Wednesday, 18 May 2022


सिद्धान्तशिरॊमणिः 

वासनाभाष्य-वार्तिकसहितः

ग्रहगणिताध्यायः

वां भां  

जयति जगति गूढानन्धकारॆ पदार्थान्

जनघनघृणयाऽयं व्यञ्जयन्नात्मभाभिः । 

विभलितमनसा सद्वासनाभ्यासयॊगौ

रपि च परमतत्त्वं यॊगिनां भानुरॆक ॥ 

जयति सर्वॊत्कर्षॆण वर्ततॆ । कः । अयं भानुः सूर्यः । किंविशिष्टः । ऎकः अद्वितीयः । किं कुर्वन् । व्यञ्जयन् प्रकाशयन् । कान् । पदार्थान् । काभिः । आत्मभाभिः स्वदीप्तिभिः । क्व । जगति । किंविशिष्टान् पदार्थान् । गूढान् अदृश्यान् । कस्मिन् सति । अन्धकारॆ सति । कया हॆतुभूतया । जनघनघृणा तयॆत्यर्थः । न कॆवलं घटपटादीन् पदार्थान् व्यञ्जयन् । अपि च परमतत्त्वं परं ब्रह्म । कॆषाम् । यॊगिनाम् । कथंभूतम् । कलुषितमनॊभावादज्ञानरूपॆण तमसा अति गूढम् । किंविशिष्टानां यॊगिनाम् । विमलीकृतचॆतसाम् । कैः । सद्वासनाभ्यासयॊगैः । सतॊ ब्रह्मणॊ वासना सद्वासना तस्या अभ्यासयॊगास्तै रमलीकृतचॆतसां यॊगिनां परमतत्वं व्यञ्जयन्नॆकॊ रविरॆव राजतॆ ।

अथ निजकृतशास्त्रॆ तत्प्रसादात् पदार्थान् शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान्। विमलितमनसांसद्वासनाभ्यासयॊगै र्हृदि भवति यथैषां तत्वभूतार्थबॊधः ॥ 

वासनावगतिर्गौलानभिज्ञस्य न जायतॆ ।व्याख्याताः प्रथमं तॆन गॊलॆ या विषमॊक्तयः ॥ 

तत्रादौ तावदभीष्टदॆवतां मनॊवाक्कायैर्नमस्कृत्य तस्याः सकाशादभीष्टार्थस्याशंसनमाह ।

यत्र त्रातुमिदं जगज्जलजिनीबन्धौ समभ्युद्गतॆ 

ध्वान्तध्वंसविधौ विधौतविनमन्निःशॆषदॊषॊच्चयॆ । 

वर्तन्तॆ क्रतवः शतक्रतुमुखा दीव्यन्ति दॆवा दिवि 

द्राङ्नः सूक्तिमुचं व्यनक्तु स गिरं गीर्वाणवन्द्यॊ रविः ॥1॥

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

वां भां- व्यनक्तु प्रकाशयतु । कः । सः । स कः । रविः सूर्यः । काम् । गिरं वाचम् । कॆषाम् । नः अस्माकम् । किं विशिष्टां वाचम् । सूक्तिमुचं सूक्ति मुञ्चतीति सूक्तिमुक् तां सूक्तिमुचम् । कथम् । द्राक् झटिति । किंविशिष्टॊ रविः । गीर्वाणवन्द्यः । गीर्वाणा दॆवास्तैवन्द्य इति गीर्वाणवन्द्यः । पुनः किंविशिष्टॊ रविः । यत्र यस्मिन् रवाविदं जगत् त्रातुं रक्षितुं निशि मृतपतितमिवॊत्थापयितुं समभ्युद् तॆऽस्यां पृथिव्यां समभितः समन्तादुद्गतॆ सति वर्ततॆ प्रवर्तन्तॆ । कॆ क्रतवः । यज्ञाः पञ्च महायज्ञा दर्शपौर्णमासयागज्यॊतिष्टॊमादयः यत्र यत्र यदा यदा स भगवान्वॆति तत्र तत्र तवा तवा यज्ञा प्रवर्तन्त इत्यर्थः । समभ्युद्गत इत्यॆवं वदताऽऽचाणॊदितहॊमिनामॆव पक्षॊऽङ्गीकृत इति नाशङ्कनीयम् । यतॊऽनुवितहॊमिनामप्युदयात् प्राणासन्न ऎव यॊगकाल इति भावः । न कॆवलं यज्ञाः प्रवर्तन्तॆ । अत ऎव कारणाद्दीव्यन्ति च क्रीडावन्तॊ तन्तॆ । क्व । विवि स्वर्गॆ । कॆ । दॆवाः । किंविशिष्टाः । शतक्रतुमुखा इन्द्रादयः । यतस्तॆ यज्ञांशभुजः । पुनः किंविशिष्टॆ रवौ । ध्वन्तिध्वंसबिधौ ध्वान्तमन्धकारस्तस्य ध्वंसं विदधातीति ध्वान्तध्वंसविधिस्तस्मिन् । पुनः किंविशिष्टॆ । विधौतविनमन्निःशॆषदॊषॊच्चयॆ विधौतः प्रक्षालितॊ विनमतां प्रणतानां निःशॆषदॊषॊच्चयः सकलपापसमूहॊ यॆन असौ विधौतविनमन्निःशॆषदॊषॊच्चयस्तस्मिन् । पुनः फिविशिष्टॆ । जलजिनीबन्धौ। कमलिनीबन्धौ । अत्र जलजिनीशब्दॆन कुमुदिन्यपि गृह्यतॆ । यतस्तामपि चन्द्रबिम्बसंक्रान्तैः स्वरश्मिभिरॆवॊल्लासयतीति । ऎवं जलजस्थलजादीनां त्रैलॊक्यॊवरवर्त्तिनामुपकारप्रकृतिः स गिरं दिशतु । अहॊ ऎवं विशिष्टावपि भगवतः सूर्यात् किं वाङमात्रस्यासनं कृतम् । सत्यं तदप्युच्यतॆ । इह हि कवीनां काव्यरचनॊद्यतानां सद्वाक्यप्रवृत्तिरॆवाभीष्टमिति भाव ॥ 1 ॥


॥ श्री गणॆशाय नमः ॥

वां वां यस्मात् सर्वमिदं जगत्समुदितं स्वॊत्सृष्टभूतैः पुरं,

कृत्वा तत्र निविश्य मानसगुणान् स्वस्मिन् वृधा मन्यतॆ । 

स्वाज्ञानादिव बद्ध मुक्त इति यं वॆदॊ निषॆधावधिम्, 

ब्रह्मॆत्याह न वॆद कश्चिदपि यं प्रॆमास्पदं तं भजॆ ॥ 1 ॥ 

गङ्गाधरायाऽमितविक्रमाय, त्र्यक्षाय सर्वाय दिगम्बराय । 

त्रिशूलहस्ताय नमः शिवाय सुरॆन्द्रवन्द्याय जटाधराय ॥ 2 ॥ 

नमामि लक्ष्मीपतिमिन्द्रवन्द्यमुपॆन्द्रमिन्द्रावरजं चतुर्भुजम् । 

गदारथाङ्गाब्जासुशङ्खहस्तं सुपर्णपृष्ठॊपरिगं वरप्रदम् ॥ 3 ॥ 

यां मूलप्रकृतिं जगाद कपिलॊ वॆदान्तिनॊ यां महा

मायामित्यपरॆ हरस्य गृहिणीं त्रैलॊक्यरक्षाकरीम् । 

भक्तापद्विनिवारिणीं सुरगणैर्वन्द्यामनिन्द्यां जग

द्वन्द्यां तां प्रणमामि विश्वजननीं वॆदैर्विमृग्यां पराम् ॥4॥

1. शर्वाय ख, ग, पुं ।

2. गृहिण ख, ग, पुं ।

मध्यमाधिकारॆ कालमानाध्यायः 

यद्गावः खगभादिकॆ जलमयॆ संमूर्छिता भास्वरा-

ध्वान्तं तत् क्षपयन्ति नैशमनिशं यः सर्वदा भासतॆ ॥ 

कालात्मा खलु कालकृत्समयदिग्दॆशस्य यॊ व्यञ्जक-

स्तस्मै चन्द्रतनॊः क्षयॊपचययॊः कर्त्रॆ सवित्रॆ नमः ॥ 5 ॥ 

लम्बॊदरं विघ्नविनाशनाय, गजाननं नौमि पराव रॆशम् । 

यः कर्मकालॆ स्मरणॆन सद्यः कार्यस्य सिद्धि विदधाति पुंसाम् ॥ 6 ॥ 

यस्याः प्रसादमासाद्य जडॊ याति बुधार्यताम् । 

ब्राह्मी जयति सा वाणी वीणापुस्तकधारिणी ॥ 7 ॥ 

निजतातस्य कृष्णस्य कृत्वा पादाम्बुजं हृदि ॥

शास्त्रं पितृव्यतॊऽधीत्य वक्ष्यॆ पूर्वी सुवासनाम् ॥8॥ 

सिद्धान्तवासनाभाष्यममितार्थं मिताक्षरम् । 

व्याख्यायतॆ नृसिंहॆन गणकानन्दहॆतवॆ ॥ 9 ॥ 

विधाय सूर्यसिद्धान्तवासनाभाष्यमुत्तमम् ।

वासनावार्तिकं कर्तुमुद्यतॊऽस्मि शिरॊमणॆः ॥ 10 । 

अथ शाण्डिल्यमुनिवरगॊत्रावतंसः कुम्भॊद्भवालङ्कृतदिगङ्गनाभरणसर्वस्वः सह्यकुलाचलाश्रित-जडविड-नगरनिवासॆन पवित्रितदण्डकारण्यॊ नानामखार्जितपुण्यॊ याज्ञिकानामग्रणीर्यजुः शाखिनामुपाध्यायः सांवत्सराणामाचार्यः काव्यनाटकालङ्कारविदामध्यापयिता धीवृद्धिदॊपायकर्ता ब्रह्मतुल्य-वशिष्ठतुल्य-सर्वतॊभद्रादियन्त्रनिर्माता महाराष्ट्राणामाश्रयॊ महॆश्वराचार्यनन्दनः परमकारुणिक: श्रीभास्कराचार्यः श्रीधरब्रह्मगुप्त-लल्ल-चतुर्वॆदाचार्य – निर्मितापारगणितार्णवविचारवारिरिङ्गत्सन्दॆहसन्दॊह्याहग्रागृहीतानुद्दिधीर्षुः सिद्धान्तशिरॊमणिं प्रणिनाय ॥ 

तत्र प्रत्यूहव्यूहविध्वंसकामॊ ग्रन्थसमाप्तिप्रचयगमनार्थं छात्रव्रातशिक्षायै मङ्गलमाचरति यत्र त्रातुमिति ॥

पितामह-वशिष्ठ-सॊम-रॊमक-पौलिशादिभ्यः पूर्वगणितशास्त्रप्रणॆतृत्वाद्विवस्वतः प्रसादात्कस्यचिद्रचनॆयं प्रादुर्भविष्यतीति सूर्यसिद्धान्तॊक्तिश्रवणाच्च रवॆर्वागाशंसनं युक्तम् ॥

। स रविनँ: गिरं व्यनक्तु । स कः । यत्रॆति । यस्मिन् समभ्युद्गतॆ क्रतवॊ वर्तन्तॆ प्रवर्तन्तॆ । अत्राचार्यॆणॊदितहॊमिनामॆव पक्षॊऽङ्गीकृत इति वदता भाष्यकारॆण यज्ञपरः क्रतुशब्दॊ हॊमपरॊ व्याख्यातः । अस्ति हॊमॆ यागपदाभिधॆयं सर्वम् । दॆवतामुद्दिश्य द्रव्यत्यागः किल यागः स ऎव प्रक्षॆपाधिकॊ हॊम इति । ’यजति चॊदितं कर्म जुहॊति नाप्यनुद्यमानं दृष्टं किमुतात्र’ इति न कश्चिद्दॊषः । ‘उदितॆ जुहॊति अनुदितॆ जुहॊति’

1. रणॊन क पुं । 2. सर्वस्वमिति क ख पुं । 3. पवित्रत ख पुं । 4. राणाचा ख पुं । 5. प्रत्युहविध्वंस ख पुं । 6. पूर्वमिति क ख ग पुं । 7. रविन ख पुं । 8, प्रवर्ततॆ ख पुं ॥

2.

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

इति ’अग्निहॊत्रहॊमस्यैव सूर्यॊदयॆ प्रवृत्तिर्दृश्यतॆ । अग्निहॊत्रं कुर्वाणा बहवॊ दृश्यन्तॆ इति कतृ बाहुल्याभिप्रायं क्रतव इति बहुवचनम् । कर्मभॆदकप्रमाणानां शब्दान्तराभ्यासा सन्निधि गुणसंख्यानाम्नीमभावात् प्रत्यभिज्ञातस्य कर्मण ऎकत्वात् । यद्वा क्रतुशब्दॆन पञ्चमहायज्ञा गृह्यन्तॆ शतक्रतुमुखी दॆवा दिवि स्वर्गॆ दीव्यन्ति तदंशभागित्वात् । अंशिनः समुदयॆऽशानां क्रीडा समुचितैव । अथवा क्रत्वंशभागित्वात् क्रीडन्ति । यद्यपि श्रूयमाणा दॆवता कर्मस्वरूपनिष्पादयित्री कर्मणॊऽङ्गभूता न प्रधानृत्वं प्रतिपद्यतॆ, तथापि कर्मणॊ जडत्वॆन फलदातृत्वासंभवाच्चॆतनाधिष्ठितस्य कर्मणः फलदातृत्वसंभवाच्चास्ति कर्माधिष्ठाता दॆवः प्रधानम् । तस्य प्रीतिसम्पादकं कर्मॆति क्रीडा युक्तैव । इन्द्रादयॊऽपि तदंशाः । अतॊ न किञ्चिद्विरुद्धम् ॥ 1 ॥

इदानीं पूर्वाचार्याणां प्रशंसनॆ सविनयमाह ।

कृती जयति जिष्णुजॊ गणकचक्रचूडामणि-

र्जयन्ति ललितॊक्तयः प्रथिततन्त्रसद्युक्तयः । 

वराहमिहिरादयः समवलॊक्य यॆषां कृतीः

कृती भवति मादृशॊऽप्यतनुतन्त्रबन्धॆऽल्पधीः ॥ 2 ॥ 

वां भां स्पष्टार्थमिदम् ॥ 2 ॥

वां  वां गणिताचार्यप्रशंसापूर्वक साधनभूयस्त्वॆ फलभूयस्त्वमिति न्यायमाश्रित्य मङ्गलान्तरमाचरति कृती, इति ॥ 2 ॥।

इदानीमात्मनः कर्तृत्वारम्भणीयस्य च सम्बन्धार्थ माह ॥

कृत्वा चॆतसि भक्ति तॊ निजगुरॊः पादारविन्दं ततॊ

लब्ध्वा बॊधलवं करॊति सुमतिप्रज्ञासमुल्लासकम् । 

सद्वृत्तं ललितॊक्तियुक्तममलं लीलावबॊधं स्फुटं

सत्सिद्धान्तशिरॊमणिं सुगणकप्रीत्यै कृती भास्करः ॥ 3 ॥ 

वां भां  इयमपि सुगमम् ॥ 3 ॥

वां वां निजगुरुचरणारविन्दध्यानपूर्वकं तल्लब्धप्रसादश्चिकीर्षितं प्रतिजानौतॆ कृत्वॆति ॥

1. अग्निहॊम ख पुं । 2. दृश्यति ख पुं । 3. म्यासां ख पुं । 4. ज्ञातश्च क ख ग पुं। 5. समुद अश" ख पुं ॥ 6. अभॆदस्थलॆ ’वॆदाः प्रमाणम्’ इति वत् समान लिङ्गकत्वमतन्त्रम् ॥ 7. प्रचुरमङ्गलस्यैव प्रचुरसमाप्ति प्रति प्रचुरविघ्नध्वंसं प्रति वा कारणत्वमितिसिद्धान्त

माश्रित्य वक्ति ’साधन भूयस्त्व’ इति ।

मध्यमाधिकारॆ कालमानाध्यायः 

‘विमतिप्रज्ञा इत्यपि पाठः साधीयान् महॊत्कर्षांधायकत्वात् । अनॆन विशॆषणॆन मुनि कृतशास्त्राद्विशॆषः सूचितः ।  सद्युक्तिमित्यनॆनार्यभटशास्त्राल्ललतॊक्तियुक्तमिति, वराहादिशास्त्रादमलमिति, लल्ल-श्रीपति-प्रणीतशास्त्राद् बालावबॊधमिति, ब्रह्मगुप्तशास्त्रात् स्फुटमिति, पितामहादिसिद्धान्ताद्विशॆषः सूचितः । ऎतावता विशॆषणव्यूहॆनैतावद्विशॆषजिज्ञासुरधिकारीति सूचितम् । ऎतद्ग्रन्थकरणफलं सुगणकप्रीतिरित्युक्तम् ॥ 3 ॥


इदानीं ग्रन्थस्यानारम्भकारणं विशिष्टमारम्भॆ कारणान्तर पूर्वार्थॆनाभिधायॊत्तरार्धन सुजनगणकान् प्रार्थंयन्नाह ॥

कृता यद्यप्याद्य श्चतुरवचना 

ग्रन्थरचना तथाऽप्यारब्धॆयं तदुदितविशॆषान् निगदितुम् । 

मया मध्यॆ मध्यॆ त इह हि यथास्थाननिहिता 

विलॊक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि ॥ 4 ॥

वां भां आचैराचार्यैर्यद्यपि चतुरवचना इलक्ष्णा ग्रन्थरचना हॊता तथाऽपि मयाऽऽरब्धा । इदमः प्रस्तुतनर्दॆशादियमीदृशी चतुरबचना अधतुरवचना वा । यद्यचतुरवचमा तह किमारभणॊया तदर्थमा । तदुवितविशॆषान् निगवितुमिति । यत् तॆचदितं तत् तदुरितं तस्माचॆ विशॆषास्तॆ तदुदितविशॆषाः । यॆ तैना इत्यर्थः । अथ सुजनान् प्रत्याह । सुजनाश्च तॆ गणका‌इच सुजनगणकास्तैरियं भरकृतिरपिं विलॊक्यॊ । अपि शब्दः समुच्चयार्थॆ । तॆन हॆ सुजनगणका भवद्ब्रह्मादीनां कृतयः किल विलॊकिताः । इदानीं मत्कृतिरपि मदुपरॊधॆन विलॊक्या। यदि विलॊक्या सहि कृत्स्ना समग्रॊ । किमिति । हि यस्मात् कारणात् तॆ विशॆषा इहास्मिन् ग्रन्थॆ मया मध्यॆ मध्यॆ यथास्थानं यथाऽवसर निहता निक्षिप्ताः । कृत्स्नग्रन्थविलॊकनॆन विना सर्वॆ मॆं ज्ञायन्त इत्यर्थः ॥ 4 ॥। 

वां वां—नन्वॆतॆ विशॆषाः सिद्धान्तचूडामणिप्रभृतिष्वपि वर्तन्तॆ’ कृतमनॆन ग्रन्थप्रणयनॆनॆत्यत आह [ कृता इति ]

असङ्गतिप्रलापस्तु प्रॆक्षावतामनवधॆयॊ भवतीति यथास्थान ऎवं विशॆषा अभिहिता इत्याह

‘मया मध्यॆ मध्यॆ त इह हि यथास्थाननिहिता’ इति

विशॆषावगतयॆ मत्कृतिविलॊक्यापि मदुपरॊधॆन कृत्स्नापि द्रष्टव्यॆति सुजनान् प्रार्थयतॆ ।

1. महॊबत्कषा ख पुं । 3. व्यूहनैता""" ख पुं । 5. अलमित्यर्थः ।

2. द्युक्तित्यॆन"""ख पुं । 4. वर्ततॆ ख पुं ॥ 6. अनादृत इत्यर्थः ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ‘विलॊक्याऽतः कृत्स्ना सुजनगणकैर्मत्कृतिरपि’ अत्र अपि शब्दॊ भिन्नक्रमः। अतॊ विलॊक्या मत्कृतिः कृत्स्नापि द्रष्टव्यॆत्यर्थः ॥ 4 ॥

इदानीं सुजनगणकान् प्रार्थयन प्रयॊजनमाह ॥

तुष्यन्तु सुजना बुद्ध्वा विशॆषान् मदुदीरितान् ।

अबॊधॆन हसन्तॊ मां तॊषमॆष्यन्ति दुर्जनाः ॥5॥

वां  भां  सुजना इति विशॆषणं किम् । यतॊ दुर्जनाः स्वतस्तॊषमॆष्यन्ति । यदा दुर्जन मदुकान् विशॆषान् व्रक्ष्यन्ति तदा तानज्ञात्वा वौर्जन्यॆन सञ्छन्नमतयॊ विशॆषार्थान् न बुध्यन्ति तॆनाबॊधॆन मदुक्तिमॆव विद्धां मन्यमानाः सहर्षाः किं तॆन कविना विरुद्धमुक्तमिति मामॆव हसन्तस्तॊषमॆष्यन्ति । न हि तॊषं विना हास्यमुत्पद्यत इति भावः ॥ 5 ॥

। वा वांमत्कृतिविलॊकनॆ सर्वॆषामपि सन्तॊषॊ भविष्यतीत्याह तुष्यन्तु इति ॥ 5 ॥

अकश्लॊकॆन सिद्धान्तग्रन्थलक्षणमनन्तरश्लॊकलुमॆन सिद्धान्तप्रशंसां चाह ॥

त्रुट्यादिप्रलयान्तकालकलना मानप्रभॆदः क्रमा-

च्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सॊत्तराः ॥ 

भूधिष्ण्यग्रहसंस्थितॆश्च कथनं यन्त्रादि यत्रॊच्यतॆ 

सिद्धान्तः स उदाहृतॊऽत्र गणितस्कन्धप्रबन्धॆ बुधैः ॥ 6 ॥ 


जाननु जातकसंहिताः सगणितस्कन्धैकदॆशा अपि 

ज्यॊतिः शास्त्रविचारसारचतुरप्रश्नॆष्वकिञ्चित्करः ॥ 

यः सिद्धान्तमनन्तयुक्तिविततं नॊ वॆत्ति भित्तौ यथा 

राजा चित्रमयॊऽथवा सुघटितः काष्ठस्य कण्ठीरवः ॥ 7 ॥ 


गर्जत्कुञ्जरवर्जिता नृपचमूरप्यूर्जिताऽश्वादिकै

रुद्यानं च्युतचूतवृक्षमथवा पाथॊविहीनं सरः ॥ 

यॊषित् प्रॊषितनूतनप्रियतमा यद्वन्न भात्युच्चकै

र्ज्यॊतिः शास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ॥ 8॥ 

वां भां स्पष्टम् ॥ 6-8 ॥

वां वां यदर्थं यॊ विचार आरभ्यतॆ तत्समाप्तौ स ऎव बुद्धिस्थॊ भवतीति नियमात् सिद्धान्तशिरॊमणि करॊतीति प्रागभिहितम् । तत्र सिद्धान्तपदॆन कॊऽसौ ग्रन्थविशॆषॊऽभिधीयत इति तल्लक्षणमवतारयति त्र्युट्यादीति । 1. अयमाशयः, यद्यपि अपि शब्दस्य कृति शब्दॆन सह श्रूयमाणत्वात्कृतिपदॆनाऽन्वयॊ युक्तः,

परन्तु क्रमभॆदपठनॆन कृत्स्ना शब्दॆनाप्यन्वॆति ॥


सिं-2 मध्यमाधिकारॆ कालमानाध्यायः


गण्यतॆ सङ्ख्यायतॆ तद् गणितं तत्प्रतिपादकत्वॆन तत्संज्ञं शास्त्रमुच्यतॆ । तत्र व्यक्तॆन स्पष्टॆनॊच्चावचजनप्रसिद्धमार्गण सङ्कलनादिना यदुच्यतॆ तद्व्यक्तम् । यावत्तावदादिवर्णकल्पनासापॆक्षबुद्ध्या गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गॊलॆन वॆधादिना ग्रहकर्म सवासनं गण्यत इति गॊलाश्रितत्वाद्गॊलगणितम् । गणितचतुष्टयात्मकॊ गणितस्कन्धः। कालविधानशास्त्रापरपर्यायं ग्रहगणितमॆव गणितस्कन्धः । स चाध्यॆतव्यः । अत्र वासनावगतिपूर्वकॊऽध्ययनविधिव्यापार’ इति । ऎतद्गणितत्रयं ग्रहगणितवासनायामुपयुक्तम् । अतॊ गणितचतुष्टयात्मकत्वं गणितस्कन्धस्य व्यवहन्ति स ऎव सिद्धान्त इति । तथा चाहुः ॥

व्यक्ताव्यक्तभगॊलवासनमयः सिद्धान्त आदिरिति ।

आचार्यॊऽपि -

गणितस्कन्धसन्दर्भॊ दर्भगर्भाग्रधीमतः ।

उचितॊऽनुचितॊ यन्मॆ धार्यं तत् क्षम्यतां विदः ॥ इति सिद्धान्तं गणितस्कन्धत्वॆन व्यावहरत् ( व्यवाहत् ) ग्रहतिथिसारिण्यॊ यन्त्रादि सर्वमत्रैवान्तर्भतम्। अन्यॆ त्वॆवमिच्छन्ति यत्र कल्पादॆहानयनं स सिद्धान्तः ॥ यत्र युगादॆस्तत् तन्त्रम् । यत्र शकादॆस्तत् करणमिति । अभियुक्तास्तु सिद्धान्ततन्त्रशब्दाभ्यां गणितस्कन्धतदॆकदॆशावभिधीयतॆ । हॊराशब्दॊ लग्नतदर्धयॊरिवॆत्याहुः । उभयथाप्यभियुक्तिप्रसिद्धिदर्शनात् । तन्त्रशब्दॆन ग्रहगणितस्कन्धं वराहॊ व्यावहत् । ( व्यवाहर ) सांवत्सरसूत्रॆ तॆनॊक्तम् । तत्र ग्रहगणितॆ पौलिशरॊमक-वशिष्ठ-सौर्यपैतामहॆषु पञ्चस्वॆतॆषु सिद्धान्तॆषु युगवर्षायनर्तुमासपक्षाहॊरात्र-याम-मुहूर्त-नाडी-विनाडीप्राणत्रुट्याद्यवयवाद्यस्य कालस्य क्षॆत्रस्य च वॆत्ता चतुर्णा च मासानां सौर-सावननाक्षत्र-चान्द्राणामधिमासकावमसंभवस्य च कारणाभिज्ञ इत्यादिना ग्रन्थसन्दर्भण ऎतानि समस्तानि व्यस्तानि वा यत्र भवन्ति स सिद्धान्त इति लक्षणं युक्तम् । बुधरुदाहृत इत्यनॆन यत्राभियुक्तानां सिद्धान्तत्वप्रसिद्धिः स सिद्धान्त इति द्यॊतितम् । 

1. सम्यग्ज्ञानपूर्वकत्वॆ सति अध्ययनानुकूल व्यापार इति । 2. चाङ्ग कं पुं । 3. आचार्यापि, ख पुं ॥ 4, व्याव्यवहत् ख ग पुं । 5. बँकॆतर्भूतं ख पुं । 6. पूर्वग्रन्थ कर्तार इति । 7, वॆत्याङ्गः क पुं । 8 तृद्यवयं कॆ ख ग पुं । 9. श्रीपतिकृतसिद्धान्तशॆश्वरॆ सिद्धान्तलक्षणं यथा

शतानन्दध्वस्प्रिभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवसंस्थानकथनम् । ग्रहॆन्द्राणां चारा: सकलगणितं यत्र गदितं स सिद्धान्तः प्रॊक्तॊ विपुलगणितस्कन्धकुशलैः ॥ ( 1 अं 3 3लॊ )

अन्यच्च बटॆश्वरसिद्धान्तॆ । समयमितिरशॆषा सावनं खॆचराणां गणितमखिलमुक्तं यत्र कुट्टाद्युपॆतम् । ग्रहभगणमहीनां संस्थितियंत्र सम्यक् स खलु मुनिवरिष्ठः स्पष्टराद्धान्त उक्तः ॥ 

( मध्यमा0 5 श्लॊ)

सिद्धान्तशिरॊमणौ ग्रहगणितॆ मुनिकृतशास्त्रॆ तु यॆन यावान् विषयः पृष्टस्तं प्रति तावानॆवॊक्त इत्यॆकदॆशॆऽपि सिद्धान्तपदप्रयॊगॊ नैव दॊषमावति । इदं यल्लक्षणं क्रियतॆ तत्पौरुषसिद्धान्तानामित्यविरुद्धम् ॥ 6 ॥

अध्यॆतव्यं ब्राह्मणैरॆवॆत्यध्ययनविधिविहितस्य सिद्धान्ताध्ययनस्य प्रवृत्यनुकूल सिद्धान्तानभिज्ञनिन्दाद्वारॆण सिद्धान्तज्ञप्रशंसामाह ( जानन्निति गर्जदिति ) ॥ 7-8 ॥


इदानीं ज्यॊतिः शस्त्रस्य वॆदाङ्गत्वं निरूप्य वॆदाङ्गत्वावश्यमध्यॆतव्यं तद्विजैरॆव नान्यैः शूद्रादिभिरित्यॆतत्प्रतिपादनार्थं इलॊकचतुष्टयमाह । 

वॆदास्तावयज्ञकर्मप्रवृत्ता यज्ञाः प्रॊक्तास्तॆ तु कालाश्रयॆण । 

शास्त्रादस्मात् कालबॊधॊ यतः स्याद्वॆदाङ्गत्वं ज्यॊतिषस्यॊक्तमस्मात् ॥9॥ 


शब्दशास्त्र मुखं ज्यौतिषं चक्षुषी श्रॊत्रमुक्तं निरुक्तं च कल्पः करौ । 

या तु शिक्षाऽस्य वॆदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ॥10॥ 

वॆदचक्षुः किलॆदं स्मृतं ज्यौतिषं मुख्यता चाङ्गमध्यॆऽस्य तॆनॊच्यतॆ । 

संयुतॊऽपीतरैः कर्णनासादिभिश्चक्षुषाऽङ्गॆन हीनॊ न किञ्चित्करः ॥ 11 ॥ 


तस्माद्विजैरध्ययनीयमॆतत् पुण्यं रहस्यं परमं च तत्वम् । 

यॊ ज्यौतिषं वॆत्ति नरः स सम्यग्धर्मार्थकामाँल्लभतॆ यशश्च ॥ 12 ॥

वां भां  स्पष्टम् ॥ 9-12 ॥ 1. भिज्ञानिक पुं पा0 3. वृद्धवसिष्ट सिद्धान्तॆ

छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्यॊतिषं लॊचनॆ च ॥ शिक्षा घ्राणं श्रॊत्रमुक्तं निरुक्तं वॆदस्याङ्गान्याहुरॆतानि षड्वा ( 1 0 7 श्लॊक ) तथा च सिद्धान्द्रशॆखरॆ । छन्दः पादौ शब्दशास्त्रञ्च वक्त्रं कल्पःपाणी ज्यौतिषं चक्षुषः च ॥

शिक्षा घ्राणं श्रॊत्रमुक्तं. निरुक्तं वॆदस्याङ्गान्याहुरॆतानि षट् च ( 1 अं 5 श्लॊकं ) 3. उक्तञ्चैतद्वृद्धवसिष्ठसिद्धान्तॆ

वॆदस्यचक्षुः किल शास्त्रमॆतत् प्रधानताङ्गॆषु ततॊऽर्थजाता। अङ्ग युतॊऽन्यैः परिपूर्णमूत्तिश्चक्षुविहीनः पुरुषॊ न किञ्चितॆवमॆव सिद्धान्तशॆखरॆ ।

वॆदस्य चक्षुः किल शास्त्रमॆतत् प्रधानताऽङ्गॆषु ततॊऽस्य युक्ता ॥ अङ्गयुतॊऽन्यैः परिपूर्णमूर्तिश्चक्षुविहीनः पुरुषॊ न कश्चित्’ ( 1 अं 6 श्लॊक ) । 4. कथितञ्चैतद् वृद्धवसिष्ठसिद्धान्तॆ ।

अध्यॆतव्यं ब्राह्मणैरॆव तस्माज्ज्यॊतिः शास्त्रं पुण्यमॆतद्रहस्यम् ।

ऎतद्बुध्वा सम्यगाप्नॊति यस्मादर्थं धर्मं मॊक्षमग्नचं यशश्च’ (मध्या0 10 श्लॊ॰) । ऎवमॆव सिद्धान्तशॆखरॆऽपि ‘अध्यॆतव्यं ब्राह्मणैरॆव तस्मात्""""""( 1 अं 17 श्लॊ॰) ।

मध्यमाधिकारॆ कालमानाध्यायः वां वां-वॆदाङ्गत्वाद्धिजैरवश्यमध्यॆतव्यमिति विवक्षुस्तावदस्य वॆदाङ्गत्वॆ हॆतुमाह वॆदास्तावदिति ॥

। ननु कालस्यॊद्द श्यत्वॆन विधिसम्बन्धाभावात् कथं कर्मशॆषत्वम् । कालॆ हि कर्म चॊद्यतॆ न कर्मणि काल इति । सत्यम् । न कर्मणि कालचॊदना’ तथापि-पौर्णमास्यां पौर्णमास्यां यजॆत, इत्यादौ तुपादॆयमपि कर्मस्वरूपं न विधॆयं पूर्वप्राप्तत्वात् । तद्रूपमॆव प्रत्यभिज्ञायत इत्यनुवाद्यम् । तस्य चॊद्दॆश्यॆनापि कालॆन सम्बन्धमात्रमप्राप्तमिति तन्मात्रं विधीयत इति । ऎतदॆव कालस्य विधॆयत्वं नाम, विधॆयत्वाच्चाङ्गत्वसिद्धिः तस्माद्वॆदप्रतिपाद्यस्य कर्मणॊ ज्यॊतिःशास्त्रप्रतिपाद्यः कालॊऽङ्गम् । प्रतिपाद्ययॊः शॆषशॆषित्वं प्रतिपादकयॊरप्युपचर्यत इति वॆदस्य ज्यॊतिशास्त्रमङ्गमिति सम्यगुक्तम् । प्रत्यक्षॊ वाऽनुमितॊ वा वॆदॊ भवतु तत्र नास्माकमाग्रहः । इदं वॆदमात्राङ्गम् । स्मृतिपुराणॆतिहासप्रतिपादितकर्मापि कालॆ विधॆयमित्यनुमितवॆदस्यापि ज्यॊतिःशास्त्रमङ्गम् । तिथ्यादिकालनिर्णयशास्त्रमपि ज्यॊतिश्शास्त्राधीनम् ।

तथा चाह सुत्रकृत्‘वॆदा हि यज्ञार्थमभिप्रवृत्ताः कालाश्रयास्तॆ "क्रतवॊ निरुक्ताः । तस्मादिदं कालविधानशास्त्रं यॊ ज्यॊतिषं वॆद सवॆद यज्ञम् ॥ इति ।

अत्र यज्ञशब्दॊ हॊमदानजपाद्युपलक्षणार्थः । यतस्तान्यपि कालविशॆषॆ विधीयन्तॆ । “कालशब्दॊऽपि दिगाद्युपलक्षणार्थः । तस्यापि ज्यॊतिःशास्त्रप्रतिपाद्यत्वात्कर्मानुष्ठानॊपयॊगित्वाच्च ॥ 9 ॥

तत्र वॆदरूपपुरुषस्य कानि कान्यङ्गानीत्याह शब्दशास्त्रमिति ।

ज्यॊतींषि ग्रहनक्षत्राण्यधिकृत्य कृतॊ ग्रन्थॊ ज्यॊतिषम् ( अधिकृत्य कृतॆ ग्रन्थॆ ) इति सूत्रात् । ज्यौतिषमॆव तस्माच्चक्षुरित्यॆवमादिषु आ‌ईं बुधैरित्यनॆन प्रमाणपन्यासः कृतः ॥ 10 ॥

अथास्याङ्गमध्यॆऽभ्यहतत्वॆ युक्तिमाह । वॆदचक्षुरिति ॥ 11 ॥ वॆदाङ्गत्वावश्यमध्यॆतव्यम् तद् द्विजैरॆव न शूद्रादिनॆत्यॆतत्प्रतिपादयति ।

1. प्रॆरणा इत्यर्थ, यतः ‘चॊदना लक्षणॊऽर्थॊं धर्म’ इति मीमांसासुत्रस्मरणात् । 2. तु क ख ग पुं । 3. अङ्गाङ्गीभावत्वमिति तात्पर्यम् । 4. वॆदा ख पुं ।

5 क्रतॊ ख पुं । तथॆदानीं ज्यॊतिषवॆदाङ्ग द्वितीयचरणः ‘कालानुपूर्वा विहिताश्च यज्ञाः ऎवं प्राप्यतॆ । किन्तु सिद्धान्तशॆखरॆ-‘क्रतुक्रि यार्थं श्रुतयः प्रवृत्ता: कालाश्र्यास्तॆ कतवॊ निरुक्ताः । शास्त्रॊदमुष्मात् किल कालबॊधॊ वॆदाङ्गतामुष्य ततः प्रसिद्धाः । इति । ऎवमॆव वृद्धवसिष्ठसिद्धान्तॆऽपि कॆवलचतुर्थचरणॆ ’वॆदाङ्गमुख्यत्वमिता प्रसिद्धम्’ इति पाठान्तरमुपलभ्यतॆ ।

6. अयं नास्ति ख पुं ।

57. बिधीयतॆ ख पुं ॥ 8. कालब्दॆपि ख 10 ।

9. कस्या क ख पुः ।

12

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । [ तस्मादिति ] यस्मादिदं प्रशस्तं वॆदाङ्गं तन्मध्यॆऽभ्याहतञ्च तस्मादिदं पठनीयम् । ‘अष्टमॆ वर्षॆ ब्राह्मणमुपनयॆत्” “ऎकादशॆ क्षत्रियम्’ । द्वादशॆ वैश्यमिति । उपनयनं नाम गुरुसमीपॆ नयनम् । गुरुसमीपानीतॊ माणवकः प्रयॊजनमपॆक्षतॆ किमर्थमहमानीतॊऽस्मि इति । ’स्वाध्यायॊऽध्यॆतव्यः’ इत्यध्ययनविधिरध्यॆतारमपॆक्षतॆ । अतः स्वाध्यायविधिस्तादृशं माणवकं गृहीत्वा चरितार्थॊ जातः न शूद्रादीन् गृह्णाति । ‘मन्त्रब्राह्मणयॊर्वॆदनामधॆयं,’ षडङ्गमित्यॆकॆ । ‘साङ्गॊ वॆदॊऽध्यॆतव्यॊ ज्ञातव्यश्चॆति’, ’द्विजानामॆवाध्ययनं प्राप्तम् । तस्मादध्ययनीयमॆतदित्यॆवाचार्यस्य वक्तुमुचितम् । तत्र द्विजैरिति यदुच्यतॆ तच्छूद्रादिनिवृत्यर्थमिति वासनाभाष्यकारॆण सम्यक् परिसंख्यापरं व्याख्यातम् । विधि-नियमपरिसंख्या-लक्षणं भट्टपादैरुक्तम् ॥विधिरत्यन्तमप्राप्तॆ नियमः पाक्षिकॆ सति ।

तत्र चान्यत्र च प्राप्त परिसंख्यॆति कीर्त्यतॆ ॥ चयनॆ मृदाहरणार्थमश्वॊ गर्दभॊऽप्यस्ति तत्र रशनाग्रहणॆ ब्राह्मणॆन मन्त्रॊ नियॊजितः। ‘इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्त इति । इदमत्रॊदाहरणं परिसंख्यायाः कृतम् । तत्र यावत्पर्यन्तं लिङ्गापरपर्यायसामर्थ्यन मन्त्रॊऽश्वर-5 शनाग्रहणॆन प्राप्नॊति तावत्पर्यन्तं शीघ्रप्रवृत्तया श्रुत्या मन्त्रॊऽश्वरशनाग्रहणॆ नियॊजितः तस्मादयमपूर्वविधिरॆव फलतः परिसंख्यॆत्युच्यतॆ ।

तदुक्तम्

अपूर्वॊ विधिरॆवायमतॊ मन्त्रस्य निश्चितः ।

परिसंख्या फलॆनॊक्ता न विशॆषः पृथक्श्रुतॆः ॥ इति ।

बिलम्बॆनापि प्राप्स्यतॊऽर्थस्य विधानं व्यर्थमिति फलतः परिसंख्यॆत्युच्यतॆ । पुनः श्रुतॆः फलं त्वन्यनिवृत्तिरॆव । तदप्युक्तम् ॥

“न ग‌ईभाभिधानीतः फलमन्यन्निवर्तनादिति । तस्मान्न किञ्चिद्विरुद्धम् । पुण्यमिति यदुच्यतॆ तच्चतुर्दशधर्मविद्यास्थानान्तर्गतत्वात् । उक्तञ्च

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ॥

वॆदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ वॆदॊऽखिलॊ धर्ममूलं 10 स्मृतिः शीलॆ च तद्विदाम् ।

आचारश्चैव साधूनामिति गौतमॊक्तॆश्च । 1. द्विजानमॆव खं पुं । 2. ब्राह्मणॊन ख पुं । 3. मंत्र ख पुं । 4. नॆयॊजि" ख पुं । 5 रसना क पुं । 6. प्रवृतया कॆ पुं । 7. अपूर्व क ख पुं । 8. प्राश्यतौ ख पुं । 9. गताचात् ख पुं । 10. तद्विदां च स्मृतिशीलॆ कं ख पुं ।

मध्यमाधिकारॆ कालमानाध्यायः रहस्यं गॊप्यं दुष्टॆभ्यः । तथा च श्रुतिः

‘विद्या ह वै ब्राह्मणमाजगाम गॊपाय मा शॆवधिष्ठॆऽहमस्मि ।

असूयकायानृजवॆऽयताय न मा ब्रूया वीर्यवती तथाऽस्याम् ॥

कालप्रतिपादकत्वात् परमतत्वम् । पुरुषार्थचतुष्टयसाधनस्य वॆदस्याङ्गमित्यॆ तदध्ययनपूर्वकं ज्ञानं धर्मार्थकाममॊक्षदमिति सम्यगुक्तम् । सम्यगत्यनॆन प्रत्यक्षागम सहितमित्युक्तम् । ऎतत्प्रतिपाद्य ग्रहचारादॆः प्रत्यक्षप्रमाणसिद्धत्वात् वॆदवत् स्वत प्रमाणं स्मृतिवद्वॆदमूलकत्वॆन वा प्रमाणम् । शाक्यादिप्रणीतशास्त्रवदप्रमाणमिति शङ्कापि नास्ति ॥

तथा चाहुः—

अप्रत्यक्षमिहान्यशास्त्रगदितं कॊऽप्यत्र न प्रत्ययॊ, वादः कॆवलमत्र तत्र च मिथः सर्वा विरुद्धॊक्तयः । ज्यॊतिः शास्त्रमदॊ बदत्यवितथं दृष्टप्रमाणं यतॊ,

बक्तारॊ न विरुद्ध बुद्धय इदं स्वाध्यायचक्षुः किल ॥ इति ॥ 12 ॥ 

इदानीं ज्यॊतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलनं श्लॊकद्वयॆनाह । 


सृष्ट्वा भचक्रं कमलॊद्भवॆन ग्रहैः सहैतद्भगणादिसंस्थैः । 

शश्वद्भ्रमॆ विश्वसृजा नियुक्तं तदन्ततारॆ च तथा ध्रुवत्वॆ ॥ 13 ॥ 

ततॊऽपराशाभिमुखं भपञ्चरॆ सखॆचरॆ शीघ्रतरॆ भ्रमत्यपि । 

तदल्पगत्यॆन्द्रदिशं नभश्चराश्चरन्ति नीचॊच्चतरात्मवर्त्मसु ॥ 14 ॥

1. परमं क पुं । 2. प्रतिपादक क पुं । 3. चाङ्गः क, वाहुः ख पुं । 4. वृद्धवसिष्ठसिद्धान्त-सृष्ट्वा ज्यॊतिश्चक्र खत्रयवॆदाङ्गखाद्रिशशिवर्षॆः । शश्वद्भ्रमणॆ

क्षिप्त्वा मॆषादिग्रहाः कमलभुवा ( 1 अं 11 श्लॊं ) तथा च श्रीपतिः ‘ध्रुवद्वयी मध्यगतारकाश्रितं चलमचक्रं जलयन्त्रवत् सदा । विधिः ससर्जाश्विनपौष्णमध्य हैः सहॊपर्युपरि व्यवस्थितः’ । सिं शॆं 1 अं 9 श्लॊं ) । अत्रार्यभटः ।

“उदयास्तमयनिमित्तं प्रवहॆण वायुना क्षिप्तः ॥

लङ्कासमपश्चिमगॊ मपञ्जरः सग्रहॊ भ्रमति ॥" 5. अत्र लल्लः ।

मध्यमकक्षावृत्तॆ मध्यमया गच्छति अहॊ गया। उपरिष्टात् तल्लब्या तदधिकगत्या त्वधः स्थ: स्यात् ॥ बक्री यात्यपराशां निसर्गतॊ गच्छति ग्रहः प्राचीम् । क्रान्त्या याम्यॊदच्यॊमँहगतिरॆवं भवॆत् षॊढा ।’

शिं धीं गॊ भुवं 38-39 श्लॊं ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ

वां भां यदॆतद्भचक्र ग्रहै: सह भ्रमददृश्यतॆ तद्विश्वसृजा जगदुत्पादन कमलॊद्भवॆन ब्रह्मणा मृष्ट्यादौ सृष्ट्वा ततः शश्वद्भ्रमॆनवरतभ्रमणॆ नियुक्तम् । ऎतदुक्तं भवति । भान्यश्वि म्यादीन्यन्यानि विशिष्टानि ज्यॊतींषि तॆषां समूहश्चक्र ग्रहाश्च सूर्यादयस्तैः सह सृष्टम् । तानि भानि प्राक् संस्थया समन्तान्निवॆशितानि । ग्रहास्तु भगणादावश्विनॊमुखॆ निवॆशितास्त उपर्युपरिसंस्थया । तत्रादौ तावदधश्चन्द्रः । तदुपरि बुधः । ततः शुकः । ततॊ रविः । तस्माद्भौमः । ततॊ गुरुः । ततः शनिः । सर्वॆषामुपरि दुरॆ भचक्रम्। ऎषां कक्षाप्रमाणानि कक्षाध्यायॆ प्रतिपादयिष्यन्तॆ॥ अहॊ य ध्वंस्था ग्रहास्तदुपरि इरतॊ भगणस्तत् कथं भगणाविसंस्थैर्य हैरित्युच्यतॆ । सत्यम् । अत्र भूमध्यॆ सूत्रस्थैकमग्न बद्ध्वा द्वितीय मग्न भच कॆऽश्विनीमुखॆ किल निबद्धम् । तस्मिन् सूत्रॆ प्रॊता मणय इव चन्द्रादयॊ ग्रहाः सृष्टचादौ ब्रह्मणा निवॆशिताः । भमण्डलं द्वादशधा विभज्यॆवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां यॆ संपातास्तॆ तासु कक्षासु राश्यन्ताः । तद्वत्प्रकार राशय इति संक्षिप्तमिहॊत्तम् । कक्षाध्यायॆ गॊलॆ च किञ्चिविस्तार्य वक्ष्यामः । ऎवं विधं भचक्र सृष्ट्वा ब्रह्मणा गानॆ निवॆशितम् । यत्र निवॆशितं तत्र प्रवहॊ नाम वायः । स च नित्यं प्रत्यग्गतिः । तॆन समाहतं भचक्रं सखॆचर पश्चिमाभिमुखभ्रमॆ प्रवृत्तम् । यत् तस्य प्रत्यग्भ्रमणं तच्छीतरम् । यत ऎकॆनाह्वा भमण्डलस्य परिवर्तः । ऎवं तस्मिन् भपञ्जरॆ सखॆचरॆ शीव्रतरॆ भ्रमत्यपि खॆचरा इन्द्रदिशं चरन्ति पूर्वाभिमुखं व्रजन्ति । नीचॊच्चतरात्मवर्त्मत्सु । अनन्तरकथितॆषु स्वस्वमार्गॆषु तॆषां पारिभ्रमणम् । तत् तदल्पगत्या । प्रत्यगतॆबहुत्वात् प्रागल्पगत्या व्रजन्तॊ नॊपलक्ष्यन्त इति भावः । तथा तस्य भपञ्जरस्य यौ दक्षिणॊत्तरावन्तौ तत्र यॆ तारॆ तॆ ध्रुवत्वॆ नियुकॆ ॥ 13-14 ॥


वां वांइदानीं कालव्यक्तिजनकत्वॆन ज्यॊतिः शास्त्रमूलभूतत्वात् सग्नहस्य भचक्रस्य [ चलनं श्लॊकद्वयॆनाह’ सृष्ट्वा इति ]॥

विश्वसृजा जगदुत्पादकॆन’ कमलॊद्भवॆत् ‘ब्रह्मणा यदॆतद् भचक्रं सग्रहं भ्रमद्दृश्यतॆ तत् सृष्ट्वा शश्वद्भ्रमॆ नियॊजितमस्ति । सृष्ट्वॆत्यनॆन नियॊजनात् पूर्वकालता सृष्टॆर्बॊधिता। कल्पादितः प्राक् सृष्टिः कल्पादौ प्रवहवायौ नियॊजनमित्युक्तं

तथा च श्रीपतिः ।

स्वव्यापारात् प्रागतिः खॆचराणामूर्ध्वधस्ताद्याम्यसौम्यापराणि । गॊलाभिज्ञः पञ्च यातानि यानि तॆषामुक्तान्यन्यहॆतुनि तानि ॥ प्रत्यग्गति: प्रवहवायुवशॆन तॆषां नीचॊच्चवृत्तजनितॊवमधश्च सा स्यात् । याम्यॊत्तरा त्वपमवृत्तविमण्डलाभ्यां षॊढा गतिनगदितैवमिह ग्रहाणाम् ॥”

( सिं शॆं 15 अं 11-12 इलॊं ) अत्रापि वृद्धवसिष्ठः ‘पश्चिमदिग्गतवायुप्रदहनिबद्ध भपञ्जरॆ शीघ्रम् । भ्रमति सखॆचरॆ सत्यपि खॆटाः गतितः प्रयान्ति पूर्वदिशम्’ ( 1 अं 12 श्लॊ॰) । 1. कॊष्ठान्तर्गतॊऽशः ख पुं नास्ति । 3. यादुत्पादकॆम ख पुं । 3. कमत्वॊत्तिन्हवन, ख पुं । 4. दॆतत्, क, ख पुं ॥ 5. कालॆता, ख पुं ।

15

मध्यमाधिकारॆ कालमानाध्यायः 

भवति । शश्वद्भ्रमतीति शश्वभ्रमॆ निरन्तरनियतपश्चिमगतिः प्रवह ऎव । भान्यश्विन्यादीन्यष्टाविंशतिसंख्याकानि । अन्यानि च लुब्धकादीनि ज्यॊतींषि तॆषां समूहॊ भचक्रमित्युक्तं भाष्यकृता । तत्र नॊदयन्ति । यथा परॊ धावतीत्यनॆनान्यॊऽपि प्रतीयतॆ, तथान्यानि च ज्यॊतीषॊत्यनॆन दास्रादिनक्षत्राणामपि तैजसत्वमभ्युपगतं प्रतीयतॆ, तच्च सिद्धान्तविरुद्धमिति । अत्रॊच्यतॆ । परमतप्रसिद्धयभिप्रायॆणॊक्तत्वानैष दॊषः । यद्वौपाधिकं तैजसत्वं गृहीत्वॊतं ज्यॊतीषीति । अथवा चन्द्रव्यतिरिक्तानां ग्रहाणां, नक्षत्राणाञ्च तैजसत्वमॆवाभ्युपगम्यतॆ । अस्ति च तॆषां परप्रकाशकत्वं स्वाभाविकम् । औपाधिकपरप्रकाशकत्वॆ मानाभावात् । शशाङ्स्य तैजसत्वॆ ग्रहणशृङ्गॊन्नमनदर्शादर्शनाद्यनुपपत्तिः । तस्मादन्यथाऽनुपपत्त्या चन्द्रस्य जलमयत्वं स्वीक्रियतॆ । अन्यॆषां तु तैजसत्वॆ न किञ्चिद्वाधकमस्तीति श्रीमदाचार्यॆणान्यानि ज्यॊतीषीति सम्यगुक्तम् । तदन्ततारॆ च ध्रुवत्वॆ नियुक्तॆ । तॆषामश्विन्यादीनामन्तयॊस्तारॆ भचक्रस्य समन्तात् पुर्वापरयॊः स्थितत्वादन्तॊ नास्त्यतॊ दक्षिणॊत्तरॆ ध्रुवत्वॆ स्थिरत्वॆ नियुक्तॆ निबद्धॆ । ध्रुवमध्यगं भवलयं गगनस्थितचुम्बकपाषाणद्वयान्तर्गताऽयॊगॊलबद्यथा न पतति तथा ध्रुवयॊः स्थिरता कृतॆति भावः ॥

ननु भवलयस्य समन्तात् स्थितत्वॆन कल्पादौ ग्रहाः कुत्र निवॆशिता इत्यत्र विशॆषणद्वारॆणाह भगणादिसंस्थैरिति। दास्रनक्षत्रस्यादिसंस्थैरित्युक्तम् । यस्मादनवरतनिय तपश्चिमगतौ स्थापितं तद्धॆतॊरपराशाभिमुखं सखॆचरॆ भपञ्जरॆ भ्रमत्यपि नभश्चरास्तदल्पगत्या पूर्वदिशं सञ्चरन्ति । यत्तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम् । ऎकॆनाह्वा नाक्षत्रॆण भमण्डलस्य परिवर्त्तः । तस्माद्याऽल्पा पुर्वा गतिस्तया व्रजन्तॊऽपि झटिति नॊपलक्ष्यन्त इति तदल्पगत्यॆत्युक्तम् । नभश्चराः सञ्चरन्तीत्यनॆन या पूर्वगतिः सा ग्रहशक्त्यैवॆति सूचितम् । पश्चिमगतिस्तु प्रववशतॊ न स्ववशत इति । ततॊ भपञ्जरॆ सखॆचरॆ भ्रमत्यपीत्यनॆनॊक्तम् । न ह्यश्विनीमुखॆ युगपत् सर्वॆषामवस्थानं संभवतॊति कुत्र सञ्चरन्तीत्यपॆक्षायां भग्रहसंयॊगॆ’ मुहुरनुभूतम् ।

कक्षाणामूध्वधरत्वमाह10नीचॊच्चतरात्मवर्त्मसु । अतिशयॆन नीचॊच्चानि यानि आत्मवत्मनि मार्गास्तॆषु । कॆन क्रमॆणॆत्यत आह । तावदधश्चन्द्र इत्यादि । ननु कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात् कथं भगणादिसंस्थैरित्युच्यतॆ । सत्यम् । पूर्वापरान्तराभावं भमुखग्रहाणामभ्युपॆत्यॊच्यतॆ । भमुखग्रहाणां पूर्वापरान्तराभाव ऎवं ज्ञायतॆ । अत्र भूमध्यॆ सूत्रस्यैकमग्न बध्वा द्वितीयमग्रं चाश्विनीमुखॆ निवॆशनीयम् । तत् सूत्रं ग्रहकक्षासु यत्र लग्नं तासु कक्षासु तत्राश्विनीमुखमित्युपचर्यतॆ । तस्मिन् सूत्रॆ

1. धावता, ख पुं ।

2. ज्यॊतां, ख 05 । 3. तॆजॆसात्व, ख पुं ।

4. ग्रहणं ख पुं ॥ 5. परकाश, ख पुं ॥

6. स्वापितम्, क 10 । 7. लक्ष्यत ख पुं ।

8. संभव ख पुः ॥ 9. मग्रग्रह क ख पुं ।

10, मुध्व, क, ग : पुं ॥

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

प्रॊता मणय इव चन्द्रादयॊ ग्रहा अश्विनीस्थाः पूर्वापरान्तराभावादुच्यन्तॆ । ऎवं भमण्डलं विभज्य चन्द्रादिकक्षासू प्रॊक्तदिशा भूगर्भात सूत्रसंपातै राश्यंशकलाविकलाकल्पनया ग्रहसंस्थां भमण्डलॆ वर्णयन्तीति न किञ्चिद्विरुद्धम् ॥ 13-14 ॥

इदानीमनाद्यनन्तस्य कालस्य प्रवृत्तिमा । 

लङ्कानगर्यामुदयाच्च भानॊस्तस्यैव वारॆ प्रथमं बभूव । 

मधॊः सितादॆर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः ॥ 15 ॥

वां भां ननु पूर्वटीकायामनादिरनन्तश्च कालॊऽभिहितः । अथ च सृष्ट्यादौ तस्य प्रवृत्तिः । प्रवृत्तिनम आदिः । प्रलयॆ तदन्तः । तथा च शास्त्रान्तरॆ ।

’कालः पचति भूतानि सर्वाण्यैव सहामना ॥ कान्तॆ स पक्वतॆनैव सहाव्य लयं व्रजॆत् ॥’ इति तत् कथमनाद्यनन्तः काल उच्यतॆ । सत्यं यॊऽयं भगवान् मृत्त व्यापक कालस्तस्य प्राक्तन प्राकृतिकलयानन्तरं व्यक्तिजनकानां सूर्यादीनामभावावश्यकस्याव्यक्तॆ यदवस्थानं स तस्य लय उच्यतॆ । न खात्यन्तिकः प्रलयः कालस्यास्तीति । यत् तुक्तम् । कान्तॆ स पक्वतॆनैव सहाव्यक्त लयं व्रजॆविति तत् तॆनैवाव्यावस्थानाभिप्रायॆण । अतॊ युक्तमनाद्यनन्तत्वं तस्यॊक्तम् । तस्याव्यक्तस्य कालस्य सृष्ट्यादौ व्यक्तिजनकानां भग्रहाणां प्रादुर्भावॆ सति कालस्य व्यक्तीनामपि दिनमासवर्षयुगादॊगॊं युगपदॆकहॆलया प्रवृत्तिबंभूव । ऎतदुक्तं भवति । चन्द्रार्कयॊर्मॆषादिस्थयॊश्चैत्रस्य शुक्लपक्षादिः प्रतिपत् । अतॊ मधीः सितादॆदिनानां सौरादिमासानां वर्षाणां युगाना मन्वन्तराणां कल्पस्य च तवैव प्रवृत्तिः । अथॊदयाच्च भानॊः । स थॊ‌इयः कस्मिन् दॆशॆ । लक्कानगर्याम् । तथा तस्यैव वारॆ । आदित्यवार इत्यर्थः ॥ 15 ॥।

वां वांइदानीं कालस्य प्रवृत्तिमाह लङ्कानगर्यामिति । कल्पादिकालस्य युगपत्प्रवृत्तिर्नामादिर्बभूव । कालॊ द्विविधः नित्यॊऽनित्यश्च ।

नित्यॊऽनित्यश्च कालौ द्वौ तयॊराद्यः परॆश्वरः । सॊऽवाङ्मनॊगॊचरश्च दॆही भक्तयनुकम्पय इति ।

1. अत्र विष्णुधर्मॊत्तरपुराणान्तर्गतब्रह्मसिद्धान्तॆ श्रीमद्भगवद्भृगुसंवादॆ भगवद्वाक्यम् । "लङ्कायामदयॆ चैत्रशुक्लप्रतिपदारम्भॆऽर्क दिनादावश्विन्यादौ किंस्तुघ्नादौ रौद्रादौ कालवृत्तिः।"

अत ऎव ब्रह्मगुप्तः ब्राह्मस्फुटसिद्धान्तॆ ।

"चैत्रसितादॆरुदयाद्भानॊदिनमासवर्षंयुगकल्पाः । सृष्टयादौ लङ्कायां समं प्रवृत्ता दिनॆऽर्कस्य ॥

( 1 अं 42 इलॊं ) अन्यच्च सिद्धान्तशॆखरॆ ‘मधुसितप्रतिपद्दि वसादितॊ रविदिनॆ दिनमासयुगादयः दशशिरः पुरि सूर्यसमुद्गमात् समममी भवसृष्टिमुखॆऽभवन् । ( 1 अं 10 श्लॊं) 2. नित्यॊ जन्यञ्च ख गुं पुं ।

3. परमॆश्वर ख पुं ।

सिं-3 मध्यमाधिकारॆ कालमानाध्यायः

‘वाशिष्ठॆऽपि’कालॊऽपि कल्यतॆ यॆनॆति । ’सूर्यसिद्धान्तॆ च ।

भूतानामन्तकृत्कालः कालॊऽन्यः कलनात्मकः ॥ स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चान्मूर्त उच्यतॆ ॥ तथाऽन्यत्रापि ‘चिरक्षिप्रादिव्यवहारासाधारण हॆतुः कालः । स च द्विधा ऎकः कालॊऽन्यः कालकाल इति । तत्र यॆन प्राणिदॆहादयॊऽतीतवर्तमानादिरूपॆण कलयितव्याः स कॆवलः कालः । उक्तञ्च । ’कलयति जगदॆष कालॊऽत’ इति । स चानित्यः सावयवश्च । “अहॊरात्राणि विदधद्विश्वस्य मिषतॊ वशी’ ’सर्वॆ निमॆषा जज्ञिरॆ विद्युतः पुरुषादधि इत्यादि श्रुतिभ्यश्च । न चॊपाधिरॆव जन्यॊ न काल इति वाच्यम् । शैवागमसारसङ्ग्रहॆ कालस्वरूपस्य जन्यत्वश्रवणात् । तथा चॆ सङ्ग्रहकारिका’नानाविधशक्तिमयी सा जनयति कालतत्त्वमॆवादौ । तत्त्वं कालस्वरूपम् ।

ऎतादृशः कालॊप्युत्पत्तिस्थितिविनाशकारिणा यॆन कलयितव्यः सः कालकाल इति । ननु ।

काल: पचति भूतानि सर्वाण्यॆव सहात्मना ।

कान्तॆ सपक्वस्तॆनैव सहाव्यतॆ लयं व्रजॆत् ॥ इत्यादिना कालस्य लयश्रवणात् कथमनाद्यनन्तत्वं कालस्यॆति । उच्यतॆ । यॊऽयं भगवान" मूत्त व्यापकश्च कालस्तस्य प्राकृतिकप्रलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावात् । अव्यक्त "स्याव्यक्तॆ यदवस्थानं स तस्य लय इत्युच्यतॆ । नह्यात्यन्तिकः प्रलयः कालस्यास्ति । लयं व्रजॆदिति यदुक्तं तदब्यक्तस्थानाभिप्रायॆण अतॊ युक्तमनाद्यन्तत्वं कालस्यॆति, भाष्यकारस्य बस्तुतॊ द्वैविध्यानित्यत्वयॊरभावात् । श्रुतिप्रतिपादितानित्यत्वसावयवत्वयॊरॊपाधिकत्वॆनाप्युपपत्तॆः कालस्यानाद्यनन्तत्वॆ न किञ्चिद्धाधकमस्तीत्यॆतदभिप्रायिकमपि कालकाल व्याख्यॆयम् । कॆचिदॆनं कालं मायॆत्याहुः । तस्या ऎव सर्वाधारत्वात् । ईश्वरान्नातिरिच्यत इत्यन्यॆ । दिश आकाश ऎव । आकाशस्यैव दिग्व्यवहारजनकत्वात् । ‘दिशः श्रॊत्रमिति’ श्रुतॆः आकाशॊऽप्यनित्य ऎव ‘तस्माद्वा ऎतस्मादात्मन आकाशः संभूत’ इति श्रुतॆः । काल ऎव नित्यः स चॆश्वर ऎव । कालव्यक्तिव्यञ्जकानां ग्रहाणां प्रादुर्भावॆ कालस्य व्यक्तीनामपि युगपदॆकहॆलया कल्पादौ प्रवृत्तिर्बभूव । कल्पादित ऎव गतिप्रारभ्भः स्वीकृतः । विष्णुधर्मॊत्तरान्तर्गतब्रह्मसिद्धान्तॆ लघुवशिष्ठसिद्धान्तॆ च स्वीकृतत्वात् । पराशरॆणापि स्वीकृतत्वात् ।

अत‌ऎवार्यभटॆनाप्युक्तम् 1. 1 अं 10 श्लॊं । प्रकाशितसूर्य सिद्धान्तॆ ’लॊकाना’ इति पाठान्तरमुपलभ्यतॆ । 3. षादवी गं पुं ।

3. यथा च ख पुं ॥ 4. भगवातानम् क पुं ।

5. अव्यक्तस्य, अयंमंशॊनास्ति, ख पुं । 6. कालस्य क, ख ग पुः ।

19. कालपरं ख पुं ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ कलिसंज्ञॆ युगचरणॆ पाराशर्यं मतं प्रशस्तमत, इति ॥ नात्र मतॆ सृष्ट्यब्दाः । शॆषं कल्पादिकं प्राग्वदिति ॥ ब्रह्मॊक्तं ग्रहगणितं महता कालॆन तत्खिलीभूतम् ॥ प्रकाश्यत

इति वदता च विष्णुधर्मॊत्तरान्तर्गतब्रह्मसिद्धान्तः स्वॊक्तस्य मूलमिति स्पष्टमॆवाभिहितम् । तस्मादत्र मतॆ कल्पादितः प्राक् ग्रहसृष्टिः कल्पादौ पूर्वगतिप्रारम्भ इति निरवद्यम् ।

विधॆदनादौ युगपत् समस्तं भूत्वा ग्रहाः ‘प्राग्गमनप्रवृत्ताः । इतीरितं वॆदविरॊधिनस्तॆ ब्रह्मार्कचन्द्रादिमताद्विभिन्नाः ॥ ब्रह्मा प्राह च नारदाय हिमगुच्छौनकायामलम्, माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्यॊ मयायाह यत् । प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा यत्कुर्वन्ति नरा न निर्वहति तद्विज्ञानशून्याश्चिरम् । इति यॆ वदन्ति त ऎव विज्ञानशून्या अबहुद्दष्टत्वात् । प्रपञ्चतं चैतत् सूर्यसिद्धान्तवासनाभाष्यॆऽस्माभिरित्युपरम्यतॆ ॥ 15 ॥


इदानीं कालमानानां विभागकल्पना इलॊकत्रयॆणाह। 

यॊऽक्ष्णॊनिमॆषस्य खरामभागः स तत्परस्तच्छतभाग उक्ता । 

त्रुटिर्निमॆषॆधृतिभिश्च काष्ठा तत्रिंशता सद्गणकै कलॊक्ता ॥16॥ 

त्रिंशत्कलाऽऽक्ष घटिका क्षणः स्यान्नाडीद्वयं तै खगुणैदिनं च । 

गुर्वक्षरैः खॆन्दुमितॆरसुस्तैः षड्भिः पलं तैर्घटिका खषभिः ॥17॥ 

स्याद्वा घटषष्टिरहः खरामैमसॊ दिनैस्तैर्द्धिकुभिश्च वर्षम् । 

क्षॆत्र समाद्यॆन समा विभागाः स्युश्चक्रराश्यंशकलाविलिप्ताः ॥18॥ 

वां भां  यॊऽक्ष्णॊर्लॊचनयॊः पक्ष्मपातः स निमॆषः । सॆ यावता कालॆन निष्पद्यतॆ तावान् कालॊऽपि निमॆषशब्दॆनॊच्यतॆ । उपचारात् । तस्य त्रिशद्विभागस्तत्परसंज्ञः। तत्परस्य शतांशस्त्रुटिरिति । अथ च निमॆषरष्टादशभिः काष्ठा । क्वचिच्छास्त्रान्तरॆ तिथिभिरिति पाठः । काष्टात्रिशता

लॊक्ता । कलानां त्रिंशतः घटिका । सा चार्की । भभ्रमस्य षष्टिभाग इत्यर्थः । घटिकाद्वयॆन क्षणॊ मुहूर्तः । क्षणानां त्रिशता दिनम् । अथ प्रकारान्तरॆण विनमुच्यतॆ । गुर्वक्षरॆ: खॆन्दुमितैरसुरिति । ऎकमात्रॊ लघुः । द्विमात्रॊ गुरुः ।

तथा “सानुस्वारॊ विसर्गान्तॊ दीर्घा युक्तपरस्तु यः । 1. ब्राह्मस्फुटसिं 1 अ. 3 श्लॊक : 2. प्रगामन क, ख पुं । 3. सिद्धान्ततत्त्वविवॆकॆ चतुर्थ चरणॆ यत्कुर्वन्ति नराधमास्तु तदसद् वॆदॊक्तिशून्याभृशमिति

पाठान्तरं प्राप्यतॆ । मध्याधि 65 इलॊ ।

19

मध्यमाधिकारॆ कालमानाध्यायः इति छन्दॊलक्षणॆ प्रतिपादितम् । यदक्षरं सानुस्वारं विसर्गान्तं दीर्घ यस्याक्षरस्य परतः संयॊगस्तल्लघ्वपि गुरुसंज्ञॆ ज्ञॆयम् । गुर्वक्षरस्यॊच्चार्य माणस्य यावान् कालस्तद्दशकॆनॆकॊऽसुः प्राणः । प्रशस्तॆन्द्रिय पुरुषस्य श्वासॊच्छवासान्तवंत काल इत्यर्थः । षभिः प्राणैरॆकं पनीयपलम् । पलानां षष्ट्या घटी। घटीनां वय। दिनम् । त्रिशद्दिनैरॆकॊ मासः । मासैद्व, दशभिर्वर्षमिति कालस्य विभागॊ दशितः। अथैतत्प्रसङ्गनॆ क्षॆत्रविभागॊऽपि कथितः क्षॆत्रॆ समाद्यॆन समा विभाग इति क्षॆत्रॆ कक्षायां समाद्यॆन वर्षाचॆ नॆ समस्तुल्याः क्षॆत्र विभागा ज्ञॆयाः । तॆ कॆ। चक्रराश्यंशकला : विलिप्ताः । यथैकस्य वर्षस्य मास दिनादयॊ विभाग ऎवं भगणस्य राश्यंशादयः ॥ 16-18 ॥

वां वां-इदानीं कालमानानां विभागकल्पनां श्लॊकत्रयॆणाह यॊऽक्ष्णॊरिति ।

न कॆवलं सूर्यादय ऎव कालव्यक्तिव्यञ्जकाः किन्तु निमॆषादयॊऽपीत्युच्यतॆ । अत्र निमॆषस्य सहस्रत्रयमतॊंऽशस्त्रुटिरित्युक्तम् । शास्त्रान्तरॆ निमॆषद्वयं त्रुटिरभिहिता । अत्र क्षणपदॆन मुहुर्त उक्तः अन्यत्र निमॆषाष्टकं क्षण इति । अत्र द्विसप्ततिसहस्राधिकनवलक्ष 972000 निमॆषैरहॊरात्रमभिहितम् । क्वचित्षष्टिसहस्राधिकैकविशतिलौ 2160000 निमॆषैरहॊरात्रमुक्तम् । अन्यत्रापि द्वात्रिंशत्सहस्राधिकाष्ट्रपञ्चाशल्लक्षनिमॆषै 5832000 रहॊरात्रमिति । तथा च गाग्र्यः ॥

‘अक्षिक्षॆपपरिक्षॆपॊ निमॆषः परिकीर्तितः ॥ द्वौ निमॆषौ त्रुटिनम द्वॆ त्रुटी तु लवः स्मृतः ॥ द्वौ लवौ क्षण इत्युक्तः काष्ठा प्रॊक्ता दश क्षणाः । त्रिंशत्काष्ठा कला प्रॊक्ता कलात्रिशन्मुहूर्तकः ॥

तॆ तु त्रिशदहॊरात्र इत्याह भगवान् हरः । इति ॥ तथा च मनुस्मृतौ शाकल्यॆ च परिभाषान्तरमुक्तम् । निमॆषतारतभ्याददॊषः । मनुष्यलक्ष्यं परिभाषान्तरमुक्तं गुर्वक्षरैः खॆन्दुमितैरिति पूर्वपरिभाषया मनुष्यद्दग्विषयातीतत्वान्निमॆषपरिमाणस्याव्यवस्थितिस्वीकारदर्शनाच्च ।

क्षॆत्रॆ समाद्यॆनॆति ।

विकलानां कला षष्ट्या तत्पष्टया भाग उच्यतॆ ।

1 पम ख ग पुः ॥

2. परिज्ञॆयॊ इं मु0 पी0 पुं ॥ 3. कालस्य परिभाषान्तर वटॆश्वरसिद्धान्तॆ यथा

‘कमलदलनतुल्यः काल उक्तस्त्रुटिस्तच्छतमिह लवसंज्ञस्तच्छतं स्यान्निमॆषः ।

सदलजलधिभिस्तैगु विहैवाक्षरं तत्कृतपरिमितकाष्ठातच्छराधॆन वासुः (मध्यमा0 7 श्लॊ॰) ॥ अन्यच्च बृद्धबासिष्ठसिद्धान्तॆ ‘दशगुबँक्षरॊच्चारकालः प्राणॊऽभिधीयतॆ । तत्षट्कैश्च पलं षष्ट्या नाडीषष्टयाङ्क्षजं दिनम् ( 1 अं 4 श्लॊं ) । अपि च सॊमसिद्धान्तॆ — ‘दशगुर्वक्षरः प्राणः षड्भिः प्रार्णविनाडिका । तत्पष्टया नाडिका

प्रॊक्ता नाडी षष्ट्या दिवानिशम्’ । 4, सू0 सिं 1 0 28 इलॊः ।

सिद्धान्तसिरॊमणौ ग्रहगणितॆ तत्त्रिशता भवॆद्राशिभंगणॊ द्वादशैव तॆ ॥ इति क्षॆत्रपरिभाषॊक्ता’। 16-18 ॥ 


इदानीभनयैव कालविभागपरिभाषया सौरादीनि तन्मानान्याह । 

रवॆश्चक्रभॊगॊऽर्कवर्ष प्रदिष्टं द्युरात्र च दॆवासुराणां तदॆव । 

रवीन्द्वॊर्युतॆः संयुतिर्यावदन्या विधॊमस ऎतच्च पैत्र’ धुरात्रम् ॥19॥

इनॊदयद्वयान्तरं तदर्कसावनं दिनम् ॥

तदॆव मॆदिनीदिनं भवासरस्तु भभ्रमः ॥20॥ 

वां भां रविर्यावता कालॆन पूर्वगत्मा मॆषादिभचक्रॆ भ्रमति तावत्प्रमाणं रविवर्ष प्रदिष्टम् । तस्य द्वादशभागॊ रधिमासः । मासस्य त्रिशदंशॊऽर्कविनम् । विनषष्टसंशॊऽर्कघटिका । तत्वष्ट्यंशॊऽर्कविघटिकॆति पूर्वपरिभाषया सर्वत्र वॆदितव्यम् । इत्यर्कमानम् ॥

अथ दैवमानम् । द्युरात्रं च दॆवासुराण तदॆवॆति । यवर्कवर्ष तदॆव दॆवानां चैत्यानां च छुरात्रमहॊरात्रम् । ऎकमॆव तॆषामहॊरात्रम् । किन्तु यदॆवानां दिन सा दैत्यानां रजनी । तथा चॆ गॊलॆ वक्ष्यति । अस्मादहॊरात्रान्मासबर्षादिकल्पना तयैव परिभाषया । ऎवं वॆवानां वर्ष रविवर्षशतत्रयॆण षष्ट्यधिकॆन भवति । इति दैवमानम् ।

। अथ चान्द्रमानम् । रवीन्द्रॊयुतॆः संयुतिर्याववन्या विधॊमस इति । रवीन्द्रॊयुतिरमावास्यान्तॆ भवति । तस्या युतैरन्ययुतिपर्यन्तं यावान् कालस्तावान् विधुमासः । ऎवं यॊऽत्रमावास्यान्तॊ मासः स विधुमास इत्युक्तं भवति । तस्मान्मासात् पूर्वपरिभाषया वर्षादिकल्पनॆति चान्द्रमानम् ।

अथ चैत्रम् । ऎतच्च पैत्रं द्युरात्रमिति । यॊ विधुमासस्तवॆव पितृणामहॊरात्रम् । अतः पूर्ववन्मासवर्षादिकल्पना । इति पैत्रम् ॥

अथ सायनम् । इनॊवयद्वयन्तिरमिति । अर्कॊवययॊरन्तरं यत् तवसावनं दिनं तदॆव कुविनसंज्ञं ज्ञॆयम् । अतॊऽपि पूर्वजन्मासवर्षादिकल्पना । अत्रार्कग्रहणमुपलक्षणं तॆनान्यॆषामपि अहाणां तदुवयत्यान्तरं तरसावनमिति । इति सावनम् ॥

अथ नाक्षत्रमानम् । भवासरस्तु भभ्रम इति । भभ्रमॊ नक्षत्रसावनमित्यर्थः । इति नाक्षत्रम् ॥19-20 ॥

2. उक्तञ्च सिद्धान्तशॆखरॆ

प्राणस्याद्दशभिरिहाक्षरैः द्विमात्रैः षट्प्राणैर्भवति विनाडिका हि सार्की । षष्टयाऽसां भवति घटी तदीयषष्टयाऽहॊरात्रं निगदितमॆतदार्श्वमॆव ॥ 12 ॥ काष्ठा स्मृताऽष्टादशभिनमॆष: कला च काष्ठा दशकत्रयॆग । त्रिशकलाः स्याद्घटिका घटीभ्यां क्षणः क्षणास्त्रिशदनिशं वा ॥ 13 ॥ अणॊनिमॆषः कथितॊ निमॆषस्त्रिशदविभागॊऽस्य च तत्परा स्यात् । शतांशकस्तस्य त्रुटिनिरुक्ता सर्वज्ञगम्या यदि हुन्त सा स्यात्’ ( 1 अं 12-14 श्लॊ॰) ।

मध्यमाधिकारॆ कालमानाध्यायः 

वां वांपूर्वं वर्षादिपरिभाषॊक्ता । अधुना दॆववर्षादिसौरादिभॆदॆन नवधा भिद्यत इति मानान्याह रवॆश्चक्रभॊग इति ॥ रवॆः द्वादशराश्यात्मकचक्रस्य पूर्वगत्या यावता कालॆन भॊगः स कालॊ रविवर्षमित्युक्तम् । अंशभॊगॊ दिनप्रमाणम् । रविदिवसॆ सावनघटीप्रमाणज्ञानमनुपातॆन । गतिकलाभिः षष्टिधटिकाः सावनाः लभ्यन्तॆ तदा षष्टिकलाभिः किमिति, लब्धं सौरदिवसॆ सावनाघटिकामानं 6052 ॥ मध्यगत्या मध्यगतिमानं ’महीमितादर्गणात् फलानि यानि तत्कलाः’ इत्याचार्यॊं वक्ष्यति । अंशस्य कलाकरणमिच्छायाः प्रमाणसजातीयकरणायानुपातलक्षणं पाट्यामुक्तम् ।

प्रमाणमिच्छा च समानजाती आद्यन्तयॊः स्तः फलमन्यजातिः ॥ मध्यॆ तदिच्छाहतमाद्यहृत्स्यादिछाफलं व्यस्तविधिविलॊमॆ । इति । गुणस्त्वावृत्तिलक्षणः ।

‘आवर्तकॊ गुणः प्रॊक्त आबय गुण्य उच्यतॆ’ गुण्यसंख्यायाः गुणकसंख्यातुल्यावर्तनॆ यावती सङ्ख्या सा गुणनफलसंज्ञां लभतॆ । भाज्यसङ्ख्याया भाजकसङ्ख्यामितॊंऽशॊ भाग इति। तत्सङ्ख्याभागहारफलमित्युच्यतॆ । गतॆः कलाद्यवयवान् भागप्रभागभागानुबन्ध भागापवाजातिभिर्यथासंभवं सवर्णयित्वा भिन्ना भिन्नाभागहारप्रकारॆण षष्टिकलागुणितषष्टिघटीभ्यॊ गत्या भागॊ ग्राह्यः । तत्सौरॆ सावनमानं भवति ॥। द्युरात्रञ्च दॆवासुराणां तदॆवॆति । तदॆव सौरवर्ष दॆवासुराणामहॊरात्र प्रदिष्टम् । दिनॆशदर्शनयॊग्यः कालविशॆष दिनमदर्शनं रात्रिरिति । ऎकप्रदॆशस्थद्रष्टुः सूर्यॊदयद्वयदर्शनान्तरालकालॊऽहॊरात्रम् । अन्यथा प्रदॆशद्वयदृष्टसूर्यॊदयद्वयदर्शनान्तरालकालस्य भिन्नत्वादहॊरात्रभॆदः स्यात् । यावद्दिनॆशदर्शनं तावद्दिनमित्यत्रापि सौम्यायनं दिनं दक्षिणायनं रात्रिरिति दॊषः प्रस ज्यॆत । संकल्पादॆवासकार्यसिद्धयः सिद्धाः स्वच्छन्दचारिणः सौम्यायनप्रवृत्तॆः सौरमासत्रयं यावद् बडवानलप्रदॆशमाश्रयन्तॆ । ततॊ मॆषादिराशित्रयार्कभॊगं यावन्मॆरु संश्रयन्तॆ । ततः पुनः कर्कादित्रयॆण वडवानलं पुनस्तुलादित्रयॆण मॆरुस्थितिसुखमनुभवन्ति । मृगादि भचक्रार्कभॊगं यावद् दिनॆशस्य दृष्टत्वात्सौम्यायनं दिनमापद्यॆत । न चैतादृशदिनप्रमाणॆ शास्त्रॆण प्रतिपाद्यतॆ । प्रदॆशविशॆषमधिकृत्यैव दिनप्रमाणस्यॊक्तत्वात् । तस्मादॆकप्रदॆशस्थद्रष्टुर्यावद्दिनॆशदर्शनयॊग्यं कालविशॆष: तावद्दिनमिति युक्तम् । अभ्रादिव्यवधानॆनादर्शननिवारणाय यॊग्यॆति पदम् । यद्वा स्वक्षितिजॊपरि यावद्रविबिम्बसञ्चरणं तावद्दिनम् । स्वक्षितिजार्धॊ यावद्रविबिम्बसञ्चारस्तावती रात्रिः । यावत्स्वक्षितिज ऎव रबिबिम्बसच्चरणं तावती सन्ध्यॆति लक्षणं युक्तम् । ऎतद्द्वीपवत्र्यंन्याप्रविष्टनिरस्तसमस्तरविरश्मिजालः कालबिशॆषॊ रात्रिरिति लक्षणॆऽत्यन्तं गौरवम् । यद्दॆवानां दिनं तदसुराणां रात्रिरिति भाष्यॆ दॆवपदं मॆरुस्थॊ1. भदॆ नवधा ख पुं । 2 लीला 0 त्रै 1 श्लॊं । 3. गुणनफलभ्यतॆ ख पुं । 4. मागभागानु””ख पुं ॥ 5. दिनॆदर्श ख पुं । 6. शास्त्रंण ख पुं ।

7. तदॆश ख पुः ।

सिद्धान्तसिरॊमणौ ग्रहगणितॆ 

पलक्षणार्थ, दैत्यपदं वडवानलस्थॊपलक्षकम् । पातालतलाद्यवस्थितानां ऎतादृश’ दिनाभावात् । ऎतत् कारणं गॊलॆ वक्ष्यतॆ ॥

’रवीन्द्वॊर्युतॆः संयुतिर्यावदन्यॆति । रविचन्द्रबिम्बकॆन्द्रयुतॆयवदन्या युतिः स चान्द्रॊ मास इति दर्शावधिरिति यावत् । ‘मास’ परिमाणॆ इत्यस्माद्धातॊनिष्पन्नॊऽयं मासशब्दः ।

। मस्यॆतॆ परिमीयॆतॆ यावता कालॆन चन्द्रवृद्धिक्षयौ स चान्द्रॊ मासः । यद्वा चन्द्रवृद्धिक्षयाभ्यां मस्यत इति मासः ।

उक्तञ्च । ‘मस्यन्तॆ परिमीयन्तॆ स्वकलावृद्धिहानितः ॥

मास ऎतॆ स्मृता मासास्त्रिंशत्तिथिसमन्विता’ ॥ इति ॥ ऎतॆन मासाभिधा चान्द्रा’ ऎव मुख्याः । सौरादिषु गुणवशादॆकस्मिन् मासॆ चान्द्रॆ रविचन्द्रातरं भगणांशाः । ऎकस्मिस्तिथावन्तरं द्वादशभागाः । चान्द्रमध्यॆ सावनघटॊमानमनुपातॆन । यदि गत्यन्तरकलाभिः षष्टिघटिकास्तदा द्वादशभागकलाभिः किमिति, मध्यगत्या चान्द्रॆ सावनघट्यः । 59॥4 चान्द्रमास ऎव पित्र्यमहॊरात्रम् । पितृशब्दॆन विधुपृष्ठस्था उच्यन्तॆ ॥19॥ अधुना सावननाक्षत्रदिनप्रमाणमाह इनॊदयद्वयान्तरमिति । दिनशब्दॆनाहॊरात्रमुच्यतॆ । दिनशब्दः सावनॆ मुख्यॊऽन्यत्र गौणः । भानां भ्रमॊ यावती कालॆन सम्पद्यतॆ तःहूदिनम् ।

नाक्षत्रमध्यॆ सावनज्ञानमनुपातॆन । रविगतियुक्तचक्रकलाभिः षष्टिघटिकास्तदा कॆवलाभिश्चक्रकलाभिः किमिति, जातम् । 59 । 52 । ( 50 ) चन्द्रॆण यावता कालॆन नक्षत्रं भुज्यतॆ तद्भदिनम् । तज्ज्ञानं त्रैराशिकॆन । यदि चन्द्रगत्या ॥790॥35॥ षष्ट्रिघटिका असावनाः लभ्यन्तॆ तदाऽष्टशतकलाभिः किमिति जातम् ॥60॥47॥ (42 ) ऎवं सप्तविंशतिदिनैर्मास इति । इदं नाक्षत्रं मानं प्रवर्षणमॆघगर्भपरिज्ञानॆ । उपयुज्यत इति नादरः ॥ अत्राचार्यॆण भभ्रमशब्दॆन नाक्षत्र सावनमॆव घटिकादिज्ञानार्थम् ॥20॥


इदानीं ब्राह्ममानमाह ॥

खखाभ्रदन्तसागरैर्युगाग्नियुग्मभूगुणैः ॥ 

क्रमॆण सूर्यवत्सरैः कृतादयॊ युगाङ्घ्रयः ॥ 21 ॥

1. तद्दश ख पुं ।

3. परिमास क ख ग 01 ॥ 3 मास्यॆतॆ ख मस्यं तॆ ग पुं च । 4. परिभीषॆतॆ ख परिभयंतॆ ग पुं च । 5. चांद्र कॆ पुं ।

6. प्रमॊ ख पुं । 7. नाक्षत्रॆ व पुं ॥ 8. नमवादि क ख ग पुं ।

मध्यमाधिकारॆ कालमानाध्यायः 23


स्वसन्ध्यकातदंशकैर्निजार्कभागसंमितैः । 

युताश्च तद्युतौ युगं रदाब्धयॊऽयुताहताः ॥ 22 । 

मनुः क्षमानगैयु गैयुगॆन्दुभिश्च तैर्भवॆत् ॥

दिनं सरॊजजन्मनॊ निशा च तत्प्रमाणिका ॥ 23 ॥ 

सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानॆषु तैर्मिश्रितैः । 

स्याद्यगानां सहस्रं दिनं वॆधसः सॊऽपि कल्पॊ घुरात्रन्तु कल्पद्वयम् ॥24॥ 

शतायुः शतानन्द ऎवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमायैः । 

यतॊऽनादिमानॆष कालस्ततॊऽहं न वैद्यत्र पद्मॊद्भवा यॆ गतास्तान् ॥25॥

वां भां खखाभ्रदन्तसागरै रिति । रविवर्षाणां लक्षचतुष्टयॆन द्वात्रिंशत्सहस्राधिकॆन चतुर्गुणॆन कृतं नाम प्रथमॊ युगचरणः 1728000 । त्रिगुणॆन त्रॆतासंज्ञॊ द्वितीयॊ युगचरणः 1226000 । द्विगुणॆन द्वापराख्यस्तृतीयः 8646 0 0 । ऎकगुणॆन कलिश्चतुर्थः 432000 । किंविशिष्टा ऎतॆ युगचरणाः । स्वसन्ध्यकातदंशकै निजार्क भागसंमितैर्युताश्च । युगचरणप्रमाणस्य यॊ द्वादशांशस्तत्प्रमाणा तस्य चरणस्य सन्ध्यॊ। सा चरणादौ भवति । तावाँश्च सन्ध्यांशः । सचरणस्यान्तॆ । ऎवं स्वसन्ध्यासन्ध्यांशैः सह ऎतॆ युगचरणाः कथिता इत्यर्थः। कृतादौ सन्ध्यावर्षाणि 1440 00 । कृतान्तॆ सन्ध्यांशः 1440 0 0 । त्रॆतादौ सम्ध्या 1080 0 0 । त्रॆतान्तॆ सन्ध्यांशः 1060 0 0 । द्वापरादौ सन्ध्या 720 0 0 । द्वापरान्तॆ सन्ध्यांशः 72000 । कल्यादौ सन्ध्या 36000 । कल्यन्तॆ सन्ध्यांशः 360 0 0 । तद्युतौ युगमिति । तॆषां चतुर्णा चरणप्रमाणानां युतौ युगप्रमाणम् । तच्च रदब्धयॊऽयुताहताः 4320000। मनुः क्षमानगैर्युगैरिति । तैर्युगैरॆकसप्तत्या मितैरॆकॊ मनुः । तैर्मनुभिर्युगॆन्दुभिश्चतुर्दशभिदिनं सरॊजजन्मनॊ निशा च तत्प्रमाणिका । ब्रह्मणॊ दिनतुल्या रात्रिश्च भवति । प्रमाणिकाशब्दॆन छन्दॊऽपि सूचितम् । अहॊ ऎकसप्ततियुगॊ मनुरुक्तः । ब्रह्मदिनॆ चतुर्दश मनवः ऎकसप्ततिर्याबच्चतुर्दशभिगु ण्यतॆ तावत् षडूनं सहस्त्रं भवति । स्मृतिपुराणदौ तु ॥

"चतुर्युगसहस्रॆण ब्रह्मणॊ दिनमुच्यतॆ । तत् कथमिदमुच्यत इत्याशङ्कां परिहरन् आह । सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानॆष्विति । आदिश्च मध्यानि चावसानञ्च आदिमध्यावसानानि । ऎवं तानि पञ्चदश । तॆष्वादिमध्यावसानॆषु मनूनां सन्धयः स्युः । तॆ च कृताब्दसमकालाः । कृताब्दा यावत् पञ्चदशभिर्गुण्यन्तॆ तावद्युगषट्काब्दतुल्या भवन्ति । अतस्तै मिश्रितैर्युगसहस्रं ब्रह्मणॊ दिनमुक्यतॆ । तत् कथमिदमुच्यत इत्यनुपपन्नमित्युपपद्यतॆ । यद्ब्रह्मदिवसॊऽपि कल्पसंज्ञः । ऎवं निशा च तत्प्रमाणिकॆति । द्युरात्रं तु कल्पद्वयमिति । अस्माद्दिनाद्यत् पूर्वपरिभाषया वर्षशतं तद् ब्रह्मण आयुः । यत् तस्यायुः स महाकल्प इत्युच्यतॆ । ततॊऽन्यॊ ब्रह्मा तदन्तॆऽन्य इति पुराणादौ कथ्यतॆ श्रूयतॆ च ।

विष्णुपुराणॆ

सिद्धान्तसिरॊमणौ ग्रहगणितॆ “निजॆनैव तु मानॆन कायुर्वर्षशतं स्मृतम् ।

तत्पराख्यं तदर्थं तु परार्धमभिधीयतॆ ॥" तत् कियन्तस्तॆ गता इत्याशङ्कायामाह् । यतॊऽनादिमानित्यादि । यतः कालॊऽनादिमान् । अतॊ यॆ गतास्तान्न वॆद्मि ॥ 21-25 ॥

। वा वां इदानीं ब्राह्ममानमाह खखाभ्रदन्तसागरैरिति ॥21-24॥ 

ऎवं ब्रह्मण आयुर्दायमाह 

शतायुरिति अद्यावधि कियन्तः पद्मॊद्भवा गता इति मन्दप्रश्नस्यॊत्तरमाह ॥

यतॊऽनादिमानॆष इति । अनन्ता गत्ता इत्युत्तरम् ॥ 25 ॥ 

इदानीमन्यदाह । 

तथा वर्तमानस्य कस्यायुषॊऽधं गतं सार्धवर्षाष्टकं कॆचिदूचुः । 

भववागमः कॊऽपि नास्यॊपयॊगॊ ग्रहा वर्तमानघुयातात् असाध्याः ॥26॥

वां भां - तथा वर्तमानस्य ब्रह्मण आयुःकाल स्य किं गतमिति न वॆद्मि। तत्र कॆचिदाचार्या आयुषॊऽधं गतं कॆचित् सार्धवर्षाष्टकं गतमित्यूचुः । तत्रागमः प्रमाणम् । इहॊगमद्वविध्यॆ कः प्रमाणमित्यत्रास्माकं नाग्रहः । यतॊऽस्य गतवर्षदिनरपि प्रयॊजनाभावः। ग्रहास्तु वर्तमानस्य दिवसस्य गतात् साध्याः ॥ 26 ॥

वां वांअन्यदपि न वॆद्मि आगमद्वैविध्यादित्याह तथा वर्तमादस्यॆति ।

ननु गतवर्षाज्ञानॆ ग्रहसाधनं कथं स्यादित्याशङ्कायां सयुक्तिकमुत्तरमाह भववागम् इति ॥ 26 ॥

इदानीं तत्कारणमाह । 

यतः सृष्टिरॆषां दिनादौ दिनान्तॆ लयस्तॆषु सत्स्वॆव तच्चारचिन्ता । 

अतॊ युज्यतॆ कुर्वतॆ तां पुनर्यॊऽप्यसत्स्वॆषु तॆभ्यॊ महद्भ्यॊ नमॊऽस्तु ॥27॥

वां भां -यत ऎषां ग्रहाणां दिनादौ सृष्टिदनान्तॆ लयः । यदि महाकल्पगताग्रहाः साध्यन्तॆ र्ताह यावत्यॊऽस्य विभावर्यॊ गतास्तासु ग्रहाभाव ऎव । अतॊ विद्यमानॆष्वॆव ग्रहॆषु

1. ब्रह्ममा क पुस । 2. "आयुषॊऽर्धमितं तस्य’ - इति सूर्यसिद्धान्तॊक्तिः ॥

’कजन्मनॊऽष्टौ सदलाः समा ययुः"-चॆति वटॆश्वरसिं 1 अं 10 इलॊं ॥ 3. अत्र भगवदुक्तिः ॥  अव्यक्ताद्ब्यक्तयः सर्वाः प्रभवन्त्यहागमॆ । रात्र्यागमॆ प्रलीयन्तॆ तत्रैवाव्यक्तसंज्ञकॆ ॥"

ब्रह्मगुसः ॥ ‘ग्रहनक्षत्रॊत्पत्तिब्रह्मदिनादौ दिनक्षयॆ प्रलयः । यस्मात् कल्पस्तस्माद्भग्रहगणितॆ कल्पयाताब्दाः॥”

श्रीपतिः

"ज्यॊति हाणां विधिवासरादौ सृष्टिलंयस्तदिवसावसानॆ । यस्मादतॊऽस्मिन् गणितॆ ग्रहाणां यॊग्यॊ मतॆ नः खलु कल्प ऎव ॥"

। ( सिं शॆ: 1 अं 21 श्लॊ॰) ।


मध्यमाधिकारॆ कालमानाध्यायः

25

तच्चारचिन्ता कर्तुं युज्यतॆ । यत्तु कॆ श्चिदविद्यमानॆष्वपि तॆषु महाकल्पगताद्वर्तमानाः कृतास्तान् प्रति वक्रॊक्त्या सॊपहासमाह । तॆभ्यॊ महद्भ्यॊ नमॊऽस्त्विति ॥ 27 ॥

वां वां कस्माद्ग्रहा वर्तमानद्युयातात् साध्यन्त इति तत्कारणमाह यतः सृष्टिरिति ॥

यॆ महाकल्पादॆहानयनं कुर्वन्ति तॆषां नमॊस्त्वत्युपहासः । कल्पादॆरॆव ब्रह्मदिनादिः स ऎव पूर्वगतिप्रारम्भकाल इत्यवश्यमॆव स्वीकार्य सौरतन्त्रदक्षैः । अन्यथा यावद्दिनॆशदर्शनं तावद्दिनमिति लक्षणॆऽव्याप्तिः स्यात् । यत्तु ‘कल्पॊ ब्राह्ममह’ इत्यत्र यावत्कल्पप्रमाणमुक्तं तत्सम्मितमॆव ब्रह्मदिनमानं न तु यदैव ’कल्पादिस्तदैव ब्रह्मदिनप्रवृत्तिः । किन्तु कल्पादॆः कृताद्विवॆदतुल्यदिव्याब्दॆषु शतघ्नॆषु गतॆषु ब्रह्मदिनप्रवृत्तिरिति व्याख्यानॆ, तत्र कालविशॆषसङ्ख्यावाचकस्य कल्पशब्दस्य सङ्ख्यामात्रपरत्वॆ ऽदॊषः । यथा रवीन्दुयॊगात् प्रवृत्तस्य त्रिशत्तिथ्यात्मकस्य चान्द्रस्य पञ्चम्यादितस्त्रिशत्तिथिसङख्यामात्रपरत्वॆ स्वार्थपरित्यागं मन्यन्तॆ तद्वदत्रापि । सर्वजनसम्मतकल्पप्रवृत्तॆः ससन्धचतुर्दशमन्वात्मकस्य कल्पस्य सौरसम्मतसृट्यादितः ससन्धिचतुर्दशमन्वात्मकपरतायां स्वार्थपरित्याग ऎव महान् दॊषः ।

अथ भवन्मतॆऽपि यदि युगपद्ग्रहसृष्टिसञ्चरणं तदा शतपथश्रुतिप्रतिपातिदतक्रामिकसृष्टिविरुध्यॆत । यदि च कल्पादितः प्राग् ग्रहसृष्टिः कल्पादितॊ ब्रह्मदिनारभ्भ इति मतॆ यावद्दिनॆशदर्शनं तावद्दिनमिति लक्षणॆऽतिप्रसङ्गः प्रसज्यॆत ॥। किञ्च यावत् क्षितिजॊपरि रविबिम्बसञ्चारस्तावद्दिनमिति लक्षणॆन कल्पादितः प्राग् ग्रसृष्टावपि गमनापपर्यायस्य सञ्चारस्य कल्पादित ऎव स्वीकृतत्वात् करतलकलितामलकवत्सकलं भूगॊलं पश्यतॊ ब्रह्मण आकल्पं रविबिम्बसञ्चारः स्वक्षितिजॊपर्यॆव भवतीति कल्पादित ब्रह्मदिनारभ्भॆन किञ्चिबाधकम् । तथा मन्मतॆऽपि कल्पादावॆव रविसृष्टिस्ततः शतघ्नकृताद्विवॆदतुल्यदिव्याब्दैर्ग्रहगतिप्रारभ्भ इति यावदिनॆशदर्शनं तावद्दिनमिति लक्षणॆन किञ्चिद्वाधकमस्तीति । यत्रभियॊः समॊ दॊषः परिहारॊऽपि वा समॊ’ नैकः पर्यनुयॊक्तव्यस्तादृगर्थविचारण इति ब्रूयात् । प्रतियादॆनम् । किं भवता कृल्पादिरॆव ब्रह्मदिनादिस्तत्रैव 6‘आदित्यॊ ह्यादिभूतत्वादिति’ सूर्यसिद्धान्तॊक्तॆः सूर्यबिम्बॆ सृष्टिरित्यभ्युपगतम् । यावत्स्वक्षितिजॊपरि रविबिम्बं तावद्दिनमिति लक्षणञ्च (वा) किमपराद्धं युगपग्रहसृष्टिगतिवादिना । वॆदविरॊध इति चॆत् । स च युगपद्रविगतिसृष्टिवादिनस्तवापि मतॆ समान ऎव । कथमयमनुकॊपालम्भः । न च मया युगपत् स्वीक्रियतॆ किन्तु [कल्पादौ रविसृष्टः रविगतर्रगतिप्रारम्भ इति । तर्त्यत्रापि दूषणमस्ति । क्षयापरपर्याय कल्पान्तॆ भग्रहाणां लयश्रवणात् ] कल्पादितॊ 1. कलादि ख पुं । 6, काल्यपत्र"-"" ख पुं ॥ 3 ताया ख पुं ॥ 4. पयाँ मस्य ख पुं । 5. सम, क ख ग पुं । 6. सू0 सि. 13 अं 15 श्लॊं । 7. बिम्बॊ क पुं । 8. कॊष्ठान्तर्गतॊऽशः ख पुं नास्ति ।

सिं-4

। सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

युगमहीधरवॆदवर्षॆषु शतगुणि तॆषु गतिप्रारभ्भाभिधानात् कल्पभगणादीनामानर्थक्यम् । तस्मात् कल्पदावॆव ग्रहगतिप्रारभ्भः समुचित इति । यथॆच्छाकालॆ 2 ग्रहासत्वं दॊषस्तथा प्रमाणकालॆऽपि ग्रहासत्वं दॊष इति सामान्यत उक्तम् । तॆष्वसत्सु यॆ तच्चारचिन्तां कुर्वन्तॆ तॆभ्यॊ महद्भ्यॊ नम इति । तथा चाह श्रीपतिः

ज्यॊतिर्ग्रहाणां विधिवासरादौ सृष्टिर्लयस्तविसावसानॆ ।

यस्मादतॊऽस्मिन् गणितॆ ग्रहाणां यॊग्यॊ मतॆ नः खलु कल्प ऎव ॥ इति ॥ वस्तुतस्तु युगकुदिनादिप्रमाणं युगभगणादिफलमिच्छॆष्टाहर्गणाद्यॆव । तत्र सावयवॆन गुणनॆ भजनॆ च शिष्यक्लॆशॊ मा भूदिति भगवता पङ्कजवनविकासकॆन सूर्यॆण मन्दशीघ्रॊच्चपातभगणाद्यं सहस्रॆण सवर्णयित्वा पठितमिति ग्रहासत्वदॊषाशङ्काऽपि नास्ति । तस्मान्महाकल्पाद्य ग्रहानयनं कुर्वतॆ तॆषामॆवॆदं दुषणमित्यलम् । ब्रह्ममानकथनं सङ्कल्पाद्युपयॊगितया प्राजापत्यमानवत् । शास्त्रान्तरॆ प्राजापत्यमानमभिहितम् ।

6‘मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्’ इति ॥ 27 ॥ 


इदानीं वर्तमानदिनगतमाह ॥ 

याताः षणनवॊ युगानि भमितान्यन्यद्युगाघ्रित्रयं नन्दाद्रीन्दुगुणास्तथा शकनृपस्यान्तॆ कलॆर्वत्सराः । गॊद्रीन्द्वद्रिकृताङ्कदस्रनगगॊचन्द्राः 1972947179 शकाब्दान्विताः ।

सर्वॆ सङ्कलिताः पितामहदिनॆ स्युर्वर्तमानॆ गताः ॥ 28 ॥ 

स्वायम्भुवॊ मनुरभूत प्रथमस्ततॊऽमी स्वारॊचिषॊत्तमजतामसरैवताख्याः । 

षष्ठस्तु चाक्षुष इति ग्रथितः पृथिव्यां वैवस्वतस्तदनु सम्प्रति सप्तमॊऽयम्॥29॥

वां भां —इलॊकद्वयं स्पष्टार्थम् । इति ब्रह्ममानम् ॥ 28-29 ॥ 

वां वांवर्तमानद्युयातं मनुनाञ्च संज्ञां वृत्तद्वयॆनाह याताः षण्मनव इति ।

शकनपस्यान्तॆ । शकाश्च तॆ नराश्च तान्पातीति शकनृपॊ विक्रमादित्यः । यथा मृगप्राणहरॆ सिहॆ मृगपतिप्रयॊगस्तथा शकनृपप्रयॊगॊ विक्रमादित्यॆ । शकनामानॊ

1. धरद ख 10 ॥

2. ग्रंथॆच्छा ख पुं । 3. कुर्वतॆ ख पुं ॥

4, सिं शॆं 1 0 21 इलॊ । 5. नयनॆ व पुं ।

6. सू0 सिं 14 अं 21 श्लॊं ॥ 17. अत्र श्रीपतिः ।

“स्वायम्भुवाख्यॊ मनुराद्य आसीत् स्वारॊचिषॊत्तमतामसाल्यौ । जातौ ततॊ रैवतचाक्षुषौ च वैवस्वतः सम्प्रति सप्तमॊऽयम् ॥

। ( सि. शॆ. 1 अ. 24 श्लॊं ) अन्यॆषां नामानि पुराणवचनाज्ञयानि । तथा च तद्वचनम् । "सावणिर्दक्ष सावणिर्बह्मसावणिकस्ततः । धर्म सावणकॊ रुद्रपुत्रॊ च्यश्य मौत्यक: ॥”

। मध्यमाधिकारॆ कालमानाध्यायः

27 म्लॆच्छास्तॆ व्यापादिता यस्मिन् कालॆ विक्रमार्कॆण स कालॊ लॊकॆ कॆन्द्र काल इत्युच्यतॆ’ इति भट्टॊत्पलॊक्तॆः । य ऎव विक्रमस्यान्तः स ऎव शालिवाहनादिरित्युच्चावचजनप्रसिद्धम् । अत्राङ्कानां वामतॊ गतिः । ऎकस्थानाद्द शकस्थानादिविन्यासस्य वामक्रमॆणॆंवाद्यैः सङ्कॆतितत्वात् । ऎक ऎव द्वयादिनवावसानावृत्तिभद्वत्त्वादिसङ्ख्यां लभतॆ ॥ ऎवं नवैवाङ्काः सङ्कॆतिताः । पुनरॆक इव दशगुणॊत्तरॊ दशकशतसहस्रादिसङ्ख्यां लभतॆ ।

यत्र नवाबसानावृत्त ऎकॊ विन्यस्यतॆ तदॆकस्थानम् । यत्र नवान्ताङावृत्त ऎवं दशगुणॊत्तरॊ विन्यस्यतॆ तद्दशकादिस्थानमित्याहुः । स्थानानन्त्यात् सङख्याया आनन्त्यम् । स्थानानां यॊऽवश्यं मन्तव्य उत्तरावधिस्तस्य परार्द्ध इति संज्ञा कृता । आचार्यॆण परार्द्धस्याष्टादश स्थानान्युक्तानि । क्वचिच्छात्रान्तरॆऽधिकान्युक्तानि । शून्यं नामाभावस्तदपि सङख्यान्तर्गतमॆव सङ्ख्याद्यॊतकत्वात् । ऎक ऎव सहस्रसङख्यां कथं द्यॊतयॆद्यदि ऎकदशशतस्थानॆष्वङ्कानामभावाच्छ्न्यनिवॆशॊ न स्यात् ॥

नन्वॆकादिस्थानस्थितानामानामभावॆ यद्वच्छून्यनिवॆशॆन लक्षादिसङ्ख्यावबॊधस्तद्वत्पराद्ध दिस्थानामभावॆ शून्यनिवॆशनॆनापि स्यात् । युक्तश्च वामक्रमाद्दक्षिण इति चॆत् किमत्र वक्तव्यम् । उक्तमॆवात्र बीजगणितं व्याख्यातवद्भिः कृष्णदैवज्ञॆकुतरावधॆरभावात् परिच्छिन्नसङ्ख्यासु तत्सत्वॆऽपि तस्यानियतत्वात् प्रथमावधॆस्तू नियतत्वादिति । उत्तरावधॆः प्रदक्षिणक्रमॆणैव द्वितीयादिस्थानानां संज्ञास्त्विति तत्रापीदमॆवॊत्तरम् । अभ्यतस्थानस्थस्य पङ्क्तौ पुर्वनिवॆशस्तदधःस्थितस्थानस्थानां सव्यक्रमॆण स्थापनमुचितं, लॊकॆषु तथा दृश्यतॆ तत्त्वॆकस्थानाद्वामक्रमॆण दशकादिस्थानविन्यासॆनॊपपद्यतॆ । अथवा परमाण्वाद्यधिकृत्य द्वयणुकादिसंज्ञाः क्रियन्तॆ तद्वकस्थानमधिकृत्य दशकादिस्थानसंज्ञाकरणॆ न कश्चिद्दॊषः । ऎकादिस्थानसाध्यत्वाद्दशकस्थानादीनामुत्तरॊत्तरसङ्ख्यायां पूर्वपूर्वसङ्ख्यायाः सत्वात् । तस्मादॆकमब्जं नवाबूदानि सप्तकॊट्यः प्रयुतद्वयं लक्षनवकं चत्वार्ययुतानि सहस्रसप्तकं शतमॆकं सप्त दशकाः नव चॆति गताः शकादौ । ततः शकवण्यॆतॆषु यॊज्यानि ॥ 28-29 ॥ 


इदानीं बार्हस्पत्यं मानुषमानञ्चाह ॥

 बृहस्पतॆर्मध्यमराशिभॊगात् संवत्सरं सांहितिका वदन्ति ।

ज्ञॆयं विमिश्रन्तु मनुष्यमानं मानैश्चतुर्भिर्व्यवहारवृत्तॆः ॥ 30 ॥ 

1. चॊतॆ ख पुं । 2. युक्ता ख पुं । 3. तविद्भिः ख पुं । 4. परिक्षिण ख पुं ।

5. अत्र क्षॆपकं पद्यम् ॥

"कल्पादितॊ मध्यमजीवभुक्ता यॆ राशय: षष्टिहृतविशॆषाः ।

संवत्सरास्तॆ विजयाश्विनाद्या इतीज्यमानं किल संहितॊक्तम् ॥ तथा च श्रीपतिः ।

"कल्पादि भुक्ता गुरुराशयॊ यॆ संवत्सराः स्युविजयादयस्तॆ । बभाषिरॆ सांहितिका हि पूर्वॆ वर्षाणि तस्याविनपूर्वकाणि ॥"

( सि, शॆ. 1 अ. 43 श्लॊं )

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

वर्षायनतु युगपूर्वकमत्र सौरान्मासास्तथा 

च तिथयस्तुहिनांशुमानात् । 

यत् कृच्छ्रसूतकचिकित्सितवासराचं

तत् सावनाच्च घटिकादिकमार्चमानात् ॥ 31 ॥ 

वां भां पूर्वलॊकॆ पूर्वाधं सुगमम् । मनुष्यमानन्तु विमिश्रं ज्ञॆयम् । कुतः । यतॊ लॊकॆ चर्तुभरॆव मानैर्व्यवहारः प्रवर्ततॆ । वर्षायनर्तुयुगादिकं सौरमानात् प्रवर्ततॆ लॊकॆ । मासास्तियश्च चान्द्रात् । व्रतॊपवासचिकित्सितसूतकवासराद्यर्क सावनात् । घटिकादिकं नाक्षत्रादॆव । ऎवं सौरचान्द्रसावननक्षत्रमानैश्चतुभिरॆभिमश्रितैर्मनुष्यमानम् ॥ 30-31 ॥

वां वां अथ बार्हस्पत्यमनुष्यमानॆ चाह बृहस्पतॆरिति ॥

कल्पादॆर्यावन्तॊ राशयॊ गुरुभुक्तास्तॆ षष्टितष्टा विजयाद्या गतसंवत्सराः भवन्ति । यतः कल्पादौ विजयः दाक्षिणात्यास्तु मनुजमानात् संवत्सरमिच्छन्ति ।

तथा च रॊमशसिद्धान्तॆ— ‘विजयाद्यास्तथाऽब्दाः प्रभवाद्याः स्मृता बुधैः’ इति ।

किं तन्मनुजमानं विमिश्रमिति । सौर-चान्द्र-सावन-नाक्षत्राणां मध्यॆ इयॊस्त्रयाणां सर्वॆषां वा मिश्रणं तन्मिश्रमानम् । यस्माच्चतुभिर्मानैर्व्यवहारॊ बहु प्रवर्ततॆ । चैत्रशुक्लप्रतिपदि रब्युदयान्मनुजमानप्रवृत्ति वदन्ति ।

अत्र विशॆष मुहूर्त कल्पद्रुमॆ ।

"चॆत् स्पष्ट या वाऽप्यथ मध्यगत्या राश्यन्तरं यत्र च चन्द्रवर्षॆः । गुरुनं यायाधिवत्सरॊऽधिमासॆन तुल्यः स शुभॆषु वज्यैः ॥" यशॊधरतन्त्रॆ । “ऎकस्मिन् रविवर्षॆ गौरववर्षद्वयावसानं चॆत् । त्र्यब्दस्पृगॆनमॆवं विलुप्तसंवत्सरं प्राहुः ॥’ ज्यॊतिविदामरणॆ ।

गुरुसङ्ङ्गमयुग्मवत्समा गदिता सा ननु लुससंज्ञिता ।

विबुधै रहिता शुभॆ तु याऽधिसमा गीष्पतिसङ्क्रमॊज्झिता ।” 1. अत्र श्रीपतिः ।

‘वर्षाणि सौरात् प्रवदन्त चान्द्रान्मासाँस्तिथीः सावनतॊ दिनानि । सौरैन्दवाभ्यां तु विना न तत् स्यान्नाक्षत्रमानाङ्घटिकादिकालः ॥

( सि. शॆ. 1 अ. 49 श्लॊं ) युगायनर्तुप्रभृतीनि सौराग्मानाङ्घराश्यॊरपि वृद्धिहानी॥ पर्वाधिमासॊनदिनानि चान्द्रात् तथा तिथॆरर्धमपि प्रदिष्टम् ॥

। ( सि, शॆ. 1 अ. 50 इलॊं ) प्रायश्चित्तं सूतकाद्यं चिकित्सायज्ञाद्यॆवं कर्म वारादिकञ्च ॥ शास्त्रॆ त्वस्मिन् खॆचराणाञ्च चारा विज्ञातव्याः सावनाद्भास्करॊयात् ॥"

( सि. 4. 1 अ, 51 श्लॊं )

मध्यमाधिकारॆ कालमानाध्यायः मानचतुष्टयप्रयॊजनमाह- वर्षायनर्तुयुगपूर्वकमिति ।

वर्षं वत्सरः वसतॊऽयनॆ यस्मिन् स वत्सरः । यातीत्ययनं राशिषट्कॆन दक्षिणाशामुत्तराशां वॆति । इयत्त गच्छत्यसाधारणं लिङ्गमिति ऋतुः ॥ 30-31 ॥

इदानीं मानॊपस स्वारश्लॊकमाह । 

ऎवं पृथमानवदॆवजैवपैत्राक्ष सौरैन्दवसावनानि ॥ 

ब्राह्मञ्च कालॆ नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात् ॥32॥

वां भां ऎव कालस्य नव मानानि । तत्र ग्रहानयनं मनुष्यमानात् । यतस्तॆ मनुष्यैः साध्याः ॥ 32 ॥

। इति श्रीभास्करॊयॆ सिद्धान्तशिरॊमणौ कालमानाध्यायः । वां वां—अथॊपसंहरति । ऎवं पृथक्मानवॆति ।

यद्यपि दैवमासुरचॆ मानं दिवसभॆदाभिद्यतॆ तथाप्यहॊरात्रैक्यादभॆद इति नवैव मानानि स्वीकृतानि । कालॆ कलनात्मकॆ ब्राह्म नवमं प्रमाणं परिमाणमित्यर्थः । ऎवं वर्षादिकालस्तत्तन्मानैर्नवधा भिद्यत इति । मनुष्यॊपयॊगित्वाच्छास्त्रस्य यथॊपयॊगस्तथैव ग्रहा मनुजैर्मनुष्यमानात्साध्याः । चकारॊऽनुक्तसमुच्चयार्थस्तॆन ग्रहसमवॆतानि कर्माणि वक्रास्तमनॊदयक्रान्तिसाम्यच्छायायुतिग्रहणशृङ्गॊन्नमनतिथ्यादॊनि च साध्यानि ॥ 32 ॥

इति श्रीकृष्णदैवज्ञात्मजगणकनृसिंहकृतौ कालमानाध्यायः । 


भगणाध्यायः


अथॆदानीं ग्रहाणां मन्दॊच्चानां चलॊच्चानां ग्रहपातानाञ्च भगणान् श्लॊकषट्काह । 

अर्कशुक्रबुधपर्यया विधॆह्नि कॊटिगुणिता रदाब्धयः 4320000000। 

ऎत ऎव शनिजीवभूभुवां कीर्त्तिताश्च गणकैथलॊच्चजाः ॥ 1 ॥ खाभ्रखाभ्रगगनामरॆन्द्रियक्ष्माधरादिविषया57753300000हिमथुतॆः । युग्मयुग्मशरनागलॊचनव्यालपण्नवयमाश्विनॊ2296828522ऽसृजः ॥2॥ सिन्धुसिन्धुरनवाष्टगॊऽङ्कषत्र्यङ्कसप्तशशिनॊ 17936998984ज्ञशीघ्रजाः । पञ्चपञ्चयुगषटकलॊचनद्वयब्धिषड्गुणमिती 364226485गुरॊर्मताः ॥3॥

1. अत्र श्रीपतिः ।

‘पैतामहं दिब्यमथासुरचॆ पैत्र तथा मानुषमानमन्यत् ॥ सौराहमांशवसावनानि जैवं तथॆदं दॆश कीर्तितानि ॥ सिं शॆं 1 अं 47 श्लॊं । सौरचान्द्रमससावनमानैः सा‌ईंकैग्रहगतॆ रवबॊधः । ऎभिरत्र मनुजव्यवहारॊ दृश्यतॆ च पृथगॆव चतुभिः ॥” सिं शॆं 1 अं 48 इलॊं । 2. मानि ख पुं ।

3 कालकःख पुं ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 


द्विनन्दवॆदाङ्गजाग्निलॊचनद्विशून्यशैलाः7022389492 सितशीघ्रपर्ययाः। भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतॆन्दवः1465867298सूर्यसुतस्य पर्ययाः॥4॥

खाष्टाब्धयॊ 480ऽष्टाक्षगजॆषुदिग्द्विप। 

द्विपाब्धयॊ 488105858 द्वयङ्कयमा 292 रदाग्नयः332। 

शरॆष्विमा 855 स्त्र्यक्षरसाः 663 कुसागराः 41-

स्युः पूर्वगत्या तरणॆमृदुच्चजाः ॥5॥ 

गजाष्टिभर्गत्रिरदाश्विनः 232311168 कुभृ। 

द्रसाश्विनः 267 कुद्विशराः 521 क्रमर्तवः 63 ॥ 

त्रिनन्दनागा 893 युगकुञ्जरॆषवॊ 574 ।

निशाकराद्व्यस्तगपातपर्ययाः ॥ 6 ॥

वा. भग्रहाणां पूर्वगत्या गच्छतां कल्प ऎतावन्तॊ भगणा भवन्ति । तथा मन्दॊच्चानां चलॊच्चानाञ्च प्रागत्या ऎतावन्तः पर्यया भवन्ति । तथा पातार्ना पश्चिमगत्या ऎतावन्तॊ भवन्ति ।

अत्रॊपपत्तिः । स तु तत्तद्भाषाकुशलॆन तत्तत्क्षॆत्र संस्थानज्ञॆन श्रुतगॊलॆनैव श्रॊतुं शक्यतॆ नान्यॆन । ग्रहमन्दशीघ्रॊच्चपाताः स्वस्वमार्गॆषु गच्छन्त ऎतावतः पर्ययान् कल्पॆ कुर्वन्तीत्यात्रागम ऎव प्रमाणम् । स चागमॊ महता कालॆन रूकाध्यपकाध्यॆतृदॊष बहुधा जातस्तदा कतमस्य

भामाण्यम् ।

अथ यद्यॆवमुच्यतॆ गणितस्कन्ध उपपत्तिमानॆवागमः प्रमाणम् । उपपत्त्या यॆ सिध्यन्ति भगणास्तॆ ग्राह्यः । तदपि न । यतॊऽतिप्रान पुरुणयपत्तिज्ञतुमॆव इवयतॆ । न तया तॆष भगणानामियत्ता कुत्तॆ कवयतॆ । पुरुष युषारपत्वात् । पपत्तौ तु ग्रहः प्रत्यहं यन्त्रॆण वॆध्यः । भगणान्तं यात् । ऎवं शनैश्चरस्य तद्विषणि त्रिशता गणः पूर्यतॆ । मन्दॊच्चानां तु वर्षशतैरनॆकैः । अतॊ नायमर्थः पुरुषसाध्य इति । अत ऎवातिप्राज्ञा गणकाः साम्प्रतॊपलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनॊ गणितगॊलयॊनिरतिशयं कौशल दर्शयितुं तथाऽन्यॆ भ्रन्तिज्ञानॆनान्यथॊदितानश्च निराकर्तुं मन्यान् ग्रन्थान् रचयन्ति । ग्रहगणित इति कर्तव्यायामस्माभिः कौशलं दर्शनीयं भवत्वागमॊ यॊऽपि कॊऽप्ययमाशयस्तॆषाम् । यथाऽत्र ग्रन्थॆ ब्रह्मगुप्तस्वीकृतागमॊऽङ्गीकृत इति । तहि तिष्ठतु तावदुपपत्त्या भगणानामियत्तासाधनम् । अथ यद्यपपत्तिरुच्यतॆ तहि इतरॆतराश्रयदॊषशया वक्तुमशक्या । तथापि संक्षिप्तामुपपत्त वक्ष्यामः । इतरॆतराश्रयदॊषॊऽत्र दॊषाभासः । पपत्ति भॆदानां यौगपद्यॆन वक्तुमशक्यत्वात् ।

अथॊच्यतॆ । अर्कशुक्रबुधपर्यया विधॆरित्यादि । यावन्त कल्पॆ वर्षाणि तावन्त ऎव सूर्यभगणा इत्युपपन्नम् । यतॊ गणभॊगकालॊ हि वर्षमुक्तम् । बुधशुक्रौ तु रवॆरासन्नावॆव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा वजन्तौ दृश्यैतॆ । अतस्तयॊरपि रविभगणतुल्या भगणा’ इत्युपपन्नम् । चलॊच्चभगणॊपपत्तिमग्रॆ वक्ष्यामः ॥

1. अत्र कस्यचिन् पद्यम् । शुक्रज्ञौ पृष्ठतश्चाग्रॆ सदाऽनुसरौ यतः । ततॊऽकॆ भगणैस्तुल्याः कल्पॆ स्युभंगणास्तयॊः ॥"

31

मध्यमाधिकारॆ भगणाध्यायः 

अथ समायां भूमावभीष्टकर्कटकॆन त्रिज्यामिता रङ्कितॆन वृत्तं दिगङ्कितं भगणांश्चाङ्कितं कृत्वा तत्र प्राचीचिह्ला‌इक्षिणतॊ नातिदूरॆ प्रदॆश उत्तरॆऽयनॆ वृत्तमध्यस्थितॆन कॊलॆन रवॆरुदयॊ वॆभ्यः । ततॊऽन्तरं वर्षमॆक रव्युदया गणनीयः । तॆ च पञ्चषष्ट्यधिकशतत्रय-355 तुल्या भवन्ति । तत्रान्तिमॊदयः पूर्व दयस्थानादासन्नॊ दक्षिणत ऎव भवति । तयॊरन्तरं विगणय्य ग्राह्यम् । ततॊऽन्यस्मिन् दिनॆ पुनरुदयॊ वॆध्यः । स तु पूर्व चिह्नादुत्तरत ऎवं भवति । तदप्युत्तरमन्तरं ग्राह्यम् । ततॊऽनुपातः । यद्यन्तरद्वितयकलाभिरॆकीकृताभिः घग्-60 घटिका लभ्यन्तॆ तदा दक्षिणॆनान्तरॆण कि मति’। अंत्र लभ्यन्तॆ पञ्चदश घटिकास्त्रशत् पलानि सार्धानि द्वाविंशतिवपलनि 15 । 30 । 22 । 30 । आभिर्घटॊभिः सहितानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनदिनान्यॆकस्मिन् व्यब्दॆ भवन्ति 365 । 15 । 30 । 22 । 30 । ततॊऽनुपातः । यद्यॆ कॆन वर्षॆणॆतावन्ति कुदिनानि तदा कल्पवर्षॆः किमिति । ऎवं यॆ लभ्यन्तॆ तॆ सावनदिवसा भवन्ति कल्पॆ । अथ तैरॆव रवॆर्वषन्तः पातिभिः कुदिनैश्चक्र कला लभ्यन्तॆ तदैकॆन किमिति । फलं मध्यमा रविगतिरित्युपपन्नम् ।

अय चन्द्रभगणॊपपत्तिः । तत्रादौ तावग्रहवॆधार्थं गॊलबन्धॊक्तविधिना विपुलं गॊलयन्त्रं कार्यम् । तत्र खगॊलस्यान्तभंगॊल आधारवृत्तद्वयस्यॊपरि विषुववृत्तम् । तत्र च यथॊक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा कदम्बद्वयकॊलकयॊः प्रॊतमन्यञ्चलं अवॆधवलयम् । भगणांशाङ्कितं कार्यम् । ततस्तद्गॊलयन्त्रं सम्यग्भ्रूवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा रात्रौ गॊलमध्यचिह्नगतया दृष्टया रॆवतीतारां विलॊक्य क्रान्तिवृत्तॆ यॊ मॊनान्तस्तं रॆवतीतारायां निवॆश्य मध्यगयैव दृष्ट्या चन्द्र विलॊक्य तद्व धवलयं चद्रॊपरि निवॆश्यम् । ऎवं कृतॆ सति वॆधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मॊनान्तस्य च यावदन्तरं तस्मिन् कालॆ तावान् स्फुटचन्द्रॊ वॆदितव्यः । क्रान्तिवृत्तस्य चन्द्रबिम्बमध्यस्य च वॆधवृत्तॆ यावदन्तरं तावास्तिस्य विक्षॆपः । ततॊ यावतीषु रात्रिगतघटिकासु वॆधः कृतस्तावतीष्वॆव पुर्नाद्वतॊयदिनॆ कर्तव्यः । ऎवं द्वितीयदिनॆ स्फुटचन्द्र ज्ञात्वा तयॊर्यदन्तरं सा तद्दिनॆ स्फुटा गतिः। अथ तौ चन्द्रौ ”स्फुटग्रहं मध्यखगं प्रकल्प्य’-इत्यादिना मध्यमौ कृत्वा तयॊरन्तरं सा मध्यमा चन्द्रगतिः । तयाऽनुपातः यद्यॆकॆन दिनॆनैतावती चन्द्रगतिस्तदा कुदिनैः किमित्यॆवं चन्द्रभगणा उत्पद्यन्तॆ तथा चाह श्रीमान् ब्रह्मगुप्तः।

’ज्ञातं कृत्वा मध्यं भूयॊऽन्यदनॆ तदन्तर भुक्तिः ।

त्रैराशिकॆन भुक्त्या कल्पग्रहमण्डलानयनम् ।” ॥ ऎवमन्यॆषामपि भगणॊपपपत्तिः ।

अथ चन्द्रॊच्चस्य। ऎवं प्रत्यहं चन्द्रवॆधं कृत्वा स्फुटगतयॊ विलॊक्याः । यस्मिन् दिनॆ गतॆः परमाल्पत्वं दृष्टं तत्र दिनॆ मध्यम ऎवं स्फुटचन्द्रॊ भवति तदॆवॊच्चस्थानम् । यत उच्चसमॆ ग्रहॆ फलाभावॊ गतॆश्च परमाल्पत्वम् । ततश्च तस्मादिनादारभ्यान्यस्मश्चन्द्रपर्ययॆ प्रत्यहं चद्गवॆधात्

1. अत्र तात्कालिकगतिविवॆचनयाऽग्रान्तरानुपातॊ भास्करीयॊ युक्तियुक्त इति । 2. ब्रा0 सिं 19 अं 12 श्लॊं ॥

32

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

तथैवॊच्चस्थानं ज्ञॆयम् । तच्च पूर्वस्थानादग्रत ऎव भवति । यत्तयॊरन्तर तज्ज्ञात्वाऽनुपातः क्रियतॆ । यद्य तावदुरन्तरदिनैरिदमुच्चयॊरन्तरं लभ्यतॆ तदैकॆन किमिति । फलं तुङ्गगतिः । तयाऽनुपातात् कल्पभगणाः ।

अथ चन्द्रपातभगणॊपपत्तिः । ऎवं प्रत्यहं चन्द्रवॆधाद्दक्षिणविक्षॆपॆ क्षीयमाणॆ यस्मिन् दिनॆ विक्षॆपाभाव दृष्टः क्रान्तिवृत्तॆ तत् स्थानं चिह्न यित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञॆयम् । पुनरभ्यस्मिन्नपि पर्ययॆ दक्षिणविक्षॆपाभावस्थानं ज्ञॆयम् । क्रान्तिवृत्तॆ तत् स्थानं पूर्वस्थानात् पश्चिम ऎव भवति । अतॊ ज्ञाता पातस्य विलॊमा गतिः । सा चानुपातात् । यच्चतत्कालान्तरदिनैरॆतावत् पतियॊरन्तरं लभ्यतॆ तदैकॆन किमिति । फलं पातगतिः । तया प्राग्वत् कल्पभगणाः ॥

अथ रवितुङ्गॊपपत्तिः । मिथुनस्थॆ रवौ कस्मिंश्चिहिनॆ रॆवतीतारकॊदयाद्यावतीभिर्घटिकाभीरविरुदितस्तावतीभिर्मानान्ताल्लग्नं साध्यम् यल्लग्नं स तदा स्फुटॊ रविज्ञॆयः । ऎवमन्यस्मिन् दिनॆऽपि तयॊः स्फुटार्कयॊरन्तरं गतिः । ऎवं प्रत्यहं स्फुटगतयॊ। ज्ञातव्याः। यस्मिन् दिनॆ गतॆः परमाल्पत्वं तद्दिनॆ यावान् रविस्तावदॆव रवॆरुच्चं भवति । तस्यॊच्चस्य चलनं वर्षशतॆनापि नौपलक्ष्यतॆ । किन्त्वाचार्यैश्चन्द्रमन्दॊच्चवदनुमानात् कल्पिता गतिः । सा चैवम् । यैभंगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा ऎतावदुच्चॆ भवति तॆ भगणा युक्त्या कुट्टकॆन वा कल्पिता:॥

। 1. अत्र शास्त्रिवापूदॆवॆन रविमन्दॊच्चस्य स्वल्पान्तरादष्टाद्रिमाग मितस्यॊपलब्धौ कुट्टकयुक्त्या यद्गणानयनं कृतं तत् प्रदश्यतॆ । तथा हि । सप्ताष्टात्यष्टिमितॆ शालिवाहनशकॆ कल्पगतवर्षगणः 1972948966 अथ रविमन्दॊच्चकल्पभगणप्रमाणं यावत्ताबत् । अस्मिन् गतवर्षगुणितॆ कल्पवर्षभक्तॆ गतमन्दॊच्चभगणा लभ्यन्तॆ तत्प्रमाणं कालक । ऎतद्गुणितॆषु कल्पवर्षॆषु यावत्तावगुणितगतवर्षॆभ्यः शॊधितॆषु सिद्धं भगणशॆषम्

= या 1972948966 का 4320 0 0 0 0 0 0 । इदं चक्रांशैः 360 सङगुण्य कल्पवर्षॆ विभज्य लब्धमष्टाद्रिभि: समं कृत्वा छॆदगमञ्च विधाय नखनगैरपवतितौ जातॊ

या 986474483 का 21600 0 00 00

= 6 4680 0 0 0 0 0 समशॊधनॆन जातॊ

या 9: 6474483 रू 468000090

का 3160 9 0 0 2 2 2 पुन: पक्षौ युगाभ्रनागषट्पक्षनॆत्रयुग्मैः 2226804 स्वल्पान्तरत्वादपर्वाततौ जातॊ या 443 रू 60 10

= का 970 अतः कुट्टकाल्लब्धं यावत्तावन्मानम् = 480 ।

मध्यमाधिकारॆ भगणाध्यायः अथान्यॆषां शीघ्रॊच्चॊपपत्तिः । तत्र ऎत ऎव शनिजीवभूभुवामित्यादि । उच्चॊ ह्याकर्षकॊ भवति । तॆन स्वकक्षामण्डलॆ भ्रमन् अहः स्वाभिमुखमाकृष्यतॆ । तॆनाकृष्टः सन् कक्षामण्डलॆ मध्यग्रहादग्रतः पृष्ठतॊ वा यःवताऽन्तरॆण दृश्यतॆ तावत् तस्य फलं मान्दं शैव्यं वा । अहॊ उच्चॊ नाम प्रदॆशविशॆषस्तॆन कथमाकृष्यत इति तदुच्यतॆ । यथॊक्तं सूर्यसिद्धान्तॆ’।

"अदृश्यरूपाः कालस्य मूर्तयॊ भगणाश्रिताः । शीघ्रमन्दॊच्चपाताख्या ग्रहाणाँ गतिहॆतवः ॥ तद्वातरश्मिभिर्बद्धास्तैः सव्यॆतरपाणिभिः ।

प्राक्पश्चादपकृष्यन्तॆ यथाऽऽसन्नं स्वदिङमुखम् ॥" इत्यादि । ऎवमत्रॊच्चस्य दॆवताविशॆषत्वॆनाङ्गीकृतत्वाददॊषः । ऎतदुक्तं भवति । शनॆर्जीवात् कुजाद्वा यदा रविरग्रॆ वर्ततॆ तदा मध्यग्रहात् स्फुटग्रहॊऽग्रतॊ दृश्यतॆ । यदी तु पृष्ठगतॊऽर्कस्तदा मध्यात स्फुटग्रहः पृछतॊ दृश्यतॆ । अतस्तॆषां त्रयाणां रविसमॆं शीघ्रॊच्चं धॊरैः कल्पितम् । अतॊ रविभगणतुल्याः शीघ्रॊच्चभगणा इत्युपपन्नम् ॥

अथ मन्दॊच्चॊपपत्तिः । तत्र वॆधॆन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन् स्फुटॆ विलॊमं कृत्वैवमसकृन्मन्बस्फुडॊ ज्ञॆयः । ऎवं प्रत्यहं मन्दस्फुटॊं ज्ञॆयः । ऎवं प्रत्यहं मन्दस्फुटमुपलक्ष्य सॆ मन्दस्फुटॊ धनमन्दफलॆ क्षीयमाणॆ यस्मिन् दिनॆ मध्यमतुल्यॊं भवति तदा तत्तुल्यमॆव मन्दॊच्चं ज्ञॆयम् । ततस्तस्माद्रविमन्दॊच्चवद्गणाः कल्प्याः । ऎवं सर्वॆषाम् ।

अथ बुधशुकयॊः शीघ्रॊच्चॊपपत्तिः । तत्र रविशुक्र यॊः पूर्वस्यां दिशि चक्कयन्त्रवॆधॆनान्तरभागा ज्ञॆयाः। तॆ तयॊः स्फुटयॊरन्तरांशा जातास्तैः स्फुटाकद्विशॊधितैः स्फुटः शुक्रॊ भवति । ततः शुक्रस्य मन्दफल यानीय तत् स्फुटॆ शुकॆ धनमॆं व्यस्त कार्यम् । रविश्च मध्यमः कार्यः ॥ तयॊर्यदन्तरं तच्छीघ्रफलमृणं धनञ्च ज्ञॆयम् । ऎवं प्रतिदिनबॆधॆन तच्छीघ्रफलं परममृणं ज्ञातव्यम् । तत् तादृक् फलमर्कात् तिर्यकस्थितॆनच्चॆनाकृष्टस्य भवति । तच्च तिर्यक् स्यत्वं त्रिभान्तरितस्य स्यात् । अतस्तत्र त्रिभॊनॆन स्फुटशुक्रॆण तुल्यं शीघ्रॊच्चं ज्ञॆयम् । ऎवं पुनरन्यस्मिन् पर्ययॆ प्राच्या मॆवान्यच्छीघ्रॊच्चं ज्ञात्वाऽनुपातः क्रियतॆ । यद्यॆतर कालान्तरदिनैस्तयॊरुच्चयॊरन्तरमिदं लभ्यतॆ तदैकॆन किमिति । फलं तुङ्गगतिः । प्राग्वत् तया भगणाः । ऎवं बुधस्यपि॥

अथ भौमादीनां वॆधॆन प्राग्वद्दक्षिणविक्षॆपाभावस्थानॆ यावान् मन्दस्फुटॊ ग्रहश्च क्रशुद्धस्तावान् पातः । बुधशुक्रयॊस्तु तदा मन्दफलाब्यस्तसंस्कृतं यावच्छीस्रॊच्चं चक्रशुद्ध तावान् पातॊ ज्ञॆयः । ततः प्राग्वद्गणकल्पना ॥ 1-6॥

वां वां अथॆष्टकालिकग्रसाधनॊपयॊगितया भगणादिज्ञानस्यावश्यकत्वा

1. स्पष्टा 1-2 इलॊः ।

सिं-5

34

सिद्धान्तशिरॊमणौ ग्रहणणितॆ 

दिदानीं ग्रहसाधकानुपातफलभूतान्मन्दॊच्चशीघ्रॊच्चपातग्रहभगणानाह अर्कशुक्रबुधपर्यया’ इति ॥

अत्रॊपपत्तिः भगणॊत्पादनॆ युक्तिः । युक्तिज्ञानॆ कस्याधिकारस्तत्राह । सा तु तत्तद्भाषाकुशलॆन तत्तत् क्षॆत्रसंस्थानज्ञॆन श्रुतगॊलॆनैव ज्ञातुं शक्यतॆ नान्यॆन । ऎतावन्त ऎव ग्रहपर्यया इत्यत्र कि प्रमाणमित्यत आह । ग्रह्मन्दॊच्चपाताः स्वस्वमार्गॆ गच्छन्त ऎतावत: पर्ययान् कल्पॆ कुर्वन्तीत्यत्रागमः प्रमाणम् । कलात्मिकगतॆः प्रत्यक्षॊपलब्धभिन्नत्वाद्यॊजनात्मकगतितुल्यत्वस्वीकाराद् अभॆदयॊगॆ ग्रहयॊरूर्ध्वधरत्वानुभवाच्च ग्रहकक्षाणां भॆदस्य स्पष्टत्वात् स्वस्वमार्गॆषु गच्छन्त इत्युक्तम् । यद्यपि यैव अकक्षा सैव तन्मन्दशीघ्रॊच्चपातानामित्र्यास्त तथापि मन्दशीघ्रॊच्चपातसाधनाय याः कल्पिताः कक्षास्तदभिप्रायॆणॊक्तं ग्रहमन्दपाता इति । मन्दपदं चलॊपलक्षकम् । यन्त्रवॆधादिनापि ग्रहकलाद्यवयवॊपलम्भासम्भवान्न प्रत्यक्षॆण भगणज्ञानम् । प्रत्यक्षमूलत्वान्नानुमानादिकमपि भगणानामियत्ताया मूलम् ॥ तस्मात् पितामहॊपदिष्टवाक्यान्यागम: प्रमाणमित्युक्तम् । कॊ नामान्यः पितामहादाप्ततमः स्यात् । ब्रह्मॊक्तागमॊऽपि शाकल्यविष्णुधर्मॊत्तरयॊः कथं भिन्नॊ दृश्यत इति तत्कारणमाह ।

स चागमॊ लॆखकाध्यापकाध्यॆतृदॊषैर्बहुधा जातः । लॆखकदॊषॊ यथा यमाङ्गा इत्यत्र यमागा इत्यनुस्वारराहित्यादि लिखनम् । अध्यापकदॊषॊ यथा कुधराग्नय इत्यत्र सप्ताग्नय इति विवक्षितार्थॆ शशाङ्चन्द्राग्नय इति व्याख्याकरणं करणापाटवादिञ्च । अध्यॆतृदॊषॊऽपि यमाश्विचन्द्रा इत्यत्र यमाश्वचन्द्रा इति श्रवणादि ।

मन्त्रॊ हीनः स्वरतॊ वर्णतॊ वा मिथ्याप्रयुक्तॊ न तमर्थमाह""

इत्यादिभीत्या सावधानतया यथा वॆदमध्यापयन्ति पठन्ति च न तथा सिद्धान्तानध्यापयन्ति न पठन्ति चॆति संभवति पाठकाध्यॆतृदॊषॊऽत्रॆति भावः । यद्वा वस्तुनि द्वैरूप्यासंभवात् कथमागमभॆदस्तत्रॊत्तरम् । स चागमॊ लॆखकॆति । ब्रह्मणा नारदं 1. ऎतद्भगणमानं सिद्धान्तशॆखरानुरूपमिति ॥


यथा‘अष्ट कॊटिगुणिताः कृतॆषवः 43200 0 0 0 0 0 सूर्यसौम्यभृगुसुनुपर्ययाः । 

कल्पकालकथिताश्चलॊच्चजा भौममन्दसुरमन्त्रिणामपि ॥ 26 ॥ 

दॆववाणनगशैलवायवॊ लक्षकाभिनिहता 5775330 0 0 0 0 हिमल्विषः ।

आकृतीष्वहियमाष्टषडङ्कद्वयश्विनॊऽ 2296828 22 वनिसुतस्य कीर्तिताः ॥ 27 ॥ बॆदाष्टनन्दवसुगॊङ्करसाग्निरन्ध्रशैलॆन्दवॊ 17936998984 बुधचलॊच्चजमण्डलानि । 

बाणॆषुवॆदरसनॆत्रयमाब्धिषक रामा 364256455 गिरामधिपतॆर्भणाः प्रदिष्टाः ॥28॥

ऎवमग्रॆऽपि । सिं शॆं 1 अं 26-31 इलॊं । 2. प्रमाणः, इति ख पुं । 3. पलाश्विच्च खं पुं। 4. यमाश्च, इति खं गं पुं । 5. महाभाष्यॆ प्रथमाह्निकॆ व्याकरणप्रयॊजनव्याख्यावसरॆ विलॊकनीयमिदं पद्यमिति ।


मध्यमाधिकारॆ भगणाध्यायः 

प्रति कथितं तच्छाकल्यॆन लिखितं शास्त्रं कालान्तरॆ किञ्चित्सान्तरं दृष्ट्वा नियतबीजयतमॆव पूनस्तैरुक्तमिति दॊषॆण बहुधा जातः । तदा कतमस्य प्रामाण्यमिति प्रश्नस्यॊत्तरं वक्ष्यतॆ भवत्वागमॊ यॊऽपि कॊऽपीति । कतमस्य प्रामाण्यमित्यत्र तावत्

समाधानमुद्भाव्य दूषयति ॥।


 अथ यद्यॆवमुच्यतॆ गणितस्कन्धॆ उपपत्तिमानागमः प्रमाणम् । धर्मानुष्ठानॊप । यॊ  ) गितालक्षणं प्रामाण्यमुच्यतॆ । उपपत्तिनम युक्तिः । तत्सहित यॊ यदागमः स तदा प्रमाणमिति धर्मानुष्ठानॊपयॊगीत्युक्तम् । यस्तकॆंणानुसन्धत्तॆ स धर्म वॆदॆनॆतर’ इत्युक्तॆः । उपपत्तिमानॆवागमः प्रमाणमित्यस्याभिप्रायमाह। उपपत्त्या यॆ भगणा सिध्यन्ति त ऎव ग्राह्याः । अयमुपपत्तिमानागम इति तदा स्याद्यदि भगणानामियत्तॊपपत्त्या स्यात्सा तु कत्तुं न शक्यत इति दुषयति । तदपि न । यतॊऽतिप्राज्ञॆन पुरुषॆणॊपपत्तिज्ञतुमॆव शक्यतॆ न तया तॆषां भगणानामियत्ता कत्तुं शक्यतॆ । तत्र हॆतुमाह पुरषस्यायुषॊऽल्पत्वात् । हॆतु विवृणॊति । उपपत्तौ तु यन्त्रॆण प्रत्यहं ग्रहॊं वॆध्यः भगणान्तं यावत् । ऎवं शनैश्चरस्य तावद्वर्षाणां त्रिशता भगणः पूर्यतॆ, ’मन्दॊच्चानान्तु वर्षशतैरनॆकैः । यैर्वषैर्मन्दॊच्चपातानामॆका विकला वर्धतॆ तान्याहुः ।

सप्तभिः स्मरहरैः खभूमिभिः सागरैरिषुभिरीक्षणर्तुभिः ॥ वत्सरैदिनकराद्यथाक्रमं मन्दतुङ्गविकला विवर्धतॆ ॥ 1 ॥ वत्सदिनकरै रसॊन्मितैः कृष्णवर्मविषयैर्गुणैः शरैः ॥ मॆदिनीतनयतॊ यथाक्रमं प्रॊक्तपातविकला विवर्धतॆ ॥ 2 ॥

अतॊ नायमर्थः पुरुषसाध्य इति । कस्मात् पुनर्ग्रन्थरचनायां यतन्तॆ कृतिनः । 1भगणॆयत्ताप्रधानत्वाच्छात्रस्यॆत्याशय ”पुरुषायुषॊऽल्पतया यद्यपिभगणानामियत्ता कत्तु न शक्यतॆ तथाप्यन्यान्यपि प्रयॊजनानि विद्यन्त इति प्रयॊजनवग्रन्थकरणमित्याह । अत ऎवातिप्राज्ञगणकाः साम्प्रतॊपलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहसाधनॆ आत्मनॊ गणितगॊलयॊरतिकौशलं14 दर्शयितुं तथान्यैभ्रन्तिज्ञानॆनान्यथॊदितानश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति । पितामह सौरपराशरादिसिद्धान्तॊक्तग्रहभगणैः संसाधिता ग्रहा दृकुतुल्यतां सर्वदैव न यान्त्यत उक्तं साम्प्रतॊपलब्ध्यनुसारिणमिति । अर्यामदानीं पक्षः संवदतीति दृग्गणितसाम्यसम्पादन।

1. तयॊत्तरं ख, प्रश्नस्तस्यॊत्तरमिति ग 10 च । 2. बक्षातॆ ख पुं ॥ 3. समाध्यानमिति ख पुं ।

4, णनु संख पुं । 5. वॆदनॆतर ख ग पुं ॥

6, अथमुपख पुं ॥ 7. हॆतु इति ख पुं ॥

8. भगणां याव"""ख, भगणीतं याव"""क ग पुं च । 9. मंदाच्चानां स्त्र पुं । 10, प्रधानत्वा ख पुं ॥ 11. पुरुषापुरुषॊ: ख पुं । 12. भगणानॊमिता ख पुं । 13 शतॆ सॆ पुः । 14. कौलमिति ख पुं । 15. संपानकु ख।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ कुशलॆन सांवत्सराचार्यॆणैव वक्तुं शक्यतॆ । अत उक्तंप्रौढगणकस्वीकृतमिति । अतीन्द्रियार्थविज्ञानॆ पुरुषबुद्धिप्रभवा कल्पना न प्रभवतीत्यागमङ्गीकृत्यॆत्युक्तम् ॥

किं तॆनापि सुदर्णन कर्णघातं करॊति यत् ॥

तथा कि तॆन शास्त्रॆण यन्न प्रत्यक्षतः स्फुटम् ॥ इत्यागमाविशॆषात्कमपीत्युक्तम् । ऎतदॆव व्यनक्ति ग्रहगणितॆत्यादिना। अयमाशयस्तॆषामित्यन्तॆन तत्र दृष्टान्तमाह

यथात्र ग्रन्थॆ ब्रह्मगुप्तस्वीकृतागमॊऽङ्गीकृत इति । आगम ऎव साम्प्रतॊपलब्ध्यनुसारी प्रमाणं नास्ति । भगणॆयत्तासाधनमुपपत्त्यॆत्युपसंहरति । र्ताह तिष्ठतु। तावदुपपत्या भगणानामियत्तासाधनम् । अस्तु वा भगणानामियत्तासाधनं नॊपपत्त्या तथापि युक्तिरॆवॊच्यतामित्यत्र नॊदयति । अथ यद्युपपत्तिरुच्यतॆ तहतरॆतराश्रयदॊषशङ्कया’ वक्तुमप्यशक्या ॥

स्यात्संस्कृतॊ" मन्दफलॆन मध्यॊ मन्दस्फुटॊऽस्माच्चलकॆन्द्रपूर्वम् ॥ विधाय शैघ्यॆण फलॆन चैवं खॆटः स्फुटः स्यात् ॥

तथा च ॥ स्फुटग्रहं 6 मध्यखगं प्रकल्प्य कृत्वा फलॆ मन्दचलॆ यथॊक्तॆ ॥ ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतॊ मध्यखगॊ भवॆत्सः ।

इति स्पष्टज्ञानॆ मध्यमज्ञानं, मध्यज्ञानॆ स्पष्टग्रहज्ञानमित्यन्यॊन्याश्रयदॊषः । यथॆतरॆतराश्रयदॊषॊ न स्यात्तथॊपपत्ति वक्ष्याम इत्याह । तथापि संक्षिप्तामुपपत्ति वक्ष्यामः ॥

कथमत्रान्यॊन्याश्रयनिरास इत्यत्राह् । इतरॆतराश्रयदॊषॊऽत्र दॊषाभासः ॥ गणितकर्मणा सिद्धस्पष्टाद्यदि मध्यज्ञानं तदॆतरॆतराश्रयदॊष: स्यात् । अत्र यन्त्रवॆधॊपलब्धस्पष्टामध्यज्ञानॆनान्यॊन्याश्रय इत्यभिप्रायॆणॊक्तं दॊषाभास इति । दॊषवदाभासत इति । वस्तुतॊ नान्यॊन्याश्रय इत्यर्थः । संक्षॆपॆणॊपपत्तिकथनॆ हॆतुमाह-उपपत्तिभॆदानां यौपद्यॆन वक्तुमशक्यत्वात् । भिद्यन्त इति भॆदाः प्रकाराः, तॆ तु शब्दस्य क्रमिकत्वाचुगपद् वक्तुमशक्याः। य ऎव प्रकार: प्रथममुच्यतॆ स ऎव कार्यायालं किमनन्तरॊक्तचा तस्मादुक्तं संक्षिप्तामिति ॥

। अथॊच्यतॆ । अर्कशुक्रबुधपर्यया इति । कल्पॆ यावन्ति वर्षाणि तावन्तॊऽर्कभंगणा इति । ‘रवॆश्चक्रभॊगॊऽर्कवर्ष प्रदिष्टम् इत्युक्तॆः । बुधशुक्रौ तु रवॆरासन्नत्वात् कदाचिद1. ग्रंथॊ ख पुं ।

2. लब्धन सी ख 10 । 3. च्यता ख 10 ॥

4. शंकाया ख पुं ॥ 5, सिं शिं स्पष्टाधि0 श्लॊं सं0 34-353।6. सि. शिं स्पष्टा0 45 इलॊ । 17. स्पग्रह ख 10 ॥

। 8. त्यन्यान्या ख 10 ॥ 9. स्पष्टन्म ख पुं । 10. स्तुतॆ ख पुं । 11. शब्दनस्य ख पुं ।

37

मध्यमाधिकारॆ भगणाध्यायः ग्रतः कदाचित्पृष्ठतस्तस्यानुचराविव व्रजन्तौ दृश्यॆतॆ तस्मात्तयॊरपि भगणा रविभगणतुल्या इति ।

। कुजगुरुशनीनां मध्यमानामग्रस्थॆ मध्यमार्नॆ मन्दस्पष्टात् स्पष्टग्रहॊऽग्रतॊ दृश्यतॆ पृष्ठस्थॆ पश्चात् दृश्यत इति । अत ऎव ‘शनिजीवभूभुवां कीर्त्तिताः सुगणकैश्चलॊच्चजाः इत्युक्तम् ॥

ननु चलॊच्चतुल्यत्वॆ ग्रहस्य गतिबाहुल्यफलाभावबिम्बाल्पत्वान्युपलभ्यन्तॆ । तत्र कथं यस्मिन्नग्रस्थॆऽग्रतः पृष्ठस्थॆ पृष्ठतॊ मध्यात् स्पष्टॊ दृश्यत इत्यनॆन फलाभावमात्रं कार्यं स्वकारणचलॊच्चज्ञापकमुक्तं भाष्यकृता । यद्यपि कार्यत्रयमध्यॆ किमपि वक्तव्यमित्युक्तं तथापि कार्यद्वयॊपन्यासानादरॊऽभिप्रायान्तरमाक्षिपति-( इति ) शून्यहृदयत्वमापद्यॆत ॥। अत्रॊच्यतॆ । यद्यपि गतिबाहुल्यं चलॊच्चतुल्यताज्ञापकमस्ति तथाऽपि नॆदं प्रागवधारितं यदॊच्चतुल्यत्वं ग्रहस्य तदा गतिभूयस्त्वमिति। मन्दॊच्चतुल्यतायां गतॆः परमाल्पत्वदर्शनात् । तस्माद्गतिबाहुल्यदर्शनं चलॊच्चतुल्यत्वॆऽकिञ्चित्करम् ॥

बिम्बाल्पत्वमप्यप्रयॊजकत्वम् न कॆवलं बिम्बाल्यत्वॆ चलॊच्चतुल्यत्वं कारणं सूर्यसान्निध्यस्यापि कारणान्तरस्य विद्यमानत्वात् ॥

किञ्च सौरमतॆ बिम्बविष्कम्भानां त्रिज्या गुणितानां मन्दकर्णचलकर्णयॊगाद्धपरपर्यायस्पष्टकर्णभक्तानां स्पष्टत्वाभिधानाद्यदा युगपन्मन्दचलॊच्चतुल्यत्वं तदा बिम्बाल्पत्वमिति कॆवलचलॊच्चस्य बिम्बाल्पत्वॆ पाक्षिकी कारणतॆति सम्यगुक्तं यत्तुल्यॆ ग्रहॆ। फलाभावस्तदुच्चमिति ।

ऎकस्मिन् सावनाहॆ कियती रविगतिरिति ज्ञानार्थं सौरवर्षान्तःपातिरवि सावनज्ञानॊपायस्तावदुच्यतॆ ।

। समायां भूमावभीष्टकर्कटॆन त्रिज्यामिताङ्करङ्कितॆन वृत्तं दिगङ्कितं भगणकला‌इतञ्च कृत्वा तन्मध्यकीलॆ सूक्ष्माग्रद्वयवतीं कॆन्द्रादुभयतॊ नातिदूरॆ प्रदॆशॆ तुर्य वत्कृतवॆधकद्वयशालिनी सूक्ष्मशलाकां मध्यच्छिद्रवतीं निवॆश्य रवॆरुदयॊ वॆभ्यः । यस्मिन् दिनॆ दक्षिणक्रान्त्यभावॊ भविता तस्मिन्ननॆहसि प्राचीचिह्नाद्दक्षिणतॊ नातिदूरॆ प्रदॆशॆ उत्तरॆऽयनॆ रविबिम्बाद्धॆऽभ्युदितॆ तथा शलाका चालनीया यथा युगपत् कर्णरन्ध्रान्तॊऽ तॆजः प्रविशॆत् । ऎवं कृतॆ शलाकाग्रं यत्र परिधौ स्पृशति तत्पूर्वॊदयस्थानमित्युच्यतॆ । ततॊ वर्षमॆकं रव्युदया गणनीयाः, तॆ च पञ्चषष्ट्यधिकॆन शतत्रयॆण तुल्याः भवन्ति तत्रान्तिमॊदय: पूर्वॊदयस्थानादासन्नॊ दक्षिणत ऎव भवति । तयॊरन्तरं विगणय्य ग्राह्यम् । ततॊऽप्यन्यस्मिन् दिनॆ पुनरुदयॊ वॆध्यः । स तु पूर्वचिह्नादुत्तरत ऎव भवति तदप्युत्तरमन्तरं ग्राह्यम् । ततॊऽनुपातः यद्यन्तरकलाभिरॆकीकृताभिः षष्ट्रिघटिकास्तद 1. स्वरणचलॊ::::::ख पुं ।

2. द्वयॊपि न्यासा ख पुं । 3. इतः परं, अन्यथा भगणॆ भाष्यकारस्य इत्यधिक: पाठॊ दृश्यतॆ खपुस्तकॆ । 4. अह् इति स्त्र पुं ।

। 5. दयॆ ख पुं !

सिद्धान्तशिरॊमणौ ग्रहगणितॆ दक्षिणान्तरॆण किमिति या लभ्यन्तॆ घटिकास्ताभिर्युक्तानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनानि सायनार्कस्य भगणभॊगकालॆ भवन्ति ॥

। ततॊ वर्षमध्यॆ यावानयनांशविप्रकर्षस्तत्कालमानीय तॆषु सस्कार्यं, तानि निरयनांशार्कभंगणभॊगकालॆ सावनानि भवन्ति । रॆवतीयॊगतारासंयॊगादन्यरॆवतॊयॊगतारासम्बन्धॊ यावती कालॆन भवति तावान् कालॊ भगणभॊगकाल इत्युच्यतॆ ‘पौष्णान्तॆ भगणः स्मृत’ इति सौरश्रवणात् । यवनास्तु दक्षिणक्रान्त्यभावस्थानमॆव’ मॆषादि मन्यन्तॆ । तत्रास्मन्मतॆ सावनानि ॥365।15।30।22।30। ऎतान्यॆव पौलिशॆनॊक्तानि । सौरमतॆ सावनानि 365।15।31।30।24। ऎवं रॊमकमतादिष्वन्यादृशानि । ततॊऽनुपातः । यद्यॆकॆन वर्षॆणॆतावन्ति तदा कल्पवर्षॆः किमिति कल्पसाचनानि भवन्ति । अथ तैरॆव वर्षान्तः पातिभिः सावनैश्चक्रकला तुल्या गतिस्तदैकॆन किमिति रविगतिः ।

नैवमुदयवॆवॆन भौमादीनां सावनानि साधयितुं शक्यन्तॆ । तॆषामुदयस्य दृक्कर्मवशॆनान्याशत्वात् । अत ऎवाहुः—

6 ‘वक्रवक्त्रखचरैकपर्ययॆ पूर्ववद्दिनगणं समानयॆत् ।

तन्महत्वलघुतैक्यखण्डकं तॆन कल्पभगणांश्च साधयॆत्’ ॥इति । 


अथ चन्द्रादिभगणॊपपत्तिः । 

तत्रादौ ग्रहवॆधार्थं गॊलबन्धॊक्तविधिना विपुलं गॊलयन्त्रं कार्यम् । तत्र खगॊलस्यान्तर्भगॊलॆ आधारवृत्तद्वयस्यॊपरि विषुववृत्तं तत्र 1. सू0 सिं म0 27 श्लॊं । 2. यवणास्तु ख पुं वां । 3. मॆवॆति ख 10 न दृश्यतॆ । 4. विविधसिद्धान्तग्रन्थॆषु वर्षमानम् । यथा 1 वॆदाङ्ग ज्यॊतिषॆ ।

366।00 2 पितामह सिद्धान्तॆ

365।21।25 3 पुलिश

365।15।3

365।15।31।30 5 वसिष्ठ ।

2॥ 6 रॊमक

365।14।48 17 पाराशर ,

365।15।31।18।30 8 आ0 पं0 ,,

365।15।31।31।34 9 प्रथम आर्यभट्ट ॥ 365।15।31।15 10 द्वितीय

365।15।31।30 11 ब्रह्मगुप्त

365।15।30।22।3 12 नित्यानन्द , 365।14।31।15 13 वटॆश्वर

365।15।31।15 14 सिद्धान्तसम्राजि

365।14।31॥ 5. मादिना, इति ख पुं । 6. चक्रवक्त्र इति ख पुं । 7. धॊक्तॊ ख पु, धॊक्त्य कॆ पुं च ॥

,,

मध्यमाधिकारॆ भगणाध्यायः

39 यथॊक्तं क्रान्तिवृत्तं भगणांशाङ्कितञ्च कृत्वा कदम्बद्वयकीलयॊः ’प्रॊतमन्यच्चलं ग्रहवॆधवलयं तच्च भगणांशाङ्कितं कार्यंम् । ततस्तगॊलयन्त्रं सम्यग् ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा गॊलस्थमीनान्तं रॆवतीतारायां निवॆश्य गॊलमध्यस्थ दृष्ट्या ग्रहॊऽवलॊकनीयः । ततॊ वॆधवलयं ग्रहॊपरि निवॆशनीयम् । तद्वॆधवृत्तं यत्र क्रान्तिवृत्तॆ लगति तस्य मीनान्तस्य यदन्तरं स तस्मिन् कालॆ स्पष्टॊ ग्रहॊ ज्ञॆयः । वॆधवृत्तॆ यत्क्रान्तिवृत्त-वॆधवृत्त सम्पाताग्रहपर्यन्तं यदन्तरं सॊऽस्फुटशरॊ वॆद्यः। ऎवमन्वहं स्पष्टग्रहॊऽवलॊकनीयः । पूर्वं यस्मिन्नॆव कालॆ दृष्टस्तस्मिन्नॆव कालॆ द्वितीय दिवसॆऽपि वॆध्यः ॥

ततः स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फलॆ मन्दचलॆ तथॊक्तॆ । याभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतॊ मध्यखगॊ भवॆत् सः ।

इत्यनॆनाद्यतनश्वस्तनमध्यमौ ज्ञॆयौ । तयॊरन्तरं मध्यमा गतिः । तया त्रैराशिकॆन कल्पभगणाः साध्याः। ऎवमिदं ग्रझगणसाधनं ब्रह्मगुप्तॆनाप्युक्तत्वान्नास्माकमसम्बद्धाभिधायित्वमापादयतीत्याहतथा चाह श्रीमान् ब्रह्मगुप्तः

‘ज्ञातं कृत्वा मध्यं ( म ) भूयॊऽन्यदिनॆ तदन्तरं भुक्तिः ।

त्रैराशिकॆन भुक्त्या कल्पग्रहमण्डलानयनम् ॥ मन्दतुङ्गचलतुङ्गभगणज्ञानॆ किल ग्रहभगणज्ञानमुक्तम् । कथं पुनर्मन्दचलॊच्चभगणज्ञानम् । किमत्र वक्तव्यम् । उक्तमॆवास्माभिः सौरभाष्यॆ । तद्यथा तत्र तावग्रहच्छाया लक्षणीया । सा चैवम् ॥

पश्यॆज्ज़लादौ प्रतिबिम्बितं वा खॆटं दृगौच्यं गणयॆच्च लम्बम् । तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत् सूर्यहतं प्रभा स्यात् ॥

इति छाया भवति । तस्याः दिनगतसाध्यम् । तद्भूपृष्ठस्थक्षितिजादू भवति । गतिविधिनापि दिनगतमानयॆत् । तद्भूगर्भस्थक्षितिजादूर्वं भवति । तासां नाडीनामन्तरं कृत्वा, अनुपात: कार्यः यद्यनॆनान्तरॆण भूव्यासार्धयॊजनानि लभ्यन्तॆ तदा षष्ट्रिघटीभिः किमिति स्पष्टा ग्रहकक्षा भवति । चन्द्रादिकक्षासु परिधिषण्णवत्यंशस्य धनुर्ज्यातुल्यत्वस्वीकारात् ॥

शाकल्यॆ ॥

परिधॆः षण्णवत्यशॊ दण्डवद्यः समः स तत् ॥ 1. प्रतमिति ख पुं ।

2. मिना ”ख पुं ॥ 3 निवॆशनिय इति ख पुं । 4. वॆधवृत्तॆति ख पुः न लभ्यतॆ । 5. वद्य ख पुं । 6, मन्वहः, इति ग पुं । 7, सिं शिं स्पः 45 श्लॊं । 8. ब्राह्म स्फु0 19 अं 12 श्लॊं । 9. ग्र0 ला0 ग्र0 छा0 2 श्लॊं ॥ 10, मंन्त कृ0 ख पुः ॥

11. धटिभिः क पुं ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इत्युक्तॆर्छयातान्तरघटीभिर्भूव्यासार्खयॊजनानि लभ्यन्तॆ तदा षष्टिघटीभिः किमित्यनुपातॊ युक्तः । ततः कक्षापरिधॆसार्द्ध साध्यम् । स यॊजनकर्णॊ भवति । परमाधिकाल्पयॊजनकर्णयॊयगाधं मध्यमकर्णः2 । यद्वा चन्द्रकक्षां स्पष्ट ज्ञात्वा स्पष्टगत्या इयं तदा मध्यगत्या कॆति चन्द्रमध्यकक्षा स्यात् । सा चन्द्रभगणगुणा स्वस्वभगणभक्ता स्वस्वमध्य कक्षा स्यात् । तस्याः व्यासार्धं मध्यमयॊजनकर्णॊ भवति । ग्रहरॆवतीसंयॊगादन्यसंयॊगॊपलक्षितकालॆन भगणज्ञानं सुलभम् । स तु

लिप्ताश्रुतिघ्नस्त्रिगुणॆन भक्त: स्पष्टॊ भवॆद्यॊजनकर्ण ऎवम्’ इति जातः ॥

तस्मात् स्पष्टयॊजनकर्णस्त्रिज्यागुणॊ मध्यमयॊजनकर्णस्त्रिज्यागुणॊ मध्यमयॊजनकर्णभक्तश्चलकर्णॊ भवति ।

ग्रहस्य कक्षाचलकर्णनिघ्नी स्फुटा भवॆद्व्यासदलॆन भक्ता । तद्व्यासखण्डान्तरितः कुमध्यात् स भ्राम्यतॆ हि प्रवहानिलॆन । इत्युक्तॆः ।

ऎवमिष्टदिवसॆ चलकर्णः  साध्यः । ऎवमन्वहं शरा वॆद्याः । यत्र दक्षिणशराभावस्तत्र यावान् ब्रह्ः स भगणशुद्धः पातॊ ज्ञॆयः । ऎवमसकृत्पातगतिज्ञॆया। तया पातभगणज्ञानं चन्द्रादीनाम् । सपातमन्दस्पष्टदॊज्ययाः शीघ्रकर्णतुल्यत्वॆ यावान् शर उपलभ्यतॆ स पठितशर इत्युच्यतॆ । असौ सपातमन्दस्पष्टदॊज्यगण इष्ट्शीघ्रकर्णभक्त इष्ट्शरॊ भवति । तस्माद्वैधसिद्धशरॊऽभिमतस्त्विष्टशीघ्रकर्णगुणस्त्रिज्याभक्तॊ यावान् सम्पद्यतॆ स ऎव शरॊ वॆद्यः । ऎवमन्वहमॆताद्दशः शरॊ वॆद्यः ।

ऎवमीदृशः शरॊ यदा परमॊ भवति स ऎव पठितशरस्तत्र सपातमन्दस्पष्टदॊज्य त्रिज्यातुल्या’ । ऎवं पठितशरं ज्ञात्वा वॆधॆनॆशरञ्च ज्ञात्वॆष्ट्रसपातमन्दस्पष्टदॊज्यज्ञानॊपायः16 । वॆधसिद्धॆष्ट्शरः कक्षाप्रकारावगतचलकर्णगुणः पठितशरभक्तः सपातमन्दस्पष्टदॊज्य स्यात् । तस्या धनुः सपातमन्दस्पष्टः स्यात् ।’ [ पातॊनॊ मन्दस्पष्टः स्यात् ।]

ऎवं प्रत्यहं मन्दस्पष्टॊ वॆद्यः । यत्र मन्दस्पष्टगतॆल्पत्वं तद्दिनॆ यावान्मध्यमस्ततुल्यमुच्चं ज्ञॆयम् । ऎवं 1कालान्तरॆणॊच्चगतिः । यदा शीघ्रकर्णः परमस्तदा यावान् अह उपलभ्यतॆ वॆधॆन तत्तुल्यमॆव शीघ्रॊच्चं वॆद्यम् । परमशीघ्रकर्णस्य त्रिज्यायाश्चान्तरं शीघ्रान्त्यफलज्या । ततः प्रात्यहिकशीघ्रफलज्ञानं सुगमम् । परमाधिकपरमाल्पमन्दस्पष्टगत्यॊर्यॊगार्धं मध्यमा गतिः । गतिर्नामाद्यतनश्वस्तनग्रह्यॊरन्तरं प्रसिद्धम् ।

3. गत्यॆयं कग, गत्यं स्व पुं ।

1. बक्षा कॆ पृ0 । 3, मध्य क पूछ । 4. मक्तया ख, तक्ता ग 10 च । 5. चकर्णः खपुं । 7. यावत् खपुं । 9. तुल्य इं खपुं ॥ 11. अयमंशः ख पुस्तकॆ नावलॊक्यतॆ ।

6. सारा खपुं । 8. वल्पचॆ गपुं ॥ 10. ज्ञानॆ तु ख ज्ञानॆ उपा“गपुं च । 12. ज्ञालां खपुं ।

41

मध्यमाधिकारॆ कालमानाध्यायः

तया मध्यमगत्या कल्पादितॊ मध्यमज्ञानम् । तस्य मध्यमस्य मन्दस्पष्टस्य यदन्तरं तन्मन्दफलं तदपि परमं ज्ञात्वा प्रात्यहिकमन्दफलसाधनं च सुगमम् । ’बुधशुक्रयॊस्तु परमाधिकपरमाल्पशीघ्रकर्णावगतशीघ्रॊच्चगतितॊऽभीष्टशीघ्रॊच्चं ज्ञॆयम् । शराभावॆ शीघ्रॊच्चं चक्रशुधं पातः स्यात् । वॆधसिद्धॆशरावगतभौमादिसपातमन्दस्पष्टधनुर्वत् सिद्धॆ धनुषि शीघ्रॊच्चपातौ संस्कार्यम् । बुधशुक्रयॊर्मन्दफलं सुधिया वॆद्यम् । इदं मनस सम्प्रधार्य ‘स्फुटग्रहं मध्यखगं प्रकल्प्य’ इति ग्रहमध्यगतिज्ञानमुक्तं भाष्यकृता । स्पष्टॆ विलॊममन्दफलसंस्कारॆण शीघ्रॊच्चज्ञानमुक्तम् । विलॊमशीघ्रफलसंस्कृतस्पष्टान्मन्दॊच्चज्ञानमुक्तम् । इतरॆतराश्नपदॊषस्तु दॊषाभास इति प्रागण्यभिहित्तमिति ध्यॆयम् । यद्वा युगपदॆव कूपॊद्धृतपुरुषवमन्दॊच्चशीघ्रॊच्चग्रहभगणानभिज्ञस्तं प्रति भगणज्ञानमाचार्यॆण नॊपपद्यतॆ । किन्तु मन्दॊच्चभगणग्रहभगणाभिज्ञ प्रति चलॊच्चभगणज्ञानम् । चलॊच्चभगणग्रहभणज्ञानाभिज्ञ प्रति मन्दॊच्चभगणज्ञानम् । मन्दॊच्चभगणचलॊच्चभगणज्ञा नं ( चणं 4 ) ( वा क्षणं  ) प्रति मध्यग्रहज्ञानॊपायः प्रतिपाद्यत इति न किञ्चिद्विरुद्धम् ।

यत्तु पूर्वमुक्तं यत्र परमश्चलकर्णस्तत्र यावान् ग्रहस्तावदुच्चम् । परमकर्णत्रिज्ययॊश्चान्तरमन्त्यफलज्यॆति । तत्र परमाल्पकणॆ नीचतुल्यत्वम् । ततॊऽन्त्यफलज्याज्ञानमित्ति यॊज्यम् । यस्माच्छीघ्रॊच्चतुल्यॆ किल परमकर्णस्तत्र ताराग्रहाणामस्तङ्गतत्वात् तॆषां छायॊपलम्भासम्भवः । कथं पुनर्मन्दस्पष्टतुल्यॆ शीघ्रॊच्चॆऽस्तमयः । उच्यतॆ । कुजगुरुशनीनां मध्यमार्कश्चलॊच्चम् । यदा च स्पष्टग्रहार्कविवरं स्वस्वकालांशाल्पं तदाऽस्तमनम् । तत्र शीघ्रॊच्चतुल्यॆ मन्दस्पष्टॆ मन्दस्पष्टग्रहस्पष्टार्कयॊरन्तर परमं परमार्कमन्दफलतुल्यमॆव स्यात् ॥

। ननु बुधशुक्रयॊः शीघ्रनीचतुल्यत्वॆ मन्दस्पष्टस्यैव स्पष्टत्वान्मध्यमयॊश्च तयॊ“ध्यमार्कतुल्यत्वादस्तमयॊ दुनिवारः स्यात् । तत्रॊच्यतॆ । यदा च मध्यमयॊस्तुल्यत्वॆन शुक्रार्कयॊः स्पष्टयॊरपि कदाचित्तुल्यता स्यात्तदा विम्बैक्याधुच्छरस्य  न्यूनतायां जातायां रवॆरधः स्थितत्वॆन परमास्तकालॆ बुधशुक्रयॊरादर्शादौ दर्शनं भविष्यतीति न किञ्चिद्वाधकम् ॥

ननु कॊ नाम मध्यः कश्च मन्दस्पष्टः किञ्च तयॊः स्पष्टादन्यथात्वॆ कारणम् । यद्यतात्विकता तयॊस्तह्यॆलं तच्चिन्तया। अतात्त्विकसाधितस्य कथं याथार्थ्यमिति चॆत् । उच्यतॆ । श्रूयतामवधानॆन । नक्षत्राणां ग्रहाणाञ्च पूर्वस्यामुदयदर्शनात् पश्चि

1. व शुक्र इति क ग पुं ॥

2. मन्दाच्च ख पुं । 3. महभगणभिज्ञः, क पुं पा0 ।

4. इति क ख ग पुं ॥ 5. मध्यमार्क ऎव चलॊच्चमिति पाठः साधु प्रतिभाति ॥ 6. छंद्दस्य ग पुं द्धक्षरस्य क ख पुं ।

सिं-6

सिद्धान्तशिरॊमणौ ग्रहगणितॆ मायां नित्यमस्तमनदर्शनात् पश्चिमगतौ किञ्चित् कारणॆन भाव्यम् । अश्विनीस्थस्य ग्रहस्य भरण्यादि संयॊगदर्शनाद्ग्रहाणां पूर्वगतिरप्यस्ति । तत्रापि कारणॆन भाव्यमिति कारणानि कल्पयन्ति।

तत्र यावनाः

ग्रहाणां सप्ताकाशास्तदुपरि भचक्राकाशस्तदूपर्यंप्याकाशॊऽस्ति । स च नाक्षत्रघटीषष्ट्यॊ नियतपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणॆनैव परवशाः । शन्यादिकक्षास्थानीयाः सजीवाः सावयवाः परस्पर संलग्ना आकाशाः पश्चिमाभिमुखं परिभ्रमन्ति । शन्याद्याकाशास्तु स्वशक्त्या पूर्वस्यां यान्ति । तत्र भचक्रादप्यू‌अगस्याकाशस्य जवॆन स्वशक्त्या पूर्वाभिमुखं गच्छत आघातॆन तदन्तर्गतभचक्राकाशादयॊऽपि पराशाभिमुखं गच्छन्तीति भावः । प्रवाहप्रातिलॊम्यॆन गच्छन्तॊऽपि पुरुषाः नदीप्रवाहदिश्यॆव यान्ति तद्वदित्यर्थः । काचविमलमणवन्निर्मलॆ सचॆतनॆ सावयवॆ भूताद्यावॆशवति स्वस्वाकाशॊऽधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्थैः सम्यगॆव दृश्यन्तॆ । यथा रत्नघटमध्यस्थॊऽपि दीपः प्रतिबन्धॆ दूरस्थैर्यथावस्थित ऎवावलॊक्यतॆ । खस्था गॊलाकारा विशिष्टशक्तिमन्तॊ भूमिवन्निराधारा जीवविशॆषा ऎवाकाशशब्दॆनॊच्यन्तॆ । तैराकाशैरॆव मण्यादिवत्स्वाधिष्ठितॊ निर्गतिकॊऽपि ग्रह इतस्ततॊ नीयतॆ । आकाशगतिरॆव तत्स्थग्रहगतिरिति लॊकैरुपचर्यतॆ । कदलीपुष्पपुटवच्च तॆषामाकाशानां संलग्नतॆत्याहुः । ऎतान्याकाशानि मध्यकक्षास्थानीयानि । ईदृशमध्यकक्षापरिधौ अनवरतं मन्दनीचॊच्चवृत्तमध्यॊ भ्रमति । परं मध्यगत्या मन्दनीचॊच्चवृत्तपरिधौ चॊच्चप्रदॆशान्मन्दकॆन्द्रगत्या ग्रहॊ भ्रमति रविश्चन्द्रश्च ॥

भौमाद्यास्तु मन्दनीचॊच्चवृत्तपरिधावप्यनवरतं भ्रमणशीलस्य शीघ्रनीचॊच्चवृत्तमध्यस्य मन्दस्पष्टगत्या गच्छतः परिधौ स्वस्वशीघ्रकॆन्द्रगत्या चलतुङ्गाद् भ्रमन्ति। तुङ्गप्रदॆशॊ नाम भूगर्भाद्रतरप्रदॆशः स्वस्वनीचॊच्चवृत्तॆ। नीचॊच्चवृत्तं नामान्त्यफलज्यया कृतं वृत्तम् । नीचॊच्चवृत्तान्यपि गॊलाकारा जीवविशॆषा ऎवॆत्याहुः ॥

आर्यभट्टास्तु ग्रहाः पूर्वस्यां यान्ति । नक्षत्राणि तु स्थिराण्यॆव । भूरॆव नाक्षत्रदिनमध्यॆ पूर्वाभिमुखमॆकवारं भ्रमति तॆनैव नक्षत्रग्रहाणामुदयास्तौ पूर्वपश्चिमयॊर्घटतः । प्रवहानिलकल्पना व्यर्था ।

तथा च वृद्धार्यः ।

अनुलॊमगतिनस्थः पश्यत्यचलं विलॊमगं यद्वत् ।

1. रथस्ति ग पुं । 3. तिर्गति गं पुं । 5. मगतं क ख ग पुं ।

2. शसाका गं पुं । 4. वलतुग पुं । 6. आ 0 म 0 4 पा 10 इलॊ ।

मध्यमाधिकारॆ 

भगणाध्यायः अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम्

इति स्पष्टगतावपि किञ्चित्कारणॆन भाव्यम् । मध्यग्रहस्य स्पष्टग्रहसाम्यत्वादर्शनात् । न च स्पष्टग्रस्वरूपादन्यन्मध्यग्नॆह स्वरूपमाकाशॆऽस्तीति वाच्यम् । अनुपलम्भात् । स्पष्टसूर्यस्वरूपादन्यन्मध्यमसूर्यबिम्बमाकाशॆ यद्यभविष्यत् र्ताह तदप्युपलभ्यॆत । कदाचित्कस्याप्युपलम्भस्याभावान्नास्त्यॆव ।

अथ वक्तव्यं यस्मिन् वृत्तॆ ग्रहॊ भ्रमति यस्मिश्च वृत्तान्तरॆ विलॊक्यतॆ तद् वृत्तयॊरॆकस्यापि ग्रहबिम्बस्य मॆषादॆः सकाशाभिन्नप्रदॆशयॊद्दष्टत्वान्मध्यस्पष्टभॆदॊ घटत इति । तद्यदि द्वयॊवृत्तयॊर्मध्यॆ भूगर्भ ऎव स्वीक्रियतॆ तदा मध्यस्पष्टयॊः कलाद्यमन्तरं न स्यात् । ऎकत्र वृत्तॆ महत्यः कला अन्यत्र लघ्व्य इति मॆषादॆः सकाशाद् यासु कलासु महति वृत्तॆ पारमाथिकॊ ग्रहस्तास्वैव लघुवृत्तॆऽपि स्यात् । दृश्यतॆ च मध्यग्रहात स्पष्टग्रहभिन्नत्वं कलाद्यवयवॆन । तस्मात्कलाद्यवयवान्तरान्यथाऽनुपपत्त्या यस्मिन्वृत्तॆ पारमाथिकॊ ग्रहॊ भ्रमति तस्य मध्यं भूगर्भ नास्तीति कल्प्यतॆ । कक्षामण्डलमध्यस्तु भूगर्भ ऎवॆति भूस्थॊ द्रष्टा भवलयान्तः समन्तात् समान्तरॆणावस्थितॆ स्वकक्षामण्डलॆ ग्रहं पश्यति । चक्रयन्त्रवॆधॆन नक्षत्रग्रह्यॊरन्तरं लवादि यदुपलभ्यतॆ तत् खलु नक्षत्रकक्षास्थनक्षत्रं प्रति भूगर्भानीयमानसूत्रस्य ग्रहकक्षायां यः सम्पातस्तस्य भूगर्भातप्रतिमण्डस्थग्रहं प्रति2नीयमानकर्णसूत्रस्य कक्षायां यः सम्पातस्तस्य चान्तरमिदमिति कक्षामण्डल ऎव ग्रहमानमुच्यतॆ । प्रतिमण्डलस्थग्रहस्य [ग्रहकक्षास्थ-] नक्षत्रसूत्रस्यान्तरज्ञानं दुर्बॊधमिति न प्रतिमण्डलॆ द्रष्टा ग्रहं पश्यतीत्याशयः । स्पष्टगतिवासनायामाचार्यॊऽपि वक्ष्यति ।

‘भूमॆर्मध्यं खलु" भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्तॆ भ्रमति खचरॊ नास्य मध्यं कुमध्यॆ । भूस्थॊ द्रष्टा न हि भवलयॆ मध्यतुल्यं प्रपश्यॆत् तस्मात् तज्ज्ञैः क्रियत इति तद्दॊः फलं मध्यखॆटॆ । इति ।

यॊ मध्यमॊ भौमादिकॊ ग्रहः स तु मन्दप्रतिमण्डलॆ भ्रमति । भूगर्भात् त्रिज्याव्यासान कृतं यवृत्तं तत् कक्षावृत्तम् । तस्यॊर्ध्वाधररॆखायामन्त्यफलज्याग्रॆ यत् त्रिज्यया कृतं वृत्तं तत् प्रतिमण्डलम् । तदपि मन्दशीघ्रभॆदॆन द्विविधम् । तत्र मन्दप्रतिमण्डलॆ तुङ्गदॆशान्मॆषादिर्मन्दॊच्चभुक्त्या प्रत्यहं पृष्ठतॊ गच्छति । तस्मान्मॆषादॆरनुलॊमं मध्यगत्या मध्यमॊ भ्रमति । स मध्यमः कर्णगत्या यत्र कक्षावृत्तॆ दृश्यतॆ तत्र

1. सूर्य बिम्ब, ग. पुं । 3. अयमंशॊ ग पुं नास्ति । 5. मध्यं क ख पुं ॥ 7. त्रिज्याया क ख पुं ।

2. नियमा0 ग पुं ॥ 4, दुवॊधं ग पुं ॥ 6. सिं शिं गॊ0 ज्यॊ 7 इलॊ । 6. पृछतॊ ग पुं ॥

44

सिद्धान्तशिरॊमणौ ग्रहणणितॆ 

कक्षावृत्तॆ मन्दस्पष्टः । चन्द्रकक्षावलया’बुधकक्षावलयं महत् । कक्षयॊरूर्बाधरान्तरॆण बह्वन्तरितत्वात् । इदं कक्षावलयं शीघ्रकर्मणि मन्दकर्मणि चैकमॆव त्रिज्ययॊरॆकत्वात् ॥ मन्दकर्मणि तु द्वितीयमपि कक्षावलयं स्वीक्रियतॆ । मन्दफलानयनॆ कर्णानुपातस्याकृतत्वात्। भूगर्भान्मध्यकर्णतुल्यव्यासार्द्धन यवृत्तमुत्पद्यतॆ तत् किल द्वितीयं कक्षावलयम्।

इदं प्रतिक्षणं चलं मन्दकर्णस्य चलत्वात् । अस्य कक्षावलयस्य मन्दप्रतिमण्डलस्य यॊगॆ सर्वदा मध्यमॊ ग्रहॊ भ्रमति । द्वयॊः कक्षावलययॊर्मॆषादिचिह्नमॆकत्रैव भवति वत्तमध्यस्यैक्यात् । तस्माद्वितीयकक्षावृत्तमॆषादॆर्यस्मिन् राश्याद्यवयवॆ ग्रहस्तस्मिन्नॆव प्रथमॆऽपि कक्षावलयॆ भवितुर्महति । प्रतिमण्डलस्थमॆषादिस्तु कक्षा मण्डस्थमॆषादॆरग्रतः पृष्ठतॊ वा भवति। तस्माद् द्वितीयकक्षावलयप्रतिमण्डलयॊगस्थग्रहं प्रति भूगर्भानीयमानं यत्सूत्रं तदवधिक द्वितीयकक्षावृत्तस्थमॆषादिचिह्नाद्याः कलास्ता ऎवं स्पष्टग्रहलिप्ताः । यास्तु प्रतिमण्डस्थमॆषादॆर्गण्यन्तॆ ता ऎव मध्यकलाः 6 कर्णानुपातं विनैव सिध्यन्ति । अत ऎव कल्प्यतॆ द्वितीयकक्षावलयंमन्दप्रतिमण्डलयॊग ऎवं मध्यमॊ भ्रमति तत्रैव स्पष्टॊऽप्यवलॊक्यतॆ । तवृत्तयॊर्मॆषादिचिह्नस्यैव भिन्नत्वॆन मध्यस्पष्टयॊरंशाद्यवयवॆनैव भॆदः । स्थानभॆदस्तु नास्त्यॆव । यतॊ यावती मन्दप्रतिमण्डलॆ ग्रहॊच्चान्तरदॊर्ज्या तावत्यॆव द्वितीयकक्षावलयॆऽपि भवति । प्रथमकक्षावृत्तं मन्दकर्णानयनार्थमुपयुज्यतॆ । ऎवं यः सिद्धॊ मन्दस्पष्टः स शीघ्रप्रतिमण्डलॆ तत्स्थमॆषादॆरनुलॊमं भ्रमति । परन्तु मन्दस्पष्टगत्या प्रतिक्षणविलक्षणया तत्परिधौ गच्छतीति कल्प्यतॆ । फलान्तरस्य दर्शनात् । यदि सूर्यचन्द्रयॊरिवैकमॆव फलं भविष्यत् तदा मन्दप्रतिमण्डल ऎवं गमनमभविष्यत् । वस्तुतस्तु भौमाद्या मन्दस्पष्टगत्यैव वास्तवॆ शीघ्रप्रतिमण्डल‌ऎव भ्रमन्ति। शररूपा दक्षिणॊत्तरगतिरुच्चादिस्थितिरपि शीघ्रप्रतिमण्डलस्थस्यैव ग्रहस्य दृश्यत इति । तस्य वास्तवत्वमुच्यतॆ । तस्य यन्मन्दप्रतिमण्डलॆ भ्रमणं तदवास्तवमपि मन्दफलानयनार्थत्वॆनैव यथा कथञ्चित् कल्प्यतॆ ॥

तस्माद् भूगर्भाच्छीघ्रप्रतिमण्डस्थमन्दस्पष्टग्रहं प्रति नीयमानं कर्णसूत्रं यत्र त्रिज्याव्यासार्थॊत्थवृत्तॆ कक्षाख्यॆ यत्र लगति तत्प्रदॆशस्य कक्षास्थमॆषादॆर्यदन्तरं ताः स्पष्टग्रकलाः । 11आसां शीघ्रप्रतिमण्डस्थमन्दस्पष्टकलानामन्तरं शीघ्रफलम् 13 । अत्र शीघ्रकर्णाग्नॆ मन्दस्पष्टः । स्पष्टस्तु कर्णसूत्रसक्तॆ कक्षावृत्तॆ । शीघ्रफलानयनॆ कर्णानुनुपातस्य3 दृ ष्टत्वात् । कक्षावलयप्रतिमण्डलयॊ 14हॊच्चान्तरदॊज्य भिन्नत्वात् । 1. द्वध ग पुं ।

2. कृत्वा ग पुं । 3. मडस्थॆ ग पुं ॥

4. तीपमा0 ग पुं ! 5. धिकॊ क ख गुं पुं ।

6. फलं ग पुं । 7, माद्यॊ क ख ग पुं ।

8. भ्रमति क ख ग पु । 9. नियमा ग पुं ॥

10. रद्द क ख, स्त्द्द वृ0 ग पुं च । 11. आशां क ख 0 0 ॥

12 शीघ्रकालमिति ग पुं । 13. पातस्पष्टत्वात् ग पुं ।

14. यॊर्यग्रहॊ ग 10 ।

45

मध्यमाधिकारॆ भगणाध्यायः स्पष्टमन्दस्पष्टयॊः स्थलभिन्नत्वॆन मॆषादिचिह्नयॊरपि ’वृत्तद्वयॆप्यन्तरितत्वादनुपातद्वयॆन शीघ्रफुलं साध्यतॆ । यद्वा कक्षावृत्तपरिधौ मन्दनीचॊच्चवृत्तमध्यं मध्यगत्या भ्रमति । तत्रॊच्चप्रदॆशाग्रहॊ मन्दकॆन्द्रगत्या गच्छति । यत्रासौ ग्रहः कर्णसूत्रॆण कक्षापरिधौ दृश्यतॆ तत्रैव रविचन्द्रौ स्पष्टौ । भौमाद्यस्तु मन्दस्पष्टस्तत्रैव शीघ्रनीचॊच्चवृत्तमध्यॆ भ्रमति । मन्दस्पष्टगत्या तत्परिधौ शीघ्रकॆन्द्रगत्यैवॊच्चप्रदॆशाग्रहॊ भ्रमति । नीचॊच्चवृत्तं नामान्त्यफलज्याकृतं वृत्तम् । यवनास्तु भन्दकर्णव्यासाचॆंन कृतं यत्कक्षावलयं तत्परिधौ शीघ्रनीचॊच्चवृत्तमध्यं मन्यन्तॆ । ऎवं मध्यमन्दस्पष्टस्पष्टानां भॆदः । इयं कल्पना गॊलॆ कियन्ति निबद्ध्यानीत्यत्र मन्दनीचॊच्चवृत्तानि सप्त शैछ्याणि पञ्च चॆति वशिष्ठॆन वदता कृतैवॆति न मनुष्यबुद्धिप्रभवा । वृद्धार्यंब्रह्मगुप्ताभ्यामपि चॊक्तव॥

। ननु नीचॊच्चवृत्तमध्यानामचॆतनानां प्रतिमण्डस्थॊच्चप्रदॆशाधिष्ठितराश्याद्यवयवस्याचॆतनस्य च कथं वलनमुच्यतॆ । नैष दॊषः । चॆतनग्रहसन्निधानादीश्वरॆच्छावशाद्वा ।

‘अचॆतनाऽपि प्रकृतिः प्रगाढमात्मॊपकण्ठॆ सकलं तनॊति । अचॆतनं सञ्चलतीव लॊहं स्वयं यथा भ्रामकसन्निधानॆ’ ॥

यद्वा मन्दशीघ्रॊच्चपातानामॆव दॆवतात्वस्वीकाराददॊषः आचार्यसम्मतॊऽयं पक्षः । तत्तत्कालावच्छिन्नस्पष्टकक्षायामॆव स्पष्टगत्या स्वच्छन्दगमनं वा ॥

अथ चन्द्रः सर्वग्रहापॆक्षया मन्दगतिरिति नित्यॊदयतारतम्यदर्शनादनुमाय ग्रहाणां स्वशक्त्या पूर्वगमनं नास्ति । या तु पूर्वगतिः सा पश्चिमगत्यनुनिष्पन्नैव । भूः स्थिरैवॆति सौरतन्त्रविदॊ वर्णयन्ति । यथा च 11 सूर्यसिद्धान्तॆ

12पश्चाद्व्रजन्तॊऽतिजवान्नक्षत्रैः सततं ग्रहाः ॥

जीयमानास्तु लम्बन्तॆ तुल्यमॆव स्वमार्गगाः ॥ प्राग्गतित्वमिति ॥ शाकल्यॆऽपि

। ‘इति पर्यटतां तॆषां भाग्नॆ भानि तु तान्ग्रहान् ।

अतीत्य तरसा साऽह्नि यत्प्रत्यक् प्राग्गतिश्च सा’ ॥ इति स्पष्टगतावपि कारणमुच्चदॆवताद्याः प्रदॆशविशॆषाश्रिता आकर्षका उपग्रह संज्ञा वर्तन्त इत्याहुः । उच्चॊ ह्याकर्षकविशॆषॊऽस्ति तॆन स्वकक्षामण्डलॆ भ्रमन् ग्रहॊ 1. द्वयॊप्य””ग पुं ।

2, मध्यां क ख पुं । 3. मध्या कख, मध्यं ग पुं च । 4. कलज्या गपुं । 5. यत्परि गपुं ।

6. मध्यं ग 10 । 7, स्पष्टानाभॆ ग पुं ।

8. चैतत्र ग पुं । 9. न्नस्य स्पष्ट क ख पुं । 10. तस्य ग पुं । 11. तथा च क ख ग पुं ।

12 . सू0 सिं मध्य0 श्लॊं सं0 25-26 । 13. वर्तत गपुं ।


46

सिद्धान्तशिरॊमणौ ग्रहगणितॆ यावन्ताऽन्तरॆणापकृष्यतॆ तादृक् तस्य मान्दं शीघ्रं वा फलमुत्पद्यतॆ । तत्र मन्दॊच्चवशॆन मन्दफलं शीघ्रॊच्चॆन शीघ्रफलम् । भूगर्भाद्दूरतरस्थितयॊच्चदॆवतया वातरश्मिभिर्नद्धा यदा स्वाभिमुखमपकृष्यन्तॆ तदा ग्रहाः स्वकक्षामण्डलादू दूर गच्छन्ति । यदा च प्रशिथिलरश्मिभिराकृष्यन्तॆ तदा स्वीयकक्षामण्डलादधॊ गच्छन्ति । ऎवमुच्चदॆवतया आकृष्टॊ ग्रहः अवहॆन पराशाभिमुखं गच्छन्नपि यावन्नक्षत्रॆण शीघ्रतरगतिना अतिक्रम्यतॆ तावतॊ तस्य स्पष्टा गतिः । वृद्धवशिष्ठमतानुसरता जिष्णुजॆन नक्षत्राणां ग्रहाणाञ्च पश्चिमगतिः प्रवहवशॆन स्वशक्तया च ग्रहाणां पूर्वैव गतिरित्युक्तम् ।

। न यावनं पावनमस्ति यस्मादायँ तथार्याः खलु नाद्रियन्तॆ।

न गौरवात् सौरमतं श्रयन्तॆ वाशिष्ठ्मस्माल्ल घुयुक्तियुक्तम् ॥

अस्मन्मतॆ" प्रवहुवाय्वाधारं । भचक्रॆ नियतगतिना प्रवहॆनैव पराशाभिमुखं नीयतॆ । यथा तॆन वायुना गगनॆ नीयमानं तृणादि वायुप्रवाहदिश्यॆवान्तरिक्ष याति वाय्वाधारत्वाच्च भूमौ न पतति तद्वद् भचक्रमपीत्यर्थः । बायॊरन्तरिक्षगत्वं तिर्यक् चलनञ्च सुप्रसिद्धम् । नियतपराशाभिमुखगमनमात्रं कल्पनीयम् ।

तथा च वृद्धवशिष्ठः

पश्चिमदिग्गतिवायुप्रवहनिबद्धॆ भपञ्जरॆ शीघ्रम् ॥ भ्रमति सखचरॆ सत्यपि खॆटा गतितः प्रयान्ति पूर्वदिशम् ॥

इति यवनमतॆ तु‌अगस्य सजीवाकाशस्य मूत्तमतॊऽन्तरिक्षस्थितत्वं मूत्तिमदाधारं विना अनुपपद्यमानं मूतमदाधारं कल्पयति । 1तस्याप्याधारकल्पनायामनवस्थाभयाचॆंगस्याकाशस्यान्तरिक्षस्थितत्वं शक्त्यैवॆति मन्तव्यम् । तस्य नियतपराशाभिमुखगमनशक्तिकल्पनॆति शक्तिद्वयम् । 11अकृल्सकल्पना च भचक्राधारभूत स्याकाशस्य च काचमण्यादिवत् 13 । स्वच्छत्वकल्पनाऽपि 13 गौरवमावहतीत्याद्या दॊषाः वर्तन्त इति परिहाय यावनः पन्थाः ॥

किञ्च प्रत्यक्षलक्ष्या नक्षत्रगतिस्तदाधारभूतानामाकाशानामिति कल्पनायां गौरवमॆव । आधाराणां यॊऽचलत्वलक्षणगुणः स ऎव ग्रहॆष्वॆव लाघवात् कल्पयितुं युज्यतॆ । भूमॆर्वा, ईदृशी शक्तिस्ति चुम्बकवल्लॊहमणिवन्नक्षत्रग्रहाः समन्तात्तिष्ठन्ति । ध्रुवयॊर्चुम्बकवच्छक्तिर्वा यद्ग्रहनक्षत्रजातमन्तरिक्ष ऎव लॊहमणिवदवतिष्ठॆदिति शक्तिकल्पनारुचिश्चॆदॆवमॆव कल्प्यताम् । सजीवाकाशकल्पना जघन्या नितरां गौरवादित्यास्तां तावत् । आर्यभट्ट न यभूभ्रमणमभ्युपगतं तत्र वराहॊक्तॊऽयं दॊषः ।

यद्यॆवं 14 श्यॆनाद्या न खात् स्वनिलयमुपॆयुः ॥ भूमॆस्तु वॆगजनतॆन समीरणॆन कॆत्वादयॊप्युपरदिग्गतयः सदास्युरिति ।

यदि तु भूमॆराकर्षणशक्तिरीदृशी कल्प्यतॆ 1"तस्माद्भूभागाच्छरादिकमुपरि1. माद ग पुः । 2. कलाम ग पुं । 3. दूर गच्छति ग पुं । 4. अयमंशॊ ग पुं नावलॊक्यतॆ । 5. अस्मान्मतॆ ग 10 । 6. वाद्यधारं ग पुं । 7 यथानॆन क पुं । 8. तीर्थंक मॆं पुं । 1. वृद्धवसिष्ठसि 1 अं 12 इलॊं । 10. प्यधा गपुं । 11. अक्लुस क ख गप0 । 12. मन्यादि गपुं॥ 13.स्वछत्वं क ख गपूं । 14. पञ्चसिद्धान्तिकायां पैतामहसिद्धान्तॆ 13 अं 6 इलॊं । 15, यस्माद् ग 1 0 ॥

मध्यमाधिकारॆ भगणाध्यायः

45 क्षिप्यतॆ तत्तु तस्मिन्नॆव पततीति तदिदं मतं समीचीनमॆवॆति चतुर्वॆदाचार्यॆण स्वी कृतम् । भूभ्रमणवॆगसञ्जातवायॊर्भुवायुश्च प्रबल इति । ईदृशभूमिशक्तिकल्पना गौर वादॆव वृद्धवशिष्ट्मतं वृद्धार्यण स्वीकृतम् ॥

उदयास्तमयनिमित्तं नित्यं प्रवहॆण वायुना क्षिप्तः । लङ्कासमपश्चिमगॊ भपञ्जरः सग्रहॊ भ्रमति । सौरॆ तु नक्षत्राणां ग्रहाणाञ्च पराशाभिमुखगमनॆ प्रवद् ऎव कारणं वक्तव्यम् । प्रवहाख्यॊ मरुत्त्वांस्तु स्वॊच्चाभिमुखमीरयॆत् ।

इत्यनॆन “व्यॊम्नि यान्त्यनिलाहताः’ इत्यादिना च प्रवहस्यैव कारणत्वाभिः धानात् । तत्र यद्युच्यॆत प्रवहस्य सवस्विपि कक्षासु तुल्यैव प्रॆरणॆति तदा मिथॊ न्यूनाधिका पश्चिमगतिर्नॊत्पद्यतॆ । ग्रहाणां स्वशक्त्या पूर्वगत्यनङ्गीकारात् । अर्थ वक्तव्यं प्रवप्रॆरणा तुल्यैव । यस्यॊपरिकक्षा तस्य बिम्बं लघु यस्याधस्तात्तस्य बृहदिति । लघु स्वल्पकालॆन बृहन्महता कालॆनापकृष्यतॆ तस्मात् संज्ञाऽघटीरि न्यूनाधिका गतिरिति तदप्ययुक्तम् । यस्यॊपरि कक्षा तस्य बिम्बं लध्विति नियमा भावात् । आग्रहशीलत्वमात्मनॊ गणितकर्मणाऽपि दूरीकरॊत्वायुष्मान् । तस्माच्छ न्याद्यधः कक्षासु वायुप्रॆरणा मन्दा मन्दतरॆति स्वीकार्यं सौरतन्त्रदक्षैः । स्वशक्त्या पूर्वगतिवादिनॊ मतॆ यथा नाडीमण्डलगत्या पूर्वतॊ न गच्छति किन्तु क्रान्तिवृत्तगया। तथैवात्र मतॆ नाडीमण्डलगत्या पराशाभिमुखं न याति किन्तु तत्तत्क्षणावच्छिन्नाहॊ रात्रग त्या तत्तत्कक्षावच्छिन्नवाय्वंशॆन स स ग्रहॊ नीयत इति द्युरात्रवृत्तक्रान्ति वृत्तयॊरन्तररूपयाम्यॊत्तरगतौ च किञ्चिबाधकमस्ति । पूर्वं यस्मिन् प्रदॆशॆ ग्रस्त स्मिन् ग्रहं जित्वा गतवत्यपि यॊऽन्यः क्रान्तिमण्डलप्रदॆशॊ ग्रहॊपरि भवति तस्मिन्नॆव ग्रह इति न किञ्चिद्विरुद्धम् । मण्डलान्तरत्वॆन समन्तात् क्रान्तिवृत्तस्य स्थितत्वात् ऎवं प्रवहवायुना पराशाभिमुखं नीयमानॆ यदॊच्चदॆवता पराशाभिमुखं नयति प्रशिथिल रश्मिना च ग्रहमाकर्षति तदा भूमॆरासन्नॊ वक्री च भवति । नक्षत्र ( म ) तीत्य ग्रहस्याग्रतॊ गतत्वात् । यदा च शुक्रादॆस्तात्कालिकस्पष्टगतिद्वकलातुल्यशनिगतॆ यूंनाऽपि भवति तदाऽपि शनिकक्षाधः स्थितत्वमॆव शुक्रादिकक्षाणां भवन्तॊ मन्यन्तॆ । तथैव नक्षत्रमतिक्रम्य गच्छतॊऽपि अहस्य नक्षत्रकक्षाधः स्थितत्वमॆव वदाम इति सवं निरवद्यम् । अस्मिन् मतॆ [ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वॆऽपि गुरुत्वसाध्य स्वीकृत्य तत्तत्कक्षासु प्रवहप्रॆरणावैषम्यं वदन्ति । अन्यॆ तु प्रव] प्रॆरणा सर्व कक्षास्वपि तुल्यॆति स्वीकृत्य ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वॆऽपि कक्षाधः क्रमॆण बिम्ब गुरुत्वं लॊहपित्तलपिण्डयॊरपि वाञ्छन्ति । नक्षत्रात्तथैव स्वक्त्यैव पराशाभिमुख यातीत्यत्र पक्षॆऽपि दॊषाभावः । ब्रह्मगुप्तमतानुयायिनस्तु सर्वास्वपि कक्षासु प्रबहप्रॆरणातुल्यत्वं बिम्बगुरुत्वतुल्यत्वञ्च स्वीकृत्य नक्षत्रापॆक्षया ग्रहस्य नित्यॊदय बिलम्बॆ 16 1. आर्यभं सिं 4 पा0 10इलॊं । 2. सू0 सिं स्प0 3श्लॊं । 3 प्रवाह क ख ग पुं 4, वृहता कालॆ ग पुं । 5. वारवॆशॆन ग पुं । 6. पुत्रवृत्त ग पुं ॥ 57. लाकारत्वॆन ग पुं । 8. अयमंशॊ ग पुं नास्ति । 9, पिड तुलपि ।

10. बिलम्बॊं क स विलं चॊ ग 10 ।

48

सिद्धान्तशिरॊमणौ ग्रहगणितॆ विरुद्धदिग्जनितग्रहगतिमन्तरॆणानुपपद्यमानं स्वशक्त्या ग्रहस्य पूर्वगति कल्पयन्तीत्याहुः । तस्मान्मतत्रयमपि युक्तियुक्तम् ॥

। ननु वस्तुनिर्विकल्पासंभवात् कथं परस्परविरुद्धस्य गतिकारणप्रतिपादकशास्त्रस्य प्रामाण्यम् । उच्यतॆ । ग्रहगति प्रतिपादक शास्त्रं तावत्प्रमाणं गतॆः प्रत्यक्षॊपलब्धत्वात् । तत्कारणं पुरुषबुद्धिप्रभवत्वाद [ तात्विकं भवतु] तथाऽपि न कॊऽपि दॊषः फलतॊ दॊषाभावात् । तत्त्वज्ञानॊपयॊगिन्याः जीवॆश्वरादिविभागकल्पनाया अपि पुरुषबुद्धिप्रभवत्वॆन विकल्पस्य दृष्टत्वात् । गतिर्नाम प्रदॆशान्तरसञ्चरणं ग्रहाणां तच्च शुभाशुभव्यञ्जक दिग्दॆशकालज्ञानॊपयॊगि च । कालॆ दिशि दॆशॆ च कर्म विधीयत इति ग्रहस्य प्रदॆशान्तरसञ्चारज्ञानं प्रधानं फलवत्वात् । गतिकारणकल्पना तु पुरुषबुद्धिप्रभवापि सौरादिशास्त्रॆणानुद्यतॆ गतिज्ञानॊपयॊगित्वात् फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । यथा कल्पनया शिष्यजन्मनः समाधानं स्यात्तथा क्रियमाणायामपि कल्पनायां न कश्चिद्दॊषः । अत ऎव स्थूलवर्तुलदृषत्परिग्रहादिना बर्णावगतिं कुर्वाणा बहवॊ दृश्यन्तॆ ।

तथा चाह ब्रह्मगुप्तभाष्यकारश्चतुर्वॆदाचार्यः ।

यथा वैय्याकरणाः प्रकृतिप्रत्ययागमलॊपविकारैरसत्यरूपैः सत्यं शब्दसाधुत्वं प्रतिपद्यन्तॆ॥

यथा" च भिषग्वरा उत्पलनालादिभिः 6 शिरावॆधादीन् प्रतिपद्यन्तॆ तथैव साम्वत्सराः पलावलम्बमन्दशीघ्रप्रतिमण्डलादिभिग्रहगतितत्त्वं भूमानादितत्त्वञ्च प्रतिपद्यन्त इति मत्वा सन्तॊष्टव्यमिति ।

इति भगणॊपपत्तिः ॥1-6॥ 

अथ भभ्रमानाह। 

खखॆषुवॆदषड्गुणाकृतीभभूतभूमयः । 

शताहता 1582236450000 भपश्चिमभ्रमा भवन्ति काहनि ॥7॥ 

वां  भां - कानि ब्रह्मदिन ऎतावन्तॊ भानां पश्चिमभ्रमा भवन्ति । अत्रॊपपत्तिलॆ “समं भसूर्यावुदितौ’-इत्यादिना कथिता व्याख्याता च ॥ 7॥ 

वां  वांभभ्रमानाह । खखॆषुवॆदषड्गुणा इति ।

अत्र कस्य ब्रह्मणॊऽहः काहः । ‘राजाहः सखिभ्यष्टच् ।’ तस्मिन् काहॆ सप्तम्यॆकवचनॆ वक्तव्यॆ यत्काहनीत्युक्तं वैभवॆन तदयुक्तमिव प्रतिभाति । यद्वा कल्पप्रमाणकमहः काहः 1. मानं क ख ग पुं ॥ 3. प्रमाण्यं ग पुः । 3. अयमंशॊ ग पुं न दृश्यतॆ । 4. कालॊ ग पुं । 5. तथा च ग पुं ॥

6. उत्पलादिभि ग पुं । 7. अत्र श्रीपतिः ‘भूतवॆदरसरामयमाश्विव्यालवाणशशिनॊऽयुतनिघ्नाः 1582236450000

उयॊतिषामपरया खलु गत्या गच्छतां विधिदिनॆ परिवर्ताः’ सिं 0 1 0 32 इलॊं । 8. सप्तम्यॊक ग 10 ।

मध्यमाधिकारॆ भगणाध्यायः नामैकदॆशॆ नामग्रहणम् । कल्पपदॆन चतुर्युगसहस्रसङ्ख्यॊच्यतॆ । तस्माद्यथा द्वयहनि तथा काहनीति न कश्चिद्दॊषः । यद्वा समासान्तविधॆरनित्यत्वात् ’काहनीयुक्तमित्यादिगतिश्चिन्त्या । भस्य क्रान्तिवृत्तकृतचिह्नस्य प्रवहवशॆनैव परिवर्तॊ भभ्रमः । कियन्तः कल्पॆ भपरिवर्ताः कथं च तॆषां ज्ञानं तत्राह ॥

अत्रॊपपत्तिः । समंभसूर्यावुदितौ किलाक्ष्य षष्ट्या घटीनामुदितं पुनर्भम् ॥ रविस्ततः स्वॊदयभुक्तिघातात् खाभ्राष्टभू 1800 लब्धसमासुभिश्च । इति रविसावनाहॆ रविमध्यगतिकलायुक्तॊ भस्यैकॊ भ्रमः । ततॊऽनुपात: यद्यकस्मिन् सावनॆऽयं तदा कल्पकुदिनैः किमिति जाताः खखॆषुवॆदषड्गुणा इत्यादि॥7॥ 

अथ सूर्याहाँश्चान्द्राहाँयाह ।

विधिदिनॆ दिनकृद्दिवसाः करॆ

न्द्रियशरॆषुभुवॊर्बुदसगुणाः 1955200000000 । 

नवनवाङ्ककराभ्ररसॆन्दवः 

प्रयुतसङ्गुणिता 1602999000000 विधुवासराः ॥ 8 ॥

वां भा‌अत्रॊपपत्तिः । रविवर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयॊयविन्तः कल्पॆ यॊगास्तावन्तः किल शशिमासाः । तॆ तु यॊगा भगणान्तरतुल्याः स्युः । उभयॊरपि प्राग्गमनात् । अतॊ भगणान्तरतुल्याः शशिमासा भवन्ति । तॆ त्रिशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् ॥ 8 ॥ 

अथ कुदिनान्याह ।

भूदिनानि शरवॆदभूपगॊसप्तसप्ततिथयॊऽयुताहताः 1577916450000 

भभमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा ॥9॥ 


1. कहनि ग पुं । 2. सिं शिं गॊ0 म0 वां 5 श्लॊं । 3 स्वादय ग 10 । 4. वाभ्रष्ट क ख ग पु.

5. भुपाद्य ग 10 ॥ 6. चन्द्रभौमगुरुशनिसावनदिनानां निबन्धनश्लॊकौ वापूदॆवकृतौ ।

खाभ्रखाभ्रशरभूगुणनागाध्यब्धिनॆत्रतिथयॊ विधुववहाः 1524483150 000 ॥ व्यालशैलमनुनॆत्रषण्नबध्यङ्गॊनगशरॆन्दवः कुजॆ 1579939621478 । पञ्चवॆदशरपावकाकृतिब्द्यद्रिधृत्यहिशरॆन्दवॊ गुरॊः 1581872223545 ॥

च्यभ्रभॆभ गजगॊगजाम्वरद्व्यष्टबाणशशिनः शनिक्वहाः 1582089882702 । तथा झसितशीघ्रॊच्चयॊश्चन्द्रमन्दॊच्चपातयॊश्च ॥

"भूपशून्यकुशराब्धिनवाङ्कद्व्यब्धिषट्कतिथयॊ बुधशीघ्र 1564299451016 । नागखॆषुखरसाभ्रयुगाब्जययाशुगागशभूः सितशीन्नॆ 1575214060508 ॥ द्वययब्धिभृकृतयुगाग्निगजाब्ध्यत्यष्टिनागतिथयॊ विधुतुङ्ग 1581748344142 । दन्तनागगजविश्वयुगाम्नाभ्राश्विदन्तिशरभूः शशिपातॆ 1582004138832 ॥” सि-3

50

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां भां -ऎषामुपपत्तः प्रॊगॆवॊक्ता । ऎकस्मिन् रविवर्षॆ यावन्तॊ भभ्रमाः स्युस्तावन्त ऎवैकॊना रविसावनदिवस भवन्ति । यतॊ रविः प्राग्गत्या ऎक पर्ययं गतः । अतॊ भगणसंख्ययॊना भभ्रमाः क्वहा भवन्ति । ऎवमन्यॆषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम् ॥ 9 ॥

 अथाधिमासान् न्यूनाहाँचाह ॥

लक्षाहता दॆवनवॆषुचन्द्राः 1693300000 

कल्पॆऽधिमासाः कथिताः सुधीभिः । 

दिनक्षयास्तत्र सहस्रनिघ्नाः

खबाणबाणाश्च्यहिखॆषुदस्राः 2508255000 0 ॥ 10 ॥

वां भां —अत्रॊपपत्तिः । अत्र प्रकृतास्तवद्रविमासास्तॆभ्यश्चान्द्रमासा यावद्भिरधिकास्तॆऽधिमासा उच्यन्तॆ । ऎवं प्रकृतानां सावनानां चान्द्राणां चान्तरमवमान्युच्यन्तॆ । सावनदिनॆभ्यैचान्द्राहा यावद्भिरधिकास्तॆ दिनक्षयाः । अतस्तॆषामन्तरमॆतावद्भवतीत्युपपन्नम् ॥ 10 ॥

 इदानीमधिमासॆन्दुदिनावमानि प्रकारान्तरॆणाह ।

रवॆः कॊटिनिघ्नाः कृताष्टॆन्दुबाणाः 61840000000 

सुराग्न्यब्धिरामॆषवॊ लक्षनिघ्नाः 53433300000। 

शशाङ्कस्य मासाः पृथक् सूर्यमासै

विहीनास्तु कल्पॆऽथ वा तॆऽधिमासाः ॥ 11 ॥ 

अधिदिनैर्दिनकृद्दिनसञ्चयः सहित इन्दुदिनान्यथ तानि वा ।

विरहितानि च तानि दिनक्षयैः क्षितिदिनान्यत उत्क्रमतॊऽपरम् ॥ 12 ॥

वां भां ऎवमनया वासनया पठिताक चन्द्रमासान्तरमधिमासाः । कि पाठॆनॆति वा शब्दार्थः । ऎवमधिमासदिनैः सहिताः सौराहाश्चान्द्राहा भवन्ति । कि तपाठॆन वा । तॆऽवमैरूनाः क्वहाः स्युः ॥ 11-12 ॥

वां वांऎषां वासना भाष्यॆ स्पष्टवा ॥ 8-12 ॥ 


इदानीं प्रकारान्तरॆण चान्द्रमासान् दिनक्षयांचाह ॥

अन्तरं तरणिचन्द्रचक्रजं यद्भवॆत् स विधुमाससञ्चयः । 

चन्द्रचक्रदिवसॆंक्यमुनितं चन्द्रमासभदिनैर्दिनक्षयाः ॥ 13 ॥

वां भां पूर्वार्धस्य वासना प्रागॆवॊका । अथ चन्द्रचक्रदिनैक्यॆ चन्द्रमासभदिनैक्यॆन वजितॆ क्षयाहाः स्युः ।

। अत्र वासना । चन्द्रभगणा रविभगणॆरूना‌इचन्द्रमासाः स्युः । अतॊ विपर्ययाच्चन्द्रमासॊनाश्चन्द्रभगणा रविभगणा भवन्ति । तैरूना भभ्रमाः सावनदिवसा भवन्ति । तैरूना‌इचान्द्राहाः क्षयाहा भवन्ति । ऎतदव्यक्तस्थित्या लिख्यतॆ । चंमा 1 चंभ 1 । ऎतॆ किल रविभगणाः ।

मध्यमाधिकारॆ भगणाध्यायः


51 ऎभिरूनाः भन्नमाः संशॊध्यमानमृणं धनं भवतीति जाताः सावमा । चंमा 1 भभ्रमाः 1 चंभ 1 । ऎभिरूनाश्चान्द्रन्द्राहा जाताः चंभ 1 चंदि 1 चंमा भन्न 1 । ऎवं क्षयाहा भवन्तीत्युपपन्नम् । ऎतच्छिष्याणां धनर्णयॊगवियॊगकौशलार्थ दाँतम् ॥ 13 ॥

वां वांप्रकारान्तरॆणाह अन्तरं तरणि चन्द्र ति

"प्रागमनशीलयॊः सूर्याचन्द्रमसॊः प्रतिदर्श यॊ यॊगः स त्वॆकभगणतुल्यान्तरमन्तरॆणानुपपद्यमान ऎकस्मिन् चान्द्रॆ मासि भगणतुल्यमन्तरं गमयति । ततॊऽनुपातः (यदि)ऎकॆन भगणान्तरॆणैकॊ मासस्तदा कल्पभगणान्तरॆण किमिति जाताःशशिमासाः । रविभगणनाश्चन्द्रभगणास्तॆ चन्द्रमासाः भवन्तीति सिद्धमस्ति । वैपरीत्यॆन चन्द्रमासॊनाश्चन्द्रभगणास्तॆ रविभगणाः । रविभगणॊना भन्नमास्तॆ सावनाः । सावनॊना‌इचान्द्रास्तॆ दिनक्षयाः भवन्ति । यतः सावनचान्द्रान्तरमवमानि । अत्राद्याक्षराण्युपलक्षणार्थ लॆख्यानि । यानि ऋणगतानि तानि ऊर्ध्वबिन्दूनि च कार्याणीत्यव्यक्तयुक्तया लिख्यतॆ ।

चं0 मा 1 चं0 भं 1 ऎतॆ रविभगणाः खण्डद्वयात्मकाः । ऎभिरूना भभ्रमाः जाताः खण्डत्रयात्मकाः सावनाः ।

संशॊध्यमानं" स्वमृणत्वमॆति स्वत्वं क्षयस्तद्युतिरुक्तवच्च । 6“यॊगॆ युतिः स्यात् क्षययॊः स्वयॊर्वा धनर्णयॊरन्तरमॆव यॊगः’ ।

इत्यनॆन चां0 मा 1 चं0 भं 1, भभ्र 1 । ऎतदूनाश्चान्द्रास्तॆ जाता दिनक्षयाः खण्डचतुष्टयत्मिकाः ॥

चां मा01 चंभं1 भभ्र0 1 चांदि 1 । अत्र धनयॊगश्चन्द्र’चक्रदिवसैक्यम् । ऎतद्नमृणॆन चन्द्रमासभभ्रमयॊगॆनातः सर्वमवदातम् ॥

चन्द्र सावनयुतॆन्दुमासकास्तॆ भवन्ति रविसावनास्तु तैः ॥ र्वाजतानि शशिनॊ दिनानि वा सम्भवन्ति खलु तॆ दिनक्षयाः ।

अयमर्थः चन्द्रभगणॊना भन्नमास्तॆ चन्द्रसावनास्तॆषु चान्द्रमासॆषु यॊजितॆषु रविसावना भवन्ति । ततॊ दिनक्षयसाधनं सुगमम् । नवीनॊऽयं प्रकारः । चन्द्रचक्रदिवसैक्यमित्यत्र चन्द्रभगणा ऎव दिनानि तदधॊ यद्राश्यादि तत्पञ्चगुणं विधाय राशिस्थानॆ यद्भवति तदॆव घटिकाः तस्मादप्यधॊ यदंशादि सम्पद्यतॆ तदद्विगुणं 10 विधाय यदंशस्थानॆ तदॆव पलानि शॆषाणि विपलानीति प्रकल्प्य चन्द्रचक्रदिवसैक्यं कार्यम् । यद्वा चन्द्रराश्याद्यस्य 11 कलाः कायः । ततॊऽनुपातः (यदि) चक्रकलाभिः षष्टि1. प्रगमन ग पुं ।

2. दशं ग पुं । 3, ऊर्ध्वं क ख पुं

4. यॆ तॆ ग म । 5. बी गं धनर्णब्यवकलनॆ 1 श्लॊं ॥ 6. बी0 गं धनर्णसङ्कलनॆ श्लॊं । 7. इचं द्रक्रादि ग प0 ।

8. मृनॊन ग पुं । 9. थधॊ क ख ग 10 ॥

10. द्विगुण ग पूं । 11. श्याकाला ग 10 ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

घटिकास्तदा राश्यादिकलाभिः किमिति घट्यादि साध्यम् । ऊनितं चन्द्रमासैरित्यत्र चन्द्रमासी ऎव दिनानि । तदधॊ यत् तद् द्विगुणं विधाय घटिकाद्यं भवति ।

अत्रॊदाहरणम् ऎकस्मिन् सौरवर्षॆ चन्द्रचक्राणि सावयवानि ॥13॥4।12। 46।30॥ अत्र राश्याद्यस्यॊक्तप्रकारॆण घटिकाः ॥22॥7॥45॥ ऎता दिनस्थानॆ चन्द्रचक्रयुताः । ऎवं जातानि चन्द्रचक्राणि ॥13॥22॥7॥45॥ ऎतानि चान्द्रदिवसैरॆभिः ॥371॥3॥॥52॥30॥ युतानि ॥384॥26015॥ जातं चन्द्रचक्रदिवसैक्यम् । इदं चन्द्रमासैरॆभि ॥12॥11॥3॥52॥30॥ रूनं कार्यम् । तत्र सजातीयकरणाय चान्द्रमासाधॊ यद्दिनादि तद्विगुणं घटिका इति सम्पादितघटीभिश्चान्द्रमासतुल्यदिनैरॆभि ॥12॥22॥7॥45॥ रूनं जातम् ॥37॥3॥52॥ 30॥ इदं भभ्रमैरॆभि ॥366॥15॥ 30॥22॥30॥ रूनॆ जाता दिनक्षयाः ॥5॥48॥22॥7॥30॥ इदं भाष्यकृदनुक्तमप्यूह्यम् ॥

चन्द्रचक्रदिवसैक्यमित्यत्र वासना प्रकारान्तरॆणॊच्यतॆ ।

रविसावनॊनाश्चान्द्रास्तॆ दिनक्षया भवन्ति । कॆवलयॊः शॊध्यशॊधकयॊर्यावदन्तरं तावदॆवॆष्टसंयुक्तयॊरपि स्यादिति चन्द्रचक्रतुल्यमिष्टं चान्द्रदिवसॆषु संयॊज्य जातश्चन्द्रदिवसैक्यतुल्यः शॊधकः । तथैव रविभगणॊनभभ्रमापरपर्यायॆषु रविसावनॆषु चन्द्रचक्रतुल्यमिष्टं यॊजितं जातश्चन्द्रमासभभ्रमयॊगतुल्यः शॊध्यः । भभ्रमॆषु रविभगणाः शॊध्याश्चन्द्रचक्राणि च क्षॆप्यानि । तत्र शॊध्यक्षॆप्ययॊरॆवान्तरॆ क्रियमाणॆ अन्तरं तरणिचन्द्रचक्रजम्’ इत्यनॆन चान्द्रमासा जाताः । त ऎव भभ्रमॆषु यॊजिता इति सर्वं निरवद्यम् ॥

। नन्वॆवं वासना लाघवॆ धनप्रकारगौरवॆण वासना कथनमाचार्यस्य न युक्तमित्यत आह । ऎतच्छिष्याणां धनर्णयॊगवियॊगकॊशलार्थं दशितम् । अयमर्थः ‘संशॊध्यमानं स्वमूणत्वमॆति’ इत्यस्याव्यक्तगणितॊक्तस्य वासना प्रदर्शनार्थमयं प्रकार उक्तः । चन्द्रमासभभ्रमयॊगविर्वाजतस्य चन्द्रचक्रदिवसैक्यस्य दिनक्षयतुल्यत्वान्यथाऽनुपपत्त्या संशॊध्यमानस्य धनर्णव्यत्यासॊ युक्त इति भावः ॥ 13 ॥ इदानीमन्यदाह ।

इन्दुमण्डलगुणॆन्दु 13 सगुणबन्धचक्रविवरॆऽधिमासकाः ।

खॆचरॊच्चभगणान्तरॊन्मिताः सन्ति मन्दचलकॆन्द्रपर्ययाः ॥ 14 ॥ 1. भगणॆन ग 10 ॥

ऎषां पर्ययाणां निबन्धनश्लॊका वापूदॆवशास्त्रिकृताः । “मन्दकॆन्द्रमगणी नखॆषुगॊनन्दनन्दनवभूत्रिसागराः 4319999520 ॥ तीक्ष्णगॊद्विमनुवॆदनवाब्जाक्षाङ्गपानगसायका विधॊः 57265194142 ॥ खरामाश्यहियष्टषड्गॊद्विदस्रा 2296828230 गजाङ्गाङ्गगॊगॊङ्गॊभूत्रिवॆदाः 4319999668 ।

मध्यमाधिकारॆ भगणाध्यायः

53 वां भां अत्रॊपपत्तिः । चन्द्रभगणा रविभगणनाश्चन्द्र मासा भवन्ति । तॆऽधिमासज्ञानार्थं रविमा सॊनाः कार्याः । रचिमासास्तु द्वादशगुणितॆ रविभगणैर्भवन्ति । पूर्वमॆकगुणैरूना इदानीं द्वादशगुणैश्च । अतस्त्रयॊदशगुणै रविभगणैरूनाश्चन्द्रभगणा अधिम सा भवन्तीत्युपपन्नम् उत्तरार्धन कॆन्द्र स्वरूपमुक्तम् ॥ 14 ॥

इति भगणाध्यायः ॥ वां वांइदानीमन्यदप्याह इन्दुमण्डलॆति ।

अत्रॊदाहरणम् । ऎकस्मिन् वर्षॆ चन्द्रचक्राणि 13॥4॥12॥46॥30॥ गुणॆन्दुसङ् गुणरविचक्राणि 13 विवरम्।0।4॥12॥46॥30॥ भगणस्थानॆ यॆ तॆऽधिमासाः । पुनर्य च्छॆषं सावयवं तत्रिशता सङगुण्य विकलासु षष्ट्या विभज्य लब्धं कलासु निक्षिपॆत्। ऎव कलासु षष्ट्या, भागॆषु त्रिशता, राशिषु द्वादशभिर्वभज्यॊपर्युपरि नियॊज्य तद् भगणस्थानॆ यत् तॆ दिवसाः । पुनः शॆषं षष्ट्या सगुण्यॊपर्युपरि नियॊजनॆन भगणस्थानॆ यत्ताः घटिकाः भवन्ति, ऎवं पलान्यपि । ऎवं जातमॆकस्मिन् वर्षॆऽधिमासाद्यम् ॥11॥3॥॥52॥30॥। अत्र वासना कॆवलयॊर्यावदन्त तावदॆव कॆनचित्संयुक्तयॊरपि स्यादिति सौरमास चान्द्रमासयॊः सूर्यभगणा यॊजिताः । तत्र रविभगणॊनचन्द्रभगणात्मकॆ चान्द्रमासॆ यावद्रविभगणा यॊज्यन्तॆ तावच्चन्द्रभगणा ऎव भवन्ति । तथैव द्वादशगुणरविभगणा त्मकॆषु सौरमासॆषु यावद्रविभगणाः क्षिप्यन्तॆ तावत्त्रयॊदशगुणाः सूर्यभगणा भवन्ति । ततस्तॆषामन्तरं कृतम् । यतः सौरचान्द्रमासानामन्तरमधिमासाः ॥ 14 ॥

इति कृष्णदैवज्ञत्मिजनृसिंहकृतौ सिद्धान्त [ वासना ] वात्तिकॆ भगणज्ञानम् ॥

खखाङ्गॆषुपक्षाश्विवॆदाङ्ग रामा 364225600 नगाब्ध्यग्निगॊगॊङ्गॊभूत्रिवॆदी 4319999347 ॥ नगतत्त्वाद्रयङ्गपञ्चरसशक्रा: 146566257 कुजादथॆ । गजाद्रिमनुसतॆन्दुत्र्यश्विखाश्विमिताः 2023171478 क्रमात् ॥ कृताष्टाङ्गजाङङ्कषभूषड्रामभूमिताः 13616998984 । पञ्चाब्धीष्वग्निसप्तागपञ्चपञ्चनवाग्नयः 3955773545 ॥ द्वयङ्काब्यङ्गजाग्न्यश्विखमै-2702389492 द्रूक्कॆन्द्रपर्यंयाः । द्विखभत्र्यब्धिरामागकुवॆदा 4173433702 ब्रह्मणॊ दिनॆ ।"


॥ अथ ग्रहानयनाध्यायः ॥

तत्राहर्गणानयनमाह ।

कथितकल्पगतॊऽर्कसमागणॊ 

रविगुणॊ गतमाससमन्वितः । 

खदहनैगुणितस्थितिसंयुतः 

पृथगतॊऽधिकमास-1593300000 समाहतात् ॥ 1 ॥ 

रविदिना-1555200000000 प्तगताधिकमासकैः कृतदिनैः 

सहितॊ घुगणॊ विधॊः ॥ 

पृथगतः पठितावम-25082550000 सगुणाद्

विधुदिना-1602999000000 प्तगतावमवर्जितः ॥ 2 ॥

भवति भास्करवासरपूर्वकॊ दिनगणॊ रविमध्यमसावनः ।

अधिकमासदिनक्षयशॆषतॊ घुघटिकादिकमत्र न गृह्यतॆ ॥ 3 ॥ 

वां भां स्पष्टम् ॥

अत्र वासना । कल्पगताब्दा द्वादशगुणिता रविमासा जातास्तॆ चैत्रादिगतचान्द्रतुल्यैः सौरैरॆव युतास्त्रशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरॆव दिनैर्युताः । ऎवं तॆ सौरा जातास्तॆभ्यः पृथक् स्थितॆभ्यॊऽधिमासानयनं त्रैराशिकॆन । यदि कल्पसौरदिनैः कल्पाधिमासाः लक्ष्यन्तॆ तदैभिः किमिति । फलं गताधिमासाः । तैदिनीकृतैः पृथक् स्थितः सौराहगणः सहितश्चान्द्रॊ भवति । ततः सौरचान्द्रान्तरमधिमासदिनान्यॆव । अथ चान्द्राद् चुगणादवमानयनं त्रैराकिशॆन । यदि कल्पचान्द्राहै: कल्पावमानि लभ्यन्तॆ तदैभिः किमिति । फलं गतावमानि । तैरूनश्चान्द्रॊऽहर्गणॊऽतः कर्तव्यः । यतः सावनचान्द्रान्तरॆऽवमान्यॆव । ऎवं कृतॆ सति रवॆर्मध्यमः सावनाहर्गमॊ भवति न स्फुटः । मध्यमस्फुटाहर्गणयॊर्भॆदॊ गॊलॆ कथितः । स चाहर्गणॊऽर्कादिः । यतः कल्पादौ रविवासरः । अत्राऽधिमासानयनॆऽधिमासशॆषमनष्टं स्थाप्यम् । न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः । ऎवमवमशॆषमपि । न तस्माद्घटिकादिक ग्राह्यम् । नन्वनुपातः सवयवॊ भवति कुतस्तदवयवा नॆ ग्राह्याः । तत्कारणं गॊलॆ कथितं व्याख्यातञ्च ॥ 1-3 ॥

वां वांअथाहणानयनमाह कथितकल्पगतॊऽर्क इति । अत्र वासना भाष्यकृदुक्ता । शॆषत्यागवासना गॊलाध्यायॆ वक्ष्यतॆ ।

दर्शान्ततः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशॆषम् ॥ सिं शिं गॊ0 म0 वा 16-18 इलॊं । प्रकाशितपुस्तकॆषु ‘दशग्रतः’ इति पाठॊ विद्यतॆ । कं ख पुं ’दर्श तितॊ’ इति ।

55

मध्यमाधिकारॆ ग्रहानयनाध्यायः 

दर्शान्ततॊ याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समॆताः । यतॊऽधिशॆषॊत्थदिनाधिकास्तॆ त्यक्तं च तस्मादधिमासशॆषम् । तिथ्यन्तसुर्यॊदययॊस्तु मध्यॆ सदैव तिष्ठत्यवमविशॆषम् । त्यक्तॆन तॆनॊदयकालिकः स्यात् तिथ्यन्तकालॆ द्युगुणॊऽन्यथाऽतः । इति ॥1-3॥ 


इदानीं ग्रहानयनमा । 

द्युचरचक्रहतॊ दिनसञ्चयः क्वहहृतॊ भगणादि फलं ग्रहः । 

दशशिरः पुरि मध्यमभास्करॆ क्षितिजसन्निधिगॆ सति मध्यमः ॥ 4 ॥

वां भां अहर्गणॆ भगणगुणॆ क्वहूतॆ मध्यमॊ ग्रहॊ भवति । स च लङ्कायां मध्यमॆ रव क्षितिजासन्नॆ कदाचिदृध्वंस्थॆ कदाचिदधःस्थितॆ भवतीति ज्ञॆयम् । तत्कारणं गॊलॆ कथितं व्याख्यातच ॥ 4 ॥

वां वां इदानीं ग्रहानयनमा । द्युचरचक्रहत इति ॥

कल्पकुदिनैः कल्पग्रहभगणाः लभ्यन्तॆ तदॆष्टकुदिनैः किमिति ग्रहॊ भवति । कॆचिल्लङ्कायां मध्याह्नमध्यरात्रास्तमनकालॆषु ग्रहगतिप्रारम्भमिच्छन्ति तन्मतनिवारणाय पूर्व क्षितिजस्थ इति । अग्नॆ चॊदयान्तरकर्म वक्ष्यति, तस्मात् सन्निधिग इत्युक्तम् । दॆशान्तरचरसंस्कारयॊर्वक्ष्यमाणत्वाल्लङ्कापूर्वक्षितिजसन्निधिग इति भास्वत्फलसंस्कारस्य वक्ष्यमाणत्वान्मध्यमभास्कर इत्युक्तम् ॥ 4 ॥॥ 

इदानीं ज्ञातॆऽऽवमशॆषाच्चन्द्रमा ॥

कॊट्याहतैरङ्ककृतॆन्दुविश्वै-131490000000न्यूनाहशॆषॆ विहृतॆ लवाद्यम् । 

रविघ्नतिथ्याढ्यमनॆन युक्तॊ रविविधुः स्याद्विधुनितॊऽर्कः ॥5॥

वां भां  —अस्यॊपपत्तिः । चन्द्रार्कयॊरन्तरभागैद्वदशभिरॆकै का तिथिर्भवति । अतस्तिथयॊ द्वादशगुणास्तयॊरन्तरभागा भवन्ति । तॆ यदि रवौ क्षिप्यन्तॆ तदा शशॊ स्यात् । यदि शशिनः शॊध्यन्तॆ तदाऽर्कः स्यात् । इति युक्तमुक्तम् । किन्वॆवं तिथ्यन्तॆ भवति । अथ चन्द्र औदयिकः साध्यः । तत्र तिथ्यन्तार्कॊदययॊर्मध्यॆऽवमशॆषं वर्ततॆ । तच्च सावनम् । तस्य सावनत्वं गॊलॆ प्रतिपादितम् । तच्चानुपातॆन चान्द्र कार्यम् । यदि कल्पकुदिनैः कल्पचान्द्रदिनानि लभ्यन्तॆ तदाऽवमशॆषान्तःपातिभिः कुदिनैः किमिति । पूर्वमवमशॆषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकारः । तुल्यत्वात् तयॊगुणकभाजकयॊनशॆ कृतॆ कुदिनानि भागहारः । फलं चन्द्रदिनात्मक भवति । तद्द्वादशगुणितमंशात्मकं भवति । अतॊ द्वादशभिः कुदिनानामपवर्तॆ कृतॆ खान्नबाणगिरिरामखत्रिगॊशक्रविश्वमितॊ भागहार उत्पन्नः । तत्र लाघवार्थमाद्यॆषु सप्तसु स्थानॆषु शून्यान्यॆव कृत्वा भागहारः पठितः । यतस्तथा कृत ऎकाऽपि विकला नान्तरं भवति । अतस्तैश्च भागैर्युतॊऽर्कः शशॊ स्यादित्युपपन्नम् ॥ 5 ॥

वां वांअथावमशॆषज्ञानॆ रविचन्द्रयॊरन्यतरज्ञानॆ च तदन्यज्ञानमाहकॊट्याहतैरिति ॥

रव्युदयकालिकरवौ रविचन्द्रान्तरयॊगॆन विधुर्भवति । तत्र रविचन्द्रान्तरज्ञानम् । तद्यथापूर्वानीतदर्शान्ताद्यस्यां तिथौ रव्युदयकालिकॊऽर्कॊ ज्ञातॊऽस्ति तत्ति

सिद्धान्तशिरॊमणौ ग्रहगणितॆ थ्यवधिका या गतितिथयस्ता द्वादशगुणा रविचन्द्रान्तरांशाः भवन्ति । यतॊ विरविचन्द्रलवा द्वादशहृता गततिर्थय इति । परन्तु तद्रविचन्द्रान्तरं गततिथ्यन्तावधि जातम् । अपॆक्षितच्च वर्तमानतिथ्युदयावधि । तिथ्यन्तसूर्यॊदययॊर्मध्यॆऽवमशॆषं तत्त्वहर्गणानयनॆ ज्ञातमॆवास्ति । तिथ्यन्तकालिकॊदयकालिकयॊरहर्गणयॊरन्तरमिति तदवमशॆषं सावनम् । अवमशॆषतॊ रविचन्द्रान्तरांशज्ञानार्थमनुपातः । यद्यॆकॆन सावनॆन रविचन्द्रगत्यन्तरांशा ऎतॆ 1211॥27॥ लभ्यन्तॆ तदाऽवमशॆषान्तः पातिना किमिति गत्यन्तरांशैरवमशॆष गुणनीयम् । शॆषस्य कल्पचान्द्राः हरः । गुणहरौ गुणॆनापवर्त्य शिष्यक्लॆशॊ मा भूदित्याचार्यॆणाद्यॆषु सप्तस्थानॆषु शून्यान्यॆव गृहीत्वा हरः पाठपठित इति सर्वं निरवद्यम् ॥5॥

इदानीमधिमासावमशॆषाभ्यां चन्द्रार्कानयनमाह । 

कॊट्याहतैर्यद्भवभै-2711000 0 000 रवाप्तं न्यू नाहशॆषॆ विहृतॆ कलाद्यम्। 

तत् स्याद्धनाख्यं तरणॆविंधॊस्तत् त्रिभूतं स्वॆषुगुणांशयुक् स्वम् ॥ 6 ॥ 

चैत्रादियातास्तिथयः पृथकुस्था विश्वैर्हताः सूर्यविधू लवाद्यौ । 

तौ चाधिशॆषाच्छशिमासलब्ध्या हीनौ युतौ स्वस्वधनाढ्याभ्याम् ॥7॥

वां भां - अवमशॆषाद्वर्भः कॊटिगुणैर्भक्ताद्यल्लब्धं कलाद्य तद्भवॆर्धनसंज्ञं भवति । तदॆव फलं त्रयॊदशगुणं स्वकीयॆन पञ्चत्रिशदंशॆन युतं विधॊर्धनसंज्ञं भवति । अथ चैत्रादिगतास्तिथयॊ द्विः स्थाप्याः । द्वितीयस्थानॆ विश्व-13 गुणास्तवंशात्मक रविचन्द्रौ भवतः । परमधिमासशॆषाच्छशिमासभक्ताद्यत् फलं तॆन द्वावप्यूनीकृतौ । स्वस्वफलॆन धनाख्यॆन युक्तौ कृतौ ।

अत्रॊपपत्तिः । रविवर्षान्ताद्यावन्तॊऽर्कदिवसा गतास्तावन्तॊऽर्कभागाः किल भवन्ति । तॆ कियन्त इति न ज्ञायन्तॆ । रविवर्षान्तॊऽपि न ज्ञायतॆ । अतश्चैत्रादॆर्गतास्तिथयॊ यावन्तस्तावन्त ऎव सौराहाः कल्पिताः । यथाऽर्गणानयनॆ स ऎव भागात्मकॊ रविः । असौ पृथग् विश्वगुणः कृतः । यतस्ताभिरॆव द्वादशगुणाभिस्तिथिभिर्युक्तः कर्तव्यः । तिथौ तिथौ हि रविचन्द्रान्तरं द्वादश भागाः । अथ चैत्रादिगततथितुल्याः सौराहाः कल्पितास्तॆऽधिमासशॆषस भूतॆश्चन्द्रदिनैरधिका जाताः । यतॊ मध्यमशॆषसंक्रान्तिकालॊ रव्यब्दान्तः । तस्य चैत्रादॆश्चान्तरं तिथ्यात्मकमधिमासशॆषम् । यथा गॊलॆ कथितम् । 1. रविचन्द्रग पुं ।

3. जाता ग पुं । 3. अत्र श्रीपतिः ।

कल्पाधिमासगुणितादवमावशॆषात् माहॊद्धृतात् फलयुतं ह्यधिमासशॆषम् । मासादिकं फलमतः शशिवासरैः स्यात् 6माहृतच्चि दिवसाद्यवमावशॆषात् ॥

सिं शॆं मध्य0 21 श्लॊ चैत्रादितॊ विगतमासदिनैर्युतं तत् कृत्वा दिनाद्यथ पृथग्गुणितञ्च विश्वैः ॥ मासादिना विरहितॆ विहितॆ क्रमॆण यद्वा दिवाकरतुषारकरी भवॆताम् ॥

सिं शॆं मध्य0 22 श्लॊ

मध्यमाधिकारॆ ग्रहानयनाध्यायः "दर्शाग्रतः सङ्क्रमकालतः प्राक् सदैब तिष्ठत्यधिमासशॆषम् ।" इति । तत् तावत् सौरचान्द्रान्तरमधिकं जातम् । तथा कल्पितचन्द्रदिनसंबन्धि यत् सौरचान्द्रान्तरं तदप्यधिकं जातम् । तदप्यधिमासशॆषसंभूतम् । ऎतदुक्तं भवति । अधिमासशॆषात् त्रिशद्गुणात् स्वच्छॆदॆन हृताद्य लभ्यन्तॆ तॆ चान्द्राहाः । तॆषां चान्द्राणां यावन्तः सौरा भवन्ति तैरधिकॊऽक जातः । अतस्तॆ शॊध्याः तॆषां चान्द्राणां सौरकरणायानुपातः । यदि कल्पचान्द्राहैः कल्पसौराहा लभ्यन्तॆ तदाऽधिमासशॆषस्थैः किमिति पूर्वमधिमासशॆषस्य त्रिशद्गुणस्य सौराहा भागहार इति स्थितम् । इदानीं गुणहारस्तुल्यत्वात् तयॊनशॆ कृतॆऽधिमासशॆषस्य चान्द्राहा भागहारः । ततः पुनर्भाज्यभाजकयॊस्त्रिशताऽपवर्तनॆ कृतॆऽधिमासशॆषस्य चान्द्रमासा भागहारः । फलं सौराहाः । स ऎव भगणाः । तैरूनः कल्पितॊऽकॊ निरन्तरः स्यात् । परं तिच्यन्तॆ । असावौदयिकः कार्यः । तियन्तार्कॊदययॊर्मध्यॆऽवमशॆषम् । तच्च सावनम् । तॆन चन्द्राकवि‌औदयिकॊ कायौं । तत्रानुपातः यदि चान्द्रातुल्यॆन परमावशॆषॆण विर्गातलं भ्यतॆ तदॆष्टॆनानॆन किमिति । ऎवमवमशॆषं विगत्या गुणनीयं चान्द्राहैर्भाज्यम् । अत्र गुणकभाजकयॊ रविगत्याऽपवतॆ कृतॆ भागहारॆ किञ्चित् प्रक्षिप्य कॊट्यातभवभतुल्यः सुखार्थं भागहारः कृतः । स्वल्पान्तरत्वात् । तॆन भागहाणावमशॆषॆ भक्तॆ याः क । लभ्यन्तॆ ताः कला रवौ क्षॆप्या इति धनसंज्ञाः । अथ चन्द्रस्य परमॆऽवमशॆषॆ चन्द्रगतितुल्याः कला भवन्ति । अतॊ रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशदशाधिकास्त्रयॊदश 1333 लभ्यन्तॆ । अतॊ रवॆर्धनफलं त्रयॊदशगुणं स्वपञ्चत्रिशदंशाधिक चन्द्रस्य धनं भवतॊत्युपपन्नम् । ऎवं स्वस्वफलॆनाधिकौ तिथ्यन्तकालिकौ भवत इति सर्व निरवद्यम् ॥ 6-7 ॥

वां वांइदानीं चन्द्रार्कानयनमधिमासावमशॆषाभ्यामाह कॊट्याहतैर्यदूवमैरिति ।

यस्मिन् चैत्रशुक्लादितॊ वर्तमानमासि यस्यां वर्तमानतिथौ सूर्यॊदयॆ रविचन्द्रौ कर्तुमिष्टौ तद्दवससाधिताहर्गणादधिमासावमशॆषॆ ज्ञातव्यॆ ॥ नन्वधिशॆषमिदमवमशॆषञ्च कयॊरन्तरं किं जातीयमिति चॆदुच्यतॆ । कल्पसौराहगंणस्य खण्डत्रयम् । ऎकं तावत्कल्पादॆः सममीप्सितकालनिकटपतितगताधिमासान्तावधि । निकटपतिताधिमासान्तादिष्टसौरवर्षावधि द्वितीयम् । तृतीयन्तु चैत्रादिगतमासगततिथ्यवधिका यॆ चान्द्रास्तत्तुल्यसौराहात्मकम् । इदं तृतीयखण्डं सौरवर्षादितश्चैत्रादिमासॆष्टतिथ्यवधि यॆ वास्तवाः सौराहास्तॆषामज्ञातत्वॆनॆशमङ्गीकृतम् । ऎवं खण्डत्रययॊगः सौराहगंण इति ।

कथितकल्पगतॊऽर्कसमागणॊ रविगुणॊ गतमाससमन्वितः ॥ खदहनैर्गुणतस्तिथिसंयुत इत्यनॆन कृतः ।

अस्य सौराहगंणस्य चान्द्रीकरणमनुपातॆन । कल्पसौरैः कल्पाधिमासास्तदॆष्टसौरैः किमिति लब्धं सावयवं गताधिमासादि । इदं दिनीकृत्य सौराहगंणॆ यॊज्यं चान्द्रद्युगणॊ भवति । यद्वा गताधिमासानां सावयवानामपि खण्डत्रयं कृतम् । ऎक लब्धाधिमासानामॆव थॆ दिवसास्तत्तुल्यम् । द्वितीयमिष्टसौरवर्षादिजशुद्धिदिनतुल्यम् । 1. मिवमवम क ख पुं ।

2. सांतष्टसौ ग पुं । सिं8

58

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

तृतीयन्तु सौरवर्षादित इष्टचान्द्रमासगततिथितुल्यसौरावधि यदधिशॆषं तत्तुल्यम् । प्रथमसौराहर्गणखण्डॆ प्रथमं लब्धाधिमासदिवसतुल्यं यॊजितं जातश्चान्द्राः। द्वितीयखण्डॆ सौरवर्षादिजा’ शुद्धिर्यॊज्या तत्रापि चान्द्राः भवन्ति ॥

तृतीयॆऽपि सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहजनितं यॊजितम् । त्रयाणां यॊगॆ चान्द्रद्युगणॊ भवति । परन्तु सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहाः यस्मिन् कालॆ भवन्ति तत्कालीनः । अपॆक्षितस्तु चैत्रादित ऎव चैत्रादिगतचान्द्रान्तावधि । अनयॊरन्तरमधिशॆष पूर्वमनुपातसिद्धम् । इदं शॊध्यम् । पूर्व पृथक् पृथक् खण्डत्रयॆण यॊजनीयमधुना युगपदॆव हॆयमिति लब्धादिमासा ऎव दिनीकृत्य यॊज्या इत्युक्तम् । चैत्रादितश्चैत्रादिगतचान्द्रदिवसपर्यन्तं यॆ कल्पादिगतचान्द्रास्तॆषामथ च सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि यॆ कल्पचान्द्रास्तॆषामन्तरम् । इदं चान्द्रमॆव तिथ्यात्मकम् । अतॊ वक्ष्यतॆ गॊलॆ।

सौरॆभ्यः साधितास्तॆ चॆदधिमासास्तदॆन्दवाः’ ॥

ऎवमहर्गणतः कल्पगतसाधनॆ यश्चान्द्रगणः समायाति स तु कल्पादिमारभ्य चैत्रादितश्चैत्रादिगतचान्द्रावधि ।

तस्मादधिमासॆषु साध्यमानॆषु यदधिशॆषं समायाति तत् सौरम् । यस्माच्चैत्रादिगतचान्द्रान्तावधि यॆ सौराः सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि यॆ सौराश्च तॆषामन्तरम् । अत ऎव वक्ष्यतॆ ’चॆच्चान्द्रॆभ्यस्तदा सौरा’ इति । सौरॆभ्यॊऽधिमाससाधनं चान्द्रीकरणार्थमॆव करिष्यति । ऎवमॆवमॆष्वपि यॊज्यम् । सौरवर्षादौ रविः शून्यम् । सौरवर्षादित इष्टकालावधि यावन्तः सौराहास्तावन्तॊऽर्कभागाः स्युः । चैत्रादितश्चैत्रादिगतचान्द्रान्तॆ रविरपॆक्षितः । सौरवर्षादित इष्टकालावध यॆ सौरास्तॆषामज्ञातत्वॆन चैत्रादिगतचान्द्रा यावन्तस्तावन्त ऎव सौरवर्षादितॊ रवॆशा इति कल्पितम् । तत्राधिशॆषं शॊध्य पूर्वन्यायॆन । परन्तु सौरमधिशॆषमॆव कल्पितसौरॆभ्यॊ हातुमुचितं वास्तवसौरज्ञानार्थम् । यत्तु सिद्धमधिशॆषं तत् तिथ्यात्मकमिति निरूपितम् ।

अधिशॆषस्य सौरीकरणायानुपातः । कल्पचान्द्रः कल्पसौरास्तदॆष्टाधिशॆषॆण त्रिशद्गुणितॆन कल्पसौराहभतॆन किमिति सौरतुल्ययॊर्गुणहरयॊनशॆ त्रिशता चान्द्रॆषु भक्तॆषु चान्द्रमासा ऎव भवन्ति । तस्मादधिशॆषाच्छशिमासलब्ध्या हीनाश्चैत्रादिगततिथयॊ रव्यंशा इष्टतिथ्यन्तॆ भवन्ति । अस्मिन् रवी शुध्यूनचैत्रादिगततिथयॊ द्वादशगुणा यॊज्याः । स च सौरवर्षादॆश्चन्द्रॊ भवति ॥ अत्र सौरवर्षादिजश्चन्द्रॊ यॊज्यः । द्वादशगुणिता शुद्धिः सौरवर्षादौ लवाद्यश्चन्द्रॊ भवति । तिथ्यन्तसूर्यॊदययॊर्मध्यॆऽवमशॆषम् । तच्चान्द्रगणसिद्धत्वात् सावनम् ॥

1 जाद्विय ग पुं । 2. मथॆ ग पुं ।

3. सिं शिं गॊ0 म0 गं 13 श्लॊं ॥ 4. सौरि गपुं ।

मध्यमाधिकारॆ ग्रहानयनाध्यायः

59 तत्रानुपातः । यद्यॆकॆन सावनॆन रविगतिर्लभ्यतॆ तदाऽवमशॆषॆण किमिति रविगतिर्गुणॊ हरस्तु कल्पचान्द्राहः ॥ गुणहरौ गुणॆनापवर्त्य रविहरः कृतः । रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशांशयुक्तास्त्रयॊदशलब्धाः । अतः सर्वं निरवद्यम् ॥

चन्द्राहतुल्यॆन परमावशॆषॆण रविगतिर्लभ्यतॆ तदॆष्टॆन किमित्यनुपातः कृतॊ भाष्यकारॆण स त्वयुक्त ऎव ॥

‘महीमितादर्हणात्फलानीति सावनदिवस ऎव रविमध्यकला वक्ष्यन्तॆ न चान्द्रॆ । तस्मात्तावदिदमयुक्तम् । चान्द्रगणसाधितावमशॆषस्य सावनस्यॆच्छास्थानीयस्य प्रमाणस्थानीयचान्द्राद्विजातीयत्वमपि दॊषावहम् । वैराशिकॆ प्रमाणॆच्छयॊः समानजातित्वनियमात् । समानजातित्वं सादृश्यादवगम्यतॆ । साश्यमुपाधना ववचिदवगम्यतॆ । अशीतिवराटकप्रमाणक [स्य पण ] स्याशीतिवराटकमानपणैः सादृश्यावबॊधः । क्वचिज्जात्याऽपि । घटानां घटैः ॥ ‘त्रिज्यॆ पृथक् कॊटिभुजाहतॆ तॆ कर्णॊद्धृतॆ लम्बपलज्यकॆ स्तः ॥

[इत्यत्र सर्वॆष्वक्षक्षॆत्रॆषु पलभी भुजॊ, द्वादश कॊटिः, पलकर्णः कर्ण, इत्यॆव (क्षॆत्र) मावर्तत इत्युपाधि नैव प्रमाणॆच्छ्यॊः समानजातित्वमिति न कश्चिद्दॊषः । प्रकृतॆ तु चान्द्रमिदं सावनमिदमित्युपाधिभॆदॆनैव प्रमाणॆच्छयॊ: समानजातित्वमिति न कश्चिद् भॆदस्य सुज्ञानत्वात् । प्रमाणॆच्छ्यॊविसहशत्वं न दण्डॆन परानुद्यतॆ ॥ अतॊऽन्यथा भाष्यं व्याक्रियतॆ । तावच्चन्द्रदिनमध्यॆ सावनं पूर्वॊक्तप्रकारॆण ज्ञात्वा तन्मध्यॆ रवि’गतिमानमानयॆत् । चान्द्राहतुल्यॆनॆत्यत्र चान्द्र दिनॆऽहः सावनं तच्चन्द्राशब्दॆनॊच्यतॆ । इयमानीता रविगतिश्च रविगतिशब्दॆनॊच्यतॆ । तस्माद्युक्तॊऽयमनुपातः । चान्द्रान्तर्वासना सावनॆन तन्मध्यर्वात्तनी गतिर्लभ्यतॆ तदाः [वमशॆषॆण किमिति । यद्वाऽवमशॆषस्य ] कल्पचान्द्राः हरस्तस्मात् परमावमशॆष कल्पचन्द्रितुल्यमॆव स्यात्तदॆकसा वनतुल्यमतॊ युक्तॊऽनुपातश्चान्द्राहतुल्यॆन परमावमशॆषॆणॆति ॥ अत्र चान्द्राहपदॆन कल्पचान्द्रा उच्यन्तॆ ॥6-7॥


इदानीं प्रकारान्तरॆण ग्रहानभनमाह ।

अर्क सावनदिवागणॊ हतः स्वस्वसावनदिनैस्तु कल्पजैः । 

खाभ्रबाणगिरिरामखत्रिगॊशक्रविश्व-131493037500 विहृदप्तराशिभिः ॥8॥ 

1. गुणॊना क ख पुं ।

2. त्रयॊदश लध्वाः क ख पुं । 3. कॊष्ठान्तर्गतॊऽशॊ ग पुं नास्ति । 4. अयमंशॊ नास्ति ग पुं ॥ 5. गतिसमानयॆदिति ग पुं ।

6. अयमंशॊ नॊपलभ्यतॆ ग 90 ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

विवर्जितॊ विकर्तनॊ गृहादिकॊ गृहादिकाः ।

ग्रहा भवन्ति वा बुधैर्विचिन्त्यमन्यदप्यतः ॥ 9॥ 

वां भां - अहगणाग्रहस्य कल्पसावनदिनैर्गुणितात् खान्नबाणगिरिरामखत्रिगॊशकविश्वैविहृतात् फलं राश्यादि तॆन राश्यादिना राश्यादिकॊ रविरूनॊऽभीष्टॊ ग्रहःस्यात् । अस्मादानयनप्रकारावबुधैरन्यदपि प्रकारान्तरं विचिन्त्यम् ।

अत्रॊपपत्तिः । भगणैरूना भभ्रमा असावनदिवसा भवन्ति । तः सावनैरूनास्तॆ भभ्रमा गृहभगणा भवन्ति । अतॊऽहणादग्रवदनुपातॆन गत भ्रमान् अहसावनक्विसाँश्चानीय तैः सावनैस्तॆ भभ्रमा वजित। यदि क्रियन्तॆ तदा भगणादिकॊ अहॊ भवतीत्युपायॊ दृष्टः । अथ च यॊ भगणाखॊं रविरागतः सॊहर्गणतुल्यभंगणैर्युतॊ यावत् क्रियतॆ तावद्गतभन्नमा भवन्ति । यतः कुदिनानां रवि भगणानाञ्च यॊगॆ भन्नॆमाः । अत्र भगणानां प्रयॊजनाभावाद्वाश्यादिरॆव रविर्भभ्रमावयवीभूतॊ गृहीतः । ऎवं प्रहगतसावनानयनॆऽपि । तत्र प्रकल्पसावनैरहगंणॆ गुणितॆ कुदिनैहुँतॆ भगणादिक फिल फलं भवति । तदृद्धादशगुणितं राश्यादिकं स्यात् । अतः कुदिनानि द्वादशभिरपर्वाततानि भागहारः कृतः । लब्धराशिषु द्वादशतष्टॆषु भगणा लभ्यन्तॆ तॆ प्रयॊजनाभावात् त्याज्यॊः । अत उक्तम् । ’आसराशिभविर्वाजतॊ विकर्तन इत्यादि जातं सर्वमुपपन्नम् ॥ 8-9 ॥

वां वां अथ रव्यहर्गणाभ्यां ग्रहानयनमाह अर्क सावनदिवागणॊ हत इति ।

रविभगणसावनयॊगॆ भभ्रमा इत्युक्तम् । ‘भभ्रमास्तु भगवर्वाजता यस्य तस्य कुदिनानि तानि च इति कल्पॆ ग्रहसावनान्यपि वॆद्यानि । तत इष्टग्रहॆष्टसावनज्ञानं त्रैराशिकॆन । कल्परविसावनैः कल्पग्रहसावनास्तदॆष्टार्कसावनगणॆन किमिति । ऎतानि ग्रहॆष्टसावनानीष्टभभ्रमॆभ्यः शॊध्यानि । तत्रॆष्टभभ्रमॊ नामॆष्टभगणाद्यरवॆष्टिविसावनस्य च यॊगः इष्टराश्याद्यॊ रविस्तु भभ्रमावयवः ।

तस्मादिष्टभभ्रमाणां पञ्चावयवाः । तत्र पूर्वॊक्तानुपातॆन ग्रहॆष्टसावनॆषु लब्धॆषु यच्छॆषं तद्वादशगुणं रविकल्पसावनहृतं सद्यॆ राशयस्तॆ रविराशिभ्य ऎव शॊध्याः । अत्र राश्यादिग्रहाणामॆव प्रयॊजनादनुपातॆन सिद्धॊ यॊ ग्रहकल्पसावनरवीष्टसावनधातः स ऎव द्वादशगुणः कार्यः रविकल्पसावनैर्भाज्यः । तत्र गुणहरौ गुणॆनापवर्त्य हर ऎव खाभ्रवाणॆति पठितः । लब्धं राश्यादि चतुर्धा। तद्राश्याद्यरवॆः शॊधितं जाताः राश्यादिकाः ग्रहाः ॥ 8-9 ॥ 


इदानीमानयनप्रकारान्तराणामुपपत्तिमाह।

यथायथाऽधिमासकावमॆन्दुमासपूर्वकाः । 

परस्परं युतॊनिता भवन्ति खॆटपर्ययाः ॥ 10 ॥

1. यॊगॊ क ख ग पुः ।

मध्यमाधिकारॆ ग्रहानयनाध्यायः 61 


त ऎव सूर्यसावनद्युपिण्डतॊऽनुपातजाः ।

तथातथा युतॊनिता भवन्ति तॆऽथवा ग्रहाः ॥ 11 ॥ 

वां भां अत्राधिमासावमॆन्दुमासपूर्वका इति पूर्वकॊपादानादन्यॆऽप्यभीष्टा राशयॊ यथायथा परस्परं युतॊनिताः सन्त इष्टप्रभगणसमा भवन्तीति पूर्व संप्रधायं तानॆ। राशॊन् भगणान् प्रकल्ट्याहगंणादनुपातॆन फलानि साध्यानि । तॆषां फलानां तथातथा यॊगॆ वियॊगॆ च कृतॆ ग्रहः स्यादिति । तद्यथा। “इन्दुमण्डलगुणॆन्दु संगुणध्नचक्रविबरॆऽधिमासकाः ।" इति चन्द्रभगणानां त्रयॊदशगुणाकंभगणनां चान्तरॆ यद्यधिमासा भवन्ति तदा श्रयॊदशगुणार्फभगणाधिमासयॊगॆ चन्द्रभगणाः स्युरित्यर्थाज्जातम् । अतॊऽहगंणादधिमासग्रहमानीय त्रयॊदशगुणॊऽस्तॆनाधिकश्चन्द्र. स्यादित्यॆवमादीनि प्रकारान्तरशतान्युत्पद्यन्तॆ ॥ 10-11 ॥

वा वां अत्रीध्यायान्तमॆकादवृत्तनि भाष्यॆ स्पष्टानि ॥10-11॥

इति श्रीकृष्णदैवज्ञात्मजनृसिंहकृतौ ग्रहानयनाध्यायः ॥ इदानीम्स्यॊदाहरणभूतानि प्रकारान्तराणि दर्शयन्नाह ॥

द्विचक्रयॊगजॊ ग्रहॊ वियॊगजॆन युग्वियुक् । 

दलीकृतौ च तौ क्रमादमन्दमन्दगामिनौ ॥ 12 ॥ 

द्विपर्ययान्तरॊद्भवग्रहॆण वर्जितॊ दूतः ।

स मन्दगॊऽथ मन्दगॊ युतॊ भवॆदमन्दगः ॥ 13 ॥ 

वां भां - अत्राद्यानयनस्यॊपपत्तिः सङ्क्रमगणितॆन । द्वितीयस्यातिसुगमा ॥ 12-13॥ 

पुनः प्रकारान्तरॆणाह ॥ 

कॆन्द्रॊच्चयॊश्चञ्चलयॊर्वियॊगॆ यॊगॆऽथवा स्यान्मृदुनॊः प्रसाध्यः । 

साध्यस्य चक्र गुणितः प्रसिद्धॊ भक्तॊ निजैः स्यादथ वा प्रसाध्यः ॥14॥

वां भां -अत्रॊपपत्तिः । शीघ्रॊच्चाद् अहॆ शॊधितॆ शीघ्रकॆन्द्र भवति । शीघ्रकॆन्द्रॆ शॊधितॆ अहॊ भवतीति किमाश्चर्यम्। मन्दॊच्चॊनॊ अहॊ मन्दकॆन्द्रम् । तत् कॆद्रं मन्दॊच्चॆन युतं ग्रहॊ भवतीति कि चित्रम् । यदि सिवग्रहस्य युगभगणैः सिद्धग्रहॊ लभ्यतॆ तदा साध्यभगणैः किमिति फलं साध्यग्रहः स्यादित्युपपन्नम् ॥ 14॥


अहर्गणान्मध्यमग्रहमानीयॆदानीं मध्यमग्रहावर्गणमाह ॥

साग्रत् सचक्राच्च खगात् क्वहघ्नात् तत्कल्पचक्राप्तमहर्गणः स्यात् । 

निरग्रचक्रादपि कुट्टकॆन वक्ष्यॆऽग्रतॊऽग्राच्च तथाग्रयॊगात् ॥ 15 ॥

वां भां -अहस्य भगणराशिभागकलाविकला अन्तॆ विकलाशॆषञ्च कुदिनैः संगुण्य स्वच्छॆदॆन विभज्यॊपर्युपरि निक्षिपॆत् । तद्यथा। भगणादिग्रहॆ विकलाशॆषावधि कल्पकुदिनगुणॆ विकलाशॆषस्थानॆ कुदिनविभज्य विकास्थानॆ फलं प्रक्षिप्य तत्र षष्ट्या 60 विभज्य कलास्थानॆ निक्षिप्यॆवं भगणान्तं यावत् । तत्र कल्पभगणॆहृतॆऽर्गणः स्यात् ।

अत्रॊपपत्तिवलॊमगणितॆन । तथा निरग्नचक्रादपि ग्रहात् तथा कॆवलादग्नादपि तथा शॆषयॊः शॆषाणां वा यॊगादहगंणानयनमग्रत इति प्रश्नाध्यायॆ कुट्टकविधिना वक्ष्यॆ ॥ 15 ॥

62

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

इदानीमहर्गणादपि कल्पगतमाह । 

अभिमतद्युगणादवमैर्हतात् क्षितिदिनाप्तगतावमसंयुतः । 

दिनगणः स भवॆत् तिथिसञ्चयः पृथगतॊऽधिकमाससमाहतात् ॥16॥ 

विधुदिनालगताधिकमासकैः कृतदिनै रहितॊऽर्कदिनॊच्चयः । 

भवति मासगणः खगुणॊ30द्धृतॊ रवि12हृतः स च कल्पगताः समाः ॥17॥

वां भां - स्पष्टार्थमिदम् ।

अत्रॊपपत्तिस्त्रैराशिकाभ्याम् । अहर्गणानयनाद्विलॊमप्रकारॆण कल्पगतानयनं सुगमम् ॥ 16-17 ॥।

इदानीं कलिगतादप्यहर्गणादिकमाह । 

कलिगतादथ वा दिनसञ्चयॊ दिनपतिभृगुजप्रभृतिस्तदा । 

कलिमुखधुवकॆण समन्वितॊ भवति तद्युगणॊद्भवखॆचरः ॥ 18 ॥

वां भां — अत्र कलिगताहर्गणॆऽयं विशॆषः । शुक्राद्यॊ वारॊ गणनीयः । अतः कल्प‘गताहणात् कलिमुखॆ शुक्रवारॊ भवति । तत्र च यॆ ग्रहास्तॆ ध्रुवसंज्ञाः कल्पिताः । तद्युगणभवः

खॆचरश्च कलि मुखध्रुबकॆण समन्वितः कार्य इत्यत्र वासनाऽपि सुगमा ॥ 18 ॥

इदानीं कलिमुखग्रहानाह ।

खाद्रिरामाग्नयः 3370 क्वग्निरामाङ्कका 9331 

वॆदवॆदाङ्कचन्द्रा 1944 विलिप्ताः क्रमात् । 

षड्रसाङ्गाब्धयॊ-4666ऽङ्गभ्रवॆदाब्धयॊ 4406 

वॆदषट्काभ्रभूपाभ्रभूसंमिताः 1016064 ॥ 19 ॥ 

वॆदचन्द्रद्विवॆदाब्धिनागाः 844214 कर-

द्वयब्धिवॆदाब्धिशैला 744422 भवॆयुः कुजात् । 

द्वापरान्तधुवायचक्रशुद्धास्तथा

सूर्यतुङ्गॆन्दुतुङ्गॆन्दुपातॊद्भवाः ॥ 20 ॥ 

वां भा- कुजादीनां सर्वॆषां ध्रुवश्चक्रशुद्धाः पठिता लाघवार्थम् । स्पष्टार्थमिदम् ॥19-20॥

1. श्रीमत्पण्डितशिरॊमणिबापूदॆवानुकम्पितश्चन्द्रदॆवः ।

”तिथ्यसँयुगवॆदाब्धिरामाङ्गनखभूधराः 720634442715 । द्युगणॆन कलॆयुक्ताः कल्पादॆर्चुगणॊ भवॆत् ॥

मं 11

29 । 3 50

बु 11 27 24 29

मध्यमाधिकारॆ कक्षाध्यायः

कल्यादौ ग्रहाः । गु शु श रतुं0 चंतु 11 11 11 2 4 29 28 28 175 27 42 46 45 29 36 14:34 36 46 चंपां 5 3 12 58 1

॥इति ग्रहानयनाध्यायः ॥


॥ अथ कक्षाप्रकारॆण ग्रहानयनाध्यायः ॥

तत्र खकक्षाँ तावदाह । 

कॊटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गॆन्दुभि-18712069200000000 

ज्यॊतिश्शास्त्रविदॊ वदन्ति नभसः कक्षामिमां यॊजनैः ।

तद् ब्रह्माण्डकटाहसंपुटतटॆ कॆचिजगुर्वॆष्टनं 

कैचिद् ग्रॊचुरदृश्यदृश्यकगिरि पौराणिकाः सूरयः ॥ 1 ॥ 

करतलकलितामलबदमलं सकलं विदन्ति यॆ गॊलम् । 

दिनकररनिकरनिहततमसॊ नभसः स परिधिरुदितस्तैः ॥ 2 ॥

वां भां ऎभिर्यॊजनैस्तुल्या गणकाः खकक्षामाकाशपरिधि वदन्ति । तत्र कथमनन्तस्याकाशस्यॆयत्ता वक्तुं शक्यत इत्याशङ्कयाऽर्पतिद्युतियुजॊ नभसः परिधॆरिदं मानं वदन्ति । अत ऎव पौराणिका गणकास्तॆ ब्रह्माण्डपरि‌इध वदन्ति । कॆचिल्लॊकालॊकं वदन्ति । यतस्तदन्तर्वतिन ऎवर्करश्मयः । ऎवमन्यॆ वदन्तीति नास्माकं मतमित्यर्थः । प्रमाणशून्यत्वात् । करतलकलितसकलब्रह्माण्डगॊला ऎवं वक्तुं शक्नुवन्ति ॥ 1-2 ॥

1. अत्र ब्रह्मगुप्तः । “अम्बरयॊजनपरिधिः शशिमगणाः शून्यखखजिनाग्निगुणाः ।"

ब्रा0 स्फु0 सिं 21 अं 11 इलॊ तथा च श्रीपतिः । “द्वयङ्कर्तुखॆनागधृतिप्रमाणा कक्षाम्बरस्यार्बुदयॊजनघ्नी ।" सिं शॆं मध्य0 62 इलॊं । चतुर्वॆदाचार्यॊऽपि ।

"द्विच्छिद्रषट्काम्बरनॆत्रचन्द्रशॆलाष्टरूपाणि गुणानि कॊट्या ।

व्यॊम्नः सधाम्नः परिधिर्दशघ्नैः कल्पॆ ग्रहाणां स च यॊजनाध्या।’ 2. अत्र श्रीपतिः

"हिरण्यगर्भाण्डकटाहसंपुटप्रवॆष्टनं तच्च बभाषिरॆ बुधाः ॥ अदृश्यदृश्यं च गिरि पुरातना जगुः खकक्षामिति गॊलवादिनः ।"

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । 

वां वांअथ कक्षाध्यास्तत्र ग्रहकक्षाखकक्षयॊर्ज्ञानॊपायॊ’ भगणॊपपत्तौ चिन्तितः । नक्षत्रकक्षाज्ञानं भूगर्भभूपृष्ठस्थक्षितिजान्तरालॆ दृङमण्डलॆ स्वस्वक्षितिजॊध्वंशकुद्वयान्तरकलाभ्यः सुगमम् ॥

पश्यॆज्जलादौ प्रतिबिम्बितं भं खॆट दृगौच्च्यं गणयॆच्च लम्बम् । तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत्सूर्यहतं प्रभा स्यात् ।

छायातः शङ्र्यः स तु भूपृष्ठस्थक्षितिजात् । त्रिप्रश्नविधिना भौमादिवन्नक्षत्रशङ्कः साध्यः । स तु भूगर्भस्थक्षितिजादूर्वं भवति । आभिः शङ्क्वन्तरकलाभिभूव्यास्~ऒर्खयॊजनानि तदा चक्रलाभिः किमिति भकक्षा भवति । सा च रविकक्षातः षष्टिगुणॊत्पद्यतॆ । कक्षासाधनस्य मनुष्यैरॆवं कर्तुमशक्यत्त्वादागम ऎव कक्षामानॆ प्रमाणमित्युक्तम् । स्वकक्षातॊ वा शङ्क्वन्तरसाधनं वैपरीत्यॆन । रवीन्द्वॊरॆव मध्यकक्षातः शङ्वन्तरसाधनम् ॥

भौमादीनान्तु ॥ ‘ग्रहस्य कक्षा चलकर्णनिघ्नी स्फुटा भवॆद्व्यासदलॆन भक्ता।’

इति स्फुटकक्षातः शङ्क्वन्तरं साध्यम् । अथ ग्रहकक्षॊपरि चलॊच्चकक्षाऽस्ति तदधॊ वा । नाद्यः । ग्रहापॆक्षया चलॊच्चगतॆरल्पत्वं प्रसज्यॆत तच्चायुक्तं प्रत्यक्षविरॊधात् । न द्वितीयः । भूगर्भाद्रतरप्रदॆशावस्थितिनिबन्धनॊऽयमुच्चव्यपदॆशॊ बाध्यॆत । दूरप्रदॆशावस्थितत्वं नाम स्वीयग्रहादनधः स्थितत्वम् । तस्माद् ग्रहकक्षैव तुङ्गपातयॊः4 कक्षॆत्याहू॥

‘ग्रहस्य कक्षैव हि तुङ्गपातयॊः पृथक् च कल्पाऽत्र तदीयसिद्धयॆ ।

अकक्षाया उच्चप्रदॆशस्यैवॊच्चत्चव्यपदॆशः । ग्रहकक्षाया यत्र विमण्डलॆन संयॊगस्तरप्रदॆशस्य पात इति संज्ञा । कुजगुरुशनिचलॊच्चानां प्रत्यक्षॊपलब्धगतॆर्मध्यरबिगतितुल्यत्वदर्शनान्मध्यरविश्चलॊच्चमिति कल्पना । वस्तुतस्तु स्वीयग्रहकक्षास्थानामॆव चलॊच्चानां नन्दाक्षाः कला भुजगाश्च विकला गतिरिति । अत्र ‘ग्रस्य चक्रॆविहृता खकक्षा भवॆत् स्वकक्षा’ इति या तुङ्ग पातानां पृथक् कक्षा समायाति सा तु ॥

‘स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युभंगणादिका ग्रहाः ।

इति प्रकारॆण तॆषां साधनार्थमॆवॊपयुज्यतॆ । न तॆषामवस्थित्यर्थमित्यर्थः । सममण्डलमप्राप्तस्य रवॆः समशङ्कू"त्पत्तिवत् । नन्वॆवं विसदृशगतीनां तुङ्गपात ग्रहाणामॆककक्षास्थित्यङ्गीकारॆ रव्यादीनां ग्रहाणां सर्वॆषामप्यॆककक्षास्थितत्वं कुतॊ न स्यात् । स्यादॆतद्यदि ग्रहभॆदयॊगकालॆ ग्रहबिम्बयॊरू ध्वधरत्वानुभवॊ न भवॆत् । शीघ्रफलाभावॆ भूमॆद्रतरप्रतिमण्डलप्रवॆशावस्थितॊ ग्रह ऎवॊच्चपदॆनॊच्यतॆ। प्रतिमण्डलॆ विलॊम 1. ग्रहा गं पूं ।

2. ग्रह्लां ग्रहच्छां 3 श्लॊं । 3. लाद्य दुं ग 10 ।

4. कक्षॊत्याह ग पुं पां । 5. अन्यतिवन् गं पुं कुत्पत्यवन क ख पुं च । 6. विशूदृश गं पुं ॥

मध्यमाधिकारॆ कक्षाध्यायः भ्रमतॊ मॆषादॆर्या गतिः सैवॊच्चगतिरित्युच्यतॆ । कक्षास्थप्रदॆशविशॆषत्वॆन सिद्धस्यॊच्चस्य कॊ नाम भिन्नकक्षास्थितत्वं वदॆत् । तथैव प्रतिमण्डलॆन गच्छतॊ ग्रहस्य यत्र प्रदॆशॆ शराभावः स ऎव प्रदॆशः पात इति । तस्मादस्ति मिथॊ ग्रहाणां वैषम्यं ग्रहतुङ्गपातॆभ्य इति सिद्धम्।

ऎवं विसद्दशगतीनां तुङ्गपातग्रहाणामॆककक्षास्थितत्वमुक्तम् । अधुना तुल्यगतीनामपि रविबुधशुक्राणां कक्षाभॆदमाह॥

अर्कस्य कक्षैव सितज्ञयॊः सा ज्ञॆया तयॊरानयनार्थमॆव ॥ ‘उक्त तयॊर्यॆ चलतुङ्गकक्षॆ तत्रैव तौ च भ्रमतॊऽर्कगत्या’ । कक्षासाधनप्रकारॆण साधितॆ कक्षॆ ज्ञशुक्रयॊश्चलॊच्चकक्षॆ ऎव भवतः ।

ज्ञशुक्रमध्यकक्षाभ्यां खकक्षातॊ भागॆ गृहीतॆ ज्ञशुक्रचलॊच्चभगणाः भवन्ति । ज्ञशुक्रयॊर्मध्यगतौ साध्यमानायां रविमध्यगतितुल्यैव तयॊर्गतिरुत्पद्यतॆ । अत उक्तं चलतुङ्गकक्षायामॆव ज्ञशुक्रयॊर्कमध्यगत्या भ्रमणमिति । किन्तु ज्ञशुक्रयॊर्यॊजनात्मिकागतिः पादॊनगॊक्षधृतिभूमितयॊजनॆभ्यॊ भिन्ना। कक्षाभिन्नत्वॆ यॊजनात्मककलात्मकगत्यॊरभॆदासंभवात् । लघुवृत्तॆ लघ्व्यः कला, महतिवृत्तॆ महत्य इति कलात्मकगतॆरॆकत्वस्वीकारॆ यॊजनगतिरवश्यं भिद्यत इति भावः । तयॊर्गतरानयनं त्रैराशिकॆन । मध्यचलॊच्चकक्षायॊजनानि चक्रकलाभिस्तदा रविमध्यगतितुल्यकलाभिः किमिति ज्ञशुक्रयॊर्यॊजनात्मकॆ गती भवतः । अतः सर्वं निरवद्यम् ॥1-9॥

॥ इति कृष्णदैवज्ञात्मजनृसिंहकृतौ कक्षाध्यायः ॥ 

इदानीं स्वमतमाह – 

ब्रह्माण्डमॆतन्मितमस्तु नॊ वा कल्पॆ ग्रहः क्रामति यॊजनानि । 

यावन्ति पूर्वैरिह तत्प्रमाणं प्रॊक्तं खकक्षास्यमिदं मतं नः ॥ 3 ॥

वां भां स्पष्टार्थम् ॥ 3 ॥ 

इदानीं ग्रहकक्षा आह ॥ 

ग्रहस्य चक्रै विहृता खकक्षा भवॆत् स्वकक्षा निजकक्षिकायाम् ॥ 

ग्रहः खकक्षामितयॊजनानि भ्रमत्यजस्रं परिवर्तमानः ॥ 4 ॥

वा भां -सा खकक्षा यस्य यस्य भगह्रियतॆ तस्य तस्य ग्रहस्य कक्षामितिलभ्यतॆ । अस्यॊपपत्तिरूपं श्लॊकस्यॊत्तरार्धमिति । यतः स्वकक्षायां ग्रहॊ भ्रमन्नजत्नं परिवर्तमानः खकक्षामितानि यॊजनानि पूरयति । अतॊ अद्भगणैर्भकायाः खकक्षायम यल्लभ्यतॆ सा ग्रहकक्षामितरित्युपपन्नम् ॥ 4 ॥ 

1. सिद्धि ग पुं ।

2. भदशह ग पुं । 3. तथैर्गतॆ ग पुं । सिं-9

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

इदानीमॆवं सिद्धॆ रवीन्दुकक्षॆ भकक्षाञ्चाह ॥

सार्धाद्रिगॊमनुसुराब्धिमिताऽर्ककक्षा 4331497

चान्द्री सहस्रगुणिता जिनरामसंख्या 324000। 

अश्रॆष्विभाङ्गजकुञ्जरगॊऽक्ष पक्षाः 259889850

कक्षां गृणन्ति गणका भगणस्य चॆमाम् ॥5॥ 

वां भां रवॆः कक्षा4331497 । चान्द्रकक्षा 324000 । भकक्षा 259886850 । अत्रार्कै कक्षातॊ भकक्षा षष्टिगुणा । अर्कॊ भषष्ट्यंश” इत्यागमप्रामाण्यैनाङ्गीकृता । ऎवमन्यॆषामपि ग्रहाणां कार्याः ॥ 5 ॥ इदानीं ग्रहगतियॊजनान्याह ।

कल्पॊद्भवैः क्षितिदिनैर्गगनस्य कक्षा 

भक्ता भवॆद्दि नगतिर्गगनॆचरस्य ॥ 

पादॊनगॊऽक्षधृतिभूमितयॊजननि 11858 । 45

खॆटा व्रजन्त्यनुदिनं निजवर्मनीमॆ ॥ 6 ॥ 

वां भां अत्रॊपपत्तिः । यदि कुदिनैः खकक्षामितयॊजननि गच्छन्ति तदैकॆन किमिति । फलं विनगतियॊजनानि । तानि च स्थूलत्वॆन तावत् पादॊनगॊऽक्षधृतिभूमितानि स्युः ॥ 6 ॥

। इदानीं ग्रहानयनमाह ॥ अहर्गणात क्वचिनवाङ-9921 निघ्नानवॆन्दुवॆदॆषुहुताश-35419 लब्ध्या । अहर्गणॊ गॊऽक्षधृतीन्दु-11859 निघ्नॊ विवर्जितः स्युर्गतयॊजनानि ॥7॥ स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिका ग्रहाः ।

वां भां  -अहर्गणॆ भूनॆत्र नवनन्दगुणॆ 9921 नवशशिश्रुतिबाणाग्निभिर्भतॆ 35419 यल्लब्धं तॆन विर्वाजतः कार्यः । कः । नन्दॆन्द्रियधृतीन्दु 11859 गुणॊऽर्गणः । ऎवं गतयॊ जनानि स्युः । तॆभ्यः पृथक् पृथक् स्वया स्वया कक्षया भाजितॆभ्यॊ मगणाद्या ग्रहा लॆभ्यन्तॆ ।

शॆषाणां ग्रहाणामपि कक्षाप्रमाणानि श्रीपतिनॊक्तानि । "अष्ट्रयङ्कषण्मनुगजाः 8146916 क्षितिनन्दनस्य ज्ञस्यॆशदन्तकृतखॆन्दुमिता-1 043211 ऽथ सुरॆः । रूपाश्विनागयुगशॆलगुणॆन्दबाणाः 51 374821 खान्यङ्गसागर रसॊत्कृतयः 2664630 सितस्य ॥ भूधराहिनगनागरसर्तीक्ष्माधराश्विशशिनः 127668787 शनिकक्षा ।"

सिं शॆं मध्यमा0 64-65 इलॊ ।

मध्यमाधिकारॆ कक्षाध्यायः

67 अत्रॊपपत्तिः । दिनगतियॊजनैरहगणॆ गुणितॆ गतयॊजनानि भवन्तीति सुगमम् । अत्र सुखार्थ गॊऽक्षधृतीन्दुभिः 11859संपूर्णं रहगंणॊ गुणित । सॊऽधिकॊ जातः । यदधिकं तच्छॊऽयम् । तस्याधिकस्य ज्ञानार्थमुपायः । परमॊऽहगं गः कुदिन तुल्यः । तॆन गुणन गुण्यः । ऎवं गॊऽक्षधृतन्दुनिघ्नः सन् खकक्षातॊऽधिकॊ भवति । तस्मात् खकक्षां विशॊध्य शॆषॆणानुपातः । यदि कुदिनतुल्यॆनाहगणॆतावदधिकं भवति तदॆष्टॆनाहर्गणॆन किमिति । अत्र कुदिनानां तस्य शॆषस्य च पञ्चपञ्चयुगवॆदैरयुतगुणितै-4455 0000 रपवतॆ कृतॆ सति शॆषस्थानॆ क्वक्षिनवाङ्का उत्पन्नाः । कुविनस्थानॆ नन्दॆन्दु वॆदॆषुहुताशाः । ऎवं त्रैराशिकॆन यल्लभ्यतॆ तॆन स्थूलगतगुणतॆऽहर्गणॆ जितॆ गतयॊजनानि भवन्ति । सर्वॆषां ग्रहाणां तान्यॆव । गतॆस्तुल्यत्वात् । अथ ग्रहार्थमनुपातः । यदि कक्षातुल्यैर्गतयॊजनैरॆकॊ भगणस्तदैभिः किमिति । फलं गभगणाद्याः सर्वॆ ग्रह भवन्तीत्युपपन्नम् ॥ 7-73 ॥

इबानीं विशॆषमाह । ग्रहस्य कचैव हि तुङ्गपातयॊः पृथक् च कल्प्याऽत्र तदीयसिद्धयॆ ॥8॥ अर्कस्य कसैव सितज्ञयॊः सा ज्ञॆया तयॊरानयनार्थमॆव । उक्तॆ तयॊयॆं चलतुङ्गकक्षॆ तत्र व तौ च भ्रमतॊऽर्कगत्या ॥9॥

वां भां अत्रॊच्चत्य पातस्य च या कक्षाऽऽगच्छति सा तयॊरानयनार्थमॆव कल्प्यॊ । अन्यथा या अहस्य कक्षा सैव तयॊरपि । यतॊ ग्रहकक्ष या उच्चप्रदॆशस्यॊच्चव्यपदॆशः । यत्र च विमण्डलॆन सह संपातस्तस्य प्रदॆशस्य पातसंज्ञॆति गॊलॆ सम्यक् प्रतिपादितमस्ति । तथा बुधशुक्रयॊरत्र यॆ अर्ककक्षातुल्यकक्षॆ आगच्छतस्तॆ तयॊरानयनार्थ मॆव । किन्तु तयॊयॆं चलकक्षॆ तत्रैव तौ च भ्रमतः । परमर्कगत्या । ऎतदुक्तं भवति । भूमध्याद प्रति नीतं सूत्रं यन्त्र ज्ञचलकक्षायां लाति त बुधॊ यत्र शुक्रचलकक्षायां लगति तत्र शुक्रॊ भ्रमतीत्यर्थः ॥ 76-6 ॥

इति कक्षाप्रकारॆण ग्रहानयनाध्यायः ।


अथ प्रत्यब्दशुद्धिः ।

तत्रादौ सावनदिनाच्चमाह ।

अधॊऽधविधा कल्पयाताब्दवृन्दात कराभ्यां कृतॆः पावकैः 4 सङ्गणाच्च ।

भुजङ्गैरवाप्तं फलं स्यादिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात् ॥1॥ 1. अत्र वापूदॆवः ।

‘समास्त्रिनिघ्न्य: खभुजङ्गभक्ता स्वदिग्लवॊनाः सहिता गताब्दैः । चतुविभक्ताश्च भवॆद्दि नाद्यं तदब्दयुग्भास्करतॊऽब्दपः स्यात् ॥”

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । वॊ भा—स्पष्टार्थम् ।

अंत्रॊपपत्तिः । ऎकस्मिन् रविवर्षॆ सावनाहाः प्राक प्रतिपादिताः। तॆभ्यः पञ्चषष्ट्यधिकं शतत्रयं 365 प्रॊह्य शॆषं दिनस्थानॆ पूर्ण पञ्चदश नाड्य स्त्रिशत् पलानि तथा सार्धानि

द्वाविंशतिवपलानि 0। 15 । 30 । 22 । 30 ऎतदष्टभिः सर्वाणतं जातम् 4 । अतॊ

3 ऽनुपातः । यद्यष्टभिर्वषैरॆतावदिनाधं तदा कल्पगतैः किमिति । फलं दिनाच्चम् । तदनष्टं संस्थाप्यम् । ततॊ गताग्दै युतं सदब्दपतिः स्यादिति यदुक्तं तवतः । यतः पञ्चषष्ट्यधिकशतत्रयॆ सप्तभिर्भक्त ऎकॊऽवशिष्यतॆ । अत ऎकगुणाब्दसंपा तस्मिन् दिनाचॆ निक्षिप्ता । तस्मिन् सप्ततटॆऽद्यॊऽवपतिः । यतॊ यस्मिन् बारॆऽब्दादिः सॊऽवपतिः स्यादित्युपपन्नम् ॥ 1 ॥

वां वांप्रत्यब्दशुद्धया ग्रहानयनमारभतॆ । तत्राब्दपानयनमाह अधॊधस्त्रिधा इति । सौरवर्षान्तॆ यः सवयवॊ वारः सॊऽब्दप इत्युच्यतॆ । अर्गणाचॆ आनीयॆतॆ ।

1मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् ॥ सप्तॊद्धृतावशिष्टौ च विज्ञॆयौ मासवर्षपौ ॥

इत्यादिना मासाब्दपतॊ तॊ फलादॆशायॊपयुज्यतॆ । अत्रानीयमानॊ यमब्दपः स तु वार्षिकग्रहानयनाद्युपयॊगाय । मन्दादधः कक्षाक्रमॆण कालहॊरॆशा उक्ताः सौरॆ । मन्दादधः क्रमॆण चतुर्थाश्च वारा उक्ताः । कथमत्राब्दपॊ ज्ञातव्य इत्यत्राह भास्करादिति । कल्पादौ रविरॆवाब्दपः । अत्राचार्यॆण वर्षॆशमासॆशहॊरॆशा नॊक्ता दिनॆश उक्तस्तॆनैव क्रमॆणाब्दपॊ भविष्यतीति भाष्यॆऽभिहितं सावयवॊ वार इति ।

अत्रवासनातत्रैकवर्षसावनॆषु सप्ततष्टॆषु शॆषं दिनाद्यम् 1॥15॥30॥22॥30॥ सौरॆ ॥1॥15॥31॥24॥ कल्पादित आनीयमानॆ बह्वन्तरं पतति । यॆन पक्षॆण दृग्गणितैक्यं भवति स ऎव पक्षॊऽङ्गीकार्यः । भवतु यॊऽपि कॊप्यागमॊ ग्रहगणितॆ इतिकर्तव्यतायामस्माभिः कौशलं दर्शयितव्यम् इति वदतॊ भाष्यकारस्य न कॊऽपि दॊषः । प्रकृतमनुरॊमः ॥1॥15॥30।22।30॥ अत्राऽनुपातः । ऎकॆन वर्षॆणॆदं तदॆष्टवर्षॆः किमिति सावयॆवनॆष्टवर्षाणि गुणनीयानि । ऎवं क्रियमाणॆ शिष्याः क्लिश्यॆरन्निति सुगमॊपायः कृतः । अत्र कल्पितमिष्टम् 0।15॥30।22।30॥ इष्टॊऽनॆन गुणॆन निघ्नॊ गुण्य इति यावन्तॊऽब्दास्तावन्तॊ वारा इत्युक्तम् ॥

अथॆष्टघ्नगुण्ययुक्तास्तॆ कर्तव्याः । ऎकॆन भाज्याः । अत्र सञ्चारः । यद्यनॆन हरॆणाः यं गुण ॥15॥30॥22॥30॥ स्तदा वसुमितॆन किमिति लब्धॊ वाराद्यॊ गुणः ॥2॥4॥3॥ अयं स्वरूपॆणैव अखण्डत्रयात्मकः ॥ , गुण्यस्त्वधॊऽधॊ गुणखण्डतुल्यस्तैः 6 खण्डकैः सद्गुणितॊ युतः’ इति प्रकारॆण ‘अधॊऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः संगुणादित्युक्तम् । भुजङ्गर्भागॆ हृतॆ दिनाद्यं लभ्यतॆ ॥ 1 ॥ 1. सूर्यसिद्धा मध्यमा054इलॊं । 2. गणित इति साधु पाठः । 3. सुगमनॊपाय इं ग पुं । 4. खंड्ययात्मकं ग पुं । 5 लीला0 गुणनॆ 2 सूत्रम् । 6. 1 ख इं क ख ग पुं ॥

मध्यमाधिकारॆ कक्षाध्यायः इदानीं प्रकारान्तरॆणाह ।

निजाशीति-80 भागॆन युक्तं समाध

खषड्-60 भक्तमब्दाङ्घ्रियुग्वा दिनाद्यम् । वां भां अत्र वर्षाणामधं निजॆनाशीतिभागॆन युक्तं षष्ट्या हृतं वर्षचतुर्थांशॆन युक्तं सद्दिनाद्यं वा ।

अत्रॊपपत्तिः । पूर्वस्मिन् दिनाचॆ पञ्चदश घटिकाः स ऎकस्य दिनस्य चतुर्थाशः । यानि त्रिशत् पलानि तद् घटकाया अर्धम् 30 । ऎतदनष्टमर्धघटिकाया अधस्तनॆनावय

वॆन 23 सर्वाणतॆन यावदृध्रियतॆ तावदशी तिर्लभ्यतॆ । अतॊ वषधं निजाशीतिभागॆन युक्तं

30 घटिका भवन्ति । तत्षष्ट्यंशॊ दिनानि । तानि पूर्वकथितवर्षचतुर्थाशॆन युतानि दिनानि भवन्तीत्युपपन्नम् ॥ 13 ॥

। वां वांप्रकारान्तरॆणाह निजाशीतिभागॆनॆति ।

अत्राब्दान्वितमिति सम्बध्यतॆ । इदन्तु कॆवलं दिनाद्यशब्दॆन व्यवह्रियतॆ दिनाचं त्रिनिघ्नमित्यादिवक्षमाणॊपयॊगाय । तत्रॆद दिनाद्यम् ॥2॥15॥30॥22॥30॥ अस्यापि खण्डत्रयम् [ ॥0॥1॥ द्वितीयम् ॥0॥0॥30॥] तृतीयम् ॥01।0।0॥22॥30॥ घटिका तु दिनस्य षष्ट्यंशॊ भवति । तस्मात् पञ्चदशघटिकाः पञ्चदशदिनषष्ट्यंशाः ॥

2‘समॆन कॆनाप्यपवर्त्य हारभाज्यौं भजॆद्वा सति संभवॆ तु’ ।

प्रकारॆणानॆन भागहारौ भागॆनैवीपवयं जातॊ दिनचतुर्थाशः । ’अब्दाङघ्रि युगिति’। त्रिशत्पलानि घटिकायास्त्रिशत् षष्ट्यंशाः । अत्राप्यपवर्तॆन घटिकाद्ध जातम् । तृतीयॆ तु सार्द्धद्वाविंशत्यक्षराणि ।

अत्र ‘छॆदघ्नरूपॆषु लवा धनर्णमॆकस्य भागा अधिकॊनकाश्चॆत् ॥

इति पञ्चचत्वारिंशदक्षराणामर्द्धम् । अक्षरन्तु पलषष्ट्यंशः । ऎवं पञ्चचत्वारिशदर्द्धषष्ट्यंशा इति ।

"अंशा हतिः छॆदवधॆन भक्ता लब्धं विभिन्नॆ गुणनॆ फलं स्यादिति ।

इत्ति जाताः पलस्य पञ्चचत्वारिंशत्खाकशाः । अत्र सार्द्धपलॆन हांशावपवर्त्य हस्थानॆ जातमशी तिः । अंशस्थानॆ च

“छॆदं लवं च परिवर्त्य हुरस्य शॆषः कार्यॊऽथ भागहरणॆ गुणनाविधिश्च । 1. कॊष्टान्तर्गतॊंशॊ ग पुं नास्ति । 2. समनॆकॆ इं गं पुं । लीला0 भागहारॆ सूत्रम् । 3. युदिति ग पुः ।

। 4 द्वाशंत्य इ‌ऎ ग पुः ॥ 5. लीला0 मिन्नगुणनॆ सूत्रम् ॥ 6. फलस्य ग पुं ॥ 7. बाकशा इं क ख ग पुं ॥ 8. लीला0 भिन्नभागहारॆ सूत्रम् ।

570

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इति त्रिशत्पलानि । इदन्तु घटिकार्द्धमॆव । तस्मान्निजाशीतिभागॆन युक्तं समाद्ध घटिकाः भवन्ति । इदं षष्ट्या भक्तं दिनीकरणायॆति सर्वं शॊभनम् ॥।13॥

पुनः प्रकारान्तरॆणाह ।

गताब्दा विभक्ताः समुद्रः 4 खसूर्यैः 120

खखाङ्गाङ्ककै 9600 व फलैक्यं दिनाथम् ॥ 2 ॥ वां भां पष्टार्थम् ॥

अत्रॊपपत्तिः । ऎक दिन पश्चदशघटिकाभिर्यावध्रियतॆ तावच्चत्वारॊ लभ्यन्तॆ । याववर्धघटकया तावत् खसूर्याः 120 । यावदधस्तनॆनावयवॆन 1 । 0। 0। 22 । 30 तावत् खखाङ्गाङ्काः 9600 । ऎवं प्रत्यब्दम् । अतॊ गताब्दा ऎभिवभक्ताः फलैंक्यं दिनाचं स्यादित्युपपन्नम् ॥ 13-2॥

वां वांप्रकारान्तरॆणाह गताब्दा इति ।

अत्र पूर्ववद्दिनाद्यानि खण्डत्रयाणि कृत्वा वारस्थरूपमॆभिः पृथक् भजॆत् । यल्लभ्यतॆ त ऎव हराः । समानामिति यॊगॆ दिनाद्यं भवति । अयमर्थः । यद्यनॆन खण्डॆन रूपमितॊ हरस्तदाऽचार्यकल्पितरूपमितदिनॆन किमिति सर्वमुत्पद्यतॆ ॥ 2 ॥। 

इदानीं क्षयाहानाह ॥ स्वषष्टयंशयुक्तानि वर्षाणि वर्षॆः खरामाहतैः संयुतान्यभ्रभूपैः 160 । विभक्तानि तान्यत्र लब्धं विशुद्ध समाभ्यॊ गताभ्यॊ भवन्ति याहाः ॥3॥। 

वां भां  —स्पष्टम् ।

अत्रॊपपत्तिः । यदि कप66 कर पक्षयाहा लभ्यन्तॆ तदै कॆन किमिति । फलमॆकस्मिन् वर्षॆ क्षयाहाद्यम् 5। 38 । 22 । 7 । 30 । अस्मात् पञ्च विशॊध्य शॆषॆणाब्दा गुणित अवमाद्यं भवति । तत्र लाघवार्थं शॆष रूपाद्विशॊथ्यॊर्वरितमभ्रभूपैः 160 सवणितं जातम् 31।1। ततॊऽनुपातः । यद्यभ्रभूवषैरॆकत्रिशदिनानि घटिकयाऽधिकानि लभ्यन्तॆ तदा गताब्दैः किमिति । अत्र स्वषष्ट्यंशयुक्तानि वर्षाणि खरामाहतवर्षयुतानि ऎकत्रंशता नाड्यधिकया गुणितानि भवन्ति । अत्राभ्रभूपै-160 लब्धफलॆन गताब्दा अतॊ वजिताः कृताः । यतः प्रत्यब्दं षष्ठॆऽवमॆ यन्न पूर्यतॆ तद्गृहीत्वा कर्म कृतमिति सर्वमुपपन्नम् ॥ 3 ॥

वां वांक्षयानाह स्वषष्ट्यंशयुक्तानि वर्षाणीति ।

तत्रैकवर्षॆऽवमदिनानि ॥5॥48॥22॥7॥30॥ अत्र कार्यान्तरवशॆनॆभ्यः पञ्चदिनानि त्यक्त्वा यच्छॆषं तदॆव क्षयाहपदॆनॊच्यतॆ । तस्मात् क्षयाहाः ॥0॥48॥22॥7॥ 30॥ अत्र दिनस्थानॆ रूपं गृहीत्वा यावन्ति वर्षाणि तावन्तः क्षयाहा इति जातम् । अत्रॆदमधिकम् ॥0॥11॥37॥52॥30॥ गृहीतमासीदिति शॊध्यम् । यदॆव शॊध्यतॆ तदॆवास्वमिति व्यवह्रियतॆ । न हि स्वरूपॆणाङ्कानामृणत्वं धनत्वं वास्ति, किन्तु कार्यान्तरवशात् यथास्थितॆषु गृह्यमाणॆषु यावत्तॆभ्यॊऽल्पं गृह्यतॆ तदॆव धनमिति । याव1. तावत ग पुं ।

। 2. मानॆयु इं ग पुं ।

मध्यमाधिकारॆ कक्षाध्यायः

71 दधिकं गृह्यतॆ तदृणमिति । प्रकृतॆऽधिकत्वादृणम् । अतॊऽनुपातः । यद्यॆकॆन वर्षॆणॆदमृणं 0॥11॥37॥52॥30॥ तदॆष्टवर्षॆः किमिति यदायाति तत् क्षयाहॆभ्यः शॊध्यं “धनर्णयॊरन्तरमॆव यॊगः” इति । इदमपि खण्डगुणनमॆव । खण्डैर्गुणनस्य विद्यमानत्वात् । यथास्थितस्यैव धनखण्डानि कार्याणि । धनर्णखण्डानि वा । गुण्यस्त्वधॊऽधॊ गुणखण्डतुल्यस्तैः खण्डकैः संगुणितॊ युतॊ वा।’

इति प्रकारस्य वॆष्टॊनयुक्तॆन गुणॆनॆति प्रकारॊऽन्तर्गत इति द्विधा भवॆद् पविभाग इत्युक्तम् ।

खण्डगुणनस्य द्वैविध्यमुक्तं रूपविभागस्थानविभागाभ्याञ्चॆति । तस्मादनॆन गुणॆन 0॥11॥37॥52॥30॥ इष्टवर्षाणि धनगतानि गुणनीयानि यदायाति तच्छॊ ध्यत्वाद्दणम् । अत ऎव ‘स्वर्णघातॆ क्षयः’ इत्युच्यतॆ । वस्तुतस्तु ऋणगुणकॊ नाम विपरीतगुणकस्तस्माद्दणं गुणनफलमुत्पद्यतॆ । विपरीतस्य विपरीतापवर्तनॆ क्रियमाणॆ "धनगतत्वमॆव युक्तं, अभावाभावस्य भावत्वनियमात् । ऋणयॊर्घातॊ धनं ऋणस्य शॊध्यत्वॆ धनत्वमिति स्फुटम् ॥ तत्र शॊध्यस्यास्य खण्डद्वयं कृतम् ॥0।11॥15॥ द्वितीयं 0।01।22॥52॥30॥ प्रथममभ्रभूपैः सर्वाणितं जाता दिनस्थानॆ त्रिशदत उक्तं खरा माहतैरिति । द्वितीयमपि तैरॆवाभ्रभूपैः सर्वांणतं जातं दिनस्थानॆ ॥1॥1॥ अत उक्तं स्वषष्ट्यंशयुक्तानि वर्षाणीति । “यॊगॊन्तरं तुल्यहरांशकानाम्’ इति पूर्वंद्वितीयफलयॊग ऎव हरॆण हृत इति सर्वं निरवद्यम् ॥ 3 ॥

इदानीं प्रकारान्तरॆण क्षबाहानाह ॥ दिनाचं त्रिनिघ्नं समाभ्राभ्रवॆदां-400 शकॊनं समात्रिंशदंशॆन युग्वा ॥

वां भं—यत् प्रागनीतं दिनाचं तत् त्रिगुणं वर्षचतुःशतांशॊनं वर्षांत्रददर्शन युतं वा क्षयाहा भवन्ति ।

अत्रॊपपत्तिः । अत्रैकवर्षॆ दिनाद्यम् 0 । 15 । 30 । 22 । 30 । तथाऽवमाद्यम् 0। 48 । 22 । 7 । 30 । दिनाचॆ त्रिगुणितॆऽवमाद्याद्विशॊधितॆ जातं शॆषम् 0। 1 । 51 । इदं त्रिगुणॆ दिनाचॆ यदि क्षिप्यतॆ तदाऽवमाद्यं भवति । इदं शॆषं खखार्कॆ-1 200 गुणितं जातं सप्तत्रिशत् 38। अब्दाः सप्तशती गुण्याः खखा‌ऊँभंक्रास्त्रिगुणॆ दिनाद्यॆ यदि क्षिप्यन्तॆ तदा गतावमानि भवन्ति । अत्र गुणकॆ रूपयॆ प्रक्षिप्य सुखार्थं चत्वारिंशद्गुणकः कृतः रूपत्रयमृणं गुणकश्च 40 । 3 । आभ्यामबदा गुण्याः । खखाकै भज्याः । तत्र प्रथमगुणकश्चत्वारिकताऽपर्वाततॊ जातः 1 । हरश्च 30 । द्वितीयॊ गुणकस्त्रिभिरपर्वांततः 1 । तत्र हरश्चतुःशती 400 । अतॊ गताब्दाः पृथक् त्रिशता चतुःशत्या च हृताः प्रथमफलं त्रिगुणविनाद्य धनं द्वितीयमृणमॆवमवमा भबतीत्युपपन्नम्। 33 ॥ 1. बीजगं धनर्णसङ्कलनॆ सूत्रम् । 2. लीला0 गुणनॆ द्वि0 सूत्रम् । 3. लीला0 गुणनॆ चतुर्थं सूत्रम् । 4. कर्णॆनॆ क पुं ॥ 5. धनॆ गतत्वमॆव युक्तम् । इति ग पुं । 6. लॊलावत्यां भिन्न सङ्कलितव्यवकलितयॊः सूत्रम् ।

172

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांअत्रापि प्रकारान्तरमाह। दिनाद्यं त्रिनिघ्नमिति ॥

दिनाद्यं त्रिगुणितं सत् क्षयाहासन्नं भवतीति दिनाद्यं त्रिनिघ्नमित्युक्तम् । अस्मिन् क्षयाहादॆः शॊधितॆ शॆषम् ॥1॥॥51॥ अत्र घटीस्थानॆ सुखार्थं द्वयमॆव धृत्वा समात्रिशदंशॆन युगिति । इदमॆव द्विच्युतं जातम् ॥0॥9॥ चतुःशत्या सर्वाणितं जातं समा

भ्राभ्रवॆदांशकॊनमिति ॥3॥

। अथ प्रकारान्तरॆणावभीन्याह ॥ स्वषष्टयंशहीनाब्दखाङ्ग न्दु-160 भागः स्वपञ्चाशहीनाब्दयुग्वा क्षयाहाः ॥4॥

वां भां स्पष्टम् ॥

अत्रॊपपत्तिः । ऎकस्मिन् रविवर्षॆऽवमशॆषमष्टचत्वारिंशद् घटिकाः । तत् पञ्चांशॊनं दिनम् । अतः पञ्चांशॊना अब्दाः कृताः । अथ तदधस्तना अवयवाः 0 । 0। 23 । 7 । 30 ऎतॆ खान्नँ दुभि -160 गुंणिता जाताः 0 । 59 । ऎतत् षष्टच शॊनं रूपमतः स्पषष्टयंशॊनाब्दाः खाङ्गन्दुभिर्भक्ताः पञ्चांशॊनाब्दयुता अवमाद्य’ भवतीत्युपपन्नम् ॥ 4 ॥

वां वांप्रकारान्तरमाह । स्वषष्ट्यंशहीनाब्दॆति । अत्राष्ट्रचत्वारिंशद् घटिकास्तत्पञ्चांशॊनं दिनम् ॥01।0।22॥7।30॥ खाङ्गन्दुभिः सर्वाणतं जातम् 059॥ इदन्तु स्वषष्ट्यंशॊनदनम् । अस्य खाङ्गॆन्दुभाग इति सुगमम् ॥4॥

अथ गताधिमासांश्छुद्ध चाह । दिनादिक्षयाहादिदिग्ध्नाब्दयॊगः खरामैर्हतः स्यु प्रयाताधिमासः ॥ भवॆच्छुद्धिसंज्ञं यत्रावशिष्टं तद्नं सदूनाहनाड्यादिकॆन ॥5॥

वां भां अनन्तरानीतॆ यॆ दिनादिक्षयाहाद्य तयॊर्यॊगॊ दशघ्नैर्गताब्युर्तास्त्रशता हृतः फलं गताधिमासा भवन्ति । यदत्रावशिष्टं तच्छुद्धिसंज्ञम् । परं क्षयाहानांनाड्यादिकॆन वजतं सत् ।

अत्रॊपपत्तिः । अत्रैकवर्ष सावनाना-365 । 15 । 30 । 22 । 30 मवमानाञ्च 5। 48 । 22 । 7।30 यॊगतुल्या वर्षॆ चा:द्राहा भवन्ति 331 । 3 । 52 । 30 । तथा वर्षॆ षष्ट्यधिकशतत्रयॆ 360 सौराहाः । ऎभिरूनाश्चान्द्राहाः प्रत्यब्दमधिमाससम्बन्धिन ऎकादश भवन्ति घटीत्रयञ्च सार्धानि द्विपञ्चाशत् पलानि 11 । 3 । 52 । 30 । ऎवमॆ कस्मिन् वर्षॆ दिनादिक्षयाहादियॊगॊ दशाधिकॊऽधिदिनानि भवन्ति । अधिदिनै स्त्रिशरिधिमासॊ भवतीत्युपपन्नमधिनासानयनम् । अथाधिशॆषदिनान्यगंणानयनॆ शॊष्यत्वाच्छुद्धिसंज्ञानि अत्राधिमासशॆषतिथिभ्यॊ यदवमघटिकाः शॊधितास्तत्कारणमग्नॆ कथयिष्यामः ॥5॥

। वां वांअथ गताधिमासाद्यमाह । दिनादिक्षयादीति ॥

यथा सौरवर्षान्तःपाति सावनचान्द्राणामन्तरं क्षयाहास्तथैव सौरचान्द्राणामन्तरमधिदिनानि । तान्यॆकस्मिन् वर्षॆ ॥11॥3॥5।30। वार्षिक दिनाद्यम् 0।15॥ 30।22॥30॥ भसावनमिदम् । वार्षिकक्षयाहाद्यम् ॥0॥48॥22।7॥30॥ अनयॊयगॆ जातं चान्द्रमिदम् ॥1॥3॥5॥30॥ अत्र चॆद्दश यॊज्यन्तॆ तदा वार्षिकाधि1. 011।15 इति गं पुं । 2. वार्षिकं क्षयाहाद्यम् 5॥48।22।730 इति साधुः ॥

।73

मध्यमाधिकारॆ प्रत्यब्दशुद्धथध्यायः दिनानि । ऎवं खण्ड त्रयॆण साध्यमानॆष्वधिदिनॆषु दिनादिक्षयाहादिदिग्ध्नाब्दयॊग इति तल्लघ्वहर्गणॊपयॊगित्वॆनावमघटीशॊधनमिति प्रतिपादयिष्यतॆ ॥5॥

अथ प्रकारान्तरॆणाधिमासानयनमाह ॥ द्विधाब्दा द्विरामैः 32 खरामै-30 श्च भक्ताः फलैक्यं शिवघ्नाब्दयुक्तं विभक्तम् ।

खरामैस्तु तॆ वाधिमासाश्च शॆषं भवॆच्छुद्धिरूनाहनाडीविहीनम् ॥ 6 ॥

वां भां- स्पष्टार्थम् ॥

अत्रॊपपत्तिः । प्रत्यब्दं यान्यधिमासशॆषसम्बन्धिदिनानि 11 । 3 । 52 । 30 । ऎभिः किलाब्दा गुण्यस्त्रशता 30 हृता अधिमासा भवन्ति । तत्र लाघवार्थमॆभ्य ऎकादश विशॊध्य शॆषम् 0 । 3। 52 । 30 । खाष्टबॆदै-480 गुणितं जातमॆकत्रशत् 31 । अनॆनाब्दा गुण्याः किल खाष्टवॆर्दै-480 भज्याः । तत्राचार्यॆण रूपविभागाद्गुणकस्य खण्डद्वयं कृतम् । तत्राद्य पञ्चदश द्वितीयं षॊडश । उभयत्र हरः स ऎव । ततः खण्डाभ्यां हरॆ पृथगपवततॆ जात आद्यॊ हरॊ द्वात्रिंशत् 32 अन्र्यास्त्रशत् 30 । अतॊ द्वात्रिंशता त्रिशता च पृथगताब्दी भक्ताः । फलंक्यमॆकादशगुणाब्दयुतं त्रिशतं फलमधिमासाः । शॆष प्राग्वच्छुद्धिरित्युपपन्नम् ॥ 6 ॥

वां वांअत्रापि प्रकारान्तरं द्विधाब्दा द्विरामैरिति ॥

अत्राधिदिनानां ॥11॥3॥5।30॥ खण्डत्रयं कृतम् । ऎकम् ॥11॥ द्वितीयम् ॥0॥2॥ तृतीयम् ॥01।1॥52।30॥ तत्र प्रथमॆ शिवघ्नाब्दाः । द्वितीयं त्रिशता सर्वाणितम् । तृतीयन्तु द्वात्रिशतॆति सर्वं निरवद्यम् ॥ 6 ॥

इदानीं दिनाद्य न विनाऽप्यब्दाधिपानयनमाह ॥ गताब्दाधिमासान्तरं द्विघ्नमाढ्यं क्षयाहैर्गतैः सप्तभक्तावशिष्टम् । विशुद्धञ्च शुद्धः स वर्षाधिपॊ वा भवॆत् सप्तभक्तावशिष्टॊऽर्कपूर्वः ॥7॥

वां भां स्पष्टम् ॥

अत्रॊपपत्तिः । रव्यब्दान्तॆ यॊऽहर्गणस्तत्र यॊ वारः सॊऽब्दाधिपः । प्रत्यब्दं सौरदिनसङ्ख्या षष्ट्यधिकं शतत्रयम् । तस्मिन् सप्ततष्टॆ त्रयॊऽवशिष्यन्तॆ मासदिनॆषु सप्त तष्टॆषु द्वयमवशिष्यतॆऽतॊ गताब्दास्त्रिगुणा गताधिमासा द्विगुणास्तदैक्यं सप्ततष्टं यावद्भवति तावदॆव चैत्राचॆः प्रगतीतॆ तिथिगणॆ सप्त तष्टॆऽवशॆष स्यात् । तत् किल शुद्धितिथिषु यॊज्यम् । ततः पूर्वलब्धाः क्षयाहाः शॊध्याः । तथा प्रत्यब्दं पञ्च पञ्च । अतॊऽब्दाः पञ्चगुणाः शॊध्याः । पूर्वं त्रिगुणाः क्षॆप्याः । अतॊ द्विगुणा शॊध्या ऎव । द्विगुणाः किलाधिमासाश्च यॊज्याः । अतॊ लाघवार्थमधिमासॊना अब्दा द्विगुणस्तैर्लब्धावमैश्च सप्ततष्टॆः शुद्धिरूना सप्ततष्टा रव्यब्दान्तॆ वारॊ भवति । स ऎवाब्दप इत्युपपन्नम् ॥7॥

वां वां  इदानीं दिनाद्यॆन विनाप्यब्दपमाह गताब्दाधिमासान्तरमिति ।

अत्र भाष्यकारः। सौरवर्षाणि षष्टयधिकशतत्रयगुणितानि सौरदिनानि भवन्ति । तॆषु गताधिमासास्त्रिशद्गुणिता यॊज्यास्तॆ चान्द्राः भवन्ति । तॆषु पूर्वानीतक्षयाहाः पञ्चगुणाब्दयुक्ताः शॊध्यास्तॆ सावनाः सौरवर्षादौ भवन्ति । शुद्धिश्च यॊज्या । ततः सप्ततष्टाः कार्याः । स सौरवर्षादौ वारॊ भवति । तत्रैवं कृतम् । वर्षदिनानि 360॥

सिं-10

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 

सप्ततष्टानि जातं त्रयम् 3॥ गताधिमासगुणकीभूतास्त्रिशदपि सप्तत्तष्टाः शॆषं द्वयम् । तस्मादयमर्थॊं निष्पन्नः। द्विगुणगताधिमासॆषु त्रिगुणवर्षाणि यॊज्यानि पञ्चगुणवर्षाणि शॊध्यानि । तत्र द्विगुणगताधिमासॆषु द्विगुणवर्षाण्यॆव शॊध्यानीत्यागतम् । तत्रापि प्रथममॆवान्तरं कृत्वा द्विगणॆ क्रियमाणॆ तादृशमॆव भवतीति गताब्दाधिमासान्तर द्विघ्नमित्युक्तम् । तत्राब्दानां बहुत्वागताधिमासा ऎव तॆभ्यः शॊधिताः । तस्माद्विपरीतशॊधनादृणमिदं शॊधितम् । स्वषष्ट्यंशहीनाब्दखाङ्गॆन्दुभाग इत्याद्यानीतक्षयाहा अपि शॊध्यत्वॆनर्णगताः । अस्वयॊर्यॊग इति ‘गताब्दाधिमासान्तरं द्विघ्नमाद्यं क्षयाहैर्गतैरित्युक्तम् । पुनः सति संभवॆ सप्ततष्टम् । द्विगुणगताब्दाः सावयवॆषु द्विगुणगताधिमासॆषु शॊध्या इति शुद्धिर्धनगतैवास्ति । द्विगुणगताधिमासा ऎव विपरीतशॊधनॆन परमृणगता जाताः शुद्धिस्तु धनगतैव । तस्माद् “धनर्णयॊरन्तरमॆव यॊग: इति विशुद्धश्च शुद्धॆरित्युक्तम् । पुनः सप्तभक्तावशिष्टॊऽर्कपूर्वॊऽब्दपॊ भवति ।

अथवान्यथॊच्यतॆ-दिनादिक्षयाहादिदिग्घ्नाब्दयॊगॆ खुरामहृतॆ लब्धं गताधिमासा अवशिष्टं शुद्धिसंज्ञं भवतीति प्रागभिहितम् । तत्र दिनादिस्थानॆऽब्दपॊ यदि गह्यतॆ तदाऽब्दपक्षयाहादिनवघ्नाब्दयॊगः खरामैर्हतॊ लब्धं गताधिमासाः भवन्ति । शॆषञ्च शुद्धिरिति । यतॊ दिनाचं वारॆष्वब्दान्वितमब्दप इति । अतॊ विलॊमॆन त्रिशद्गुणितगताधिमासाः शुद्धियुक्ता विधॆयास्तॆषु नवगुणगताब्दाः पूर्वानीतक्षयाहाचं च शॊध्यं सप्ततष्टॆऽब्दपॊ भवति । तत्र गुणकावॆव पूर्वं सप्ततष्टौ कृत्वा ताभ्यां गुणनॆ द्विगुणागताधिमासाः जाताः । नवसु सप्तॊर्वरितॆषु द्वयमॆव गुणॊ भवतीति द्विगुणागताब्दाश्च भवन्ति । तयॊरन्तरॆ क्रियमाणॆ पूर्ववत् सर्वमुत्पद्यतॆ । ऎवं सर्वत्र वासनाभिरनॆकाभिः शिष्याणां कौतुहलमुत्पादयन्त्यस्मद्विधाः । अत्रास्माभिर्ग्रन्थविस्तरभयान्न लिख्यतॆ ॥ 7 ॥

इदानीमवर्भावनाऽप्यवमशॆषघटिका आह। 

यत् त्वधिमासकशॆषकनाडीपूर्वमिदं रहितं विहितं सत् । 

आद्यदिनायघटीभिरथैवं स्युः क्षयशॆषभवा घटिका वा ॥ 8॥

वां भां —यदधिमासशॆषं तिथ्यात्मकं तस्याधॊ या घटिकास्ता आद्यदिनाद्यस्य घटीभिरूनाः सत्यः क्षयघटिका भवन्ति । अत्र द्विधाब्दा द्विरामैः खरामैश्च भक्ता इत्यादिना यॆ दिनाचॆ फलॆ उत्पद्यॆतॆ तन्निराकरणार्थमाद्यग्रहणम् ॥

अत्रॊपपत्तिः सुगमा। यतॊ दिनावमघटिकैक्यॆनाधिमासशॆषस्य घटिकास्ता दिनघटिकॊना अवमघटकाः । यदाऽबमघटकॊनास्तदा दिनघटिकाः स्युरिति भावः ॥ 8 ॥

वां वांअथावमैवनाऽवमशॆषघटिकानयनमा । यत् त्वधिमासकशॆषकॆति ॥ 8 ॥ इदानीं रब्यब्दान्तग्रहानयनमाह ॥ 

कल्पजचक्रहतास्तु गताब्दाः कल्पसमाविहृता भगणाद्याः । 

स्युध्रुवका दिनकृद्भगणान्तॆ पातमृदुच्चचलॊच्चखगानाम् ॥9॥

मध्यमाधिकारॆ प्रत्यब्दशुद्धयध्यायः वा भास्पष्टार्थमिदम् ॥

अत्रॊपपत्तिस्त्रैराशिकॆन । यदि कल्पवर्षॆ: कल्पभगणा लभ्यन्तॆ तदा गतैः किमिति फलं रविमण्डलान्तिका ग्रहा भवन्ति । यॆ तत्र ग्रहास्तॆ ध्रुवकाः कल्पिताः । यदत्र पातमृदुल्चग्रहणं तत् तॆषामतिमन्दगतित्वाद्वर्षगणॆनैवानयनमुचितमिति सूचितम् ॥ 9 ॥

वां वांइदानीं रव्यब्दान्तॆ ग्रहानयनं कल्पजचक्रता इति ॥ 9 ॥ 

इदानीं चन्द्रधुवकं प्रकारान्तरॆणाह । 

यत्तु दिनाद्यधिशॆषमिनघ्नं  स्याद् ध्रुवकस्त्वथवा स लवाद्यः । 

कैरविणीवनिताजनभर्तुः पीतचकॊरमरीचिचयस्य ॥ 10 ॥ 

वां भां यदधिमासशॆषं तिथ्यात्मकं तद्रविगुणं भागात्मकॊ विधुर्भवति ।

अत्रॊपपत्तिः सुगमा । यतॊ द्वादशगुणास्तिथयॊ रवीन्द्वॊरन्तरभागाः स्युः । तत्र रविः पूर्णम् । अतस्तादृगॆव शशीत्युपपन्नम् ॥ 10 ॥

वां वांप्रकारान्तरॆण चन्द्रध्रुवकमाह यदिति ॥ यदुनाहनाडीविहीनं न कृतं तदधिशॆषमॆव शॆषं स्पष्टम् ॥ 10 ॥ 

इदानीं कलिगतादाह । 

कलॆगताब्दैरथ वा दिनाचं पूर्व यदुक्तं खलु तत् प्रसाध्यम् । 

अब्दाधिपस्तत्र सितादिकः स्याद् ध्रुवाश्च युक्ताः कलिवक्त्रखॆटॆः ॥11॥ 

वां भां  स्पष्टम् ॥ 11 ॥ 

इदानीमहर्गणार्थ क्षॆपदिनान्याह । स्वीयनखांशयुताः क्षयनाड्यः क्षॆपदिनानि दिवागणसिद्धयॆ ।

वां भां पूर्वमानता यॆ क्षयाहास्तॆषामधॊ यन्नाडिकाचं तत् स्वीयविशाशयुतं सहनाचं कल्प्यम् । यः घटिकास्तानि दिनानि या विघटिकास्ता घटिकास्तासमप्यधॊ यॆ षष्ट्यंशास्तानि पानॊपपलानीति । किमर्थम् । दिवागणसिद्धचॆ अहर्गणसिद्धयर्थम् ।

अत्रॊपपत्तिः । वक्ष्यमाणॆऽहर्गणानयनॆ यदवमानयनं तत्र चतुःषष्टिर्भागहारः कृतः । यतश्चान्द्राहाणां चतुःषष्ट्यैकमवमं पतति । अतॊ रव्यब्दान्तॆ यदवमशॆषं तच्छुड्यूनासु तिथिषु स्वीयकराभ्रतुरङ्ग-702 लवयुतासु सदृशच्छॆदं कृत्वा क्षॆप्यम् । ततश्चतुःषष्ट्या भागॆ गृहीतॆ लब्धमवमानीत्युचितम् । तत्र रव्यदान्तॆ यदवमशॆषं घटिकात्मक पूर्व गृहीतमस्ति तत् तु षष्टिच्छॆद तच्चतुःषष्टिच्छॆदं कार्यम् । अतस्ता घटिकाश्चतुःषष्ट्या किल गुण्याः षष्ट्या भाज्याः । ऎवं चतुषष्ट्रिच्छॆदमवमशॆषं भवति । अथ चतुःषष्टिस्थानॆ त्रिषष्टिरॆव कृता । किमिति । तत्रॊच्यतॆ पूर्व या अधिमासशॆषतिथय आगतास्ता ऎव शुद्धित्वॆन प्रहीतुं युज्यन्तॆ । यतस्ताभिरूनाश्चैत्राद्यास्तिथयॊऽब्दान्तादग्रतॊ गृहीता भवन्ति । अथ च शद्धितिथयः कार्यान्तरवशदिवमघटीभिरूनाः शुद्धित्वॆन परिकल्पिताः । अवमघटिकॊनया शुद्धचा यावच्चैत्राद्यास्तिथय ऊनीकृतास्तावच्छॆषतिथिष्ववमशॆषघटिका अधिका जाताः । यतः शॊध्यमानमृणं धनं स्यादिति । यत ऎकगुण युक्ताः । अतस्त्रिषष्टि

76

सिद्धान्तशिरॊमणि ग्रहगणितॆ 

गुणा यॊज्याः । तत्रावमघटिकानां त्रिषष्टिर्गुणकारः षष्टिभंगहारः । तत्र गुणकभागारौ त्रिभिरपबततौ । गुणकस्यान ऎकविंशति-21 भंगहारस्थानॆ विशतिः 20 । फलं दिनानि । अत्र हरादू गुणकॊ दिशांशाधिकॊऽतः ‘स्वीयनखांशयुताः क्षयनाड्यः क्षॆपदिनानीत्युपपन्नम् ॥ 113 ॥

इदानीमहर्गणानयनमाह । 

चैत्रसितादिगतस्तिथिसङ्घः शॊधितशुद्धिरधस्तु समॆतः ॥12॥ 

स्वीयकराभ्रतुरङ्ग-702 लवॆन क्षॆपयुतः कृतषट्कविभक्तः ॥ 

लब्धदिनक्षयवर्जितशॆषॊ रव्युदयॆ घुगणॊऽब्दपतॆः स्यात् ॥13॥

वां भां -चैत्रादॆगंततिथिसञ्चयः शुद्धिरहितस्त्रिष्टः कार्यः । अन्तिम द्विषतुरङ्ग703 भज्यः । फलं मध्यस्थॆ क्षॆप्यम् । ततॊऽनन्तरानीतानि झॆपदिनानि तत्र क्षिप्त्वा स राशि‌अतुःषष्ट्या भाज्यः फलमवमानि । शॆषमवमशॆषम् । चन्द्रानयनार्थ तत् पृथगनष्टं स्थाप्यम् अवमैरूनः प्रथमॊ राशिरहर्गणः स्यात् । स चादपत्यादिः । यस्मिन् वारॆ यावतीषु घटिकास्ता ऎवाहर्गणावयवीभूताः । यतस्तासु गतास्वब्दान्तॊ जातॊऽभूत् । तदग्रतॊ दिनतुल्या बारा इति बुद्धिमता गणनॊयम् ॥।. अत्रॊपपत्तिः । अत्र चैत्रादिगततिथयः शुद्धचूना अतः कृताः । यतॊऽधिमासशॆषतिथिभिः सावयवाभिरूनीकृताः सत्यॊ रव्यब्दान्तादग्रतॊ गृहीता भवन्ति । रव्यब्दान्ताद्वमिष्टदिनॊदयं यावद् घुगणः साध्यः । अतॊऽब्दानन्तरार्फ दयान्तरघटीतुल्यॆनार्गणाधॊऽवयवॆन भवितव्यम् । अब्दान्तस्तु दिनाद्यस्य घटिकान्तॆ । अतः शुद्धितिथिषु सावयवास्ववमघटिका विशॊध्य दिनघटिका यथॊक्ता भवन्ति । ऎवं कृतॆऽवमानयनं किञ्चित् सान्तरं स्यात् तत् क्षॆपदिनानयनॆन निरन्तरीकृतम् । अवमानयनॆऽनुपातः । यदि कल्पतिथिभिः कल्पावमानि लभ्यन्तॆ तदाऽऽभिः किमिति । ऎवमवमानि गुणश्चन्द्रदिनानि हारः । ततः सञ्चारः । यदि चन्द्रदिनहारॆणावमानि गुणस्तदा चतुःषष्टया किर्भा‌इत । चतुःषष्ट्या गुणितानामवमानां चन्द्रदिनहूतानां लब्धं रूपम् । शॆषॆण शॆषमपर्वाततं जातं रूपम् । हारश्चापर्वाततॊ जातॊ द्विखशैलमितः । अयं गततिथीनां गुणश्चतुःषष्टिहरॊऽतः समॆतः स्वीयकराभ्रतुरङ्गलवॆनॆति सर्वं निरबद्यम् ॥ 113-13 ॥

वां वांइदानीमहर्गणानयनमाह।

शॊधनं शुद्धिः । चैत्रादॆः सकाशाद् रव्यद्वान्तॊ यावतीभिः सावयवाभिस्तिथिभिः शुद्धयति तास्तिथय ऎव सावयवाः शुद्धिशब्दॆनॊच्यन्तॆ । रव्यब्दान्तादूर्ध्वमिष्टदिनॊदयं यावदर्गणॊऽपॆक्षितः । तस्माच्चैत्रसितादिगतस्तिथिसङ्घः शॊधितशुद्धिः कृतः । ननु कॆवला शुद्धिरॆव चैत्रादिगततिथिभ्यॊ हातुं युज्यतॆ नावमघटिकॊना। अवमघटिकॊनशुद्धौ शॊध्यमानायां संशॊध्यमानं स्वमृणत्वमॆति स्वत्वं क्षयः’ इत्यनॆन कॆवलशुद्ध्यूनचैत्रादितिथिषु क्षयशॆषघटिका यॊजिता भवन्ति तच्चायुक्तमित्यत आह भाष्यकारः । अतॊऽब्दान्तानन्तरादयान्तरघटीतुल्यॆनार्गणावयवॆन भवितव्यम् । अब्दा


मध्यमाधिकारॆ प्रत्यब्दशुद्धयध्यायः

159 न्तादिष्टदिनॊदयं यावदहर्गणॊऽपॆक्षितः । अब्दान्तस्तु दिनादिघटिकान्तॆ । अत्रायमभिसन्धिः । यस्मिन् दिनॆ व्यब्दान्तस्तस्मिन्नर्कॊदयकालॆ कल्याद्यहर्गणः साध्यः । तस्मिन् साध्यमानॆ लब्धा यॆ दिनक्षयास्तॆ तु सौरवर्षाद्यदयं यावत्प्रागानॊतचान्द्राणां सावनानामन्तरॆ भवन्ति । ततस्तु रव्यब्दान्तार्कॊदयादग्रत इष्टदिनॊदयं यावद्यदि द्युगणः साध्यतॆ तदा यॆ दिनक्षया वर्षाद्यर्कॊदयकालॊनावमशॆषयॊगॆन निरवयवाः सिद्धयन्ति तन्तिमॆव चान्द्रसावनानामन्तरं भवति । तयॊरहर्गणयॊर्यावद्यॊगः क्रियतॆ तावत्कल्पादॆष्टिदिनॊदयं यावत् कल्पाद्यहर्गण ऎव भवति । तत्र रव्यब्दान्ताद्ग्रहानयनं चिकीषितमिति तत्कालीन ऎवाङ्गणः कर्तुं युज्यतॆ । यस्मिन् दिनॆ रव्यब्दान्तस्तदर्कॊदयाद्रव्यब्दान्तपर्यन्तमन्तरमब्दपघटिकाः ।

शुद्धॆरवमघटीषु शॊधितासु दिनादिघटिका ऎव भवन्ति । यतॊ दिनक्षयचान्द्रघटॊनामन्तरं सावनघटिकाः । तस्मात् प्रागुक्ताहर्गणप्रथमखण्डॆऽब्दपघटिका यॊजिता जातॊऽहर्गणः सौरवर्षादौ। द्वितीयखण्डॆ तु दिनादिघटकाः शॊध्या ऎव । अन्यथाऽहर्गणखण्डद्वययॊगस्य कल्पाद्यहर्गणतुल्यत्वं भवॆत् । अतॊ युक्तमुक्तं भगवता भाष्यकारॆण यस्मिन् दिनॆ रव्यब्दान्तॊ यावतीभिर्घटीभिस्तद्दिनॆ तत्कालदनन्तरार्कॊदयं यावद्या घटिकास्ता ऎव लघ्वर्गणस्य चॆषभूताः । व्यब्दान्तानन्तरादयत इष्टदिनॊदयं यावद्यॆ वारास्त ऎवं लघ्वर्गणॆ दिवसा इति ॥

अथावमानयनं सावनीकरणाय । कल्पचान्द्रः कल्पावमास्तदाऽनॆन सावनशुद्धथूनचैत्रसितादिगततिथिसङ्घन किमिति दिनक्षयानयनम् । तत्र सञ्चारः । यदि कल्पचन्द्रमितॆ हरॆ कल्पावमानि गुणस्तदा चतुःषष्टिमितॆ हरॆ कॊ वा गुण इति लब्धॊ गुणः सावयवः ।1।05।7।42 हरस्तु चतुःषष्टिरॆव । तत्रैकखण्डं रूपमितम् ॥ 1 ॥ द्वितीयमिदं ।05।7।42 कराभ्रतुरङ्गः सर्वाणितं जातमुपरि रूपम् । अत उक्तं ‘पृथक च समॆतः स्वीयकराभ्रतुरङ्गलवॆनॆति’ । इदं चतुःषष्ट्रिच्छॆदम् । पूर्वॊक्तखण्डद्वयसाधितावमयॊगॆन कल्पादॆरिदिनॊदयावधिसाधितनिययवावमतुल्यॆन भवितव्यमिति सौरवर्षादिजा अवमघटिकाः षष्ट्रिभक्ता अस्मिनवमाद्यॆ यॊज्याः । ऎवं कृतॆऽत्र यॆ निर‌आवमाः सिद्धयन्ति त ऎव लघ्वर्गणॆ शॊध्याः । सौरवर्षादौ या दिनक्षयघटिकास्ताः षष्ट्या भाज्या दिनानि भवन्ति । ऎतॆषामवमदिनानां यदि चान्द्राः क्रियन्तॆ चान्द्रद्युगणॆ चॆत् क्षिप्यन्तॆ ततॊऽवमानयनॆनापि यॆऽवमास्तॆ यथॊक्तापॆक्षितावमा ऎव भवन्तीति षष्ट्रिभक्तावमघटिकाश्चतुःषष्टिगुणिताश्चान्द्रगणॆ यॊज्याः। तत्र त्रिषष्टिगुणिता ऎव यॊजिताः । यतॊऽवमानयनॆ कॆवलशुद्धथूनचैत्रादिचान्द्रॆभ्य ऎवावमाः साध्यास्तत्र सावनशुद्धिशॊधनादवमघटिकाः कॆवलशुद्धचूनचैत्रादिचान्द्रॆष्वधिकाः सन्ति । तस्मात्सौरवर्षादिजावमघटकास्त्रिषष्ट्या गुणनीयाः षष्ट्या भाज्याः । तत्र गुणहरौ त्रिभिरप वर्त्य गुणस्थानॆ ऎकविंशतिः हरस्थानॆ विशतिर्जाताः । यस्तु ऎकविंशत्या गुण्यतॆ विंशत्या ह्रियतॆ स स्वीयनखांशयुक्त ऎव भवति । अतः ‘क्षॆपयुतः कृतषट्कविभक्त’ इत्यादि1. दिनॊदिनं इं क ख 10 । 2. भज्यॆत कख पुं ।

78

सिद्धान्तशिरॊमणौ ग्रहणणितॆ । 

शॊभनमुक्तम् । अत्र चतुःषष्ट्या गुणनं स्थूलमपि क्षॆपॆ स्वीकृतं स्वल्पान्तरत्वात् । न हि चतुःषष्टिचान्द्राणामॆकॊऽवमॊ भवति ‘रुद्रांशकॊनाब्धिरसैः क्षयाह’ इति गॊलॆ प्रतिपादितत्वात्। इतः प्रभृत्या मध्यमाधिकारान्तं भाष्यॆ सुगमम् । किन्तु कुत्रचिद्विशॆषार्थमुच्यतॆ ॥ 113-13 ॥

इदानीं विशॆषमाह ॥ 

यावत तिथिभ्यॊऽभ्यधिकाऽत्र शुद्धिः प्राचैत्रतस्तावदहर्गणः स्यात् । 

प्राकशुद्धिपूर्वॆण तथैव खॆटाः प्राग्वर्षजातॆधुवकैः समॆताः ॥14॥

वां भां अत्र यावच्चैत्रादितिथिभ्यः शुद्धिर्न शुध्यति तावत् पाश्चात्यचैत्रावॆरारभ्य तिथीर्गणयित्वा पूर्ववर्षभवैः शुद्ध्यब्दपक्षॆपदिनैरहर्गणः साध्यः । तस्मादागता ग्रहाः पूर्ववर्षध्वकैश्च युताः कार्याः । यतॊ रव्यग्दादॆरर्गणस्यान्यव्यब्दान्तं यावदुपचय इयमॆवात्र वासना ॥ 14 ॥

इदानीं रव्यानयनमाह । 

दिनगणॊ निजपष्टिलवॊनितॊ भवति तिग्मरुचिः स लवादिकः । 

गुणगुणाद् घुगणाथ भाजिताद् यमयमैः  कलिकादिफलान्वितः ॥15॥

वां भां स्पष्टम् ॥ अत्रॊपपत्तिः । अत्र बालावबॊधार्थ रूपमहर्गणं कृत्वा ग्रहाणां दिनगतयः साधिताः ॥ रचं मं बु गु शु श उपा। 0 13 0 4 0 1 0 0 0 59 10 31 5 4 36 2 6 3।

8 34 26 32 59 7 0 40 10 10 53 28 189 44 22 53 48 21 0 7 28 9 31 51 56 20 दिनगणः स्वषष्ट्यंशॊनॊ भागा इति प्रत्यहमॆकॊनषष्टिः कला गृहीताः । शॆषावयवॆन सत्रिभागैः सप्तभिदिनैरॆका कला भवति । अतॊ गुणगुणाद् युगणाद्यमयमैंभजितादित्युपपन्नम् ॥ 15 ॥

1. अत्र ललः ।

यावन्न मॆषं व्रजति प्रभाकरस्तावन्न पूर्वं ध्रुवकान् परित्यजॆत् । चैत्रॆ प्रविष्टॆऽपि विलॊमकर्म वा शुध्द्या विजह्यादगतॆ क्रियं रवौ । भारवानृणाहर्गणतश्च सिद्धः पात्यॊ भचक्रात् स्वफलानि चैवम् । स्वस्वनुवादप्यथ खॆचराणां शॊध्यानि यत्नात् प्रवदन्ति सन्तः ॥

( शिष्यधीं ग्र0 गं म0 35-36 )

मध्यमाधिकारॆ प्रत्यब्दशुद्धयध्यायः

79

अथ चन्द्रानयनमाह । 

रविगुणैस्तिथिभिः पृथगुष्णगुर्लवगतः सहितः स हिमद्युतिः । 

स्वनगभागयुतॆन दशाहतक्षयदिनॊर्वरितॆन कलान्वितः ॥ 16 ॥ 

वां भां स रविः पृथग् रविगुणतिथितुल्यैर्भागः सहितॊ हिमा तिर्भवतीति प्रसिद्ध वासना । परमॆवं तिथ्यन्तॆ । अथ चौदायकः कार्यः । तिथ्यन्तार्कॊदययॊर्मध्यॆऽवमशॆषम् । तत् सावनम् । तस्य चान्द्रीकरणायानुपातः । यदि त्रिषष्ट्या सावनैश्चतु.षष्टितथयस्तदाऽवमशॆषान्तः पातिभिः सावनीवयवैः किमिति । पूर्वमवमशॆषस्य चतुःषष्टिश्छॆद इदानीं गुणस्तुल्यत्वात् तयॊर्नाशॆ कृतॆ त्रिषष्टिरॆव हरः । फलं तिथ्यात्मकम् । तद्वादशगुणं किल भागाः । पुनः षष्टिगुणं कलाः । ऎवं द्विसप्ततिर्दशगुणाऽवमशॆषस्य गुण स्त्रिषष्टिर्हरः । हरगुणौ नवनिरपवतितौ । हस्थानॆ जाताः सप्त 7 गुणस्थानॆऽष्टौ दशगुणाः 80 । यॊ राशिरष्टभिर्गुणितः सप्तभिह्रयतॆ स स्वसप्तमांशॆनाधिकः कृतॊ भवति । अत उक्त ’स्वनगभागयुतॆन दशाहतक्षयदिनॊर्वरितॆन कलान्वितः’ इति । ऎवं ताभिः कलाभिश्च युत औदयिकः शशी स्यादित्युपपन्नम् ॥ 1॥

वां वांरविगुणैस्तिथिभिरिति । अत्रैवं साध्यमानश्चन्द्रस्तिथ्यन्तॆ भवति । तस्यौदयिकत्वादहर्गणसाधितावमशॆषस्य चान्द्रीकरणं क्रियतॆ । अवमशॆषस्य चतु:षष्टिश्छॆदः । यदि त्रिषष्टिसावनैश्चतुःषष्टिचान्द्रा लभ्यन्तॆ तदाऽवमशॆषान्त:सावनॆन किमिति चतुःषष्टितुल्ययॊर्गुणहयॊनशॆ त्रिषष्टिरॆव हरः । द्वादशगुणनमंशकरणाय । पुनः षष्टिगुणं कलीकरणायॆति गुणघातॊ गुणः कृतॊऽवमशॆषस्य 720 गुणहरौ नवभिरपवयं गुणस्थानॆऽशीतिः हरस्थानॆ सप्त । अशीतिसप्तमांशस्तु स्वसप्तमांशाधिकाः दशैव भवन्ति तस्मादुक्तं “स्वनगभागयुतॆन दशाहतक्षयदिनॊर्वरितॆन कलान्वितः" इति । अहारराशॆः रूपं हरः कल्प्यः दशानामधॊ रूपं हस्तदधः सप्तमांशॊ धनगतः स्थाप्यः । ततः सूत्रॆण ॥

स्वांशॊऽधिकॊनः खलु यत्र तत्र भागानुबन्धॆ च लवापवाहॆ। तलस्थहारॆण हुन्निहन्यात् स्वांशाधिकॊऽनॆन तु तॆन भागान् ॥ इति खवसूनां सप्तमांश इति स्पष्टम् ॥ 16 ॥

। इति वासनावात्तकॆ प्रत्यब्दशुद्धिः ॥ इदानीं भौमानयमाह । 

दिनगणार्धमधॊ गुणसङ्गुणं घुगणसप्तदशांशविवर्जितम् ॥ 

लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजॊ भवॆत् ॥ 17 ॥ 

वां भां  स्पष्टार्थमिदम् ॥

अत्रॊपपत्तिः । दिनगणार्ध भागा इति प्रत्यहं त्रिशत् कला गृहीताः 36। ततः पृथक् त्रिगुणं जातम् । ऎताः कलाः पूर्वकलामश्रीकृता जाताः 3॥ ऎतत् कुजगतॆरधिकम1. लीलावत्यां भागानु0 सूत्रम् ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तॊऽतः कुजगत विशॊध्य शॆषम् । 0 । 3 । 31 । 53 । अनॆन सप्तदशगुणॆनैका कला भवति । अत उक्तं झुगणसप्तदशांशविर्वाजतमिति । पूर्व फलॆन भागादिनाऽनॆन च कलादिना भौमधुवकॊ युक्तः कुजॊ भवति । यतॊऽयमहर्गणॊऽब्दान्तादूर्ध्वमतस्तदुत्थं फलं रविमण्डलान्तिकॆ यॊज्यमित्युपपन्नम् ॥ 17 ॥

इदानीं बुधचलानयनमाहदिनगणः कृतसङ्गुणितः पृथग् गुणगुणः खगुणॆन्दुभिरुद्धृतः । फलयुतः खलु तॆन लवादिना बुधचलं भवति ध्रुवकॊऽन्वितः ॥18॥ वां भां -स्पष्टार्थम् ।

अत्रौपपत्तिः । अहर्गणश्चतुर्गुणॊ भागा भवन्तीति प्रसिद्धम् । अथॆ ज्ञचलस्य कल्पभगणानां भागान् कृत्वा तॆभ्यश्चतुर्गुणन् क्वहान् विशॊध्य शॆषस्यास्य 1456538342 40 द्वादशांशॆनानॆन 12137819520 शॆषं क्वहाश्चापर्वातता जाताः शॆषस्थानॆ द्वादश 12 क्वहस्थानॆ खगुणॆन्दवः 130 । अतः पृथगहर्गणॊ द्वादशभिर्गुण्यः । पूर्व चात्र चतुर्गुणॊऽङ्गण आसीत् । स ऎव त्रिगुणॊ द्वादशगुणॊ भवतीति गुणगुण उक्तः । पृथक् स्थितॊ यश्चतुर्गुणितः स ऎव त्रिगुणीकृतस्तॆन द्वादशगुणितॊ जातः । खगुणॆन्दुभिर्भक्तः फलभागः पृथक स्थितश्चतुर्गुणॊऽहगंणॊ युतः कार्यः । ऎवं तॆ भागाः प्राग्वत् ध्रुवकॆ क्षॆप्या इत्युपपन्नम् ॥ 18 ॥

इदानीं गुरॊरॊनयनमाह । घुमणिभिः कुनगैर्युगणॊ हृतॊ लवकलाः स्वमृणं ध्रुवकॆ गुरुः । वां भां —स्पष्टम् ।

अत्रॊपपत्तिः । किञ्चिन्यूनाः पञ्च कला गुरॊर्गतिरिति द्वादशभिदिनैरॆकॊ भागः । न्यून तॆन रूपॆ हृतॆ ऎकसप्ततिलभ्यतॆ । अत ऎकसप्तत्या दिनैरॆका कलॊनॆत्युपपन्नम् ॥ 18 ॥

अथ शुक्रचलनयनमाह । ऋतुभिरक्षदिनैर्दशसङ्गुणात् फललवाः स्वमृणं ध्रुवकॆ सितः ॥ 19 ॥ वां भां स्पष्टार्थम् ।

अत्रॊपपत्तिः । अत्र सुखार्थमहर्गणं बशगुणं कृत्वा भागहारद्वयॆन फलॆ साधितॆ । तत्र दशभ्यः षभिर्भागॆ हुतॆ लब्धमॆकॊ भागश्चत्वारिंशत् कलाः 1 । 40 । इदं दिनगतॆरधिकं जातम् । अस्माद् गति विशॊध्य शॆषम् 0 । 3 । 52 । 15 । 25 । अनॆन दॆशभ्यॊ भागॆ हुतॆ लब्धाः पञ्चपञ्चॆन्दवः 155 । अतॊऽहर्गणाद्दशघ्नात् पृथक् षडभिः पञ्चतिथिभिश्च हुताल्लब्धॆ भागाद्यॆ धनर्णरूपॆ फलॆ इत्युपपन्नम् ॥ 19 ॥

इदानीं शनैरानयनमाह । द्विघ्नॊ दिनौघः पृथगक्षभक्तॊ लिप्ता विलिप्ता ध्रुवकॆ स्वमार्किः ।

वां भां — अश्रॊपपत्तिः । गतिः कलाहूयम् । अधॊऽवयवात् पञ्चभिदिनैर्दै विकलॆ च भवत इत्युपपन्नं द्विघ्नॊ दिनौघ इत्यादि ॥ 193॥

81

मध्यमाधिकारॆ प्रत्यब्दशुद्धयध्यायः इदानीं विधूच्चानयनमाहदिग्भिर्गजॆभैश्च हृतॊ दिनौघ. क्षॆप्यॊ ध्रुवशॆषु भवॆद्विधूच्चम् ॥20॥

वां भां अत्रॊपपत्तिः । कलाषट्कं गतिरिति वंशभिदिनैर्भागः । भागादिगतॆः कलाषट्कॆ विशौघ्य शॆषॆणानॆन 0।0। 40 । 53 । 56 रूपॆ हृतॆ लब्धा गजॆभाः 88। अतॊ दिभिगंजॆर्भरित्या पपन्नम् ॥ 20 ॥

अथ पातानयनमाह ।

ताडितः खदहनैर्दिनसङ्घः षट्कषट्कशरत् फलमंशा ॥ स्वं ध्रुवॆ कुमुदिनीपतिपातॊ राहुमाहुरिह कॆऽपि तमॆव ॥ 21 ॥

वां भां  अत्रॊपपत्तिः । कल्पराहुभगणानां राशिभः कुदिनॆषु भक्तॆषु लब्धं षट्कषट्कशराः 566 । ऎभिद्युगणॆ भक्कॆ राश्यादि फलम् । तद्भागादिकं कर्तुं ताडितः खदहनैरित्युपपन्नम् ।

। इदानीं प्रकारान्तरॆण ग्रहानयनमाह ॥ 21 ॥ लक्षाहताद्दिनगणाच्छशिषट्कशक्रदिग्भि 101461 नंगाष्टनगभूतिथिभिः क्रमॆण 151787 । दॆवाष्टखाङ्कशशिभि 190833 श्च रसाग्निवॆदसिद्ध: 24436 खखाब्धिदहनाभ्रयमॆन्दुभिश्च 1203400 ॥ 22 ॥

भूपाब्धिलॊचनरसैः 62416 खखखाभ्रनन्दनन्दाश्विभि 29900 00 गगनखाभ्रगजाङ्कनागैः 898000 । खाभ्राष्टषड्गजधृतिप्रमितॆ 1886800 श्च भक्ताद् भागादिकानि हि फलानि रवॆ सकाशात् ॥ 23 ॥ विधॊः फलं खाश्विगुणं विधॆयं ग्रहधुवाः स्वस्वफलैः समॆताः । तॆ वा भवन्ति छुचरा क्रमॆण भागादिकः स्यात् फलमॆव भानुः ॥24॥

वां भां -स्पष्टम् ।

अत्रॊपपत्तिः । यदि कल्पकुदिनैः कल्पभगणमागा लभ्यन्तॆ तदाहणॆन किमिति । ऎवं त्रैराशिकॆ कृतॆ पश्चात् सञ्चारः । यदि भगणभागमितॆ गुण कॆ कुदिनानि हारस्तदा लक्षमितॆ किमिति । ऎवं लक्षगुणकुदिनॆभ्य पृथग् भगणभागहुतॆभ्यॊ यानि फलानि तानि लक्षाहतस्य दिनगणस्य भागहारा भवन्ति । विधॊस्तु लक्षॆण वित्या च गुणितॆभ्यः कुदिनॆभ्यॊ हारः साध्यतॆ । गतॆबहुवादित्युपपन्नम् ॥ 21-24 ॥

सिं-11

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं दिनगतिसाधनमाह । महीमितादर्गणात् फलानि यानि तत्कलाः । भवन्ति मध्यमा क्रमान्नभःसदां चुभुक्तयः ॥ 25 ॥ समा गतिस्तु यॊजनैनभः सदा सदा भवॆत् ॥ कलादिकल्पनावशान्मृदुता च सा स्मृती ॥ 26 ॥

वां भं-अत्रॊपपत्तिस्त्रैराशिकॆन । पूर्वं गतिर्यॊजनात्मिका ग्रहाणां तुल्यैवॊक्ता । इदानीमतुल्या । सा कलादिकल्पनावशात् ॥ 25-26 ॥

इदानीमतुल्यत्वॆ कारणमाह । 

कक्षा. सर्वा अपि दिविषदां चक्रलिप्ताङ्कितास्ता वृत्तॆ लध्व्यॊ लघुनि महति स्युर्महत्यश्च लिप्ताः । 

तस्मादॆतॆ शशिजभृगुजादित्यभौमॆज्यमन्दा मन्दाक्रान्ता इव शशधराद्धान्ति यान्तः क्रमॆण ॥ 27 ॥

वां भां यतः सर्वा अपि कक्षाश्चक्रलिप्ताभिरॆवाङ्किताः । अतॊ महति वृत्तॆ महत्यॊ लिप्ताः स्युः । लघुनि लध्व्यः । तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः । तस्यामॆका कला पञ्चदशभिर्यॊजनर्भवति । शनॆः कक्षा सर्वॊपरिस्था सा महती । तस्यामॆका कला यॊजनानां षभिः सहस्रैरॆकसप्तत्यानै 5929 र्भवति । यॊजनं चतुःक्रॊशमॆव । अतश्चन्द्रात् सकाशाद्ध्वध्वंस्था बुधशुक्रायः क्रमॆण मन्दाक्रान्ता मन्दगतय इव भान्ति । मन्दाक्रान्ता छन्दॊऽपि

सूचितम् ॥ 27 ॥

इति सिद्धान्तशिरॊमणिवासनाभाष्यॆ प्रत्यब्दशुद्धिः । 

इदानीमहर्गण दौ विशॆषमाह । अभीष्टवारार्थमहर्गणश्चॆत् सैकॊ निरॆकस्तिथयॊऽपि तद्वत् । तदाधिमासावमशॆषकॆ च कल्पाधिमासावमयुक्तहीनॆ ॥ 1 ॥

वां भां  - इह किल स्थूलतिथ्यानयनॆ यस्यां तिथौ यॊ वार आगतः स चॆवणॆ नागच्छति तदाहर्गणं सैकं निरॆकं कृत्वा ग्रहाः साध्या इति ज्यॊतिवदां संप्रदायॊ युक्तियुक्त ऎव । यतॊऽहर्गणस्य वारॊ नियामकः । ऎवं कृतॆ यॊ विशॆषः सॊऽभिधीयतॆ । तिथयॊऽपि तद्वदित्यादि । अत्रॆतदुक्तं भवति । यदा वारार्थं सैकॊऽहगंणः कृतस्तदाधिमासावमशॆषाभ्यां चन्द्राकनियनॆ ‘कॊट्याहतैरकृतॆन्दुविश्वरित्यादौ द्वादशगुणास्तिथयॊऽर्कभागॆषु याः क्षॆप्यास्ताः सैकाः कृत्वा द्वादशगुणाः क्षॆप्याः। यदा निरॆकॊऽहर्गणः कृतस्तदा निरॆकाः कृत्वा । तथा यदि सैकॊऽहर्गणस्तदाधिमासशॆष कल्पाधिमासैयुतं कार्यम् । अवमैरवमशॆषञ्च । यतः सैकस तिथिषु सॆ कॊऽर्गणॊं निरॆकासु निरॆकः । तथा प्रतिदिनमधिमासशॆषस्याधिमास रुपचयॊऽवमैरवमशॆषस्यातॊ युक्तमुक्तम् ॥ 1


मध्यमाधिकारॆऽधिकमासादिनिर्णयाध्यायः इदानीं लघुदिनौधविषयमाह । अथैवमॆवाल्पदिवागणॆऽपि सैकं निरॆकं च तदाबमाग्रम् । तथाधिमासस्य तिथीगृहीत्वा लघुर्दिनौघः सुधिया प्रसाध्यः ॥ 2 ॥

वां  भां लघ्वर्गणॆ सैकॆ निरॆकॆ तिथयॊऽपि सैका निरॆकाः । तत्रावमशॆषमपि सैक निरॆक कार्यम् । यतस्तत्रावमानयनॆ रूपगुणा ऎव तिथयश्चतुःषष्ट्या हृताः । अथ लघ्वर्गणॆ साध्यमानॆऽभीष्टाचैत्राद्यन्तरॆ यद्यधिमासॊऽस्ति तदा तस्यापि तिथीगृहीत्वा लघुदिनौघः साध्यः । अत्र लघुरिति विशॆषणाबृहदहर्गणॆ न ग्राह्याः । यतस्तत्राधिमासानयनॆन लब्धाधिमासॆ ता युक्ता भविष्यन्ति । लघ्वर्गणानयनॆ त्वब्दान्ताद्ध्वंमधिमासानयनस्याभावात् तत्रावश्यं यॊज्याः ॥ 2 ॥।

इदानीमन्यदाह । स्पष्टॊऽधिमासः पतितॊऽप्यलब्धॊ यदा यदा वाऽपतितॊऽपि लब्धः । सैकैर्निरॆकैः क्रमशॊऽधिमासैस्तदा दिनौघः सुधिया असाध्यः ॥ 3 ॥ कृत्वा युतॊनं क्रमशॊऽधिशॆषं दिनीकृतैः कल्पभवाधिमासैः ॥ सैंकानिरॆकान्मधुयातमासांस्ततः असाध्यौ खलु पुष्पवन्तौ ॥ 4 ॥

वां भां —अथाहर्गणानयनॆ यॊऽधिमास आगच्छति स मध्यममानॆन । यदा स्पष्टॊऽधिमासः पतितः । अथ चार्गणामयनॆ न लब्धस्तदा लब्धाधिमासान् सैकान् कृत्वाऽर्गणः साध्यः । तदा यदधिमासशॆषमागतं तच्च युतं कार्यम् । कैः । दिनकृतैः कल्पभवाधिमासैः । तथा चैत्रादिमासान् सैकान् कृत्वा चन्द्रा साध्यौ। यदा वाऽपतितॊऽपि लब्धस्तदास्माद्विपरीतम् । ऎतदुक्तं भवति । यदा स्पष्टॊऽधिमासः पतितस्तदाऽलब्धॊपि ग्राह्यः । यदा न पतितस्तदा लक्धॊऽपि न ग्राह्यः । तदाधिमासशॆष कल्पाधिमासैदिनीकृतैर्यथाक्रमं युतॊनं कार्यम् । यतस्त्राता दिनगणॊऽन्तरितः । तस्मादधिमासशॆषाञ्चन्द्राकौं साध्यौ । तदा चैत्रादयॊ मासाः सैका निरॆकाश्च ग्राह्याश्चन्द्रार्कसाधनॆ ॥ 3-4 ॥

इदानीं शुद्धौ विशॆषमाह ।

शुद्ध्यागमॆं त्वपतितॊऽपि स लभ्यतॆ चॆच्छुद्ध्या तदा खदहनै 30 युतया दिनौघः । ऎतद्विदन्ति सुधियः स्वयमॆव किन्तु

बालावबॊधविधयॆ मयका निरुक्तम् ॥5॥ वां भां —शुद्ध्यानयनॆ सॆ स्पष्टॊऽधिमासॊऽपतितॊऽपि यदि लभ्यतॆ तदा सॊऽपि न ग्राह्यः । तस्मिन्न गृहीतॆ त्रिशदधिकॊ शुद्धिर्भवति । तयाहर्गणस्तदा कर्तुं युज्यतॆ । स्पष्टाधिमासस्य प्रणात् ॥ 5 ॥

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांअत्राहर्मणानयनॆ यॊ वारः समायाति स तु मध्यमवर्तमानसिथावुदयॆ । अपॆक्षितस्तु स्पष्टतिथिसूर्यॊदयॆ । यतॊऽयं लॊकव्यवहारः स्पष्टॆनैव प्रवर्ततॆ स्पष्टस्यैव मुख्यत्वात् । यत्रॊदयात् पञ्चचत्वारिशद्घटिका वर्तमानतिथिः पञ्चमी मध्यममानॆन तस्यां मन्दफलघटकास्त्रिशन्मिताः धनं क्रियन्तॆ तदा द्वितीयसूर्यॊदयभिन्नत्वादहर्गणः सैकॊ विधॆय इत्यादि शॊभनमुक्तम् । ऎवं स्पष्टाधिमासवशॆनाहर्गणॊपॆक्षितॆ, जातस्तु मध्यममानॆनातॊ युक्तं सैकनिरॆकत्वमधिमासानामपि तथैव शुद्धावपि शॆष भाष्यॆ स्पष्टमुक्तम् ॥ 1-5 ॥

इदानीमधिमासस्य क्षयमासस्य च लक्षणमाह ॥

असंक्रान्तिमासॊऽधिमासः स्फुटं स्याद् द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । 

क्षयः कार्तिकादित्रयॆ नान्यतः स्यात्

तदा वर्षमध्यॆऽधिमासद्वयञ्च च ॥6॥ 

वां भां -यस्मिन् शशिम सॆकस क्रान्तिनस्ति सॊऽधिमास इति प्रसिद्धम् । तथा यत्र मासॆ संक्रान्तिद्वयं भवति स क्षयमासॊ ज्ञॆयः । यतः संक्रॊन्युपलक्षिता मासाः । अत ऎकस्मिन् मासॆ संक्रान्तिद्वयॆ जातॆ सति मासयुगलं जातम् । स क्षयमासः कदाचित् कालान्तरॆ भवति । यदा भवति तदा कॊतकादित्रय ऎव । तदा क्षयमासात् पूर्व मासयान्तर ऎकॊऽधिमासॊऽग्रतश्च मासत्रयान्तरितॊऽन्यश्चासंक्रान्तिमासः स्यात् ।

अत्रॊपपत्तिः । चन्द्रमास प्रमाणकॊनत्रिशत् सावन दिनान्यॆकत्रशत् घटिकाः पञ्चाशत् पलानि 29॥31॥50॥ तथाकैमासस्त्रिशदिनानि पविशतिर्घटिकाः सप्तदशपलानि 30॥26॥17॥ ऎतावद्भदिवसर विर्मध्यमगत्या राशि गच्छति । यदाकंगतिरॆकषष्टिः कलास्तदा साथै कॊनत्रिशता दिनॆ 26।6 0 राशि गच्छति । अतश्चान्द्रमासादल्पॊऽर्कमासस्तदा स्यात् । ऎवं रविमासस्य पर1. अत्र ब्रह्मसिद्धान्तॆ ।

मॆषादिस्थॆ सवितरि यॊ यॊ मसिः प्रपूर्यतॆ चान्द्रः ।

चैत्राद्यः स ज्ञॆयः पूतद्वित्वॆऽधिमासॊऽन्त्यः ॥ 2. अत्रावचनानि ।

सर्वॆषु मासॆष्वधिमासकः स्यात् तुलादिषट्कॆऽपि च शून्यमासः ॥ संसर्पकः सर्वभवॊ हि मासः सर्वॆऽपि चैतॆ खलु निन्द्यमासाः ॥

वृ0 बसिं सिं मध्य0 62 श्लॊं ॥ ऎकस्मिन्नपि वर्षॆ चॆद्वौ मासावधिमासकौ । पूर्वॊ मासः प्रशस्तः स्यादपरस्त्वधिमासकः ॥ ऎकस्मिन्नपि वर्षॆ यत्रॆदं लक्ष्म दृश्यतॆ उभयॊः । तत्रॊत्तरॊऽधिमसिः स्फुटगत्या चायमकैन्द्वॊः ॥

मध्यमाधिकारॆऽधिकमासादिनिर्णयाध्यायः माल्पता 29॥20॥40 । सा चै कषष्टिर्गतिर्वृश्चिकादित्रयॆऽर्कस्य । स ईदृशॊऽल्पॊकैमासॊ यदा चन्द्रमासस्यानल्पस्यान्तः पाती भवति तदैकस्मिन् मासॆ सङ्क्रमणद्वयमुपपद्यतॆ । अत उक्त क्षयः कतकादित्रय इति । पूर्व किल भाद्रपदॊऽसङ्क्रान्तिर्जातस्ततॊऽकंगतॆरधिकत्वान्मार्गशीर्षॊं द्विसङ्क्रान्तिः । ततः पुनर्गतरल्पत्वाच्चैत्रॊऽप्यसङ्क्रान्तिर्भवति । ततॊ वर्षमध्यॆऽधिमासद्वय मित्युपपन्नम् ॥ 6 ॥

वां वांअथाथिमासक्षयमासलक्षणमाह । असङ्क्रान्तिमास इति ॥

अत्र गणितशास्त्रॆ दर्शावधि मासं चान्द्रमुशन्ति । तत्र यस्मिन् दर्शावधिकॆ मासि मॆषार्कसङ्क्रमणं स चैत्रः यस्मिन् वृषसङ्क्रमणं स वैशाख इति । ऎवमन्यत्रापि । यस्मिन् मासि क्रमप्राप्तं सङ्क्रमणं न भवति स ऎवाधिकमास इति ।

उक्तञ्च

। मॆषादिस्थॆ सवितरि यॊ यॊ मासः प्रपूर्यतॆ चान्द्रः ॥

चैत्राद्यॊऽसौ ज्ञॆयः पूत्तद्वित्वॆऽधिमासॊऽन्त्यः ॥ इति अयमधिमासः स्फुटः स्पष्टमानॆनैव [ स्यान्न मध्यममानॆन ]॥

अनॆन वासनानभिज्ञतया स्वच्छन्दं प्रवर्तमानस्य स्वपक्षस्थापनाय च सम्मतिवाक्यानि कल्पयतश्चॊलभट्टस्य मध्यममानॆनाधिक इति मतं निरस्तम् ॥ 1. वर्तमानकालॆ स्वल्पान्तरॆणाङ्गीकृताष्टाद्रिभागमितसूर्यमन्दॊच्चॆ मॆषादिराशिस्थितॆऽ सावनदिनानि । मॆं-528 । 2 ।0   =  1 .। 6549।5635 । 52 ॥।

ऎतन्निबन्धनश्लॊकाश्च बापूदॆवकृताः । त्रिंशत् पञ्चशरा दॆवा मॆषॆऽकॆ दिवसादिकम् । वृषॆ धराग्नयः सिद्धाः षट्शरा मिथुनॆ क्रमात् ॥ धराग्नयः सप्तरामा रदाः कर्कॆ धराग्नयः । गजाश्विनॊऽक्षरामाश्च सिहॆ भूवन्यॊ द्वयम् ॥ द्विशराश्च स्त्रियां त्रिशद्गॊऽश्विनः श्रुतयस्तुलॆ । गॊऽश्विनॊऽद्रिशराः पक्षौ गॊऽश्विनॊ मानि गॊऽग्नयः ॥ कौर्यॆ धनुषि गॊदम्नास्तिथयॊ बन्यॊ मृगॆ । गॊऽश्विनॊऽब्धियमाः कुम्भॆ गॊदस्रा गॊऽब्धयस्तथा ॥

रामाब्धयॊ झषॆ त्रिशद्रामदस्रा धराग्नयः । 2. चैत्राघः स ज्ञॆयः ॥ 10 ॥

3. अयमंशॊ ग पुं नास्ति ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ द्वात्रिंशभिर्गतैर्मासैदिनैः षॊड्शभिस्तथा ।

घटकानां चतुष्कॆण पततीत्यधिमासकः ॥ इति नियमॊऽनर्थकः स्यादिति मध्यमः स्वीक्रियतामिति यदि ब्रूयात् प्रतिब्रूयादॆनम् । किं भवता कृष्णद्वितीयायां घटिकाचतुष्टयॆ गतॆऽधिकमासारम्भः स्वीकृतः ! तथा सति शिष्टसमाचारभङ्गॊ दूषणम् ॥

किञ्चयस्मिन् मासॆ न संक्रान्तिः सङ्क्रान्तिद्वयमॆव वा । मलमासः स विज्ञॆयॊ मासॆ त्रिंशत्तमॆ भवॆत् । इति काठकगृह्यं भवन्मतॆ विरुध्यॆत। पञ्चमॆ पञ्चमॆ वर्षॆ द्वौ मासावधिमासकौ । तॆषां कालातिचारॆण ग्रहाणामतिचारतः ॥ इन्द्राग्नी यत्र हूयॆतॆ मासादिः परिकीर्तितः । अग्नीषॊमौ स्थितौ मध्यॆ समाप्तौ पितृसॊमकौ । तमतिक्रम्य तु यदा रविर्गच्छॆत् कदाचन । आद्यॊ मलिम्लुचॊ ज्ञॆयॊ द्वितीयः प्राकृतॊ बुधैः ॥ असंक्रान्र्ता‌इद्वसंक्रान्तिः संसपहस्पती उभौ । समौ च बहवश्चाब्दॆ त्वधिमासः परः स्मृतः ॥

इति महाभारत-लघुहारीत-ज्यॊतिर्नारदादिवाक्यानि च विरुध्यॆरन् । इह गणितशास्त्रॆ श्रौतस्मार्तकर्मानुष्ठानार्थ फलादॆशॊपयॊगाय वा शृङ्गॊन्नतिग्रहणादिग्रह गणितजातमच्यतॆ । तत्र फलादॆशशास्त्रॆषु नारदॊक्तसंहितादिषु स्मृतिषु च स्पष्टत्वॆनैव व्यवहारः। यत्गणितॆ मध्यमानयनं कृतं तत् स्पष्टत्वसाधनार्थमॆव । अहर्गणॊऽपि रपष्टाधिमासवशॆनैव सैकॊ निरॆकः प्राक् साधितः ॥। किञ्च “यज्ञादिकालार्थसिद्धयॆ गणितशास्त्रं वदामः ।” इति वदतामृषीणां यादृशॊ ग्रहगणितॊपबन्धस्तादृश ऎवं कर्मानुष्ठानॊपयुक्तॊ भवति । यस्मिन् मुनिकृतशास्त्रॆ ग्रहयुतिमहापातादिगणितकर्म स्वल्पं दृश्यतॆ तत्साकाङ्क्षमिति ज्ञॆयम् । तस्याकाङ्क्षापूरणमन्यमुनिशास्त्राविशॆषगणितप्रतिपादकात्कार्यम् ॥

‘सर्वशाखाप्रत्ययमॆकं कर्म’ इति वत् । यथा च सूर्यसिद्धान्तॆ महापातसाधनॆ गत्यन्तरं हर उक्तः स च साकाङ्क्ष ऎवं शाकल्यॆ क्रान्तिगत्यन्तरस्यैव हरत्वाभिधानादिति । तस्मात् स्पष्टत्वॆनासङ्क्रान्तिमास ऎवाधिकमासः “द्वात्रिंशद्भिर्गतैर्मासैः” इति वाक्यं मध्यममानाभिप्रायॆणॊक्तम् “मासॆ त्रिंशत्तमॆ भवॆत्’ इति वाक्यमुपलक्षणत्वॆनाङ्गीकार्यमिति न कॊऽपि दॊषः ।

1. चतुष्कॆन क ख ग पुं । वृद्धवं सि 0 65 श्लॊं । 2. अयमंशॊ ग पुं नास्ति ।

मध्यमाधिकारॆऽधिकमासादिनिर्णयाध्यायः

87

द्विसङ्क्रान्तिमासः क्षयाख्य उक्तः। द्विसङ्क्रान्तित्वं तदा भवति यदा चान्द्रमासमानात् सौरमासमानं न्यूनं भवति । सौरमासमानञ्च तदा न्यूनं भवति यदा सूर्यगतॆराधिक्यं भवति रविगतॆराधिक्यञ्च सम्प्रतीदृशॆ रविमन्दॊच्चॆ 2॥18॥010 वृश्चिकादिस्थितॆ भवतीति । क्षयः कात्तिकादित्रय ऎव सम्प्रति स्यादिति भाष्यं व्याख्यॆयम् ॥

वृश्चिकादित्रयस्थॆऽपि तदा स्याद्यद्यधिशॆषं तात्कालिकमतिस्वल्पं स्यात् । तत्स्वल्पत्वमधिकमासॆ पूर्वनिकटपतितॆ भवॆदिति क्षयमासात्पूर्वमधिमासॊ नियतः । क्षयमासादूर्ध्वं यदैव सौरमासस्यॊपचयस्तदैवाधिकमास इति वर्षॆऽधिमासद्वयमुत्पन्नम् । मासत्रयाभ्यन्तरॆऽधिकमासॊ भवतीति भाष्यकृदभिप्रायः । न च पूर्वॊऽधिमासः क्षयमासान्मासत्रयमित ऎवान्तरॆ भवतीति युक्तम् क्षयमाससंलग्नॊप्यधिमासः संश्रूयतॆ ।

तत्प्रासंग्यधिमासकॊ यदि भवॆत् तत्रत्य सांवत्सरम् ॥ तस्मिन् शुद्धतया क्षयॆऽपि बचनात् कुर्याद्वयॊः कॊविदः ।

इति निर्णयश्रवणात् । मासत्रयॊक्तिरुपलक्षणम् । भाद्रपदॊऽधिमास उदाहरणार्थत्वॆनॆति । इदमधिमासद्वयं क्षयश्च स्पष्टमानॆनैव । मध्यममानॆन क्षयमासॊ नॊत्पद्यतॆ । मध्यमसौरमासमानस्य मध्यमचान्द्रमासमानादधिकत्वात् ॥

क्षयमासॊदाहरणं सकलागमाचार्यगणॆशदैवज्ञैः कृतं तत् प्रदर्यतॆ । शकातीकालॆ 1462 सौरपक्षॆ दर्शान्ताः सङ्क्रान्तयश्च । अत्र मासाः शुक्लादिका वॆद्यॊ । भाद्रकृष्णपक्षॆऽमातिथिभौम घटिकाः 47 रव्युदयात् । तत्रॊदयात्कन्यार्कॊ जात ऎतासु घटीषु । ऎवं सर्वत्र बॆद्यम् । आश्विनॆ 30 गुरौ घ0 14 ॥ तत्र तुलार्कः घ0 24 अधिमासॊऽयम् । कात्तिक 30 शनौ घ0 48 वृश्चिकॆऽर्कः घ0 49 । मार्गशीर्षवद 30 रवौ घ0 30 धनुष्यर्कः घ0 47 । पौषकृष्ण 30 भौमॆ घ0 16 मकरॆऽर्कः घ0 6 क्षयमासॊऽयम् । माघवदि 30 गुरौ घ0 3 चतुर्दश्यां घ0 14 बुधॆ कुम्भॆऽर्कः घ0 33 ॥

शकॆ 1463 वैशाखॊऽधिमासः ॥। ऎवञ्च शकॆ 1603 सौरपक्षॆ भाद्रवदि 14 गुरौ घ0 3 तत्र कन्यार्कः ॥ भाद्रवदि 30 शुक्रॆ घ0 3। तत्र आश्विनवदि 30 शनौ घ0 35 तुलार्कः घ0 53 अधिमासॊऽयम् । कात्तिकवदि 30 । घ0 15 चन्द्र वृश्चिकॆऽर्कः घ0 47 । मार्गशीर्षवद 30 बुधॆ घ0 धनुष्यर्कः घु0 16 । पौषवदि 30 गुरौ घ0 48 मकरॆऽर्कः घ0 35 क्षयमासॊऽयम् ॥

ततः शकॆ 1744 भाद्रवदि 14 शनौ घ0 24 कन्यार्क: घ0 56 । भाद्रवदि 30॥ रवौ घ0 24 । आश्विनवदि 30 भौमॆ घ0 1 तुलार्क: घ0 22 अधिमासः । कात्तिक 30 बुधॆ घ0 44 । मार्गशीर्षशुक्ल 1 गुरौ वृश्चिकॆऽर्कः घ0 16॥ मार्गशीर्ष वदि 30 शुक्रॆ घ0 31 धनुष्यर्कः घ0 45 ॥ पौषवदि 30 रवौ घ0 20 मकरॆऽर्कः घ 4 क्षयमासॊऽयम् ॥ 1 दर्शाः स क ख ग 10 ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ऎवं सौरपक्षॆ शकॆ 1885 आश्विनॊऽधिमासः पौषः क्षयमासः ॥

ततः शकॆ 2026 भाद्रपदॊऽधिमास: पौषः क्षयः ॥ ततः शकॆ 2045 भाद्रपदॊऽधिमासः । माघः क्षयमासः । अत्रैवार्षिकी शुद्धिर्यावदगॊकुभिः कुवॆदॆन्दुवर्षॆर्वा गुण्यतॆ तदा तिथिस्थानॆ शून्यं भवतीति तैवषैः क्षयमाससंभव उक्तः ।

कॆचित्तुसवितृमण्डलमॆति यदा शशी तदनुसङ्क्रमणं कुरुतॆ रविः ॥ मखमहॊत्सवनाशकरस्तदा मुनिवरैः कथितॊऽधिकमासकः ।

इत्यादिवाक्यैर्यॊऽयमीदृशॊऽधिकमासः स ऎव मखमहॊत्सबादौ निषिद्ध इत्याहुः । अयमर्थः । यॊऽयं गणितॆ दर्शान्तः समायाति स किल रविचन्द्रबिम्बकॆन्द्रयॊगकालः ॥ तस्मात् कालाद्रविचन्द्रबिम्बप्रान्तयॊगॊ मानैक्य खण्डकलाकालॆन पूर्वमासीद् भविष्यति च तदग्रत इति स कालः साध्यॊऽनुपातॆन । यदि गत्यन्तरकलाभिः षष्ट्रिघटिकास्तदा मानैक्यखण्डकलाभिः किमिति स कालॊ भवति । अनॆन कालॆन दर्शान्त ऊनितॊ युक्तश्च कार्यः । स तु बिम्बस्पर्शभुक्तिकालयॊरन्तरमिव रविचन्द्रबिम्बकालॊ भवति। अमुमॆव मण्डलान्तमासमित्याहुः ॥

 मण्डलान्तमासानन्तरं चॆद्रविसङ्क्रमणं तदाऽधिमासः सर्वकर्मसु निषिद्धॊ नान्यथाऽधिकॆ निषिद्ध इति कर्मानुष्ठानॊपयॊगिकालप्रतिपादकग्रहगणितशास्त्रप्रवर्तकैर्मुनिभिरयं मण्डलान्तमासॊऽधिकमासनिर्णयायादृतश्तॆत्तदा कॊ नाम न स्वीकुर्यात् । वॆद ऎव धर्म प्रमाणं नान्यदिति वादिनामृषीणां श्रुतिस्मृतिकर्मानुष्ठानॊपयुक्तं यदॆव स्मरणं तदपि वॆदमूलकमॆव । तस्मान्मण्डलान्तमास आर्षमूलकश्चॆत्तदा प्रमाणिक ऎवं कि बहुनॊक्तॆन ॥

किञ्च ग्रहयुतौ ध्रुवान्नीयमानसूत्रस्थयॊरॆव ग्रहयॊयगॊ विवक्षितः। भॆदयॊगॆ च भूपृष्ठस्थद्दक्सूत्रस्थयॊर्यॊंगॊ विवक्षितः । अत ऎव शाकल्यॆ भॆदयॊगॆ न दृक्कर्मंदानं किन्तु ग्रहयुतिकालॆ लम्बनदानमन्ययॊगॆ च न लम्बनदानं किन्तु दृक्कर्मसंस्करणमुक्तम् ।

दृक्कर्मणैव तत्सिद्धॆर्भग्रहग्रहसंयुतौ । लम्बनावनती स्याता मपि सत्यन्तरद्वयॆ ॥ इष्टं लम्बनमन्यत्र यदिष्टाऽवनतिर्भवॆत् ॥ इति ॥

अमा सार्द्ध वसतः सूर्याचन्द्रमसौ यस्यां साऽमावास्यॆति शब्दॆन दर्शान्त उच्यतॆ । अत्र दर्शान्तकालॆ भूगर्भान्नीयमानमर्कॊपरि यत्सूत्रं तत्सूत्रस्थयॊरॆव रविचन्द्रयॊर्यॊगः स्वीकृतः । तनॊति विस्तारयति वर्धमानां क्षीयमाणां वा चन्द्रकलां यः कालविशॆषः स तिथिशब्दॆनॊच्यत इत्यत्रापि भूगभन्नीयमानमर्व प्रति यत्सूत्रं यच्च भूगर्भाच्चन्द्र प्रति नीयमानं तत्सूत्रयॊरन्तरं यदा द्वादशभागमितं तदैकैका तिथिरिति मुनिभिः स्वीकृतम् । यत्र तॆषां मुनीनां यादृशी गणितरचना तत्र स्थलॆ तादृशॊऽर्थस्तॆषां सम्मतॊ विवक्षित 1. कुर्वन् कं खं पुं । 2. संगतौ क ख ग पुं । 3. नस्ता क ख ग पु ।

15.

मध्यमाधिकारॆऽधिकमासादिनिर्णयाध्यायः इति गम्यतॆ । यद्यन्यमुनिग्रन्थॆ विशॆषॊ दृश्यतॆ तदॆवं मुनिकृतं सामान्यशास्त्रमिति गम्यत इति प्रागुक्तमॆव । ‘पदॆ जुहॊति’ इत्यनॆनावनीयॆ जुहॊतीतिवत् । यथा च भॆदयॊगॆ दृक्क र्मसंस्कारॊ न कर्तव्य इत्यर्थप्रतिपादकॆ नॆ ग्रहणादन्ययॊग इति शाकल्यवाक्यॆन नक्षत्रग्रहयॊगॆष्विति सर्वत्र प्राप्यमाणं सूर्यसिद्धान्तवाक्यमिव । ऎतॆनाधिकमासनिर्णयाय दर्शान्तॆ लम्बनसंस्कृति स्वकपॊलकल्पितां वदन्तश्चन्द्रग्रहणॆ च तिथौ दृक्कर्म संस्कार च वदन्तॊ निरस्ताः । अथवा मुनिमतविरुद्धं वदन्तु नाम कि ममानॆन तथाऽपि ।

“शाकल्यसंज्ञमुनिना निखिलं निबद्धं पद्यैस्तदॆव विवृणॊमि सवासनं स्वैः’ । इति तॆषां प्रतिज्ञाभङ्गॊ मम चित्तं क्षॊभयति ॥

यद्यपि न भवति हानिः परकीयां चरति रासभॆ द्राक्षाम् ।

असजमञ्जसमिति मत्वा तथापि खलु खिद्यतॆ चॆतः ।

इति न्यायॆन। किञ्च शीघ्रॊच्चमन्दॊच्चपाताख्यदॆवताविशॆषाः सौरादिशास्त्रॆपूक्तास्त्वया च नीचदॆवताऽप्यधिका स्वीकृता ॥

1ग्रहात्प्राग्भगणार्द्धस्थः प्राक्मुखं कर्षति ग्रहम् ॥ उच्चसंज्ञॊऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ॥ इत्यनॆन किं न विरुध्यतॆ ॥

दूर स्थितः स्वशीघ्रॊच्चाङ्ग्रहः शिथिलरश्मिभिः ॥ सव्यॆतराकृष्टतनुर्भवॆद्वक्रगतिर्ग्रहः ॥

इत्यनॆनापि नीचदॆवतास्वीकरणं विरुध्यतॆ । यथॊच्चदॆवतया ग्रह आकर्त्यतॆ तथा नीचॆनाप्याकयत इति त्वयॊच्यतॆ । तथा सति नीचसान्निध्यॆ न वक्रा गतिर्धनवासनाप्रतिपादनं यन्मुनिभिरुच्यतॆ तत्सर्वं त्वदुक्त नीचदॆवतास्वीकारॆण विरुध्यतॆ ।

उच्चनीचदॆवतयॊस्तुल्यगतित्वॆन विरुद्धदिग्जनितसमाकर्षणाङ्ग्रहबिम्बस्वरूपमुन्मथ्यॆत निष्क्रियं वा प्रसज्जॆत ।

किञ्चॊच्चदॆवतावशॆनैवॊपपद्यमानं ग्रहॊर्ध्वाधरगमनं न स्वार्थॆ दॆवताद्वयं कल्पपयति । याम्यॊत्तरगतौ विक्षॆपात्मिकायामॆकस्य पातस्यैव कारणत्वॆन कल्पितत्वात् । तस्मादिदमप्यसत् । किञ्च शनिकक्षॊर्ध्वंस्थस्य भचक्रस्य ।

‘सममुडुभिरदृश्यैरङ्कितं दस्रभाचैः’ इत्यनॆनाभानप्रतिपादनं दृश्यमानानामश्विन्यादिनक्षत्राणाचॆ चन्द्रकक्षास्थितत्वापादनं मुनिमतविरुद्धत्वादयुक्तत्वाच्चासत् । किञ्च भूमॆराधारकल्पना स्वीकरणं गतिशास्त्रप्रणॆतृविरुद्धत्वादयुक्तम् ॥

किञ्च गतॆर्मन्दफलसाधनॆ टीकाकारॆण धनर्णव्यत्यास उक्तस्तत्र च मन्दकर्णवृद्धिह्रासयॊः कारणत्वाभिधानं कृतं तदप्यसत्। 1. सूर्य सिद्धा0 स्पष्टा0 4 श्लॊ। 2. सू0 सि स्प 52 श्लॊं । वक्रगतिस्तदा’ इं पाठा0 । 3. स्वार्थ क ख ग पुं ॥ 4. फल माधनॆ इं ग पुं ॥

सिं-12

9

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ॥ किञ्च यष्टिसाधनॆ शृङ्गॊन्नतौ च यद्षण दत्तं तद्युक्तिशून्यत्वादसत् । उच्छास्त्रं स्वच्छन्दं प्रवर्तमानानामॆवमादीनि दूषणान्यॆव भूषणानि भवन्तीति गुणा ऎव तॆषां वक्तव्यास्त ऎव दूषणाय प्रभविष्यन्ति ।

यथा सौरचान्द्रान्तरॆऽधिकमासाः पूर्वैः स्वीकृतास्तथा त्वया सौरसावनान्तरॆ चान्द्रसावनान्तरॆ वा न स्वीकृता इति तवायं गुण उक्तयुक्तॆस्तुल्यत्वादिति । नक्षत्रानयनं स्थूलसूक्ष्मभॆदॆन धर्मशास्त्रफलादॆशशास्त्रॊपयुक्तत्वाद्विविधमादृतम् । तत्त, तथैव त्वयाप्यादृतमिति महान् गुणॊ वैषम्यस्वीकारात् । रविचन्द्रयॊगाद्यॊगः साधितस्तदान्यग्रहयॊगाद्यॊगाः कुतॊ न भवन्तीति नॊक्तमिति गुणः । ग्रहाणां स्पष्टीकरणॆ वैषम्याङ्गीकरणमपि भवतॊ गुणगणनार्थं प्रभवति ॥

अथ यथा मुनिशास्त्रं तथैव मया स्वीक्रियत इति यदि ब्रूयात् प्रतिब्रूयादॆनम् । किमर्थं तह लम्बनदृवकर्माद्युक्तमिति ॥

ननु मुनिभिरनुक्तं बीजमपि भवद्भिः स्वीक्रियतॆ तद्वन्मदुक्तलम्बनसंस्करणमधिमासार्थं स्वीक्रियतामिति चॆत् । उच्यतॆ । अस्मिन् कालॆ बीजमॆतावत् तस्मिन् कालॆ चॆदमित नॊक्तं तथापि बीजं संस्कार्यं ग्रहॆष्वित्युक्तं मुनिभिः ॥ ध्यानग्रहॊपदॆशाद्वीजं ज्ञात्वा सुदैवज्ञैः ॥ . तत्संस्कृतग्रहॆभ्यः कर्तव्यौ निर्णयादॆशौ । इति । अत ऎव बीजं त्वयापि स्वीकृतम् ॥

मुनिप्रणीतॆ मनुजैश्यतॆ क्वचिदन्तरम् ।

तदा तदॆव संसाध्यं न कॊयं सर्वमन्यथा ।” इति । तथा सौरॆ।

’तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ॥। प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ इति ।

अत्र नित्यमिति स्फुटीकरणविशॆषणं, तॆन नित्यं स्फुटीकरणं वक्ष्यामीति । तत्र स्फुटीकरणं द्विविधम् । ऎकं नित्यम् । अन्यनैमित्तिकश्च । तत्र नियतनिमित्तॊपाधिना तुङ्गव्यवधानादिना क्रियमाणं नित्यमित्युच्यतॆ । अनियतनिमित्तॊपाधिना बीजवशॆन क्रियमाणं नैमित्तिकम् । बीजाख्यॊऽपि कश्चन वायुविशॆषॊऽस्तीति कल्प्यतॆ तत्संस्कारस्य दृष्टत्वात्, उच्चपातादिदॆवतावत् । स तु स्वच्छन्दगतिश्चन्द्रकक्षाप्रभृत्तिष्वष्टाष्वपि कक्षासु भिन्नभिन्नजवॆन कदाचिद्वाति । कदाचिदॆकस्यामॆव कक्षायां वाति द्वयादिकक्षायां वा कदाचित् कक्षाष्टकॆऽपि न वाति । यन्मतॆ मुनीनामतीन्द्रियार्थविज्ञानॆ शक्तिरस्ति तन्मतॆ बीजजवस्य त्रैविध्यं स्वीकार्यम् । कल्पकालॆ या वास्तवा ग्रहशीघ्रमन्दॊच्चपातानां भगणाद्या गतिस्तस्याः संख्याया ऎकरूपत्वमॆवापॆक्षितम् । वस्तुनि ढुरूप्यासंभवात् । तस्याः कल्पगतॆरनुपातसिद्धा यैकदिनजा गतिः साप्यॆकरूपैव। मुनिभिः कस्मिश्चित् कालविशॆषॆ यॊपलब्धा मध्यमा गतिः सा वास्तवगतॆन्यूनाधिका 1. सु0 सिं स्पष्टा0 14 श्लॊं ।

मध्यमाधिकारॆऽधिकमासादिनिर्णयाध्यायः

91 दृष्टा । कल्पादितॊ वास्तवगत्या साधितग्रहॆषु कल्पादित ऎवं वास्तवॊपलब्धगत्यन्तरानुपातसिद्धान्तरसंस्कारॆण दृक्समत्वं बहुकालं  दृष्टमिति प्रत्यक्षॊपलब्धमध्यगत्यैव नुतनाः कल्पभगणाः शिष्याणां क्लॆशॊ मा भूदिति कल्पिताः। ऎवं बॊजजववशॆनैव भगणानां भॆदा जातः । इयं बीजगतिनियतॊपाधावॆवान्तर्गता । अत ऎव ।

युगॆ युगॆ महर्षीणां स्वयमॆव विवस्वता ।

इति सूर्यसिद्धान्तॆ उक्तम् । किञ्च यन्मतॆ अतीन्द्रियार्थविज्ञानं श्रुतित ऎव भवति तुत्र तु ग्रहपातॊच्चभगणानां संख्यानानात्वं वॆदमूलकमिति वॆदितव्यम् । श्रुतावपि कथमनॆकधा पाठ इति । तत्रापीदमॆवॊत्तर तत्तत्कालविशॆषावच्छिन्नमध्यमगतिभिन्नत्वाभिप्रायॆण वॆदॆ नॊक्तम् । किमिति वास्तवा ऎकविधा ऎव भगणा नॊक्ताः । कथमॆवं विधा उक्ता इति वॆदं कः पर्यनुयुज्यात् । तस्मादियं बीजगतियतॊपाधावन्तर्गतॆत्ययमॆकॊ भॆदः । अत ऎव स्मर्यतॆ यस्मिन् कालॆ यॆन पक्षॆण दृग्गणितैक्यं दृश्यतॆ तस्मिन् कालॆ स ऎवं पक्षॊऽङ्गीकार्य इति विषयव्यवस्था । अयं बीजगतिभॆदॊ मनुष्यैः पार्थक्यॆन विवॆक्तं न पार्यतॆ । कल्पादिकालादन्यस्माद्वा कालादुपचयापचयात्मकः कतिपयकालॆ नियतगतिद्वतीयॊ भॆदः । यथा चाचार्यॊ वक्ष्यति ‘खाभ्रखाकैर्हताः कल्पयाताः समा इति । अयं पारम्पर्यॆणॊपदॆशान् मनुष्यैरपि ज्ञातुं शक्यतॆ ।

सम्प्रति नवकलॊनश्चन्द्रॊ दृक्सम इति तृतीयॊ भॆदः यथा च गणॆशदैवज्ञैरुक्तं “अङ्कलिकॊनाब्ज” इति । अयञ्च मनुष्यलक्ष्यः । “ध्यानग्रहॊपदॆशादिति पूर्वं यदुक्तं तदनयॊर्भॆदयविषयः । वॆधस्य चित्तैकाग्रयॆण यन्त्रद्वारा ग्रह [ण] ज्ञानं ध्यानग्रहशब्दॆनॊच्यतॆ । तस्मात् पारम्पर्यॊपदॆशाच्चॆत्यर्थः । तस्मादयं बीजाख्यवायुविशॆषः समस्तैव्यस्तैर्वा गतिभॆदैर्ग्रहमुच्चं पातं वा नक्षत्रं बहून्वा सर्वान् वा चालयति । नक्षत्रध्रुवकस्यापि दृक्समत्वमिष्टम् ।

गॊलं बध्वा परीक्षॆत विक्षॆपं ध्रुवकं स्फुटम्’ इति सूर्यसिद्धान्तॊक्तॆः ।

तस्माद्बीजसंस्करणमार्षशास्त्रमूलं लम्बनसंस्करणमधिमासनिर्णयार्थं दर्शान्तॆ न कार्यमार्षशास्त्रविरुद्धत्वादयुक्तत्वादद्य यावत्प्रामाणिकैरकृतत्वाच्चॆत्यलमनया प्रसङ्गागततन्त्रान्तरदुषणकथा प्रस्तावनया ॥6॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद् बुधाभट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ सत्सिद्धान्तशिरॊमणॆः सुविषमॊ मध्याधिकारॊ गतः ॥॥ इति गणिताचार्यनृसिंहकृतौ मध्यमाधिकारः ॥

1. सू0 सिं मध्य 8 इलॊं । 3. दॆशात्यर्थः इ ग पुं ।

2. तदसयॊबिषय इ ग पुं । 4. परं रक्षॆत इ ग पुं ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ " इदानीं गणकानां प्रतीत्यर्थं क्षयमासकालान् गतागतान् कतिचिद्दर्शयति स्म । गतॊऽब्ध्यद्रिनन्दै 974 र्मितॆ शाककालॆ तिथीशै 1115 भविष्यत्यथाङ्गाक्षसूर्यैः 1256 ।

गजाद्यग्निभूमि 1378 स्तथा प्रायशॊऽयं कुवॆदॆन्दु 141 वर्षैः क्वचिद्गॊकुभिश्च 19’ ॥7॥

वा भां -स्पष्टम् ॥

अत्रॊपपत्तिः । यदा किलै कविशतिः शुद्धिस्तदा भाद्रपदॊऽधिमासः । तस्मिन् जातॆ कातिकादित्रयॆ क्षयमास; संभाव्यतॆ । सा च तथाविधा शुद्धिः कुवॆदॆन्दु 141 वर्षातरॆ कालॆ पुनर्भवति । किन्तु सत्रिभागाभिः षड्भिर्घटिकाभिरधिका भवति । कवाचिदॆकॊनविंशत्या वस्तादृशी भवति । तत्र त्रिभागॊनाभिश्चतुर्दशघटिकाभिरधिकॊ भवति । कुवॆदॆन्दुवर्षॆभ्यस्तथैकॊनविंशतिवर्षॆभ्यॊ ’द्विधाब्दा हिरामैः खरामैच भक्ता इत्यादिना लब्धॆष्वधिमासॆषु शॆषतिथिषु शून्यं प्रथमस्थानॆ सत्र्यशाः षड्घटकाः स्युः 6 । 20 । द्वितीयॆ वित्र्यंशाश्चतुर्दश 13 । 40 । अत उकं प्रायशॊऽयं ’कुवॆदॆन्दुवधैः क्वचिद्गॊकुभिश्चॆति । प्रॊगग्रतश्चॆत्यर्थादुक्तं स्यात् ॥7॥ 1. अत्र बापूदॆवः ।

आसन्नमानं भिन्नस्य ज्ञातुमिष्टं यदा तदा ॥ आदावंशहौ काय दृढौ तौ च मिथॊ भुजॆत् ॥ पृथक् फलानि विन्यस्य पङ्क्त्यां तॆषामधः क्रमात् । आद्यं फलं लवस्थानॆ हरॆ रूपं न्यसॆत्ततः ॥ द्वितीयलब्धिसंक्षुण्ण कल्पितांशं युतं भुवा । तयैव लब्ध्या भक्तं तं द्वितीयाप्तादधॊ न्यसॆत् ॥ ततस्तृतीयलब्ध्या च द्वितीयांशहरौ हतौ। युतावाद्यांशहाराभ्यां तृतीयाप्तादधॊ न्यसॆत् ॥ चतुर्थासादधॊप्यॆवं पञ्चमाप्तादिषु क्रमात् । लब्ध्यन्तं न भवॆद्यावत्तावत्कार्यं विजानता ॥ न्यूनानि विषमाणि स्युः स्युः समान्यधिकानि वै । ऎवमासन्नमानानि स्युः सूक्ष्माण्युत्तरॊत्तरम् ॥

अत्रॊदाहरणम् । राशिः 1363316616 ऎतावंशहरौ लक्षत्रयॆणापवततौ जातौ दृढौ 13130 अस्मादुक्तवत् ॥

लब्धयः 0 2 1 2 3 6 1 1 7 3 3 आसन्न- ॥। 3

6

मान

6 6

॥ 6 6

3 6 6 6

1 1 । 6 6 6

5 = 6 3

3

= = = = ॥ 6 6 6 6 6 4 3 3 3

मध्यमाधिकारॆ भूपरिध्याद्यध्यायः

93 इदानीमस्य प्रश्नमाह - यत् प्रॊक्तं फलकीर्तनाय मुनिभिर्वर्षॆऽधिमासद्वयं तत् प्रब्रूहि कथं कदा कतिषु वा वर्षॆषु तत्संभवः । ऎवं प्रश्नविदां वरॆण गणकः पृष्टॊ विजानाति यस्तं मन्यॆ गणकाजकुमलवनप्रॊद्धॊधनॆ भास्करम् ॥8॥ वां भां स्पष्टम् ॥8॥

इत्यधिमासादिनिर्णयः । इदानीं भूपरिधिमाह ॥ प्रॊक्तॊ यॊजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-4967 स्तद्व्यासः कुभुजङ्गसायकलुवॊ 1581 ऽथ प्रॊच्यतॆ यॊजनम् ।

याम्यॊपुरयॊः पलान्तरहतं भूवॆष्टर्न भांश 360 हृत तद्भक्तस्य पुरान्तरध्वन इह ज्ञॆयं समं यॊजनम् ॥1॥

1. अत्रार्षवचनानि ।

प्रायशॊ न शुभ: प्रॊक्तॊ ज्यॆष्ठश्चाषाढ ऎव च । मध्यमौ चैत्रवैशाखावधिकॊऽन्यः सुभिक्षकृत् ॥ प्रायः कातिकमासस्य वृद्धि हुँह तादृशी । आत्यन्तिकी यदा सा स्याज्जगदौत्पातिक तदा ॥ दॆव कातिकमासॊऽयं वर्धतॆ नापि हीयतॆ ॥ मासानामितरॆषां वै वर्धनं प्राह नारदः ॥ यां तिथि समनुप्राप्य तुलां गच्छति भास्करः ।

तयैव सर्वं संक्रान्तियविन्मॆषं न गच्छति ॥ 2. अत्र श्रीपतिः ॥

वॆश्मान्तः पतितॆषु भास्करकरॆष्वालॊक्यतॆ यद्रजः ॥ स प्रॊक्तः परमाणुरष्टगुणितैस्तैरॆव रॆणुर्भवॆत् ॥ तैर्बालाग्रमथाष्टभिः कचमुखैलॊक्षा च यूकाष्टभिः स्यात् ताभिश्च तदष्टकॆन च यवॊऽष्टाभिश्च तैरङ्गलम् ॥ तैः स्याद्धादशभिवितस्तिरुदितॊ हस्तश्च ताभ्यां पुनैचापं हस्तचतुष्टयॆन धनुषां क्रॊशः सहस्रद्वयम् ॥ ऎवं क्रॊशचतुष्टयॆन गदितं सांवत्सरैर्यॊजन कक्षा तद्ग्रहधिष्ण्यभूपरिधितॊ व्यासादिसंसिद्धयॆ ॥

सिं शॆं म0 69-70 श्लॊं ।


94

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । वां भांभूपरिधॆरुपपत्तिलॆ कथ्यतॆ । यॊजनलक्षणं गणितॆ कथितमस्ति । तथाप्यत्र यदुच्यतॆ तदं कारणम् । भूरॆ कैव किन्तु यत्त्वार्यभटादिभिराचार्यैः सत्यपि नियामकॆ पलांशदर्शनॆन्यथान्यथा तत्प्रमाणमभिहितं तत्र षट्सप्ताट्यवमङ्गुलं कनिष्ठिकादिभॆदॆन शस्त्रॆषुच्यतॆ । तॆनाभि प्र यॆणाऽन्यॆन वा यत् तै रुक्तं तदनॆन स्पष्टॊ क्रियतॆ । याम्यॊत्तरयॊः पुरयाः पलाशान् वक्ष्यमाणप्रकारैज्ञत्वा तॆषामन्तरॆणानुपात: । यदि भांशपरिधौ दक्षिणॊत्तरमण्डल ऎतावत् पलान्तरं तदा भूपरिधौ पुरान्तरॆ किमिति । यल्लब्धं तावन्तॊ विभागाः पुरान्तरस्य क्रियन्तॆ । यावानॆकॊ विभागस्तबद्यॊजनं ज्ञॆयम् । तादृशॆयॊजनैर्दॆशान्तरं कर्तव्यमित्यर्थः ॥ 1 ॥

इदानीं भूपरिधिस्फुटीकरणं मध्यरॆखां चाहलम्बज्यागुणितॊ भवॆत् कुपरिधिः स्पष्टस्विभज्याहृतॊ यद्वा द्वादशसंगुणः स विषुवकणॆन भक्तः स्फुटः । यल्लङ्कॊजयिनीपुरॊपरि कुरुक्षॆत्रादिदॆशान् स्पृशत् सूत्र मॆरुगतं बुधैर्निगदिता सा मध्यरॆखा भुवः1 ॥2॥ वां भां  - अत्रॊपपत्तिलॆ ॥ 2 ॥ , इदान दॆशान्तरमा ।

यत्र रॆखापुरॆ स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थितैयजनैः । खॆटभुक्तिर्हता स्पष्ट भूवॆष्टनॆनॊद्धृता प्रागृणं स्वं तु पश्चाद् ग्रहॆ ॥3॥ वां भां अत्रॊपपत्तिस्त्रैराशिकॆन गॊलॆऽभिहिता च ॥ 3 ॥ इदानीं दॆशान्तरघटिका आह । प्राग्भूवभागॆ गणितॊत्थकालादनन्तरं प्रग्रहणं विधॊः स्यात् ॥ आदौ हि पश्चाद्विवरॆ तयॊर्या भवन्ति दॆशान्तरनाडिकास्ताः ॥4॥ तघ्नं स्फुटं षष्टिहृतं कुवृत्तं भवन्ति दॆशान्तरयॊजनानि ।

घटीगुणा षष्टिहृता सुभुक्तिः स्वर्णं ग्रहॆ चॊक्तवदॆव कार्यम् ॥5॥

1।

1. अत्र श्रीपतिः ।

लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः । श्रीवत्स गुल्मं च पुरी ततश्च माहिष्मती चॊज्जयिनी प्रसिद्धा ॥ स्यादाश्नमॊऽस्मान्नॆगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् । श्रीगर्गराटं च सरॊहितार्क्षस्थानॆश्वरं शीतगिरिः सुमॆरुः ॥ इतीव याम्यॊत्तरॆंगां धराया रॆखामिमां गॊलविदॊ बदन्ति । अन्यानि रॆखास्थितिभाजि लॊकॆ झै यानि तज्ज्ञ: पृटभॆदनानि ॥

( सिं शॆं मध्य0 95-97 श्लॊं )

95

मध्यमाधिकारॆ भूपरिध्याद्यध्यायः अक्~ऒदयाद्वंमधश्च ताभिः प्राच्या प्रतीच्यां दिनपप्रवृत्तिः । ऊर्ध्व तथाधश्चरनाडिकाभी खावुदग्दक्षिणगॊलयातॆ ॥6॥  वां भां  - यः किल मध्यरॆखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितॊऽस्मीति न वॆत्ति तॆनैवं ज्ञातव्यम् । विधुग्रहणदिनॆ घटिकायन्त्रॆण स्पर्शकालॆ रात्रिगतं ज्ञॆयम् । अथच गणितॆन स्पर्शकालॊ ज्ञॆयः । गणितॊत्थकालादनन्तरं प्रग्रहणं यदि दृष्टं तदा द्रष्टा रॆखातः प्रारभूविभागॆ । यतॊ द्रष्टा यथा यथा रॆखात: प्रव्रजति तथा तथा रॆखॊदयात् प्रागैवादयं पश्यति । इतॊऽन्यथा चॆत्तदा पश्चाद् द्वष्टा । दृग्न हा प्रग्रहण कालयॊरतरं दॆशान्तरघटिकास्ताभिगुणितं षष्टया हृतं स्पष्टभूवॆष्टनम् । ऎवमनुपाताद्दॆशान्तर यॊजनानि । अथवा कि यॊजनैः । यदि टॊषष्टया गतिलभ्यतॆ तदा दॆशान्तरघटीभिः किमिति ऎवं यत् फलमुत्पद्यतॆ तत् प्रागणं पश्चाद्धन मिति युक्तमुक्तम् । तथा प्राच्यां ताभिर्घटीभिदिनवारप्रवृत्तिरदयादूर्वं भवति । तीच्या‌उ तस्मादधः । यतॊ लङ्कॊदयॆ वारादिः । अत ऎव च रवावुत्तरगॊलस्थॆ । चराधंधटिकाभिरूवंम् । यतस्तदॊन्मन्डलं क्षितिजादू‌ईम् । दक्षिणॆ त्वधॊऽतस्तत्रॊदयादधॊ वारप्रवृत्तिरिति सर्व निरवद्यम् ॥ ’4-6 ॥

। इदानीं ग्रहाणां बॊ नकर्माह । खाभ्रखाकैर्हताः कल्पयाताः समाः शॆषकं भागहारात् पृथक् पातयॆत् ॥ यत्तयॊरल्पकं तद्विशत्या 200 भजॆल्लिशिकायं फलं तत् त्रिभिः सायकैः ॥7॥

1. अत्र ब्रह्मगुप्तः ॥

जगति तमॊभूतॆऽस्मिन् सृष्ट्यादौ भास्करादिभिः सृष्टॆः ॥ यस्माद्दिनप्रवृत्तिदिनवारॊऽर्कॊदयात् तस्मात् ।

ब्रा0 स्फु0 सि 0 1 अं 33 इलॊ । तथा श्रीपतिः

सृष्टॆ मुंखॆ ध्वान्तमयॆ हि विश्वॆ ग्रहॆषु सृष्टॆष्विनपूर्वकॆषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादृदयात् प्रवृत्तिः ॥

सिं शॆं मध्य 11 श्लॊं । लॊदग्याम्यसूत्रात् प्रथममपरतः पूर्वदॆशॆ च पश्चादध्वॊत्थाभिधैटीभिः सवितुरुदयतॊ वासरॆशप्रवृत्तिः । ज्ञॆया सूर्यॊदयात् प्राक् चरशकलभवैश्चासुभिर्याम्यगॊलॆ पश्चात् तैः सौम्यगॊलॆ युतिवियुतिवशाच्चॊभयॊः स्पष्टकालः ॥

सिं शॆं मध्य0 13 श्लॊं । अन्यच्च तत्रैव । कॆचिद्वारं सवितुरुदयात् प्राहुरन्यॆ दिनार्धाद्भानॊरर्धास्तमयसमयादृचिरॆ कॆचिदॆवम् । वारस्यादि यवन्नृपतिदिङ्मुहूर्तॆ निशायां लाटाचार्यः कथयति पुनश्चार्धरात्रॆ स्वतन्त्र ॥

। सिः शॆं म0 10 इलॊं ॥

96

सिद्धान्तशिरॊमणौ ग्रहगणितॆ पञ्चभिः पञ्चभूभिः कराभ्यां हतं भानुचन्द्रज्यशुक्रॆन्दुतुङ्गॆष्वृणम् । इन्दुना दस्रबाणैः कराभ्यां कृतैभमसौम्यॆन्दुपातार्किषु स्वं क्रमात् ॥8॥

वां भां — स्पष्टम् ॥

अत्रॊपलब्धिरॆव वासना । यद्वर्षसहस्रषट्कं यावदुपचयस्ततॊऽपचय इत्यत्रागम ऎव प्रमाणॆ नान्यत् कारणं वक्तुं शक्यत इत्यर्थः ॥ 7-8 ॥

अथाधिकारॊपसंहारॆ श्लॊकद्वयं युक्तियुक्तमाह । यग्राम्यैरपि विस्तृतं बहुतरैस्तन्त्र प्रकारान्तरैर्मन्दानन्दकरं तदत्र निपुणैः प्राज्ञैरवज्ञायतॆ । आख्यातॆ पृथुता सगॊलगणितॆ व्यर्था हि तस्मान्मया संक्षिप्तं नच विस्तृतं विरचितं रज्यॊ हि सर्वॊ जनः ॥9॥ रूपस्थानविभागतॊ दृढगुणच्छिद्भ्यां च संचारतॊ नानाच्छॆदविभॆदभिन्नगुणकैर्नानाप्रकारॆष्वपि ॥

आद्याद्यत्र विचित्रभङ्गिभिरभिप्रॆतप्रसिद्धयै क्रिया लघ्वी वाथ समा तदॆव सुधिया कार्य प्रकारान्तम् ॥ 10 ॥ वी भां —स्पष्टार्थमिदं श्लॊकद्वयम् ॥ 9-10 ॥।

इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ

मध्यगतिसाधनाधिकारः प्रथमः ॥ 1 ॥

1. अत ऎव विष्णुदैवज्ञः ।

यद्यत् क्रियालाघवमत्र तन्त्र तत् तद् गुरुत्वाय भवॆत् कृतीनाम् । क्रियागुरुत्वान्नितरां लधुत्वमहॊ विचित्रा गणितप्रसक्तिः ॥

अर्थ स्पष्टाधिकारः। अत्राधिकारॆ ग्रन्थसंख्या नवशतानि । 600। इदानीं स्पष्टगतिव्र्याख्यायतॆ । तत्रादौ तदारम्भप्रयॊजनमाह— यात्राविवाहॊत्सवजातकादौ खॆटैः स्फुटैरॆव फलस्फुटत्वम् । स्यात् ग्रॊच्यतॆ तॆन नभश्चराणां स्फुटक्रिया दृग्गणितैक्यकृया॥ 1 ॥

वां भांस्पष्टार्थम् ॥ 1 ॥ 1. जातकसारदीपॆऽपि प्रस्फुटद्युचराधीनमॆव सर्वं फलमिति निगदितमस्ति ॥ , यथा विवाहॆ जातकॆ यात्रा प्रश्नवास्तु ब्रतादिषु ।

ज्यॊतिश्शास्त्रात् फलं सर्वं प्रस्फुटद्युचराश्रयम् । 17 अं 2 इलॊं ॥ 3. दृग्गणितैक्यसंस्थापनार्थमत्र ग्रन्थान्तरवाक्यानि । :

जातकादिषु सर्वत्र ग्रहैन प्रजायतॆ । तस्माद्गणितक्तुल्यात्स्वतन्त्रात्साधयॆद् ग्रॆहान् ॥ तत्तु सम्यक् प्रकारॆण प्रवक्तुं नैव शक्यतॆ । सिद्धान्तानान्तु सर्वॆषां साम्यत्नास्ति मिथॊ यतः ॥ प्रत्यक्षसमयाच्चैतॆ यॆन पक्षॆप यत्र वै ॥ स्फुटं दृकतुल्यतां यान्ति तॆन सर्वविनिर्णयः ॥

। जा0 सा0 दी, 17 अं 1, 3-4 श्लॊं । अन्यच्च ज्यॊतिविवरणॆ

यात्रॊद्वाहुप्रभृतिषु फल स्पष्टखॆटाश्रयं यत्

। तस्मात्तत्साधन इह. बुधैर्भाषतॆऽपि क्वचित्तॆ । स्पष्टा न स्युः परमपुरुषांशाश्चला लक्ष्यचारा

स्तस्मात्साध्या बहुविधमतैर्नॆकपक्षाभिमानः ॥

।’ जी0 सी0 दी0 17 अं 5 श्लॊं । तथा च वसिष्ठः-यस्मिन् पक्षॆ यत्र कालॆ यॆन दृग्गणितैक्यकम् । दृश्यतॆ तॆन पक्षॆण कुर्यात्तथ्यादिनिर्णयम् ॥

( जा0 दी0 17 अं 6 श्लॊं ) अन्यच्च ब्रह्मसिद्धान्तॆऽपि -

संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रॆभ्यः ॥ तत्संस्कृतग्रहॆम्यः कर्तव्यौ निर्णयादॆशौ ॥

। ( हॊ0 0 2 अं ग्रहा0 35 श्लॊं )

सिं-13

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांजगद्गुरॊः पितृव्यस्य पादावानम्य भक्तितः ।

स्पष्टाधिकारॆऽपूर्वॊत्या क्वचित्किञ्चिदिहॊच्यतॆ ॥ 1 ॥ स्फुटक्रियॊपयॊगाय मध्यमानयनं कृतम् ।

स्फुटक्रियारभ्भणस्य प्रयॊजनमथॊच्यतॆ ॥ 2 ॥ सौरभाष्यॆऽपि—

संसाध्य स्पष्टतरं बीजं नलकादियन्त्रॆभ्यः । तत्संस्कृतास्तु सर्वॆ पक्षाः साम्यं भजत्यॆव ॥

। ( जा0 सा दी0 17 अं 7 श्लॊं ) वसिष्ठसिद्धान्तॆऽपि

इत्थं माण्डव्यसंक्षॆपादुक्तं शास्त्रं मयॊत्तमम् । विस्रस्ती रविचन्द्राद्यैर्भविष्यति युगॆ युगॆ ।

( हॊ0 र0 3 अं ग्रहा0 34 इलॊं ) सिद्धान्तसुन्दरॆऽपि—

मुनि प्रणीतॆ मनुजैः क्वचित्तॆ दृश्यतॆऽन्तरम् । तदा तदॆव संसाध्यं न कार्यं सर्वमन्यथा ॥

। ( हॊ0 0 2 अं ग्रहा0 36 श्लॊं ) दामॊदरपद्धतौ च—-

यान्ति संसाधिताः खॆटा यॆन दृग्गणितैक्यकम् । तॆन पक्षॆण तॆ कार्याः स्फुटास्तत्समयॊद्भवाः ॥

। ( हॊ0 र0 2 अं ग्रहा0 32 श्लॊं ) अपि च श्रीगणॆशदैवज्ञॆन बृहत्तिथिचिन्तामणौ स्पष्टतया दृग्गणितैक्यस्यैव प्रधानत्वं स्वीकृतमस्ति । यथा—

ब्रह्माचार्यवसिष्ठकश्यपमुखैर्यत् खॆटकर्मॊदित तत् तत्कालजमॆव तथ्यमथ तभूरिक्षणॆऽभूच्छलथम् । प्रापातॊऽथ मयासुरः कृतयुगान्तॆऽर्कात् स्फुट तॊषितात् तच्चास्ति स्म कलौ तु सान्तरमथाभूच्चारुपाराशरम् ॥ 1 ॥ तज्ज्ञात्वार्यभटः खिलं बहुतिथॆ कालॆऽकरॊत् प्रस्फुट तत् स्रस्तं किल दुर्गीसहमिहिरास्तन्निबद्ध स्फुटम् । तच्चाभूच्छिथिलं तु जिष्णुतनयॆनाकारि वॆषात् स्फुटं

ब्रह्मॊक्त्याश्रितमॆतदप्यथ बहौ कालॆऽभवत् सान्तरम् ॥ 2 ॥ श्रीकॆशवः स्फुटतरं कृतवान् हि सौरायसन्नमॆतदपि षष्टिमितॆ गतॆऽब्दॆ । दृष्ट्वा श्लथं किमपि तत्तनयॊ गणॆशः स्पष्टं यथा स्वकृतहगणितैक्यमत्र ॥ 3 ॥ कथमपि यदिदं चॆद्भूरिकालॆ इलथं स्यात् मुहुरपि परिलक्ष्यॆन्दु ग्रहावृक्षयॊगम् । सदमलगुरुतुल्यप्राप्तबुद्धिप्रकाशैः कथितसदुपपत्त्या शुद्धिकॆन्द्रॆ प्रचाल्यॆ ॥ 4 ॥

स्पष्टणाधिकारः फलादॆशॆ स्फुटा ऎव स्वीकार्या न तु मध्यमाः । अत्र’ लिङ्गान्यनॆकानि यात्रायां तावदुच्यतॆ ॥ यस्यॊदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरॊङ्गारकसौम्यसौराः ॥ द्विषबलस्त्रीवदनानि तस्य क्लान्तानि कान्तानवलॊकयन्ति ।

लग्नशुक्रात् सुखॆ चान्द्रिनँ स्यात्स्पष्टक्रियां विना ॥ मध्यगत्या तयॊरैक्यात् फलं स्पष्टाश्रयं ततः ॥ विवाहॆ च— रविकविरविजॆन्दुभिः क्रमॆण व्ययधनषनिधनॆषु कूर्म ऎषः । इह विहितकरग्रहा गृहाणि भ्रमति भुजष्यतयापरःशतानि ॥ अत्रापि व्ययस्थॆ रवौ धनस्थः शुक्रः स्पष्टत्वॆनैव भवति । जातकॆ च

ऎकान्तगतैरर्थात् समुद्रः षड्गृहाश्रितैः ॥ विलग्नादिस्थितैश्चक्रमित्याकृतिजसङ्ग्रहः ॥ अत्रापि रविबुधशुक्राणामॆकान्तरादिगतत्वं स्फुटत्वॆ संभवति । प्रश्नॆऽपि ॥ जीवॊ वा शशधरनन्दनॊऽपि वार्कः शुक्रॊ वा यदि चरलग्नमाश्रितः स्यात् । निद्दॆश्यं गमनमिहापि मार्गतः स्याद् व्यावृत्तिः स्थिरंतनुगा भवन्त्यमी चॆत् ॥ अत्र रविबुधशुक्राणां मध्यमत्वॆ विकल्पॊ नावकल्पतॆ । तथा च शाखास्कन्धॆ । वक्त्यारॊप्यु‌इंगमर्कान्नगवसुनवमॆऽग्निस्त्रिकॆ तॊयवृष्टी ॥ रुग्युग्मॆऽतॊऽहिभीतीमुखरुगपरयॊश्चान्ययॊश्चौरभीतिः इति ।

कुजस्यॊष्णादिवक्रत्वस्पष्टत्वॆनैव संभवतीत्यॆवमादीनि फलस्य स्पष्टखॆटाश्रयत्वं गमयन्ति। ग्रयॊगशृङ्गॊन्नमनाचं ग्रहगणितं स्पष्टखॆटॆभ्य ऎव क्रियत इति वक्ष्यमाणाधिकाराणामयमधिकारॊऽत्यन्तमुपयुक्तः ।

अत ऎवामुमधिकारमुपकरणाधिकारमित्याचक्षतॆ । तस्माच्छॊभनमुक्तं स्फुटैरॆव पालस्फुटत्वमति ॥

स्फुटक्रियॆति । ग्रहस्य स्पष्टत्वं प्रत्यक्षत्वं यन्त्रवॆधॆन रॆवत्याः सकाशात्क्रान्तिमण्डलावयवॆ भार्सॆकस्मिन् ग्रहावस्थितिरिति ज्ञानमिति यावत् । तदुपयॊगिनी क्रिया स्फुटक्रियॆत्यर्थः । गॊलबन्धॊक्तवधिना गॊलयन्त्रं तत्र च कदम्बद्वयकीलयॊः प्रॊतं वॆधवलयञ्च निवॆश्य तद्गॊलयन्त्रं जलसमक्षितिजवलयं यथा भवति तथा स्थिर ध्रुवाभिमुखयष्टिकं च कृत्वा गॊलस्थमीनान्तं रॆवतीतारायां निवॆश्य गॊलमध्यस्थदृष्ट्या 1. लिगन्यन्तॆ ग पुं । 2. तवटुच्य ख पुं । 3. त्रमति इं ग पुं । 4. बृ0 ज0 12 अं 9 श्लॊः । 5. रॊप्यद्गम इति क ख पुं ॥ 6. स्यॊष्मादि क ख पुं ।

7. वन्धाक्तवि” इति ग पुं ।

100

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ग्रहकॆन्द्रं कुत्र संलग्नमित्यवलॊकनीयम् । ततस्तद्वॆधवलयं गॊलॆ लक्षितग्रहचिन्हॊपरि निवॆश्यम् । तस्मिन्निवॆश्यमानॆ वॆधवलयं यत्र क्रान्तिवृत्त लगति तत्सर्वॆः क्रान्तिवृत्तग्रहस्थानमित्युच्यतॆ । तदॆव स्पष्टग्रस्थानम् ॥

तत् स्पष्टग्रहस्थानस्य रॆवतीयॊगतारायाश्च क्रान्तिवृत्तॆ यावदन्तरं तावान् स्पष्टॊ ग्रह इति वैदिकानां मतम् । स्पष्टग्रहस्थानस्य क्रान्तिमण्डलनाडीमण्डलसम्पातस्य क्रान्तिवृत्तॆ यावदन्तरं तावान् सायनॊ ग्रह इत्युच्यतॆ ॥

। यवनास्तु सायनग्रहमॆव स्पष्टग्रहत्वॆन व्यवहरन्ति। तच्छास्त्रॆ तादृश ऎव फलादॆश स्वीकृत इति न किञ्चिद्वाधकम् । ऎवं गॊलॆ लक्षितग्रहचिन्हॊपरि ध्रुवाझीयमानं वलयाकारं सूत्रं यत्र क्रान्तिवृत्तॆ लगति तत्र कृतदृक्कर्मकॊ ग्रह इति वॆद्यम् ।

तत्र सायनॊ ग्रहः क्रान्तिचरलग्नानयनादावुपयुज्यतॆ । कृतदृक्कर्मकस्तृदयलग्नग्रहॊन्नतांशा स्त दावुपयुज्यतॆ ॥

स्पष्टस्तु सर्वत्रैवॊपयुज्यतॆ । मन्दधियस्तु तात्पर्यंमजानन्तॊ भ्राम्यन्तु नाम । तस्मात् स्पष्टॊ मुख्यस्तद्वशॆन स्पष्टा गतिः । साष्टप्रकारा मुख्यॆति । इदमॆवाक्षिप्य समाधीयतॆ ॥

न मन्दातिमन्दा न शीघ्रातिशीघ्रा न वक्रातिवक्रॊ समाख्यात्मिका न ।

मृषा स्पष्टतॆर्ताह चाष्टौ प्रभॆदा यतॊ नानया यान्ति नीचॊच्चवृत्तॆ ॥ 1 ॥ तस्मान्मन्दस्फुटा भुक्तिर्वास्तवा सा च पञ्चधा । समा मन्दातिमन्दा च शीघ्रा शीघ्रतरॆति च ॥ 2 ॥ ऎतासां पूर्वमुक्तानां लक्षणं समुदाहृतम् ॥ सौरभाष्यॆ यतॊऽस्माभिरधुना नॊच्यतॆ ततः ॥ 3 ॥

1. स्तादानुययु‌इति ग पुं । 2. समारवा इति क ख पुं । 3. कुटिला शून्यात्मिकॆत्यर्थः । 4. तॆहि इति क ख ग पुं । 5. सूर्यसिद्धान्तॆ ग्रहाणामष्ट्धा गतिर्यथा—

’वकातिवका विकलॊ मन्दा मन्दतरा समा।

तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः । स्पष्टा0 12 श्लॊं ॥ 6. आसामष्टविघगतीनां भाष्यॆ लक्षणं यथा 1 वक्रारम्भ-मार्गारम्भयॊर्या गृतिः सा कुटिला

विकला इति वा भावः । 2 वक्र गतौ अत्यं या क्षीयमाणा वक्रा सैव वक्रॆति । 3 या च वद्ध माना वक्रा सातिवळॆ ति । 4 मध्यगतॆ रल्पा क्षयमाणा ऋज्वी सा मन्दतरॆत्युच्यतॆ । 5. या तु मध्यगवॆरपा ऋज्वी वर्धमाना सा मन्दॆत्युच्यतॆ । 6 या तु मध्यगतॆरधिका क्षयमाणा ऋज्वी सॊ शीघ्त्युच्यतॆ । 7 या तु मध्यगतॆरधिका वर्धमानी ऋज्वी साति

शीघ्रत्युच्यतॆ । 8 मध्यमगतिसमा या गतिः सा समॆत्युच्यतॆ । रग्तासां राशिविशॆषॆषु स्थाननिर्दॆशः श्रीपतिना सिद्धान्तशॆखरॆ प्रतिपादितः ।

... स्पष्टाधिकारः

101 भूपृष्ठनिष्ठनरदृष्टिविकारमास्यं स्पष्टत्वमॆव खचरस्य न तद्यथार्थम् । यदृष्टिबन्धकरणॆन्द्रियजालवत्तत् तुङ्गस्य कर्षणममुत्र विकारहॆतुः ॥ 4 ॥

स्पष्टभुक्तॆस्तु सिद्धयर्थं मन्दस्पष्टा च मध्यमा॥ कल्पितॆत्यॆव वक्तव्यं राद्धान्तॊऽयं महात्मनाम् ॥ 5 ॥ फलादॆशादिकार्यार्थं स्फुटकर्माश्रितं बुधैः । स्फुटव युक्ता तस्यास्तु य [था] र्थानुभवॊ यतः ॥ 6 ॥ तुङ्गस्याकर्षणॊ भानमनुमानादि चॆद्भवॆत् ।

प्रत्यक्षॆणैव बाध्यं तद्युक्ता स्पष्टा गतिस्ततः ॥ 7 ॥॥ 1 ॥ इदानीमर्धज्याकरणं ताश्चाह ॥ अर्धज्याग्रॆ खॆचरॊ मध्यसूत्रात् तिर्य कुसंस्थॊ जायतॆ यॆन तॆन । अर्धज्याभिः कर्म सर्व ग्रहाणामधज्यैव ज्याभिधानात्र वॆद्या ॥ 2 ॥ तत्त्वाश्विनॊ नन्दसमुद्रवॆदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः । पञ्चाभ्ररुद्रास्तिथिविश्वतुल्या आद्यैर्निरुक्ता नखबाणचन्द्राः ॥ 3 ॥ नन्दावनीशैलीभुवॊ दिगङ्कचन्द्रा हुताशग्रहपूर्ण दस्राः ॥ तुरङ्गपट्काकृतयः कुरामसिद्धाः शराष्टॆषुयमाः क्रमॆण ॥ 4 ॥ गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसप्तग्रहलॊचनानि ।

अम्भॊधिकुम्भ्यभ्रगुणास्तुरङ्गशैलॆन्दुरामा रसभूतदन्ताः ॥5॥

यथा="

मॊनाजादावतिशयचला गॊघटादौ च शीघ्रा, शैन्नॆ कॆन्द्र मिथुनमकरादौ च नैसगिकी स्यात् । कर्काद्यधैं भवति धनुषश्चान्त्यखण्डॆ च मन्दा, चापाद्यधैं शशिभशकलॆऽन्त्यॆति मन्दा प्रदिय ।

। सिं सॆ 0 3 अं 60 इलॊ । 1. महान्मानमिति ग पुं ॥ 2. अत्र श्रीपतिः’अर्धज्याग्रॆ सन्निविष्टं ग्रहॆन्द्र कक्षावृत्तान्तः स्थितॊ वीक्षतॆ हि । दृष्टा

यस्माज्ज्यादलैरॆव तस्मात् कर्म प्रॊक्तं न ह्यखण्डज्यकाभिः ॥

। सि शॆं 16 अं 18 श्लॊं ) 3. “ततः परं नागड्याङ्क बाहवः" इति धीवृद्धिदॆ ।

वस्वद्युङ्यमास्तथा” इति सूर्यसिद्धान्तॆ ॥ किन्तु “तुरङ्गसप्तग्रहलॊचनानि" इति पाठः साधुः ॥

102

सिद्धान्तशिरॊमणौ ग्रहगणितॆ कुदन्तलॊका द्वितुरङ्गदॆवा गॊऽश्राब्धलॊकाः कुगुणाब्धिरामाः । भुजङ्गलॊकाब्धिगुणाः क्रमज्या’ अथॊत्क्रमज्या मुनयॊऽङ्कदस्राः ॥6॥ रसर्तवॊ भूधरभूमिचन्द्रा द्वचष्टॆन्वॊ भूरसलॊचनानि । कृतॆषुरामाः शशिषट्कवॆदा नन्दाद्रिबाणी गगनॆन्दुशैलाः ॥ 7 ॥ गुणॆषुनागा नगखाभ्रचन्द्राः कुशैलरुद्राः शरवॆदविश्वॆ । भुजङ्गनॆत्र घुमुवॊ नवॆन्दुसप्तॆन्दवॊऽथॊ धृतिनन्दचन्द्राः ॥ 8॥ त्रिसूर्य नॆत्राण्यमरत्रिदस्रा वस्वब्धितत्त्वानि नगर्तुभानि ॥ गॊऽष्टाङ्कदस्रा दहनॆन्दुदन्ता नागाग्निवॆदाज्यभुजस्विभज्या ॥9॥ स्याद्वयासखण्डं खलु खण्डकानि प्रॊक्तानि जीवा विवराणि तज्ज्ञैः ॥

वाः भा -इह हि स्पष्टीकरणप्रभृति सर्व कर्माधज्याभिः प्रतिपाद्यतॆ । यतॊ ग्रहवलयॆ कॊऽप्यवधिभूतः प्रबॆशॊ मध्यशब्दॆनाच्यतॆ । तस्मान्मध्यालयगर्भमामिसूत्रं मध्यसूत्रमित्युच्यतॆ । तस्मान्मध्यसूत्रात् तिर्यस्थॊ अहॊ वलयॆऽर्धज्याग्रॆ भवति । अतॊऽर्धज्याभिः सर्वं कर्म । तत्र भगणकलाङ्कितवृत्तचतुर्थांश ईदृशान्यॆव चतुविशतिज्यर्धानि भवन्ति । अत ऎव सूर्यसिद्धान्तार्यभटतन्त्रॆष्वॆतान्यॆव । ऎषामुपपत्तिगलॆऽनॆकधा कथिता। तॆषां ज्यार्धानमन्तराणि ज्याखण्डसंज्ञानि ।

क्रमझ्याः 225 । 46 । 671। 890 । 1105।1315। 1520 । 1719। 1910 । 2093 । 2267 । 2431 । 2585 । 2728। 2859 । 2977 । 3084 ॥ 3177। 3256 । 3331 । 3372 । 3409।3431 । 3438 ॥

अन्तराणि 224 । 222 । 219 । 215 । 210 । 205 । 199। 191 । 183 । 174 । 164 । 154 । 143 । 131 । 118 । 107 । 93 । 79 । 65 । 51 । 37 । 22 । 7 ॥

उत्क्रमज्याः 7 । 29 । 66 । 117 । 182 । 261 । 354 । 461 । 579 ॥ 710 । 853 । 1007 । 1171 । 1345 । 1528 । 1719 । 1918॥ 2123 । 2333 । 2548 । 2767 । 2989 । 3213 । 3438 ।

। अन्तराणि 22। 37 । 51 । 65 । 79 । 93 । 107 । 118 । 131 । 143। 1. अत्र बापूदॆवॊक्तः प्रकारः ।

ज्यावर्गात् खरसाक्षाभ्रबाणॊनात् पूर्वं जीवया ॥ अवाप्तमग्रजीवा स्यादग्राप्तं पूर्वशिञ्जिनी ॥ ऎवमासन्नजीवाम्यां गजाग्न्यब्धिगुणमितॆ । व्यासार्धॆऽत्रावशिष्टज्याः सिध्यन्ति लघुकर्मणा ॥

यज्ञा

त्र्यब्धिघ्नमौर्या अयुतॆन लब्धं द्विघ्नज्यकायाः प्रविशॊध्य शॆषम् । विश्लिष्य पूर्वंज्यकयाग्रजावा वॆद्याप्रमौर्या खलु पूर्व जीवा ॥

स्पष्टवाधिकारः

103

154 । 164 । 174 । 183 । 191 । 199 । 205 । 210 । 215 । 219 । 222 । 224 । 225 ॥ 2-93 ॥

वां  वां—-अथ ज्याचापसाधनं विवक्षुस्तत्रार्धज्या साधनॆ कारण माहार्द्धज्याग्र इति । गॊलाकारा ग्रहकक्षास्तत्र भूगर्भावस्थितिकल्पनया दृष्ट्ग्रहसमवॆतं कर्म साधयितुं युज्यतॆ । अत्र भूगर्भाद् अह’गॊलस्थॊच्चप्रदॆशं यावदुर्वाधरसूत्रं तथा च नॊचप्रदॆशं यावत् सूत्रमॆक मध्यसूत्रमित्युच्यतॆ ॥

उच्चप्रदॆशान्नीचावधिभूगर्भ स्पृशत् सूत्रं मध्यसूत्रमित्यर्थः । तत उच्चप्रदॆशादग्रतः पृष्ठतश्च परिधौ कॆन्द्रं दत्वा चिन्हद्वयं कुर्यात् । तच्चिन्हॊपरि या ज्यारुपा रॆखा सा ग्रहकॆन्द्रभुजजीवा सम्पूर्णा भवति । अस्याः सम्पूर्णजीवायाः मध्यसूत्रस्य यः सम्पातस्तस्मादुच्चप्रदॆशं यावदूर्वाधरसूत्रं सॊ कॊटिः । सम्पाताद् ग्रहावधि या खल्वर्द्धज्या स भुजः । भूगर्भाद् ग्रहॊपरिनीयमानं सूत्र कर्णः । अत्र मध्यरॆखायाः ग्रहॊर्द्धज्ययैव तिर्यक् संस्थॊ जातस्तस्माच्छॊभनमुक्तम् । ज्यॊत्पत्तिस्तद्गणितञ्च गॊलाध्यायॆ वक्ष्यतॆ । बृहज्ज्याभिर्ज्याचापसाधनं लघुज्याभिश्च तद्वासना च भाष्यॆ स्पष्टा ॥ 2-15 ॥

इदानीं ज्यासाधनमाह । तत्त्वाश्विभक्ता असवः कला वॊ यल्लब्धसंख्या गतशिञ्जिनी सा ॥10॥ यातैष्यजीवान्तरशॆषघातात् तत्त्वाग्विलब्ध्या सहितॆप्सता स्यात् ।

वां भां यदि कलानां जॊवाः साध्यास्तदा ताः कलास्तत्वादिवभि 225 भज्याः । यदि कालावयवस्य तदासबस्तत्त्वाशिवभिभाज्या। यल्लब्धं तत्संख्या ग्राह्या । यातैष्यजीवयॊरन्तरस्य शॆषकलानां च घातात् तत्त्वाश्विभक्ताद्या लब्धिस्तया लब्ध्या सहिता सतीप्सिता स्यात् ।

अत्रॊपपत्तिः । चतुविशतिः किल ज्याधुनि । वृत्तचतुर्थांशॆ कलाः खखाब्धिविषयाः 5400 । आसाँ कलानां चतुविशतिभागस्तत्त्वाश्विनः 225 । अतॊ गतकलासु तत्वाश्विहृतासु गतज्या लभ्यन्तॆ । अथ वृत्तॆ ज्याग्रयॊरन्तरं तत्त्वाश्विकलामतधनुःखण्डम् । यद्यनॆन धनुःखण्डॆन गतागतज्यान्तरतुल्यं ज्याखण्डं लभ्यतॆ तदा शॆषकलातुल्यॆन किमिति । फलॆन युक्ता सती गतज्यॆप्सिता स्यादित्युपपन्नम् ॥ 9-103 ॥

अथ धनुःकरणमा ॥ ज्यां प्रॊज्झय तत्त्वाश्विहतावशॆषं यातैष्यजीवाविवरॆण भक्तम् ॥11॥ जीवा विशुद्धा यतमात्रतद्घनैस्तत्त्वाश्विभिस्तत् सहितं धनुः स्यात् ।

। वां भां —-यस्य धनुः कार्यं तस्माद्या जीवा विशुध्यत सा शॊध्या । शॆषात् तत्वाश्विगुणागतागतज्यान्तरहृताद्यल्लभ्यतॆ तत् स्थाप्यम् । ततॊ यतमा जीवा विशुद्धा तद्गुणितैस्तत्वाश्विभिः सहितं धनुः स्यात् ॥ 103-1 13 ॥ 1. ग्रहगॊलॆस्थॊ इति ग पुं ।

104

। सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं परमक्रान्तियामाह— अश्वाङ्कविश्वॆ 1397ऽत्र जिनांशजीवा यद्वा सुखार्थं लघुखण्डकै ॥12॥

रूपाश्विनॊ विंशतिरङ्कचन्द्रा 21 । 20 । 19 अत्यष्टितिथ्यर्कनवॆषुदस्राः 17॥15॥12॥9॥5॥2 ज्याखण्डकान्यंशमितॆर्दशाप्तं

स्युर्यातखण्डान्यथ भॊग्यनिघ्नाः ॥13॥ शॆषांशकाः, खॆन्दुहृता यदाप्तं तद्यातखण्डैक्ययुतं लघुज्या । जिनांशजीवाङ्ककृता विपादाः 48145 स्यादुत्क्रमज्यात्र विलॊमखण्डौँः ॥14॥ विशॊध्य खण्डानि दशघ्नशॆषादशुद्धलब्धं धनुरंशकाद्यम् । विशुद्धसंख्याहतदिग्युतं स्याद् भॊग्यात् स्फुटाज्ज्यातिपरिस्फुटात्र ॥15॥

वां भां -चतुवंशतिभागानां जीवाश्वाङविश्व 1397 तुल्या भवति । इयं परमक्रान्तिज्या सन्ततॊपयॊगित्वात् पठिता । अथ लघुखण्डकैर्ज्या साध्यतॆ सुखार्थम् । कानि तानि

 खण्डकानि । रूपाश्विन इत्यादीनि नव ।

। अथ ज्यासाधनम् । यस्य ज्या साध्या तस्य भगान् कृत्वा दशभि 10 भैजॆत् । तत्र यावल्लभ्यतॆ तावन्ति गतखण्डकानि स्युः । अथ शैषांशनु भॊग्यखण्डॆन संगुण्य दशभिर्भजॆत् । फलं यातखण्डॆ क्यॆन युतं लघ्वी ज्यका स्यात् । ऎवमत्र त्रिभज्या खाकॆ 120 मिता स्यात् । तथा जिनांशज्या पादॊना नवाधयः 48 । 45 । अत्रौत्क्रमज्यानां पृथक् पाठाभावात् कथमक्रमज्याः साध्या इत्यत आह । ’स्यादुत्क्रमज्यात्र विलॊमखण्डैरिति । अथ धनुःसाधनम् । यस्य धनुः साध्यतॆ तस्मादाद्यखण्डादारभ्य यावन्त खण्डकानि शुद्धयन्ति तावन्ति शॊधयॆत् । शॆषाद्दश गुणादशुद्धखण्डभक्ताद्यल्लब्धमंशाचं तद्विशुद्धखण्डसङ्ख्यागुणैर्दॆशभियुतं धनुः स्यात् ।

अत्रॊपपत्तिः प्राग्वदनुपातॆन । अत्र यावद्यावन्महढ्यासाधं बहूनि च खण्डानि तावत् तावत् स्फुटा ज्या स्यात् । तदन्यथा स्थूला । अत उक्तं ’भॊम्यात् स्फुटाज्ज्यातिपरिस्फुटात्रॆति ॥ 113-15 ॥। इदानीं भॊग्यखण्डस्पष्टीकरणमाह - यातैस्ययॊः खण्डकयॊर्विशॆषः शॆषशनिघ्नॊ नखहृत् तद्नम् । युतं गतैष्यैक्यदलं स्फुटं स्यात् क्रमॊत्क्रमज्याकरणॆऽत्र भॊग्यम् ॥16॥

1. अत्र बापूदॆवॊक्तॊपपत्तिर्यथा—श्रॆढ्याः प्रत्यॆक राशीनामित्यादिना प्रकारॆण यत्र परम्पराणामियत्ता स्यात् तस्याः श्रॆढ्या सर्वधनं निरन्तरमवगन्तुं शक्यतॆ । यत्र च परम्पराणामानन्त्यं तत्र यथायथा परम्परा अधिका गृहीत्वा सर्वधनं साध्यतॆ तथातथा तदासन्नं सूक्ष्मतरञ्च भुवति । इत्यनर्यवासन्नसर्व धनानयनयुक्त्या लघुज्याखण्ड रूपश्रॆढ्या यॆषामंशानां ज्या साध्या

स्पष्टाधिकारः

105 वां भां गतैष्ययौः खण्डकयौर्यदन्तरं तज्ज्यॊसाधनॆ इशभक्तभागॆभ्यॊ यै शॆषशास्तैगणितं नखैर्भजॆत् । फलॆन गतैष्ययॊः खण्डयॊर्यॊगार्धमूनीकृतं स्फुटं भॊग्यं भवति । उत्क्रमज्याकरणॆ तु युतम् ॥

अत्रॊपपत्तिः । गतैष्ययॊः खण्ड्यौर्यॊगार्थं खण्डुसन्धौ खण्डॆ भवितुमर्हति । भॊग्यखणन्तु भॊग्यान्तस्थानॆ । तदन्तरॆऽनुपातः । यदि दशभिर्भार्गस्तयॊरतरार्धं लभ्यतॆ तदा शॆषांशः किमिति । ऎवं त्रैराशिकॆन गतॆ व्यखण्डन्तरगुणितानां शैषांशानां विशतिर्भागहारः स्यात् । फलॆन गतैष्ययॊर्यॊगार्धमत ऊनं क्रियतॆ यतः क्रमज्याकरणॆ खण्डान्यपचयॆन वर्तन्तॆ । उत्क्रमज्याकरणॆ तूपचयॆनातस्तत्र युतमित्युपपन्नम् ॥16॥ तॆषां दशमांशॆन समॆ गच्छॆ यत् सर्वधनं स्यात् सैव स्फुटा ज्या भवॆत् तस्या विलॊमॆन भॊग्यखण्डावगमः सुगम इति पूर्वं सम्यमनसि विचिन्त्यम् । ततॊ लाघवार्थं यदि लघुज्याकरणॆ यद्गतखण्डं तदॆव श्रॆढ्या आदिः कल्प्यॆत तह शॆषांशदशांशॆन सहित रूपं गच्छः स्यात् । तत ऎकमॆव परम्परां गृहीत्वा साधितात् सर्वं धनाच्छ ढ्याद्यराशिरूप गतखण्डॆ विशॊधितॆ शॆषमभीष्टस्पष्टज्याशॆष स्यात् । ततॊ विलॊमॆन भॊग्यानयनाय तस्मिन् शॆषॆ दशभिगुणितॆ शॆषशैर्हतॆ स्फुटं भॊग्यखण्डं लभ्यॆतॆत्यतिरॊहितमॆव मतिमतामित्यॆतदॆव बीजक्रियया बिलिख्य प्रदर्यतॆ । तथाहि । यातखण्डम् या 1 इदमॆव श्रॆढ्या आद्यराशिः । ऎष्यखण्डम् ऎ 1 अतः या 1 ऎ 1 अयमाद्यपरम्पराया आदिः । रू 1 शॆ : अयं गच्छः । अस्माच्छ ढीपदादॆकभॆदमानम् रू 1 ऒ‌उम् ऒ‌उम् द्विभॆदमानम् शॆ । शैव । ऎतॆ क्रमॆण या 1, या 1 ऎ 1, आभ्यां श्रॆढ्याद्यपरम्परयॊराद्याभ्यामातॆ जातॆ ॥

। या 1 या. शॆ 5 । या. शॆ. ऎ0 शॆं  । या. शॆव = ऎ. शॆव । अनयॊगॆ जातं सर्वधनम् या 1 या. तॆ 3 ऎ. ऒ‌उम् ऒ‌उम् या. शॆव इ35 ऎ. शॆव 310 अस्माद्यातखण्डॆ विशॊधितॆ जातमिष्टज्याशॆषम् । या. शॆ 5 ऎ. शॆ 5 या. शॆव इ.8 ऎ. शॆव

अस्मिन् दशभिगुणितॆ शॆषांशैतॆ जातं स्फुटभॊग्यखण्डम् या 3 ऎ 3 या. ऒ‌उम् ऒ‌उम् ऎ. श 3ः । यद्वा ( या 1 ऎ 1 ) । ( या 1 ऎ 1) शॆ 5 क्रमज्या करणॆ खण्डानामुतरॊत्तरमपचयात् या 1 ऎ 1 अस्य मानमृणं स्यादुत्क मज्याकरणॆ तूपचयात्तन्मानं धनं भवॆदित्युपपन्नं यातैष्ययॊरित्यादि ।

अत्र कॆचिद्मॊग्यखण्डस्फुटीकरणपूर्व कलघुज्यासाधनार्थमृद्दिष्टांशानां दशभ्यॊऽल्पत्वॆ यातखण्डं शून्यं मत्वा भॊग्यखण्डमानीय ततः स्पष्ट ज्यां साधयन्ति । तथा यदा किल, पञ्चानामंशानां ज्या साध्या तदा यातखण्डम् ऎष्यखण्डम् 21 अनयॊविशॆषः 31 शॆषांश5 गुंणितॊ नखै 20 “क्तॊ जात: 5।15 अनॆनॊनितं यातैष्यखण्डयॊर्यॊगार्धम् 10॥30 इदं जातं स्फुटं मॊग्यखण्डम् 5॥15 ततॊऽनॆन निघ्नाः शॆषांश 26।15 खॆन्दुभि 10 “क्ताः 2।3730, आसनानॆन युतं यातखण्डैक्यम् जाता लघुज्या 2 । 37 । 30 ॥ यद्वाऽत्र यातखण्डादॆष्यखण्डस्य महत्वाद्यातैष्यखण्डयॊगार्धॆ 10 । 30 अस्मिन् 5। 15 अनॆन युक्तॆ जातं भॊग्यखण्डम 15 । 45 अतः सिद्धा लघुज्या 7 । 52 । 30 । ऎवमुभयथापि सिद्धां जीवामशुद्धां बुवा

सिं-14

106 ॥ सिद्धान्तशिरॊमणौ ग्रहगणितॆ

 वां वांअथ लघुजीवायां भॊग्यखण्डस्फुटीकरणमाह-‘यातैष्ययॊः खण्डकयॊविशॆषः’ इति । अत्र वासना ।

बृहज्ज्याभिर्दशांशानां जीवा कार्या विचक्षणैः । व्यासाद्धं त्रिज्ययॆयं चॆत्तदा खाकैः कियन्मिता ॥ रूपाश्विनॊरसांशॊनाः ॥ 20 ॥ 50 ॥ प्रथमं ज्यामुच्यतॆ ॥ त्रिभज्यातुल्यया कॊटिजीवया प्रथमं यदि ॥ भॊग्यखण्डं ॥ 20 ॥ 50 ॥ स्फुटं लभ्यमिष्टकॊटिज्यया च किम् । ऎवं दशदशांशानां भॊग्यखडॆ प्रसाध्यतॆ ॥ यातैष्यखण्डयॊगार्द्धतुल्यं भॊग्यं प्रजायतॆ ॥ अत उक्तं भाष्यकृता खण्डं भवितुमर्हति ॥ यातैष्यखण्डयॊगार्थं खण्डसन्धाविति स्फुटम् । शॆषं त्र राशिकाद्यन्तु भाष्यॆ स्पष्टतरं यतः । तन्नॊक्तं भाष्यकठिन्यव्याख्यामात्र मयॊच्यतॆ ।

क्रमॆण दशदशांशानां कॊटिजीवाः ॥ 118 ॥ 113 ॥ 104 ॥ 92 ॥॥ 77 । 60 ॥ 41 ॥ 21 ॥ अभ्यः पूर्वॊक्त्या सिद्धानि स्पष्टभॊग्यखण्डानि आचार्यॆण स्वल्पान्तरत्वाद्यानैष्यखण्डयॊगार्द्धतुल्यान्यॆव स्वीकृतानि प्रथमखण्डञ्च रूपाश्विमितं स्वीकृतमित्यदॊषः ॥

20 । 19 । 18 । 16 । 13 । 10 ॥ 7 । 3 ॥। 39 । 35 । 3 । 39 ! 25 25 । 7 । 31

स्पष्टखण्डस्य प्रयॊजनमुक्तं “भॊग्यात् स्फुटाज्यात्र परिस्फटॆति ॥

ब्रह्मतुल्यॆ स्पष्टगतिसाधनॆ चावश्यकमिदम् ॥ यातैष्ययॊः खण्डकयॊरित्यादिराचार्यॊक्तः स्फुटभॊग्यखण्डसाधनप्रकार उद्दिष्टांशानां दशभ्यॊऽनल्पत्वॆ बॊध्य इति निश्चिन्वन्ति ॥

अत्रास्माभिरुच्यतॆ । याज्यातस्तत्पूर्वं ज्यायां शॊधितायां यच्छिष्यतॆ तदॆव यातखण्ड नाम अतॊ दॆशभ्यॊऽल्पानामंशानां ज्यासाधनॆ गतज्या पूर्णम् 0 तत्पूर्वंज्या च रूपाश्वि 21 मितव किन्तु सा चतुर्थपदस्थत्वादृणम् अस्यां 31 गतज्यात: शॊधितायां संशॊध्य मानमृणं स्वं स्यादित्यनॆन जातं शॆषमॆकविंशतिर्धनम् 21 इदमॆवात्र गतखण्डम् । अतः पञ्चानामंशानां ज्यासाधनॆ स्पष्टभॊग्यार्थं यातैष्ययॊः खण्डयॊः 21, 21 अनयॊविशॆषः शॆषांशनिघ्नः 0 नखहृत् 0 अनॆनॊनं यातैष्यखण्डयॊगाधं 21, इदमॆव स्फुटं भॊग्यखण्डम् । अनॆन निघ्नाः शॆषांशाः 105 खॆन्दुभिर्मक्ताः 10॥30 इदमाप्तं यातखण्डवयॆन 0 युतम् 10॥30 जाता पञ्चानामंशानां लघुज्यॆति सर्व निरवद्यम् । 1. 39 इति ग पुं ।

106 ॥ सिद्धान्तशिरॊमणौ ग्रहगणितॆ

 वां वांअथ लघुजीवायां भॊग्यखण्डस्फुटीकरणमाह-‘यातैष्ययॊः खण्डकयॊविशॆषः’ इति । अत्र वासना ।

बृहज्ज्याभिर्दशांशानां जीवा कार्या विचक्षणैः । व्यासाद्धं त्रिज्ययॆयं चॆत्तदा खाकैः कियन्मिता ॥ रूपाश्विनॊरसांशॊनाः ॥ 20 ॥ 50 ॥ प्रथमं ज्यामुच्यतॆ ॥ त्रिभज्यातुल्यया कॊटिजीवया प्रथमं यदि ॥ भॊग्यखण्डं ॥ 20 ॥ 50 ॥ स्फुटं लभ्यमिष्टकॊटिज्यया च किम् । ऎवं दशदशांशानां भॊग्यखडॆ प्रसाध्यतॆ ॥ यातैष्यखण्डयॊगार्द्धतुल्यं भॊग्यं प्रजायतॆ ॥ अत उक्तं भाष्यकृता खण्डं भवितुमर्हति ॥ यातैष्यखण्डयॊगार्थं खण्डसन्धाविति स्फुटम् । शॆषं त्र राशिकाद्यन्तु भाष्यॆ स्पष्टतरं यतः । तन्नॊक्तं भाष्यकठिन्यव्याख्यामात्र मयॊच्यतॆ ।

क्रमॆण दशदशांशानां कॊटिजीवाः ॥ 118 ॥ 113 ॥ 104 ॥ 92 ॥॥ 77 । 60 ॥ 41 ॥ 21 ॥ अभ्यः पूर्वॊक्त्या सिद्धानि स्पष्टभॊग्यखण्डानि आचार्यॆण स्वल्पान्तरत्वाद्यानैष्यखण्डयॊगार्द्धतुल्यान्यॆव स्वीकृतानि प्रथमखण्डञ्च रूपाश्विमितं स्वीकृतमित्यदॊषः ॥

20 । 19 । 18 । 16 । 13 । 10 ॥ 7 । 3 ॥। 39 । 35 । 3 । 39 ! 25 25 । 7 । 31

स्पष्टखण्डस्य प्रयॊजनमुक्तं “भॊग्यात् स्फुटाज्यात्र परिस्फटॆति ॥

ब्रह्मतुल्यॆ स्पष्टगतिसाधनॆ चावश्यकमिदम् ॥ यातैष्ययॊः खण्डकयॊरित्यादिराचार्यॊक्तः स्फुटभॊग्यखण्डसाधनप्रकार उद्दिष्टांशानां दशभ्यॊऽनल्पत्वॆ बॊध्य इति निश्चिन्वन्ति ॥

अत्रास्माभिरुच्यतॆ । याज्यातस्तत्पूर्वं ज्यायां शॊधितायां यच्छिष्यतॆ तदॆव यातखण्ड नाम अतॊ दॆशभ्यॊऽल्पानामंशानां ज्यासाधनॆ गतज्या पूर्णम् 0 तत्पूर्वंज्या च रूपाश्वि 21 मितव किन्तु सा चतुर्थपदस्थत्वादृणम् अस्यां 31 गतज्यात: शॊधितायां संशॊध्य मानमृणं स्वं स्यादित्यनॆन जातं शॆषमॆकविंशतिर्धनम् 21 इदमॆवात्र गतखण्डम् । अतः पञ्चानामंशानां ज्यासाधनॆ स्पष्टभॊग्यार्थं यातैष्ययॊः खण्डयॊः 21, 21 अनयॊविशॆषः शॆषांशनिघ्नः 0 नखहृत् 0 अनॆनॊनं यातैष्यखण्डयॊगाधं 21, इदमॆव स्फुटं भॊग्यखण्डम् । अनॆन निघ्नाः शॆषांशाः 105 खॆन्दुभिर्मक्ताः 10॥30 इदमाप्तं यातखण्डवयॆन 0 युतम् 10॥30 जाता पञ्चानामंशानां लघुज्यॆति सर्व निरवद्यम् । 1. 39 इति ग पुं ।

स्पष्टाधिकारः

107 अर्थ छैद्यकं लिख्यतॆ । तत ऎवात्र सर्वत्र वासनावगतिः सुगमा । तत्र प्रतिमण्डलॆ ग्रहॊच्चरॆखयॊरन्तरं दॊज्य । ग्रहतियँग्खयॊरन्तरं कॊटिज्या । ग्रहकक्षातिर्यग्रॆखयॊरन्तर कॊटिः । अहाभूबिन्दुगामिसूत्रं कर्णः । कक्षावृत्तकर्णसूत्रसंपातॆ स्फुटॊ ग्रहः । कक्षावृत्तॆ स्फुटमध्यमयॊरन्तरं फलम् । तन्मध्यॆऽग्रगॆ स्पष्टखगाणं पृष्ठस्थितॆ धनम् । ऎवं नीचॊच्चवृत्तॆऽपि दॊज्यस्थानॆ दॊः फलं कॊटिज्यास्थानॆ कॊटिफलम् । शॆष समानं भङ्गीलिखनप्रकारस्तु भगणॊपपत्तायुक्तः । किन्तु प्रतिमण्डलॆ तुङ्गादनुलॊमं मन्दकॆन्द्र दॆयम् । शीघ्रकॆन्द्रं विलॊमं दॆयम् । नीचॊच्चवृत्तॆ तु मन्दकॆन्द्र विलॊमं शीघ्रकॆन्द्रमनुली दॆयम् ।

ऎवं कृतॆ मिश्रभङ्गयां नीचॊच्चवृत्तप्रतिवृत्तयॊग ऎव ग्रहॊ भवति । तत्र कॆन्द्रमॆं करॊशितुल्यं शीघ्रकर्मणि प्रकल्प्य तथा न्यासः । ऎकादशराशिमितं मान्दं वा प्रकल्प्य न्यासः । तुङ्गदॆशाद्राश्यादितुङ्गभॊगॆन तत्तत्कालिकं विलॊमं मॆषादिचिह्नम् । मॆषादिचिह्नादनुलॊमं ग्रहभॊगं दत्त्वा ग्रहचिन्हं ज्ञॆयम् ॥

ऎवं कक्षामण्डलॆ तुङ्गदॆशाद् विलॊमं तुङ्गभॊगॆन मॆषादि ज्ञात्वा तस्य कक्षापरिधिकर्णसम्पातस्यान्तरॆ राश्याद्यः स्पष्टॊ वॆद्यः । ऎवं द्वितीयदिवसॆऽपि तदैवसिक मॆषादिचिन्हं कक्षावृत्तॆ ज्ञात्वा पूर्वदिनज [ स्पष्टग्रहं तन्मॆषादॆः कक्षावृत्तपरिधौ दद्यात् तत्पूर्वदिनज ]

स्पष्टस्थानमिति कल्पयॆत् । ततस्तद्दॆवसिकॊऽपि कक्षावृत्तकर्णसम्पातॆ स्पष्टॊ ज्ञातव्यः । यद्ययं स्पष्टः पूर्वदिनजस्पष्टचिह्नादग्रॆ तदा मार्गी ग्रहः । यदा पृष्ठतस्तदा वक्रग इत्युच्यतॆ । अनयॊः स्पष्टयॊरन्तरं कक्षावृत्तपरिधौ गतदैवसिका गतिः । ऎवमुदाहरणकल्पनया वक्रादिशिष्यान् प्रदर्शयॆत् ॥ 16 ॥

इदानीं भॊग्यखण्डस्य धनुःकरणाय स्फुटीकरणमाहविशॊध्य खण्डान्यवशॆषकार्घनिघ्नं गतैष्यान्तरमॆष्यभक्तम् । फलॊनयुगॆष्यगतैक्यखण्डं चापार्थमॆवं स्फुटभॊग्यखण्डम् ॥17॥

वां भां अत्र धनुःकरणॆ खण्डॆषु विशुद्धॆषु यच्छॆषं तस्यार्थॆन गतष्यखण्डान्तरं गुणितमॆष्यखण्डॆन भजॆत् । फलॆन गतैष्यखण्डॆक्यदलं प्राग्वत् क्रमधनःकरणाय हीनमुत्क्रमधनुःकरणाय यॊज्यम् ।

1 कक्षावृत्तॆ इति ग पुं । 3. ऎक दृशराशि’ इति ग पुं ।

2. मॆकरणशतुल्यमिति ग पुं ॥। 4. कॊष्ठाऽन्तर्गतॊऽशॊ ग पुस्तकॆ नॊपलभ्यतॆ ।

108

सिद्धान्तशिरॊमणौ ग्रहगणितॆ

अत्रापि सैव वासना । इदं धनुःखण्डस्फुटीकरणं 

किञ्चित् स्थूलम्  स्थूलमपि सुखाथैमङ्गीकृतम् । 

अन्यथा बीजकर्मणाऽसकृत्कर्मणा वा स्फुटं कर्तुं युज्यतॆ ॥17॥


इदानीं कॆन्द्रमभिधीयतॆ ततॊ धनर्णकल्पनां भुजकॊटिकल्पनाञ्च श्लॊकचतुष्टयॆनाह

मृदुच्चॆन हीनॊ ग्रहॊ मन्दकॆन्द्रं चलॊच्चं ग्रहॊनं भवॆच्छीघ्र कॆन्द्रम् । 

तुलाजादिकॆन्द्रॆ फलं स्वर्णमॆवं मृदु ज्ञॆयमस्माद्विलॊमं च शीघ्रम् ॥18॥ 

त्रिभिभैः पदं तानि चत्वारि चक्रॆ क्रमात् स्यादयुम्युग्मसंज्ञा च तॆषाम् ॥ 

अयुग्मॆ पदॆ यातमॆष्यन्तु युग्मॆ भुजॊ बाहुहीनं त्रिभं कॊटिरुक्ता ॥19॥ 

यॆ दॊःकॊट्यॊः स्तः क्रमज्यॆ तदूनॆ त्रिज्यॆ तॆ वा कॊटिदॊरुत्क्रमज्यॆ । 

यॆ दॊःकॊट्यॊरुत्क्रमज्यॆ तद्नॆ त्रिज्यॆ तॆ वा कॊटिदॊष्णॊः क्रमज्यॆ ॥20॥ 

दॊःकॊटिज्यावर्गहीन त्रिभज्यावग मूलॆ वा तयॊः कॊटिदॊज्थॆं । 

ऎवं घुज्याक्रान्तिजीवॆ मिथः स्तॊ दृग्ज्याशङ्कू यच्छु तिर्वा त्रिभज्यॊ ॥21॥। 

वां भां स्पष्टानि ।

अत्रॊपपत्तिगलॆ कथितैव, तथापि बालावबॊधार्थ किञ्चिदुच्यतॆ । अत्र समायां भूमी 1. अत्र शा0 बापूदॆवॆन स्फुटधनु:खण्डसाधनं बीजकर्मणा कृतं तत् प्रदश्यतॆ ।

तथाहि । स्फुटमॊग्यखण्डप्रमाणॆ या 1 अनॆन दशघ्नशॆषॆ भक्तॆ जातम् इदं शुद्धखण्डसंख्याहतदिग्युतं जातं धनुः शु 10 19 अस्माद्धनुषः पुनर्जीवायां क्रियमाणायामशमितॆर्दशाप्तमित्यादिक्रियया जाताः शॆषांशाः ऎतॆषु यातैष्ययॊः खण्डयॊविशॆषण निध्नॆषु नखभक्तॆषु जातम् वि.

या 2

अनॆन यातैष्यखण्डयॊर्यॊगाधं कमज्याकरणॆ हीनमुत्क्रम

ज्याकरणॆ च युतं जातम् यॊ

या 33

। इदं यावत्तावत्समं कृत्वा समच्छॆदीकृत्य छॆदगमॆ

॥ सिद्धौ पक्षौ या, यी 1 वि. श । समशॊधनॆ कृतॆ जातौ वि

वि, शै 3 यॊव ॥ संगुण्यॊभयॊर्यातैष्यखण्डयॊगार्धवर्नॆ प्रक्षिसॆ सिद्धौ ।

थाभायातक्षमा 6 6॥ याव 4 या, यॊ 3 यॊव ॥

पक्षयॊर्मूलॆ

मृहीतॆ जातौ 31 अस्मालब्धं यावत्तावन्मानम् यॊ मु‌ई।

अस्मादिदं सूत्रमवतरति -

खण्डानि विशॊघ्याथॊ शॆषं यातैष्यखण्डविवरघ्नम् । द्विगुणॆन तॆन यातैष्यैक्यार्धकृतॆविहीनयुक्तायाः ॥

याव ।

’याव 2 या, यॊ । ऎतौ द्वाभ्यां


स्पष्टाधिकारः

109

त्रिज्यातुल्यैन कर्कटकॆन वृत्तं कृत्वा भांशै 360 रङ्यम् । तन्मध्यॆ पूर्वीपरा याम्यॊत्तरां च रॆखा कृत्वा प्राच्याः सकाशात् सव्यक्रमॆण कि 3 पदानि कल्प्यानि वृत्तॆ रॆखावच्छिन्नानि । तॆषां क्रमॆणायुग्मयुग्मसंज्ञा च । अत्र प्रथमपदॆ प्राच्याः सकाशाद्वृत्तॆऽभीष्टस्थानॆ बिन्दुः कार्यः । तस्य बिन्दः प्राध्यपरायाश्च यदन्तरं सा दॊज्य । बिन्दॊर्याम्यॊत्तरायाश्च यदन्तरं सा कॊटिज्या। तद्धनुषी भुजकॊटि संज्ञॆ । यथा यया स बिन्दुग्नतश्चाल्यतॆ तया तथा दज्र्यॊपचीयतॆ कॊटिज्या चापचीयतॆ । पदान्तं प्राप्तॆ बिन्दौ कॊटॆरभावः । दॊर्या च व्यासार्ध ल्या स्यात् । ततॊ द्वितीयपदॆ कॊटॆपचयः । तत्पदान्तॆ कॊटिः परमा । भुजस्याभावः । ’अत ऎवॊक्तम् । अयुमॆ पदॆ यातमॆष्यन्तु युग्म’ इति । तथात्र धनुषि ज्यारूपा या सा क्रमज्या । शररूपं यदन्तरं सॊत्क्रमज्या । बाणॊनं व्यासाधं चैतदितरज्यातुल्यं स्याज्जॊवॊनं व्यासाधं तदितरबाणतुल्यं स्यादिति वृत्तॊपरि सर्व दर्शनीयम् ॥ 18-21 ॥

अथ मन्दपरिधीनाह

मन्दॊच्चनीचपरिधिस्त्रिलवॊनशक्र 13 । 40 भागा रवॆर्जिनकलॊनदा 31 । 36 हिमांशॊः ।

मूलॆन तदैक्याधं युक्तं दलितं भवॆत् स्पष्टम् ।

मॊग्यं क्रमॊत्कमधनुः करणार्यवॆं गुरुत्वतॊ न कृतम् ॥ ऎवमसकृत्कर्मणापि भॊग्यखण्डं स्फुट भवति । तदित्थम् । पूर्वं विशॊध्य खण्डानि दशघ्नशॆषादित्यादिनॊद्दिष्टजीवातः साधिताद्धनुषः क्रमज्यार्थं यातष्ययॊः खण्डकयॊ विशॆष इत्यादि प्रकारॆण भॊग्यखण्डं सॊध्यम् । इदमॆव भॊग्यं गृहीत्वा विशॊध्य खण्डानि दशघ्नशॆषादित्यादिना पुनरुद्दिष्टजीवातॊ धनुः साध्यम् । तस्मात् पुनः क्रमज्यार्थं भॊग्यखण्डम् । ऎवमसकृत् कृतॆ स्फुटं भवति । 1. अत्र क्षॆत्रदर्शनम् ।

भुजः

भजः

___

नपा । ः. या

कॊटि


नया

पामा

च प।

। मपम पम् ।

- 4"

है. प.

ई. प.

भुमा

म ।

110

सिद्धान्तशिरॊमणौ ग्रहगणितॆ खाश्वा 70 भुजङ्गदहना 38 अमरा 33 भवाश्च 11 पूर्णॆषवॊ 50 निगदिताः क्षितिजादिकानाम् ॥ 22 ॥

वां भां इह ग्रहफलॊपपत्यर्थ मन्दॊच्चनीचवृत्तानि पूर्वैः कल्पितानि । तॆषां प्रमाणान्यॆतावन्तॊ भागाः ॥

अत्रॊपपत्तिः । ग्रहस्य यन्त्रवॆधविधिना यत् परमं फलमुत्पद्यतॆ तस्य ज्या परमफलज्यान्यफलज्या चॊच्यतॆ । अन्त्यफलःयातुल्यव्यासाधॆ यवृत्तमुत्पद्यतॆ तन्नॊचॊच्चवृत्तम् । तत्परिधिस्त्रैराशिकॆन । यदि त्रिज्याव्यासाचॆं भांशाः 360 परिधिस्तदान्त्यफलज्याव्यासाधॆ किमिति लब्धं परिधिभागाः । ऎवमकदॊन त्रिलवॊनशक्रा इत्यादय उत्पद्यन्तॆ ॥ 22 ॥

अथ भौमादीनां चलपरिधीनाह

ऎषां चलाः कृतजिनाखिलवॆन हीना 243 । 40 दन्तॆन्दवॊ 132 वसुरसा 68 वसुबाणदस्राः 258॥ पूर्णब्धयॊ 40 ऽथ भृगुजस्य तु मन्दकॆन्द्रदॊःशिजिनी द्विगुणिता त्रिगुणॆन 3438 भक्ता ॥ 23 ॥ लब्धॆन मन्दपरिधी रहितः स्फुटः स्यात् तच्छीघ्रकॆन्द्रभुजमौर्व्यथ बाणनिघ्नी ॥ त्रिज्यॊद्धृताशुपरिधिः फलयुक् स्फुटः स्याद्भौमाशुकॆन्द्रपदगम्यगताल्पजीवा ॥ 24 ॥ त्र्यंशॊनशैल 6 । 40 गुणितार्धयुतस्य राशॆमयॊद्धृतासलवहीनयुतं मृदुच्चम् । भौमस्य कर्किमकरादिगतॆ स्वकॆन्द्रॆ ।

लब्धांशकैर्विरहितः परिधिस्तु शैघ्न्यः’ ॥ 26 ॥ 1. अत्र ललः ।

वस्वीशा दशबाह्वॊऽम्बरधृती खाङ्का रसत्र्यश्विनॊ मन्दशा मनुशैलशैलयुगगॊसंख्याः स्वमन्दा गुणाः । शैघ्न्या रामशराः शशाङ्कदह्ना भूपास्त्रिवर्गॆषवॊ । नन्दाश्च क्षितिजज्ञजीवभृगुजच्छायासुतानां क्रमात् ॥ वॆदाक्षॊन्दुयमाब्धिभिमृदुभवां दॊज्य क्रमॆणाहतां । व्यासार्धॆन भजॆद्गुणाः फलयुता हॊनी ज्ञभृग्वॊः स्फुटाः । द्विद्वन्दुद्विकुभितां चलभवां दॊज्यौँ भजॆत् त्रिज्यया सर्वॆ शीघ्रमवाः फलॆन रहिताः स्पष्टाः स्युरॆवं गुणाः ॥

( शिष्यधीवृ0 ग्र0 गं स्प0 28-39 श्लॊं )

स्पष्टाधिकारः

111 वां भां  -ऎषां भौमादीनां चलाश्चलनीचॊच्चवृत्तपरिधिभागा ऎतॆ । अथ शुक्रस्य मन्दकॆन्द्रॆ या दॊ सा द्विगुणिता त्रिगुणॆन 3438 भाज्या। फलॆन भन्दपरिधिस्तस्य रहितः सन् फुटॊ भवति । अथ शुक्र स्य शीघ्रकॆन्द्रॆ या दॊ सा पञ्चगुणा त्रिज्यया भाज्या । फलॆन शीघ्रपरिधियुतः सन् स्फुटॊ भवति । अथ भौमस्य प्रथमं शीघ्रकॆन्द्रं कृत्वा तद्यस्मिन् पदॆ वर्ततॆ तस्य यद्गतं यच्च गम्यं तयॊरल्पस्य या ज्या सा त्रिभागॊनैः सप्तभिरं शैः 6/40 गुणनॊया। ततः पञ्चचत्वरंशद्भागानां ज्ययानया 2431 भाज्या । यल्लब्धं भागादिफलं तदनष्टं स्थाप्यम् । तॆन कुजस्य मन्दॊच्च सहित कार्यम् । यदि शीघ्रकॆन्द्र मकारादिषट्कॆ । कक्र्यादिषटकॆ तु हॊनॆ कार्यम् । ऎवं मन्दॊच्च स्फुटं भवति । अथ कु जस्य यः पठितः शीघ्रपरिधिः स तॆनानष्टस्थापितॆन फलॆन सदैव वजितः सन् स्फुटॊ भवति ।

अत्रॊपपत्तिः । ऎषां भौमादीनां यानि परमाणि शीघ्रफलान्युपलभ्यन्तॆ तॆषां ज्या-त्यफलज्या । ततः प्राग्वत् परिधिभागः । अथ शुक्रस्य मॆं मन्दपरिधिभागा रुद्रतुल्याः पठितास्तॆ युग्मपदान्तॆ ऒजपदान्तॆ तु नव 9। अवान्तरॆऽनुपातः । यदि त्रिज्या परिध्यन्तर द्वयं 3 लभ्यतॆ तदॆष्टदॊज्यंया किमिति । फलॆन परिधिरपचीयमानत्वाद्वजितः कृतः । तथा तस्य यः शीघ्रपरिधिः पठितॊ वसुबाणदस्रा इति 258 ऎष युग्मपदान्तॆ । ऒजपदान्तॆ तु पञ्चाधिक: 263 । अवान्तरॆऽनुपातॆन यत् फलं तदुपचीयमानत्वाद्धनं कृतम् । अथ भौमस्य यन्मन्दॊच्चं गणितागतं तच्छीघ्रकॆद्रपदसन्धिषु सर्वॆषु तथाविधमॆव । पदमध्यॆ पुनस्त्रिभागॊनः सप्तभिरंशैरधिकमॆव भवति मृगादिकॆन्द्रॆ । कक्र्यादौ तु हीनम् । तथा तस्य यः शीघ्रपरिधिः पठितः । असौ पदसन्धिषु । पदमध्यॆ तु तैभरून ऎव । तदन्तरॆऽनुपातः । यद्यर्धयुतरराशिज्यया 2431 त्रिभागॊनाः सप्त भागा लभ्यन्तॆ तदा पदगतगम्याल्पज्यया किमिति । फलमुपचयापचयशाद्धनर्णम् । अत्रागम ऎवं प्रमाणम् ॥23-25॥

वां वां—मन्दॊच्चनीचपरिधिरिति । ऎषामिति । लब्धॆनॆति । भीमस्यॆति । ग्रहपरमफलज्याव्यासाढॆन यत्कृतं वृत्तं तन्नीचॊच्चवृत्तम् । यन्त्रवॆधात् परमफलज्याज्ञानं सुगमम् । त्रिज्यावृत्तॆ चॆदियं दॊज्य तदान्त्यफलज्यावृत्तॆ कॆति ग्रहस्य दॊःफलं वक्ष्यतॆ । यन्त्रवॆधॆन दॊः फलज्ञानॆ वैपरीत्यॆन परिधिज्ञानं वा । ऎवं शुक्रस्यॆष्ठमन्दफलाद्विलॊमॆनानीयमानः परिधिर्न सर्वदा रुद्रतुल्यॊ दृष्टः ॥

अयमर्थः । यदि ग्रहॊच्चान्तरदॊज्यंयानयॆदमिष्टदॊःफलं तदा त्रिज्यया किमिति परमफलं भवति । ततः परिधॆरानयनम् । ऎवमॆकांशमितभुजादॆकांशादिभुजवृद्ध्या प्रत्यंशभुजजीवातः साध्यमानाः यन्त्रवॆधॊपलब्धॆष्टफलत्रैराशिकॆन परिधयॊऽपचीयमाना ऎव दृष्टाः । तत्रौजपदान्तॆ नवमितॊ दृष्टः । युग्मपदान्तॆ ऎकादशमितॊऽनुमितः । भुजज्यायाः परमऽपचयॆ परिधॆः परमॊपचयः । भुजज्यायाः परमॊपचयॆ परिधॆः परमापचयः । परिध्यन्तरं च द्विमितमत उक्तं भृगुजस्यॆति । ऎवं भौमस्यापि यॊज्यम् । प्रत्यक्षद्दष्टॆऽर्थॆ किमनुपपन्नं नामॆति सर्वमवदातम् ॥ 22-25 ॥ 1. युजादिति कॆ ख पुं ।

112

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं भुजकॊट्यॊः फलानयनमाह -

स्वॆनाहतॆ परिधिना भुजकॊटिजीवॆ भांशैः 360 हृतॆ च भुजकॊटिफलाहृयॆ स्तः । त्रिज्यॊधृतॆ च यदि वान्त्यफलज्यकॊध्न्यौ

त्रिज्यॊद्भवं फलमिहान्त्यफलस्य जीवा ॥ 26 ॥ वां भां -स्पष्टम् ॥

अत्रॊपपत्तिः । यावत् कॆन्द्र प्रतिमण्डलॆ तावदॆव नीचॊच्चवृत्तॆ स्यात् । अतः प्रतिम‌ऎडलदॊःकॊटिज्यॆ अनुपातॆन नीचॊच्चवृत्तॆ परिणाम्यॆतॆ । यदि भांशवृत्त ऎतॆ दॊःकॊटिज्यॆ तदा परिष्यंशवृत्तॆ किमिति । अथवा त्रिज्याव्यासाधं ऎतॆ दॊःकॊटिज्यॆ तदात्यफलज्याव्यासाचॆं किमिति । फलं तुल्यमॆव । अत्यफलज्या पूर्व नॊक्ता तदर्थ त्रिज्यॊडवं फलमित्यादि । त्रिज्या पृथग् ग्रहाणां मन्दशीघ्रपरिधिभागैर्गुण्या भाः 360 भाज्यान्त्यफलज्या भवतीत्यर्थंः ॥ 26 ॥

। वां वांस्वॆनाहतॆ परिधिनॆति स्पष्टम् ॥ 26 ॥ इदानीं कर्णानयनं प्रकारचतुष्टयॆनाह

स्वकॊटिजीवान्त्यफलज्ययॊर्यॊ यॊगॊ मृगादावथ कर्कटादौ । कॆन्द्रॆऽन्तरं तद्भुजजीवयॊर्यद्वगैक्यमूलं कथितः स कर्णः ॥27॥ त्रिज्या तथा कॊटिफलॆन युक्ता हीना च तद्दॊःफलवर्गयॊगात् । मूलं श्रुतिवन्त्यफलत्रिमौव्यवगैक्यराशॆश्च तथा युतॊनात् ॥28॥ त्रिभज्यया कॊटिफलद्विनि ध्न्या कॊटिज्यया वान्त्यफलद्विनिघ्न्या। मुलं श्रुतिव मृदुदॊःफलस्य चायं बुधा मन्दफलं वदन्ति ॥29॥

वांभां मगादौ कॆन्द्र कॊटिज्यान्त्यफलज्ययॊर्यॊ यॊगः कक्र्यादौ तु तस्य भुजज्यायाश्च वगैक्यपदं कर्णः स्यात् । तथा मृगादिकॆन्द्र त्रिज्याकॊटिफलयॊगः कक्यदौ तु यदन्तरं तस्य भुजफलस्य च बक्यपदं व। कर्णः स्यात् । तथा मृगादिकॆन्द्र त्रिज्यान्त्यफलज्ययॊर्वर्गयॊगातू त्रिज्यया काटिफल गुणया द्विगुणया च युतादथवा कॊटिज्ययान्त्यफलज्यागुणया द्विगुणया च युतात् कक्र्यादौ तु हीनामूलं वा श्रुतिः स्यात् । अर्थ मन्दभुजफलस्य धनुग्रंहस्य मन्दफलं भर्वात ।

1. अत्र लल्ल ।

दॊज्यवर्गविर्वाजतत्रिभवनज्यावर्गमूलं भवॆत् । कॊटिज्या भुजभागवजितनत्यंशॊत्थजॊवाथवा । स्पष्टस्वस्वगुणाहतॆ खडसुभिर्दॊःकॊटिजीवॆ हरॆत्। स्यातां दॊ:फलकॊटिसंज्ञितफलॆ ताभ्यां श्रुति साधयॆत् ।

शिष्यधीवृ0 अं ग स्प0 30 इलॊ

स्पष्टवाधिकारः

113 अत्रॊपपत्तिः । समायां भूभौ बिन्दुं कृत्वा तां भूमि प्रकल्प्य ततस्त्रज्यामितॆन कर्कटकॆन कक्षास्यमण्डलं लिखॆत् । तद्भगणाङ्कितं कृत्वा मॆषादॆरारभ्य ग्रहमुच्चं च दत्त्वा तत्र चिह्न कार्यॆ । ततॊ भूबिन्दूच्चचिह्नयॊरुपरि रॆखा दीर्घ कार्या। सॊच्चखॊच्यतॆ। अथ तदुत्थमत्स्यॆन कक्षामण्डलॆऽन्या तिर्यग्रॆखा च काय । भूबिन्दॊरुपर्यन्त्यफ ज्यामुच्चॊन्मुच्चॊं दत्त्वा तदयॆ त्रिज्यामितकर्कटॆन प्रतिमण्डलं च कार्यम् । उच्चरॆखया सह यत्र सम्पतिस्तत्र प्रतिमण्डलॆऽप्युच्चं ज्ञॆयम् । तस्मादुच्चभॊग विलॊमं दत्त्वा तत्र प्रतिमण्डलॆ मॆषादिनँयः । ततॊ ब्रह्मनुलॊमं दत्त्वा तत्र चिह्न कार्यम् । अथ प्रतिमण्डलमध्यॆऽप्यन्या तिर्यग्नखा कार्या। तिर्यग्रॆ खयॊ रन्तरमन्त्यफलज्यातुल्यमॆव सर्वत्र भवति । अहॊच्चरॆखयॊरन्तरं दॊ । ग्रहतियँग्रॆखयॊरन्तरं कॊटिज्या । प्रतिमण्डलस्य ग्रहाभूबिन्दुगमि सूत्रं कर्णः । कर्णसूत्रस्य कक्षावृत्तस्य च यत्र सम्पातस्तत्र स्फुटी ग्रहः । कक्षामण्डलॆ स्फुटमध्ययॊरन्तरं फलम् । तच्च मध्यग्रहात् स्फुटॆऽग्रस्थॆ धनं पृष्ठस्थॆ त्वृणमति कि 5 अहसस्थानम् ॥

अथात्र कर्णस्यॊपपत्तिः । कक्षावृत्तप्रतिवृत्ततिर्यस्थरॆखयॊरन्तर किलान्त्यफलज्यॊ। प्रतिमण्ड 3 कॊटिज्यान्पफलज्यॊग्रादुपरि भवति मृगादिकॆन्द्रऽतस्तत्र तक्यं स्फुटा कॊटि. । कक्र्यादौ तु तद धॊऽस्तत्र तदन्तरं स्फुट कॊटि. । स्फुट कॊटिमूलस्य भूबिन्दॊश्च यदन्तरं तभुजज्यातुल्यमॆव स्यात् । अतस्तयॊर्भुजकॊटयॊर्वर्गयॊगात् पदं कणं इत्युपपन्नम्।

अथ क्रियॊपसंहारः । कॊटियान्टप्रफलज्ययॊर्यॊगस्यान्तरस्य च वर्गः कार्यः स चैवम् । ‘खण्डद्वयस्याभिहतिद्वनिनी तत्खण्डवगै क्ययुता कुतिः स्यादिति’ । तत्र कॊटिज्यक खण्डम् । अन्त्य फलज्याद्वितीयं खण्डम् । आभ्यां कृता कृतिः । कॊनं 2 कॊव 1 अंव इयं यॊगस्य । अन्तरस्यैर्य कॊ‌अं 6 कॊव 1 अंव 1 । इदानीं दॊज्यवर्गः साध्यतॆ । कॊटिज्यावगन स्त्रिज्यावर्गॊं दॊज्यावर्गः

1. अत्र प्रतिवृत्तभङ्गिः ।

सु

3

प्रतिद्धनम् कटनम्

5, मॆं,

6 ।

.

विधी

फ क्या।

न्य

नाचम् ।

सिं-15

114

सिद्धान्तशिरॊमणौ ग्रहगणितॆ स्यादिति जातॊ दॊज्यवर्ग: कॊव । त्रिव 1 । अनयॊर्यावद्यॊगः क्रियतॆ तावद्धनर्णयॊः कॊटिज्यावर्गयॊस्तुल्यत्वान्नाशॆ कृतॆ म्रिज्यान्त्यफलज्ययॊवगैक्यं कॊटिज्ययान्त्यफलज्यागुणया द्विनिघ्न्या च युतै जातम् । ऎवं मूगादिकॆन्द्र । कक्र्यादिकॆन्द्र तु तया हीनं भवति । ऎवं तन्मूलं कर्ण इत्युपपन्नम् । इदं कर्णानयनद्वयं प्रतिमण्डलभङ्गया॥

। अथ नीचॊच्चवृत्तभङ्गचा चॊच्यतॆ । कक्षामण्डलॆ मध्यग्रहस्यानॆऽन्त्यफलज्यामितकर्कटॆन वृत्तं विलिख्य भूबिन्दॊर्मध्यग्रहॊपरिगामिनी रॆखा कार्या सा तत्रॊच्चरॆखा । तस्य वृत्तस्य रॆखया सह यौ यॊग तयॊरुपरितन उच्चसंज्ञः । अधस्तनॊ नीचसंज्ञः । तद् खातॊऽन्या तिर्यग् वृत्तमध्यॆ मत्स्यॆन रॆखा कार्या । तदपि वृत्तमुच्चप्रदॆशाद्भांशैरङ्यम् । तत्रॊच्चाच्छीघ्रकॆन्द्रमनुलॊमं दॆयम् । मन्दकॆन्द्रन्तु विलॊमं दॆयम् । तत्र शीघ्र कॆन्द्राग्रॆ पारमाथिकॊ प्रहः । मन्दाग्रॆ मन्दस्फुटः । अत्रापि ग्रहॊच्चखयॊरन्तरं भुजफलं ग्रहतिर्यग्रॆखयॊरन्तरं कॊटिफलं ग्रहभूम्यॊरन्तरं प्राग्वत् कर्णः । अथ तदानयनम् । मकरादिकॆन्द्र त्रिज्यॊऽवतः कॊटिफलं दृश्यतॆ । कर्यादौ तु तदधः । अतस्तदै क्यान्तरं स्फुटा कॊटिः । भुजफलन्तु तत्र भुजः तयॊर्वर्गयॊगपदं कर्ण इत्युपपन्नम् । अत्रापि क्रियॊपसंहारः। अत्र स्फुटकॊटिवर्गः खण्डद्वयॆन प्राग्वत् । तत्रैक खण्डं त्रिज्या । द्वितीय कॊटिफलम् । अतः खण्डद्वयस्याभिहतिद्वनिष्नीत्यादिना जातॊ वर्गः । त्रिकॊफ 2 त्रिव 1 कॊफव

नाम

1. नीचॊच्चवृत्तभङ्गिः ।

नमः

राः

-

"

)

स्पष्टाधिकारः

115 1 अयं यॊगस्य । अन्तरस्यायम् । त्रिकॊफ 3 त्रिव 1 कॊफव 1। कॊटिफलवर्गॊनॊऽन्त्यफलज्यावर्गॊं भुजफलवर्गॊं जातः । कॊफव । अव 1 अनयॊग कॊटिफलवनाशॆ त्रिज्यान्त्य फलज्यावगैक्यं त्रिज्याकॊटिफलधातॆ, द्विगुणॆन मृगादिकॆन्द्र युतं कर्यादौ तु रहितं तस्य पद कर्ण इत्युपपन्नम् ॥ 37-29 ॥

वा वांस्वॆकॊटिजीवान्त्यफलज्ययॊरिति । त्रिज्या तथॆति । त्रिभज्ययॆति ।

प्रथमप्रकारद्वयं छॆद्यकर्शनमात्रावगतॊपपत्तिकम् । भुजकॊटयॊर्वर्गयॊगपदं कर्णः । तत्र कॊटॆः खण्डद्वयमिति प्रथमप्रकाराभ्यां ज्ञातम् । ततः—-

खण्डद्वयस्याभिहतिद्वनिघ्नी तत्खण्डवगैक्ययुता कृतिर्वा” इति कॊटॆर्वर्गः कार्यः । तत्र [भुजवर्गॊ यॊज्यः । तत्र यावद् भुजज्यावर्गॆ कॊटिज्यावर्गॊं यॊज्यतॆ तावत् त्रिज्या वर्ग ऎव भवति । यतॊ] भुजज्या भुजः, कॊटिज्या कॊटिस्त्रिज्या कर्ण इति । ऎवं दॊः फलं भुजः कॊटिफलॆ कॊटिः अन्त्यफलज्या कर्ण इति दॊःफलकॊटिफलवर्गयॊगॊऽन्त्यफलज्या वर्गः । तस्मादनवद्यम् ॥ 27-29 ॥

इदानींमर्कॆन्द्रॊः फलनियनं लघुज्यया लघुप्रकारॆणायॆ कॆन्द्रदॊज्यॆं लघुखण्डकॊत्थॆ क्रमाद्रवीन्द्वॊर्नखसंगुणॆ तॆ । भक्तॆ त्रिखॆशैः 1103 मुनिसप्तवॆदैः 477 यद्वा तयॊर्मन्दफलॆ लवाद्यॆ ॥30॥

वां भां  - स्पष्टम् ॥

अत्रॊपपत्तिः । अस्य बृहज्ज्याभिः परमं फलमानीतं भागद्वयं साधंदशकलाधिक किल भवति । 2 । 10 । 31 । यदि लळ्या त्रिज्यातुल्यया दॊज्यं यॆदं फलं तदाभीष्टया किमिति । ऎवमनुपातॆन दॊज्ययाः फलं गुणस्त्रिज्या 120 हरः । अथ संचारः । यदि फलमितॆ गुणॆ त्रिज्याहस्तदा विशतिमितॆ किमित्युत्पद्यन्तॆ त्रिखॆशाः 1 103 । अथ चन्द्रस्य परमं फलमष्टविकलाधिककलाद्वयाधिकाः पञ्च भागाः 5। 2 । 8 । इहापि नखगुणत्रिज्यायाः 2400 फलॆन भागॆ हृतॆ लभ्यन्तॆ मुनिसहवॆदाः 477 ॥ 30 ॥ इदानीमकॆंन्द्वॊर्गतिस्पष्टीकरणम्तत्कॊटिजीवा कृतबाणभक्ता रवॆविंधॊर्वॆदहताद्रिभक्ता । लब्धाः कलाः कर्किमृगादिकॆन्द्र गतॆः फलं तत् क्रमशॊ धनर्णम् ॥31॥

वां भां  - तरकॊटिजीवॆति । लध्वी कॊटिज्या कृतबाणभका रवॆर्गतिफलं स्यात् । विधॊस्तु कॆन्द्रकॊटिज्या लघ्वी वॆदगुणा सप्तभक्ता गतिफलं स्यात् । तत् फलं कक्र्यादिकॆन्द्र धनं मकरादावृणं गतः कार्यम् । ऎवं तात्कालिकॊ स्फुटा गतिर्भवति । 1. द्वयस्वति इति कं खं पुं । लीला0 वर्गकरणॆ सूत्रम् । 2, कॊष्ठान्तर्गतॊऽशॊ गं पुं नास्ति ।

116 । सिद्धान्तशिरॊमणौ ग्रहगणितॆ 2. अत्रॊपपत्तिः । तत्र वक्ष्यमाणप्रकारॆण कॊटीफलघ्नी मद् कॆन्द्रभुझिरित्यादिनानीतॆ रक्चिन्द्रयॊः परमॆ गतिफलॆ कलाद्यॆ ॥ 66 । आभ्यां गतिफलज्ञानार्थमनुपातः । यदि लध्व्या त्रिज्यातुल्यया कॊटि ज्यया ऎतॆ रविचन्द्रयॊर्गतिफलॆ तदॆष्ट्या किमिति । अत्र गुणकॆन गुणकभाजकावपवयं ज्ञाता भाजकॆ युगशराः 54 । चन्द्रस्य गतिफलचतुर्थाशॆन गतिफलं त्रिज्यां चापवयं ज्ञातॊ गुणक; 4 । भाजकश्च 7 । इत्युपपन्नम् । धनर्णतॊपपत्तिरग्नॆ वक्ष्यॆ ॥ 31 ॥

वां वांयॆ कॆन्द्रदॊज्यॆं, इति । तत्कॊटिजीवॆति । स्पष्टं भाष्यॆ । क्षयफलहासॆ

धनफलवृद्धौ गतॆः फलं धनमिति ककदौ धनम् । धनफलहासॆ क्षयफलवृद्धौ गतॆः फलमृणमिति मकरादिकॆन्द्र क्षय इति ।

तथाहुः कॆशवसाम्वत्सराः—स्वद्घ स्वं स्वमृणक्षय इति । यत्तु कॆनचित्प्रलप्यतॆ कर्णस्य ह्रासात् कर्कादावृणमिति तदयुक्तम् ॥ 30-31 ॥ इदानीं भौमादीनां शीघ्र फलानयनम् - द्राग्दॊः फलात् संगुणितात् त्रिमौर्या घाताजज्यान्त्यफलज्ययॊर्वा ॥ कर्णॊद्धृताद्यत् सममॆव लब्धं तत् कामुकं शीघ्रफलं ग्रहाणाम् ॥32॥

वां भां   स्पष्टम् ॥

अत्र वासना त्रैराशिकॆन । कर्णकॊटिसूत्रयॊर्यदि कर्णाग्रॆ भुजफलतुल्यमन्तरं तदा त्रिज्याग्नॆ किमिति । अतस्त्रिज्याघ्नं भुजफलं कर्णॆन हृतम् । तच्चापकरणॆन वृत्तगतत्वं फलस्यॊपपन्नम् । अथान्यप्रकारॆण । दॊज्यन्त्यफलज्याघ्नी त्रिज्यया भक्ता भुजफलं भवति । यदि कर्णाग्न ऎतावदन्तरं तदा त्रिज्याग्नॆ किमिति । पूर्वं त्रिज्या हरः । इदानीं स गुणस्तुल्यत्वान्नाशॆ कृतॆ सति घातात् भुजज्यान्त्यफलज्ययॊर्वॆत्युपपन्नम् ॥ 32 ॥

वां वांशीघ्रफलानयनमाह-द्राग्दॊःफलादिति । प्रतिमण्डलस्था दॊ नीचॊच्चवुत्तॆ परिणामिता दॊःफलसंज्ञां गता। यदि त्रिज्या व्यासाचॆं दॊज्यतुल्यॊ भुजस्तदान्त्यफलज्याव्यासाद्धॆ क इति जातं दॊःफलं नीच्चॊच्चवृत्तॆ । ततः कक्षामण्डलपरिधिस्थकरणायानुपातः । यदीदं कर्णाऽग्रॆ दॊः फलं तदा त्रिज्याग्नॆ किमिति त्रैराशिकद्वयॆन शीघ्रफलं साध्यतॆ तदा त्रिज्ययॊनशॆ कृतॆ द्वितीयप्रकार उत्पद्यतॆ । प्रथमत्रैराशिकसिद्धमॆव द्राग्दॊःफलं गृह्यतॆ । ततः कर्णानुपातॆ कृतॆ प्रथमप्रकार उत्पद्यतॆ ॥ 32 ॥ इदानीं प्रकारान्तरॆण फलमाहत्रिज्याहता कर्ण हृता भुजज्या तच्चापबाह्वॊर्विवरं फलं वा ।

ज्ञॆयॊऽत्र बाहुः प्रतिमण्डलस्य चापॆन शीघ्रान्त्यफलज्यकायाः ॥ 33 ॥ त्रिभं युतॊनॊनयुतं पदानि दॊस्तॆषु यातैष्यमयुग्मयुग्मॆ ।

1. कॆन्द्रक्षय इति क ख पुं । 2. अत्र बापूदॆवॊक्तं प्रकारान्तरॆण शीघ्रफलानयनम् ।

द्राक्कॆन्द्रकॊटिमौर्यान्त्यफलज्यागुणया क्रमात् । मृगकक्र्यादिकॆ कॆन्द्र युतॊना त्रिज्यकाकृतिः ॥

3. परिमाणमिता इति ग पुः ॥

 स्पष्टाधिकारः

117

वां भाभुजज्या त्रिज्यया गुण्या कर्णन भाज्या लब्धस्य यच्चापं तस्य बाहॊश्च यदन्तरं तद् ग्रहस्य शीघ्रफलम् । परमत्र बाहुः प्रतिमण्डलस्य ज्ञॆयः । अथ तबाहुज्ञनार्थभाह - ‘चापॆन शीघ्रान्त्यफलज्यकाया’ इति । अहस्य परमॆण शीघ्रफलॆन युतॊनॊनयुतं कार्यम् । किम् । राशियं चतुःस्थम् । तानि प्रतिमण्डल पदानि भवन्ति । तद्यथा बुधस्य परमं शीघ्रफलमॆकविशतिभागाः पादॊनद्वात्रिंशत्कलाधिकाः 21 । 31 । 43 । अनॆन कृतानि पदानि । ऎतानि बुधस्य प्रतिमण्डलपदानि । यदा प्रतिमण्डलभुजः क्रियतॆ तदायुमॆ पदॆ यातमॆष्यं 3 2 2 3 तु युग्म इत्यादिनैव । तद्यथा । यदा सार्धराशियस्य कॆन्द्रस्य 21 8 8 21 भुजः क्रियतॆ तदा तावानॆव भवति । यदी सार्धराश्यष्टकस्य 31 28 28 31 कॆन्द्रस्य भुजः क्रियतॆ तदा सार्धराशियं भवतीति ज्ञॆयम् । 43 17 17 43 तच्चापबाह्वॊववरं फलं वॆत्यत्रायं बाहुज्ञॆय इत्यर्थः ।

अत्रॊपपत्तिस्त्रैराशिकॆन । कर्णॊच्चरॆख यॊरन्तर यदि कर्णाग्रॆ भुजज्यातुल्यं भवति तदा त्रिज्याग्नॆ किमिति । फलं स्फुटग्रहॊच्चरॆखयॊरन्तरं ज्यारूपं स्यात् । तच्चापस्य प्रतिमण्डलबाहॊछ यदन्तरं तच्छीघ्रफलं स्यात् । अतॊऽत्र प्रतिमण्डलस्य बाहुः । यतः प्रतिमण्डलस्यौजपदान्तं यावत् फलस्यौपचयः ततॊऽपचयः । तथाचॊतं गॊलॆ—


कक्षामध्यगतिर्यग्रॆखाप्रतिवृत्तसम्पातॆ ॥

मध्यैव गतिः स्पष्टवा पर फलं तत्र खॆटस्य ॥ 33-333 ॥

वां वांअथ कॆवलप्रतिमण्डलादॆव शीघ्रफलमॊहत्रिज्याहता कर्णहृता भुजज्यॆति । कर्णाग्नॆ चॆदियं भुजज्या तदा त्रिज्याग्नॆ कॆति जाता कक्षामण्डलॆ॥ कक्षामध्यगतिर्यग्रंखाप्रतिवृत्तसम्पातॆ खॆटस्य परमफलॆन भाव्यमिति तच्चापप्रतिमण्डलबाह्वॊरित्युक्तम् ॥

कथं प्रतिमण्डलस्थॊ बाहुर्राह्य इत्यत आह-चापॆन शीघ्रान्त्यफलज्यकायाः इति ।

अत्र त्रिभॊनं भुजॊ न भवतीत्याह-दॊस्तॆष्विति ॥ 33-333 ॥

शीघ्रकर्णहृता लब्धं फलकॊटिज्यका भवॆत् ।

तच्चापांशॊनिताः खाङ्काः स्युः शीघ्रफल भागकाः ॥ ऎवं द्राक्फलतः शीघ्रकॆन्द्रभुजांशानयनम् ।

फलान्त्यफलयॊर्जीवावर्गयॊरन्तरात् पदम् । फलकॊटिज्यया निघ्नं कॆन्द्र ककमृगादिकॆ ॥ फलज्याकृतियुक्तॊनं भक्तमन्त्यफल ज्यया।

लब्धचापलवाः खा.च्युता द्राक्कॆन्द्रदॊलंवाः ॥ यद्वा । फलान्त्यफलशिञ्जिन्यॊर्यॊगान्तरहतॆः पदम् ।

फलकॊटिज्यका तॆन पदॆनाढयॊनिता क्रमात् ॥ मृगकर्यादिकॆ कॆन्द्र गुणिता च फलज्यया । भक्तान्त्यफलमौर्या स्याच्छीघ्रकॆन्द्रभुजज्यका ॥

118

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इत्यॆवं फलानयनमुक्त्वॆदानीं ग्रहस्पष्टीकरणमाहस्यात् संस्कृतॊ मन्दफलॆन मध्यॊ मन्दस्फुटॊऽस्माच्चलकॆन्द्रपूर्वम् ॥ 34 ॥ विधाय शैघ्न्यॆण फलॆन चैवं खॆटः स्फुटः स्यादसकृत् फलाभ्याम् ॥ दलीकृताभ्यां प्रथम फलाभ्यां ततॊऽखिलाभ्यामसकृत् कुजस्तु ॥ 3 ॥ 

स्फुटौ रवीन्दू मृदुनैव वॆद्यौ शीघ्राख्यतुङ्गस्य तयॊरभावात् ।

वां भां आदौ ग्रस्य मन्दफलमानीय तॆन संस्कृतॊऽसौ मन्दस्फुटः स्यात् । तं शीघ्रॊच्चाहिशॊध्य शीघ्र कॆन्द्र कृत्वा ततः शीघ्रफलं तॆन संस्कृतॊ मन्दस्फुटॊ ग्रहः स्फुटः स्यात् । तस्मात् स्फुटान्मन्दॊच्च विशॊध्य मन्दफलमानीय तॆन गणितागतॊ मध्यः संस्कृतॊ मन्दस्फुट: स्यात् । तॆन पुनश्चलकॆन्द्र’ ततःचलफलं तॆन मन्दस्फुटः संस्कृतः स्फुटः स्यात् । ऎवमसकृद्यावविशॆषः । 

अत्रॊपपत्तिः।

शीघ्रनीचॊच्चवृत्तस्य मध्यस्थित ज्ञातुमादौ कृतं कर्म मान्दं ततः ॥

खॆटबॊधाय शंध्यं मिथःसंश्रितॆ मान्दध्यॆ हि तॆनासकृत् साधितॆ ॥

इति तथा मन्दकर्मणि कर्णॊ न धृतस्तत्कारणमपि गॊलॆ कथितम् । यत् तु दलीकृताभ्यां प्रथमं फलॊभ्यामित्यादि कुजस्य विशॆषस्तत्रॊपलब्धिरॆव वासना ॥ 33-353 ॥

वां वां-अथ ग्रहस्पष्टत्वार्थं विष्णुधर्मॊत्तरद्वितीयकाण्डान्तॊक्तब्रह्मसिद्धान्तॊ। या अहभगणान्मन्दशीघ्रपरिधींश्च स्वीकृत्य तन्मतॆनैव फलसंस्करणप्रकारमाह’-"स्यात् संस्कृतः’ इति ॥

यदा यन्त्रवॆधॊपलब्धः स्पष्टॊ मन्दॊच्चतुल्यॊ दृष्टस्तदा सर्वदा गणितागतमध्यभस्य वॆधॊपलब्धस्पष्टस्यान्तरं शीघ्रफलतुल्यं दृष्टम् । तस्मात् स्पष्टवान्मन्दफलमानीय मध्यमॆ दॆयं स मन्दस्पष्टः स्यात् । मन्दस्पष्टाच्छीघ्रफलमानीय मन्दस्पष्टॆ दॆयं स स्पष्टः स्यात् । ऎवं फलयॊमिथः संश्रितत्वादसकृत् साधनमुचितम् । वक्ष्यतॆ गॊलॆ । ’शॊघ्नीचॊच्चवृत्तस्यॆति’ । ’स्फुटग्रहं मध्यखगं’ इत्यत्रापि स्पष्टसाधितं फलं मान्दं स्पष्टॆ विलॊमं कृतं तद्युक्तियुक्तम् । विलॊममन्दफलसंस्कृतात् स्पष्टाद्यच्छीघ्रफलं साध्यतॆ तदयुक्तम् । यतॊ वास्तवान्मन्दस्पष्टादॆव कत्तु मुचितम् । वास्तवशीघ्फलॆन विलॊमॆन संस्कृतः स्पष्टॊ वास्तवमन्दस्पष्टः स्यात् । ऎवं फलयॊमिथः संश्रितत्वादसकृत्साधनम् । सौरतन्त्रॆ तु चत्वार ऎवॊपग्रहाः कर्मचतुष्टयॆ कारणत्वॆन कल्पिता इति न किञ्चिबाधकम् ।

भौमस्य विशॆषमाह-दलीकृताभ्यामिति । स्वसत्ताकालॆ यादृशी उपलब्धिस्तादृशमुक्तम् । अत ऎव सौरॆऽभिहितं ‘कालभॆदॊऽत्र कॆवलम्’ इति ।

। रविचन्द्रस्पष्टीकरणमाह—‘स्फूटौ रवीन्दू मृदुनैव वॆद्याविति ।

कॆचन प्रतारकाश्चन्द्रस्य द्वितीयं फलमुपकल्प्य चन्द्रमन्दकॆन्द्रं तॆन संस्कृत्य तस्मात् कॆन्द्रान्मन्दफलमानीय मध्यमचन्द्रॆ दॆयम् । स स्पष्टश्चन्द्रॊ भवतीत्याहुः तन्मतनिवारणाय ऎवं कारॊ दत्तः ॥

तत्र हॆतुमाह—-‘शीघ्राख्यतुङ्गस्य तयॊरभावादिति’ । शीघ्रफलानुपलब्ध्या शीघ्रॊच्चाभावः न क्वचिदार्षशास्त्रॆ तच्छीघ्रॊच्चभगणा उक्ताः ॥ 333-353 ॥

स्पर्शाधिकारः इदानीं गतिस्फुटीकरणमाह - दिनान्तरस्पष्टखगान्तरं स्याद् गतिः स्फुटा तत्समयान्तरालॆ ॥ 36 ॥


 कॊटीफलष्नी मृदुकॆन्द्रभुक्तिस्त्रिज्यॊधृता कर्किमृगादिकॆन्द्रॆ । तया युतॊना ग्रहमध्यभुक्तिस्तात्कालिकी मन्दपरिस्फुटा स्यात् ॥37॥ समीपतिथ्यन्तसमीपचालनं विधॊस्तु तत्कालजयॆव युज्यतॆ । सुदूरसंचालनमाद्यया यतः प्रतिक्षणं सा न समा महत्वतः ॥ 38 ॥

वां भां अद्यतनश्वस्तनस्फुट ग्रहयॊदयिकयॊदिनार्धजयॊवस्तकालिकयॊर्वा यदन्तरं कलादिक सा स्फुटा गतिः। अद्यतनाच्छ्बस्तनॆ न्यूनॆ वक्रा गतिज्ञॆया। तत्समयान्तराल इति । तस्य कालस्य मध्यॆ नया गत्या ग्रहश्चालयितुं युज्यत इति । इयं किल स्थूला गतिः । अथ सूक्ष्मा तात्कालिकॊ कथ्यतॆ। तुङ्गगत्यूना चन्द्रगतिः कॆन्द्रगतिः । अन्यॆषां ग्रहाणां ग्रहगतिरॆव कॆन्द्रगतिः । मदुकॆन्द्रकॊटि फलं कृत्वा तॆन कॆन्द्रगतिण्या त्रिज्यया भाज्या लब्धॆन कक्र्यादिकॆन्द्र ग्रहगतिर्युक्ता कार्या। मृगादौ तु रहिता कार्या । ऎवं तात्कालिकॊ मन्दपरि

1. अत्र लल्ल:

ज्याखण्ड कॆन गुणिता मृदुकॆन्द्रजॆन भुक्तिहस्य शरयुग्मयमैवभक्ता ॥ क्षुण्णा स्फुटॆन गुणकॆन हृता खनागैलिमा गतॆः फलमृणं धनमुक्तवच्च ॥।

( शिं धीं ग्र0 गं स्प0 38 इलॊं ) श्रीपतिः

मन्दकॆन्द्रगतिरर्कचन्द्रयॊज्यन्तरॆण गुणिता हृताद्यया । जीवया स्वपरिणाहताडिता खतुंरामविहृता गतॆः फलम् ॥

( शिं शॆं स्प0 40 श्लॊं ) अत्र बापूदॆवॊक्तॊ विशॆषः ।

कॊटीफलघ्नीत्याद्युक्तप्रकारॆशानीतं मन्दगतिफलं स्वल्पान्तरम् ॥ तस्याद्यतनश्वस्तनफलज्ययॊरन्तरत्वात् । सूक्ष्मं त्वद्यतनश्वस्तनफलान्तरमॆव । तच्च साधितज्यान्तरानुपातॆनावगन्तुं सुशकम् । तथाहि । अद्यतनफलस्य जॊवायां क्रियमाणायां यदभॊग्यखण्डं तॆन यदि शरद्विदस्रमितं चापान्तरं लभ्यतॆ तदा साधितज्यान्तरॆण किमित्यनुपातॆन शरद्विदस्रघ्नं साधितज्यान्तरं भॊग्यखण्डहृतमद्यतनश्वस्तनफलान्तरं स्यात् । तत्र त्रिज्यातुल्यया कॊटिज्यया शरद्विदस्रमितं मॊग्यखण्डं तदा फलकॊटिज्यया किमित्यनुपातॆन शरद्विदस्रघ्नी फलकॊटिज्या त्रिज्यया भक्ता स्फुटभॊग्यखण्डं स्यात फकॊज्या 225। अनॆन साधितज्यन्तरॆ शरद्विदखनॆ कॊफ.कग 225

। त्रि 1 अस्मिन् भक्तॆ जातम् ॥ अत्र त्रिज्यातुल्ययॊ.शरद्विदसतुल्ययॊश्च गुणकभाजककयॊनशॆ कृतॆ कॊटीफलघ्नी मृदुकॆन्द्रभुक्तिः फलकॊटिज्यमा विहुतॆति सिद्धम् । इदमॆव सूक्ष्म मन्दगतिफलम् । मन्दफलान्तरत्वात् । आचार्यॊक्तं तु स्थूलं फलज्यान्तरत्वात् ।

। त्रि 1

320

सिद्धान्तशिरॊमणि ग्रहगणितॆ स्फुटा स्यात् । तात्कालिक्या भुक्त्या चन्द्रस्य विशिष्टं प्रयॊजनम् । तदाह-समीपतिथ्य न्तसमीपचालनमिति’। यत्कालिकश्चन्द्रस्तस्मात् कालागतॊ वा गम्यॊ वा यदासन्नस्तिथ्य न्तस्तदा तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यतॆ । तथा समीपचालनं च । यदा तु दूरतर स्तिथ्यन्तॊ दूरचालनं वा चन्द्रस्य तदाद्यया स्थूलया कर्तुं यज्यतॆ । स्थलकालत्वात् । यतश्चन्द्रगतिमहत्वात् प्रतिक्षणं समा न भवति । अतस्तदर्थमयं विशॆषॊऽभिहितः ॥

अर्थ गतिफलवासना। अद्यतश्वस्तनग्रहयौरन्तर गतिः । अत ऎव ग्रहफलयॊरन्तरं गतिफलं भवितुमर्हति । अथ तत्साधनम् । अद्यतनश्वस्तनकॆन्द्रयॊरन्तरं कॆन्द्रगतिः । भुजज्याकरणॆ यॊग्यखण्डं तॆन सा गुण्या शरद्विवस्त्रभज्यॊ । तत्र तावत् तात्कालिकभॊग्यखण्डकरणायानुपातः । यदि त्रिज्यातुल्यया कॊटि ज्ययायं भॊग्यखण्डं शरद्विदन्नतुल्यं लभ्यतॆ तदॆष्ट्या किमित्यत्र कॊटिज्यायाः शरद्विदस्रा 2 5 गुणस्त्रिज्या हरः । फलं तात्कालिकं स्फुटभॊग्यखण्डॆ तॆन कॆन्द्रगतिणनीया शरद्विदसै भन्या । अत्र शरद्विवस्रमितयॊर्गुणकभाजकयॊस्तुल्यत्वान्नाशॆ कृतॆ कॆन्द्रगतॆः कॊटिज्या गुणस्त्रिज्या हरः स्यात् । फलमद्यतनश्वस्तनकॆन्द्रदॊर्ययॊरन्तरं भवति । तत्फलकरणार्थ स्वपरिधिना गुण्यं भांशैः 360 भज्यम् । पूर्वं किल गुणक: कॊटिज्या सा यावत् परिधिना गुण्यतॆ भांशः 360 ह्रियतॆ तावत्कॊटि फलं जायत इत्युपपन्न ’कॊटॊफलनी मृदुकॆन्द्रभुक्तिरित्यादि । ऎवमद्यतनश्वस्तनग्रहफलयॊरन्तरं तद्गतॆः फलं कक्र्यादिकॆन्द्रॆ ग्रहर्णफलस्यपचीयमानत्वात् तुलादौ धनफलस्यॊपचीयमानत्वाद्धनम् । मकरादौ तु धनफलस्यापचीयमानत्वान्भॆषादावृणफलस्यॊपचीयमानत्वादृणमित्युपपन्नम् ॥ 353-38 ॥ . 6 वा वां—-इदानीं गतिस्पष्टीकरणमाह-‘दिनान्तरस्पष्टखगान्तरमिति’ । इयं स्थूला गतिः । प्रतिक्षणं चन्द्रकॊटिफलस्यान्यथात्वॆन गतॆरप्यन्याशत्वमुचितमिति सुक्ष्मां गतिमाह-कॊटीफलघ्नी मृदुकॆन्द्रभुक्तिरिति ।’ अद्यतनश्वस्तनग्रहयॊरन्तरं गतिः तत्र मध्यमयॊरन्तरं मध्यमा सा तु ज्ञातैव । मन्दस्पष्टयॊरन्तरं मन्दस्पष्टी साध्यतॆ । तत्र मन्दफलयॊरॆवान्तरं लाघवादगतॆर्मन्दफलं साध्यतॆ । अद्यतनश्वस्तनकॆन्द्रभुजयॊरन्तर कॆन्द्रगतिरॆव ।

अथ भुजज्यान्तरं साध्यतॆ । यदि त्रिज्या तुल्यया कॊटिज्यया तत्त्वाश्वितुल्यकॆन्द्रगतॆस्तत्त्वाश्वितुल्यं ज्यान्तरं भवति तदाभिमतकॊटिज्ययॆष्ठकॆन्द्रगतॆः किमित्यन्यॊन्यपक्षानयनॆ फलयॊः पञ्चराशिकॆन कृतॆ कॆन्द्रगतिरिष्टकॊटिज्या गुण्या त्रिज्यया भाज्या जातमद्यतनश्वस्तनकॆन्द्रभुजजीवयॊरन्तरम् । इदं फलसाधनायान्त्यफलज्यागुणं त्रिज्यया भाज्यम् । तत्र तावदिष्टकॊटिफलमॆव भवतीति ’कॊटीफलघ्नीमृकॆन्द्रभुक्तिस्त्रिज्यॊद्धृतॆति’ शॊभनमुक्तम् । यथा च सूर्यॊदयॆ सूर्यस्य किर्याद्दिनमानमिति पृष्टॆ सायनार्कस्य यावान् भॊग्यकालः स च सषड्भसायनौदयिकाकभुक्तकालयुक्तॊ [मध्यॊदयैर्युक्तॊ]दिनप्रमाणं भवतीत्युच्यतॆ । इदं किल स्थूलम् । प्रतिक्षणं चरस्यान्याद्दशवात्तात्कालिकं चरं दिनमानञ्च साध्यतॆ तत्सूक्ष्ममुच्यतॆ । यथा च ग्रहॊदयलग्नादितात्कालिकं साध्यतॆ तद्वत्तात्कालिकी गतिरिति न किंचिद्बाधकम् ।

। 1. वाहतॆमं....इति क ख ग पुं । 2. अयमंशॊ ग पुं नास्ति ।

।12।

स्पष्टाधिकारः अथ स्थूलसूक्ष्मगत्यॊरानयनप्रयॊजनमाह-तत्रापि चन्द्रस्य विशिष्टम् ।

‘समीपतिथ्यन्तसमीपचालनमिति’ । अत्राद्यया स्थूलयॆत्यर्थः ॥ 353-38 ॥ इदानीं गतॆः शीघ्रफलमाहफलांशखाङ्कान्तरशिञ्जिनीनी द्राक्कॆन्द्रभुक्तिः श्रुतिहृद्विशॊध्या। स्वशीघ्रभुक्तॆः स्फुटखॆटभुक्तिः शॆषं च वक्रा विपरीतशुद्धौ’ ॥ 39 ॥

वां भां  - ग्रहस्य यॆ शीघ्रफलांशा आगच्छन्ति तॆ नवतॆः 90 शॊध्याः । शॆषशानां या ज्या तया शीघ्रकॆन्द्रगतिण्या शॊधूकर्णॆन भाज्या । लब्धं शीघ्रॊच्चगतॆः शॊध्यम् । शॆष स्फुटा गतिर्भवति । यदि न शुध्यति तदा विपरीतशॊधनॆ कृतॆ वक्री गतिर्भवति ॥

अत्रॊपपत्तिः । अद्यतनश्वस्तनशीघ्रफलयॊरन्तरं गतॆः शीघ्रफलं स्यात् । तच्च यथा मान्दं गतिफलं ग्रहफलवदानीतं तथा यद्यानीयतॆ कृतॆऽपि कर्णानुपातॆ सान्तरमॆव स्यात् । यथा धीवृद्धिदॆ । नहि कॆन्द्रगतिजमॆव फलयॊरन्तरं स्यात् किन्त्वन्यदपि अद्यतनभुजफलश्वस्तनभुजफलान्तरॆ त्रिज्यागुणॆऽद्यतनकण हृ तॆ यादृशं फलं न तादृशं श्वस्तनकणॆ हृतॆ । स्वल्पान्तरॆऽपि कर्णॆ भाज्यस्य बहुत्वाद्बह्नन्तरं स्यादित्यॆतदानयनं हित्वान्यन्महामतिमडिः कल्पितम् । तद्यथा । कॆन्द्रगतिरॆव स्पष्टीकृता । तस्यां हि शीघ्रॊच्चगतॆः शॊधितायां ग्रहस्य गतिः स्फुटॆवावशिष्यत इति । तत्र स्फुट1. अत्र श्रीपतिः

द्राककॆन्द्रभुक्तिरथवा गुणिता स्वभॊग्यमौ शराकृतिहृता परिणाहुनिघ्नी ।

चक्रांशकैरपि हृता गुणिता त्रिमौर्या कर्णॊद्धृता भवति शीघ्रफलं हि भुक्तॆः ॥ लल्लॊऽपि -

सिं शॆं स्प0 44 इलॊं ॥ तजिता स्वचलतुङ्गगतिः स्वभॊग्यखण्डाहता शरयमाक्षिहृताहता च । स्वॆन स्फुटॆन गुणकॆन खनागभक्ता त्रिज्याहता श्रुतिहृताशुफलं गतॆ: स्यात् ॥ मन्दस्फुटॊ ग्रहगतिः स्फुटतामुपैति युक्तॊनिता विरहिता सहितामुना च । शीघ्राभिधाननिजकॆन्द्रपदक्रमॆण वका गतिर्भवति चॆद्दणतॊ विशुद्धा ॥ बाणाब्धिभिः शशिगुणैः खयमैः खबाणैरङ्गलं वैस्त्रिगृहमाद्यपदं युतं स्यात् । ऊन तृतीयमिति कॆन्द्रपदॊक्तलक्ष्म बुद्ध्वा गतौ चलफलं स्वमृणं विधॆयम् ॥

शि 0 धीं अं गं प 39-41 । त्रिज्याहता ग्रहगतिमदुकर्णद्वा मन्दस्फुटा भवति तद्वहिताशुभुक्तिः । त्रिज्याहता स्वचलकर्णहृताशुचापभॊग्यज्यया विगुणिता विहृताद्यमौर्या ॥ लब्धं त्यजॆत् स्वचलतुङ्गगतॆः सदैव शॆषं स्फुटा भवति च ग्रहमुक्तिरॆवम् ।

लब्धं भवॆद्यदधिकं चलतुङ्गभुक्तॆयं स्तं मुनक्ति खचरः प्रतिवासरं तत् ॥ अत्र बापूदॆवॊवतं कर्णनिरपॆक्षं स्फुटगतिसाधनम् - (शिं धीं प्र0 ग स्प0 45-46 श्लॊ॰)

त्रिज्या द्रावकॆन्द्रभुक्तिध्नी द्विघ्नद्राफलदॊज्यंया । क्षुण्णान्त्यफलजीवाच्या द्विघ्न्या द्राक्कॆन्द्रदॊज्यया ॥ मक्ता लब्धॆ स्वशीघ्रॊच्चगतॆः शुद्धॆऽवशॆषकम् । स्पष्टा खॆटगतियस्तशुद्धौ वक्रगतिर्भवॆत् ॥

सिं-16

122.

सिद्धान्तशिरॊमणौ ग्रहगणितॆ कॆन्द्रगतिप्रदर्शनार्थ छैद्यकॊक्तविधिना कक्षावृत्तं प्रतिमण्डलं च विलिख्य तयॊरह्यतनग्रहस्थानॊच्चस्थानॆ चिह्नयित्वा भूमध्यात् प्रतिमण्डलग्रहचिह्नगामिनी कर्णरॆखा कार्या । रॆखाकक्षावृत्तयॊः संपातॆ द्यतनस्फुटॊ ग्रहः । यथा मध्यग्रहॊच्चचिन्हयॊर्मध्यॆ मध्यम कॆन्द्रमॆवं स्फुटॊच्चयॊर्मध्यॆ स्फुटं कॆन्द्रमित्यवगन्तव्यम् । स्फुटकॆन्द्र शीघ्रॊच्चाच्छॊधितॆ स्फुटॊ ग्रहॊऽवशिष्यत इति भावः । अथ कक्षावृत्तॆ प्रतिवृत्तॆ च मध्यचिन्हात् कॆन्द्रगतिवलॊमा 3या । तदग्रॆ श्वस्तनं मध्यकॆन्द्रम् । अत्राप्यन्या कर्णरॆखा कार्या । कक्षावृत्तॆ रॆखॊच्चयॊर्मध्यॆ श्वस्तनं स्फुटकॆन्द्र । रॆखयॊमध्यॆ स्फुटा कॆन्द्रगतिः । इह स्फुटग्रहस्थानयॊरन्तरत्वात् कथमयमॆव स्फुटा ग्रहगतिर्न स्यादिति नाशङ्नीयम् । यतॊऽद्यतनकर्णरॆखा कॆन्द्रगतिज्ञानार्थमॆव रक्षिता। अन्यथा श्वस्नग्रह उच्चॆ च मॆषादॆरनुलॊम चालितॆ सत्यद्यतनस्फुटग्रहाच्छ्वस्तनस्फुटॊऽग्रत ऎव भवत्यवक्रॊ यदि । वकगतस्तु पृष्ठतः । तयॊरन्तरं सा ग्रहगतिः स्पष्टा । इयं तु कॆन्द्रगतिरॆव ॥

अथ तन्मानज्ञानार्थमुपायः । यथा भूमध्य द्विनिःसृता कर्णरॆखा कक्षावृत्तॆ.द्यतनमध्यग्रहात् फलतुल्यॆऽन्तरॆ लग्ना। ऎवं प्रतिमण्डलमध्याद्विनिःसृता रॆखा प्रतिवृत्तग्रहात् फलतुल्यॆऽन्तरॆ यथा लगति तथा कृता सती कर्णसमकलया तिष्ठति । तस्याः कर्णॆन सह सर्वत्र तुल्यमॆवान्तरं स्यादित्यर्थः । अथ तदवधित्वॆन प्रतिमण्डलॆ फलस्य ज्याचा यथा ज्यानं प्रतिवृत्तमध्यग्रचिन्हॆं भर्वात । अथ कॆन्द्रगत्याधिकस्य च फलस्य ज्याङ्कया। तयॊर्जीवियॊरन्तरं कर्णसूत्रात् तिर्यग्रूपं भवति । तदत्र गणितॆन ज्याकरणवासनया सिध्यति । शीघ्रफलस्य जीवायां क्रियमाणायां यॊग्यखण्डं तॆन कॆन्द्रगतिर्गुण्या । शरद्विदनैभज्या । लब्धन्तु तयॊर्जीवयॊरन्तरं स्यात् । यतॊ ज्याग्रस्थैन भॊग्यखण्डॆन 1. अत्र क्षॆत्रदर्शनम् ।

अ63,

333

स्पष्टाधिकारः

123 जीवया उपचयः । अथ तस्य भॊग्यखण्डस्य स्फुटीकरणम् । यदि त्रिज्यातुल्यया कॊटिज्ययाद्यं - भॊग्यखण्डं तदा फलकॊटिज्यया कि मिति । ऎवं कृत आद्यखण्डं फलकॊटिज्या च कॆन्द्रगतॆर्गण शरद्विदस्रास्त्रिज्या च हौ 2253438 । अथान्यॊऽनुपातः । यदि कर्णाग्र ऎतावदन्तरं तदा त्रिज्याग्नॆ किमिति । लब्धं कक्षावृत्तॆ ज्यारूपं भवति । तस्य धनुःकरणॆऽपत्वज्जीवा नॆ शुध्यति किन्तु शरद्वि दस्रा गुण आद्यखण्डं हरः स्यात् । तथा कृतॆ दर्शनम् । गुणः । त्रि, फलकॊ आ. 225 ॥ छॆदः । त्रि. कॆ. आ. 225 अत्र शरद्विदतुल्ययॊस्तथा त्रिज्यातुल्यय स्तथाद्यखण्डतुल्ययॊश्च गुणकभाजकयॊस्तुल्यत्वान्नाशॆ कृतॆ कॆन्द्रगतॆः फलकॊटिज्या गुणः कर्णॊ हरः स्यात् । फलं तु स्फुटा कॆन्द्रगतिर्भवति । सॊ शीघ्रॊच्चगतॆः शॊध्या। शैषं स्फुटा ग्रहगतिर्भवति । अत उक्तं फलांशखाङ्कान्तरशिञ्जिनीनीत्यादि । अत्र भॊग्यखण्डस्फुटीकरणस्य फलं प्रदश्यतॆ । कक्षामध्यगतिर्यग्रॆखाप्रतिवृत्तसंपातॆ भुज ज्यातुल्यः कर्णॊ भवति । तावतॊ च फलांशखाङ्कान्तरशिञ्जिनी । अतस्तुल्यत्वाद्गुणक भाजकयॊरविकृतव कॆन्द्रगतिः । ततॊ मध्यैवात्र गतिः स्पष्ट । अस्फुटखण्डग्रहणॆ ।

त्रिज्याहता स्ववलकर्णहृताशुचप

भॊग्यज्यया विगुणिता विहृताद्यमौर्या । इत्यनॆनाप्यानयनॆन तत्र मध्यगतितुल्या सम्यग्भवतीति सर्वमत्र निरवद्यमिति भावः ॥39॥

वां वांअथ गतॆः स्पष्टत्वमाह-“फलांशखाङ्कान्तरशिञ्जिनिघ्नी’ इति । अद्यतनश्वस्तनशीघ्रफलयॊरन्तरं गतॆः शीघ्रफलम् । तत्र कक्षामध्यगतिर्यग्रॆखाप्रतिवृत्तसम्पातॆ गतॆः शीघ्रफलाभावः । शीघ्रतुङ्गनीचप्रदॆशयॊः ग्रहशीघ्रफलाभावागतॆः शीघ्रफलं परमम् । यस्मिन् दिनॆ शीघ्रफलाभावॊ ग्रहस्य तस्मिन्नहनि शून्यराशिमितं कॆन्द्र षडशिमितं वा कॆन्द्रं भवति । द्वितॊयदिवसॆ शीघ्रकॆन्द्रगतितुल्यमॆव कॆन्द्र वर्द्धतॆ । तस्माद्वितीयदिवसॆ कॆन्द्रगतितुल्य ऎव भुजॊ भवति । तस्य ज वा तत्त्वाश्वितुल्यैव । यतश्च शीघ्रकॆन्द्रगतिस्तत्त्वाश्विभ्यॊऽल्पैव भवति ।

तस्मात् कॆन्द्रगतिरन्त्यफलज्या गुणितास्त्रिज्याभक्ता जातं नीचॊच्चवृत्तॆ दॊःफलं द्वितीयदिनजम् । पूर्वदिवसॆ दॊःफलं शून्यं भुजज्याभावात् । ग्रहदॊ:फुलयॊरन्तरमॆव गतॆः शीघ्रदॊः फलं भवति । कॆन्द्रभुक्तिरन्त्यफलज्यागुणात् त्रिज्याभक्तैव गतॆः शीघ्रदॊः फलं परमं भवतीति निरूपितम् । उच्चतुल्यॆ वा ग्रहॆ गतॆः शीघ्दॊः फलं परमम् ॥ तत्र शीघ्रफलकॊटिज्याशीघ्रकर्णान्तरं परमन्त्यफलज्या तुल्यम् । यत्र कक्षामध्यगतिर्यग् रॆखा प्रतिवृत्तसम्पातॆ गतॆः शीघ्रदॊःफलाभावस्तत्र फलकॊटिज्याकर्णान्तराभावः ॥ तस्माच्छीघ्रफलकॊटिज्याकर्णान्तरत ऎव नीचॊच्चवृत्तीयं गतॆः शीघ्रदॊःफलं साध्यतॆ । तत्रानुपातः । यद्यन्त्यफलज्यातुल्यॆन फलकॊटिज्याकर्णान्तरॆणान्त्यफलज्यागुणितायास्त्रिज्याभक्तायाः कॆन्द्रगतॆस्तुल्यं गतिदॊः फलं लभ्यतॆ तदॆष्टॆन फलकॊटिज्याकर्णान्तरॆण किमित्यन्त्यफलज्यातुल्ययॊर्गुणहरयॊनशॆ कॆन्द्रगतिः फलकॊटिज्याकर्णान्तरगुणा त्रिज्याभक्तॊ नीचॊच्चवृत्तॆ गतॆः शीघ्रदॊ:फलं सिद्धम् ॥ 1. शिं धॊवृ0 ग्र0 गं स्प0 45 इलॊ । 2. ग्रहफलॆ पारंतरभॆव इति ग पुं ।

124

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । अथ कक्षावृत्तपरिधिस्थकरणायानुपातःयदि कर्णाग्नॆ गतॆ शीघ्रदॊःफलमिदं तदा त्रिज्याग्नॆ किमिति, त्रिज्ययॊनशॆ कॆन्द्रगतिः फलकॊटिज्याकर्णान्तरगुणा शीघ्रकर्णॆन भक्ता गतॆः शीघ्रफलमिति सिद्धम् । इदं फलकॊटिज्यातः कर्णॆऽधिकॆ धनमूनॆ क्षय इत्युत्पद्यतॆ । अत्र कॆन्द्र भुक्तिरॆकत्र फलकॊटिज्यया गुणनीया अन्यत्र कॆन्द्रभुक्तिः कर्णॆन गुणनीया। पश्चात् तयॊरन्तरं यदि क्रियतॆ कर्णॆन भाज्यतॆ तथापि पूर्वतुल्यमॆव भवतीति ग्रन्थकृतावधारितम् । कर्णभक्तखण्डयॊरन्तरं खण्डान्तरञ्च कर्णभक्तं तुल्यमॆवॆत कर्णभक्तखण्डयॊरॆबान्तरं कृतम् । तत्र प्रथमखण्डॆ कॆन्द्रभुक्तिः फलकॊटिज्या गुणा कर्णभक्तॆति जातम् ॥

द्वितीयखण्डॆ तु कर्णतुल्ययॊर्गुणहरयॊनशॆ कॆन्द्रगतिरॆव । ततः खण्डयॊरन्तरं कार्यम् । तत्र यदि फलकॊटिज्यातः कर्णाधिकस्तदा पूर्वखण्डं द्वितीयखण्डात् कॆन्द्रगतॆः शॊध्यं तद्गतॆः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तौ यॊज्यं स्पष्ट भुक्तिर्भवति । तत्र मन्दस्पष्टभुक्तावॆव पूर्वं कॆन्द्रगतिः क्षिप्यतॆ तदॊच्चभुक्तिरॆव भवति । तस्या ऎवं पूर्वखण्ड शॊधितमिति युक्तमॆव ॥

अथ यदि च फलकॊटिज्यातः कर्णॊ न्यूनस्तदा कॆन्द्रगतिः पूर्वखण्डाच्छॊध्या तद्गतॆः शीघ्रफलं भवति । इदं मन्दस्पष्टभुक्तॆः शॊध्यं स्पष्टा गतिर्भवति । तत्र ‘संशॊध्यमानं स्वमृणत्वमॆति स्वत्वं क्षयः’ इत्यनॆन कॆन्द्रभुक्तिर्मन्दस्पष्टभुक्तौ यॊजिता जाता उच्चभुक्तिः । तस्याः पूर्वखण्डमृणं शॊधितमिति युक्तम् । पूर्वखण्डं नाम ‘फलांशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्कॆन्द्रभुक्तिः श्रुतिदिति ।

पूर्वखण्डस्यैव नामान्तरं स्पष्ट कॆन्द्रभुक्तिरिति । अतः सर्वमवदातम् ।

ननु धीवृद्धिदादितन्त्रॆषु लल्लादिभिरपि शीघ्रफलचापभॊग्यखण्डस्य स्पष्टीकरणं न कृतमिति व्यर्थॊऽयमाचार्यस्य शीघ्रफलचापभॊग्यखण्डस्फुटीकरणादर इत्यत आह—

अत्र भॊग्यखण्डस्य स्फुटीकरणफलं प्रदश्यतॆ । कक्षामध्यगतिर्यग्ररॆखाप्रतिवृत्तसम्पातॆ भुजज्यातुल्यैव फलकॊटिज्या तावानॆव कर्णश्च भवतीति मध्यैव गतिः स्पष्ट भवति । तत्र गुणभाजकयॊस्तुल्यत्वाद् ग्रहस्य च परमफलं भवति । तत्पूर्वापरदिवसयॊरपि परममॆव फलं ग्रहस्यॊत्पद्यत इति ग्रहफलाभावॆन भाव्यमिति सर्ववादिसम्मतॊऽयं पक्ष इति भावः ॥

यथा च सौरपक्षॆ भौमस्य परमं शीघ्रफलं षॊडशकलाधिकाश्चत्वारिंशदंशाः । दशांशैरधिकराशिचतुष्टयमितकॆन्द्रादशैरधिकराशिचतुष्टयमतकॆन्द्र यावदिदमॆव परमं शीघ्रफलं भौमस्यॊत्पद्यतॆ । ऎवं सर्वॆषामपि ग्रहाणां धनर्णसन्धौ परमशीघ्रफलान्यानीय तत्पूर्वापरदिवसयॊरपि शीघ्रफलॆषु साध्यमानॆषु परमाण्यॆव भवन्तीति धूलीकर्मणा प्रतीतिरुत्पाद्या । ग्रहस्य शीघ्रफलतुल्यत्वॆ गतॆः शीघ्रफलाभाव इति स्पष्टम् । तस्माद्भॊग्यखण्डस्य स्पष्टत्वं युक्तम् । लल्लॊक्तसूक्ष्मप्रकारॆणापि धनर्णसन्धौ मध्यगतितुल्या न सम्यग् भवतीति तदुक्तस्पष्टगतिप्रतिपादकवाक्यं प्रतीकॆनॊपादाय दूषयति ।

स्पष्टाधिकारः

125

तत्र च तद्वाक्यम्1त्रिज्याहता स्वचलकर्णहृताशुचाप-भॊग्यज्यया विगुणिता विहृताद्यमौर्या । लब्धं त्यजॆत्स्वचलतुङ्गगतॆः सदैव शॆषं स्फुटा भवति वा ग्रहभुक्तिरॆवम् ॥इति॥

अत्र कॆन्द्रगतिः पूर्वपद्यॊक्ता गृह्यतॆ । स्पष्टगुणक इति खनागपरिणतः स्वचलपरिधिरॆवॆति पूर्वपद्यॆ ज्ञॆयम् । शॆषं स्पष्टम् ॥ 39 ॥ इदानीं लल्लॊक्तगतिफलस्य दूषणमाह -

धीवृद्धिदॆ चलफलं घुगतॆर्य दुक्तं । लल्लॆन तन्न सदिदं गणकैर्विचिन्त्यम् । कॆन्द्र त्रिभॆ च नवभॆ च फलस्य नाशा

द्भावात् तथा गतिफलस्य धनर्णसन्धौ ॥40॥ वां भं-धीवृद्धिदॆ तन्त्रॆ यतॆश्वलफलमुकं तदसत् । त्रिभॆ नवभॆ च कॆन्द्रॆ भॊग्यखण्डाभावात् फलाभावः स्यात् । तथा धनर्णसन्धौ गतिफलाभावस्थानॆऽपि फलमुत्पद्यत ऎव । तत्पक्षॆ गतिफलाभावकारणस्याभावात् । यॆऽत्र वासनाविदस्तै रुक्तमात्रमपीद ज्ञायतॆ । यॆऽन्यॆ न विदन्ति । अथवा वृथाभिमानिनस्तॆषां धूलॊकर्मणा प्रतीतिरुत्पाद्या । तद्यथा । भौमस्य धनर्णसन्धिकॆन्द्र सार्धराशिचतुष्टम् ।4।15 शुक्रस्य विशतिभागाधिकम् । 4।20 अत्र यावदुत्वम् गतिफलमानीयतॆ तावत् सप्तदशकला 17 भौमस्य । शुक्रस्य द्वात्रिंशत् 32 कला आगच्छति । तदसत् । अथ स्वल्पान्तरत्वादिति चॆत् तदपि न । ऎकत्रिशत् कला गतिः सप्तदशकला अन्तरम् । तत् कथं स्वल्पमुच्यतॆ । अत्र कॆचिद्वासनाबःह्या स्वभॊग्यखण्डाहतॆत्याशुचापभॊग्यखण्डाहतॆत मन्यन्तॆ । ऎवं बुधगतिफलस्वर्ण प्रवृत्तौ कॆन्द्र राशिचतुष्टयॆ भागॆन कलापञ्चकॆन चाधिकॆ 4॥1॥5॥ अवक्रस्थानॆऽपि वक्री गतियातीति सुधीभिरिदमपि विलॊक्यम् ॥40॥। 1. शिं वृ0 ग्र0 स्पष्टा0 45-46 श्लॊं । 2. अत्र बापूदॆव:

भौमस्य शीघ्रकॆन्द्रांशाः 135 भुजः 45 भुजज्या 2413 भॊग्यखण्डम् 154 कॊटिज्या 2431 द्विद्वन्दुद्धिकुमिरित्यादिना जातः स्पष्टॊ गुणः 51।35 “स्पष्टवस्वगुणाहतॆ’ इत्यादिना सिद्धं भुजफलम् 1567 । 29 कॊटिफलम् 1567 । 29 स्पष्टा कॊटिः 1870 । 31 शीघ्रकर्णः 2440 । 27 । अथ कॆन्द्रगतिः 27 । 42 स्वभॊग्यखण्डाहतॆत्यादिना जातं गतॆः शीघ्रफलम् 17 । 13 ॥

ऎवं शुक्रस्य कॆन्द्रांशाः 140 भुजज्या 2229 भॊग्यखण्डम् 174 कॊटिज्या 2632 । 40 स्पष्ट गुणः 57 । 42 भुजफलम् 1593 । 42 कॊटिफलम् 1899 । 22 स्फुटा कॊटि: 1538 । 38 । शीघ्रकर्णः 2215 । 14 कॆन्द्रगतिः 37 स्वभॊग्यखण्डाहतॆत्यादिना जातं गतॆः शीघ्रफलम् 32 । 3॥

। ऎवं बुधस्य कॆन्द्रांशाः 121 । 5 दर्ज्या 2942 । 55 स्फुटगुणकः 29 । 17 कॊटिज्या 1774 । 11 भुजफलम् 1077 । 14 कॊटिफलम् 649 । 25 स्पष्टा कॊटि: 2788 । 35

126

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । वां वांअधुना पूर्वपद्यॊक्तं गतिफलं दूषयति-धीवृद्धिदॆ चलफलमिति । अत्रापि तद्वाक्यम्

’तर्वाजतास्वचलतुङ्गगतिः स्वभॊग्य खण्डाहता शरयमाश्विहृता हता च ॥ स्वॆन स्फुटॆन गुणकॆन खनागभक्ता त्रिज्याहता श्रुतिहुताशुफलं गतॆः स्यादिति’ ।

अत्र भॊग्यखण्डशब्दॆन ग्रहकॆन्द्रदॊर्ज्याकरणॆ यॊग्यखण्डं तद्यदि गृह्यतॆ तदॆदं दुषणं कॆन्द्र त्रिभॆ च नवभॆ गतिफलाभाव: प्रसज्यॆत भॊग्यखण्डाभावात्। ऎवं भॊग्यखण्डाभावॆ गतिफलाभावॊ न भवतीत्युक्तथा भॊग्यखण्डसत्वॆऽपि गतिफलाभावॊ दृश्यत इति तादृशं व्यभिचारस्थलमा

“भावात्तथागतिफलस्य धनर्णसन्धाविति’। यत्सत्त्वॆ यत्सत्त्वं यदभावॆ यदभावस्तस्मादॆव तत्साधयितुं युज्यतॆ । भॊग्यखण्डन्तु नॆ तादृशमिति तस्मात्तत्साधनमनुचितमिति भावः ।

अथॊच्यतॆ शीघ्रफलचापॆ क्रियमाणॆ यॊग्यखण्डं तद्यदि विवक्षितमिति तदप्ययुक्तम् । बुधस्यावस्थानॆऽपि वक्रा गतिरायातीति महर्दूषणम् । तदॆवाह भाष्यकार:ऋणप्रवृत्तौ कॆन्द्र राशिचतुष्टयॆ भागॆनॆत्यादिना ॥ 40 ॥ इदानीं वक्रतासंभवमाह

द्राकॆन्द्रभागैस्रिनृपैः 163 शरॆन्द्र- 145 स्तत्वॆन्दुभिः 125 पञ्चनृपै 165 स्रिरुद्रः 113 । स्याद्वक्रता भूमिसुतादिकाना-2

मवक्रता तद्रहितैश्च भांशैः 360 ॥41॥ शीघ्रकर्ण, 2989 । 25 शीघ्रफलज्या 1238 । 53 शीघ्रफलचापभॊग्यखण्डम् 210 । अत्र कॆन्द्रभुजमॊग्यखण्डस्थानॆ शीघ्रफलचापभॊग्यखण्डस्य 210 अस्य ग्रहणॆ जातं गतॆ: शीघ्रफलम् 73 । 14 कर्कादिकॆन्द्रत्वादिदं मध्यगतॆः शॊध्यम् । तन्न शुद्धयतीति विपरीतशॊधनॆन शॆषम् 14। 6 जाता वक्रगतिः । 1. शिं वृ0 ग्र0 गं प 39 श्लॊं । 2. अत्र ब्रह्मगुप्तः

अग्न्यष्टिभिरिषुमनुभिः शरसूर्यॊरिषुरसॆन्दुभिस्त्रिभवैः ।

शीघ्रान्त्यकॆन्द्रमार्गभौंमादीनां भवति वक्रम् ॥ ब्रा0 स्फु0 2 अं 48 इलॊ । तथा जल:

गुणनृपतिभिर्बाणाध्यॆकैः शिलीमुखभास्करैः शररसकुभिविश्वक्ष्माभिर्ल वैश्चलकॆन्द्रजः । भवति नियतं वक्रारम्भः कुजादिनभः सदां पुनरपि भवॆद्वक्रत्यागच्युतैस्तु भमण्डलात् ॥

( शि 7 घी 0 अं ग स्प6 47 इलॊं ) अत्र बापूदॆवॊक्तॊ वक्रारम्भकालिकशीघ्रकॆन्द्रांशावगमकः प्रकारः

त्रिज्याकृतिः खचरमध्यमभुक्तिनिघ्नी शीघ्रॊच्चभुक्तिगुणितॊऽन्त्यफलस्य वर्गः । यॊगस्तयॊः परफलज्यकया विभक्तः शीघ्रॊच्चभुक्तिखगवॆगसमासहृच्च ॥


स्पष्टाधिकारः

127 वां भां यादृशॆ कॆन्द्रॆ गतिः पूर्णं भवति तादृशस्य कॆन्द्रस्य भागाः सुथार्थं पाठॆन पठिः । यतॊ वक्रारम्भॆ वक्रत्यागॆ च गतिः पूर्ण भवति । अतश्चक्राच्च्युतास्तॆऽवक्रभागा भवन्तीत्युपपन्नम् । मार्ग भागाः 197।215।235॥ 195।247 ॥41॥।

। वां वांइदानीं वक्रतासंभवमाह-द्राक्कॆन्द्रभागैरिति । यादृशैः कॆन्द्रभागैगैतिः शून्यं भवति तॆ सुखार्थमुक्ताः । यतॊ वक्रारम्भॆ तत्यागॆ च गतिः शून्यमिति छॆद्यकादौ प्रत्यक्षं दृश्यतॆ ॥ 41 ॥ इदानीमुदयास्त संभवमाह—

प्राच्यामुदॆति क्षितिजॊऽष्टदसैः 28 शक्रः 14 गुरुः सप्तकुभिश्च 17 मन्दः ॥ स्वस्वॊदयांशॊनितचक्रभागै-332 । 346 । 343 । स्त्रयॊ व्रजन्त्यस्तमयं प्रतीच्याम् ॥42॥ खानैः 50 जिनैः 24 ज्ञसितयॊरुदयः प्रतीच्यामस्तश्च पञ्चतिथिभिः 155 मुनिसप्तभूभिः 177 । प्रागुद्गमः शरनखैः 205 त्रिवृतिप्रमाणॆ-183 रस्तश्च तत्र दशवन्हिभि 310 रङ्गदॆवैः 336 ॥43॥

लब्धस्य धनुषॊ भागा वियदङ्समन्विताः ।

वक्रारम्भॆ ग्रहस्य स्युः शीघ्रकॆन्द्रलवाः स्फुटाः ॥ अत्र कस्यचित् पद्यॆ

तुङ्गं कार्मुकमौविकॆरितशरॊ गत्वा निवृत्तॊ यथा प्रास्थानादपत्र वायुवशतॊ गच्छत्यवॆगस्तथा । कक्षावृत्तधनुर्गुणैरितखगस्तदुच्चलॊच्चं गतॊ । नीचॆ याति यदा तदापरगतिर्वक्री स ऎवॊच्यतॆ ॥ कक्षापदच्युतखगा इव नीचसङ्गात् पूर्वात्ममार्गमपहाय चरन्ति वक्रम् ।

चॆदित्यहॊ पृथुलबिम्बविलॊकन कि सर्वॊऽपि रूपमखिलं विपदस्य पश्यॆत् ॥ 1. अत्र बापूदॆवॊक्त कुजगुरुशनीनां कालांशॆभ्यस्तदुदयकॆन्द्रांशानयनम् ।

पूर्व कर्णं त्रिभज्यान्त्यफलज्यैक्यं प्रकल्पयॆत् । त्रिज्या कालांशजीवाप्ती हरस्तॆनॊद्धृतं श्रवः ॥

आप्तिः स्याच्चलकॆन्द्रस्य जीवा स्थूला ततः श्रुतिः । तस्याः कॆन्द्रज्यका चैवमसकृच्चॆत् स्फुटा भवॆत् ॥ . तस्याश्चापांशकाः शीघ्रकॆन्द्रांशा ह्यदयाभिधाः । महीजजीवमन्दानां विज्ञॆया गणकैः खलु ॥

128

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अवक्र नक्रास्तमयॊदयॊक्तभागाधिकॊनाः कलिका विभक्ताः । द्राकॆन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रास्तमयॊदयाः स्युः ॥44॥

वां भां स्पष्टार्थमिदम् ।

अत्रॊपपत्तिः । उदयास्तमयाध्यायॆ यॆ कालांशः: पठिताः स्फुटाकत् स्फुटग्रहॆ तैरन्तरित उदयॊऽस्तमयॊ वा भवति । इह तु मध्यमार्कात् स्थूलस्फुटॆ ग्रहॆ तावद्भिः क्षॆत्रांशैरन्तरितॆ य उदयॊऽतमयॊ वा स्थूलः स कथ्यतॆ । इह यच्छीघ्रकॆन्द्रं तन्मन्दस्फुटस्य मध्यरवॆश्चान्तरम् । यथा क्षितिजस्याष्टदस्राः 28 । ऎभिः कॆन्द्र भागैर्यावडौमस्य फलमानीयतॆ तावदॆकादश भागाः 11 भवन्ति । तैरधिकॊ मन्दस्फुटॊ यावदकच्छध्यतॆ तावत् सप्तदशभागान्तरितॊ भवति । सप्तदश हि तस्य कालांशाः अतस्तावति कॆन्द्र उदयः । ऎभिः कॆन्द्रभागॆश्चक्राच्युतैः पश्चिमदिशि तावदॆव भौगर्कयॊरन्तरं स्यात् । अतस्तत्रा तमयः । ऎवं यदा गुरॊश्चतुर्दश भागाः 14 कॆन्द्रम् । तस्मात् कॆन्द्रद्भागत्रयं फलम् । तदधिकस्य गुरॊरर्कस्य चान्तरमॆकादश भाग : । ऎवं मन्दस्यापि स्फुटस्याण सहान्तरं पश्चदश कालांशाः 15 । ऎवमनयॊ“मवच्चक्राच्छुढॆ रस्तमयः । बुधशुक्रयॊस्तु खासँ-50 जिनैः 24 कॆन्द्रांशैविश्वरुद्रमिताः कालांशा उत्पद्यन्तॆ । तैर्भागैरधिकॊ तौ तैरॆध भागॆरवॆरग्रतः स्याताम् । यतॊ य ऎवं मध्यॊ रविस्तावॆव ज्ञशुकौ । अतः कालांशान्तरितयॊरुदयः । ऎवं तयॊर्यॆ उदयास्तभागाः पठितास्तॆस्तैः कालांशैस्तुल्यमॆव फलं भवति । अवकवकॊदयास्तभागॆभ्य ऊनाधिकाः कला द्राक्कॆन्द्रभुक्त्या हृता गतष्यदिनानि भवन्तीति त्रैराशिकॆनॊपपन्नम् ॥ 42-44 ॥

इदानीं स्फुटग्रहान्मध्यग्रहानयनमाहस्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फलॆ मन्दचलॆ यथॊक्तॆ । ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतॊ मध्यखगॊ भवॆत् सः’ ॥45॥

वां भां  स्पष्टार्थमिदम् । अत्र विलॊमविधिरॆव वासना ॥ 45 ॥ इदानीं पलभाज्ञानमाहक्रियतुलाधरसंक्रमपूर्वतॊऽयनलवॊत्थदिनैर्विषुवद्दिनम् ।

मकरकर्कटसंक्रमतॊऽयनं चुदलभा विषुवद्दिवसॆऽक्षभा ॥ 46 ॥ 1. अत्र बापूदॆवः

व्यत्यासतः ककिंमृगादि कॆन्द्र स्फुटं खराशु’ परिकल्प्य साध्या । मन्दश्रुतिद्रक फलवत्ततॊ यत् फलं रवॆर्मन्दफलं भवॆत्तत् ॥ यद्वा बृहत्याः स्फुटभानुकॆन्द्रकॊटिज्यकायास्त्रिभजवयाप्तम् । यद्यच्च व्यन्त्यफलज्ययाप्तं त्रिभज्यकाया अनयॊबियुत्या ॥ मृगादिकॆन्द्र किल कर्कटादौ कॆन्द्र च युत्या मृदूकॆन्द्रदॊज्य । विभाजिता मन्दफलं कलाद्यं स्फुटार्क तॊ लाघवतः सकृत् स्यात् ॥

स्पष्टाधिकारः

129

वां भां — अयनांशानां कला विभुक्त्या हृताः फलमयनलचॊथदिनानि । तैदिनैमॆषसंक्रान्तॆस्तुलसिंक्रान्तॆश्च प्रग्विषुवद्दिनं भवति । ऎवं मकरकर्कटसंक्रमतः प्रागयनदिनम् । तस्मिन् विषुवद्दिनॆ मध्याह्न या छाया सा पलभा ॥

अस्य क्षॆत्रस्य वासना गॊलॆ ॥ 46 ॥ इदानीं पञ्चज्यासाधनमाह

युक्तायनांशापमः असाध्यः कालौ च खॆटात् खलु भुक्तभॊग्यौ । जिनांशमौर्या 1397 गुणितर्कदॊज्य त्रिज्यॊ 3438 हृता क्रान्तिगुणॊऽस्य वर्गम् ॥ 47 । त्रिज्याकृतॆः 11819844 ग्रॊह्य पदं घुजीवा

क्रान्तिर्भवॆत् क्रान्तिगुणस्य चापम् ॥ अक्षप्रभासंगुणितापमज्या ।

तद्द्वादशांशॊ भवति क्षितिज्या ॥ 48 । सा त्रिज्यकाघ्नी विहृता घुमौर्या चरज्यकास्यश्च धनुश्चरं स्यात् ।

वां भा‌अत्र खॆटादित्युपलक्षणम् । यस्मात् खॆटानाद्वापमः साध्यस्तस्मात् सायनांशादॆव । तथा यस्मादुदयसम्बन्धिनौ भुक्तभॊग्यकालौ साध्यौ तस्मादपि सायनांशादॆव । सायनार्कस्य दॊज्य दिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् ।

अस्यॊपपत्तिःबिषुवत्क्रान्तिवृत्तयॊर्याम्यॊत्तरमन्तर क्रान्तिः । तयॊः सं पातॆ क्रान्त्यभाबः । ततस्त्रिभॆऽन्तरॆ परमा जिनतुल्यभागाः । अतस्तत्संपातादारभ्य क्रान्तिः साध्या । उदयश्च तत ऎव । स तु संपातॊ मॆषादॆः प्रागयनांशतुल्यॆऽन्तरॆ। अत: सायनांशात् खॆटात् क्रान्तिभुक्तभॊग्यकालौ चॆत्युक्तम् । यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातल्या क्रान्तिज्या लभ्यतॆ तदॆष्टज्यया किमिति । फलं क्रान्तिज्या विषुववृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रिज्या कर्णस्तदुर्गान्तरपदमहॊरात्रवृत्तव्यासार्धम् । सैव द्युज्या ।

। अथ कुज्यॊच्यतॆ - यदि द्वादशकॊटैः पलभा भुजस्तदा क्रान्तिज्याकॊटॆः किमिति । फलं क्षितिजॊन्मण्डलयॊर्मध्यॆऽहॊरात्रवृत्तॆ ज्यारूपं स्यात् सॆव फुज्या । सा धनुःकरणार्थ त्रिज्यावृत्तॆ परिमाम्यतॆ । यदि शुज्याव्यासार्थ ऎतावती तदा त्रिज्याच्यासार्थॆ किमिति फलं चरज्या । तद्धनुश्चरमित्युपपन्नम् ॥47-483॥

अथ प्रकारान्तरॆण चरानयनमाहस्वदॆशजस्तच्चरखण्डकैर्वा लघुज्यकाबद्रविदॊस्रिभागात् ॥49॥ मॆषादिराशित्रितयस्य यानि चराण्यधॊऽधः परिशॊधितानि । तानि स्वदॆशॆ चरखण्डकानि दिङ्नागसत्र्यंशगुणैः 108 विनिष्नी ॥50॥

सिं-17

53

सिद्धान्तशिरॊमणौ ग्रहगणितॆ पलप्रभा तॊयपलात्मकानि स्थूलानि वा स्युश्चरखण्डकानि । स्थूलं चरं चाम्बुपलात्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम् ॥51॥

वां भां - अथवा तच्चरं वक्ष्यमाणॆ स्त्रिभिः खण्डकैः स्वदॆशजॆलंधुज्याप्रकारॆणशमितॆदॆशाप्तमित्यादिना साध्यम् । कस्मादित्याह- रविदॊस्त्रिभागात् । अर्कस्य सायनांशस्य यॊ भुजस्तस्य यस्त्र्यंशस्तस्मादंशमितॆर्दशाप्तमित्यादिना। अर्थ खण्डकानि । मॆषादिराशित्रितयस्यॆत्यादि सुगमम् । अथ स्थूलखण्डकैर्यच्चरं तत् स्थूलं पानीयपलात्मकं भवति । तत् षड्गुणं प्राणात्मकम् । तस्माद्यदि धनुः क्रियतॆ तदा सूक्ष्मं चराधैं स्यात् ॥

अत्रॊपपत्तिः-ऎकमङ्गुलं पलभा प्रकल्प्य ऎकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षभिवभज्य पानीयपलात्मकानि कृत्वा यावदधॊऽधॊ विशॊध्यन्तॆ तावदिङ्नागसत्र्यंशगुणा उत्पद्यन्तॆ । अतॊऽनुपातः । यद्य काङ्गुल या पलभर्यॆतानि चर खण्डानि तदॆष्ट्या किमिति । ऎवं चरखण्डानि स्युः । परं तानि ज्यात्मकानि । यतः पूर्वं स्वल्पत्वात् धनुर्नॊत्पन्नम् । अत ऎव तत्प्राणचापं यदि वापि सूक्ष्ममित्युक्तम् । खण्डकैश्चरकरणॆ लघुज्यासाधनवद्धासना। तत्र लघुज्याखण्डकानि नव, चरखण्डकानि त्रीणि, परमॆ राशियॆ भुजॆ यथा त्रीणि लभ्यन्तॆ तदर्थ रविदॊस्त्रिभागादित्युक्तम् ॥483-5 1। इदानीं विनरात्रिमानमा

चरघटीसहिता रहिताः क्रमात्तिथिमिता घटिकाः खलु गॊलयॊः । भवति तद् युदलं निजसावनं खगुणतः पतितं रजनीदलम् ॥52॥

वां भां —-पञ्चदश नाड्य उत्तरगॊलै चरघटीभिः सहिता दक्षिणॆ हिताः । ऎवं कृतॆ निजसवनं शुदलप्रमाणं भवति । यस्य प्रहस्य चरं तस्यॆत्यर्थः । दिनदलं त्रिशतॊ विशुद्ध रात्रिवलं भवति ।

अत्र वासना । उन्मण्डलयाम्यॊत्तरवलययॊर्मध्यॆ पञ्चदश घटिकाः । उन्मण्डलादधः क्षितिज मुत्तरगॊलॆ चरार्धकालनातस्तदधिकाः पञ्चदश घटकाः । याम्यगॊलॆ तु तदूर्वमतश्च रॊनास्तत्र पञ्चदश ॥ 52 ॥ इदानीं ग्रहाणां चरकर्माह

चरघ्नभुक्तियुनिशालु भक्ता तयॊनयुक्तः खचरॊ विधॆयः । क्रमादुदग्दक्षिणगॊलगॆऽकॆं सूर्यॊदयॆ व्यस्तमतॊऽस्तकालॆ ॥53॥

वां भां  - ग्रहस्य भुक्तिश्वरासुभिर्गुण्याहॊरात्रीसुभिः 21659 भाज्या । फलकलाभिरुत्तरगॊलॆ ग्रहॊ रहितॊ, बक्षिणगॊलॆ सहितः । ऎवमौदयिकॊ ग्रहः । यद्यस्तकालिकस्तदातॊ व्यस्तम् । उत्तरगॊलॆ सहित दक्षिणगॊलॆ रहित इत्यर्थः । 1. अत्र श्रीपतिः—

ग्रहगतिचर खण्डप्राणपिण्डाभिघातादहरसुभिरवाप्तं ताश्च लिप्ता ग्रहॆषु । धनमृणमुदयॆ स्युर्याम्यसौम्यॆऽकंगॊलॆ न दिनरजनिमध्यॆ व्यस्तमस्तॆ विधॆयम् ॥

। (सिं शॆं स्प0 69 श्लॊं)

स्पष्टाधिकारः ।

131 पपत्तिः- यॆ लङ्कॊवयकालिकास्तॆ स्वॊदयकालिकाः क्रियन्तॆ । अत्र तदुदययॊर्मध्यॆ चरकालः । ततॊऽनुपातः यद्यहॊरात्रासुभिः 21659 गतिकला लभ्यन्तॆ तदा चरासुभिः किमिति । फलकलाभिरू नॊ ग्रह इतरगॊलस्थॆऽऽतः क्रियतॆ यतस्तत्र लङ्कॊदयात् प्राक् स्वॊदयः । यल्लङ्कायां क्षितिजं तदन्यदॆश उमण्डलम् । अत उन्मण्डलादधःस्थॆ क्षितिजॆ ऋणम् । दक्षिणगॊलॆ तुपरिस्थितॆ धनम् । अस्तकालॆ त्वस्माद्विपतम् । यतस्तत्रॊन्मण्डलं प्राप्य पश्चात् क्षितिजं प्राप्नॊति रविरुत्तरगॊलॆ दक्षिणगॊलॆ त्वादावॆव । ऎवं सर्वमुपपन्नमित्यादि वासना गॊलॆ सम्यगभिहिता । इह

संक्षिप्तका ॥53॥

अथ लङ्घॊदयसाधनमाह‌ऎकस्य राशॆबृहती ज्यका या द्वयॊखिभस्यापि कृतीकृतानाम् । स्वस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा 3438 हतानि ॥54॥ स्वस्वघुमौर्या विभजॆत् फलानां चापान्यधॊऽधः परिशॊधितानि । क्रमॊत्क्रमस्थानि निरक्षदॆशॆ मॆषादिकानामुदयासवः स्युः ॥55॥

वां भंऎकस्य ।शॆबृहती ज्यॆत्यष्टमी ज्या । द्वयॊरिति षॊडशी ज्या । त्रिभस्यॆति त्रिज्या । आसां वगितानां स्वकीयस्वकीयक्रान्तिज्यावर्गवनितानां मूलानि त्रिज्यागुणितानि स्वस्व

ज्यया विभजॆत् । फलान चापान्यधॊऽधः परिशॊधितानीति तृतीयात् द्वितीयं, द्वितीयात् प्रथम शॊध्यम् । प्रथमं तथाविधमॆव । ऎवं लङ्कॊदयासवः स्युः ।

अत्रॊपपत्तिःअत्रॊद्गच्छतः क्रान्तिवृत्तस्य तिर्यकस्थितत्वात् त्र्यस्त्राणि क्षॆत्राण्युत्पद्यन्तॆ । तद्यथामॆषान्तस्य ज्या क्रान्तिवृत्तै कर्णः । तत्क्रान्तिज्या लङ्काक्षितिजॆ भुजः । तद्वर्गान्तरपदं मॆषान्तॆऽहॊरात्रवृत्तॆ कॊटिः । ऎवं राशिद्वयस्य ज्या कर्णः । तत्क्रान्तिज्या भुजः । तद्वन्तिरपदं वृषभान्तॆऽहॊरात्रवृत्तॆ कॊटः । ऎवं त्रिराशिज्या कर्णः । परमा क्रान्तिज्या भुजः । परमाल्पज्या कॊटिः । ऎताः कॊटयश्चापकरणार्थं त्रिज्यावृत्तॆ परिणामिताः । त्रिज्यागुणाः स्वस्वराज्यया भक्तास्तासां चापानि । प्रथमं मॆषॊदयस्य काल: । द्वितीय राशि द्वयस्य । तृतीयं राशियस्य । अतॊ विश्लॆषितानीत्युपपन्नम् ॥54-55॥ इदानीं प्रकारान्तरॆणाकीटादिराश्यन्तजकॊटिजीवास्त्रिज्या 3438 गुणाः स्वस्वदिनज्ययाप्ताः। चापीकृताः प्राग्वदधॊ विशुद्धाः कीटादिकानामुदयासवॊ वा ॥56॥

वां भां  - कीटादिराश्यन्तजकॊटिजीवास्ता ऎकद्वित्रिराशिज्या भवन्ति 1719 29 7 ॥3438॥ ऎतास्त्रिज्ययॊ गुण्याः स्वस्वदिनज्यया भक्ता इति । यैव वृषभान्तॆ द्युज्या सैव कीटान्तॆपि 3218 । यैव मॆषान्तॆ ज्या सैव सिहान्तॆऽपि 3366 । कन्यान्तॆ चुज्या त्रिज्यैव 3438 । अभिस्ता भाज्याः फलानां चापान्यधॊऽधः शुद्धानि कीटादनामुदयासवः स्युनरक्षॆ वा । त ऎव मिथुन वृषभमॆषाणामित्यर्थः ॥

132

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अत्रॊपपत्तिःक्रान्तिवृत्तॆ वृषभान्तॆ सूत्रस्यैकमग्न बद्ध्वा द्वितीयमग्रं कॊटा निबध्यतॆ, तस्य सूत्रस्यार्धमॆकराज्य भवति । ऎवं सूत्रस्यैकमग्न मॆषान्तॆ बद्ध्वा द्वितीयं सिहान्तै तस्य सूत्रस्यार्धं राशिद्वयस्य ज्या भवति । ऎवं मॆषतुलाद बद्धसूत्रस्याधं त्रिज्या। ऎता ऎव वृषभान्तमॆषान्तमानान्ताहॊरात्र वृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया भवतीति गॊलॆ प्रदर्शयॆत् ॥56॥ इदानीं पुनः प्रकारान्तरॆणाहमॆषादिजीवास्त्रिगृहयुमौर्या 3141 क्षुण्णा हृताः स्वस्वदिनज्यया वा। चापीकृताः प्राग्वदधॊ विशुद्धा मॆषादिकानामुदयासवः स्युः ॥57॥

वां भं-स्पष्टार्थमिदम् ।

अस्यॊपपत्तिर्गॊलॆ कथितॆ व सुगमा च ॥57। अथ निष्पन्नांस्तानसूनाह

तॆऽभ्राद्रिभूपा 1670 गुणगॊऽद्रिचन्द्राः 1793 सप्ताग्निनन्दॆन्दुमिता 1937 1अथैतॆ । क्रमॊत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमॊत्क्रमस्थैश्च विहीनयुक्ताः ॥58।

मॆषादिषणणामुदयाः स्वदॆशॆ तुलादितॊऽमी च विलॊमसंस्थाः । 1. अत्र लल्ल:—

तॆ चासवॊ गगनभूधरषट्कचन्द्राः पञ्चाङ्सप्तशशिनॊक्षगुणाङ्चन्द्राः । व्यस्तास्तथा निजचरार्धविहीनयुक्ताः षण्णां क्रमात् स्वविषयॆ पुनरुत्क्रमाच्च ।

। ( शिं धीं ग्र0 ग त्रि0 9 श्लॊं ) सूर्यसिद्धान्तॆ -खागष्टयॊऽर्थगॊगॆका: शरत्र्यङ्कहिमांशवः ॥ 2. अत्र बापूदॆवॊक्तं लक्वॊदयनिरपॆक्षमाद्यपदॆ स्वदॆशॊदयसाधनम् — अक्षज्यका च त्रि गृहद्युजीवा चैतॆ पृथक् त्रिज्यकया विनिध्न्यौ । मॆषादिराश्युत्थदिनज्ययातॆ तच्चापमानान्तरजातमौर्याः ॥ मॆषादिराशिज्यकया हुताया लम्बज्ययासस्य धनु:कला याः ।

ता ऎव मॆषावृदयासवः स्युः स्वदॆशजाश्चाद्यपदॆ किलैवम् ॥ शा0 बापूदॆवॊक्तं द्वितॊयपदॆ स्वदॆशॊदयसाधनम्—

1च्चापभागान्तरजातमौर्वीस्थानॆ तु तच्चाप्लवैक्यमौर्वी । कार्या ततश्चॊक्तवदॆव कुर्याद्भवॆयुरॆवं ह्यूदयाख्यभागाः ॥ अस्मिन्पदॆऽब्धिद्विकलाधिकाक्षाशुगांशतश्चाभ्यधिकाक्षदॆशॆ ॥ यॆ स्यद्वितीयॊदयचापभागास्तदुनिता: खॆमभुवॊ विधॆयाः ॥ सर्वत्र या स्याच्चरमॊदयज्या कार्यास्तदुत्थॊदयभागहीनाः ॥ खाष्टॆन्दवस्तॆ वृदयाख्यभागास्तॆषां कलाः स्वॊदयजासवः स्युः ॥ मॆषादिराशित्रितयस्य यॆ तॆ क्रमॆण कन्याहरिकर्कटानाम् । ज्ञॆयं बुधैव्यक्षपुरॊदयानां ज्ञानं विना स्वॊदयसाधनं हि ॥


133

स्पष्टाधिकारः उदॆति राशिः समयॆन यॆन तत्सप्तमॊऽस्तं समुपैति तॆन ॥59॥

वां भां  —अत्र धनुःकरणॆ जीवानां स्थूलत्वाद्वितीयतृतीयाबुदयौ नान्यैः सम्यक् पठितौ । अत्र प्रथमप्रकारॆण प्रथम उदयॊ गुह्यतॆ । द्वितीयप्रकारॆण द्वितीयतृतीयौ। शैवं स्पष्टार्थम् ॥

अत्रॊपपत्तिःनिरक्षस्वदॆशार्कॊदययॊरन्तरं चरम् । निरक्षॆ स्वदॆशॆ च मॆषादिः समभुदॆति । मॆषन्त आदौ स्वक्षितिजॆ, तत उन्मण्डलॆ लगति । अतश्चरखण्डॊनॊ मॆषॊदयः स्वदॆशॊदयॊ भवति । ऎवं वृषमिथुनयॊरपि । कर्यादौ तु चरखण्डानामपचीयमानत्वाद्धनं तानि परिणमन्ति । तुलादौ तूमण्डलस्याधःस्थितत्वाच्चरखण्डानि धनं भवन्ति । मकरादौ तु चरखण्डानामपचीयमानत्वादणं परिणमन्ति । इत्यादि गॊलॆ सम्यग्विलॊक्यतॆ ॥58-59॥

इदानीं नैपुण्यमाहक्षॆत्राणां स्थूलत्वात् स्थूला उद्या भवन्ति राशीनाम् । सूक्ष्मार्थी हॊराणां कुर्याक्काणकानां वा ॥60॥

वां भा-यथा राश्युदयाः साधितास्तथा हॊरॊदयः अपि साध्याः । तद्यथा-पञ्चदशादिपञ्चदशभागॊत्तरभागानां ज्या हॊराज्याः षड् भवन्ति । ताभिमथुनान्तसूज्या 3141 पृथक् पृथग्गुण्या स्वस्व ज्यया भाज्या । फलानां धनुष्यधॊऽधः शुद्धानि । षष्ठात् पञ्चम, पञ्चमाचचतुर्थमित्यादि । शॆषाणि हॊरॊदयासव भवन्ति । ऎवं दशाददशॊत्तर भागॆद्रॆष्काणॊदया भवन्ति । तॆ च नव । तथा हॊराशानां षट् चराणि यान्यधॊऽधः शुद्धानि तानि तॆषां चरखण्डानि । तैः क्रमॊत्क्रमस्थैः क्रमॊत्क्रमस्था ऊनयुताः सन्तः स्वदॆशॆ हारॊदया भवन्ति । मॆषादीनां द्वादश । तॆ च व्यस्तास्तुलादॊनाम् । ऎवं चतुविशतिः 24 । ऎवमॆव दृक्काणॊदयाः पत्रिशत् । तथा चाकंस्य सायनांशस्य भागाः पञ्चदश 15 हृता गतहॊराः स्युः । शॆषशास्तॆ भुक्तास्तॆ पञ्चदशभ्यः शुद्धा भॊग्यांशाः स्युः । भॊग्यांशघ्नः स्वदॆशहॊरॊदयः पञ्चदशहृतः फलं भॊग्यासवः स्युस्तानिष्टासुभ्यॊ विशॊध्य तदग्नतॊ हॊदियाँश्च शॊधयॆत् । शॆषं पञ्चदशगुणमशुद्धहॊरॊदयॆन भजॆत् । फलं लवाः । अशुद्धपूर्वाणां हॊरॊदयानां संख्यया गुणितैः पञ्च दशभिर्युताः सन्तॊ लग्नस्यांशी भवन्ति । ऎवं लग्नात् काल साधनॆऽपि । ऎवमॆव दृक्काणॊदयैरपि लग्नसाधनम् । तत्र पञ्चदशॆस्थानॆ दश 10 गुणनॆ भजनॆ च कल्प्याः । ऎवं हॊरॊदयैदॆक्काणॊदयैर्वा साधितं लभ्नादिकमुदयान्तरायं कर्म च सूक्ष्मं भवति । अन्यथा स्थूलम् ॥6॥

इदानीं भुजान्तरमाहभानॊः फलं गुणितमर्कयुतस्य राशॆयक्षॊदयॆन खखनागमही1800 विभक्तम् । गत्या ग्रहस्य गुणितं युनिशसुभक्तं स्वर्ण ग्रहॆष्वदिदं तु भुजान्तराख्यम् ॥61॥

1. अत्रार्यं भटः ।

द्रॆष्काणज्याः सर्वा मिथुनान्तद्यु ज्यया निघ्न्यः । स्वस्वज्यामक्तास्तच्चापकला भवन्त्यसवः ॥

134

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ब्रा0 भां अर्कस्य यद्भुजफलं यस्मिन् राशौ रविवर्ततॆ तस्य राशॆः सम्बन्धी यॊ निरक्षॊदयस्तॆन तद्गुणितं राशिकलाभिः 1800 भक्तं, पुनर्ग्रहगत्या गुणितमहॊत्रासुभिः 21659 भक्तं यत् फलं तद्ग्रहॆकवद्धन कार्यम् । यद्यर्कस्य भुजफलं धनं तदा सूर्यस्यान्यॆषां च धनम् । यदि

ऋणं तदा ऋणमित्यर्थः ॥

अन्नॊपपत्तिःयै मध्यमाकौंदयिकास्तॆ स्फुटाकदयकाः क्रियतॆ । तत्रार्कफलस्यासुकरणॆऽनुपातः । यदि राशिकला 1800 निरक्षॊदयासुभिरुद्गच्छन्ति तदा फलकलाः कतभिरिति । लब्धं भास्वत्फलॊत्था असवॊ भवन्ति । अथान्यॊऽनुपातः । यदि निशासुभिर्गतिकला लभ्यन्तॆ तर्दभिः किमिति । ताः कला अतॊ ऋणं धनं यतॊ मध्यमार्कॊदयात् प्राक् स्फुटार्कॊदय. स्यादृणॆ तत्फलॆ स्वॆ यतॊऽनन्तरमित्युपपन्नम् ॥61।

इदानीमुदयान्तरमा— युक्तायनांशस्य तु मध्यमस्य भुक्तासवॊऽर्कस्य निरक्षदॆशॆ । मॆषादिभुक्तॊदयसंयुता यॆ यश्चायनांशान्वितमध्यभानॊः ॥62। लिलागणस्तद्विवरॆण निघ्नी गतिग्रहस्य युनिशासुभक्ता । स्वर्ण ग्रहॆ चॆदसवॊऽधिकॊना इदं ग्रहाणामुदयान्तराख्यम् ॥63।

वां 10-मध्यमार्कस्य सायनांशस्य यॆ राशैर्भुक्तभागास्तैस्तदुदयं निरक्षदॆशॊषं संगुष्य त्रिशता विभजॆत् फलं तस्य राशॆभुक्तासवः । अथ मॆषाद्या यॆऽर्कॆण भुक्ता राशयस्तॆषां च निरक्षॊदयासवस्तत्र यॊज्यास्तॆ मॆषादिभुक्तॊदयासवः स्युः । अथ मध्यमार्कस्य सायनांशस्य कलाः कार्यॊः । तसां कलानां तॆषामसूनां च यदन्तरं तॆन ग्रहगतिगुण्या चुनिशासुभिर्भाज्या लब्धाः कला ग्रहॆ। धनं कायः । यदि कलाभ्यॊऽसवॊऽधिकाः स्युः । यदि न्यूनास्तदा ऋणम् ॥

अत्रॊपपत्तिः—इह यः पूर्व महर्गणः कृतः स मध्यमसावनमानॆन स्फुटसावनस्य चलत्वात् । विमध्यगरिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघटिकाः 60 । 59 । 6 । इदं मध्यममर्कसावनम् । ता गतिकला मैं सुभिरुद्गच्छन्ति तद्युताः धष्ट्रिघटिकाः स्फुटसावनम् । तच्चलम् । प्रत्यहं गत्यन्यत्वात् प्रतिमासं राश्युदयन्यत्वाच्च । तादृशॊऽहर्गणः कर्तुं नायतीति मध्यमः कृतः । तॆन सम्यगदयॆ ग्रहा न भवन्ति । कदाचिदर्कॊदयात् प्राक कदाचिदनन्तरम् । अत ऎव प्रागुक्तम्

दशशिर:पुरि मध्यमभास्करॆ क्षितिजसन्निधिगॆ सति मध्यमः । इति ।

अथ स्फुटमध्याहर्मणयॊरन्तरानयनम्— । मॆषादॆरारभ्य यॆऽर्क भुक्ता राशयस्तॆ दैरसुभिरुगच्छन्ति त ऎकीकृताः । तावत्यस्वात्मकॆ कालॆ भदिनान्ताद्ध्वमहणॆन भवितव्यम् । अथ च मॆषादिभुक्तकलातुल्यॆऽन्तरॆ कृतः । अतॊऽसून कलानां च यदन्तरं तावद्भिरसुभिरहर्गणॊऽन्तरितः । यद्यहॊरात्रासुभिर्गतिलभ्यतॆ तदैभिरन्तरासुभिः किमिति । फलं ग्रहॆषु स्वं यद्यसवॊऽधिकाः । अन्यथा ऋणमित्यॆतदुक्तं युक्तमॆव ॥ 62-63 ॥

स्पष्टाधिकारः

135

इदानीं यॆऽस्यॊदयान्तरस्य वासनां न बुध्यन्ति तॆषां प्रतीत्यर्थमन्यदप्याह

चॆत् स्वॊदयैः स्फुटरवॆरसवः कृतास्तॆ विश्लॆषिताश्च यदि मध्यरवॆः कलाभिः । बाह्वन्तराख्यमुदयान्तरकं चराख्यं

कर्मत्रयं विहितमौदयिकॆ तदा स्यात् ॥ 64 । वां भां  -यदि स्फुटरवॆः स्वॊदयॆन भुक्तासवः कृता मॆषादिस्वॊदयैश्च युतास्तॆषामसूनां मध्यमार्ककलानां च यदन्तरं तॆन भुक्तिर्गुणिता झुनिशासुभिर्भकॊ। यद्यसकॊऽधिकास्तदा फलं ग्रहॆ स्वमन्यथा ऋणम् । ऎवं कृतॆ सति भुजान्तरमदयान्तरं चरास्यं च कर्मत्रयमपि कृतं स्यादौदयि कॆ अहॆ ॥ 64 ॥

इदानीं प्रकारान्तरॆणौदयिककर्माह—

मध्याद्रवॆरयनभागयुताद्विनिध्नाद् दॊज्य लघुर्ग तिगुणा खनगाश्वि 270 भक्ता । स्वर्ण ग्रहॆ युगयुजॊः पदयॊर्विलिप्ता- .

स्वॆवं स्फुटं खलु भवॆदुदयान्तरं वा ॥ 65 ॥ वां भां मध्यमार्कस्य सायनांशस्य द्विगुणितस्य या लघुखण्डकैदर्ज्या तया गुणिता ग्रहगतिः खसमयमैः 270 हृता फलं विकलादि ग्रहॆ धनम् । ऎवं युग्मपदस्थितॆऽकॆं। अयुग्मपदस्थितॆ वृणम् ।

अत्रॊपपत्तिः—क्रान्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः पञ्चदशभिर्घटिकाभिरुद्गच्छन्ति । परं नैकैकॊ राशिः पञ्चभिरत उदयान्तरकर्म पदमध्यं यावदुपचीयतॆ । अत ऎव पदान्तॆषु तस्याभाव । पदमध्यॆषु परमता । यदत्र निरक्षॊदयैः कर्म दशितं तद्बालावबॊधाथैम् । तत् स्थूलम् । उदयानां स्थूलत्वात् । अत ऎवार्यभटादिभिः सूक्ष्मत्वार्थं दृक्कामॊदयाः पठिताः । इदमुदयान्तरं कर्म यथा सम्यग्भवति तथॊच्यतॆ । मध्यमार्कस्य सायनांशस्य दॊज्य द्युज्यां च कृत्वा तया ज्यया सा दॊज्य भाज्या मिथुनान्तज्यया गुणनीया । तस्या धनुषॊ यॆऽसवस्तै मध्यमार्कस्य सायनांशस्य भुजकला ऊनाः सत्यः स्फुटा अन्तरासवॊ भवन्त । तैरुदयॊऽन्तरित इत्यर्थः । ऎवं पदमध्यॆ षड्वंशतिः 26 पलानि किञ्चिदधिकानि भवन्ति । तानि ज्याप्रकारॆण साधयितुमर्कॊ द्विगुणितः । द्विगुणितस्यास्य यावद्भुजः क्रियतॆ तावत् 1. अत्र बापूदॆवः

मध्यात् खरांशॊरयनांशयुक्ताद्विघ्नाद्भुजज्या बृहती विनिघ्नी । परापमव्यस्तगुणॆन दृघ्न्या चूजीवयाहा ग्रहभुक्तिनिघ्नीं ॥ हुता झुरात्रासुभिरासलिसा ग्रहॆ विधॆयाः स्वभृणं क्रमॆण । सहस्ररश्मी युगयुक्पदस्थॆ सुसूक्ष्ममॆवं ह्यदयान्तरं स्यात् ॥

136

सिद्धान्तशिरॊमणौ ग्रहगणितॆ पदमध्यॆ राशियं भवति । तद्दॊज्यंया लघ्व्या षड्वशत्या चानुपातः । यदि खार्कमितया दॊज्यंया पविशतिर्लभ्यतॆ तदाभीष्टया किमिति । अत्र षड्वशत्या खाक अपवतता गुणकस्थानॆ रूपम् 1 हरस्थानॆ सार्धाश्चत्वारः । फलं पानीयपलानि । पुनरन्यॊऽनुपात: । यदि पानीपलषष्ट्या गतिकलातुल्या विकला लभ्यन्तॆ तदैभिः किमिति । पूर्वं लघ्वी दॊर्या गुणः सार्धाश्चवारॊ हरः । इदानीं षष्टिहरः । अतॊ ग्रहगतॆज्य गुणः । हरयॊर्घातॊ हरः खनगाश्विन 270 इत्युपपन्नम्। ऒजपदॆऽसवः कलाभ्य ऊमा ऎव भवन्ति, अतस्तत्र ऋणम् । युग्मपदॆ त्वधिका अतस्तत्र धनम् ॥ 65 ॥

इदानीं तिथिकरणभयॊगानां साधनमाह - रवि 12 रसैः 6 विरवीन्दुलवा हृताः फलमितास्तिथयः करणानि च । कुरहितानि च तानि बवादितः शकुनितॊऽसितभूतदलादनु ॥66॥ ग्रहकलाः सरवीन्दुकला हुताः खखगजैश्च 800 भयॊगमिति क्रमात् । अथ हृताः स्वगतैष्यविलिप्तिकाः स्वगतिभिश्च गतागतनाडिकाः ॥67॥

। वां भां  व्यकॆंन्दॊभगा द्विष्ठाः । ऎकत्र रविभिर्भाज्यास्तत्र फलं गतास्तिथयः । अन्यत्र रसँभज्याः । फलं गतकरणानि । तानि त्वॆकॊनानि बवादितॊ भवन्ति । कृष्णचतुर्दश्यर्धादुपरि यान्यवशिष्यन्तॆ त्रीणि चतुर्थ प्रतिपरप्रथमाधॆ च । ऎतानि चत्वारि शकुनितः । शकुनिचतुष्पदनार्गाकस्तुघ्नानीति शॆष: । यस्य ग्रहस्य नक्षत्रं ज्ञातुमिष्यतॆ तस्य कला: कार्याः । तथा चन्द्रार्कयॊगस्य कलाः कार्याः । उभयत्र शताष्टकॆन 800 हृतॆ प्रथमस्थानॆ गतभानि द्वितीयस्थानॆ गतयॊगाः ।

। अथ यान्यवशिष्टानि तानि गतानि । तानि स्वस्वहरच्युतानि गम्यानि स्युः । तॆषां गतानां सम्बन्घिन्यॊ विकलाः स्वस्चगतिभिर्भाज्याः । यल्लभ्यतॆ ता गतघटिका भवन्ति । यद्यॆष्याणां विकला भक्तास्तदॆष्या घटिका भवन्ति ।

अत्रॊपपत्तिः—यदि उपकॆंन्दॊश्चकांशैः 360 त्रिंशत् 30 तिथयॊ लभ्यन्तॆ तदैभिः किमिति । अत्र त्रिशतापवततॆ हुरॆ जातॊ द्वादश हरः। अथ यदि चकांशैः 360 करणानि लभ्यन्तॆ तदैभिः किमिति । अत्रापि षष्टचापवततॆ जातॊ हरः षभितः । अथ यदि चक्र कलाभिः 21600 सप्तवंशतिभनि लभ्यन्तॆ यॊगा वा तदाभिः किमिति । अत्रापि सप्तवंशत्यापवर्तनॆ कृतॆ ज्ञातॊऽष्टशतॊ हर उभयत्र । अथ घटीकरणार्थमनपातः । यदि गतिकलाभिः षष्ट्रिघटिका लभ्यन्तॆ तदा गतष्याभिः किमिति फलं गतैष्या घटिकाः । अथ कलाः षष्ट्या गुणिता विकलाः स्युरित्यत उक्तम् ‘अथ हृताः स्वगतैष्यविलिप्तिकाः’ इति सर्वमुपपन्नम् ॥ 66-67 ॥

इदानीं नतकर्माहतिथ्यन्तनाडीनतबाहुमौर्या लढ्यार्कशीतांशुफलॆ विनिध्नॆ । क्रमॆण भक्तॆ नखगॊसमुद्रः 4920 क्वङ्गाग्निवॆदैः 4361 फलहीनयुक्तः।

स्पष्टाधिकारः

137 प्राक्पश्चिमस्थस्तरणिर्विधुः प्रागृणॆ फलॆ युक्त इतॊऽन्यथॊनः ॥ मुहुः स्फुटातॊ ग्रहणॆ रवीन्द्रॊस्तिथिस्त्विदं जिष्णुसुतॊ जगादः ॥68॥

वां भंचन्द्रग्रहॆऽर्कग्रहॆ बा यास्तिथ्यन्तॆ नतनाट्यस्ता रस 6 गुणा नतभागा भवन्ति । तॆषां लध्वी दर्ज्या साध्या । तयॊर्कशीतांशुभुजफलॆ गुण्यॆ । अर्कस्य नखगॊसमुद्रश्चद्रस्य क्वङ्गाग्निवॆदैर्भाज्यॆ । यदि फलॆ अंशाच्च गुणितॆ तशाद्या लब्धिग्रह्यॊ । यदि कलाञ्च तह कलाद्या तॆन लब्धफलॆन प्राव रुपालस्थॊ रविनः कार्यः । यदि पश्चिमस्थस्तदा युक्तः । विधुस्तु प्राक्कपालस्थॆ ऋणॆ च फलॆ वर्तमानॆ युक्तः कार्यः । अतॊऽन्यथा प्राक् पश्चाद्वा हीन ऎव । अतः पुनस्ताभ्यां तिथिः । पुनर्नतकर्म च यावदविशॆषः । इदं जिष्णुसुतॊ जगादॆति । ऎतदागमामाण्यॆनास्माभिलिखितमित्यर्थः । चतुर्वॆदाचार्यॆणाप्युपलब्धिरॆव वासनॆत्यभिहितम् । यदीश्युपलब्धिरस्ति तदास्माभिः किं नाङ्गॊकर्तव्यमिति भावः ।

अथ ब्रह्मगुप्तॊक्तमुच्यतॆ—अत्र श्यंशॊनश्चतुर्दश नीचॊच्चवृत्तपरिधिभागा रवॆः पठिताः । यथा यॆ जिनकलॊनदा हिमांशॊस्तॆ याम्यॊत्तरमण्डलस्थस्यैव । रवॆर्मध्याह्नस्थस्य परिधिभागा ऋणॆ फलॆ प्रागुन्मण्डलस्थस्य कला विंशत्यधिकाः पश्चादूनाः । धनफलॆ तु प्रागूनाः पश्चादधिकाः ।

पु म प

5 5 5 ऋणफलॆ 14 13 13 । धनफ 3 । 13 13 14

47 30 ॥

20 46 । अथ चन्द्रस्य मध्याह्नस्थस्य परिधिभागाः प्रागुन्मण्डलस्थस्य ऋणॆ वा धनॆ वा फलॆ द्विपञ्चाशता 52 कलाभिरूनाः । पश्चादृणॆ फलॆ ताभिः कलाभिः 52 युताः धनॆ तु ताभिरूनाः ।

पु म प ।

म प । ऋण फलॆ 30 31 33 ॥ धनफलॆ 30 31 30

44 36 28 ॥ 44 36 44 अवान्तरॆ श्वनुपातात् परिधिभागाननीय तैः स्फुटीकरणं कृत्वॆदानीं तत्संस्कारः क्रियतॆ । तत्रानुपातः । यदि त्रिज्यातुल्यया नतभगिज्यया भागञ्यंश. परिघ्यन्तरं तदॆष्टया किमिति । अत्र नतभागज्यायॊ भागत्र्यंशॊ गुणस्त्रिज्या हरः 120 ऎवं कृतॆ सति नतज्यायाः षष्ट्यधिकशतत्रय भागहारः । फलं स्फु‌उपरिघ्यन्तरम् । अथान्यॊऽनुपातः । यदि त्र्यंशनैश्चतुर्दशभिः परिधिभार्गॆरिदं फलं लभ्यतॆ तद। स्फुटपरिघ्यन्तरॆण किमिति । अत्र फलस्य नतज्या गुणः परिध्यंशाः 1 तथाच ब्रह्मगुप्त:—-

तद्युदलपरिध्यन्तगुणा हृता त्रिज्यया स्वनतजीवा ।

ऊनॆ धनमृणमधिकॆ दिनार्धपरिधौ फुट: परिधि: ॥ (ब्रा0 स्फु0सिं 2 अ 22 श्लॊ, 2. मन्दफलमित्यर्थः ।

सिं-18

138

सिद्धान्तशिरॊमणौ ग्रहगणितॆ . षष्यधिकशतत्रयं च हरः । इदानीं हयॊधॊतॆ उत्पन्ना नखगॊसमुद्राः । ऎवं चन्द्रस्यापि। तत्र परिष्यन्तरं द्विपञ्चाशत् कलाः 53 ॥ 68-69 ।

इदानीं स्फुटग्रहस्य तात्कालिकीकरणमाहयातैष्यनाडीगुणिता शुभुक्तिः षष्टया 60 हृता तद्रहितॊ युतश्च । तात्कालिकःस्यात् खचरःशशीनौ तिथ्यन्त ऎवं समलिप्तिकौ स्तः ॥70। पूर्णान्तकालॆ तु समौ लवाद्यैर्दशन्तकालॆऽवयवैगृहाचैः ।

वां भां  — स्पष्टम् । वासनापि सुगमा त्रैराशिकॆन ॥ 70 । इदानीं सूक्ष्मनक्षत्रानयनमाहस्थूलं कृतं भानयनं यदॆतज्ज्यॊतिर्विदां संव्यवहारहॆतॊः ॥71। सूक्ष्मं प्रवक्ष्यॆऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्भुयै । अध्यर्धभॊगानि 1185। 52 पडत्र तज्ज्ञाः । प्रॊचुर्विशाखादितिभध्रुवाणि

॥ 72 । षडर्धभॊगानि च 395 । 17 भॊगिरुद्रवातान्तकॆन्द्राधिपवारुणानि ॥ शॆषाण्यतः पञ्चदशैंकभॊगान्युकॊ भभॊगः शशिमध्यभुक्तिः 790 । 35 ॥ 73 ॥ सर्वक्ष्भॊगॊनितचक्रलिप्ता वैश्वाग्रतः स्यादभिजिद्भभॊगः । कलीकृतादिष्टखगाद्विशॊध्य दास्रादिभॊगान् गतभानि विद्यात् ॥74।

1. त्रिज्यातुल्यया नतमागज्यया 120 इदं परिध्यन्तर भागात्मकं 63 तदॆष्टया किमिति । अत्र त्रिज्यायाः षष्टिगुणाया द्विपञ्चाशतापवर्तॆ कृत इष्टनतज्याया हॊ लभ्यतॆ । इष्ट नतज्या 538 इदं स्फुटपरिध्यन्तरम् । यदि जिनकलॊनरदैः 31 ॥36 परिधिमागैरिदं फलं लभ्यतॆ तदा स्फुटपरिध्यन्तरॆणानॆन 638 किमिति । अत्रापि हरयॊर्घातॊ हरः स्यादिति जाताः क्वङ्गाग्निवॆदाः 4361 ।

3. अत्र लल्ल:—

मासान्तॆ रविशशिनौ समौ भवॆतां पक्षान्तॆ लवकलिकाविलिप्तिकाभिः । अन्यस्यामपि च तिथौ सदावसानॆ तुल्यौ स्तः खलु कलिकाविलिप्तिकाभिः ॥

। ( शिं धीं ग्र0 गं स्प0 27 श्लॊ॰) ।

स्पष्टाधिकारः

139 विशुद्धसंख्यानि गतं तु शॆषमशुद्धभॊगात् पतितं तदॆष्यम् ॥ गतागतॆ षष्टिगुणॆ विभक्तॆ ग्रहस्य भुक्त्या घटिका गतैष्या ॥7॥

वां भां -इह यन्नक्षत्रानयनं कृतं तत् स्थूलं लॊकव्यवहारार्थमात्रं कृतम् । अथ पुलिशवसिष्ठगर्गादिभिर्य द्विवाहयात्रादौ सम्यक् फलसिद्धयर्थं कथितं तत् सूक्ष्ममिदानी प्रवक्ष्यॆ । तत्र षडध्यधंभॊगानि । विशाखापुनर्वसुरॊहिण्युत्तरात्रयम् । अथ षडधंभॊगानि । आश्लॆषा स्वाती भरणी ज्यॆष्ठा शतभिषक् । ऎभ्यः शॆषाणि पञ्चदशैकभॊगानि । भॊग ।माणं तु शशिमध्यभुक्ति: 790 । 35 । अध्यर्धभॊगः 1185 । 52 अर्धभॊगः 395 । 17 । सर्वक्ष्भॊगैरूनितानां चक्रकलानां 21600 यच्छॆषं सॊऽभिजिद्भॊगः 254॥18॥

अथ तत्साधनम्—

अहं कलाकृत्याश्विन्यादीनां भॊगान् विशॊधयॆत् । यावन्तः शुद्धास्तादन्ति गतभानि जानीयात् । शॆषाः कला गतसंज्ञाः । ता अशुद्धभॊगात् पतिता ऎष्यसंज्ञाः । ता गतष्याः कला: षष्टि 60 गुणा अगत्या भक्ता गतैष्या घटिका भवन्ति ।

अत्रॊपपत्तिरागमप्रामाण्यॆन ॥ 71-75 ॥ इदानीं ग्रहाणां राशिसंक्रान्तिमानं भतिथिकरणयॊगाना सन्धिमानं चाहपष्ट्रिघ्नबिम्बं ग्रहथुक्तिभक्तं संक्रान्तिनाड्यॊऽखिलधर्मकृत्यॆ । रवॆस्तु ताः पुण्यतमा ग्रहः स्वसंक्रान्तिगॊ मिश्रफलं विधत्तॆ ॥76॥ शशितनुविकलाभ्यश्चन्द्रभुक्त्यॆन्दुभान्वॊगतिविवरकलाभिर्भूय ऎताभिरॆव ॥ पृथगथ गतियुत्या नाडिकाः सन्धिराप्ता ।

भतिथिकरणयॊगानां फलं तत्र मिश्रम् ॥ 77 । . वां भां -वक्ष्यमाणप्रकारॆण ग्रहबिम्बकला आनीय षष्ट्या संगुण्य ग्रहभुक्तया भजॆत्, यल्लब्धं ताः संक्रान्तिनाड्यः । राश्यन्तकालात् पूर्वमर्धा उत्तरतॊऽर्धा इत्यर्थागम्यतॆ । ताः संक्रान्तिनाचॊ रवॆस्तु पुण्यतमाः । तथा यावत् संक्रान्तिस्थॊ ग्रस्तावद्राशिद्वयॊत्यं फलं करॊति । ऎवं शशिबिम्बविकलाभ्यॊ या घटिका उत्पद्यन्तॆ ता भतिथिकरणयॊगानां सन्धिघटिकाः स्युः । सन्धौ मिश्रफलमित्यर्थः । अत्र सन्धिरुभयतॊऽपि बिम्बस्य स्थितत्वात् । उपपत्तिरप्यत्र सुगमा ॥ 76-77 ।

इति सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ ग्रहस्पष्टीकरण समाप्तम् ।

ग्रन्थसंख्या 600 ।

वां वांइदानीमुदयास्तभागान् गतैष्यदिवससाधनञ्चाहप्राच्यामिति । खासैरिति ।

140

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ननु भाष्यकारपादैर्वक्रतासंभवमाहॆति प्रागुक्तमथॊदयास्तसंभवमाहॆत्युच्यतॆ-तत्र संभवपदॊपादानं व्यर्थमिति चॆत् । तत्रॊच्यतॆ । भौमस्य त्रिनृपॆंद्रूक्कॆन्द्रभागैर्यावच्छीघ्रगतिफलमानीयतॆ तावन्मध्यगतितुल्यमृणमायाति ॥

तत्तु मन्दस्पष्टभुक्तॆः शॊध्यम् । शॊधितॆऽपि न सर्वदा शून्यं गतिर्भवति, मन्दस्पष्टभुतॆर्मध्यगतिभिन्नत्वात् । यदा तु गतिशीघ्रफलं मन्दस्पष्टगतितुल्यमृणं च तदा वास्तवॊ वक्रमार्गारम्भः । ऎवं वास्तववक्रारम्भदिनॆ शीघ्रकॆन्द्र त्रिनृपॆभ्यॊ हीनाधिकमपि दृश्यतॆ तस्मात्संभवपदं दत्तम् । अत ऎव सौरॆ वॆदनृपतुल्यं वक्रसंभवकॆन्द्रमुक्तम् । ऎवं दृक्कर्मसंस्कृतखगस्य स्पष्टार्कस्यॆष्टकालांशसाधनप्रकारॆण पठितस्वीयकालांशतुल्यमन्तरं यदा तदॊदयॊऽस्तॊ वा भवतीति वास्तवम् ॥

यत्तु क्षितिजॆऽष्टयमैरुदॆति पूर्व ’इत्यनॆनॊदयाभिधानं तत्तु मध्यमार्कस्पष्टखगान्तरस्य कालांशतुल्यॆऽपि कदाचिदुदयॊ दृश्यत ऎवॆति संभवाभिप्रायॆण । अत्रार्कॆ मध्यमॆ लङ्कायाः क्षितिजसन्निधिगॆ सति ग्रहाः साधिताः । अपॆक्षितास्तु स्वीयप्रदॆशॆ स्पष्टार्कॊदयकाल इत्युदयान्तरचरदॆशान्तररविफलानि संस्क्रियन्तॆ । सौरॆ तु मध्यमार्कॆ लङ्कायास्तलस्थयाम्यॊत्तरवृत्तखण्डसन्निधिगॆ सति ग्रहाः साधिताः । अपॆक्षितास्तु स्वीय प्रदॆशतलस्थयाम्यॊत्तरवृत्तस्थॆ स्पष्टाकॆं। तस्मादूदयान्तरदॆशान्तररविमन्दफलानि संस्कृतानि । यत्तु सौरभाष्यॆऽभिहितं यॆ मध्यमार्कजन्यार्द्धरात्रिकास्तॆ भुजान्तराख्यकर्मणा स्पष्टार्कजन्यार्द्धरात्रिकाः क्रियन्त इति । तत्र मध्यमार्कॆण जन्यं सम्बद्धं यदर्धरात्रं सिद्धपूरॊपरिस्थयाम्यॊत्तरवृत्तं तात्कालिकमितिव्याख्यॆयम् । मध्यमार्कॆ सिद्धपुरॊपरिस्थयाम्यॊत्तरवृत्तस्थॆ सति यॆ ग्रहास्तॆ स्पष्टीकैयाम्यॊत्तरसम्बन्धकालॊनाः क्रियन्त इति भावः । न तत्र मध्यमाकज्जन्यमुत्पन्नं यदर्द्धरात्रं तत्कालीना इति व्याख्यॆयम् ॥

। अथ प्रकृतमनुसरामः । चरादिसंस्काराः ग्रहॆषु कर्तव्यास्तत्र चरज्ञानं चरज्याज्ञानॆ तदवबॊधः । कुज्याज्ञानॆ च कुज्याद्युज्याज्ञानं, क्रान्तिज्या ज्ञानॆ क्रान्तिज्याज्ञानं, सायनग्रहदॊज्यज्ञानॆ तस्मादॆताः पञ्चज्याः साधयितुं युज्यन्तॆ । तत्रायनांशज्ञानं ब्रह्मतुल्यकरणात् ‘करणाब्दलिप्तायुक्ताभवा’ इत्यादिना ।

। अथ पलभाज्ञानं वक्तव्यम् । ततः पञ्चज्यासाधनम् । ततॊ लङ्कातः सौम्यदॆशॆ मनुष्यप्रचारं यावद्दिनरात्रिप्रमाणमुक्तम् । ततः चरसंस्कारः । ततॊ भुजान्तरकर्मार्थं लङ्घॊदयसाधनम् ।

। अथ भुजान्तरमुदयान्तरं चॊक्तम् । ऎतावता स्पष्टग्रसाधनं कृतम् । ततॊ धर्मशास्त्राद्युपयुक्तं तिथिसाधनं नक्षत्रयॊगकरणज्ञानं चॊक्तम् । दृक् सिद्धयर्थं ब्रह्मगुप्तमतॆन न तत्कर्मॊक्तम् । ग्रहस्य तात्कालिकीकरणम् । ततस्तथ्यन्तपूर्णान्तकालॆ रविचन्द्रान्तरप्रतिपादनम् । ततः फलादॆशार्थं सूक्ष्ममानयनम् । ततः सन्धिकालप्रतिपादनम् । ऎतस्यॊपपत्तिर्भाष्यॆ स्पष्टा ॥ 42-77॥ 1. क्षितिजॊष्ट ....इति क ख पुं क्षितियॊष्टम...इति ग पुं च । 1. चारादि ग पुं ।

। त्रिप्रश्नाधिकारः श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद् बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ,

सत्सिद्धान्तशिरॊमणॆः सुरुचिरः स्पष्टाधिकारॊ गतः ॥॥ इति गणिताचार्यनृसिंहकृतौ [ वासनावात्तकॆ ] स्पष्टाधिकारः ॥ 2॥

॥ अथ त्रिप्रश्नाधिकारः ] अथ त्रिप्रश्नाध्यायं विवकृस्तावत् तदारम्भप्रयॊजनमाह

जगुर्विदॊऽदः किल कालतन्त्र’ दिग्दॆशकालावगमॊऽत्र यस्मिन् ॥ त्रिप्रश्ननाम्नि प्रचुरॊक्तिधाम्नि ब्रुवॆऽधिकारं तमशॆषसारम् ॥ 1 ।

वां भां -स्पष्टार्थम् ॥ 1 । वां वां(अथ) त्रिप्रश्नाधिकारॊ व्याख्यायतॆ-‘जगुविदॊऽदः किल’ इति ।

बुधाः कालतन्त्रं कालप्रतिपादकं शास्त्रमिदं जगुः । स च कालॊऽस्मिस्त्रिप्रश्नाधिकारॆ प्रतिपाद्यत इत्यखिलगणितशास्त्रसारॊऽयमधिकार आरभ्यतॆ ।

ननु निखिलग्नहगणितशास्त्रॆण कालः प्रतिपाद्यत ऎव । तथाहि स्पष्टाधिकारॆ तिथ्यादिपञ्चाङ्गरूपकाल: प्रतिपादितः । तस्य पूर्व प्रतिपादनं सकलकर्मसङ्कल्पॊपयुक्तत्वात्तिथ्यादिविशॆषमधिकृत्य श्रुतिस्मृतिपुराणादिषु कर्म विशॆषविधानदर्शनाच्च । ’अमावास्यायाममावास्यया यजॆत’ ’पौर्णमास्यां पॊर्णमास्यया यजॆत’ । ‘अमावास्यायामपराहू पिण्डपितृयज्ञॆन चरन्ति’ । ‘सॊदयत्रिमुहूर्तायां कुर्याद्दानं व्रतानि च’ इत्यॆवमादीनि कर्माणि श्रूयन्तॆ ॥

मध्यमाधिकारॆ सौरचान्द्रसावननाक्षत्राधिमासादिकालज्ञानमुक्तम् । ‘ब्रह्मणॊ द्वितीयपराद्धॆ वैवस्वतमन्वन्तरॆ अष्टाविंशतितमॆ कलियुगॆ’ इत्यादि सङ्कल्पाद्युपयॊगित्वॆन तिथ्यादिकालसंकीर्तनात् पूर्वमॆव तत्प्रतिपादनं युवतम् । प्रातः सङ्गवमध्याह्ना पराह्नाः सायमिति दिनपञ्चधादिविभागाद्युपयॊगित्वॆन दिनप्रमाणमुवतम् । चन्द्रसूर्यग्रहणाधिकारयॊः स्पर्शमध्यमॊक्षकालज्ञानम् । ग्रहास्तॊदयाधिकारॆ चन्द्रगुरुभृगुबाल्यवाद्धर्यास्तमनकालप्रतिपादनम् ।

नीचस्थॆ वकसंस्थॆऽप्यतिचरणगतॆ बालवृद्धॆऽस्तगॆ बा संन्यासॊ दॆवयात्राव्रतनियमविधिः कर्णवॆधस्तु दीक्षा । मौजीबन्धॊऽङ्गनानां परिणयनविधिर्वास्तुदॆवप्रतिष्ठा वज्र्याः सद्भिस्त्रिदशपतिगुरौ सिंहराशिस्थितॆ वा ॥

शुक्रस्थाविरबाल्यनाशसमयॆ सर्वॆऽपि नॆच्छन्ति तत् ॥ ‘यस्य हविनरुतं पुरस्ताच्चन्द्रमाऽभ्युदयात् स त्रॆधा तण्डुलान् विभजॆत्’ इति । 1. ग्रहाधिकारयॊ इति क ख पुं ॥ 3. मुहूर्त चिन्तामणी शुभाशुभप्रकरणॆ 48 श्लॊकस्य पीयूषधाराटीकायामिदं लल्लॊक्तं वर्ततॆ ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ चन्द्रॊदयॊऽवश्यं निर्णतव्यः । व्रतवन्धराजाभिषॆकादिषु वर्णॆशशाखॆशराशीश्वराणां बलशालित्वावश्यकत्वॆन बलमध्यॆ बिम्बस्थौल्यापरपर्यायस्य रूपबलस्यौक्तत्वाद् भौमादीनामुदयास्तज्ञानमप्यावश्यकम् । ग्रहयुतौ ग्रहसमागमकालज्ञानम् । भग्रहयुतौ नक्षत्रग्रहसंयॊगकालज्ञानं फलादॆशार्थम् । पाताधिकारॆ—

। क्रान्तिसाम्यसमयः समीरितः सूर्यपर्व सदृशॊ मुनीश्वरैः ॥

तत्र दत्तहुतजप्तपूजनं कॊटिकॊटिफलमाह भार्गवः ॥ इत्यर्थं पातस्थितिकालज्ञानम् । शृङ्गॊन्नतौ तु संस्थानविशॆषज्ञानम् । शुभफलदसंस्थानॆन शुभकालज्ञानं, दुष्टसंस्थानॆनाशुभकालज्ञानमित्युक्तवक्ष्यमाणाधिकारैः काल ऎव प्रतिपाद्यतॆ । ऎवं त्रिप्रश्नाधिकारॆण दिनगतशॆषघटीकालप्रतिपादनमित्यशॆषसारत्वाभिधानमस्य व्यर्थमिति चॆत् । तत्राह-दिग्दंशकालावगमः’ इति ॥

अन्यॆष्वधिकारॆषु कालावगम ऎव । त्रिप्रश्नॆषु तु दिग्दंशकालानां त्रयाणामपि ज्ञानमिति वैशिष्ट्यॆनाशॆषसारत्वमस्य युक्तमिति भावः । त्रयाणामपि कर्माङ्गत्वमविशिष्टम् ॥ 1 ॥

इदान लग्नसाधनमाह - तात्कालिकाण युतस्य राशॆरभुक्तभागैर्गुणितॊदयात् स्वात् । भॊग्यासवः खाग्निहृतादवामा भुक्तासवॊ भुक्तलवैः स्युरॆवम् ॥ 2 । इष्टासुसङ्घादपनीय भॊग्यांस्तदग्रतॊ राश्युदयांश्च शॆषम् ॥ अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्धपूर्वैर्भवनैरजायैः ॥ 3 ॥ युक्तं तनुः स्यादयनांशहीनमिष्टासवॊऽल्पा यदि भॊग्यकॆभ्यः ॥ त्रिंशद्गुणाः स्वॊदयभाजितास्तॆ लब्धांशयुक्तॊ रविरॆव लग्नम् ॥ 4 ॥

वां भं-यस्मिन् कालॆ लग्नं ज्ञॆयं तस्मिन् कालॆ तात्कालिकॊऽर्क: सायनांशः कार्यः । तॆनार्कॆण युतस्य राशॆयँ भॊग्यशास्तैस्तदुदयासबॊ गुण्यास्त्रिशता भाज्याः । यॆ लब्धास्तॆ भॊग्यासवः स्युः । अथॆष्टासुभ्यॊ भॊग्यासुन् विशॊध्य तदग्रतॊ यावन्त उदाः शुष्यन्ति तावन्तः शॊध्याः । ततः शॆषात् खरामगुणादशुद्धॊदयॆन भक्ताद्यल्लब्धमंशाच्च तदशुद्धॊदयात् पूर्व यावन्तॊ मॆषाद्या उदयास्तावी राशिभिर्युतमयनांशैश्च रहितं तल्लग्नं स्यात् । अथ यदीष्टासुभ्यॊ भॊग्या न शुध्यन्ति तदॆष्टासर्वास्त्रशद्गुणास्तदुदयासुभिर्माज्याः । फलॆनांशाचॆन युतॊ रविर्लग्नं स्यात् ॥

अत्र वासना त्रैराशिकॆन सुगमा । 2-4। वां वांइदानीम्ज्यॊतिश्शास्त्रफलं पुराणगणकैरादॆश इत्युच्यतॆ नूनं लग्नबलाश्रित इति गॊलाध्यायॊक्तॆः1 कालाल्लग्नानयमाह—

“तात्कालिकाण” इति ॥ 1. सिं शिं गॊ0 गॊ0 प्रशं0 6 श्लॊं ।

143

त्रिप्रश्नाधिकारः अत्र वासना-यत्र प्रदॆशॆ क्रान्तिमण्डलं लगति तल्लानमुच्यतॆ । पूर्वक्षितिज सम्बद्धः क्रान्तिमण्डलभागॊ रॆवतीयॊगतारातॊ यावता राश्याद्यन्तरॆण भवति तावत्प्राग्लग्नमित्युच्यतॆ ॥

ऎवं पश्चिमकुजसंसक्तॊऽस्तलग्नं, दक्षिणॊत्तरवृत्तसंसक्तॊ मध्यलग्नमिति ।

न च पूर्वप्रकृतसन्निहितप्रधान वाचकॆन तच्छब्दॆन क्षितिजादिप्रदॆश ऎवॊच्यत इति । प्रदॆशस्य सर्वदास्थिरत्वॆन कालप्रतिपादकशास्त्रॆ तत्साधनयॊगात् । नापि क्रान्तिमण्डलमॆव लग्नमिति । इदमिदानीं लग्नमिति व्यवहारानुदयप्रसङ्गात् । तस्माद्यदा यदा यॊ यः क्रान्तिमण्डलराश्याद्यङ्कः क्षितिजादिसंयुक्तस्तदा तदा स स राश्याद्यवयवॊ लग्नशब्दॆनॊच्यतॆ । पूर्व क्षितिजादिसम्बन्धात् प्राग्लग्नादिसंज्ञां लभतॆ ॥ इदमपि रसषड्भागाल्पाक्षांशदॆशविषयम् । यावन्मनुष्यप्रचारं शास्त्रॆण प्रतिपाद्यतॆ मनुष्याधिकारत्वाच्छास्त्रस्य । मॆरौ सायनं मॆषादि तुलादिं च हित्वा न कॊऽपि राशिक्षितिजसंसक्तॊ भवतीति ( द्वा ) दशलग्नानि न भवन्ति । ऎवं सूर्यॊदयॆ यावान् राश्यादिस्तरणिस्तावल्लग्नम् । ततः सूर्यॊदयकालाद्रराशिकलाभिरुदयासवॊ लभ्यन्तॆ तदा सूर्याधिष्ठितराशौ सूर्यभॊग्यभागैः किमिति प्राप्तार्कभॊग्यकालमितॆनॆष्टकालॆन सूर्याधिष्ठितराश्यन्त ऎवं लग्नमिति स्पष्टम् । यद्यर्कभॊग्यकालादधिक इष्टकालस्तदॆष्टकालाद्रविभॊग्यकालं संशॊध्य यच्छॆषं तस्माद्रवियुक्तराशॆरग्निमराश्युदयाः शॊध्याः । य ऎवं राश्युदयॊ न शुध्यति स ऎवं तदानीं क्षितिजसंसक्त इति स्पष्टम् ॥

तस्यॆ राशॆः कॊऽवयवः क्षितिजसंसक्त इति तत्सम्पूर्णराश्युदयासुभिस्त्रिशदंशास्तदा शॆषासुभिः किमित्यनॆन स्पष्टम् । रॆवत्यन्तमधिकृत्य कः क्रान्तिमण्डलभागः क्षितिजसंसक्त इत्यपॆक्षितमित्ययनांशहीनं कृतम् । क्रान्तिमण्डलनाडीमण्डलसम्पातमवधीकृत्य ॥

’मॆषादिजीवाः श्रुतयॊऽपवृत्तॆ तद्भूमिजॆ क्रान्तिगुणा भुजः स्युः ॥

तत्कॊटयश्च द्युनिशाख्यवृत्त।

इति क्षॆत्राणि प्रवृत्तानीति राश्युदयाः सायनमॆषादीनां भवन्ति, न तु निरयनानाम् ॥

उदयवशॆन लग्नसाधनमिति भुक्तभॊग्यकालसाधनॆऽयनांशयॊजनं युक्तम् । उदयैः साध्यमानं" क्रान्तिमण्डलसम्पातादायाति, अपॆक्षितं च रॆवतीयॊगतारकत इत्ययनांशहीनं क्रियत इति स्पष्टम् ।

यदा समं भसूर्यावुदिती भवतस्तस्मात्कालान्नाक्षत्रघटीषष्ट्या भमुदॆ ति, सूर्यस्तु तस्मादपि कालाद्राशिकलाभिरुदयासवॊ लभ्यन्तॆ तदाकभुक्तिकलाभिः 1. वाचकॊनत"इति ग पुं ।

2. काला‌ईसिक कॆ ख पुं । 3. राश्यॆ ग पुं ।

4. दयाशुभिः इति क ख पुं । 5. साधनमिति ग पुं ।

144

सिद्धान्तशिरॊमणौ ग्रहगणितॆ किमित्यनुपातलब्धासुमितकालॆनॊदॆति । दशपलयुतया नाक्षत्रघटीषष्टया रविमध्यम सावनं भवति । रविसावनमध्यॆ सावनाः षष्टिघटिका ऎवॆति प्रसिद्धम् । तत्र प्रथम दिनजार्कॊदयकालिका 1 [ष्टसविनघटीभिः साध्यमानं लग्नं द्वितीयदिनजार्कॊदय कालिकार्कतुल्यं नायातीति तात्कालिका ] ल्लग्नं साध्यतॆ सूर्यॊदयॆ सूर्यतुल्यलग्न स्यापॆक्षितत्वात् ॥

। नन्विदं लग्नसाधनमयुक्तम् । तथाहि-तत्र लग्नार्थं या इष्टघटका 3गृह्यन्तॆ ताः सावना उत नाक्षत्रा वा । यदि सावनास्तदा नाक्षत्रा उदयास्ताभ्यः शॊधयितुं न युज्यन्तॆ, यॊगॊऽन्तरं समजात्यॊर्भवतीति नियमात् । नाक्षत्रघटीषष्ट्या सम्पूर्णभचक्रस्यैकः परिवर्ती भवतीति नाक्षत्रा उदयाः ॥। किञ्च प्रतिक्षणं रवॆर्गत्यन्यत्वादुद्गमान्यत्वाच्चञ्चलस्य स्पष्टसावनदिनस्य ज्ञातुमशक्यत्वॆन तत्षष्ट्यंशपरिमाणवॆद्यानां सावनघटीनां ज्ञानं प्रष्टुर्न संभवति । परिच्छॆदिका हि सव्या परिच्छॆद्यवस्तुगततुल्यॊपाधिविशॆषं गृहीत्वा परिच्छॆद्यं परिछिनत्ति । यथा-अयं धान्यराशिः कियत्सङव्याक इत्युक्तॆ दॆशाढकमित इति । यद्वा कियदाढकमितॊऽयं धान्यराशिरित्युक्तॆ सार्द्धसप्ताढकमित" इत्युत्तरम् । अन्यथा द्रॊणाढकप्रस्थमानैरॆकत्र राशौ कृतॆऽयं राशि: कियत्सङ्ख्याक इति पृष्ठॆ द्रॊणत्रयमितॊऽयमित्यापद्यॆत । वस्तुतस्तत्र राशावॆक ऎव द्रॊण ऎकॆनाढकॆन प्रस्थॆन च युक्तॊऽस्ति । तस्मात् प्रतिनाडिक स्पष्टसावनभिन्नत्वॆन सम्प्रति दिनगताः सावना दशघटिका इति विषमपरिमाणासु घटीषु दशसङ्ख्या नान्वॆति ॥

अथॊच्यतॆ । श्वः सावनदशघटिकासु लग्नं कर्तव्यमिति पूर्वंदिवस ऎव श्वस्तनसावनदशघटिकाकालीनार्कदुदयतात्कालिकीगततः 6 स्पष्टसावनदिनप्रमाणं ज्ञात्वा, तत्पडॆशॆ याः नाक्षत्रघटिकास्तासु श्वस्तनसूर्यॊदयाद्गतासु दशसावनघटिका गती इति ज्ञानं संभवत्यॆव, तुल्यपरिमाणत्वॆन सावनासु दशसङ्ख्यान्वयॊपपत्तॆः । ततश्च सावनासु दशघटीषु लग्नसाधनॆन किञ्चिद्वाधकं पश्याम इति ।

। इदमप्ययुक्तमितरॆतराश्रयदॊषापत्तॆः । दशसावनघटिकाकालिकार्कज्ञानॆ किल स्पष्टसावनाहॊरात्रज्ञानं तत्पशासु ज्ञानञ्च । स्पष्टसावनाहॊरात्रासु ज्ञानॆ तत्षड्शासु ज्ञानॆ च, स्पष्टहॊरात्रासुभिः स्पष्टतात्कालिकगतिकलास्तदा तत्पडंशासुभिः किमिति त्रैराशिकलब्धकला औदयिका दॆया स तात्कालिका भवति ।

ऎवं तात्कालिकार्कज्ञानॆ स्पष्टसावनाहॊरासुज्ञानं, स्पष्टसावनाहॊरात्रासुज्ञानॆ च तात्कालिकार्कज्ञानमित्यन्यॊन्याश्रयदॊषः । न च यस्मिन् कालॆ लग्नं कर्तुमिष्टं तस्मिन् 1. अयमंशॊ नास्ति ग पुस्तकॆ ।

3. गृह्यतॆ, इति ग पुं । 3. तभ्य इति ग पुं ॥

4. वर्तॆ ग पुं ॥ 5, समाढकमिति ग पुं ।

6. तात्कालिक इति ग पुं ॥ 7. तत्पडॆशॆ इति क ख पुं ।

8. कालिनार्क::: इति क ख ग पुं ।

त्रिप्रश्नाधिकारः

145 कालॆ या द्वादशाङ्गुलशङ्कच्छाया तस्याः दिनगतस्पष्टसावनघटीज्ञानं सुलभमिति वाच्यम् । तात्कालिकार्कद्युज्यादिनाद्धन्त्यादिसापॆक्षत्वॆनॆतरॆतराश्रयदॊषापत्तॆः ।

नापि स्पष्टभुक्तितुल्यासुयुतनाक्षत्रघटषष्टिमितमध्यमसावनावगतानुगतघटीपरिमाणॆन सावनदिनगतघटीज्ञानमिति वाच्यम् । तस्य स्थूलत्वॆन कार्याक्षमत्वात्, सर्वदा स्पष्टसावनस्य मध्यमसावनतुल्यत्वाभ्युपगमॆ पूर्वॊक्तॊदयान्तरकर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टभुक्तॆः प्रतिक्षणविलक्षणत्वॆन मध्यमसावनमप्यनुगतं स्यात् । तत्रौदयिकस्पष्टभुक्तिग्रहणॆऽपि स्थूलतैव । मध्यमभुकिग्रहणॆ नितरां स्थूलत्वमॆव । मध्यमभुक्तितुल्यासुयुतनाक्षत्रघटषष्टिमितमॆव स्पष्टसावनमित्यभ्युपगमॆ बाह्वन्तरकर्माप्युच्छिन्नसंकथं स्यात्, अनुभवविरॊधॊप्यापद्यॆत । द्युनिशनमज्जनमित्याद्युनिशभक्तं घटीमानमत्यनॆनापि सावनदिनगतघटीज्ञानं स्थूलं, सावनस्य चलत्वात् ॥

यन्त्रॆणापि सावनघटीज्ञानं न सम्भवति । ’अपवृत्तगरविचिक्नं क्षितिजॆ कृत्वा कुजॆन संसतॆ नाडीवृत्तॆ बिन्दं कृत्वा’ इत्यादिना गॊलॆ रविचिह्नमिति तात्कालिकरविचिह्नस्य विवक्षितत्वात् । अन्यथा अद्यतनापवृत्तगरविचिह्नतुल्यमॆव सावनषष्ट्रिघटीतुल्यॆ कालॆ गतॆऽपि श्वस्तनसूर्यॊदयॆ लग्नं स्यात् । श्वस्तनार्कॊदयकालीनार्कतुल्यं श्वस्तनार्कॊदयॆ लग्नं च न स्यात् । तस्माद् यन्त्रॆणापि तात्कालिकार्कज्ञाननिरपॆक्षं सावनघटीज्ञानं न सम्भवति । भवतु वा यथाकथञ्चित्सावनघटीज्ञानं, तथापि लग्नार्थं सावनघटिका ग्रहीतुं न युज्यन्तॆ । शॊध्यानामुदयानां विसदृशत्वादित्युक्तम् ।

। अथ लग्नानयनॆ नाक्षत्रा ऎवं घटिका ग्राह्या इति चॆत् । न सूर्यॊदयॆ तात्कालिकार्कादधिकलग्नापत्तॆः । सूर्यॊदयद्वयान्तरालॆ नाक्षत्रा दशपलयुताः षष्टिघटिका भवन्ति । अद्यतनसूर्यॊदयान्नाडॊषष्ट्या दशपलयुतयाक्ष्य श्वस्तनसूर्यॊदयकालिकं लग्नं साध्यमानं श्वस्तनसूर्यॊदयकालिकापरपर्यायात् तात्कालिकादधिकमॆव स्यात् । पलमात्रावशिष्टायां रजन्यां साध्यमानं लग्नं तात्कालिकादधिकं स्यात् । न समं स्यात्, न च न्यून स्यात् । तत्र तु लग्नॆन सूर्यादूनॆनैव रजन्यां भाव्यम् । तस्मान्नाक्षत्रघटीभिस्तात्कालिकार्कील्लग्नसाधनमयुक्तम् ॥ अथ तात्कालिकार्कमपहायौदयिकाकदॆव नाक्षत्रघटीभिर्लग्नं साध्यतामिति चॆत्, मैवम् । यथा कृतॆ ’तात्कालिकाण युतस्य राशॆरिति नित्यवत् श्रुतं तात्कालिकार्ककरणं बाध्यॆत । अत ऎव गॊलॆ शङ्कितं ‘नाक्षत्रा उत सावना’ इति । आस्तां तावत् स गॊल इति । अस्यामाशङ्कायामुत्तरं च गॊलॆ’लग्नार्थमिष्ट्रघटिका’ इति । औदयिकाकन्नक्षत्रघटीभिर्लग्नसाधनॆन किञ्चिबाधकम् । नित्यवच्छतं तात्कालिकाकरणं बाध्यॆतॆति चॆद् बाध्यतां नाम । विशॆषशास्त्रॆणसामान्यशास्त्रं बाध्यत ऎव ।

1. त्युक्तामिति क ख पुं तथा त्युक्ता इति ग पुं च ॥ 2. आतामिति ग पुं ॥

3. लमसाधतॆन कि ’ इति मग पुं ॥ सिं-19

146

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ‘पदॆ ’जुहॊतीत्यनॆनावनीयॆ जुहॊतीतिवत्’ । सामान्यशास्त्रॆण यः सार्वत्रिकः प्रत्ययः 2स बाध्यतॆ । वस्तुतस्तु सामान्यशास्त्र विशॆषशास्त्रविषयं परिहूत्यैव प्रवर्ततॆ । प्रकृतॆ तु तात्कालिकार्कण युतस्य राशॆरॆतस्य चॆत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मॆरित्यनॆन पाक्षिकत्वं स्फुटं द्यॊतितमिति नित्यवच्छ्रवणमॆव दुर्लभम् । नात्र सामान्यविशॆषन्यायप्रसक्ति:4॥

[तस्मादौदयिकाकन्नाक्षत्रघटीभिर्लग्नं साध्यमिति मूलयुक्तिः ॥

अथान्यथॊच्यतॆ-औदयिकाकंभॊग्य ] काल: शॊधकः । नाक्षत्रघटीमय इष्टकालः शॊध्यः । कॆवलॆ शॊधकॆ कॆवलशॊध्यादपनीतॆ यावदशिष्यतॆ तावदॆवॆष्टॊ न कॆवलशॊधकॆ इष्टॊ न कॆवलशॊध्यादपनीतॆऽवशिष्यत इति प्रसिद्धम् । राशिकलाभिरुदयासवॊ लभ्यन्तॆ तदा गतिकलाभिः किमिति सूर्यॊदयद्वयान्तरालॆ षष्टिसावनधटीनां [तदन्तर्वांतनाक्षत्रघटीना]मन्तरं भवति । यतॊ गॊलॆप्युक्तम्

रविस्ततः स्वॊदयभुक्तिघातात् खाभ्राष्टभिलँब्धसमासुभिश्च । समागतासु संयुता रवॆस्तु षष्टिनाडिका।

स्फुटं द्युरात्रमिति ॥। षष्टिसावनघटीभिरॆतावन्नाक्षत्रमधिकं तदॆष्टसावनघटीभिः किमिति जातमिष्टसावनघटीनां तदन्तर्वांत्तनाक्षत्रघटीनां चान्तरम् । इदमॆवौदयिकाकंभॊग्यकालतात्कालिकाकंभॊग्यकालयॊरन्तरतुल्यम् ॥

षष्टिघटीभिर्गतिकलास्तदॆष्टसावनघटीभिः किमित जातमौदयिकार्कतात्कालिकार्कयॊः कलाद्यमन्तरम् ।

द्वितीयॊऽनुपातःराशिकलाभिरुदयासवस्तदान्तरकलाभिः किमिति जातमौदयिकाकैतात्का( लिका ) कंभॊग्यकालयॊरन्तरं सावनघटीनां तदन्तर्वांतनाक्षत्रघटीनामन्तरतुल्यमिति प्रत्यक्षसिद्धम् । ऎतावदॆवॆष्टं कल्पितम्। इदमिष्टं नाक्षत्रघटीभ्यॊ यावदपनीयतॆ तावत् सावना इष्टघटिकाः 10भवन्ति । यावदौदयिकार्कभॊग्यकालादपनीयतॆ तावत्तात्कालिकाकंभॊग्यकालॊ भवतीति सम्यगुक्तम् ‘चॆत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मॆः’ इति । तस्मादिष्ट्घटिकाः सावनास्तात्कालिकार्ककरणॆनैवमाक्ष्य भवन्ति । ततॊ नाक्षत्रॊदयशॊधनॆ समजात्यॊरॆवान्तरं भवति, ( इति ) सर्वं शॊभनम् । यदप्युक्तं प्रष्टुः सावनघटीज्ञानमॆव न भवतीति कथं ता लग्नार्थमिष्टघटिकाः गृहीतुं शक्यन्त इति ।

1. हॊतिघ्य’""ग पुं। 3. रश्यर ग पुं । 5. अयमंशॊ ग पुस्तकॆ नॊपलभ्यतॆ । 7. सिं शिं गॊः मध्य 0 5 श्लॊः । 9. घटिभि इति क ख ग पुं । 11. शॊघ्यनॆ ग पुं ।

2. समाध्यवॆ इति ग पुं । 4, प्रशक्ति इति क ख पुं ॥ 6. कॊष्ठान्तर्गतॊऽशॊ ग पुस्तकॆ नास्ति । . मि0 शिं गॊ0 मध्य 6 श्लॊं । 10. भवतीति ग पुः ।

त्रिप्रश्नाधिकारः तदप्यतिमन्दम् । यस्मिन् कालॆ लग्नं कर्तुमिष्टं तस्मिन्नॆव कालॆ युगप[त्तात्कालिकार्कस्तच्छाया च लक्षणीया। ततः सावनघटीज्ञानं सुलभम् । रात्रावपि नक्षत्रध्रुवाद्यं यन्त्रॊपलब्धा-त्ति‌अत्कालिकग्रहाद्वा तात्कालिकलक्षितच्छायया नक्षत्रग्रहदिनगतमानीय तत्रास्तमनकालभग्रहॊदयकालयॊरन्तरकालं संस्कृत्य सूर्यसावनघटीज्ञानं संभवत्यॆव । अत ऎवॊक्तं सिद्धान्तरस्यॆ

खॆचरॊऽर्कास्तकालॆ सषड्भार्कतॊ यॊऽधिकॊऽल्पॊऽर्कनिश्युदॆतीह सः । अस्तमॆत्यन्यथाऽथॊ विधॆयः क्रमापूर्वपश्चात्स्थदृक्कर्मभाक् स ग्रहः ॥ उद्गमॆ यातकालः खगः त्वस्तकॆ षड्भयुक्तात् सषड्भाकंभॊग्यान्वितः । युक्तमध्यॊदयॊस्यॊगमास्तॆ भवॆद्वात्रियातॊऽथ तत्कालखॆटॊ स्फुटः ॥

प्राग्दृक्खचराङ्गभाढ्यभान्वॊरल्पॊऽस्त्वपरस्तनुस्तदन्तः ॥ कालः स खगॊदयॆ द्युशॆषॊ रात्रीतः क्रमशॊ अहॆऽल्पपुष्टॆ ॥ तॆनॊनॊऽथ च सहित ग्रहद्युयातः स्यादस्तिमयतॊ निशि प्रयातः ॥

यद्वा सूर्यॊदयानन्तरं ऎतावतीष्वर्कसावनघटिकासु कॊदृग्लग्नमित्यनुक्त्वा तव सावनघटीज्ञानमॆव नास्तीति, यः प्रतिब्रूयात्स कस्यॊपहास्यॊ न स्यात् । तस्मान्निरर्थकमाशङ्कनमिदम् । यत्र तु लग्नादर्कसावनघटिकाः साध्यन्तॆ, तत्रापीदमाशङ्कन निरर्थकमॆव । अथास्मिल्लग्नॆ ऎतावतीष्वर्कसावनघटीषु पाणिग्रहादिकार्यमित्युक्तॆ सावनघटिकाः ज्ञातुं न शक्यन्तॆ विषमपरिमाणत्वादिति चॆत् । द्युनिशनमज्जनमित्यादि घटीपरिमाणॆन साबनघटिका अपि ज्ञातुं शक्यन्त ऎव । अत्र यदतीव सूक्ष्ममन्तरं मनुष्यदृग्विषयाद्यतीतं तत्त्यागॆऽपि न कॊऽपि दॊषः ॥

। तथा च वक्ष्यतॆ—स्वल्पान्तरत्वादबहूपयॊगादित्यादिना। तस्मादसकृत्साधनॆ इतरॆतराश्रयदॊषॊऽप्यविचारितरमणीय इति सर्वं निरवद्यम् ॥

मॆषादिकानामुदयासवः स्युरित्युक्तॆः सिद्धा यॆ "अभ्राद्रिभूपा’ इत्याद्या उदयास्तॆ वास्तवानां जनप्रसिद्धरॆवत्यन्तमधिकृत्य प्रवृत्तानां मुख्यमॆषादिराशीनां भवन्ति, न भवन्ति वॆति विचार्यतॆ-आद्यॆ भुक्तभॊग्यकालानयनॆऽयनांशयॊजनं व्यर्थं स्यात् । चरमॆ पारक्यॊदयॆन कथं भुक्तभॊग्यकालानयनं युवतं स्यात् । परकीयत्वविशॆषॆण मॆषराशिस्थग्रहस्य भुक्तभॊग्यकालसाधनं द्वादशभिरपि राश्युदयैः कथं च न स्यात् ॥

। अथ सायनमॆषादिराशीनामुदया भवन्तीति चॆत्, मैवम् । सायनमॆषादीनामप्रसिद्धॆः । अयनांशानामस्थिरत्वॆन तारागणपञ्जरॆ सायनमॆषादिराशीनां सङ्कॆतस्य कर्तुमशक्यत्वात्तॆषां सर्वजनॆष्वप्रसिद्धिः । सायननिरयनविभॆदॆन राशीनां द्वैविध्याङ्गीकारचातुविध्यमपि कॊ निरन्ध्यात् । क्रान्तिपातसंस्कृतॆ ग्रहॆ मॆषादिराशिपदप्रयॊगदर्शनाद्यथा सायना मॆषादिराशयः स्वीक्रियन्तॆ तथा शरपातसंस्कृतॆ ग्रहॆऽपि प्रयॊगाच्छर1. कॊष्ठान्तर्गतॊऽशॊ ग पुस्तकॆ नास्ति

2, सर्वॆ इति ग पुं ॥ 3. मॆं इति ग पुं ।

4. चरम इति ग पुं । 5. परकाय इति ग पुं । 6. प्रसिद्ध इति ग पुं । 7. निध्यादिति ग पुं ।

144

सिद्धान्तशिरॊमणौ ग्रहगणितॆ मॆषादयॊऽपि स्वीक्रियन्ताम् । तथा मन्दशीघ्रकॆन्द्रयॊरपि मृगकर्यादिव्यवहारदर्शनात् कॆन्द्रराशयॊऽपि स्वीकार्याः । तथैवाभ्युपगमॆ मॆषादिशब्दॊ नानार्थः स्यात् । शॆषराशिरित्युक्तॆ कथं लॊकानां सन्दॆहॊ न भवॆत् कॊ मॆष इति । अन्याय्यमनॆकार्थत्वं मॆषादिशब्दानां तस्मान्मुख्यमॆषादिप्रयॊगॊ रॆवत्यन्तमादिं कृत्वा नवनक्षत्रचरणपर्यन्तं यत्स्थानं तत्स्थानवाचकः । ऎवं वृषादिशब्दॊपि । कॆन्द्रादिषु मॆषादिराशिप्रयॊगॊ गौणः । ऎकद्वयादिसङ्ख्यासादृश्यॆन प्रयुज्यत इति राशीनां द्वैविध्यमप्रसिद्धम् ॥। नन्वभ्राद्रिभूपा इत्युदयासवः कस्यॆति चॆत् । उच्यतॆ । नाडीमण्डलक्रान्तिमण्डलसम्पातमवधीकृत्य क्षॆत्राणि प्रवृत्तानीति क्रान्तिपाता‌ई यॊ राश्यङ्स्तमवधीकृत्य त्रिशदंशपर्यन्तमग्नॆ यॊ राश्यङ्कस्तस्यॆत्यवधारय ॥

यद्यष्टादशायनांशा धनभूतास्तदा मीनराशॆट्ठदशमितांशॆषु गतॆषु प्रथमराश्युदयप्रारम्भः । मॆषराशॆर्दादशमितांशॆषु निवृत्तिरिति त्रिशदंशात्मकराशॆरुदयासव इति स्पष्टम् । क्रान्तिपाताङ्कात्प्रथमॊऽयं राशिरिति सायनॊ मॆषराशिरित्युच्यतॆ । त्रिशदंशात्मकमुख्यमॆषराशौ द्वादशभागपर्यन्तं सायनमॆषराश्युदयॆन कालसाधनं कार्यम् । ततॊऽष्टादशभागॆषु सायनवृषॊदयॆन कालसाधनम् । ऎवं सर्वॆष्वपि राशिषु अदत्तायनांशात् तात्कालिकाकद्यदि लग्नं साध्यतॆ तदा लग्नमयनांशशॊधनं विनापि स्पष्टं सिद्धयत्यॆव । यदा तात्कालिका राश्याद्यः ॥ 4 ॥ 27 ॥ 7 ॥ 7 ॥ अयनांशाः ॥ 18 ॥ इष्टकालॊ घटकाः दश 10 तदा यथॊक्तप्रकारॆण जातं लग्नम् ॥ 6 ॥ 20 ॥ 31 ॥ 18 ॥

इदमॆव लग्नं प्रकारान्तरॆण साध्यतॆ । तत्र मॆषादिराशीनां स्वीयसायनॊदयावधयः ॥

मॆ010।12॥ वृ01।12 मि0 2।12 कं 3।12 सिं0 4112 कं 5।12 तु0 6112 वृ0 7॥12 ध0 8।12 म0 9/12 कु 0 1012 मी0 11।12 यस्य ग्रहस्य लग्नस्य वा भुक्तभॊग्यकालः साध्यतॆ स ग्रहॊ लग्नं वा यस्मिन् राश्यादि विभागॆ वर्ततॆ तस्मात् सन्निहितावधिः पृष्ठस्थः शॊध्यॊ भुक्तांशा भवन्ति । स ग्रहॊं लग्नं वाग्रिमावधॆ सन्निहिताच्छॊध्यॊ भॊग्यांशास्तस्य भवन्ति । ऎवं भुक्तभॊग्यांशाः सन्निहिताग्निमावधिर्यस्मिन् राशौ तद्राश्युदयॆन गुणनीयास्त्रिशता भाज्याः भुक्तभॊग्यकालौ भवत इत्यवधार्यम् । शॆषं पूर्ववदॆव ॥

। तत्रास्मिन् उदाहरणॆ रवॆर्नॊग्यकालः साध्यतॆ-अस्मिन् रवौ ॥4।27।03॥7॥ अग्रिमावधॆरस्मात् ॥5॥12।0॥0॥ च्छॊधितॆ जाता रवॆर्नॊग्यभागाः पञ्चदश॥15॥॥॥ तत्राग्रिमावधिः कन्याराशाविति कन्यॊदयॆन गुणनीयः ॥

। तत्रास्मिस्तीर्थराजॆ प्रयागॆ पादॊनरसाङ्गलाक्षभॆ दॆशॆ कन्यॊदयमानॆनानॆन ॥335॥ गुणितास्त्रिशद्भक्ताः जातॊ भॊग्यकालॊऽर्कस्य पलाद्यः ॥167॥30॥ अय1. क्रियतामिति ग पुं ।

2. लग्नॊ इति क ख ग पुं । 3. 7 क ख पुं ॥

4. राश्यदिति, इति ग पुं ।

त्रिप्रश्नाधिकारः

149 मिष्टकालपलॆभ्यः 600 शॊधितॊ जातम् 433॥ ऎवं कृतॆ कन्यावधिः शुद्धॊ जातः । अस्मादपि तुलॊदयॆ 335 स्मिन् शॊधितॆ जातं 98 ऎतावता तुलावधिः शुद्धः । तत इदं त्रिशता सङगुण्य वृश्चिकॊदयॆन भक्तॆ लब्धांशाः ।8॥31।18। ऎतॆष्वंशॆषु 18।31॥8॥ तुलावधावस्मिन् ॥6॥12॥31॥18 यॊजितॆषु जातं स्पष्टं लग्नं भवति । यद्वा यॆनाशुद्धराश्युदयॆन लब्धांशाः साध्यन्तॆ तद्राशावॆव लग्नमिति लाघवॆनाशुद्धपूर्वैर्भवनैरजाद्यैर्युक्तं तनुः स्यादित्युच्यतॆ ॥

। अत्र प्रत्यंशं ज्यॊत्पत्तिप्रकारॆण जीवास्ताभ्यॊ घुज्याश्च संसाध्य 1“मॆषादिजीवास्त्रिगृहद्युमौर्या क्षमाहताः स्वस्वदिनज्ययॆ’ त्यादिना प्रत्यंशानामुदयाः साध्यास्तैरुदयैः साध्यमानं लग्नमतीव सूक्ष्मं भवति ।

। मॆषादिजीवा इत्यत्र वासनान्यथॊच्यतॆ—2"ऎकस्य राशॆर्मतीज्यकाया द्वयॊस्त्रिभस्यापीति’ प्रथमप्रकारॆणॊदय ऎकस्य राशॆः साध्यतॆ । तत्रैकराशिज्या जिनज्यागुणा त्रिज्यया भाज्या प्रथमराशॆः क्रान्तिज्या भवति । ऎकराशिज्याजिनज्याघातस्त्रिज्यया भाज्यः क्रान्तिज्यॆति जातम् । अस्याः वर्गॊं जात ऎकराशिज्यावर्गॊ जिन्ज्यावर्गभक्तः । अयं क्रान्तिज्यावर्ग ऎकराशिज्यावर्गाच्छॊध्यः । समच्छॆदविधानॆन ‘यॊगॊऽन्तरं तुल्यहरांशकानामित्युक्तॆः । तत्र गुण्यगुणकयॊः कामचार इति ऎकराशिज्यावर्गगुणॊ जिनज्यावर्ग ऎकराशिज्यावर्गगुणात् त्रिज्यावर्गाच्छॊध्यस्त्रिज्यावर्गण भाज्य इति जातम् । ततॊऽस्य मूलं त्रिज्यया गुणनीयमित्ययमॆव त्रिज्यावर्गॆण गुणनीयः । तत्र गुणहयॊरन्तरॆ वा कृतॆ तुल्यफलत्वात् । जिनज्यावर्ग ऎव त्रिज्यावर्गाच्छॊधितॆ त्रिभद्युज्यावर्ग ऎवावशिष्यतॆ । त्रिभद्युज्यावर्ग ऎकराशिवण गुणनीय इति सिद्धम् । ततॊऽस्य मूलॆ गृहीतॆ ऎकराशिज्या त्रिभद्युज्यागुणा भवति । स्वस्वद्युज्याहरणं प्रथमप्रकारॆणैव सिद्धमिति सर्वमुत्पद्यतॆ । अत्रैकराशिरित्युदाहरणदर्शनार्थमुक्तम् । तस्मात् ’मॆषादिजीबास्त्रिगृहद्युमौर्या क्षुण्णा हृताः स्वस्वदिनज्यया’ इति प्रथमप्रकारादॆकस्यराशॆर्महतीज्यकायॆत्यादॆः खण्डक्षॊदॆन प्रकार उत्पद्यतॆ । ’तनुः स्यादयनांशहीन’ मित्यत्र ‘संशॊध्यमानं स्वमृणत्वमॆति स्वत्वं क्षयः’ इति सूत्रॆणैवायनांशा हीनाः कार्याः । ‘युक्तायनांशादपमः प्रसाध्यः कालौ च खॆटात् खलु भुक्तभॊग्यौ’ इत्यत्रापि क्षयात्मकायनांशॆषु ‘धनर्णयॊरन्तरमॆव यॊगः’ इति यॊग: कार्यः ॥

- ‘इष्टासु सङ्घादपनीय भॊग्यानित्यत्र’ भॊग्यासवॊ बहुत्वॆन यदा न शुद्धयन्ति तदा कृथं लग्नसाधनमित्यत आह‌इष्टासवॊऽल्पा यदि भॊग्यकॆभ्यः’ इति । स्पष्टम् ॥2-4॥ इदानीं लानात् कालॊनयनमाह

अर्कस्य भॊग्यस्तनुभुक्तयुक्तॊ मध्यॊदयाढ्यः समयॊ विलग्नात् ।

यदैकमॆ लग्नरवी तदा तद्भागान्तरघ्नॊदयखाग्निभागः ॥5। 1. सिं शिं गं स्पष्टा 57 इलॊ । 2. सिं शिं गं स्पष्टा0 54 श्लॊं । 3. सि. शिं गं स्प0 57 इलॊ ।

4, सिं शिं ग प 47 लॊ।

150

सिद्धान्तशिरॊमणौ ग्रहगणितॆ लग्नॆऽल्पकॆ तु युनिशात् स शॊध्यस्तात्कालिकाकदसकूच कालः । चॆत् सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मैः ॥ 6 ।

आक्ष्य यदॆष्टा घटिका विलग्नं कालश्च तत्रौदयिका सकृच्च ।

वां भां —अर्कस्य प्राग्वद्भॊग्यकालः साध्यः । लग्नस्य सायनांशस्य भुक्तकाल: साध्यः । तयॊरॆक्यमर्कादग्रतॊ लग्नपर्यन्तं यॆ मध्यॆ राशयस्तॆषामुदयाश्च क्षॆप्यास्तत्रैव । ऎवं लग्नात् कालॊ भवति । अत्र यदैकराशौ लग्नाक भवतस्तदा तयॊरन्तरांशः स्वॊदयं गुण्य त्रिशता भजॆत् । फलमिष्टकालः स्यात्, परं यद्यकल्लग्नमधिकम् । यद्यल्पं तदा सॆ कालॊऽहॊरात्राछॊघ्यः । शॆष मिष्टकाल: स्यात् । अत्रॆष्टकालसाधनॆऽस्य भॊग्यमौदयिकादॆव क्रियतॆ । (यतः) कालज्ञान.त् तात्कालिकत्वमर्कस्य कार्यम् । अतः स्थूलः काल आयाति । अनॆन कालॆन तात्कालिकमकं कृत्वा मुहुः कालः साधयितुं युज्यतॆ । परं यदि प्रष्टुः सावनघटिका इष्टाः । ऎतदुक्तं भवति । उदयानन्तरमॆतावतॊवर्क सावनघटिकासु कॊदग लग्नं भवतीत्यैतभॊटं तदॆव तात्कालिकाकॊल्लग्नं साध्यतॆ । तदॆव लग्नादसकृत् काल: । यदा पुनरि‌ऎघटिका आक्ष्यस्तदौदयिका

दॆवार्कॊल्लग्नं लग्नात् कालः सकृच्च ॥

- अत्रॊपपत्तिः—सुगमा । तात्कालिकीकरणकारणता गॊलॆ कथिता व्याख्याता च ॥5-63।

वां वांलग्नात् कालानयनमाह-’अर्कस्य भॊग्य इति । यदा अर्कलग्नॆ राश्यन्तरस्थॆ भवतस्तदास्य भॊग्यस्तनुभुक्तयुक्त इति काल: समायाति ॥

यदा त्वॆकराशिस्थौ लग्नार्कॊ तदा लग्नात्कालानयनमाह-यदैकभॆ लग्नरवी तदॆति । अर्कादधिकॆ लानॆ रव्युदयात्काल: समायाति । यदाकदल्पं लग्नं तदा रात्रीष्टकाल इत्याहलानॆऽल्पकॆ तु युनिशात्स शॊध्य इति ।

ननु तात्कालिकार्कभॊग्यॆ तनुभुक्तकालॆ मध्यॊदयकालॆ च संयॊजितॆ सावनॆष्टघटीज्ञानं, तज्ञानॆ च तात्कालिकार्कज्ञानमिति परम्पराश्रयापत्तॆदुर्गमं लानात्सावनघटीज्ञानमित्यत आह-तात्कालिकादसकृच्च काल इति । अत्रायमभिसन्धिः । तावदौदयकाकदिव भॊग्यकालमानीयॆष्टकालः साध्यः । ततस्तॆन कालॆना तात्कालिकं कृत्वा तात्कालिकाकंभॊग्यकालमानीयॆष्टकालः साध्यः । पुनरनॆनॆष्टकालॆनौदयिकार्क तात्कालिकं कृत्वा तस्माद् भॊग्यकालॆनॆष्टकालः साध्यः । मुहुर्यावदविशॆषॆण स्थिरीभूतॊ भवति तावत्साध्यः । अत्र गणितॆ सर्वत्रासकृत्प्रकार ऎव परस्पराश्रितत्वॆ शरणमिति सॊऽप्यत्राद्दत इति युक्तम् । आचार्यॆणापि परस्पराश्रितत्वमसकृत्प्रकारॆ तन्त्रमिति गॊलॆ ‘मिथः संश्रितॆ मान्दशैघ्यॆ हि तॆनासकृत्साधित’ इति ग्रन्थॆन स्पष्टीकृतमॆव ॥

तात्कालिकाण युतस्य राशॆरॆतस्यार्कस्य भॊग्य इत्यस्य च विषयविवॆकमाहचॆत्सावना इति । अयं इति ॥ 5-63 ।

151

त्रिप्रश्नाधिकारः

इदानीं विलॊमलग्नमाह -

भुक्तासुशुद्धॆविपरीतलग्नं भुक्तांशगॆहासलवॊनितॊऽर्कः ॥ 7 ।

वां भां  - यदॊदयात् पूबंघटीषु लग्नमिष्टं तदा तात्कालिकमकं कृत्वा तस्य भुक्तासवः साध्यास्तानिष्टासु भ्यॊ यावन्त उदया विशुध्यन्ति तावन्तॊ विलॊमॆन विशॊधयॆत् । शैषात् खरामगुणितादविशुद्धॊदयभक्ताचॆ लब्धा अंशास्तैस्तथर्क भुक्ताशैश्च तया विशुद्धॊदयतुल्यै राशिभिश्चॊनॊकृतॊ रविर्लग्नं भवति ।

वासनाप्यत्र सुगमा ॥ 7 ॥

वां वांइदानीं विलॊमलग्नमाह-भुक्तासु शुद्धॆरिति ॥ 63-7। इदानीं दिग्ज्ञानमाह—

वृत्तॆऽम्भः सुसमीकृतक्षितिगतॆ कॆन्द्रस्थशङ्कॊः क्रमाद्भागं यत्र विशत्यपैति च यतस्तत्रापरैन्छौ दिशौ । तत्कालापमजीवयॊस्तु विवराद्भाकर्णमित्याहतालम्बज्याप्तमिताजुलैयनदिश्यॆन्द्री स्फुटा चालिता’ ॥8। तन्मत्स्यादथ याम्यसौम्यककुभौ सौम्या ध्रुवॆ वा भवॆदॆकस्मादपि भाग्रतॊ भुजमित कॊटीमितां शङ्कतः । न्यस्यॆद्यष्टिमृतुं तथा भुवि यथा यष्ट्रयग्रयॊः संयुतिः कॊटिः प्राच्यपरा भवॆदिति कृतॆ बाहुश्च याम्यॊत्तरी ॥9॥

वा भां -उदकॆन समीकृतायां भूमाविष्टप्रमाणॆ वृत्तं विलिख्य तस्य कॆन्द्रॆ द्वादशागुलशकु निवॆश्य तस्य छाया तस्मिन् वृत्तॆ यत्र प्रविशति पूर्वाह्नपराह्न यतॊ निर्गच्छति तत्र पश्चिमपूर्वदिशौ किल भवतः । परन्तु यस्मिन् कालॆ छायाप्रवॆशॊ जातॊ यस्मिन् कालॆं च निर्गमस्तात्कालिकयॊरर्कयॊः क्रान्तिज्यॆ साध्यै । तयॊरन्तरात् तस्याश्छायायाः कर्णन गुणिताल्लम्बज्यया भक्ताद्यल्लब्धमङ्गुलादि फलं न्द्री दिगुत्तरतश्चालित स्फुटा भवति यद्यूत्तरॆऽपनॆ रविवर्ततॆ । यदि दक्षिणॆ तदा दक्षिणतः । ऎवं स्फुटः प्रचॊ। अन्यथा स्थूलॆत्यर्थः। तन्मत्स्याद्याम्यसौम्यॆ दिशौ ।

अथ प्रकारान्तरॆणाह— ध्रुवमवलम्बसूत्रॆण विध्वा धृवाभिमुखकॊलक: सौम्या । स्वस्थानकीलकॊ याम्या । तन्मत्स्यात् पूर्वापरॆ । प्रथम भाद्वयाग्नदर्शनॆ विज्ञानमुक्तम् । 1. अत्र श्रीपतिः —

छायानिर्गमनप्रवॆशसमयार्कक्रान्तिजीवान्तर क्षुण्णं स्वश्रवणॆन लॆम्बकहृतं स्यादङ्गलाद्यं फलम् । पश्चाबिन्दुमनॆन रव्ययनतः सञ्चालयॆ व्यत्ययात् । स्पष्टा प्राच्यपराथवायनवशात् प्राबिन्दुमुत्सारयॆत् ॥

(सिं शॆं त्रिप्रश्न0 3 इलॊं)। :

152

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीमथवैकस्मादपि भाग्रतः । तच्चैवम् । अभीष्टकालॆ शङ्कॊभनं चिह्नयित्वा तस्याश्छायाया वक्ष्यमाणप्रकारॆण भुजं कॊटि चानीय भुजटिमितॆ शलाकॆ गृहीत्वा शङकुमूलाद्यथादिग्गतां कॊटिशलाकां छायाग्राद्वयस्तदिग्गतां भजशलाकां च तथा भुवि न्यसॆद्यथा शलाकाग्रयॊः संयुतिः स्यात् । ऎवं कृतॆ सति कॊटिः प्राच्यपर दिग्भवति । बाहुश्च याम्यॊत्तरा ॥

अत्रॊपपत्तिः — अहॊरात्रवृत्त दृष्टानामुन्नतघटिकानामग्रॆ पूर्वाह्न सममण्डलॆन यावदन्तरं तावदॆवापराह्न तावतीनामिष्टघटनामग्रॆ भवति । अतस्तच्छायाबिन्दुभ्यां दिग्ज्ञानमुपपद्यतॆ । परं तत्कालान्तरॆण तदर्कक्रान्त्यन्तरं तॆनान्तरितं भवति । अतस्तत् सन्धॆयम् । तच्चैवम् । तस्मिन् कालॆ यानि कर्णवृत्ताप्राङ्गुलानि पूर्वाह्न, यानि चापराह्न तॆषामन्तरं कार्यम् । तत्र लाघवार्थ तत्कालक्रान्स्यॊरॆव न्तरं कृतम् । ततॊऽग्रान्तरकरणायानुपात: । यदि लम्बज्याकॊटया त्रिज्या कर्णस्तदा क्रान्तिज्यन्तरॆण किमिति । अत्र लब्धम्मग्रान्तरम् । ततॊऽन्यॊऽनुपातः । यदि त्रिज्याश्यासाधं ऎतावदन्तरं तदा कर्णव्यासाचॆं किमिति । अत्र तुल्यत्वाद्गुणकभाजकयॊस्त्रिज्यानाशॆ कृतॆ सत्युपपन्नं ’तत्कालापमजीवयॊस्तु विवरादित्यादि ।’ यद्युतरमयनं वर्तत उत्तरतॊ.कॆ चलतॆ शङ्कॊर्भाग्रं दक्षिणतॊ याति तदुत्तरतश्चलनीयम् । अत उपपन्न मैन्द्री स्फुटा चालतॆति । भुजकॊटॊनामुपपत्तिरग्रॆ । तन्निवॆशमात्रॆण दिग्ज्ञानमिह दशितम् ॥ 8-1॥ . वां वां—-इदानीं दिग्ज्ञानार्थ माह-वृत्तॆम्भः सुसमीकृतक्षितिगत इति ।

तन्मत्स्यादिति । उदकॆन समीकृतायां भूमावभीष्टप्रमाणं वृत्तं विलिख्य तस्य कॆन्द्रॆ कल्पितद्वादशाङ्गलं शङ्क निवॆश्य तस्य छाया तस्मिन् वृत्तॆ यत्र प्रविशति पूर्वाह्नॆऽपराह्नॆ ( च) यत्र निर्गच्छति तत्रापरपूर्वदिशौ किल भवतः । नहि प्रवॆशनिर्गमकालयॊः क्रान्तिस्तुल्यॆति भाष्यॆ किल शब्दः प्रयुक्तः ॥

। नन्वॆकस्मिन्नहॊरात्रवृत्तॆ इष्टानामुन्नतघटीनामिग्रॆ पूर्वाह्न सममण्डलॆन यावदन्तरं तावदॆवापराह्न तावतीनामिष्टघटीनामग्रॆ भवतीति तच्छायाग्रबिन्दुभ्यां दिग्ज्ञानमुत्पद्यत ऎव क्रान्तिवैषम्यॆऽपीति चॆन्मैवम् । क्रान्तिवैषम्यॆनाहॊरात्रवृत्तभॆदात् प्रवॆशनिर्गमकालीनाग्रकयॊर्भॆदसम्भवॆन तत्कालीन प्राचीसूत्रयॊरपि भॆदसम्भवॆन प्रवॆशनिर्गमछायाग्रबिन्दुभ्यां दिग्ज्ञानस्यायुक्तत्वात् ॥

। ऎवं स्थूलप्राचीज्ञानॆ सूक्ष्मप्राचीचिह्नज्ञानार्थमुपायमाह तत्कालापमजीवयॊरिति, भाकर्णस्तु भाकृतीनकृतिसंयुतॆः पदमिति वक्ष्यतॆ । लम्बज्याकॊटी त्रिज्याकर्णः क्रान्तिज्यान्तरकॊटौ कः कर्ण इत्यग्रान्तरम् । तस्याङ्गुलीकरणायानुपातः-यदि त्रिज्यायाः छायाकर्णालतुल्यान्यऽङ्गलानि तदाग्रान्तरस्य किमिति त्रिज्ययॊस्तुल्यत्वान्नाशॆ सर्वमुत्पद्यतॆ । महाशङ्कॊदशाङ्गुलतुल्यत्वकल्पनॆन त्रिज्यायाः छायाकर्णाङ्गलतुल्यत्वं युक्तम् । महाशङ्कॊर्यदि द्वादशैवाङ्गुलानि तदा त्रिज्यायाः कानीति तदागतं स छायाकर्ण ऎव प्रत्यक्षत उपलभ्यतॆ । लम्बज्याकॊटौ त्रिज्याकर्णस्तदा स्वस्वापमज्याकॊटौ कः कर्ण इत्यग्राद्वयमङ्गलात्मकमानीयान्तरॆ प्राप्तॆ उभयत्र गुणयॊर्हरयॊस्तुल्यत्वॆन क्रान्तिज्यान्तरमॆव छायाकर्णगुणं लम्बज्याभाजितमिति लाघवॆनॊक्तम् ।

त्रिप्रश्नाधिकारः

153 अपमजीवयॊविवरभित्यत्र भिन्नगॊलस्थयॊः क्रान्तिज्ययॊगॆ क्रियमाणॆऽन्तरं भवतीति स्पष्टमॆव । ‘धनर्णयॊरन्तरमॆव यॊगः’ इत्युक्तॆः । यदॊदयॆ सावनकर्कादिस्थः सूर्यस्तदास्य छाया मकराद्यहॊरात्रवृत्तपश्चिमक्षितिजसम्पातॆ प्रविशति ततॊऽस्तमनकालॆ धन्वन्ताहॊरात्र पूर्व क्षितिजसम्पाताद्दक्षिणतः पूर्वक्षितिजॆ निर्गच्छतीति पश्चिमपूर्वचिह्नयॊरॆकसूत्रस्थत्वं प्रत्यक्षतॊ न दृश्यत ऎव । अपॆक्षिता चैकसूत्रतॆति । सूर्यॊदयास्तकालीनाहॊरात्रवृत्तान्तररूपाग्रान्तरॆण पश्चिमचिह्न पूर्वचिह्न वा चालनीयम् । यत्र प्रविशति तत्र पश्चिमचिह्नमित्यवधारितॆऽस्य समसूत्रस्थं कुत्र पूर्वंचिह्नमित्यपॆक्षितॆ निर्गमावगतपूर्वचिह्नमयनदिश्यग्रान्तरॆण चालनीयम् । यत्र भाग्रमपैति तत्र पूर्वचिह्नमित्यवधारितॆऽस्य पश्चिमचिह्न समसूत्रस्थं कुत्रॆत्यपॆक्षितॆ प्रवॆशॆनावगतपश्चिमचिह्नमग्रान्तरॆणायनविपरीतदिशि चालनीयम् । ऎवं कृतॆ समसूत्रता गॊलॆ प्रत्यक्षत उपलभ्यतॆ । चालनस्यायनक्रमलाभार्थमयनदिश्यैन्द्री चालिता स्फूटॆग्युक्तम् ॥

ननु सूर्यॊदयास्तकालयॊरॆवाग्रान्तरतुल्यं चालनं युक्तमन्यदा तु भुजान्तरतुल्यं चालनं कस्मान्न कृतमिति चॆत्, उच्यतॆ । भुजान्तरस्य लघुक्षॆत्रॆ सर्वदाग्रान्तरतुल्यत्वान्न कृतमिति । तथाहि-सौम्याग्रकया युक्ता सौम्या पलभा सौम्यॊ भुजः । याम्याग्रकया वियुक्ता सौम्या पलभा सौम्यॊ भुजः । सौम्यपलया वियुका याम्याग्रा दक्षिणॊ भुजः ।

2‘त्रिभज्याहताकग्नका कर्णनिघ्नी भवॆत्कर्णवृत्ताग्नका व्यस्तगॊला। पलच्छायया सौम्यया संस्कृती

इति वक्ष्यतॆ ॥ संस्कारस्त्वॆकदिशॊर्यॊगॊ भिन्नदिशॊरन्तरमिति प्रसिद्धः । ऎवं सिद्धयॊः प्रवॆशनिर्गमकालीनभुजयॊरन्तरन्तु भुज यॊरॆकान्यदिशॊरन्तरमैक्यमिति कार्यम् । तत्र याम्यॆ गॊलॆ सौम्यभुजयॊरन्तरॆ प्राप्तॆ पलभयॊस्तुल्यत्वान्नाशॆनाग्रान्तरतुल्यं भुजान्तरम् । ऎकस्य याम्यगॊलस्थसौम्यभुजस्यान्यस्यॊत्तरगॊलस्थसौम्यभुजस्यापि विवरॆ। ‘संशॊध्यमानं स्वमृणत्वमॆतीत्यनॆन’ पलभयॊनशॆ जातॆ भिन्नगॊलस्थाग्नायॊगतुल्यमॆव भुजान्तरमुत्पद्यतॆ । ऎवमॆकस्य याम्यगॊलस्थसौम्यभुजस्यान्यस्यॊत्तरगॊलस्थदक्षिणभुजस्य यॊगॆ प्राप्तॆ ‘धनर्णयॊरन्तरमॆव यॊगः’ इति पलभानाशॆ जातॆऽग्रायॊगतुल्यं भुजान्तरम् । ऎवं सौम्यॆ गॊलॆ याम्यॊत्तरभुजयॊरैक्यॆ प्राप्तॆ पलभयॊस्तुल्यत्वान्नाशॆऽग्रन्तरतुल्यमॆव भुजान्तरम् । छायाप्रवॆशनिर्गमकालयॊः शकुंतलतुल्यत्वॆन बृहत्क्षॆत्रॆऽपि भुजयॊरॆकान्यदिशॊरन्तरयॊगावभिन्नभिन्नगॊलस्थाग्रान्तरयॊगतुल्यावॆवॊत्पद्यतॆ ।

3भाकणॆ खगुणाङ्गलॆ किल सखॆ याम्यॊ भुजस्त्र्यङ्गलॊऽ

न्यस्मिन्पञ्चदशाङ्गुलॆऽङ्गुलमुदग्बाहुश्च यत्रॆक्षितः ॥”

2. सि. शिं गं वि073 श्लॊं ॥

1. मवैति इति मग पुं ॥ 3. सिं शिं गं त्रि0 75 इलॊः ।

सिं-20

154

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इत्यत्र भुजद्वयॊऽप्यग्रा तुल्यत्वमभ्युपगम्य भुजयॊरॆकान्यदिशॊरन्तरमैक्यं रविक्षणं शक्वन्तरहृत्पलभॆत्यत्र यन्त्राध्यायॆ यावदॆव भुजान्तरं तावदॆव शङ्कतलान्तरमित्युक्तम् । कथमन्यथाग्रकयॊः शङ्कतलयॊर्द्वयॊरपि भॆदॆ भुजान्तरमग्रान्तरतुल्यं शङ्कतलान्तरतुल्यं वा स्यात् ॥। ननु खगुणाङ्लपञ्चदशाङ्गलभाकर्णकालयॊर्वास्तवाग्रा भिन्नत्वॆऽपि कथं मया तुल्यत्वमभ्युपगतं तदनभ्युपगमॆ च यावदॆव भुजान्तरं तावदॆव शङ्कतलान्तरमिति कथं सिद्धयॆदिति चॆत् । अत्रॊच्यतॆ । यदा षट्कृतगजतुल्यापमज्या तस्मिन् कालॆ भाकर्णः खगुणाङ्गुलॊऽस्य याम्यॊ भुजस्त्र्यङ्गुलॊ दृष्टः ॥। पुनर्यदा कालान्तरॆ षट्कृतगजतुल्यापमज्याभूत्, तस्मिन्नपि कालॆ पञ्चदशाङ्गुलः कर्ण उत्तरॊ भुजॊऽस्याङ्गलपञ्चदशाङ्गलभाकर्णकालयॊर्वास्तवाक्यम् । अग्रक्यॆ तु यावदॆव भुजान्तरं तावदॆव शकुंतलान्तरमिति युक्तम् ॥

यद्वैकस्मिन्नपि दिवसॆ खगुणाङ्गुलपञ्चदशाङ्गुलभाकर्णकालयॊस्तदग्रान्तरमतस्वल्पमुत्पद्यतॆ । यस्मिन् गृहीतॆ त्यक्तॆ वा पलभाङ्गलषष्ट्यंशॆऽप्यन्तरं न पततीत्या तुल्यत्वमभ्युपगम्यत इति न किञ्चिद् बाधकम् । प्रकृतॆऽन्तरतुल्यभुजान्तरॆणैन्द्रयाझ्चालनं सम्यगुक्तम् ॥

 नन्वॆवमप्युदयास्तसूत्रं सिद्धं स्यान्न प्रागपरसूत्रं, सूत्रादग्रान्तरॆ ततः प्राचीचिह्नमिति वक्ष्यतॆ । तॆनॊदयास्तसूत्रादग्राङ्गलानि दत्त्वा प्रागपरसूत्रं स्यात् । तत्कथमुच्यतॆ । उदयास्तसूत्रमॆव प्रागपरसूत्रमिति ।

किञ्च मिथुनान्ताहॊरात्रक्षितिजसम्पाताद्धन्वन्ताहॊरात्रक्षितिजसम्पातावधि त्भाग्रं यत्र विशत्यपैति च ततस्तत्रापरैन्यौ दिशावित्यनॆनानॆकानि प्रागपरसूत्राणि स्युः, तॆषां मध्यॆ कस्मिन् प्रागपरसूत्रॆ मध्यसूत्रं दत्त्वा कुण्डादिकं कार्यमिति । अत्रॊच्यतॆ । सर्वॆष्वप्युदयास्तसूत्रॆषु मध्यसूत्राणि प्रसार्य कुण्डानि यदि क्रियन्तॆ तदा सर्वाण्यपि कुण्डानि तत्तत्प्रदॆशावच्छिन्नसममण्डलमध्यसूत्रापरपर्यायप्रागपरसूत्रमध्यॆ कॆन्द्राण्यॆव भवन्तीति सर्वमनवद्यम् ॥

कॆन्द्रस्थानं द्रष्टुः स्थानमिति प्रकल्प्य कॆन्द्राद्व्यासार्द्धन वृत्तं कार्यम् । तस्मिन् वृत्तपरिधौ कॆन्द्रस्थशङ्कॊर्यत्र भाग्न तस्माद्भुजाङ्गलतुल्यॆऽन्तरकॆन्द्रस्थस्य प्रागपरसूत्रमिति युक्तम् । भाग्रं यत्र विशत्यपैति चॆत्यनॆन यत्सिद्धं प्रागपरसूत्रं तत् खलु वृत्तकॆन्द्रस्थद्रष्टुः कालान्तरीयमुदयास्तसुत्रमॆव । यदा त्वॆतस्यैवॊदयास्तसूत्रस्य मध्यॆ द्रष्टुः स्थानमिति कल्प्यतॆ तदाऽस्य प्रागपरसूत्रतां कॊ नाम निवारयॆत् । द्रष्टुः स्थानकल्पनं तु कुण्डादिस्थापनॆनैवॆति स्पष्टम् । अत ऎव सौरभाष्यॆ प्राचीसाधनप्रकारैभन्नॆष्ववगतॆषु प्राचीसूत्रॆषु वास्तवं कीदृशं प्राचीसूत्रमित्याशक्य प्राच्या विस्तृत्यायामयॊ1. अयमंशॊ नास्ति ग पुं ॥ 2. मध्यमिति क ख पुं मध्य इति च म पुं ॥ 3. सन्नॆषु इति ग पुं ।

त्रिप्रश्नाधिकारः

155 निरवधित्वॆन यत्रॊदितॊऽर्कः किल तत्र पूर्वॆति’ लक्षणत इदमुदयस्थानं पूर्वा नॆदमुदयॆस्थानं पूर्वॆति विनिगमकाभावॆन च मिथुनान्ताहॊरात्रक्षितिजसम्पाताद्धन्वन्ताहॊरात्रपूर्व क्षितिजसम्पाताबध्यॆकस्मिन्नभीष्टवृत्तॆ भानं यत्रापैतीत्यनॆन गणितॆन स्थूलप्राचीप्रतीचीज्ञानॆऽपि कुण्डादिमध्यसूत्रसाधनार्थं किमप्युदयास्तसूत्रमृजुग्राह्यमिति मयॊक्तम् ।

ननु निरक्षदॆशादितरत्र यतॊ हि यत् प्राच्यां तस्मात्तत्प्रतीच्यां न भवॆदिति वक्ष्यतॆ, तॆन नॆदं प्रागपरयॊः सूत्रं स्यात् । यथॊज्जयिन्याः भूपरिधिचतुर्थांशॆ प्राच्या यमकॊटिरॆवं भवति । तत्रैव पुर्वीक्षितिजॊज्जयिनीसममण्डलसंयॊगात् । लङ्कामॆवन्तररॆखास्थानां यावन्ति स्वस्वसममण्डलानि, यावन्ति च स्वस्वपूर्वक्षितिजानि, तॆषां संयॊगस्तु नाडीमण्डलॊन्मण्डलसम्पात ऎवावश्यं वक्तव्यः । कुज्याग्नाक्रान्तिज्यानामनुपलब्धॆस्तॆषां प्राकृस्वस्तिकॆऽभावग्रहणात् । सायनमॆषादावुदितम लङ्कायां मध्यरॆखायाञ्च युगपदॆव पश्यतीति सायनमॆषादॆरुदयस्थानं क्षितिजॊन्मण्डलसम्पातॆ भवितुमर्हति । सायनमॆषादावुदितमक लङ्कास्था मध्यरॆखास्थाश्च प्राग्रॆखायामॆवॊदितं पश्यन्तीत्युदयस्थान ऎव नाडीमण्डलसममण्डलसम्पातॊ भवतुमुचित इति चतुर्णा मण्डलानां सम्पातः प्रास्वस्तिकमिति व्यवहन्ति । इदं प्रास्वस्तिकं यमकॊटयामॆव भवति । पश्चिमस्वस्तिकन्तु रॊमकपत्तन ऎव भवति । सर्वत्र निरक्षदॆशॆ सममण्डलं नाडीमण्डलमॆव । तस्माल्लङ्कातॊ मध्यरॆखातश्च कुचतुर्थभागॆ प्राच्यां यमकॊटिरॆव, प्रतीच्यां रॊमकपत्तनमॆव भवति । यमकॊटॆः प्रतीच्यां कुचतुर्थभागॆ रॊमकपत्तनात्तावत्यॆवान्तरॆ प्राच्यां च लङ्कव भवति सममण्डलैक्यात् । सममण्डलयॊर्भॆदॆन नॊज्जयिनी भवॆदिति निरक्षदॆशादितरत्र प्रागपरसूत्रसाधनमयुक्तमिति चॆत् । उच्यतॆ ।

। उज्जयिनीस्थद्रष्टुनर्जातप्रागपचिह्नयॊः सममण्डलैक्यात् प्रागपूरसूत्रसाधनॆन किमपि बाधकम् । उज्जयिनीयमकॊट्यॊ; सममण्डलभिन्नत्वॆऽपि प्राक्पश्चिमस्वस्तिकनिबद्धसूत्रं लावासिनामवन्तीस्थानां चैकमॆव प्रागपरसूत्रमिति तत्साधनॆ न कॊपि दॊषः । कालविपरीतपरत्वापरत्वानुमॆया दिक् । सूर्यस्य स्वक्षितिजॊपर्यवस्थानकालॊ दिनम् । स्वक्षितिजॊपर्यवस्थितिरॆव दिनॆशदर्शनमित्याहुः । तत्र दिवसॆ प्रॆति प्रथमं अञ्चति दर्शनं गच्छति सविता यस्मिन् प्रदॆशॆ सा प्राची दिक् । गच्छति प्राप्नॊतीति यावत् । प्रति पश्चादञ्चति यस्मिन् प्रदॆशॆ सा प्रतीची । प्रथमं स्वक्षितिजॊपर्यवस्थानं यत्र भूभागॆ तत्र प्राची। चरमं स्वक्षितिजॊपर्यवस्थानं यत्र तत्र प्रतीची । यमकॊटिपु लङ्कायाः पूर्वा दिक्, सिद्धपुर्याः पश्चिमा दिक् । लङ्कायां रॊमकपत्तनस्य पूर्वा यमकॊटयाः पश्चिमा । रॊमकपत्तनॆ सिद्धपुर्याः पूर्वा, लङ्कायाः पश्चिमा । सिद्धपुयॊ यमकॊट्याः पूर्वा, रॊमकपत्तनस्य पश्चिमा । सर्वॆषां मॆरु रुत्तरः । मॆरॊस्तु सर्वाण्यॆतानि नगराणि दक्षिणानि । सूर्यॊदयास्तमनानि सम्पूर्ण क्षितिजवृत्तॆ सम्भवन्तीति पूर्वपश्चिमॊत्तराण्यपि सम्भवन्त्यॆतानि । इदं यद्गणितशास्त्रॆ प्राचीसाधनमुच्यतॆ तन्मनुष्यदॆशविषयम् । मॆरौ प्राच्यादिव्यवहारः पारि

156

सिद्धान्तशिरॊमणौ ग्रहगणितॆ भाषिकः । यमकॊटयां पूर्वा दिक् रॊमकॆ पश्चिमा, सिद्धपुरॆ सौम्या, लङ्कायां दक्षिणा ।

समन्तान्मॆरुमध्यात्तु तुल्यभागॆषु तॊयधॆः । द्वीपॆषु दिक्षु पूर्वाद्या नगर्यॊ दॆवनिर्मिताः । भूवृत्तपादॆ पूर्वस्यां यमकॊटीति विश्रुता॥

याम्यायां भारतॆ वर्षॆ लङ्का तद्वन्महापुरी ॥ इति सूर्यसिद्धान्तॊक्तॆः । सिद्धान्तसुन्दरॆ

मन्दराचलसुगन्धपर्वतौ पूर्वदक्षिणविभागयॊः स्थितौ ।

यौ सुपार्श्वविपुलाचलौ तु तावुत्तरापरगतौ सुरालयात् ॥ इत्युक्तम् ।

यदपि लङ्कापुरॊपरि गतः खचरः सुमॆरॊर्याम्यॆ कुज इत्युक्तं तदपि युक्तम् । अत्र लङ्कायाम्यं क्षितिजमिति यदुच्यतॆ तल्लङ्कासूर्यॊदयॆ सृष्ट्यादिरिति मतानुसारॆणॊच्यतॆ । वास्तवन्तु प्राचीशब्दस्यान्वर्थत्वॆन लङ्कार्द्धरात्रॆ सृष्ट्यारम्भस्याङ्गीकरणॆन सिद्धपुर्यां मॆरॊः प्राचीति कॆचिदाहुः । अयुक्तमिदं वस्तुनि चातुवध्यासंभवात् । यंन्मतॆ लङॊदयॆ सृष्टिस्तन्मतॆ मॆरॊर्लङ्का दक्षिणी दिक् । यन्मतॆ लङ्कादिनार्दै सृष्टिस्तन्मतॆ लव प्राची । यन्मतॆ लङ्कास्तमनकालॆ तदा लङ्कॊत्तरा दिक् । यन्मतॆ लङ्कार्द्धरात्रॆ तदा लङ्का पश्चिमा ।

मॆरॊर्लङ्का कस्यां दिशीति विचारॆ चतुदिक्षु मतचतुष्टयॆन भवॆदिति । मॆरावपि परत्वापरत्वादिना पूर्वादिग्भॆदॊऽवश्यं मन्तव्य ऎव । स च सर्वदा नियत ऎवॆति यत्किञ्चिदॆतत् ॥

। किञ्च लङ्कार्द्धरात्रॆ सृष्ट्यङ्गीकरणात् सिद्धपुरॆ मॆरॊः प्राचीति वदतामायुष्मता सिद्धपुरॆ प्रागञ्चतीत्यनॆन खमध्यस्था प्राचीति सम्मतं स्यात् । अस्मिन्मतॆ तु सूर्यॊदयादस्तमनकालावधि यावन्तःसृष्टिकालास्तदवच्छिन्नानि यावन्ति सूर्यदर्शनानि तॆषां मध्यॆ प्रथमसृष्टिकालावच्छिन्नं सूर्यदर्शनं यत्तद्यत्र भवति सा प्राचीति । चरमदर्शनं यत्र सा प्रतीची। अयमॆवार्थः प्राचीप्रतीचीशब्दयॊः ।

यद्यपि सिद्धपुरस्थैः प्रथमं स्वस्वमध्य ऎव वार्कॊ दृष्टस्तथापि दिनारम्भकालीनप्रथमसृष्ट्यवच्छिन्नं सूर्यदर्शनं खमध्यॆन जातमिति खमध्यप्रदॆशस्य न प्राची दिक्त्वम् । वस्तुतस्तु, अयमस्मात्परॊऽयमस्मात् पूर्व इत्यनादिसिद्धवृद्धव्यवहारगम्यः प्राच्यादिव्यवहारः। न च सूर्य ऎवं प्राच्यादिव्यवहारव्यञ्जक इति वाच्यं, ध्रुवादीनां दिग्व्यवहारव्यञ्जकानामपि सद्भावात् ॥

यॆषु च भूसम्पुटस्वरूपॆषु पातालॆष्वनवरतं सूर्यध्रुवादयॊ न दृश्यन्तॆ तॆष्वपि प्राच्यादिव्यवहारस्य सद्भावात् । मनुष्यदॆशॆ तु यत्रैव प्राग्व्यवहारस्तत्रैवार्कॊदय 1, 12 अं 37-38 श्लॊं ॥

त्रिप्रश्नाधिकारः

157 : इति नियतव्यञ्जकत्वमर्कॊदयस्यॊपलब्धमति ’यत्रॊदितॊऽर्कः किल तत्र पूर्वॆत्युक्तम् । ‘भाग्रं यत्र विशत्यपैति चॆत्यनॆन’ सममण्डलसुत्रमॆव सिद्धयतीति सम्यगॆव प्राक्निरूपितम् ॥

। अत ऎव सौरॆऽपि-1“प्राक्पश्चिमाश्रिता रॆखा प्रॊच्यतॆ सममण्डलम्’ इत्युक्तम् । मॆरौ गॊलस्थॊन्मण्डलमॆव सममण्डलं, निरक्षदॆशॆ तु विषुवमण्डलमॆव सममण्डलम् । 3उन्मण्डलञ्च विषुवमण्डलं परिकीर्त्यतॆ’ इत्युक्तं सौरॆ । अत्र मॆरुनिरक्षदॆशयॊरध्याहाणायम लभ्यतॆ । यद्वा निरक्षदॆशाद्वँ मण्डलं यद्विषुवन्मण्डलं तत्परकीयतॆ । पूर्वापररॆखाभाग्रयॊरन्तरं भुजः, स त्वग्नाशङ्कतलसंस्कारॆण भवति । अयं भुजस्तु वृत्तॆ प्रत्यक्षतॊ ज्ञायत ऎव । तत्र लघुक्षॆत्रॆ कुत्रांग्रा कुत्र सौम्यपलभॆति वैशद्यार्थमुच्यतॆ ॥

’रॆखाप्राच्यपरा साध्या विषुबद्भाग्नगा तथा’।

इत्यनॆन प्राच्यपरसूत्रविषुवत्सूत्रयॊरन्तरालं सर्वत्र पलभैवॆत्युक्तं भवति । भाग्रविषुवत्सूत्रयॊरन्तरॆ त्वग्रॆति ’इष्टच्छायाविषुवतॊर्मध्यमग्राऽभिधीयतॆ’ इत्यनॆनॊक्तम् । यद्वा यथा प्राक् पश्चिमाश्रिता रॆखा सममण्डलमिति प्रॊच्यतॆ । तथा चॊन्मण्डलमपि प्रसिद्धमित्यर्थः ॥

विषुवन्मण्डलमधुनॊच्यतॆ । ‘वृत्तॆम्भः सुसमीकृतक्षितिगतॆ’ इत्यनॆन प्रागपरसूत्रसाधनं शॊभनमुक्तम् ॥

तन्मत्स्यादिति . याम्यॊत्तरसूत्रसाधनम् । प्रागपरसूत्रमितकर्कटकॆन प्राक्चिह्नॊत्पश्चिमचिह्नाद्दक्षिणॊत्तरायनॆ वृत्ताद्धॆ कार्यॆ । वृत्तार्द्धद्वयसम्पातयॊः सूत्रं याम्यॊत्तरसूत्रं स्यात् । अत उक्तम् ‘तन्मत्स्यादथ याम्यसौम्यकुकुभाविति’ । यष्ट्यग्र मूलसंस्थं ( दृ  ) विष्ट्या ध्रुवमग्रमूलयॊर्लम्बौ बाहुर्लम्बान्तरभूरित्यनॆन यॊ बाहुः स ऎव सौम्यसूत्रमिति ’सौम्या ध्रुवॆ वा भवॆत्’ अनॆन स्पष्टमुक्तम् । ‘भाग्रं यत्र विशत्यति च’ इत्ययॆन प्रवॆशनिर्गमकालीनभाग्नद्वयाभ्यां प्रागपरसूत्रसाधनं प्रागभिहितम् ।

अधुना त्वॆकस्मादपि भाग्नाद्युगपत्प्रागपरसूत्रयाम्यॊत्तरसूत्रसाधनमुच्यतॆ । ऎक स्मादपीति । भाग्रत इत्यत्र ल्यब्लॊपॆ पञ्चमी । ऎकं भाग्रमारभ्यॆत्यर्थः । “त्रिभज्या हृताकग्रकाकर्णनिघ्नीति वक्ष्यतॆ भुजसाधनम् । ‘दॊः प्रभावर्गवियॊगमूलं कॊटिमिति’ वक्ष्यतॆ च । भुजमिता कॊटिमितां शलाका सम्पाद्य दिक्साधनं सम्यगुक्तम् ॥ 8-9

1. सू0 सिं 3 अं 6 इलॊं ॥ 3. सू0 सिं 3 0 7 श्लॊं ॥ 5. विध्या इति ग पुं । 7. मारभ्यंतर्थः, इति ग पुं ।

2. सू0 सि 0 3 0 6 इलॊ । 4. सू0 सिं 3 अं 17 श्लॊं । 6. वाजः इति ग पुं । 8. सिं शिं ग त्रि0 72 इलॊ।

158 158

सिद्धान्तशिरॊमणी ग्रहगणितॆ इदानीमॆतत्सम्बन्धमाह - दिक्सूत्रसंपातगतस्य शङ्कॊश्च्छायाग्र पूर्वापरसूत्रमध्यम् । दॊदॊःप्रभावर्गवियॊगमूलं कॊटिर्नरात् प्रागपरा ततः स्यात् ॥ 10 ।

वां भां — अत ऎव दिवसम्पातस्थस्य शॊभत्रं यत्र पतति तस्य पूर्वापर सूत्रस्य च यदन्तरं स दॊरित्युच्यतॆ । दॊश्च्छाययॊवं गन्तरपदं पूर्वापर कॊटिरिति ॥ 10 ।

वां वांभुजकॊटिज्ञानॆन भाग्राक्सि‌अधनमुक्तमधुना दिग्ज्ञानॆ सति भाग्राद्दॊःकॊटिज्ञानमुच्यतॆ । ‘दिक्सूत्रसम्पातगतस्य शङ्कॊः छायाग्रपूर्वापरसुत्रमध्यमिति’ ॥ 10 ।

इदानीं छायातः कर्ण, कर्णाच्छायां चाहभाकृतीन 12 कृति 144 संयुतॆः पदं स्याच्छु तिः श्रुतिकृतीनवर्गयॊः 144। अन्तराद्रवियुतॊनकर्णयॊराहतॆश्च यदि वा पदं प्रभा ॥ 11 ॥

। वां भां  - छायावर्गाद्वादशवर्ग 144 युतान्मूलॆ कर्णः। कर्णवर्गाद्वादशवर्गॊ 144 नान्मूलं छाया । अथवा कर्णॊ द्विष्ठः । ऎकत्र द्वादशभिरूनॊऽन्यत्र युतस्तयॊर्धातान्मूलं छाया । अस्यॊपपतर्गणितॆ कथिता ॥ 11 ॥ . वां वां—-इदानीं छायाज्ञानॆ कर्णज्ञानं, कर्णज्ञानॆ छायाज्ञानमाह-भाकृतॊनकृतिसंयुतॆरिति ।

अत्रॊपपत्तिः — ’यत्र त्र्यस्त्रॆ क्षॆत्रॆ धात्री मनु सम्मिता सखॆ बाहू ।

ऎकः पञ्चदशान्यस्त्रयॊदश वदावलम्बकं तत्र । इति अस्मिन् क्षॆत्रॆ तावल्लम्बाबाधाफलज्ञानमुच्यतॆ

‘सर्वदॊर्युतिदलं चतुःस्थितं बाहुर्भा‌इवरहितं च तद्धतॆः । मूलं क्षॆत्रफलम्।

इत्यानीय तद्भूम्यर्द्धभक्तं लम्बः स्यात् । भुजयॊर्वर्गान्तरं भूमिभक्तमाबाधयॊरन्तरं स्यात् । भूमिरॆवाबाधायॊगस्ततः सङ्क्रमणसूत्रॆणाबाधाज्ञानम् । ऎवं जात्यत्र्यस्रद्वयात्मकॆ त्रिभुजॆ सर्वत्र फलादिज्ञानम् ।

अथ जात्यत्र्यस्रॆ भुजकॊटिज्ञानॆ कर्णज्ञानार्थमुच्यतॆ । अत्र जात्यत्र्यसॆ कर्ण भूमि प्रकल्प्य भुजकॊटी भुजौ प्रकल्प्य च कर्णः साध्यतॆ यदि जात्यत्र्यस्रकणॆ जात्यत्र्यस्रकॊटितुल्या कॊटिस्तदा जात्यत्र्यस्रकॊटितुल्यॆ कर्णॆ का कॊटिरिति जाताबाधा कर्णभक्तॆन कॊटिवर्गॆण तुल्या। ऎवं जात्यत्र्यस्रक जात्यत्र्यस्रभुजतुल्यॊ भुजस्तदा जात्यत्र्यस्रभुजतुल्यॆ कर्णॆ कॊ भुज’ इति जाताबाधा द्वितीयभुजवर्गॆण कर्णभक्तॆन तुल्या। 

1. बी0 गं ऎक समी0 21 इलॊं ॥ 2. ली. क्षॆ0 19 श्लॊं । ’तवधादिति पाठान्तरमपि तत्र । 3. आजा क ख पुं ॥

त्रिप्रश्नाधिकारः

159 आबाधयॊर्यॊगस्तु दॊः कॊटिवर्गयॊगॆन कर्णभक्तॆन तुल्य इति कर्णतुल्यभूमॆः समच्छॆदॆनास्मिन्नपनीतॆ शून्यशॆषतैव स्यात्तत्तुल्ययॊर्व्यवकलनॆ शुन्यशॆषताया अवश्यं भावित्वात् । ऎवं कर्णवर्गस्य दॊःकॊटिवर्गयॊगतुल्यत्वाद्दॊःकॊटिवर्गयॊगपदं कर्ण इति सिद्धम् । दॊ:कॊटिवर्गयॊगात्मककर्णवर्गाद्यावद् भुजवर्गः शॊध्यतॆ तावत्कॊटिवर्गॊऽवशिष्यत इत्याद्यखिलमवदातम् ।

। ननु कर्णवर्गस्य भुजकॊटिवर्गयॊगात्मकत्वमुच्यतॆ । तन्नियतमनियतं वा । नाद्यः ॥

’पञ्चाशदॆकसहित वदनं यदीयं भूःपञ्चसप्ततिमिता प्रमितॊऽष्टषष्ट्या । सव्यॊ भुजॊ द्विगुणविशतिसंमितॊन्यः इत्यस्मिन् ।

द्विपञ्चाशन्मितव्यॆकचत्वारिंशन्मितौ भुजौ । मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल।

इल्यस्मिन्नुदाहरणॆ च भुजकॊटिवर्गयॊगात्मकत्वाभावान्नापरः गणितॆन कर्णानवगमात् ।

’तत्कृत्यॊर्यॊगपदम्’ इति सूत्रमुन्मत्त प्रलपतमिव स्यात् । कथञ्च तस्यानियतत्वॆ 4‘कॊटिश्चतुष्टयं यत्र दॊस्त्रयं तत्र का "श्रुतिः ।

इत्युदाहरणॆ ‘तत्कृत्यॊर्यॊगपदं कर्णः’ इति सूत्रॆणानीतकर्णस्याभ्रान्तसकलजनॊपलब्धकर्णॆन साम्यम् । अत्रॊच्यतॆ । कर्णस्य दॊ:कॊटिवर्गयॊगात्मकत्वं नियतम् । यत्र तु लम्बात्कर्णज्ञानं तत्र लम्बः कॊटिराबाधा भुजः, चतुरस्रकर्ण ऎव कर्ण इति । अत ऎव

‘यल्लम्बलम्बाश्रितबाहुवर्गविश्लॆषमूलम् ॥

इत्याद्युक्तम् । यत्र तु यदा प्रथमकर्णाद् द्वितीयः साध्यतॆ तत्रापि लम्बद्वयनिपातान्तरभूर्भुजः, लम्बैंक्यं कॊटिः, द्वितीयकर्णः कर्ण इति । अत ऎव

7“इष्टॊऽत्र कर्णः प्रथमं प्रकल्प्य’ इत्यारभ्य ‘आबाधयॊरॆक कुभस्थयॊर्यत्स्यादन्तरं तत्कृतिसंयुतस्य ।

लम्बैक्यवर्गस्य पदं द्वितीयः कर्णॊ भवॆदित्युक्तम् ।

‘त्रिभुजॆ भुजयॊर्यॊगः । 1. ली0 क्षॆ0 स0 च0 फलानयनॆ तृतीयॊदाहरणम् । 2. ली0 क्षॆ0 समानलम्बस्याबाधादि ज्ञानार्थमुदाहरणम् । 3. लॊं क्षॆ: 1 श्लॊं । 4. ली0 क्षॆ0 कॊटिभुजयॊज्ञतॆ कर्णज्ञानार्थॆदमुदाहरणम् । 5. सृति इति क ख पुं ॥

6. ली. क्षॆ0 25 इलॊ । 17. लॊं 4 0 26 इलॊ ।

8. ककुप इति क ख ग पुं । 9. ली क्षॆ0 17 इलॊ ।


160

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इत्यत्र युक्तिरुच्यतॆ । आबाधा भुजः । लम्बः कॊटि: । त्रिभुजॆ यॊ भुजः स कर्ण इति भुजकर्णज्ञानॆ कॊटिज्ञानमॆव । आबाधावर्गॊनौ स्वभुजवर्गी लम्बवर्गॊं भवतस्तौ च तुल्याविति यावदॆव भुजवर्गान्तरं तावदॆवाबाधावर्गान्तरं स्यात् । वर्गान्तरन्तु यॊगान्तरघातसममिति ‘त्रिभुजॆ भुजयॊर्यॊगस्तदनन्तरगुणः’ इत्युक्तम् । इदमाबाधायॊगॆन भूम्या भक्तं जातमन्तरम् । ततः सङ्क्रमसूत्रॆणाबाधाज्ञानम् । ततॊ लग्नज्ञानम् ॥

अथ क्षॆत्रफलमुच्यतॆसमकॊष्टमितिः फलमिति प्रसिद्धम् । तत्र विषमजात्यत्र्यस्रद्वयाबद्धत्रिभुजॆऽन्यत् समत्रिभुजं तथा यॊज्यं यथाऽयतं स्यात् । तथा च दर्शनम् । अत्र त्रिभुजभूरॆव भुजः, त्रिभुजलम्ब ऎव कॊटिः । आयतॆ भुजाङमिताः समान्तरास्तिर्यरॆखाः सम्पूर्णायतमध्यॆ यदि क्रियन्तॆ, कॊटयङ्कमिता ऊर्ध्वरॆखाश्च, तदा समथु तवायतॆ भुजकॊटिघाततुल्याः समकॊष्ठका उत्पद्यन्तॆ । यस्यार्द्ध त्रिभुजॆ फलमिति लम्बगुणं भूम्यर्द्ध’ फलमभिहितम् । अत्राबाधातुल्यॊ भुजः लम्बतुल्या कॊटिरित्यायतॆप्यायतान्तरं समजात्यत्र्यसद्वयात्मकमुत्पद्यतॆ, तॆन जात्यत्र्यसॆं भुजकॊटिरप्यायतार्द्ध फलम् । ऎवं समजात्यत्र्यस्रचतुष्टयारब्धविषमचतुर्भुजॆ समलम्बॆ कुमुखैक्यखण्डं लम्बगुणं फलं यतॊ लम्बगुणं मुखमायतफलम् । जात्यॆ तु लम्बतुल्यकॊट्या गुणितं भुजार्द्ध फलमिति जात्यद्वयफलमानीय तॆ यावत्तावल्लम्बगुणं मुखॊनभूमॆरद्धं फलमायाति । अत्रायतफलं यॊज्यं लम्बगुणं मुखमिति समच्छॆदविधानॆन । तत्र गुणगुणितयॊर्गुण्ययॊग कॆवलगुण्ययॊग गुणगुणितॆ वा फलाविशॆषाल्लम्बगुणं कुमुखैक्यखण्डं फलमुत्पद्यतॆ । ऎवं विषमजात्यचतुष्टयारब्धविषमचतुर्भुजॆ फलं साध्यम् । सर्वॆष्वपि चतुर्भुजॆषु तॆष्वॆव बाहुष्वपरौ च कर्णावनॆकधा क्षॆत्रफलमिति चतुर्भुजं हि ऎकान्तरकॊणावाक्रम्यॆत्यादिनाचार्यॆण प्रतिपादितम् ॥

ऎवमनियतत्वॆऽपि यत्राभीष्टजात्यद्वयबाहुकॊटयः परस्परं कर्णहताः भुजाः भवन्ति, तस्मिन् क्षॆत्रॆ विषमचतुर्भुजॆ नियतवत्कर्णज्ञानं यथा भवति तथा प्रतिपाद्यतॆ । तत्रॊदाहृतं क्षॆत्रं सकर्णसूत्रमॆवं दृश्यतॆ । इदं विषमजात्यचतुष्टयारब्धम् । तत्रैकं जात्यम् । पञ्चदशमितॊ भुजः, विंशतिः कॊटिः, पञ्चविंशतिमितः कर्णः । षत्रिशन्मितॊ भुजः । पञ्चदशमिता कॊटिः, ऎकॊनचत्वारिंशन्मितः कर्णः । अत्र प्रथमभुजॆ द्वितीयकॊटि संयॊज्य जातं त्रिभुजम् । दर्शनम् । अत्रापि जात्यमिदं षत्रिशद्भुजमष्टचत्वारशन्मितकॊटिकं षष्ट्रिमितकर्णकं संयॊज्य जातम् । भुजॆऽत्रापि कॊटि: संयॊजिता ॥ अत्रापि जात्यन्तरं विंशतिमितकॊटिकमष्टचत्वारिंशन्मितभुजं द्विपञ्चाशन्मितकर्णकं संयॊजितं जातं सम्पूर्ण क्षॆत्रम् । अत्र जात्यक्षॆत्रजभुजकॊटयॊर्यॊगॊ भुजयॊर्यॊगॊ वा कॊटयॊर्यॊगॊ विषमचतुर्भुजॆ कर्णॊ दृश्यॆतॆ । यद्वा प्रथमं जात्यं पञ्चभिरपवर्त्यतॆ । तृतीयन्तु द्वादशभिस्तदा ‘कॊटिश्चतुष्टयं यत्र दॊस्त्रयमिति’ जात्यन्तरमुत्पद्यतॆ । द्वितीयं जात्यं त्रिभिरपवयतॆ, चतुर्थं चतुभिस्तदा पञ्चमितभुजं द्वादशमितकॊटिक जात्यान्तरमुत्पद्यतॆ । बृहत्प्रथमजात्यभुजस्तृतीयकॊटियुक्तॊ विषमचतुर्भुजॆ कर्ण इति स्थितम् । 1. परिशिष्टॆ द्रष्टव्यम् । 2. ली0 4 0 18 इलॊं । 3. अतॊ इति गं पुं । 4. परिशिष्टॆ विलॊकनीयम् । 5. ली. क्षॆ0 प्र0 स0 प्र0 उ0 ।

त्रिप्रश्नाधिकारः

161 अधुना तु लघुजात्याभ्यां कर्ण आनीयमानॆ ‘बाह्वॊर्वधः कॊटिवधॆन युक्’ इत्यॆव भवति । कॊटिभुजवगैक्यं कर्णॊऽन्य इति प्रत्यक्षमुपलभ्यतॆ । ब्रह्मगुप्तॆन तु गौरवॆणानीतौ कण । विषमचतुर्भुजप्रथमभुजॊऽयम् 25 । लघुजात्यकर्णनानॆन 5 भक्तॊ जातॊ द्वितीयलघुजात्यॆ भुजः। प्रथमलघुजात्यकर्णॆनानॆन 5 भक्तस्तृतीयॊ भुजॊ जाता द्वितीयलघुजात्यॆ कॊटिः । ऎवं द्वितीयचतुर्थभुजौ लघुद्वितीयजात्यकर्णॆनानॆन 13 भक्तौ लघुप्रथमजात्यॆ भुजकॊटी भवतः । तत्र विषमचतुर्भुजप्रथमद्वितीयभुजघातौ यावल्लघुकर्णघातॆन भज्यतॆ तावबाह्वॊर्बध इत्युत्पद्यतॆ। तृतीयचतुर्थभुजघातॊ यावल्लघुकर्णधातॆ भज्यतॆ तावत्कॊटिवध ऎवॊत्पद्यतॆ । अनयॊरैक्यं कर्ण इति कर्णाश्रितभुजघातैक्यं लघुकर्णघातभक्तमित्युत्पद्यतॆ । ऎवं चतुर्थप्रथमभुजयॊघतॆ लघुकर्णघातभक्तॆ कॊटिभुजावधः स्यात् । ऎवं द्वितीयतृतीयघातॆऽपि । अनयॊर्यॊगॊ द्वितीयः कर्णः । ऎवं गौरवॆ सत्यपि महगौरवमारब्धम् । कर्णाश्रितभुजघातैक्यॆ लघुजात्यकर्णंघातभक्तॆ विषमचतुर्भुजॆ कर्णॊ भवत इति सिद्धम् । ऎतावॆव कण परस्परं भाजितौ प्रकारान्तरसिद्धविषमचतुर्भुजकर्णघातगुणित विषमचतुर्भुजॆ कर्णवर्गॊं भवत इत्युपायॊ दृष्टः । अत्र गुणहरयॊलंघुकर्णधातयॊनशॆ परस्परं कर्णाश्रितभुजघातैक्यॆ ऎव भाज्यहारौ कल्पितौ । तस्मात् ‘कर्णाश्रितभुजघातैक्यमुभयथान्यॊन्यभाजितम्’ इत्युक्तम् । इदं भुजप्रतिघातैक्यापरपर्यायॆण विषमचतुर्भुजकर्णघातॆन यावद् गुण्यतॆ ताबद्धरीभूतकर्णतुल्यगुणहरयॊनशॆ भाज्यभूतकर्णवर्ग ऎवावशिष्यत इति सर्वं शॊभनमुक्तम् ॥

कथं पुनर्भुजप्रतिभुजयॊगः कर्णघात इति । उच्यतॆ । ‘बाह्वॊर्वधः कॊटिवधॆन युगित्यादिना’ कर्णावानीय घातॆ क्रियमाणॆ सर्वमुत्पद्यतॆ । तद्यथा। प्र0 ल0 भु0 द्वि ल0 भु0 घा0 1 प्र0 कॊ द्वि0 कॊ0 घा0 1 अयमॆकः कर्णः । प्र0 कॊ द्वि0 भु0 घा0 1 द्वि0 कॊ0 प्र0 भु0 घा0 1 अयं द्वितीयः कर्णः । ‘गुण्यः पृथग्गुणक खण्डसमॊ निवॆश्य’ इत्यनॆन जातानि चत्वारि खण्डानि । प्र0 भु0 प्र0 कॊ0 द्वि0 भु0 वं घा 1, द्वि भु0 द्वि0 कॊ0 प्र0 भु0 वं घा0 1, द्वि0 कॊ0 द्वि0 भु0 प्र0 कॊ0 वं घी 1, प्र0 भु0 प्र0 कॊ0 द्वि0 कॊ0 वं घा0 1, अत्र प्रथम खण्डॆ प्रथमभुजप्रथमकॊटिघातगुणितॊ द्वितीयभुजवर्गॊऽस्ति । अनयॊर्यॊगॆ क्रियमाणॆ गुणगुणितयॊर्गुण्ययॊयगॆ कॆवलगुण्ययॊर्यागि वा गुणगुणतॆ फलाविशॆषात् कॊटिवर्गभुजयॊगस्य कर्णवर्गतुल्यत्वाच्च द्वितीयकर्णवर्गः प्रथमभुजकॊटिघातगुणित इति सिद्धम् । ऎवं द्वितीयतृतीयखण्डययॊर्यॊगॆ प्रथमकर्णवर्गॊं द्वितीयभुजकॊटिघातगुणित इति सिद्धम् । अत्र विषमचतुर्भुजॆ प्रथमभुजस्तु प्रथमलघुजात्यकर्णगुणितॊ द्वितीयजात्यभुजॊऽस्ति । तृतीयभुजस्तु प्रथमजात्यकर्णगुणिता द्वितीयजात्यकॊटिरस्ति । अनयॊर्वधॆ प्रथमजात्यकर्णवर्गगुणितॊ द्वितीयभुजकॊटिघातॊ भवति । विषमचतुर्भुजॆ द्वितीयचतुर्थभुजघातॊ द्वितीयजात्यकर्णवर्गगुणित2. ली0 क्षॆ0 33 श्लॊं ।

2. लॊं क्षॆ0 31 श्लॊं । 3. लॊं क्षॆ0 33 इलॊ ।

सिं-21

162

सिद्धान्तशिरॊमणौ ग्रहगणितॆ प्रथमभुजकॊटिघातॊ भवतीति सम्यगुक्तं ’भुजप्रतिभुजवधयॊर्यॊगॊ’ विषमचतुर्भुजकर्णधातः’ इति सर्वमनवद्यम् ॥

। समकॊष्टमितिः फलाख्यॆति प्रागभिहितं तन्न मृष्यामः । वृत्तक्षॆत्रॆ चापक्षॆत्रॆ च समकॊष्टकानां ज्ञातुमशक्यत्वादिति चॆत् । उच्यतॆ । वृत्तक्षॆत्रपरिधि शतधा विभज्य मध्यच्छतसङ्ख्यानि सूत्राणि च तॆषु प्रसार्य द्वयॊर्द्वयॊः कॊटिकयॊः प्रातिलॊम्यॆन यॊजितयॊः पञ्चाशन्मितान्यायतान्युत्पद्यन्तॆ । तानि तु वृत्तव्यासार्द्धतुल्यदैर्ध्याणि, परिध्यर्द्धपञ्चाशन्मितांशविस्ताराणि भवन्ति । समश्रुतावायतॆ भुजकॊटिघातः फलमिति फलान्यानीय यॊगॆ क्रियमाणॆ

परिधिगुणितव्यासपादः फलम्’ इत्युत्पद्यतॆ । ऎवं चक्रकलातुल्यपरिधिवृत्तस्य 21600 द्विगुणत्रिज्यातुल्यव्यासस्य 6876 वृत्तक्षॆत्रफलादस्माद् 37130400 वृत्तान्तः समचतुरस्रभुजवर्गं त्रिज्यावर्गॆण द्विगुणॆन तुल्य 23639688 मपास्य शॆषं 13490712 इदं चतुर्भतं जातमॆकचापस्य फलं 3372678 इदमॆव शरतुल्यकॊटिक 1007 मायतक्षॆत्रफलं भवितुर्महतीति शरतुल्यकॊटया 1007 चापफलॆ भक्तॆ 3349 । 14 लब्धॊ भुजः । अयन्तु किञ्चिन्यूनजीवाशरैक्यदलतुल्यः प्रत्यक्षत उपलभ्यतॆ । ’सर्वदॊर्युतिदलमित्यादिना’ समतावायतॆ समचतुर्भुजॆ समकर्णं च त्रिभुजॆ च सम्यगॆव फलमायाति । तत्र समचतुर्भुजॆ सर्वदॊर्युतिदलं द्विगुणॊ भुजः स ऎव यावच्चतुषु स्थलॆषु भुजॊनः क्रियतॆ तावत्सर्वत्र भुजा ऎवावशिष्यन्तॆ । समचतुर्घातॊ वर्गवर्गः । अस्य मूलं समद्विघातॊ भुजकॊटिघात ऎव भवति । ऎवमायतॆऽपि सर्वदॊर्युतिदलं भुजकॊटियॊग ऎव चतुर्धा भवति । अयं बाहुभिवरहितॊ जातः स्थलद्वयॆ भुज ऎव । स्थलद्वयॆ कॊटिरॆव । तत्र चतुर्णामपि वधॆ क्रियमाणॆ भुजकॊटिधातवर्ग ऎव भवति, तन्मूलं भुजकॊटिधात ऎवायतफलम् । त्रिभुजॆ तु त्रिभुजॆ भुजयॊर्यॊगस्तदन्तरगुण’ इत्यादिना साध्यमानॆ क्षॆत्रफलवर्गॆ सर्वदॊर्युतिदलमित्याद्यानीतः क्षॆत्रफलवर्गस्तुल्य ऎव भवति । स यथा—- यॊगान्तरादॆः प्रथमाक्षराण्युपलक्षणार्थमृणगतान्यूबिन्दूनि लिख्यन्तॆ । भुजयॊर्यॊ

, अनया लब्ध्या गॊऽन्तरगुणः । अङ्गु0 यॊ 1 अयं भुवा हृतॊ जातः अं यॊ0 1 अन्या

,

। - भू 1 ॥ अं0 यॊ0 घा0 0 1 भु0 वं 4 भूः युता समच्छॆदॆनाधता जाता बृहदाबाधा। अं0 यॊ0 1 भू0 वं 1 भु0 2 अस्याः वर्गॊऽयम्-अं0 यॊ0 घा0 अं0 यॊ भु0 वं 4 वं 1 अं0 यॊ0 घा0 कुव घा0 3 कुवव 1 बृ0 भुव भू0 वं घा0 4। अयं भूम्यर्धवर्गणानॆन भु0 वं 1 गुणितॊ जातः । अं0 यॊ0 घा0 व 16 । अं0 यॊ0 घा0 कुवं घा0 36 । कु0 वं वं ॥ बृ0 भु0 वं कुवघात0 4 क्षॆत्रफल 4 वर्गः । 1. ली. क्षॆ0 31 श्लॊ

2. ली0 क्षॆ0 41 श्लॊं । 3. लॊं क्षॆ: 19 श्लॊ।

4. ली0 क्षॆ0 19 श्लॊं । 5. ली0 क्षॆ0 17 श्लॊं ।


त्रिप्रश्नाधिकारः

163 तत्र चतुर्थखण्डं विचार्यतॆ । बृहद्भजवर्गकुवर्गयॊश्चतुर्गुणॊ घातश्चतुर्थखण्डम् । यद्वा बृहद्भजवर्गस्य चतुर्गुणस्य कुवर्गस्य घातॊऽयं भवति । तत्र भुजयॊर्यॊगॊऽन्तरयुतॊ बृहजॊ द्विगुणॊ भवति । सङ्क्रमसूत्रॊपपत्तौ तथा दृष्टत्वात् । यॊ0 1 अं0 1 अस्य वर्गश्चतुर्गुणॊ बृहद्भजवर्गः । स च कुवर्गगुणितॊ जातं खण्डत्रयम् । कुवं सं0 वघा 1। अं0 यॊ0 घा0 कुवं 2। यॊ वं कु0 ब0 1 ऎवं खण्डत्रयात्मकस्य चतुर्थखण्डस्य पूर्वसिद्धखण्डत्रयस्य च यॊगॆ क्रियमाणॆ कुवर्गगुणितान्तरयॊगघातस्य तुल्यधनर्णनाशॆ सिद्धं खण्डचतुष्टयम् । अं0 वं यॊ0 वं 1 कु0 व वं 1 कु0 वं गुं अं0 वं 1 कु0 वं यॊ0 व 1 सर्वत्र हरः षॊडशतुल्यः ॥। अत्र प्रथमखण्डॆ यॊगवर्गॊऽन्तरवर्गगुणितः षॊडशभक्तॊऽस्ति । स चान्तरवर्गचतुर्थांशस्य क्षयगतस्य यॊगवर्गचतुर्थांशस्य धनगतस्य घातॊ भवितुमर्हति । द्वितीयखण्डॆ धनर्णयॊः कुर्वर्गचतुर्थाशयॊचतॊऽस्ति । तृतीयॆ तु कुबर्गान्तरवर्गचतुर्थाशयॊर्घातॊऽस्ति । चतुर्थॆ तु कुवर्गयॊगवर्ग चतुर्थाशयॊर्धातॊस्तीति ज्ञातानि चत्वार खण्डानि । तत्रापि युग्मयॊर्घातस्य खण्डचतुष्टयतुल्यत्वादन्यथानुपपत्त्या जातमॆकं युग्मं कुवर्गचतुर्थाशॊत्तरवर्गचतुर्थाशॊनः । द्वितीयन्तु कुवर्गचतुर्थांशॊनॊ यॊगवर्गचतुर्थाशश्च । प्रथमयुग्मन्तु कुदलान्तरार्द्धयॊर्वर्गान्तरम् । द्वितीयन्तु यॊगदलकुदलयॊर्वर्गान्तरं तत्तु यॊगान्तरघात इति लब्धानि मूलखण्डानि ॥

’अन्तरार्द्धानं कुदलमॆकम् । अन्तरार्द्धयुतं कुदलं द्वितीयम् । कुदलॊनं यॊगदलं तृतीयम् । कुदलयुतं यॊगदलं चतुर्थम् ।

इदं प्रत्यक्षयुक्त्या सर्वदॊर्युतिदलं बाहुर्भा‌इवरहितमुत्पन्नम् ।

सर्वदॊर्युतिदलं नाम कुदलबृहद्भुजदललघुभुजदलयॊगः । अस्मिन् लघुभुजॆ शॊध्यमानॆ लघुभुजदलयॊस्तुल्यत्वान्नाशॆ लघुदलॊनं बृहद्भुजदलं कुदलं चावशिष्यतॆ । तस्मादुच्यतॆऽन्तरार्द्धयुतं कुदलमिति । ऎवं सर्वत्रॊह्यम् । तद्धतॆमूलमित्यादि सर्वं शॊभनमॆव ।

समत्रिभुजॆ विषमत्रिभुजॆऽन्तर्लम्बॆ बहिर्लम्बॆ च सम्यक् फलमायाति ।

बीजगणिततत्त्वविदस्तु वज्राभ्यासयॊगान्तरतुल्यमिष्टं कनिष्ठं प्रकल्प्य ज्यॆष्ठपदक्षॆपयॊरुपपत्ति वदन्ति । ‘ह्रस्वज्यॆष्ठपदक्षॆपानीत्यत्र’ चक्रवालॆ गुणलब्धितुल्यं कनिष्ठमिष्टं प्रकल्प्यानयैव युक्त्या खण्डक्षॊदवासनां वर्णयन्ति च, कथं पुनर्बहिर्लम्बान्तर्लम्बाभ्यां त्रिभुजद्वैविध्यम् । उच्यतॆ । जात्ययस्रद्वययॊगारब्धं त्रिभुजमन्तर्लम्बम् । जात्यत्र्यस्रद्वयान्तरारब्धं त्रिभुजं बहिर्लम्बम् । पञ्चदशमितॊ भुजः । सप्तदशमतः कर्णः । वसुमिता कॊटिरिति, जात्याद्यदाष्ट्रकॊटिकं दशमितकर्णकं, षण्मितभुजं जात्यमपनीयतॆ, तदा ‘दशसप्तदशप्रमौ भुजौ त्रिभुजॆ यत्र नवप्रभा महीति’ बहिर्लम्बं त्रिभुजमुत्पद्यतॆ। 1. अन्तरार्द्धनमिति ग पुं ।

1. बी0 ग2 चक्र 0 1 इलॊ । 2. ली 0 4 0 ऋणाबाधॊद्यहणम् 2 ।

164

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तथा च दर्शनम् । अत्र बृहज्जात्यभुजकॊटयग्रयॊगाल्लघुजात्यभुजं भुजॆ दत्त्वा चिह्न कार्यम् । तच्चिह्नॊपरि कॊट्यग्रकर्णाग्रयॊगात् यत्कर्णसूत्रं तद्दशमितमॆव भवति । ‘दशसप्तदशप्रमौ भुजौ त्रिभुजॆ यत्र नवप्रभा ( म  ) हीत्यत्र’त्रिभुजॆ भुजयॊर्यॊगस्तदन्तरगुण इत्यनॆनाबाधावर्गान्तरं सिद्धम् । इदमाबाधायॊगॆन यावद् भज्यतॆ तावदाबाधान्तरं लभ्यतॆ । ततः सङ्क्रमसूत्रॆणाबाधा ज्ञानम् । आबाधान्तरॆण वा यावद् भज्यतॆ तावदाबाधायॊग इति स्पष्टम् । तत्रान्तर्लम्बॆऽबाधायॊगॊ भूमिसमः, इति भूम्या भज्यतॆ तदाबाधान्तरं लभ्यतॆ । बहिर्लम्बॆ भूमिराबाधान्तरतुल्यॆति भूम्या भागॆ हृतॆऽबाधायॊगॊ लभ्यतॆ । तत्र यॊगॊन्तरॆणॊनयुतॊद्धित इति कर्तुमुचितॆ । यद्यन्तरं यॊगॆनॊनयुतमद्धतं क्रियतॆ तदृणगताबाधॊत्पादनायॆति स्पष्टम् । यतॊ धनर्णयॊर्गॊग ऎवान्तरम् । अलमतिविस्तरॆण प्रकृतमनुसरामः । ‘भाकृतीनकृतिसंयुतॆः पदमिति’ सम्यगुपपादितम् ॥ 11 ॥

इदानीं संज्ञाविशॆषाना—-

शङ्कर्नरॊ ना कथितः स ऎव खार्धाद्रबॆर्या विषुवद्दिनाथॆं । नतिः पलॊऽक्षश्च स ऎव तज्जैस्तत्रॊन्नतिर्यास्य स ऎव लम्बः ॥12॥ वां भां —स्पष्टम् ॥ 12 ॥ वां वांसुखार्थं शङ्कॊर्नामान्याह-शङ्कुर्नरॊ ना कथितः स ऎवॆति । अक्षांशलम्बज्ञानार्थमाखाद्धद्रवॆर्या इति ॥

निरक्षदॆशॆ दिनाद्धॆ सर्वदा नतांशाः क्रान्त्यंशतुल्या ऎव नाडीमण्डलाद् ग्रहस्य स्वक्रान्त्यैवान्तरित्वात् । साक्षदॆशॆ खस्वस्तिकान्निरक्षदॆशखस्वस्तिकं पलांशैरॆवान्तरितम् । ध्रुवॊन्नतिर्नाम पलः तत्तुल्यसाक्षनिरक्षयाम्यॊत्तरक्षितिजयॊरन्तरं सद्भावॆन खस्वस्तिकयॊरप्यन्तरितत्वात् । साक्षदॆशॆ दिनाद्धॆ ग्रहनतांशाः याम्यॊत्तरगॊलयॊः क्रान्त्यंशपलांशयॊगवियॊगॆन भवन्ति ॥

वक्ष्यतॆ च ‘पलावलम्बावपमॆन संस्कृतौ नतॊन्नतॆ तॆ भवतॊ दिवादलॆ इत्यत्र यदा क्रान्त्यभावस्तदॆव विषुवद्दिनम् । तस्माद्विषुवद्दिनाद्धॆ या नतिः सॊऽक्ष इति स्पष्टम् । ग्रहस्य स्वदिनाद्धॆ स्पष्टक्रान्त्यभावॆ रवाद्धन्नतिरॆबाक्षांशा भवन्त्यतॊ वॆरिति पदॊपादानं व्यर्थमिति चॆत् । स्यादॆतद् यद्याचार्यॆण स्पष्टक्रान्त्यभावॊ विषुवमित्युक्तं स्यात् । ‘क्रियतुलाधरयॊविषुवं स्मृतमति’ मध्यमक्रान्त्यभावं विषुवं वदतॊ रवॆरिति पदॊपादानं सार्थकम् ॥ 12 ॥ इदानीभक्षक्षॆत्राभ्याह—

भुजॊऽक्षभा कॊटिरिनाङ्लॊ ना कर्णॊऽक्षकर्णः खलु मूलमॆतत् ।

क्षॆत्राणि यान्यक्षभवानि तॆषां विद्यॆव मानार्थयशः सुखानाम् ॥13॥ 1. परि0 द्र0 ।

3. साक्षॆ, इति ग पुं दॆशॆति क ख ग पुं ।

त्रिप्रश्नाधिकारः

165 लम्बज्यका कॊटिरथाक्षजीवा भुजॊत्र कर्ण स्त्रिभुजॆ त्रिभज्या । कुज्या भुजः कॊटिरपक्रमज्या कणऽग्रका च त्रिभुजं तथॆदम् ॥14॥ तथैव कॊटिः समवृत्तशङ्करग्रा भुजस्तधृतिरत्र कर्णः । भुजॊऽपमज्या समना च कर्णः कुज्यॊनिता तद्धृतिरत्र कॊटिः ॥16। अग्रादिखण्डं कथिता च कॊटिरुद्वत्तना दॊः श्रवणॊऽपमज्या ॥ उद्त्तना कॊटिरथाग्रकाग्रखण्डं भुजस्तच्छवणः क्षितिज्या ॥16॥ खण्डं यदुवं समवृक्शङ्कॊर्यत् तद्धृतॆस्तावथ कॊटिकण । अग्रादिखण्डं भुज ऎवमष्टौ क्षॆत्राण्यमून्यक्षभवानि तावत् ॥17॥

वां भां  - अत्र किल निरक्षदॆशॆ यदॆव विषुवमण्डलं तदॆव सममण्डलम् । तथा क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति । तत्र ध्रुवौ च क्षितिजासक्तौ । अथ निरक्षदॆशाद्रष्टा यथा यथॊत्तरतॊ गच्छति तथा तथॊदग्ध्रुवमुन्नतं पश्यति । तथा यैर्भागध्रुव उन्नतस्तैरॆव भागै‌ऎक्षसंज्ञैः खस्वस्तिकाद्दक्षिणतॊ विषुवन्मण्डलं नतं पश्यति । विद्युन्मण्डलस्य तिर्यस्थितत्वात् तदाश्रितान्यहॊरात्रवृत्तानि स्वस्थानॆ तिरश्चनानि भवन्ति । अतः सा दॆशै खगॊलवलयानां तिरश्चॊनभगॊलवलयानां च संपातात् त्र्यस्त्राणि क्षॆत्राण्युत्पद्यन्तॆ । तान्यक्षक्षॆत्रसंज्ञान्युपयॊगित्वात् कथ्यन्तॆ ॥। अक्षभा नाम पलभा प्रसिद्धा सा भुजः । द्वादशाङ्गुलः शङ्कः कॊटिः । अक्षकर्णस्तत्र कर्णः । इदं तॆषामक्षक्षॆत्राणां वक्ष्यमाणानां मूलम् । कॆषां किमिवॆत्याह—‘विद्यॆव मानार्थयशः सुखानामिति’ । अन्यैरप्यॆवमुच्यतॆ

विद्या नाम नरस्य कीतिरतुला भाग्यक्षयॆ चाभयॊ धॆनुः कामदुधा रतिश्च विरहॆ नॆत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्वना भूषणं

तस्मादन्यमुपॆक्ष्य हॆतुविषयं विद्याधिकारं कुरु ॥ अथान्यत् क्षॆत्रम् । क्षॆत्रदर्शनार्थं यथॊक्तं खगॊलं भगॊलं च बदृष्ट्वा क्षॆत्राणि दर्शयॆत् । तत्र दक्षिणॊत्तरमण्डलॆ विषुवद्वत्तसंपातादधॊ यावांल्लम्बः क्षितिजसमसूत्रपर्यन्तः सा तत्र कॊटिः । लम्बनिपातकुमध्ययॊरन्तरं साक्षज्या तंत्र भुजः । भूमध्याल्लम्बाग्रगामि सुत्रं त्रिज्या सा तत्र कर्णः । इदमप्यक्षक्षॆत्रम् ।

इष्टाहॊरात्रवृत्तं यत्र क्षितिजॆ लग्नं तस्य प्रास्वस्तिकस्य चान्तरमग्राचापांशाः । तॆषां ज्याग्रा । तावती च प्रत्यकक्षितिजॆ । अग्राग्रनिबद्धं सूत्रभुदयास्तसूत्रम् । अहॊरात्रवृत्तॊन्मण्डलसंपातस्य प्राच्यपरसुत्रस्य च यदन्तरं सा क्रान्तिज्या । सा तत्र कॊटिः । अग्ना कर्णः । तदग्नयॊन्तरं

सा कुज्या । स भुजः । इदमक्षक्षॆत्रम् ।

166

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तथाहॊरात्रवृत्तसममण्डलसंपातादधॊऽबलम्बः समवृत्तशकुः । सॊ कॊटिः । अग्ना भुजः । अहॊरात्रवृत्तॆ ज्याखण्डकं तद्धतिः कर्णः । इदमक्षक्षॆत्रम् ।

तथा कुज्यॊनिता तधृतिरहॊरात्रवृत्तॆ ज्याधं सा कॊटिः । उन्मण्डलॆ क्रान्तिज्या स भुजः । समवृत्तशङ्कुः कर्णः, इदमक्षक्षॆत्रम् ।

तथाहॊरात्रॊन्मलयॊः संपातादवलम्ब उमण्डलश-कुः स भुजः । उमण्डलॆ क्रान्तिज्या कर्णः । उन्मण्डलशकुमूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदादिखाडॆ सा तत्र कॊटिः । इदमक्षक्षॆत्रम् ॥

तथॊन्मण्डलशकुः कॊटिः । शङ कुमूलॊदयास्तसूत्रयॊरन्तरमग्राग्रखण्डं स भुजः । कॊटिभुजा‌अयॊरन्तरसूत्रॆ सा कुज्या । स तत्र कर्णः । इदमक्षक्षॆत्रम् ॥

सयॊन्मण्डलशङ कुना हीन समशङकुस्तत् समशङ्कॊरूर्वं खण्डॆ सी कॊटिः । कुज्यॊना तधृतिस्तद्धृतॆरूवखण्डं स कर्णः । अग्नादिखण्डं स भुजः । इदमक्षक्षॆत्रम् ।

ऎतान्यष्टौ तावत् कथितानि । ऎवमन्यायपि भवन्ति ॥ 13-17 । वां वां-इदानीमक्षक्षॆत्राणि पञ्चभिवृतैराह-भुजॊऽक्षभाकॊटिरित्यादि । अक्षवशादुत्पन्नत्वादक्षक्षॆत्राणि । ऎतदॆव भाष्यकारॆण सम्यगुपपाद्यतॆ ग्रन्थसन्दर्भॆण । लम्ब

 ज्याद्वादशांशॆन लम्बज्याकॊटि, पलज्याभुजं, त्रिज्याकर्ण चापवर्त्य ‘भुजॊऽक्षभा कॊटिरिनाङ्लॊ ना कर्णॊऽक्ष कर्ण इत्ति’ क्षॆत्रमुत्पन्नम् । अयनलवदिनैः प्राक्मॆषसंक्रान्तिकालाद् भवति । दिवसमध्यॆ या प्रभाक्षप्रभा सॆति ग्रहगणितॆ प्रसिद्धत्वादिदमक्षक्षॆत्रमन्यॆषां मूलमित्युक्तम् ॥

" अत्र दृष्टान्तमाहविद्यॆव मानार्थयशः सुखानां विद्याविहीना अपि मानार्थं यशः सुखभाजॊ दृश्यन्त इति कथं त्वयॊक्तमित्यत्र पूर्वॊक्तत्वान्मयॊक्तमित्याशयॆन संमत प्रदर्शयति भाष्यकारः । ‘विद्या नाम नरस्य कीतिरतुलॆति’ । क्षॆत्रसंस्थानप्रदर्शनं भाष्यॆ स्पष्टम् ॥

कियत्यक्षक्षॆत्राण्युक्तानि सुत्राष्टावित्याहनिरक्षदॆशॆ विषुवनमण्डलादन्यत् सममण्डलं नास्ति, उन्मण्डलादन्यत् क्षितिजं च नास्ति, ध्रुवयॊभूगर्भक्षितिजसंसक्तत्वात् । साक्षदॆशॆ खस्वस्तिकाद्विषुवमण्डलस्य तिर्यस्थितत्वॆन तदाश्रितान्यहॊरात्रवृत्तानि तिरश्चीनानि भवन्ति । निरक्षदॆशवलयानां भगॊलाभिधानां साक्षदॆशवलयानां खगॊलाभिधानामसाधारणानाञ्च सम्पाता अक्षाणि क्षॆत्राण्युत्पद्यन्तॆ तान्यक्षक्षॆत्रसंज्ञानीति भाष्यॆ स्पष्टम् ॥

। ननु गॊलाध्यायॆ त्रिप्रश्नवासनायामक्षक्षॆत्राण्युकानि कथं पुनरुच्यन्तॆ । तत्राहभाष्यकार उपयॊगित्वात् कथ्यन्तॆ । गॊलॆ क्षॆत्रसंस्थानप्रदर्शनॆन वासनावगतिः प्रयॊजनम् ।

मध्याचं द्युसद यदत्र गणितं तस्यॊपपत्ति विना

प्रौढि प्रौढसभासु नैति गणकॊ निःसंशयॊ न स्वयम् । 1. चीनाभि इति ग पुं ।

2. सिं शिं गॊ0 2 श्लॊं ।

167

त्रिप्रश्नाधिकारः गॊलॆ सा विमलाकरामलकवत्प्रत्क्षतॊ दृश्यतॆ तस्मादस्म्युपपत्तिबॊधविधयॆ गॊलप्रबन्धॊद्यतः ॥ इति गॊलाध्यायारम्भॆ वासनाज्ञानं गॊलग्रन्थप्रयॊजनमुक्तम् ।

’इषदीषदिह मध्यगमादौ ग्रन्थगौरवभयॆन मयॊक्तम् ॥ वासना मतिमता सकलॊह्या गॊलबॊध इदमॆव फलं हि ॥

इति गॊलॊपसंहारॆ फुलमुक्तम् । गॊलग्रन्थान्तर्गतानामक्षक्षॆत्राणां वासनावगतिरॆव प्रयॊजनमुचितं, संदंशपतितन्यायतुल्यत्वात् । अक्षक्षॆत्रसंस्थानकथनान्तॆ च

गॊलान्तस्त्रिप्रश्नॆऽभिहितम्

कॊटिर्नरः शङ्कतलञ्च बाहुः छॆदः श्रुतिस्त्र्यस्रसहस्रमॆवम् । उत्पाद्य सद्यः खलु गॊलविद्भिः छात्राय शास्त्रं प्रतिपादनीयम्, इति ।

अत्र ग्रहगणितान्तर्गत त्रिप्रश्नॆ कुज्याक्रान्तिज्याग्रॊन्मण्डलशक्वग्राग्रखण्डपलभापलज्यॊग्रादिखण्डसमशङ्कशङ्कतलादीनां मध्यॆ चैकक्षॆत्रस्थभुजकॊटिकर्णॆषु ज्ञातॆषु क्षॆत्रान्तरभुजॆ कॊटौ कर्णं वाज्ञातॆ क्षॆत्रान्तरभुजकॊटिकर्णानां संख्यावगमः प्रयॊजनमॆषामक्षक्षॆत्राणाम् । प्रयॊजनभॆदान्न पौनरुक्त्यं दॊषावहमित्युपयॊगित्वात्कथ्यन्त इत्यनॆन सम्यगुक्तम् । अक्षक्षॆत्रप्रतिपादनं समशङ्ककुज्यादिसाधनप्रतिपादनलाघवाय संक्षॆपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयॊजनैक्यॆऽपि न दुष्यति’ गॊलान्तर्गतप्रश्नाध्यायानन्तरॊक्तज्यॊत्पत्तिकथनवत् । व्यक्ताव्यक्तगणितप्रतिपादितकुदृकपौनरुक्त्यमपि संक्षॆपविस्तृतिप्रतिपादनपरमॆव ।

यद्गुणा गणकषष्टिरन्विता जता च दशभिः षडुत्तरै इति प्रश्नॊत्तरार्थं क्षॆपजॆ तत्क्षणाच्छुद्धॆ गुणाप्तीस्तॊ विशुद्धिजः

इति व्यक्तगणितॆऽभिहितम् । ततः कियत्यपि कालॆ गतॆ यद्गुणाक्षयगषष्टिर न्विता जता च यदि वा त्रिभिस्तत इति प्रश्नॊत्तरार्थं कश्चन विशॆषॊ मया नॊक्त इत्युपस्थितौ यथास्थान ऎव विशॆषॊ वक्तव्य इति बीजगणितॆ पुनः कुट्टकः प्रतिपादितः । अव्यक्तगणितकुट्टकॆ यॊगजॆ तत्क्षणाच्छुद्धॆ गुणाप्तीस्तॊ वियॊगज इत्युक्तम् ॥

धनभाज्यॊद्भवॆ तद्वद्भवॆतामृणभाज्यजः इति मन्दावबॊधार्थं यॊगजॆ तत्क्षणादित्यस्य व्याख्यानं कृतम् । तथा च—

10अष्टादशहताः कॆन दशाढया वा दशॊनिताः । 1. सिं शिं गॊ0 शृङ्गॊ0 6 श्लॊं । 2. सिं शिं गॊ0 त्रि0 49 श्लॊं । 3. ली0 कु0 7 श्लॊकस्यॊदाहरणम् । 4. ली0 कु0 7 श्लॊं । 5. प्तास्तॊ इति ग पुं तथा णाप्तीस्ततॊ कपुं च । 6. वियॊगजॆ मु0 पुं ॥ 7. बी0 गं कु0 24 श्लॊं ।

। 8. बी0 गं कु0 32 इलॊं । 9. बी0 गं 24 श्लॊं ।

10. बी0 ग 25 श्लॊः ॥

168

सिद्धान्तशिरॊमणौ ग्रहगणितॆ शुद्धं भागं प्रयच्छन्ति क्षयगैकादशॊद्धता’।

इत्युदाहरणॆ क्षयगतॆऽपि भाजकॆ ऎवमॆतॆ गुणाप्ती । किन्तु भाजकस्य क्षयगतत्वात् क्षयगता लब्धः कल्यॆति विशॆषॊऽभिहितः । इदमॆव विस्तरॆण कुट्टकप्रतिपादनं नाम ।

न च पाटथा च बीजॆन च कुट्टकॆन वर्गप्रकृत्या च तथॊत्तराणि । ’गॊलॆन यन्त्रैः कथितानि तॆषां बालावबॊधॆ कतिचिच्च वच्मि’ इत्यनॆनं व्यक्तगणितॊक्तकुट्टकस्य यन्त्राध्यायॊक्तप्रश्नॊत्तरार्थज्ञानं फलमव्यक्तगणितॊक्तकुट्टकस्य बीजॊपयुक्तक्रियान्तर्गतत्वॆनानॆकवर्णॊपयॊगः फलमिति, प्रयॊजनभॆदान्न पौनरुत्तमिति वाच्यम् । सकृदुक्तादपि पाटीगणितागॊलगणिताद् बीजगणिताद् यन्त्राध्यायाच्चानॆकप्रयॊजनसम्भवदर्शनात् । ग्रहगणितशास्त्रस्य यज्ञकालार्थसिद्धिरिति सूत्रकारॆण फलमुक्तम् ।

आचार्यॆण। ज्यॊतिश्शास्त्रफलं पुराणगणकैरादॆश इत्युच्यतॆ ।

नूनं लग्नबलाश्रितः पुनरयं तत् स्पष्टखॆटाश्रयम् इत्यपि ग्रहगणितस्य फलमुक्तं नैतावता ग्रहगणिताद्विवारं वक्तव्यम् । तॆ गॊलाश्रयण इति वासन प्रतिपादकत्वॆन गॊलस्य ग्रहगणितॊपयॊग प्रतिपादितः । ‘अन्तरॆण गणितं गॊलॊऽपिन ज्ञायत’ इत्यनॆन व्यक्ताव्यक्तगणितयॊगणितवासनाज्ञानसाधनीभूतप्रश्नॊत्तरप्रतिपादनॆन गॊलॊपयॊगः प्रतिपादितः । श्रीधराद्यैः पाटीगणितस्य लॊकव्यवहारः फलमुक्तम् । स्मृतावुक्तस्य लॊकव्यवहारनिर्णयस्य त्रैराशिकॊपयुक्तत्वात् । व्यवहारस्य प्राधान्यॆनाष्टादशपदानि मनुनॊक्तानि तॆषु पाटीगणितॊपयॊगः साक्षात् परम्परयास्त्यॆव । क्षॆत्रव्यवहारस्य कुण्डादिसाधनॊपयॊग: प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । ’त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सितॆति’ वदता मनुना राज्ञॊ धर्माधिकृतानां व्यवहारावलॊककानां च गणितज्ञानमावश्यकमॆवॆत्युक्तं भवति ।

किञ्च पूर्व प्रॊक्तं व्यक्त मिति बीजगणितॆऽपि व्यक्तगणितॊपयॊगः नैतावता व्यक्तगणितमसकृद्वक्तव्यम् ।

तथा लॊकॆ शाल्यर्थं कूल्याः प्रणीयन्तॆ, ताभ्यः पानीयं पीयतॆ, अप उपस्पृश्यतॆ च । तस्मात् कुट्टकपौनरुत्तयं समासव्यासप्रतिपादनपरमॆव । अत्राक्षक्षॆत्रॆषु क्रान्तिज्यां भुजं प्रकल्प्य यः कर्णः समायाति स ऎव समशङ्करित्युच्यतॆ । वास्तवसममण्डलगॆऽकॆ कदाचिदन्वर्थतां लभतॆ । ऎवमुन्मण्डशङ्करपि क्रान्तिज्याकणॆ कॊटिरिति । अस्यॊन्मण्डलस्थॆऽर्कॆ शङ्ख भवितुं यॊग्यताऽस्तीति शब्दप्रयॊगः ।

उत्तरगॊलॆ स्वात्पलात्स्वल्पॆऽपमॆ2अग्रा भुज: स्वॆ समना च कॊटिस्त्रिबाहुकॆ तद्धतिरॆव कर्णः । भुजॊऽपमज्या समना च कर्णः कुज्यॊनिता तद्धतिरत्र कॊटिः ॥

खण्डं यदूर्ध्वं समवृत्तशङ्कॊर्यत्तद्धृतॆस्तावथ कॊटिकर्णी। 1. सिं शिं गॊ0 गॊ0 6 इलॊं । 2. सिं शिं गॊ0 त्रि0 47 । 3. द्युत्रिकॆ, इति प्रकाशितमूलॆ पाठः । सिं शिं गॊ त्रि0 47-48 इलॊं ॥

। 169

त्रिप्रश्नाधिकारः

अग्रादिखण्डं भुज

इति क्षॆत्राणि क्षितिजादुपरि दृश्यन्तॆ । सममण्डलद्युरात्रवृत्तसम्पातस्य कुजॊपरिस्थितत्वात् ॥

ऎवं याम्यगॊलॆ स्वात्पलात् स्वल्पॆऽपमॆ कुजादधॊ दृश्यन्तॆ द्युरात्रवृत्तसममण्डलस-पातस्याधः स्थितत्वात् । वास्तवसममण्डगतार्ककालीनक्रान्तिज्यॊत्पन्नसमशङ्करॆवान्वर्थतां लभतॆ ना सममण्डलगतार्ककालीनक्रान्तिज्यॊत्पन्नसमशङ्कः स्वात्यलात् स्वल्पॆऽपमॆऽप्यन्वर्थॊं भवति ।

। असममण्डलगतार्कशङ्कौ समशङ्कप्रयॊगः क्रान्तॆः पलात्स्वल्पत्वॆन द्युरात्रसममण्डलसम्पातसम्भवयॊग्यतावशादॆव ॥

यद्यपि क्रान्तिः सर्वदा पलात् स्वल्पापि भवति तथापि न सर्वदा सममण्डलगतॊऽर्कॊ भवति । उत्पद्यतॆ च प्रतिक्षणविलक्षणक्रान्तिवशॆन समशङ्कः । भूतभविष्यत्कालयॊग्यतया शब्दप्रयॊगः ।

 यत्र क्रान्तिः पलादधिकॊ तत्राहॊरात्रसममण्डलसम्पाताभावात् क्रान्त्युत्पन्नसमशङ्कौ दॆशान्तरीयसमशङ्कत्वयॊग्यतामादाय समशङ्कप्रयॊगः ॥

अद्यैतावती क्रान्तिज्यास्ति कियती पूर्वापरछायॆति पृष्टॆ इयती प्रत्यक्षगम्यपूर्वापरछाया द्वादशाङ्गुलशङ्कॊरिति तदैव वक्तव्यं, यदॊत्तरगॊलॆ पलादल्पॊऽपमः ।

अन्यथा यः शङ्रुत्पद्यतॆ स परानुपातविधानार्थं नाभिमतदिनियमवशछायान्तर्गतपूर्वापरछायामिति वक्ष्यतॆ ।

तस्मात् क्रान्तिज्याभुजॆ यः कर्णः स ऎव समशङ्करिति । ऎवमुन्मण्डलशक्वादिष्वपि बॊध्यम् ॥ 13-17। इदानीमॆषां साधनान्याह

ऎषामथैकस्य तु बाहुकॊटिकणैर्मिथॊऽन्यान्यनुपाततः स्युः ।

। वां भां ऎषां क्षॆत्राणामॆकस्य दॊ:कॊटिकः परस्परमन्यानि भवन्ति । इदानीं तथाहत्रिज्यॆ पृथक् कॊटिभुजाहतॆ तॆ कर्णॊद्धृतॆ लम्बपलज्यकॆ स्तः ॥ 18 ॥ तत्कार्मुकॆ लम्बपलौ च तज्ज्यॆ दॊःकॊटिजीवावदतॊ मिथॊ वा ॥ अक्षज्यका कॊटिगुणा भुजाप्ता लम्बज्यका वाक्षगुणॊऽन्यथातः ॥ 19 ।

वां भां —तत्र त्रिज्या सप्तसु स्थानॆषु सप्तभिः कॊटिभिर्गुण्या । स्वकीयॆन स्वकीयॆन कर्णॆन पृथक् पृथग्भाज्या । ऎवं सप्तधा लम्बज्या भवति । अथ सप्तधा त्रिज्या भुजैर्गुण्या स्वस्वकर्णॆन भाज्या । सप्त धाक्षज्या भवति। लम्बज्याक्षज्ययॊर्धनुषी कार्यॆ । तौ लम्बाक्षौ स्तः । लम्बॊल्जम जीवयॊना त्रिज्याक्षज्या स्यात् । अक्षॊत्क्रमजीवयॊना त्रिज्या लम्बज्या स्यात् । त्रिज्यावर्गात् पृथक् पृथक् लम्बाक्षज्यावर्गॊनान्मूलॆ अक्षलम्बज्यॆ वा । अक्षज्या सप्तसु स्थानॆषु

सिं-22

170

सिद्धान्तशिरॊमणौ ग्रहगणितॆ सप्तभिः कॊटिभिर्गुण्या स्वस्वभुजॆन भाज्या सप्तधा लम्बज्या भवति । सप्तधा लम्बज्या सप्तभिभुजैगुण्या स्वस्वकॊटया भक्ता सप्तधाक्षज्या स्यात् ॥ 173-19॥

वां वांऎषामथैकस्य तु बाहुकॊटिक रित्यादिवृत्तजातं भाष्यॆ स्पष्टम् ॥ 18-19 ! इदानीमन्यदाह

क्रान्तिज्यकॆ कर्णगुणॆ विभक्तॆ कॊट्या भुजॆनाप्तमिताग्रका स्यात् । आद्यं द्वितीयं समशङ्कुरॆव स्यात् तद्धृतिः कॊटिहृतः श्रुतिघ्नः ॥20॥

वां भा- क्रान्तिज्याक्षक्षॆत्रकर्णॆन गुणिता द्विः स्थाप्यॊ । ऎकत्र स्वकॊट्या भक्ता सत्यग्रा भवति । अन्यत्र स्वभुजैन भक्ता तत्र समशङ्कुः । ऎवं सप्तभिः कर्णैः सप्तधाग्रा सप्तधा च समशङ कुर्भवति । ऎष शङ्कुः सप्तभिः कर्णैर्गुणितः स्वस्वकॊटिभक्तः सप्त धा तदृधूतिर्भवति ॥ 20 । इवानीमन्यदाकर्णॆन निघ्नी पृथगग्रका वा भुजॆन भक्ता खलु तद्धृतिः स्यात् ॥ . वां भां अग्रका सप्तधा सप्तभिः कर्णैर्गुण्या स्वस्वभुजॆन भाज्या सप्तधा वा तद्धृतिभवति ॥ इदानीमन्यदाह

कॊटा हता तधृतिरग्रका च कर्णॆन दॊष्णा क्रमशॊ विभक्ती ॥ 21 । द्विधा भवॆद्वा समवृत्तशङ्कः स दॊर्गुणः कॊटिहृतॊऽग्रका वा ।

वां भं- सप्तधा तद्धतिः सप्तभिः कॊटिभिर्गुण्या स्वस्वकर्भाज्या सप्तधा समशङकुर्भवति । ऎवं सप्तधाग्रा सप्तभिः कॊटिभिर्गुण्या स्वस्वभुजॆन भक्ता । ऎवं वा सप्तधा समशङ कुर्भवति । स समशङ कुः सप्तधा सप्तभिर्भुजैर्गुण्यः स्वस्वकॊट्या भक्तः सप्तधामा वा भवति ॥:03-213। इदानीमन्यदाह

कॊटयुद्धृतं तद्धृतिखण्डमूवं श्रुत्या हतं वा समवृक्शः ॥ 22 ॥

वां  भां  - कुज्यॊनिता तद्धृतस्तत् तद्धृत्यूवखण्डम् । तत् सप्तधा सप्तभिः कणैर्गुण्यं स्वस्वकॊट्या भक्तं सप्तधा वा समशङ कुर्भवति ॥22॥ इदानीमन्यदाहद्विधापमज्या भुजकॊटिनिघ्नी कॊट्या च दॊष्णा विहुताद्यमाप्तम् ।

कुज्या परं तद्युतिखण्डमूर्ख स्यात् तद्धृतिः संयुतिरॆतयॊर्वा ॥ 23 ।

171

त्रिप्रश्नाधिकारः वं भां  - सप्तधापमज्या सप्तधा भुजैर्गुण्या स्वस्वकॊट्या भक्ता सप्तधॊ वा कुज्या भवति । अथ सप्तधापमज्या सप्तधा कॊटिभिर्गुण्या स्वस्वभुजैन भाज्या सप्तधा तधृतॆरूध्वं खण्डं भवति । कुज्यॊर्ध्व खण्डयॊर्यॊगस्तद्धृतरित्यष्टनवतिभॆदा भवन्ति ॥23॥ इदानीमन्यदाह—

कुज्यापमज्यॆ भुजकॊटिनिघ्न्यौ कर्णॊद्धृतॆ स्यात् क्रमशॊ यदाप्तम् । अग्रग्रखण्डं प्रथमं द्वितीयमग्रादिखण्डं च तदैक्यमग्रा ॥24॥

वां भां -कुज्या सप्तधा भुजैर्गुण्या स्वस्वकर्णन भाज्या सप्तधाग्रप्रखण्डं भवति । ऎवं क्रान्तिज्या सप्तधा कॊटिभिर्गुण्या स्वस्वकणॆनॆ भाज्या । सप्तधाग्रा भवति ॥ 24 ॥ इदानीमन्यदाह

अग्रादिखण्डं च तथापमज्या भुजाहतॆ तॆ क्रमशॊ विभक्तॆ । कॊटिश्रुतिभ्यामुभयत्र शङ्करुमण्डलस्थॆ रविमण्डलॆ स्यात् ॥25॥

वां भां  - अग्रादिखण्डं सप्तधा भुजॆर्गुण्यं स्वस्वकॊट्या भाज्यं सप्तधॊन्मण्डलशङ्कुर्भवति । ऎवमपमज्या सप्तधा भुजैर्गुण्या स्वस्वकर्णॆन भाज्या सप्तधॊन्मण्डलशङ्कुर्भवति ॥ 25 । इदानीमन्यदा

अग्राग्रखण्डं क्षितिशिञ्जिनी च कॊटया हतॆ दॊःश्रवणॊद्धृतॆ स्तः । उत्तशङ्कू समना तदूनः स्यादुर्वखण्डं समवृत्तशङ्कॊः ॥26॥

वां भां अग्रग्रखण्डं सप्तधी कॊटिभिर्गुण्यं स्बस्वभुजॆन भाज्यं सप्तधा वॊ-मण्डलशङ्कुर्भवति । ऎवं कुज्या सप्तधा कॊटिभिर्गुण्या स्वस्वकर्णॆन भाज्या । ऎवं सप्तधा वॊन्मण्डलशङ्कुर्भबति । तॆनॊन्मण्डलशकुना रहितः सममण्डलशङ्कुस्तस्यॊध्दै खण्डं स्यात् ॥ 26 ।

इदानीमन्यदाहाग्रा भुजघ्नी श्रुतिहृव क्षितिज्या तदुनिता तद्धृतिरूवखण्डम् ॥

। वां भां —ग्रा सप्तधा भुजैर्गुण्या स्वस्वकर्णॆन भाज्या सप्तधा कुज्या स्यात् । कुज्यॊनिता तदृधृतिस्तदूवखण्ड स्यात् । इदानीमन्यदाह—

ज्ञाताच्च साध्यादितरॆ भवन्ति यद्वा गुणच्छॆदविपर्ययॆण ॥27॥ 1. अत्र बापूदॆवः

क्रान्तिज्यकॆ कणंगुणॆ इत्यादिना क्रान्तिज्यातः सप्तधाग्रा सप्तधा च समशशङकुर्भवति । ताभ्यां दॊ-कॊटिवगैंक्यपदं श्रुतिः स्यादित्यादिनैकॊनपञ्चाशत्प्रकारा तद्धतिर्भवति । ऎवं द्विधापमज्या भुजकॊटिनिघ्नीत्यादिना क्रान्तिज्यातः सप्तधा कुज्या सप्तधा च तद्धृत्यूर्वखण्डं भवति । तयॊर्युतावॆकॊनपञ्चाशत्प्रकारा तद्धतिर्भवति । ऎवं तद्धतॆरसृनवतिभॆदा भवन्ति ॥

172

सिद्धान्तशिरॊमणौ ग्रहगणितॆ दॊःकॊटिवगैंक्यपदं श्रुतिः स्यात् तत्कॊटिवर्गान्तरतः पदं दॊः ।

दॊःकर्णवर्गान्तरश्च कॊटिभ्यां तृतीया यदि वा स्युरॆवम् ॥28॥ इदानीमुपसंहारलॊकमाह

त्रिषष्टित्रानयनप्रभॆदास्तावत् स्युरॆवं पललम्बमौर्यॊः ।

अग्रादिकानां शतशः अभॆदैर्लम्बादयॊऽपि स्युरनन्तभॆदाः ॥29॥ वां भां बहुप्रकारप्रतिपादनार्थमिदम् ॥ 27-29 ।

॥ इति लम्बाक्षज्यॊग्रादिभॆदप्रकरणम् ॥ वां वांत्रिषष्टिरत्रनयनप्रभॆदा’ इति । अत्र सर्वत्र भागहारराशि प्रमाणं प्रकल्प्य गुण्यगुणकौ यथासंभवमिच्छाफलॆ प्रकल्प्य च त्रैराशिकमूह्यम् ।

त्रिज्यॆ पृथक्कॊटिभुजाहतॆ तॆ कर्णॊद्धत’ इत्यनॆन सप्तधा अक्षज्या लम्ब्रज्या तावत्सिद्धा। कॆवलत्रिज्यारूपकणॆ जातॆ सप्तधा सिद्धा याऽक्षज्या साऽपि द्विधा स्थाप्या । ऎकत्र पलॊत्क्रमज्यॊना त्रिज्या लम्बज्या भवति । अक्षज्यायाः सप्तधा ‘सिद्धत्वॆनॆयमनन्तरॊक्तलम्बज्यापि सप्तधा सिद्धा। अन्यत्र सप्तधा सिद्धा ‘अक्षज्यका कॊटिगुणा भुजाप्ता लम्बज्यकॆत्ति’2 सप्तकॊटिभिः पृथक् सप्तसु स्थानॆषु गुणनीया। ऎवमॆकॊनपञ्चाशत् प्रकारा जाता अतस्त्रिषष्टिरत्रानयनप्रभॆदा इति सुगमम् । कॆवलॆ कणॆं ज्ञातॆ कॊटिज्ञानमुक्तम् । कॆवलॆ भुजॆ च ज्ञातॆ कॊटिज्ञानमुक्तम् । द्वाभ्यां भुजकर्णाभ्यां दॊःकर्णवर्गान्तरतश्च कॊटिरिति सम्यगुक्तम् ॥ 29 ॥ इदानीं दिङ् नियमॆन छायानयनं विवक्षुराद कॊणशङ्कॊनयनमाह—

अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गात 11819844 त्यक्त्वा पदं तदिह कॊणनरॊऽक्षभाध्नः ॥ अर्कॊ 12 दूधृतः फलयुजासकृदग्रयासौ सौम्यॆ फलॆन वियुजा तु त्या प्रसाध्यः ॥ 30 ॥

1. सिं शिं अं त्रि0 20 श्लॊं ।

2. सिं शिं अं गं 19 श्लॊं । 3. अत्र श्रीपतिः

अग्राकृत्या विहीनं त्रिगुणकृतिदलं वॆदशक्रघ्नमाद्यः सूर्याग्राक्षप्रमाणामभितिरपरॊ भक्तयॊरक्षभायाः । कृत्या व्द्यवाढचया तौ परकृतिसहितादाद्यतॊ यत् पदं स्यादन्यॆनाढ्यं विहीनं धनदयमककुब् गॊलयॊः कॊणशकुः ॥ उत्तरॆतरविदिङ्नरॊ भवॆत्तरॆ तु पदहीनयुक् परः । दक्षिणॆ न सममण्डलात् तनॊ भाश्रुतिश्च घटिकाश्च पूर्ववत् ॥

( सिं शॆं त्रिप्र0 74-75 श्लॊं )।

त्रिप्रश्नाधिकारः

173 वां भां —त्रिज्याया वर्गादग्रवर्गण द्विगुणितॆनॊनाद्यन्मूलं स किल कॊणशड्छुः स्थूलॊ भवति । स पलभया गुण्यॊं द्वादश 12 भक्तॊ यत् फलं तॆन युताम्रा कार्या। तयाग्नया पुनः शकुः साध्यः । तस्मादपि पुनः फलम् । पुनस्तॆन युतयाग्रया स साध्यः । यावदविशॆषः । ऎवं याम्यगॊलॆ । सौम्यॆ तु फलस्याग्रायाश्च तदन्तरं तामग्रां प्रकल्प्यासकृत् साध्यः ॥

अत्रॊपपत्तिःअत्र कॊणवृत्तस्यस्यास्य सममण्डलॆन सह यावदन्तरं ज्यारूपं स भुजः । तावदॆव याम्यॊत्तरमण्डलॆन सहान्तरं भवति । सॊ कॊटि: । तदूर्गयॊगपदं खमध्यान्तरभागानां ज्या सा दृज्या । ऎवं भुजवर्गॊ द्विगुणॊ दृग्ज्यावर्गॊ भवति । स दृग्ज्यावर्गस्त्रिज्यावर्गाद्यावद्विशॊध्यतॆ तावच्छङ कुवर्गॊऽवशिष्यतॆ । अतस्तन्मूलं कॊणशङ्कुर्भवति । किन्त्वत्र भुजॊ न ज्ञायतॆ तज्ज्ञानं वक्ष्यमाणविधिना ।

अथाक्षनाघ्नॊ नरॊऽकहृदित्यादिना । अतः शङ्कुः पलभयॊ गुण्यतॆ द्वादशभिह्रयतॆ । फलं शकुंतलं दक्षिणं स्यात् । स्वाग्रस्वशङ्कुतलयॊर्याम्यगॊलॆ यॊगः, सौम्यॆ त्वन्तरं भुजॊ भवति । अत्र कॊणशङ्कॊरज्ञानाच्छङकुतलाज्ञानम् । कॆवलमग्रा ज्ञायतॆ । सैव प्रथमं बाहुः कल्पितः । ततॊऽग्राकृत द्विगुणितां त्रिगुणस्य वर्गादि यादिना यः शङ्कुरानीतः स स्थूलॊ जातः । अतॊऽसकृद्विधिना सम्यग्भवति । यथा यत्र दॆशॆ यस्मिन् कालॆऽप्राध्यर्धराशिज्यात 2431 ऽभ्यधिकॊ भवति तत्र तदा याम्यगॊलॆ कॊणशङ्करभावः । उत्तरगॊलॆ कॊणशङ्कुचतुष्टयमुत्पद्यत ऎकस्मिन् दिनॆ । यत्र दॆशॆ सप्तदशाङ्गुल 17 । 5। 22 भ्यधिकॊ विषुवती तत्रैवं भवति ॥ 30 ॥

अत्र बापूदॆवॊक्तॊ विशॆष —

अग्राकृति द्विगुणितां त्रिगुणस्य वर्गादित्यादि भास्करकृतानयनॆ विशॆषः । सिद्धान्ततत्त्वसुविवॆककृदादिभिर्यॊ नैवावबुद्ध इति सम्प्रति कथ्यतॆ सः ॥ अक्षप्रभाकृतिविहीनदृगद्रिनिघ्नः पछाब्धिभागजगुणॊ विहृतॊ द्विकाश्वैः ।

अक्षप्रभाकृतियुतैः फलतॊ.ग्रका चॆन्नाल्पा तदा न सदिदं रवियाम्यगॊलॆ ॥ कॊणशङ्कॊरानयनञ्च—

अग्राऽक्षभयॊर्घातॊ द्वादशनिघ्नॊ भवॆत् प्रथमसंज्ञः । द्विघ्न्याग्राकृत्यॊनस्त्रिज्यावर्ग: पराख्यः स्यात् ॥ तौ पलभाकृतिनॆत्राद्रिसमासहृतौ पराद्विसप्तगुणात् । प्रथमकृतियुतान्मूलं प्रथमयुतॊनं विदिक् शङ्कुः ॥ गॊलक्रमादिह स्यादथ यद्यग्राकृतिनंयननिघ्नी ॥ त्रिज्या कृतॆनॆ शुद्धयॆद्विरुद्धशुद्ध्या तदा परॊ ज्ञॆयः ॥ तॆन परॆण नयननमनिघ्नॆनॊनात प्रथमवर्गात् । मूलॆनॊनॊ युक्तः प्रथमॊ द्विविधॊ विदिङ्नरः सौम्यॆ ॥ याम्यॆ तदा कुजॊर्वॆ भानुन हि कॊणमण्डलं विशति । इत्थं घटतॆ नगभूम्यङ्ग्लसमधिकपलप्रभॆ विषयॆ ॥

174

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांदिग्दॆशकालज्ञानार्थं पृच्छकॆच्छावशॆनाभिमतदिक्कालनियमाद् द्विविधं छायानयनं ’विवक्षुरादौ 2कॊणशङ्कॊरॊनयनमाह‌अग्राकृतिमिति । कॊणवृत्तगतॆऽर्कॆ शङ्कः कॊणशङ्कः । कॊणवृत्तस्थत्वादर्कस्य सममण्डलॆन यावदन्तरं तावदॆव याम्यॊत्तरमण्डलॆनापि भवितुर्महति । अग्राङ्कितलसंस्कारजन्यभुजमितमॆव कॊणस्थार्कसममण्डलान्तरं भवति । गॊलॆ प्रत्यक्षं समचतुर्भुजमॆतत् क्षॆत्रमुत्पद्यतॆ । दृग्ज्यातुल्यसमकर्णं भवति । तत्र ’तत्कृत्यॊर्यॊगपदं कर्णः’ इति भुजवर्गाद्विगुणॊ जातॊ दृग्ज्यावर्गः सत्रिज्यावर्गाच्छॊध्यः शङ्वर्गॊ भविष्यतीत्युपायॊ दृष्टः । अग्राशङ्कतलसंस्कारॆ भुजॊ भवति । तत्र शङ्ज्ञानॆ शङ्कतलज्ञानम् । शङ्कतलज्ञानॆ अग्राशङ्कतलसंस्कारजन्यभुजज्ञानम् । भुजज्ञानॆ कॊणशङ्कज्ञानमिति परस्पराश्रितत्वॆन कॊणशङ्करसकृत्साध्यतॆ । प्रथमं शङ्कुतलाज्ञानादग्रातुल्य ऎवं भुजः कल्पितः । यत्र साद्धष्टव्यङ्गलाधिक सप्तदशाङ्गला पलभा तत्र परमक्रान्तिकालॆ साक्षादैशानाग्नॆययॊः सूर्यॊदय: स्यात् । वक्ष्यतॆ प्रश्नाध्यायॆ “मित्रमित्रस्त्रिनॆत्रस्य दिश्युद्गमं याति यत्र त्रिनॆत्रसँमध्यस्थित’ इति ॥

कॊणवृत्तस्थादयॆ कॊणशङ्कः शून्यम् । अग्रा तु शरवॆदभागजीवा तुल्या 2431 यत्र दॆशॆ यस्मिन् कालॆ अद्धयर्द्धराशिज्यातॊऽभ्यधिकाग्रा भवति तदा तत्र याम्यगॊलॆ कॊणशङ्कॊरभावः । उत्तरगॊलॆ कॊणशङ्चतुष्टयमुत्पद्यतॆ द्युरात्रवृत्तस्य कॊणवृत्ताभ्यां क्षितिजावं चतुर्वारं मिलितत्वात् । अंशयुग्मरसपलांशविषयॆ मिथुनकर्कॊहॊरात्रं क्षितिजापर्यॆव भवति। तस्याहॊरात्रस्य कॊणवृत्तद्वयसम्पातचतुष्टयं यथा दृश्यतॆ तथाऽत्रापति भावः ॥

ननु तदा द्विगुणस्याग्रावर्गस्य त्रिज्यावर्गादधिकत्वॆन कथं कॊणशङ्कॊरानयनमिति। उच्यतॆ । किमत्र वक्तव्यं वक्ष्यतॆ भास्कर ऎव 5’यत्र क्वचिच्छुद्धिविधौ यदॆह शॊध्यं न शुद्धॆद्विपरीतशुध्य इति । निरक्षॆ तु क्रान्तिज्याकृतं द्विगुणितां त्रिगुणस्य वर्गात् प्रॊक्ष्यैव कॊणशङ्कः स्यात् । सर्वदा क्रान्तिज्याया भुजतुल्यत्वात् पलभाया अभावाच्च । निरक्षाद्दक्षिणदिशि सौम्या अक्षांशाः सौम्यं शङ्कतलम् । अत्र सौम्यॆ फलॆन वियुजॆति यदुच्यतॆ तत्स्वदॆशस्य निरक्षात् सौम्यदिक् स्थितत्वात् । ऎव सर्वत्र बॊध्यम् । कॊणशङ्कॊः छायामानीय दिनगतं साध्यम् । तस्मिन् दिनॆ तावति दिनगतॆ या छाया सैव विदिक् भवति । तन्मत्स्यादन्यद्विदिक् सूत्रं साधनीयम् । ततः पूर्वापरादिज्ञानं सुगमम् ॥

विदिक्छायावर्गालपदमुदस्थॆ नरतलॆ

पलच्छायायुक्तं रहितमनुदक्स्थॆ भवति यत् । 1. विधक्ष इति ग पुं ।

2. कॊरॊनयन”’इति ग पुं । 3. न कुवर्ग मॆं पुं ।

4. सिं शिं गॊ0 प्रश्ना0 29 श्लॊं । 5. सिं शिं ग्र0 त्रि0 63 श्लॊं । 6. सर्वामिति क ख पुं ।

त्रिप्रश्नाधिकारः

175

फलं तल्लम्बघ्नं श्रुतिहृतमिवापक्रमगुणॊ भवॆत् त्रिज्याप्तॊऽसौ जिनलवगुणाप्तॊ रविगुणः ।

इति शिष्यधीवृद्धिदमहातन्त्रॆ’ लल्लॆन कालज्ञानमुक्तम् । कॊणशङ्कच्छायाकर्णाभ्यां ज्ञाताम्यां पलभाज्ञानं 3‘क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिरित्यनॆन वक्ष्यमाणप्रकारॆण ज्ञातव्यम् । कॊणवृत्तॆ दिग्ज्या शरवॆदभागतुल्या द्वयं छायागुणा त्रिज्याहृता बाहुः स्यात् । अन्यत्सुगमम् ॥

यत्र सर्वत्र निरवयवयॊर्मूलॆ गृहीत्वा यॊगवियॊगादिकं कर्तुमिष्टं स्यात्तत्र करणीषविधॊक्त्या यॊगवियॊगादिकं कृत्वा निकटमूलं ग्राह्यम् । यदि तयॊनिरवयवॆ मूलॆ न लभ्यॆतॆ (तदा) ‘यॊगं करण्यॊर्मती प्रकल्प्यॆति’ तन्मूलयॊर्वर्गयॊगः सिद्धः । घातस्य मूलं द्विगुणं लघुमिति च मूलयॊद्विगुणघातः सिद्धः । वर्ग घातस्य घातवर्गतुल्यत्वात् । वर्गयॊग द्विगुणघातयुतॊनॊ युतिवर्गांन्तरवर्गश्च भवति ।

उक्तञ्च‘वर्गयॊगस्य यद्भाश्यॊर्युतिवर्गस्य चान्तरं द्विघ्नघातसमानं स्यादित’ ।

राश्यॊरन्तरवर्गॆण द्विघ्नॆ घातॆ युतॆ तयॊः वर्गयॊगसमः स्यादिति । युतिवर्गान्तरवर्गश्च मूलयॊरपॆक्षित इति यॊगान्तरॆ रूपवदॆव तयॊरित्युक्तम् ।

ननु कथमत्र निकटमूलं ग्राह्यमित्युच्यतॆ । ऎकादिसङ्कलितमितकरणीखण्डानि वर्गराशौ स्युः ॥ वर्गॆ करणीत्रितयॆ करणीद्वितीयस्य तुल्यरूपाणि ।

इत्यादिना मूलं ग्राह्यमिति नॊच्यतॆ तस्य युक्तिसिद्धत्वादिति चॆत् । सत्यम् । यत्र मूलकरणीनां वर्गः क्रियतॆ तत्रैकादिसङ्कलितमितकरणीखण्डानि सरूपाणि द्वयादिकरणीनां वर्गॆष्विति नियमः । ईदृशान्मूलकरणीवर्गान्मूलं मूलकरण्यॊऽपॆक्षितास्तत्रैव ‘वर्गॆ करणीत्रितयॆ करणीद्वितयस्य’ इत्यादि मूलनियमः। यत्र मूलं करणीनां वर्गमकृत्वैवॆष्टकरण्यः सरूपाः स्थाप्यन्तॆ । अस्य कियन्मूलमिति पृच्छतॆ न तत्रायं मूलनियमः । यत्र च रूपात्मकं मूलं करणीनां सरूपाणामपॆक्षितं तत्रापि नायं नियमः । उक्तञ्चाचार्यपादैर्बीजॆ

ऎवं विधॆ वर्ग करणीनामसन्नमूलान्यानीय रूपॆषु प्रक्षिप्य मूलं वाच्यम् । यत्र च सावयवयॊर्मूलॆ गृहीत्वा यॊगवियॊगादिकं कर्तुमिष्टं तत्रासन्नमूलमॆव ग्राह्यम् ।

सावयवगुण्यस्य गुणनॆ प्राप्तॆ गुणस्य यावन्तॊऽवयवास्तानॆव खण्डानीति प्रकल्प्य ।

1. ग्रह् ग त्रि0 40 इलॊं । 3. बी0 ग क 13 इलॊ ।

2. सि. शिं अं गं त्रि0 77 इलॊं । 4, बी0 ग क 20 इलॊ ।

176

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ‘गुण्यः पृथग्गुणकखण्डसमॊ निवॆश्यस्तैः खण्डः क्रमहतः सहितॊ यथॊति’

गुणनं कार्यम् । लॊकॆ गॊमुत्रिकागुणनमिदमित्यभिधीयतॆ । कलादिकं षष्ट्या सङ्गुष्य विकलाः संयॊज्य च, पुनः षष्ट्या सण्य मूलं ग्राह्य, यावतॊ मूलमायाति तावतॊ ग्राह्यम् । शॆषं सैकं षष्टिगुणं द्विगुणद्वियुक्तमूलॆन भक्तं पूर्वमूलमनॆन सावयवॆन युक्तं स्फुटं स्यात् । अस्य मूलस्य पुनर्वर्गॆ क्रियमाणॆ पूर्ववर्गतुल्यासन्नं स्यादिति स्फुटमुच्यतॆ । ऎककरण्याः मूलॆऽयमॆव प्रकारः शरणमिति ग्रहगणितॆ सर्वत्रायमॆवॊच्यतॆ ।

यत्र च करण्यॊद्घतमूलं नायाति तत्र पृथस्थितिरॆव यॊगस्तस्य मूलॆऽप्ययमॆव प्रकारॊ रूपाभावात् । द्वयॊरासन्नमूलयॊर्यॊग ऎव करणीयॊगमूलमिति ॥ 30 । इदानी दिनार्धशङ्क्वर्थं माह

स सौम्यगॊलॊ भदलं यदाचं याम्यॊऽपरं सायनभागभानॊः । क्रान्तॆः ककुब् गॊलवशॆन वॆद्या सदाऽक्षलम्बाविह याम्यसौम्यौ ॥31॥ पलावलम्बावपमॆन संस्कृतौ नतॊन्नतॆ तॆ भवतॊ दिवादलॆ । लवादिकं वा नवतॆर्विशॊधितं नतं भवॆदुन्नत मुन्नतं नतम् ॥ 32॥

वां भां -स्पष्टार्थः प्रथमः इलॊकः । पलावलम्बावपमॆन संस्कृताविति । अत्र किलॆ विशतिमगाः 20 पलॊ दक्षिणः । लम्बः सप्तत्यंशाः 70 । स चॊत्तरः । खार्धाद्विषुवन्मण्डलं दक्षिणतॊ विप्रकृष्टमतॊ दक्षिणॊऽक्षः। क्षितिजादुत्तरतॊ विषुववृत्तमतॊ लम्बस्यॊत्तरसंज्ञा । अत्र समदिशॊयगॊ भिन्नविशॊरन्तर संस्कार उच्यतॆ । अत्र किल रवॆरुत्तरॊऽपमी द्वादशभागाः 12 । अनॆनापमॆन संस्कृतौ पललम्बौ जातॆ नतॊन्नतॆ 8 । 82 । यदापम उत्तरश्चतुर्विंशतिर्भागाः 24 । तदापमाच्छुद्धॆऽक्षॆ जातं नतमुत्तरम् 4 । लम्बॆ च संस्कृतॆ जातमुत्तर हुन्नतम् 94 । ऎतदर्थानवतॆरधिकत्वात् साशीतिता 180 चॊधितमुन्नतं स्यात् । लवादिकं वा नवतॆवशॊधितमित्यतॊ वा ॥ 31-32॥

। वां वांइदानीं दिनार्द्धशङ्कवर्थमाहस सौम्यगॊल इति । पलावलम्बाविति । अत्र भाष्यम् । अत्र किल विशतिभागाः पलॊ दक्षिणः, लम्बः सप्तत्यंशाः स उत्तरः सह्यकुलाचलाश्रितपुरॆ विदर्भराजपालितदॆशॆ जडविडॆः पलांशाः विंशतिः । यतॊऽस्य रॆखानगरं पर्यंलॊस्वनिवासाभिप्रायॆणॊक्तमत्रॆति ॥

। गॊदावरीसौम्यतटविराजमानॆ गॊदावरीनाभिगताब्जकक्षॆत्राद्गव्यूतिमात्रवरुणदिगवस्थितॆ गॊलज्ञनिवासॆनान्वर्थॆ गॊलग्रामॆऽपि निकटस्थिता पयल्यॆवास्माभी रॆखानगरं गृह्यतॆ ॥ 31-32 ॥ इदानीं शङकुं दृग्ज्यां चाह—

नताशजीवा भवतीह दृग्ज्या दिनार्धशङ्कश्च तथॊन्नतज्या ।

वां वां-इदानींशङ्क दृग्ज्यां चाहनतांशजीवॆति । स्पष्टम् ॥ 323 । 1 . बी0 ग अव्य0 10 इलॊं ।

त्रिप्रश्नाधिकारः

177 वॊ भां  —इह मध्यान्हॆ नतांशानां जीवा दृग्ज्या स्यात् । तथॊन्नतांशानां ज्या स दिनार्धशङ्कुः । वासनात्र सुगमा ॥ 323॥ इदानीं प्रकारान्तरॆणाह—

त्रिभज्यकॊन्मण्डलशङ्कघाताच्चरज्ययाप्तं खलु यष्टिसंज्ञम् ॥ 33 । युतॊनितॊद्वत्तनरॆण यष्टिका भवॆदुदग्दक्षिणगॊलयॊर्नरः ॥

वां भां  - उन्मण्डलशङ्कौ त्रिज्यया गुणितॆ चरज्यया भक्तॆ यल्लब्धं सा यष्टिः स्यात् । सा यष्टिरुत्तरगॊल उमण्डलाकुना युक्ती दक्षिणॆ हॊना सती दिनार्धशङ्कुर्भवति ।

अत्रॊपपत्तिः—क्षितिजॊन्मण्डलयॊर्मध्यॆ चरकालः। यस्य ज्याक्षकर्णबत् तिर्यग्रूपा । सा चरज्या । उन्मण्डलाद्ध्वं याम्यॊत्तरवृत्तं यावद्यः कालः स सदैव सर्वत्र पञ्चदशघटिकात्मक ऎव । तस्य कालस्य ज्या त्रिज्या । इदानीमनुपातः । यदि चरज्ययॊन्मण्डलशकुतुल्यमृध्वं लभ्यतॆ 1. अत्र कश्चित् —

यष्टॆ र्यद्विषुवद्दिनार्धजनरस्त्रिज्यासमः स्याच्चरज्यॊद्वत्ताख्यनृसंक्षयादिति न सन् श्रॊभास्करॊक्तॊ नयः ॥ कैश्चित् प्रॊक्तमिदं तु तैश्चरगुणादुत्तना नॊदित:

स्वाज्ञानादिति भास्करॊदितमसबूतॆ स ऎवाबुधः ॥ अत्र बापूदॆवः—

त्रिभज्यया चॆद्यदि लम्बजीवा तदा घुमौर्या किल यष्टिका स्यात् । त्रिभज्यया चाक्षलवज्यकॊ चॆत् क्रान्तिज्ययॊद्वत्तनरस्तदा स्यात् ॥

उद्वत्तशङ्क्वायविहीनयष्टिर्यॊलक्रमात् स्याद्दिनमध्यशङ्कुः । स ऎव लम्बापमभागयॊगान्तरज्यकॆति त्वतिरॊहितं स्यात् ॥ अतॊऽभीष्टयॊश्चापयॊर्यद् बृहद् स्यात् तदॆव प्रकल्प्यं हि लम्बांशमानम् । ततॊऽन्यत् तथा क्रान्तिमानं च ताभ्यां कृतॆ प्रॊक्तरॊत्यात्र मध्याह्न शङ्कौ ॥ चापयॊरिष्टयॊद्घज्यूँ इत्यादौ भास्करॊदिता ॥ सम्यग्ज्याभावना तूर्णं सुखॆनैवॊपपद्यतॆ ॥ ऎवं त्रिमौव्यपलशिञ्जिनी चॆत् घुजीवया यष्टितलं तदा स्यात् । त्रिजीवया लम्बगुणस्तथा चॆदग्रादिखण्डं त्वपमज्यया स्यात् ॥

अग्रादिखण्डॊनयुतं दिनार्धॆ गॊल क्रमाद्यष्टितलं हि दृग्ज्या॥ लम्बापमैक्यान्तरकॊटिजीवा सैवॆति सर्वं सुगमं बुधानाम् ॥ अत्रापि कलप्यं बृहदॆव चापं लम्बांशकान् क्रान्तिलवांस्तथान्यत् ॥ ताभ्यां यथॊक्त्या दिनमध्यज्या विलिख्य बीजक्रियया प्रसाध्या ॥ ततश्च चापद्वयकॊटिजीवयॊहँ तिर्भुजज्यातिहीनसंयुता। हुता त्रिमौर्या अवतीह तद्धनुः समासविश्लॆषजकॊटिमौविका ॥ प्रकारॊऽयमिति स्पष्टॊ लाघवॆनॊपपद्यतॆ ।

सिद्धान्तॆऽक्षभवक्षॆत्रविज्ञानां सुधियां द्रुतम् । सिं-23

178

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तदॊन्मण्डलाद्वकालज्यया त्रिज्यया किमिति । फलमुन्मण्डलशङकुसमसूत्रादपर्युष्वरूपं भवति तस्य यष्टिसंज्ञा कृता । सा यष्टिरुमण्डलाङ्कुनॊत्तरगॊलॆ युती दिनार्धशङ्कुः स्यावित्युपपन्नम् । दक्षिणगॊलॆ तूमण्डलस्याधः स्थितत्वाद्धॊना ॥ 32-333 ।

वां वांइदानीं प्रकारान्तरॆणाहत्रिभज्यकॊन्मण्डलशङ्कघातीच्चरज्ययासमिति’ । यत्रॊन्मण्डलशङ्चरज्यकयॊरभावस्तत्रानॆन प्रकारॆण दिनार्द्ध शङ्कर्न साध्यः, पलावलम्बावित्यनॆन साध्यः । तथा सर्वत्र उदृत्तकर्णाच्चशिञ्जिनिघ्नात्समाख्यकर्णादपि तद्धतिघ्नादित्यादिषु च प्रथमप्रकारॆणैव साध्यॆऽपमज्याभावॆ । यथा निरक्षॆ पलभाया अभावॆ पलक्षॆत्राणि नॊत्पद्यन्तॆ तथा साक्षॆ दॆशॆ यदा क्रान्तिज्याभावस्तदा क्रान्त्युत्पन्नपलक्षॆत्राणि नॊत्पद्यन्तॆ । तस्मात् क्रन्तिज्याभावॆ दिनार्द्ध शङ्कदृग्ज्यादिनार्द्धछायाकर्णादिकं क्रान्त्युत्पन्नपलक्षॆत्रभुजकॊटिकणैर्न साध्यम् ।

शून्यं नामाभावस्तस्य कारणत्वानुपपत्तॆः । क्रान्तिज्याभावस्तु क्रान्तॆर्वैसॆ, न हि ध्वंसस्य कारणता दृष्टा । अन्यथा यागध्वंसादपि स्वर्गः स्यात्कथमप्यपूर्वसिद्धिर्न स्यात् । यद्वा क्रान्तिज्याभावॆऽपि क्रान्तिजपलक्षॆत्रभुजकॊटिकणैरपि दिनार्द्धशङ्क्वादि साध्यं शून्यपरिकर्मॊदितशॆषविधिना । प्रकृतॆ

’पलप्रभासङ्गणितापचमज्या तत् द्वादशांशॊ भवति क्षितिज्यया इति कुज्या साध्या॥

अत्र खगुणश्चिन्त्यश्च शॆषविधाविति शून्यं गुण उपर्यॆव स्थाप्यः । अत्र क्रान्ति ज्याया अभावात् घुज्यापि त्रिज्यातुल्यैव । अतॊ यैव कुज्या सैव चरज्या शून्यगुणकायाः पलभायाः द्वादशांशः कुज्या । इयं पलकर्णभक्ता द्वादशगुणा जात उद्धृत्त शङ्कः । शून्यगुणकायाः पलकर्णभक्तायाः पलभायास्तुल्यः ॥

‘अग्रादिखण्डञ्च तथापमज्या भुजाहतॆ तॆ क्रमशॊ विभतॆ ।’ यद्वा कॊटिश्रुतिभ्यामुभयत्र शङ्कः’ इति प्रकारॆण ॥

4“अग्राग्रखण्डं क्षितिशिञ्जिनी च कॊट्याहतॆ दॊः श्रवणॊद्धृतॆ स्तः’ इत्यनॆनापि तुल्य ऎव । अयमुन्मण्डलशङ्र्यावत् त्रिज्यया गुण्यतॆ पूर्वानीतकुज्यातुल्यचरज्यया भज्यतॆ ।

‘त्रिभज्यकॊन्मण्डलशङ्कघाताच्चरज्ययाप्तमित्यनॆन’5 ।

‘शून्यॆ गुणकॆ जातॆ खं हारश्चॆति’ सूत्रॆण च गुणहरयॊस्तुल्यत्वान्नाशॆ कृतॆ क्रान्तिज्याभावॆ द्वादशगुणत्रिज्यया पलकर्णभक्तया तुल्यैव यष्टिरूपद्यतॆ । यष्टितुल्य ऎव दिनार्द्धशरुत्पद्यतॆ उन्मण्डलशङ्कॊरभावात्क्रान्तिज्याभावॆ 1. सिं सिं ग त्रि0 61 श्लॊं ॥ 2. यॊगध्वं”””इति ग पुं । 3. सिं शिं अं ग त्रि0 25 श्लॊं] 4, सिं शिं ग्र0 ग त्रि0 26 इलॊं । 5. सिं शि ग्र0 ग त्रि0 27 श्लॊं । 6. ली शून्यपरिकर्मणि 2 सूत्रम् ।


त्रिप्रश्नाधिकारः

179 सर्वत्रॆदमुह्यं तॆन न क्वापि दॊषः । अत ऎव पाटीगणितबीजगणितयॊरस्य ग्रहगणितॆ महानुपयॊग इति ’खगुणश्चिन्त्यश्च शॆषविधावित्यत्राभिहितम् । वासनाभाष्यॆऽपि ‘चक्रांशकाङ्कॆ क्षितिजाख्यवृत्तॆ’ इत्यत्र वक्ष्यतॆ ॥

ऎवं यदा क्रान्तिज्या पूर्णं भवति तदा ’खगुणश्चिन्त्यश्च शॆषविधावित्यादि गणितॊत्या शून्यपरिभाषया अग्रीसमशङ्कवादीनि साधितान्यन्यॆषामनुपातार्थं क्वचिन्न दुष्यतीति । अप्राप्तॆऽपि समाख्यमण्डलमतॆ यः शङ्करुत्पद्यतॆ, नूनं सॊऽपि परानुपातविधयॆ नैवं क्वचिद् दुष्यतीत्यभानॆऽपि समशक्वादिपरानुपातार्थं साधनीयमित्युक्तम् ॥

। अत्र तु समशक्वादीनामसत्वॆऽपि साधनं परानुपातार्थं शून्यपरिभाषॊक्तरीत्यॆति सर्वं शॊभनम् ।

यत्सूक्तं ध्वंसस्य कारणत्वं न क्वापि दृष्टं तदभ्युपगमॆऽपूर्वकल्पनमन्तरॆणापि यागध्वंसादॆव स्वर्गः स्यादिति । तत्रॊच्यतॆ । अस्ति महद्वैषम्यम्, आशुतरविनाशीयागः कालान्तरभाविफलम् । अत्र क्रान्तिज्याभावकालॆ दिनाशक्वादि साध्यत इति न कॊऽपिदॊषः । क्रान्तिज्याभावॆऽपि कालविशॆषॊपलक्षकः । ‘खगुणश्चिन्त्यः’ इत्यनॆन प्रकारॆण शून्यक्रान्तिज्यातः साधितं दिनार्द्धशङ्कवादि प्रत्यक्षतः संवदत्यॆवातः प्रत्यक्षद्दष्टॆ किमनुपपन्नं नाम ।

‘द्विविधगणितमुक्तं व्यक्तमव्यक्तसंज्ञं तदवगमननिष्ठ’:

इत्यनॆनापठितपाटीबीजगणितस्य ग्रहगणितपठनानधिकारादॆव । ‘त्रिभज्यकॊन्मण्डलशङ्कघाताच्चरज्ययाप्तं खलु यष्टिसंज्ञम्’ इति ।

गणितं बालॊ न जानाति । न ह्यॆतावता गणितमिदं क्रान्तिज्याभावॆ दुष्टम् । न ह्ययं स्थाणॊरपराधॊ यदॆनमन्धॊ न पश्यति । ऎतॆन तत्सर्वं विषुवद्दिनॆ व्यभिचरत्यस्मान्मया नॊदितमिति ज्ञानाधिराजॊक्तमुपॆक्षणीयम् ॥

- ज्ञानाधिराजस्तु गॊलानभिज्ञतया शिरॊमणिवासना भाष्यानभिज्ञतया च यत्किञ्चिदॆव वदति ।

स्पष्टगतिवासनाभाष्यॆऽभिहितं भॊग्यखण्डस्पष्टीकरणफलं प्रदर्यतॆ । भॊग्यखण्डस्पष्टीकरणं विना

‘कक्षामध्यगतिर्यग्रॆखाप्रतिवृत्तसम्पातॆ मध्यैव गतिः स्पष्टा न भवतीति’ ।

सा हताशुफलकार्मुकागमॆ ज्यान्तरॆण विहृताद्यजीवया ।

कर्णहृत्रिभगुणा हतॆति’ । 1. लॊं शून्यपरिकर्मणि 1 सूत्रम् । 2. शिं सिं ग्र0 गं 54 श्लॊं ॥ 3. गॊलाध्यायॆ गॊलप्रशंसायां 7 इलॊ । 4. सिं शि 0 0 ग त्रि0 33 श्लॊं ॥ 5. सिं सु0 स्प0 28 इलॊं ।

180 ।

सिद्धान्तशिरॊमौ ग्रहगणितॆ भॊग्यखण्डस्पष्टीकरण विनैवॊक्तं ज्ञानाधिराजॆन तद्भाष्यानभिज्ञतयैव । तथैव लघ्वर्गणॆऽपि क्षॆपदिनयॊगॆन विनैवावमानयनं कृतं तदपि भाष्यानभिज्ञतयैव । तद्वाक्यम्

‘चैत्रादियाततिथयॊ विगतर्तुशुद्धिहीनाः समाधिपधटीरहिता दिनौघः’ इति । करणसारणीकारास्तु स्थूलमपि कुर्वन्ति । सिद्धान्तकारस्य सवासनगणितं प्रतिपादयतः स्थूलकरणं दॊषावमॆव ॥

प्रकृतमनुसरामः । अत्र वासना । गॊलॆऽहॊरात्रवृत्तॆ क्षितिजसम्पातयॊर्बद्धं सूत्रं तदुदयास्तसूत्रम् । ऎवमुन्मण्डलसम्पातयॊर्बद्धं तदहॊरात्रॆव्याससूत्रम् । अहॊरात्रव्यास

सूत्रस्यॊदयास्तसूत्रस्यान्तरं सर्वत्र कुज्या ॥

अथ याम्यॊत्तरवृत्तसम्पातयॊर्बद्धं तदपि व्याससूत्रं स्यात् । तयॊससूत्रयॊर्यः सम्पातस्तस्मादुपरितनखण्डं घुज्या । इयं घुज्या कुज्यया दक्षिणॊत्तरगॊलयॊनाधिका यावत्क्रियतॆ तावद्धृतिदनाद्धॆ भवति । उन्नतं द्युनिशमण्डलॆ कुजात् सावनं द्युतिविधौ हि तज्ज्यका ।

हतिरिति, गॊलॆ प्रसिद्धीक्षकर्णवत्तिर्यग्रूपा । शङ्कुस्तु लम्बवत् । दृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतॊ नताः । शङ्करुन्नतलवज्यका भवॆद्दग्गुणश्च नतभागशिञ्जिनी।

इति गॊलॆ वक्ष्यतॆ । अहॊरात्रवृत्तॆ चक्रकला अपि सन्ति । तासां व्यासाद्ध त्रिज्या । तस्मादहॊरात्रव्यासखण्डॆ द्युज्याङ्काः त्रिज्याङ्काश्च सन्ति ॥

अहॊरात्रव्याससूत्रॊदयास्तसूत्रयॊरन्तरमूर्ध्वाधरं यदि शुज्याङ्गैर्गुण्यतॆ तदा कुज्या भवति ।

यदि त्रिज्याङ्कैर्गुण्यतॆ तदा चरज्या भवति । अयमॆव हृत्यन्त्ययॊर्भॆदः । चरज्ययॊनयुता त्रिज्या दक्षिणॊत्तरगॊलयॊदिनाद्धन्त्या स्यात् ।

तत्रॆदं क्षॆत्रद्वयं दक्षिणॊत्तरगॊलयॊर्युतमूनमॆव भवति । उन्मण्डलशङ्कः कॊटिः । अग्राग्रखण्डं भुजः, कुज्या कर्णः ।

, महाशङ्कः कॊटिः । शङ्कतलं भुजः । हृतिः कर्णः ॥

तत्र दिनार्द्धहृतिर्यावत् कुज्यया युतॊना क्रियतॆ तावत् छुज्या भवति ।

दिनार्द्धशङ्कुर्यावदुन्मण्डलशकुना युतं दक्षिणॊत्तरगॊलयॊः क्रियतॆ तावद्यष्टिर्भवति ॥

यष्टिसाधनार्थमनुपातौ-यदि त्रिज्यास्थानॆ झुंज्या तदा चरज्यास्थानॆ कॆति जाता कुज्या ॥

ततॊऽस्मिन् कुज्याकणॆ उन्मण्डलशङ्कुः कॊटिस्तदा घुज्याकणॆ का कॊटिरिति

’छॆदं लवं च परिवर्त्य हरस्य शॆषः कार्यॊऽथ भागहरणॆ गुणना विधिश्चॆति’ 1. सिं शिं गॊ0 त्रि0 34 श्लॊं । 2. सिं शिं गॊ0 त्रि0 36 श्लॊं । 3. ली0 भिन्नभागहारॆ 5 श्लॊं ।

त्रिप्रश्नाधिकारः चुज्यातुल्ययॊर्गुणहरयॊनशॆ ‘त्रिभज्यकॊन्मण्डलशङ्कुघातादित्युक्तम् ।

ऎवं सर्वत्र कुशाग्रबुद्धयः कौतूहलमुत्पादयन्ति त्रैराशिककल्पनाभिः । अग्रा भुजः । समशः कॊटिः । तद्धृतिः कर्णः ।

शकुंतलं भुजः दिनार्द्धशङ्कुः कॊटिः । दिनार्द्धहृतिः कर्णः ।

ऎवं गॊलक्रमात्तद्धृतिहीनयुक्ती दिनार्द्धहृतिः कर्णः । समशङ्कनॊनयुतॊ दिनार्द्धशङ्कः कॊटिः । अग्रीशङ्कतलवियॊगयॊगतुल्य ऎव समवृत्तखॆटमध्यांशजीवात्मकॊ भुजॊ भुजः ॥

मध्याह्न भुजतुल्यैव सर्वदा इग्ज्या भवति । मध्याह्नादन्यत्रास्मिन् भुजॆ यः कर्ण ऎव दिग्ज्या स्यात् ॥

। गॊलक्रमात्तद्धतिहीनयुक्ता हृति: पलक्षॆत्रभुजॆन निघ्नी । तत्कर्णभक्ती भवतीह दृग्ज्या प्रद्यॊतनॆ वाद्युदलं प्रयातॆ

इति बक्ष्यतॆ । इतः प्रभृतिभाष्यॆ स्पष्टं वृत्तजातम् ॥ 32-333 । इदानीं हृतिमन्त्यां चाह— क्षितिज्ययैवं छूगुणश्च सा हृतिश्चरज्ययैवं त्रिगुणॊऽपि सान्त्यका ॥ 34 ।

वां भां —चुज्यैवं क्षितिज्यॊत्तरगॊलॆ युता याम्यॆ रहिता हृतिर्भवति । ऎवं त्रिज्या चरजीवया युतॊनान्त्या स्यात् ।

अत्रॊपपत्तिः—अत्र गॊलॆऽहॊरात्रवृत्तक्षितिजसंपातयॊर्बद्धं यत् तदुदयास्तसूत्रम् । ऎवमुन्मण्डलसंपातयॊर्बद्धं तदहॊरात्रवृत्तव्याससूत्रम् । तदुदयास्तसूत्रयॊरन्तर सर्वत्र कुज्या । अथ याम्यॊत्तरवृत्तसंपातयॊर्बद्धं तत् तन्मितं तस्य व्याससूत्रम् । तयॊर्याससूत्रयॊयंः संपातस्तस्मादुपरितनं खण्डं घुज्या । सॊत्तरगलॆऽधःस्थया कुज्यया युता यावत् क्रियतॆ तावद्दिन।धॆऽर्कॊदयास्तसूत्रयॊरन्तरं स्यात् । दक्षिणॆ तु कुज्यया हॊना । यतस्तत्रॊदयास्तसूत्रादधः कुज्या । यदर्कॊदयास्तसूत्रयॊरन्तरं सा च हृतिरुच्यतॆ । ऎवमन्त्यापि । अत्राहॊरात्रवृत्तव्यासाधं त्रिज्यातुल्यैरङ्क्रयतॆ तावत् त्रिज्यातुल्यं भवति । तैरङ्र्यावत् कुज्या गुण्यतॆ तावच्चरज्यातुल्या भवति । अथ चरज्यया त्रिज्या युतॊनान्त्या संज्ञा भवति। नह्यन्त्याहृत्यॊः क्षॆत्रसंस्थानभॆदः किन्त्वङ्कान गुरुलवृत्वात् कॆवलं संख्याकृतॊ भॆद इत्युपपन्नम् ॥ 34 । इदानीमन्त्यातॊ हुत हृतॆश्चान्त्यामाहहृतिस्त्रिमौर्या चरजीवया वा हता घुमौर्या क्षितिजीवया वा । भक्तन्त्यिका स्यादथवान्त्यकाया हृतिगुणच्छॆदविपर्ययॆण ॥ 35॥

1. सिं शिं अं गं त्रि0 38 श्लॊः ।

182

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां भां —हृतिस्त्रिज्यया गुणिता चुज्यया भक्ता सत्यन्त्या भवति । अथवा चरज्यया गुणिता कुज्यया भक्तान्त्यका स्यात् । ऎवमन्त्या द्य_ज्यागुणा त्रिज्यया भक्ता हुतिः स्यात् । अथवा कुज्या गुणा चरज्यया भक्ता हृतिः स्यात् ॥

अत्रौपपत्तिस्त्रैराशिकॆनयदि छ ज्यया त्रिज्या लभ्यतॆ कुज्यया वा चरज्या तदा हुत्या किमिति । फलमन्त्या । यतॊ छ ज्यापरिणता कुज्या त्रिज्यापरिणता चरज्या । ऎवमन्त्पातॊ हृतिविलॊमविधिनॆति सर्वमुपपन्नम् ॥ 35 ॥

इदानीमन्याहृतिभ्यां दिनार्धशङ कुमाहान्त्याथवॊन्मण्डलशकुनिघ्नी चरज्ययामा स दिनार्धशङ्कः । हृतिः पलक्षॆत्रजकॊटिनिघ्नी तत्कर्णभक्ता यदि वा स शङ्कः’ ॥ 36 ॥

। वां भां  —अन्त्यॊन्मण्डलशङ कुना गुणित चरज्यया भक्ता फलं दिनार्धशङ कुः । अथवाष्टधा हृतिरष्टाभिः पलक्षॆत्रकॊटिभिर्गुणिता स्वस्वकर्णॆन भक्ता फलमष्टधा दिनार्धशङ कुः ।

अत्रॊपपत्तिस्त्रै‌इराशिकॆन-यदि चरज्यातुल्यॆनान्त्याधःखण्डॆनॊन्मण्डलङ कुर्लभ्यतॆ तदा समग्रयान्त्यया किमिति । फलं दिनार्धशङः कुः । अथ हृतितः । हृतिर्नामाक्षकर्णगत्यार्कप्रापि सूत्रम् । अतॊऽक्षचत्रकरनुपातः । यद्यक्षक्षॆत्रकर्णॆन तत्कॊटिर्लभ्यतॆ तदा हृत्या कर्णॆन किमिति ॥ फलमल्लम्बितसूत्रस्य भूपर्यन्तस्य प्रमाणं शङ्कुर्भवतीत्युपपन्नम् ॥ 36 ।

इदानी दिनार्धदृग्ज्यामाह— हतिः पलक्षॆत्रभुजॆन निघ्नी तत्कर्णभक्ताग्रकयॊनयुक्ती । गॊलक्रमात् स्यादथवात्र दृग्ज्या याम्याथ सौम्या विपरीतशुद्धौ ॥37॥

वां भां  — अथाष्टधा हृतिरष्टभिः पलक्षॆत्रभुजैर्गुण्या स्वस्वकर्णॆन भाज्या। यत् फलं तदुत्तरगॊलॆऽग्नया हॊनॆ; याम्यॆ युतं दिनाधॆ दृग्ज्या स्यात् । सा च याम्या । यद्युत्तरगॊलॆ फलादम्रा न शुध्यति तवाग्रायाः फलमॆव जह्यात् । शॆष दूग्ज्या तवा सौम्या स्यात् ।

अत्रॊपपत्तिस्त्रैराशिकॆन-यदि पलक्षॆत्रकणॆन तद्भुजॊ लभ्यतॆ तदा हुत्या किमिति । फलमुदयास्तसूत्राद्दक्षिणतः शङ, कुमूलं यावत् भवति । दृग्ज्या तु शङ कुमूलप्रापपरयॊरन्तरम् । अतः प्राच्यपरॊदयास्तसूत्रयॊरन्तरमग्रातुल्यं याम्यगॊलॆ तत्र क्षॆप्यम् । उत्तरगॊलॆ तु तस्माद्विशॊध्यम् । शॆषं याम्या दृग्ज्यॊं स्यादिति युक्तम् । यदा तुत्तर गॊलॆ खार्धादुत्तरतॊ रविवर्ततॆ तदा शङ कुमूलं प्राच्यपराया उत्तरतॊ भवति । अतस्तत्र फलादा न शुध्यति । अग्रतॊ यावत् 1. अत्र ज्ञानराजः—

यत् सिद्धान्तशिरॊमणौ समुदितं मध्यान्त्ययॊन्ना हतः सम्भक्तश्चरजीवया दिनदलॆ शङकुर्भवॆद्वाथ सः ॥ अक्षक्षॆत्रजकॊटिभिवगुणितस्तत्कर्णभक्ता हृतिस्तत् सर्व विषुवद्दि नॆ व्यभिचरत्यस्मान्मया नॊदितम् ॥

{ सिं सु0 वि0 43 श्लॊं )

त्रिप्रश्नाधिकारः

183 फलं विशॊध्यतॆ तावत् प्राच्यपराशङ कुमूलयॊरन्तरमवशिष्यतॆ । सैव दृग्ज्या। ऎवं सौम्या चॆत्युपपन्नम् ॥ 37 ॥

। इदानीं प्रकारान्तरॆणागॊलक्रमात् तद्धृतिहीनयुक्ता हृतिः पलक्षॆत्रभुजॆन निघ्नी । तत्कर्णभक्ता भवतीह दृग्ज्या प्रद्यॊतनॆ वा घुदलं प्रयातॆ ॥38 ।

। वां भां हृतिरुत्तरगॊलॆ तधृत्या हीना दक्षिणॆ युक्ता साधाष्टभिः पलक्षॆत्रभुजैर्गुण्या स्वस्वकन भाज्या फलमष्टधा दृग्ज्या स्यात् ॥

अत्रॊपपत्तिःअहॊरात्रवृत्तसममण्डलसंपातयॊः पूर्वपश्चिमयॊवंबद्ध तस्य या म्यॊत्तरवृत्तसंपातॆ निबद्धहृतिसूत्रस्यॊदयास्तसूत्रपर्यन्तस्य यः सम्पातस्तस्मादधस्तनं हृतिखण्डॆ तद्युतितुल्यं भवति । अतस्तॆनॊनिता हु तिरूखण्डं समसूत्राद्दक्षिणतॊऽक्षकर्णगत्यार्कपर्यन्तं भवति । अतस्तॆनानुपातःयद्यक्षक्षॆत्र कर्णॆन तद्भुजॊ लभ्यतॆ तदानॆन किमिति । फलं दृग्ज्या । दक्षिणगॊलॆ तु क्षितिजादधॊऽहॊरात्रवृत्तस्य सममण्डलॆन संपातस्तत्राधॊमुखः समशङ्कुः क्षितिजादधश्च तद्धृतिः । अतस्तथा तद्धृत्यॆयं हृतियुताधः समसूत्राद्दक्षिणतॊऽक्षकणंगत्यार्कपर्यन्तं भवति । अतस्तयानुपातः । फलं याम्या दृग्ज्यॊ । खस्वस्तिकाद्दक्षिणॊत्तरवृत्तॆ वैभगैरर्कॊ नतस्तॆषां ज्यॆत्यर्थः ॥ 38 । इबानॊं प्रकारान्तरॆणा

त्रिज्या नृचापॊत्क्रमजीवयॊना दृग्ज्या भवॆदॆवमतॊ नरॊ वा । ऎवं हि दृग्ज्या यदि वाखिलानां विदिक्समॊद्वतनरादिकानाम् ॥39।

वां  भां त्रिज्या शङ्कु चापस्यॊत्क्रमज्यया हीना दृग्ज्यॊ भवति । दृग्ज्याचापस्यॊक्रमजीवयॊना तदा शङ्कुभवति । अनॆन प्रकारॆण दिनार्थॊन्मण्डलसमशङ्क्वादीनां दृग्या स्यात् । पूर्वं तु या कथिता सा दिनार्ध ऎव ।

अस्यॊपपत्तिर्भुजकॊटिज्याप्रकरण ऎवं प्रतिपादिता ॥ 39 ॥ इदानीं छायाकर्णावाह

दृग्ज्यात्रिजीवॆ रविसंगुणॆ तॆ शङ्कूधृतॆ भाश्रवणौ भवॆताम् ॥

बी0 भां -दृग्ज्या च त्रिज्या च द्व द्वादशगुणॆ शकुना भाज्यॆ । दुग्ज्यास्थानॆ यत् फलं लभ्यतॆ सा छायाऽङगुलात्मिका भवति । यत् त्रिज्यास्थानॆ सॊऽस्या‌इच्छायायाः । र्णः ॥। अत्रॊपपत्तिस्त्रैराशिकॆनयदि शङकुकॊटॆदृ ज्यात्रिज्यॆ भुजकर्षॊं तदा द्वादशाङ्गुलशङ्कॊः कौ । फलॆ छायाकर्णॊ स्त इत्युपपन्नम् ॥ 36॥

। वां वांअत्र नरादिना बस्तुजातॆनालॊकस्य कियत्यपि प्रदॆशॆऽवरुद्धॆ लब्धात्मकं तम ऎव छाया शब्दॆनॊच्यतॆ । तत्रानुपात:महाशङ्कॊटौ ज्या भुजस्तदा द्वादशाङ्गुलशङ्ककॊटौ कॊ भुज इति छाया भवति ॥

184

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ननु कथमत्र पाटीगणितॊक्तछायाव्यवहारत्यायॊऽत्र न भवति ।

‘शङ्कः प्रदीप- तलशङ्कतलान्तरघ्नश्छाया भवॆद्विनरदीपशिखौच्यभक्त’ इति । अत्र दीपस्थानीयॊ रविः दीपशिखौच्यं महाशङ्कः, प्रदीपत्तलशङ्कतलान्तरं दृज्या तस्माच्छायाव्यवहारॊक्तन्यायॊऽत्र युक्त इति चॆत् । उच्यतॆ ॥

अस्ति महद्वैषम्यम् । तत्र दीपशिखौच्यं स्थिरमत्र रविबिम्बमस्थिरम् । तत्र तु छायाग्राभिमुखॆ करद्वयमितॆ तस्मिन्नॆवार्कमिताङ्गुलशङ्कौ न्यस्तॆ छायाधिकॊपलभ्यतॆ । अत्र तु छायाग्राभिमुखॆ हस्तशतमितॆऽपि न्यस्तॆ सैव छायॊपलभ्यतॆ ।

किञ्च तत्र दीपशिखौच्यॆ सार्द्धत्रयमितॆ प्रदीपाद्धस्तत्रयन्य स्तद्वादशाङ्गलशङ्कॊः छायावर्षसहस्रॆणापि तुल्यैव स्यात् ॥

। अत्र सर्वंदैकप्रदॆशावस्थितस्य द्वादशाङ्गलशङ्कॊः प्रतिक्षणं छायावैलक्षण्यं प्रतीयतॆ । तत्र प्रदॆशविशॆषॆण छायावैलक्षण्यमत्र तु कालवैलक्षण्यॆ विलक्षणता ।

किञ्चत्र द्रष्टा यत्रॊदयं पश्यति, यत्रास्तञ्च पश्यति तत् खलु क्षितिजम् । तत्क्षितिजं भूपृष्ठनिष्ठद्रष्टुर्हगूछायतुल्यं सर्वत्र समं दृश्यतॆ । अत ऎव वदन्ति यत्र गगनमवनौ समन्ताल्लग्नमिव दृश्यतॆ तद्धरिजमिति । क्षितिजादुन्नतांशानां ज्या शङ्कः स तु दृगुछायादुपयॆवागत इति स्वत ऎव विनरदीपशिखौच्यतुल्यॊ जातः । अतॊ यथास्थितशङ्कनैव भज्यतॆ तथैव यन्त्रवॆधविधिना ध्रुवॊन्नतिर्या नतिश्च भवतॊऽक्षलम्बकावित्यत्र धीयन्त्रॆण पलभाज्ञानॆऽपि दृगछायादुपर्यॆव कॊटिरायातीति यथास्थितैव कॊटिगृह्यतॆ । क्षितिजादॆवॊन्नतिरपॆक्षिता न नरतलादिति कॊटि: कॆवलैव गृह्यतॆ न दृगुछाययुता गृह्यतॆ । धीयन्त्रॆण पलभाज्ञानं वक्ष्यतॆ यन्त्राध्यायॆ ।

यष्ट्यग्रमूलसंस्थं दध्वा ध्रुवमग्रमूलयॊर्लम्बौ । बाहुर्लम्बान्तरभूर्लम्बॊछायान्तरं कॊटिः ।

कॊटिदशगुणिता बाहुविभक्ता पलप्रभा ज्ञॆयॊ इति ऎवं धीयन्त्रॆण वृक्षादिमूलवॆचॆ क्षॆत्रमिदम् । दृगुछायः कॊटिः । अत्रात्मवंशान्तरभूमिभुजः दृष्टिवंशमूलयॊबंद्धसूत्रं कर्णः ॥

वृक्षाग्रर्वधॆ क्षॆत्रम् । वंशमूलादुपरि दृष्ट्युछायमितॆन्तरॆ चिह्न कल्प्यम् । तद्दष्टयॊरन्तररॆखा भूमानमिता स भुजः । चिह्नॊपरिस्थं वंशखण्डं कॊटिः । लम्बान्तरभूतुल्यॆ भुजॆ लम्बौच्यान्तरं कॊटिस्तदा भूमितॆन किमिति फलं चिह्नॊपरिगतं वंश1. द्वैशभ्यमिति ग पुं । 2. र्द्धस्तत्रयन्य इति ग पुं । 3. अतॊ इति ग पुं । 4. सिं शिं गॊ यन्त्रा0 42 श्लॊं ।

त्रिप्रश्नाधिकारः

185 खण्डम् । अत्र सकलवंशमानमपॆक्षितमिति कॊटिद्दष्ट्युछाययुक्ता क्रियतॆ । ऎवं तॊयस्थवंशाग्रवॆधॆ कॊटि‌ईष्ट्युछायॊना सति वशमानं भवति प्रतिबिम्बस्याधॊमुखत्वात् । तस्माद् दृष्ट्युछायमवधीकृत्यैव सर्वत्र कॊटिरायाति । साप्यत्रैव युक्तॆति महाशङ्कनैव भज्यतॆ विनरमहाशङ्ना न भज्यत इति शॊभनम् । भूगर्भभूपृष्ठस्थक्षितिजयॊर्भूव्यासार्खयॊजनैरन्तरित्वॆन महाशङ्कॊर्भूगर्भ क्षितिजादॆव सिद्धत्वॆन च स्वभुक्तितिथ्यंशविर्वाजतॊ महाशङ्करॆव भाजकत्वॆन ग्राह्यः । तादृशशङ्कॊरॆव भूपृष्ठस्थानां यन्त्रादिनॊपलम्भः । गगनमध्यतॊ नता इति भूगर्भभूपृष्ठस्थयॊदृग्ज्याप्यॆकैव उपाधॆरॆकत्वात् । वक्ष्यति च

स्वभुक्तितिथ्यंशविर्वाजतॊना महान् लघुः खाग्निकृतांशहीनः । स्पष्टॊ भवॆदस्फुटजातदृग्ज्या संताडिताः स्फुटशकुंभक्तॊ । प्रभा भवॆदिति ।

अत्र लघुरिति खार्कमितत्रिज्यॊत्थः शॆषं स्पष्टम् । कथं पुनर्भुपृष्ठस्थयॊनिविष्टॊऽवस्थयॊरप्यॆक त्रैवार्कॊदयभानम् । दूरस्थत्वाच्छनिभौमयॊगवदित्यवधारय ।

किञ्च क्षितिजस्थॆऽर्कमण्डलकॆन्द्र ऎकषष्ट्यधिकद्वात्रिंशतयॊजनायतापि रविबिम्बपश्चिमनॆमिरुदिता क्षितिजादङ्गलषट्कॊच्छितैव दृश्यतॆ । निविष्ठॊ‌अस्ययॊरॆकत्रॊदयभानमिति किं चित्रम् । मध्याह्नच्छ यि‌अतः क्रान्तिज्यापलभाज्ञानं ‘दिनार्द्धद्युतॆस्त्रिज्यकान्या हृतायाः स्वकर्णॆन’ इति । वक्ष्यतॆ। दिनार्द्धछायैव याम्यॊत्तरा दिगिति दिग्ज्ञानं स्पष्टम् ॥

ऎवं समवृत्तगतार्कछायैव पूर्वापरछायॆत्यपि स्पष्टम् । समवृत्तछायातॊऽर्कपलभाज्ञानञ्च ‘त्रिज्यार्कघातः4 श्रुतिहृन्नरः स्या’दित्यादिना बक्ष्यतॆ ॥ 393।

इदानीं प्रकारान्तरॆण दिनार्धकर्णमाह— त्रिज्याक्षकर्णॆन गुणा विभक्तॊ हुत्या श्रुतिर्वा दिनमध्यगॆऽर्कॆ ॥40॥

वं भां त्रिज्यामक्षकर्णॆन संगुण्य हत्या भजॆत् । फलं मध्यकर्णः स्यात् ।

अत्रॊपपत्तिस्त्रैराशिकाभ्याम् — यशक्षकर्णॆन द्वादश 12 शङ्कुस्तदा हुत्या तुल्यैन किमिति । अत्र हृतिद्वदशगुणाक्षफणॆन भाज्या । फलं मध्यशङ्कुः । अथान्यॊऽनुपातः । यदि मध्याह्न शङकुना त्रिज्याकर्णस्तदा द्वादशाङ्गुल 12 शकुना किभिति । इह त्रिज्या द्वादशगुणा पूर्वानीतशङ्कुरूपभाजकस्य छॆदांशविपर्यास कृतॆऽक्षकर्णगुणा च द्वादशगुणया हृत्य। भाज्या । अत्र गुणकभाजकयॊदशकयॊनशॆ कृतॆ त्रिज्याक्षकर्णॆन गुण्या हुत्या भाज्या । फलं मध्यकर्णस्यादित्युपपन्नम् ॥40॥ 1. शतीति कॆ ख पुं पाठः ॥ 3. सिं शिं गं ग्रहच्छाया0 14 श्लॊं । 3. सिं शिं गं त्रि0 70 इलॊं। 4. सिं शि6 गं त्रिः 60 इलॊं । 5. हुतॆति पाठः साधुः ।

सिं-24


186

सिद्धान्तशिरॊमणौ ग्रहगणितॆ  इदानीं प्रकारान्तरॆणाहयुतायनांशार्कबृहद्भुजज्यया खरामतिथ्यभ्रभुवॊ 101530 हृताः परः । पलश्रुतिघ्नः पलभाविभाजितः परॊऽथवॊद्वत्तगतॆ रखौ श्रुतिः ॥41॥

। वां भां - अर्कस्य सायनांशस्य बृहत भुजज्या साध्या । न लघुखण्डज्यॆत्यर्थः । तया ज्यया पूर्णाग्नितिथिशून्यशशिनॊ 10 1530 भाज्याः । यल्लब्धमसौ पराख्यः । स परः पलकर्णॆन गुण्यः पलभया भाज्यः फलमुन्मण्डलगतस्पार्कस्य छायाकर्णॊ वा भबति ॥4॥ इदानीं तस्मादॆव परसज्ञात् समवृत्तकर्णमाहपरॊऽक्षभासंगुणितॊऽक्षकर्णभक्तॊऽथवा स्यात् समवृत्तकर्णः ।

वां भां स ऎव परः पलभयॊ गुण्यः पलकर्णॆन भाज्यः । फलं सममण्डलगतस्यार्कस्य छायाकर्णॊ वा भवति ।

। अत्रॊपपत्तिस्त्रैराशिकत्रयॆण । यदि त्रिज्यया परक्रान्तिज्या लभ्यतॆ तदादॊज्यया किमिति । अत्र दॊर्या परभकान्तिज्यया गुण्या त्रिज्यया भाज्या फलं क्रान्तिज्या । अथान्यॊनुपातः । यद्यक्षकन पलभा भुजॊ लभ्यतॆ तदा क्रान्तिज्पयॊ किमिति । फलमूमण्डलशकुः । इदानीं दर्ज्यायाः परमक्रान्तिज्या पलभा च गुणस्त्रिज्याक्षकर्णश्च हुरः । इदानीमन्यॊऽनुपातः । यद्यस्य शङ्कॊस्त्रिज्या कणस्तदा द्वादशाङ्गुलस्य शङ्कॊः किमिति । अत्र त्रिज्या द्वादशगुणी भाज्यः । पूर्वराशिभजकः । इह छॆदांशविपर्यासॆ कृतॆ त्रिज्यावर्गॊं द्वादशगुणॊऽक्षक गुणश्च भाज्यः । दॊज्य पक्रान्तिज्यागुणा पलभागुणा च भाजकः । अत्र भाज्यभाजकयॊः पक्रान्त्यापवर्तः । द्वादशगुणस्त्रिज्यावर्गः परक्रान्त्या यावदपवत्यॆतॆ तावत् खरामतिथ्यभ्रभुवॊ लभ्यन्तॆ 1 0 1530 । ऎतॆ दॊज्यया भक्ताः परसंज्ञाः कृताः । अन्यस्मिन्नानयन उपयॊगित्वात् । इदानीमसौ परॊऽक्षकर्णॆन गुण्यः पलभया विभक्त उन्मण्डलकर्णः स्यादित्युपपन्नम् । ऎवं समभण्डलकर्णार्थं यथायॊगमनुपातत्रयॆ कृतॆ तथैव परक्रान्तिज्यापवतॆ कृतॆ स ऎव परः स्यात् । किन्तु तत्राक्षभा गुणॊऽक्षक हरः । फलं सममण्डलकर्णः स्यादित्युपपन्नम् ॥ 413 । इदानीमुन्मण्डलकर्णामध्यकर्णमाहौद्धृत्त कर्णश्चरशिञ्जिनीघ्नॊ भक्तॊऽन्त्यया वा श्रवणॊ दिनाचॆं ॥42॥

वां भां -उन्मण्डलकर्णश्चरज्यया गुण्यॊऽन्त्यया भाज्य: । फलं वा मध्यकर्णॊ भवति ।

अत्रॊपपत्तिस्त्रैराशिकॆन। यद्यन्त्याधःशकलॆन चरज्यामितॆनौमण्डलकर्णॊ लभ्यतॆ तदन्त्यया किमिति । इदं व्यस्तत्रैराशिकम् । 1. अत्र बापूदॆव :—-

। अथवा उन्मण्डलकणॆ द्वादशशङ कुस्तदा त्रिज्यया किमिति । फलं महाशङ कुः ।

अथान्यॊनुपातः । यदि चरज्यामितॆनान्त्याधः खण्डॆनॊन्मण्डलशङ, कुस्तदाऽन्त्यया किमिति । फलं मध्यश कुः । पुनरन्यॊनुपातः । यद्यनॆन त्रिज्याकर्णस्तदा द्वादशशौ किमिति । फलं मध्यकर्णः । अत्र भाज्याजकयॊस्त्रिज्याद्वादशयॊनशॆ कृतॆ सति उद्वत्तकर्णश्चरशिञ्जिनीघ्नॊ भक्तॊऽन्त्ययावॆति यथॊक्तमुपपद्यतॆ ।

.

 त्रिप्रश्नाधिकार इच्छावृद्धौ फलॆ ह्रासॊ ह्रासॆ वृद्धिश्च जायतॆ । व्यस्तं त्रैराशिकं तत्र ज्ञॆयं गणितकॊविदैः ॥ अतॊऽत्र चरज्या गुणॊऽन्त्या हरः फलं मध्यकर्ण इत्युपपन्नम् ॥42॥

वां वां’उद्वृत्तकर्णश्चरशिञ्चिनीघ्नॊ भक्तॊऽन्त्यया वा श्रवणॊदिना’ इत्यत्र वासना भाष्यकारॆण व्यस्तत्रैराशिकं कृतम् । अस्मत् पितृव्यचरणैर्मल्लारिदैवज्ञॆस्त्रैराशिकत्रयं कृतम् । यदि चरज्यास्थानॆ कुज्या तदान्त्यास्थानॆ कॆति हृतिमानीय शङ्करानीतः । यदि कुज्याकणॆं उन्मण्डलशङ्कः कॊटिस्तदा हृतिकणॆ का कॊटिरिति कूज्ययॊस्तुल्यत्वान्नाशॆ उन्मण्डलशङ्श्चरज्याभक्तॊऽन्त्यागुणित इति दिनार्द्धशङ्कजतः । अस्मिन् दिनार्द्धशङ्कौ त्रिज्याकर्णस्तदा द्वादशकॊटौ कः कर्ण इति हरस्य छॆदांशविपर्यासॆ कृतॆ उन्मण्डलशङ्ना यावद् द्वादशगुणात्रिज्या भज्यतॆ तावदुत्तकर्णॊ लभ्यतॆ । स चरशिञ्चिनीघ्नॊ भक्तॊऽन्त्ययॆति सर्वमुत्पद्यतॆ ॥ 41342 ।

इदानीं प्रकारान्तरॆणॊन्मण्डलकर्णात् समवृत्तकर्णाच्च मध्यकर्ण माहौद्वत्तकर्णः समवृत्त कर्णः क्षितिज्यया तद्धतिसंज्ञया च । क्रमॆण निघ्नौ विहृतौ च हुत्या दिनार्धकर्णावथवा भवॆताम् ॥43॥ वां भां स्पष्टार्थम् ॥

अत्रॊपपत्तिस्त्रैराशिकॆन । यद्युन्मण्डलाधःस्थॆन हुतिखण्डॆन कुज्यामितॆनॊन्मण्डलकर्णॊ लभ्यतॆ तद्धृत्या च सममण्डलकर्णॊ लभ्यतॆ तदा हृत्य किमिति । ऎतॆ च व्यस्तत्रैराशिकॆ । अत्र फलं मध्यकर्णः कर्णादुक्तवन्मध्यच्छायॆत्युपपन्नम् ॥4॥

। वां वां—तथैव उर्दूत्तकर्णः समवृत्तकर्णः क्षितिज्यया तधृतिसंज्ञया इत्यत्रापि ग्रहकौतुकग्रहलाघवटीकाकारैरस्मपितृव्यचरणैर्मल्लारिदैवज्ञॆस्त्रैराशिकद्वयॆनॊपपत्तिरुक्ता । कुज्याकणॆ उन्मण्डलशङ्कः कॊटिस्तदा हृतिकणॆ का कॊटिस्ततः शङ्ककॊटौ त्रिज्याकर्णस्तदा द्वादशकॊटौ कः कर्णः जातश्छायॊकर्णः द्वादशगुणात्रिज्यॊंमण्डलशङ्कभक्ता उन्मण्डलकर्णॊ भवति । ’हरस्य छॆदं लवं च परिवत्र्यॆति सर्वमुत्पद्यतॆ । तद्धृत्या समशङ्कमॆवं संसाध्य दिनार्द्धकर्णॊभवति ॥ 43 ॥

इदानीमिच्छादिक्छायां विवक्षुस्तज्ज्ञस्य सुज्ञताधिक्यं निरूपयन् प्रश्नरूपॆणायाम्यॊदक्समकॊणभाः किल कृताः पूर्वॆः पृथक्साधनॆर्यास्तद्दिग्विवरान्तरान्तरगता याः प्रच्छकॆच्छावशात् । ता ऎकानयनॆन चानयति यॊ मन्यॆ तमन्यं भुवि ज्यॊतिर्विद्वदनारविन्दमुकुलप्रॊल्लासनॆ भास्करम् ॥14।

1. उद्वृत्तकर्णश्चरशिञ्जिनीवदित्यर्थः ।

188

सिद्धान्तशिरॊमणॊ ग्रहगणितॆ वां भं— इह किल पूर्वाचार्यैः कालानपॆक्षया तिस्त्र ऎवं छाया आनीताः । ऎकॊ पूर्वापरा । अन्या याम्यॊत्तरा। तदन्या कॊणश्छाया। ताश्च पृथक-पृथक् साधनैः । यॆनानयनॆन मध्यच्छायाऽऽगच्छति न तॆन कॊणच्छाया न समच्छाया। इतरस्या आनयनॆनॆतरा नागच्छतीत्यर्थः । या ऎता याश्च तद्दिग्विवरान्तर्गता याश्च प्रच्छकॆच्छावशात् । ऎतदुक्तं भवति । ऎताःच्छाया य अनयति । परमॆकॆनैवानयनॆन । न नानानयनभॆदैः । तमहं भुवि सूर्यमन्यं मन्यॆ । ऎकः किल दिवि सूर्यः । अयं भुवि । कस्मिन् विषयॆ ज्यॊतिवद्वदनारविन्दमुकुलप्रॊल्लासनॆ गणकवदनकमलॆ। कलिकाविकासॆ ॥44॥ इदानीं तदर्थमाहचक्रांशकाङ्कॆ क्षितिजाख्यवृत्तॆ प्रास्वस्तिकाभीष्ट दिशॊऽस्तु मध्यॆ । यंशास्थितास्तॆऽत्र दिगंशकाख्यास्तज्ज्यांत्र दिग्ज्यॆत्यपरॆ विभागै ॥45॥

वां भां कदाचिदप्यभीष्टदिनॆ यस्मिन् कालॆ प्रच्छकः पृच्छति तत्र कालॆऽर्कॊपरि न्यस्तस्य दृङमण्डलस्य क्षितिजस्य च संपातॆ याभीष्टा दिक् तस्याः प्रास्वस्तिकस्य चान्तरॆ क्षितिजवृत्तॆ यॆऽशास्तॆऽत्र दिगंशका ज्ञॆयाः । तॆषां ज्या दिग्ज्यॆति । ऎवं पश्चिमभागॆऽपि ॥45॥

 इदानॊमिच्छादिक्क्छ यॊनयनमाहपलप्रभा व्यासदलॆन निघ्नी दिग्ज्यॊद्धृता तां पलभां प्रकल्प्य । साध्याक्षजीवाथ तया विनिघ्नी स्वाक्षज्ययाप्तापमशिञ्जिनी च ॥46॥ ताभ्यां दिनार्धद्युतिवद्विदध्यादभीष्टदिक्थॆ घुमणौ युतिं वा ॥

। वां भां -पलप्रभा त्रिज्यया गुण्या । इच्छादिज्यया भाज्या । यल्लभ्यतॆ तां पलभ प्रकल्प्यान्याक्षज्या साध्या । अथ या क्रान्तिज्या सैदानीमानीतयाक्षज्यया गुण्या स्वदॆशाक्षज्यया भाज्या । फलमिष्टक्रान्तिज्या भवति । ताभ्यां दिनाधंद्युतिवद्विदध्यादिति । ऎतहुक्तं भवति । इष्टाक्षज्याया धनुरिष्टपल भवति । इष्टक्रान्तिज्याया धनुरिष्टापमॊ भवति । पलावलम्बावपमॆन संस्कृतादित्यादिना या मध्यच्छाया भवत सभीष्टदिक्स्थॆ द्युमणौ छायॊ भवति ॥

अत्रॊपपत्तिः । विषुवद्दिनॆ विषुवमण्डलॆ रवि त्रैमति । तत्र भ्रममाणॆ इष्टदिशं गतॆ यावती छाया सा तावदिह साध्यतॆ । द्वादशाङ्गुलशङ्कॊरच्छायानं विङमध्यॆ यथा भवति तथा विन्यस्तस्य प्राच्यपरया सहान्तरं विषुवतीतुल्यमॆव भवति । तच्छङ्कुतलम् । अग्नाभावात् सॆ ऎव भुजः । छाया दृग्ज्या । अथ विङमध्यात् त्रिज्यातुल्यॆन कर्कटकॆन यवृत्तं लिख्यतॆ तत् किल क्षितिजम् । तत्र क्षितिजॆ या दिग्ज्या स भुजः । दिग्ज्यॊग्रादिङमध्यगामिनी त्रिज्या तत्र दृग्ज्या। इदानीमनुपातः । यदि दिग्ज्यामितॆन भुजॆन त्रिज्यातल्या दृज्या लभ्यतॆ तदा पलभामिलॆन किमिति । अत्र त्रिज्या पलभया गुण्या । दिग्ङ्गयया भाज्या। फलं विषुवमण्डलस्थॆऽर्क इच्छादिक्च्छाया भवति । अथ तॊ पलभां प्रकल्प्य साध्याक्षजॊवॆति । खमध्याकयॊरन्तरॆ पॆंशा इडमण्डलस्थितास्तॆषां ज्या साध्या । वैयमिदानीमानीता छाया त पलभां प्रकल्प्य तस्याः

त्रिप्रश्नाधिकारः

185 फर्णमानीय सा पलभा त्रिज्यया गुण्या तत्कन भाज्या। फलमिष्टाक्षज्या स्यात् । स्वदॆशीक्षज्या दक्षिणॊत्तर वृत्तगता। इयं तु दृमण्डलगता तिर्थक स्थितत्वादधिकॊ जाता ! इदानीं क्रान्तिज्यापि दृमण्डलगता क्रियतॆ । तत्रानुपातः । यदि स्वदॆश क्षिज्ययॆष्टाक्षज्या दृमण्डलगतैतावती लभ्यतॆ तदा क्रान्तिज्यया दृङमण्डलगता कियतीति । अत उक्तम् । अथ तया विनिघ्नी स्वाक्षज्ययाप्तापमशिञ्जिनी चॆति । अत्र फलं विषुवमण्डलार्कयॊदृङमण्डलॆ यॆऽन्तरांशास्तॆषां ज्या भवति । सॆष्टक्रान्तिज्या । अथ ताभ्यां दिनार्थ द्युतिवद्विदध्यादिति । इष्टाक्षज्याया धनुर्दू मण्डलगतं स इष्टॊऽक्षः। इष्टक्रान्तिज्याया धनुरिष्ट क्रान्तिदृ मण्डलगता। अथ तयॊर्याम्यगॊलॆ यॊगः सौम्यॆ त्वन्तरं खमध्यादृड्मण्डलगतार्कनतांशाभवन्ति । तॆषां ज्या दृग्ज्या। नवतॆवशॊधितानां तॆषां ज्यॊन्नतज्या स शकुः । दृग्ज्यात्रिजीवॆ रविसं गुणॆ तॆ इत्यादिना छायाकर्णॊ भवत इत्युपपन्नम् ॥ 46-463। इदानीं विशॆषमाह‌ऎवं कृतॆ यॆ पलभागकाः स्युस्तद्धीनखाष्टॆन्दुमिताश्च यॆऽशाः ॥47॥ तांश्चाक्षभागान प्रविकल्प्य साध्या द्विधॆष्टदिग्भा यदि दिग्लवज्या । अल्पाग्रकायाः खलु सौम्यगॊलॆ याम्यॆ तु तस्यां दिशि नास्ति भैव ॥48।

वाः भां उत्तरगॊलॆ उत्तरॆच्छादिग्ज्याग्नॆ दृङमण्डल विन्यस्तं कस्मश्चिदहॊरात्रवृत्तॆ पूर्वाण्हॆऽपराण्हॆ च स्थानद्वयॆ लगति । तस्मिन्नहॊरात्रवृत्तॆ भ्रमतः सूर्यस्य तत्स्थानद्वयं प्राप्तस्य तद्दिकस्थत्वं वारद्वयं भवति । अतस्तद्दिशि भाद्वयॆन भवितव्यम् । तत् कथमिति चॆत् तदर्थमिदम् । ऎवमनॆन प्रकारॆण य इष्टपलांशाः स्युस्तॆषु साशीतिशता 180 च्छॊधितॆषु यॆ शॆषांशास्तश्चि‌अक्षभागान् प्रकल्प्य स त सम्भवॆ द्विधॆष्टभा साध्या । ऎवं तदैव भवति । यदॊत्तरगॊलॆःग्रायाः सकाशाद्दिज्याल्पा भवति । याम्यगॊलॆ तु तस्यां दि‌इयर्कः क्षितिजापरि न प्रविशति । अतस्तत्र छायाऽभाव ऎव ।

अत्रॊपपत्तिः । अत्रॆच्छादिशि न्यस्तस्य दृङमण्डलस्य विषुवनमण्डलॆन सह सम्पात ऎक खस्वस्तिकादासन्नॊ वैभगिर्भवति तॆ किलॆच्छापलांशाः । अन्यः खस्वस्तिकाढूरत इतरस्यां दिशि यैर्भागैर्भवति तॆ च पलांशाः कल्पिताः । तॆषामक्षांशानामग्रादितरॆषां चाग्रादिष्टाहॊरात्रवृत्तमिष्टक्वान्त्यग्नॆ भवति । अत उभयतॊऽपि साध्या छाया । अतः सति सम्भवॆ द्विधा भवति । इदं यथास्थितॆ गॊलॆ दिग्ज्याग्नॆ दृमण्डलं विन्यस्य दर्शनीयम् ।

अथानॆनानयनॆन सममण्डलच्छायानयनार्थमुदाहरणम् । यस्मिन् दॆशॆ पञ्चाङ्गला पलभा तत्र यदाशीत्यधिका सप्तशती क्रान्तिय 780 तदाष्ट्रवशत्यधिकसहस्त्रद्वयं 2028 समशङ्कुः । अग्रा पञ्चचत्वारिंशदधिकॊष्टशती 845। अनॆनानयनॆनाप्ययं समशङकुरागच्छति । तद्यथा । तत्र दॆशॆऽक्षज्या द्विदन्तॆन्दुमिताष्टादशविकलाधिका 1322 । 18 । पलप्रभा 5 व्यासदलॆन निघ्नी 17190 दिग्ज्यॊधृता । अत्र दिग्गज्या पूर्णम् 0 । अनॆनॊद्धृता जातः खहरः 17190 ऎतां पलभा प्रकल्प्याक्षज्या किलॆ साध्या। अस्या वर्गाद्वादशवर्गॆण सदृशच्छॆदॆन शुन्यॊभूतॆन

190

सिद्धान्तशिरॊमणौ ग्रहगणितॆ युकान्मूलं जातः कर्णः पलभासम ऎव 1736 । त्रिज्या पलभयॊ गुण्या तत्कणॆन तत्समानॆनैव भाज्या। ऎवमक्षज्या भवति । अत्र तुल्यत्वाद्गुणकभाजकयॊः शून्ययॊः पलभातुल्ययॊश्च माझॆ कृतॆ त्रिज्यैवाक्षज्या जाता। तद्धनुरशी नवति 90 रक्षः । नवतॆः शॊधितॊऽक्षॊं लम्बः पूर्णम् 0 । अथ तया विनिघ्नॊत्यादि । तया त्रिज्यातुल्ययाक्षज्यया 3438 क्रान्तिज्या 760 गुण्या स्वदॆशाक्षज्ययानया 1322 । 18 भाज्यः । ऎवं कृतॆ समशङकुरुत्पद्यतॆ । इयमिष्टक्रान्तिज्या जाता 2028 । अत्र लम्बः पूर्णम् 0 । अययिष्टक्रान्तिज्याधनुषा किलाधिकः कर्तव्यः । ऎवं कृतौन्नतांशा भवन्ति । तॆषां जीवा स शङ्कुः । ऎवं स ऎव सममण्डलशङ्कुर्भवति । ऎवं यदा क्रान्तिज्या पूर्णं 0 भवति तदा खगुणश्चिन्त्यश्च शॆषविधावित्यादिगणितॊक्त्या शून्यपरिभाषयाग्नासमशङ्क्वादीनि साधितान्यन्यॆषामनुपातार्थ नॆ क्वचिद्दुष्यन्ति ॥ 463-48 ।

वां वां—अथैकानयनॆनॆष्टदिकछायानयनमाह-चक्रांशकाङ् इति । अत्र दिग्ज्याग्रन्यस्तं दृमण्डलमॆवैकादिगिति व्यवह्रियतॆ । यथा सममण्डलच्छायाकॊणवृत्तछाया याम्यॊत्तरवृत्तछाया तथॆष्टदिग्ज्याग्रन्यस्तद्दङमण्डलछायॆति भावः । क्रान्त्यभावॆ या याम्यॊत्तरछाया सा यथा पलभॆत्युच्यतॆ तथैव क्रान्त्यभावॆ समवृत्तकॊणवृत्तादिगताः छाया अपि समवृत्तादि पलभा भवितुमर्हति तुल्यन्यायत्वात् । याम्यॊत्तरपलभातॊ यथा याम्यॊत्तराक्षांशाः सिद्धयन्ति तथैवैताभ्यः पलभाभ्यः पूर्वापराद्यक्षांशी भवितुमर्हन्ति । तत्र यथा दक्षिणॊत्तरक्रान्तिपलाशयॊगॆन वियॊगॆन वा नताशा भवन्ति तथात्रापि पूर्वापराद्यक्षांशक्रान्तिसंस्कारॆण नताशा युक्ता इत्युपायॊ दृष्टः । खमध्यार्कयॊरन्तरांशा दृमण्डलॆ नतांशाः भवन्ति । कदाचिदप्यभीष्टदिनॆ यस्मिन् कालॆ पृच्छकः पृच्छति तत्र कालॆऽर्कॊपरिन्यस्तस्य दृमण्डलस्य क्षितिजस्य सम्पातॆ याभीष्टादिक तस्याः प्राक् स्वस्तिकान्तरॆ क्षितिजवृत्तॆ यॆऽशास्तॆऽत्र दिगंशा ज्ञॆयाः । अस्मिन् दृमण्डलॆ खमध्यस्य नाडीमण्डलदृग्वृत्तसम्पातस्यान्तरांशाः पलांशाः । नाडीमण्डलक्रान्तिमण्डलयॊरन्तरांशी दृमण्डलॆ क्रान्त्यंशाः । क्षितिजॆ दिग्ज्या भुजः । पूर्वापरसुत्रखण्डं कॊटिः । त्रिज्या तुल्या दृग्ज्या कर्णः । समवृत्तखॆटमध्यांशजीवां भुवि बाहुमाहुरिति क्षितिजॆ दिग्ज्यैव भुजः । यथाग्रातुल्य ऎवं भुजः क्षितिजॆ शङ्तलाभावात्तथा दिग्ज्यातुल्य ऎव भुजः । ‘दृग्ज्याश्रुति चात्र तयॊस्तु कॊटि पूर्वापरा वर्ग वियॊगमूलमिति’ वक्ष्यतॆ । तथैव लघुक्षॆत्रॆ त्रिभज्याहृतार्काग्नका छाया कर्णगुणा सत्यग्रा भवति पलभैव सर्वदा नियतं शङ्कतलं लघुक्षॆत्रॆ । तत्संस्काराभुजः । अपर्वात्ततपूर्वापरसुत्रं कॊटिः । लघुक्षॆत्रॆ दृग्ज्यास्थानीया छायैव कर्णः । तस्मादिष्टभुजॊऽपि दिग्ज्यावयव ऎव । क्रान्त्यभावॆ पलभातुल्य ऎव भुजॊ लघुक्षॆत्रॆ । क्रान्त्यभावॆऽभीष्टदिशि या छाया सैव लघुक्षॆत्र दृग्ज्या। तस्या आनयनॆऽनुपातः । यदि दिग्ज्यातुल्यॆन भुजॆन त्रिज्यातल्या ज्या तदा पलभातुल्यॆन भुजॆन कॆति जाता छाया। यद्वा त्रिज्यातुल्यया दिग्ज्यया याम्यॊदमण्डलगतॆयं पलभा लभ्यतॆ तदा

1, कर्णॆरिति म पुं ।

191

त्रिप्रश्नाधिकारः सममण्डलादिदिग्ज्यया लिमिति व्यस्तत्रैराशिकॆन क्रान्त्यभावॆ सममण्डलादिगताः पलभाः भवन्ति । शॆषं भाष्यॆ स्पष्टम् ॥ 45-48 । इदानीं प्रकारान्तरॆणॆच्छादिक् छायामाह

व्यासार्धवर्गः पलभाकृतिध्नॊ दिग्ज्याकृतिर्दादशवर्गनिध्नी । तत्संयुतिः स्यात् प्रथमस्तथान्यस्त्रिज्याक्ष भाग्राभिहतिस्ततस्तौ ॥19। दिग्ज्याग्रयॊर्वर्गवियॊगभक्तौ यदन्यवर्गॆण युताघराशॆः । पदं तदन्यॊनयुतं श्रुतिर्वा गॊलक्रमादिष्टदिशं गतॆऽकॆं ॥50॥ स्यादग्रकाया यदि दिग्ज्यकाल्पा तान्यवर्गात् प्रथमॆन हीनात् । मूलॆन हीनः सहितॊ द्विधान्यः कर्णद्वयं स्यादिति सौम्यगॊलॆ ॥51॥

वां भां ऎकत्र त्रिज्यावर्गः पलभावर्गण गुण्यॊऽन्यत्र दिग्ज्याकृतिर्दादशवर्गण गुण्या । तयॊ राश्यॊगः प्रथमसंज्ञः स्थाप्यः। अथ त्रिज्याया अक्षभाया अग्रयाश्च तिसृणां घातॊऽन्यसंज्ञश्च स्थाप्यः । अथ दिग्गज्याया अग्नायाश्च वर्गान्तरॆण तावाद्यान्यावपवत्र्यॊ । ततॊ य आद्यराशिस्तस्मादन्यराशॆवगण युताद्यत् पदं तदन्यॆन राशिनॊन सदुत्तरगॊलॆ दक्षिणगॊलॆ तु युतं सदिष्टदिशगतॆकॆ छायाकर्णॊ वा भवति । अथॊत्तरगॊलॆ यदि दिग्ज्यांग्रायाः सकाशादल्पा भवति 1. अत्र बापूदॆवॊक्तॊ विशॆषः ।

पलप्रमाध्नत्रिगुणस्य वर्गॊं वर्गॆण दिग्ज्यार्कहतॆः समॆतः । आद्यस्ततॊन्यस्त्रिगुणाक्षभाग्राहतिद्वभूसङ्गणिताऽप्रकायाः ॥ वर्गॆण हीनात् प्रथमात् पदं दिग्जीवाहतं चान्ययुतॊनितं यत् । गॊलक्रमात्तॆन हृदाद्य इष्टां काष्ठ गतॆ भास्वति भाश्रुतिः स्यात् ॥ दिङ मौदिकाग्रीनधिका यदा स्यात् पदॆन दिग्ज्यागुणितॆन तॆन । द्विष्ठः परॊ हीनयुतस्तदातॆ आद्याच्छ ती उत्तरगॊलगॆऽर्कॆ । तत्रापि मार्तण्डगुणाग्रकातः पलप्रमाघ्नत्रिगुणॆऽधिकॊनॆ । बॊध्यं द्विधा साधितकर्णमानं क्रमॆण भिन्नैककपालजातम् ॥ यत्राद्य आदित्यगुणाकायाः कृत्या समस्यादिह दिग्गुणस्य । अग्रल्पकत्वॆऽपि हि सौम्यगॊलॆ छायाश्रुतिः स्यात् स्फुटमॆकधैव ॥ साद्यात् परॆणाप्तमिताऽथवाग्राब्ध्यब्धीन्दुघातात् पलभात्रिमौर्यॊः । घातॆन लब्धा ह्यथवार्कनिघ्नक्रान्तिज्यकायाः पलजीवयाहा । दिज्या यदात्वग्रकया समा स्यात् सौम्यॆ तदाद्यस्य दलात् परॆण ।

अवाप्तमॆका खलु भाश्रुतिः स्यात् तथापरा सत्र भवॆदनन्ता ॥ श्रीम0 बापू दॆवॊक्तं सौम्यॆऽपमॆक्षादधिकॆसति परमाल्पदिग्ज्यानयनम् । त्रिज्याक्षभानिहुतिरहुताप्तकृत्या हीनाग्नकाकृतिरतः पदमत्र दिग्ज्या । ज्ञॆया बुधैर्लघुतमा किल सौम्यगॊलॆ क्रान्तॆलंवाः पललवाभ्यधिकॊ यदा स्युः ॥

192

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तान्यराशॆवंगत् प्रथमॆन हॊनाद्यन्मुलं तॆनान्यराशिरॆकत्र हीनॊऽन्यत्र युतः सन् द्विधा कर्णॊ । भवति । यत्र युतः कृतस्तत्र सममण्डलादुत्तरस्थॆऽर्कॆ यत्र हीनः कृ तस्तत्र दक्षिणस्थ इति ज्ञॆयम् । कदाचिदुत्तरतॊऽपिकर्णद्वयं भवति ।

अत्रॊपपत्तिर्बीजगणितत्रक्रियया । तत्राव्य याकारॊपलक्षितं त्रिज्यॊग्रादिका आद्याक्षरॊप लक्षिताः कृत्वा बीजप्रक्रिया प्रदश्यतॆ । तद्यथा। छायाकर्णप्रमाणं यावत्तावत् 1 । अस्माभुजः साध्यः । त्रिभज्याहृताकग्रिकॊ कर्णनिघ्नीत्यादिना दक्षिण गॊल उत्तरा जाता कर्णवृत्ताग्रा । इयं कर्णवृत्ताग्रा पलच्छायया संस्कृता जातॊ भुजः यॊ, अ 1 ॥ अस्मात् त्रिज्याहतॊऽसौ प्रभया विभक्त इत्यादिना दिग्ज्या साध्या । अयं

, अत्रि 1 त्रिज्यागुणितः या अ 1 वि, त्रि 1 । कर्णवर्गाद्वादशवर्गॆऽपनीतॆ जातश्छायावर्गः याव 1 रू 144 । वर्गॆण वर्ग गुणयॆडूजॆच्चॆत्यनॆन पूर्बराशिवर्गॊं भाज्य: । पूर्वराशॆर्यावदुर्गः क्रियतॆ तावत् प्रथमं यावत्तावद्वर्गगुणितॊऽप्रवर्गः । ततॊयाकारगुणितॊऽग्रात्रिज्यापलभानां घातॊ द्विगुणस्ततः पलभावगंगुणस्त्रिज्यावर्गॊं रूपराशिरन्तॆ भवति । स तॆन छायावर्गॆण भक्तॊ जातः यावॆ, अव 1 या. अ. वि. त्रि 2 विव. त्रिव 1 अन्न फलं दिज्यावर्गः । अतॊऽयं दिग्ज्या

याव 1 रू 144 वर्गॆण समः क्रियतॆ । अत्र पक्ष समच्छॆदीकृत्य छॆदगमॆ तयॊः शॊधनार्थं न्यासः यावॆ, अव 1 या. अ. वि, त्रि 2 विवॆ, त्रिव 1 अत्रैकाव्य शॊधयैदयपक्षादित्यादिना समयाच. दिव 1 या

दिव 144 शॊधनॆ कृतॆ जातं प्रथमपक्षॆ प्रथमस्थानॆ दिग्ज्याग्नावर्गान्तरं यावद्वर्गगुणितं द्वितीयस्थानॆ त्रिज्याक्षभाग्न भितिद्विगुणिता यावत्ताब गुणिता ऋणगता च । द्वितीयपक्षॆ रूपस्थानॆ व्यासार्धवर्गः पलभाकृतिघ्नॊं दिग्ज्याकृतिर्दादशवर्गनिध्नी तत्संयुतिर्जाता। शॊधित। याव, दिव 1 यावॆ, अव 1 या. अ. वि. त्रि 2 अथ पक्षयॊर्मलार्थ दिग्ज्याग्रा

विव, त्रिव 1 दिव 144 वर्गवियॊगॆनापवर्तनं कृतम् । अध्यक्तवर्गस्थानॆ रूपं जातम् । इतरौ राशी अपर्वात्ततॊ जातौ लघू । तत्र यॊ रूपराशिः सॊऽत्र प्रथमसंज्ञः कृतः । अव्यक्तस्थानॆ त्रिज्याक्षभाग्राभिर्ता‌इदग्ज्याग्रावर्गवियॊगभकॊ चान्यसंज्ञः कृतः । इदानीं पक्षयॊरन्यवर्गतुल्यानि रूपाणि प्रक्षिप्याव्यक्तपक्षस्य मूलम् । या 1 अन्यः 1 । इदं प्रथमपक्षमूलम् । अथान्यवर्गॆण युताद्यराशॆर्मूलं द्वितीयपक्षमूलम् । तॆन सह प्रथमपक्षमूलस्य पुनः समीकरणम् । तत्र प्रथमपक्षमूलॆ यॊऽन्यॊ रूपराशिः स द्वितीयपक्षमूलॆ समशॊधनॆ ऋणपतत्वात् क्षॆप्यॊ भवति दक्षिणगॊलॆ । उत्तरगॊलॆ तु धनगतत्वाच्छॊध्यः ।

यदॊत्तरगॊलॆऽग्राया अल्पॆ दिग्गुण इच्छादिवछायासाधनं तदा दिग्ज्यावर्गादग्रावर्गॊं न शुष्यति । अतः समक्रयायां विलॊमशॊधनॆ क्रियमाणॆऽव्यपक्षमलॆऽन्य ऋणगतॊ लभ्यतॆ स च द्वितीयपक्षमूलादधिकः स्यात् तदा

अध्यक्तमुलणं गरूपतॊऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ।

ऋण धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित् तत् । इत्यस्याः परिभाषाया विषयः । अतस्तत्र द्विधा श्रुतिः स्यादित्युपपन्नम् ॥ 49-51।

त्रिप्रश्नाधिकारः

193 वां वांप्रकारान्तरॆणाह—-व्यासार्द्धवर्ग इति । अत्र छायाकर्णप्रमाणॆ यावत्तावदॆक प्रकल्प्य ।

त्रिभज्याहृताकग्रका कर्णनिघ्नी भवॆत् कर्णवृत्ताग्रका व्यस्तगॊला । पलछायया सौम्यया संस्कृता स्याद् भुज ॥

इति वक्ष्यमाणप्रकारॆण भुजः साध्यः । ततॊ दिग्ज्या साधनार्थमनुपातः । लघुक्षॆत्रॆ छायातुल्यग्ज्याकर्णनायं भुजस्तदा बृहतुक्षॆत्र विज्यातुल्यग्ज्याकर्णॆन कॊ भुज इति दिग्ज्या स्यात् । पूर्व मॆकॊ दिज्या ज्ञातैवास्ति । तयॊः समीकरणॆन सर्वं भाष्यॆ गणॆशदैवज्ञटिप्पणॆ च स्पष्टम् । इदमिष्टदिक्छायानयनमॆकॆनानयनॆन पूर्वैर्वॊक्तमाचार्यॊकॊऽयं विशॆषः ॥ 49-51 ॥

इदानीमहॊ सर्वासां दिक्छायानामॆकमॆवानयनमप्रसिद्धमनॆनाचार्यॆणॊक्तम् । तत्र का प्रतीतिरिति मन्दानामाशां परिहरन्नाह

कर्णाग्रया बाहुरिह असाध्यस्त्रिज्याहतॊऽसौ प्रभया विभक्तः । भवॆत् प्रतीत्यर्थमियं च दिग्ज्या तुल्यैव सा स्याछवणद्वयॆऽपि ॥52॥

वां भां  — इदं सुनैरुक्तमत्रमपि ज्ञायतॆ । इदानीं यॆ जडाप्तॆषां प्रतीत्यर्थं वक्ष्यमाणप्रकारॆण कर्णप्रया बाहुः साध्यः स बाहुस्त्रज्यया गुण्यश्छायया भक्तॊं दिग्ज्या भवति । यतः शकु मुलाच्छयाग्नगामि सूत्रं यत्र त्रिज्यावृत्तॆ लगति सा तस्याश्छायाया दिक् । किन्वर्कदिग्बपरीत्यॆन भवति । ऎवं मन्दानां प्रतीतिरुत्पाद्या ॥ 52 ॥ ऎवं दिनियमॆन छायानयनमभिधायॆदानीं कालनियमॆनाह

उक्ता प्रभाभिमतदिनियमॆन तावत् ।

तामॆव कालनियमॆन च वच्मि भूयः ॥ स्यादुन्नतं घुगतशॆषकयॊल्पं

तॆनॊनितं दिनदलं नतसंज्ञकं च ॥ 63 । अथॊन्नताद्नयुताचरॆण क्रमादुदग्दक्षिणगॊलयॊज्य । स्यात् सूत्रमॆतद्गुणितं घुमौर्या व्यासार्धभक्तं च कलाभिधानम् ॥54।

वां भां - दिवसस्य यद्गतं यच्च शॆषं तयॊर्यदल्पं तदुन्नत संज्ञ ज्ञॆयम् । तॆनॊन्नतॆनॊनीकृतं दिनदलप्रमाणं तन्नतसंज्ञं भवति । अथॊन्नतादुन्नतकालादुत्तरगॊलॆ चरॆणॊनितादृक्षिणॆ युताद्या ज्या तत् सूत्रम् । सा सूत्रसंज्ञॆत्यर्थः । तत् सूत्रं घुज्यया गुणितं त्रियया भकं कलासंज्ञ भवति ।

। अत्रॊपपत्तिः । यस्मिन् कालॆ छाया साध्या तस्मिन् कालॆ स्वाहॊत्रवृत्तॆ यावतीभिघटिकाभिः क्षितिजादुन्नतॊ रविस्तासामुन्नतसंज्ञा । यॆन कालॆन मध्याह्नान्नतस्तस्य नतसंज्ञा । अर्थ 1. सिं शिं ग त्रि0 72 श्लॊं ॥

सिं-25

194

सिद्धान्तशिरॊमणौ ग्रहगणितॆ चरॆणॊनयुतस्यॊन्नतकालस्य किल ज्या साध्या। सा च ज्या मध्यावधिर्भवति । स च प्रदॆशॊऽहॊरात्रवृत्तस्यन्मण्डलसंपातॆ भवति । यत उन्मण्डलसंपाताभ्यामूवमहॊरात्रवृत्तस्यार्धमधॊऽधम् । अत उन्मण्डलावधॆर्जीवा साध्या । क्षितिजॊन्मण्डलयॊ रन्तरं धरार्धम् । अतश्चराधॆन र्वाजतादुन्नतादुत्तर गॊलॆ दक्षिणॆ तु युतात् । यत उत्तर गॊलॆ क्षितिजापर्युमण्डलं दक्षिणॆऽधः । तस्मात् कालाद्या ज्या साधिता सा त्रिज्यावृत्तपरिणता सा च सूत्रसंज्ञा। अथ यदि त्रिज्यावृत्त ऎतावती तदा शुज्यावृत्तॆ कियतीत्यनुपातॆन घुज्यावृत्तपरिणता । सा च कलासंज्ञा ॥ 53-54 ।

इदानीं प्रकारान्तरॆण कलां तस्याश्चॆष्टयष्टिमाहसूत्र कुजीवगुणितं विभक्तं चरज्यया स्यादथवा कला सा ॥ कला पलक्षॆत्रजकॊटिनिघ्नी तत्कर्णभक्ता भवतीष्टयष्टिः ॥65॥

वां भां अथवा तत् सूत्रं कुज्यया गुणितं चरज्यया भक्तं सत् कला भवत । सा च कलाष्टधा पलक्षॆत्रकॊटिभिर्गुण्या स्वस्वकर्णॆन भाज्या फलमष्टधॆष्यष्टिर्भवति ।

अत्रॊपपत्तिः । चरज्याकुज्यॆ त्रिज्याद्युज्यापरिणतॆ । अतस्ताभ्यां चानुपातः । यदि चरज्यया कुज्या लभ्यतॆ तदा सूत्रॆण किमिति । फलं कला । सा कलाहॊरात्रवृत्तॆ ज्या । सा पलवशादक्षकर्णवत् तिरश्चना जाता । अथ तस्या। कॊटिसूत्रमात्रमानॆयम् । तत्रानुपातः । यदि पलक्षॆत्रकर्णॆन तत्कॊटिलँभ्यतॆ तदा कलाकर्णॆन किमिति । फलमुन्मण्डलशङ क्वग्रसमसूत्रादुपर्यकबिम्बावध‌ऊध्र्वं कॊटिरूपं भवति । तस्यॆष्टयष्टिसंज्ञा ॥55॥

। वां वांकालवशॆन छायानयनं छायातश्च कालानयनं भाष्यॆ स्पष्टम् । क्वचित् किञ्चिल्लिख्यतॆ ॥

स्यादुन्नतं घुगतशॆषकयॊर्यदल्पं तॆनॊनितं दिनदलं नतसंज्ञकमिति ॥

गॊलॆऽहॊरात्रक्षितिजसम्पाताद्यावतीभिर्घटीभिग्रह उन्नतः स उन्नतकालः । याम्यॊत्तराहॊरात्रवृत्तसम्पाताद्यवतीभिर्घटीभिर्नतः स नतकालः । क्रान्तिवृत्तस्थॊ यॊ राशियॆंन मार्गॆण पूर्वक्षितिजापश्चिमक्षितिजं प्रति प्रवाहानिलॆन नीयतॆ तन्मार्गॊपरिवृत्तं तत्तस्य राशॆरहॊरात्रवृत्तमित्युच्यतॆ ॥

अथॊन्नतादूनयुताच्चरॆण क्रमादुदकृदक्षिणगॊलयॊ । स्यात् सूत्रमिति ।

ननु क्षितिजादुन्नतस्य ज्या न साध्यतॆ कथमुन्मण्डलादुन्नतस्य जीवा साध्यतैत्यत्राह भाष्यकारः । अथॊन्नतकालस्य ज्या साध्या सा च ज्या मध्यावधिर्भवति । स च मध्यप्रदॆशॊऽहॊरात्रवृत्तस्यॊन्मण्डलसंपातॆ भवति । यत उन्मण्डलसंपाताभ्यामूर्ध्वमहॊरात्रवृत्तस्यार्द्धमधॊऽर्द्धञ्च भवति ।

अत उन्मण्डलावधिजीवा साध्यतॆ । इदं सूत्रं मध्याह्न त्रिज्यातुल्यं भवति । अत ऎव चरज्ययॊना दक्षिणगॊलॆ त्रिज्यान्त्या भवति । उत्तरगॊलॆ चरज्यया युक्ता त्रिज्या दिनाद्धन्त्या भवति । इष्टकालॆ चरज्याग्नादुपरि खण्डमन्त्यायाः सूत्रमित्युच्यतॆ । कुज्याग्रादुपरि खण्डमिष्टहृतॆः कलॆत्युच्यतॆ । सा च कला मध्याह्नॆ घुज्या तुल्यैव भवति । ऎवमष्टशङ्कॊरुन्मण्डलशक्वग्रसमसूत्रीदुपरि खण्डं यष्टिरिति । ऎवं नतादपि

त्रिप्रश्नाधिकारः

195 छायांसाधनम् । मध्याह्न नताभावान्नतॊत्क्रमज्यभावः । सूर्यॊदयॆ नतॊक्रमज्यादिनाद्धन्त्या तुल्या स्यादत उक्तं ’नतॊ क्रमज्याशर इत्यनॆन हीनान्त्यका वाभिमतान्त्यका स्यादिति’ । अत्रान्त्याशब्दॆन दिनाद्धन्त्या गृह्यतॆ । ऎवं दिनार्द्धहृतॆरिष्टहृत्यग्रादुपरि खण्डं फलमित्युच्यतॆ । ऎवं दिनार्द्धशङ्कॊरिष्ट्शङ्क्वग्नादुपरि खण्डमप्यू‌असंज्ञं भवति । ऎतॆषां संस्थानं भाष्यॆ स्पष्टम् । चरज्यान्त्यासूत्रशरास्त्रिज्यावृत्तीयाः । ’कुज्याहृतिकलाफलानि चुज्यावृत्तीयानि । अन्त्याहृत्यॊरिवैषां न स्थानकृतॊ भॆदः किन्त्वॆक कृत ऎवं भॆदः ॥ 53-55 ॥

इदानीं प्रकारान्तरॆणॆष्टयष्टिमाहौद्द्त्तशङ्कॊरपि सूत्रनिघ्नाचरज्ययाप्तं यदि वॆष्टयष्टिः ॥

वां भां  - स्पष्टार्थम् ।

अत्रॊपपत्तिः । यदि चरज्यया उन्मण्डलङ कुर्यष्टिस्तवा सुत्रास्यस्य किमिति त्रैराशिकॆन वा यष्टिरित्युपपन्नम् ॥553।

इवानीमिष्टान्त्यकाहृत्यॊरानयनमाहरवावुदग्दक्षिणगॊलयातॆ सुत्र युतॊनं चरजीवया स्यात् ॥16। इष्टान्त्यकैवं क्षितिजीवया च कला युतॊना हृतिरिष्टकालॆ ।

वां भां  — यत् पूर्वानीतं सूत्रं तदुत्तरगॊलॆ चरज्यया युक्तं दक्षिणॆ हॊनमिष्टान्त्यकासंज्ञ भवति । ऎवमनॆनैव गॊलक्रमॆण कुज्यया युतहीना सती कलॆष्टहृतिसंज्ञा भवति ।

अत्रॊपपत्तिः । अत्रॊन्मण्डलादु परितनकॊलस्याहॊरात्रवृत्तॆ या ज्या सा कला । अधस्तनस्य या ज्या सा कुज्या । तयॊरगॊलॆ यॊगॆ कृतॆऽर्कबिम्बादुदयास्तसूत्रपर्यंन्तमक्षकर्णगत्या तिर्यक् सूत्रं भवति । सॆष्टहुतिः। सैव त्रिज्यापरिणता सतीष्टान्त्यका भवति । अतश्चरज्यया सुत्रं युतं कृतम् । दक्षिणगॊलॆ तूमण्डलस्य क्षितिजादधः स्थितत्वात् कला कुज्यया हॊना कार्या सूत्रं चरज्ययॆत्युपपन्नम् ॥553-563॥

इदानीमिष्टशकुमाहयुतॊनितॊन्मण्डलशङ्कनैवमिष्टाख्ययष्टिर्भवतीष्टशङ्कः ॥57॥ वां भां ऎवमुत्तरगॊलॆ उन्मण्डलशङ कुना युता दक्षिणॆ रहितॆष्टयष्टिरिष्टशङः कुर्भवति ।

अत्रॊपपत्तिः । या पूर्वमानीतॆष्टयष्टिः सॊन्मण्डलशङवग्रसमसूत्रादुपयूष्वरूपः । सा यावदुरगॊल उन्मण्डलशङ कुना युता दक्षिणॆ रहिता क्रियतॆ तावदर्कबिम्बादवलम्बॊ भूपर्यन्तॊ भवति । स ऎवॆष्ट शङ कुरित्युपपन्नम् ॥57॥

उन्नतकालाच्छङ कुमानॊयॆदानीं नतकालादाहनतॊत्क्रमज्या शर इत्यनॆन हॊनान्त्यका वाभिमतान्त्यका स्यात् ।


196

सिद्धान्तशिरॊमणौ ग्रहगणितॆ घुज्याहतॊ व्यासदलॆन भक्तः कुज्याहतॊ वा चरशिञ्जिनीहृत् ॥58। शरः पृथकस्थॆन फलॆन हीना हृतिर्भवॆद्वा हृतिरिष्टकालॆ ।

वां भंइष्टकालॆ यन्नतं तस्यॊत्क्रमज्या सा शरसंज्ञा ज्ञॆया । अनॆन शरॆण प्रागानीतान्त्या रहिता सतीष्टान्त्या वा भवति । अथ शरॊ ज्यागुणॊ व्यासदलॆन भक्तः । अथवा कुज्यागुणश्चरज्यया भक्तः । यत् फलं तदनष्टं स्थाप्यम् । तॆन पृथक्स्थॆन फलॆन प्रागानॊता हृति

जिता सतीष्टहुतिर्वा भवति ।

अत्रॊपपत्तिः । गॊलक्रमॆण त्रिज्या चरज्यया युतॊना किलान्त्या भवति । सूत्रं चरज्यया युतॊनमिष्टान्या भवति । नतॊकमज्यया बाणरूपया त्रिज्या याचदुनिता क्रियतॆ तावत् सूत्रं भवति । अत उक्तं शरॊनान्त्यॆष्टान्रया भवति । अथ यः शर स्त्रिज्यापरिणतॊऽसावनुपातॆन ज्यापरिणतः कृतः । यदि त्रिज्यया ज्या लभ्यतॆ तदा झरॆण किमिति । अथवा चरज्यया कुज्यॊं लभ्यतॆ तदा शरॆण किमिति त्रैराशिकाभ्यां यत् फलमुत्पद्यतॆ सा नतॊत्क्रमज्या चुज्यापरिणता जाता । छ ज्या कुज्यया युतहीन किल हृतिः स्यात् । कला तु कुज्यया युतॊनॆष्टहृतिः स्यात् । अथ नतॊत्क्रमज्यया छ ज्यापरिणतया यावत् ज्या वजता क्रियतॆ तावत् कला भवति । यदि हृतिरूनी क्रियतॆ तंदॆष्टहुतिर्भवतीत्युपपन्नम् ।

अथ स्वहॊरात्रवृत्तॆ याम्यॊत्तरवृत्तसम्पातॆ सुत्रस्यैकमग्न बद्ध्वा द्वितीतमधः सम्पातॆ च । तस्य सूत्रस्यॊदयास्तसूत्रॆण यः सम्पातस्तस्माद् परितनं खण्डं हृतिः । अथाहॊरात्रवृत्तॆ याम्यॊत्तरवृत्तसम्पातात् पूर्वतः पश्चिमतश्च नतधटिकाग्रॆ चिह्नयित्वा तत्र सूत्रं बघ्नॊयात् । तस्य सूत्रस्य, तिसूत्रस्य च यः सम्पातस्तस्मादधः खण्दं यदुदयास्तसूत्रपर्यन्तं तावत्प्रमाणॆष्टहुतिः । यत् तुध्वंखण्डं सा नतॊत्क्रमज्या छु ज्यापरिणता फलसंज्ञा । ऎवं गॊलॊपरि दर्शयॆत् ॥58-583।

इदानीमिष्टशङ क्वर्थमाहफलं पलक्षॆत्रजकॊटिनिघ्नं तत्कर्णभक्तं च तद्वंसंज्ञम् ॥59। उत्तशङ्कॊः शरसंगुणात् स्याचरज्ययाप्तं यदिवॊर्श्वसंज्ञम् ।

ऊध्र्वॆनॆ हीनॊ दिनमध्यशङ्कः स्यादिष्टशङ्कर्नततॊऽथवैवम् ॥60।

वां भां -यत् पूर्वफलमनष्टं स्थापितं तदष्टधा पलक्षॆत्रकॊटिभिगुणितं स्वस्वकर्णॆन भक्तं सदूऽवं संज्ञमष्टधा भवति । अथवा प्रागानीतः शर उन्मण्डलशंकुना गुणितश्चरज्यया भक्तस्तैध्वंसंज्ञं स्यात् किं फलानयनप्रयासॆन । तॆनॊर्बसंज्ञॆन दिनार्धशंकुरूनितः सन्निष्टशंकुर्भवति ।

। अनॊपपत्तिः । यत् प्राक् प्रदर्शितं हृतॆरुपरखण्डं फलसंज्ञॆ तिर्यग्रूप तस्य कॊटिरूपकरणायानुपातः । यदि पलक्षॆत्रकर्णॆन तत्कॊटिलभ्यतॆ तदानॆन फलसंज्ञॆन किमिति । लब्धमूल्ब कॊटिरूपं भवति । तद्यावद्दिनार्धशङ्कॊनिशॊध्यतॆ तावदिष्टाङ्कॊः समानमवशॆष भवति । यतस्तरसमसूत्रॆणॆवार्कविम्ब्रमहॊरात्रवृत्तॆ वर्ततॆ । यदि चरज्यया त्रिज्यावृत्तपरिणतयॊन्म


- त्रिप्रश्नाधिकारः लशङकुतुल्यमूब लभ्यतॆ तदा शरॆण त्रिश्यावृत्तपरिणतॆन कियदित्यॆवं तावदूर्वमिति सर्व मुपपन्नम् ॥ 583-60 ।

इदानीमिष्टान्त्यकाहुतिभ्यां शङ्कुमाहैष्टान्त्यकायाश्च हृतॆश्च यद्वा दिनार्धशङ्कक्तवदिष्टशङ्कः। शङ्कॊश्च दूग्ज्याश्रवणप्रभाः स्युहृतॆर्न दृग्ज्या सुधियात्र कार्या ॥61।

वां भां यथान्त्याया अन्यायवॊन्मण्डलशकुनिघ्नीत्यादिना प्रकारॆण दिनार्धशङ्कुरानीतः । तथ यथा हृतॆश्च हृतिः पलक्षॆत्र नकॊटिनिघ्नीत्यादिना च तथॆष्टान्त्यकाया इष्टहृतॆश्चॆ‌ऎशङ्कुः साध्यः । तथा शङ्कॊदृ ज्या तश्छायाकर्णश्छाया च साध्या । सा दिनार्थॊक्तिवत् साध्यैति शॆषः । किन्वत्र हुतॆदृ ज्यः हृतिः पलक्षॆत्रभुजॆन निघ्नीत्यादिना न साध्या अयमर्थस्तत्राप्युः ॥

अत्रॊपपत्तिः । हृतिर्दक्षिणॊत्तरमण्डलगता तया या दृग्ज्या साधिता सा दक्षिणॊत्तरमण्डल ऎव दिनार्थॆ भवितुमर्हति । यतस्तत्र दक्षिणॊत्तरमण्डलमॆव दृमण्डलम् । इह वन्यत् । अतॊ हृतॆदृ ज्या न साध्यैत्युक्तम् ॥ 61 ।

अय प्रकारान्तरॆश्छायाकर्ण माहौद्धृत्तकर्णात् क्षितिशिञ्जिनीघ्नात् समाख्यकर्णादपि तद्धृतिघ्नात् । दिनार्धकर्णादथवा हृतिघ्नाद्धृत्यॆष्टयाप्तं यदिवॆष्ट कर्णः ॥ 62 ।

वां भां -यः पूर्व मुन्मण्डलकर्णं नीतः स कुज्यया गुण्य । यश्च समवृत्तशङ्कॊः कणं उत्पद्यतॆ स तद्धृत्या गुणनीयः । यस्तु मध्यच्छयाकर्णः स हृत्या गुण्यः । तॆभ्यस्त्रिभ्य इष्टया हृत्या भागॆ हृतॆ पृथक् पृथक् त्रिधॆष्टकर्णॊ भवति ॥

अत्रॊपपत्तिव्यस्तत्रैराशिकॆन । यदि कुज्यातुल्यया हृत्यॊन्मण्डलकर्णस्तद्धृत्या सममण्डलकर्णॊ हृत्या मध्याह्नकण लभ्यतॆ तदॆष्टहुत्या किमिति । फलमिष्टकर्णॊ लभ्यत इत्युपपन्नम् ॥ 62 ।

। वां वांप्रकारान्तरॆणॆष्टछायाकर्णानयनम् । उद्वृत्तकर्णात् इति । व्यस्तत्रैराशिकॆन भाष्यॆऽत्रॊपपत्तिरुक्ता । सूर्यपक्षशरणकरणादिनिर्मातृभिरस्मपितृव्यचरणविष्णुदैवज्ञॆस्त्रैराशिकद्वयॆनॊपपत्तिरुक्ता । कुज्याकणॆ उन्मण्डलशङ्कःकॊटिस्तदॆष्टहृतिकर्णॆ का कॊटिः जातःशङ्कः । अस्मिन् शङ्कौ त्रिज्याकर्णस्तदा द्वादशकॊटौ कः कर्ण इति छॆदं लवं च परिवत्यॆत्यनॆन द्वादशगुणा त्रिज्या यावदुवृत्तशङ्ना भज्यतॆ तावदुत्तकर्णॊपलभ्यतॆ । ऎवं समदिनार्द्धकर्णावपि लभ्यॆतॆ । तत इष्टकर्ण इति सर्वं शॊभनम् । अत्र सर्वत्र यस्मिन् कालॆ छाया साध्यतॆ तस्मिन्नॆव कालॆ स्वैःस्वैरानयनप्रकारैदिनार्द्धकर्णसमकर्णॊन्मण्डलकर्णाः साध्यास्तैस्तात्कालिकः प्रतिक्षणविलक्षणैरॆवॆष्टछाया साध्या । त्रैराशिकॆ प्रमाणॆच्छयॊः समानजातिनियमॊऽवश्यमपॆक्षितः । कुज्यॆष्टहृत्यॊरॆकाहॊरात्र1. कृति इति ग 10 पाठः ।

198

सिद्धान्तशिरॊमणौ ग्रहगणितॆ. वृत्तस्थत्वमॆव साजात्यम् । अन्यथा मासान्तरस्थकुज्याया अपीष्टहृतॆः साजात्यं स्यात् ॥ यस्मिन् कालॆ छाया साध्यतॆ तत्कालॆ यावती क्रान्तिस्तस्याः यदहॊरात्रं तस्यॊन्मण्डलसम्पातॆ उन्मण्डलशङ्कः याम्यॊत्तरवृत्तसम्पातॆ दिनार्द्धशङ्करित्यादिबॊध्यम् । ऎवं छायातॊ दिनगतशॆषज्ञानॆ स्थूलदृष्ट्या कालं ज्ञात्वा क्रान्तिचरादिकं साध्यम् । ततॊ दिनाद्ध

त्यासाधनमिति शॊभनम् ॥ 62 ॥

इदानीं विशॆषमाहयत्र क्वचिच्छुद्धिविधौ यदॆह शॊध्यं न शुध्यॆद्विपरीतशुद्धया । विधिस्तदा प्रॊक्तवदॆव किन्तु यॊगॆ वियॊगः सुधिया विधॆयः ॥63॥

वां भां -अथ यत्र क्वचिच्छुद्धिविधौ कर्तव्यॆ शॊध्यं यदि म शुध्यत तदा शॊध्यादितरराशि विशॊध्य शॆषविधिः कर्तव्यः । किन्तु व्यस्तशॊधनॆ कृतॆ यदा यॊगविधिरुत्पद्यतॆ तदा वियॊगविधिः कार्यः ।

अत्रॊपपत्तिः । अत्राथॊन्नताद्नयताच्चरॆणॆत्यादौ यदॊत्तरगॊल उन्नतकालाच्चरं न शुध्यति तदा चरादुन्नतं विशॊध्य शॆषस्य ज्यॊन्मण्डलादधश्वरज्याखाडॆ सूत्रसंज्ञ भवति । तस्य यदा कृला क्रियतॆ तवॊन्मण्द्धलादधः कुज्याखण्डं भवति । कलाया यदॆष्टयष्टिः क्रियतॆ तदॊन्मण्डुलशङ्घॊरू खण्डं भवति । अथ रवादग्दक्षिणगॊलयात इत्यादौ सूत्रं किल चरज्ययायुक्तं काय म्। तदिह न काय म्। किन्तुन्मण्ड लादधॊमुखं यत् सूत्रमागतं तच्चरज्याया विशॊध्यम् । शैषमिष्टान्त्या भवति । ऎवं तदा या कलॊन्मण्डलादधॊमुख्यागता सा कुज्याया विशॊधिता शॆष कुज्याधस्तनखण्डमष्टहृतिः । ऎवमुमण्डलादधॊमुखी यॆष्टयष्टिगता सॊन्मण्डलशङ्कॊः शॊध्या शैषमिष्टशङ्कुर्भवतीति युक्तमुक्तम् ॥ 63 ।

। इदानीमन्यं विशॆषमाहबाणॆन्दु 15 नाड्यूननतात् क्रमज्या त्रिज्यान्विता सैव नतॊत्क्रमज्या । उद्धृत्तशङ्कस्तु न याम्यगॊलॆ दृश्यॊऽनुपातार्थमयं असाध्यः ॥64॥

वां भां पदा नतं पञ्चदशघटिकाभ्यॊऽधिकं भवति तदॊस्क्रमज्याकरणॆ नतत् पञ्चवशघटिवा विशॊध्य शॆषस्य क्रमजीवा त्रिज्यया युती सत्युत्क्रमज्या स्यादित्यवगन्तव्यम् । तथा दक्षिणगॊलॆ क्षितिजावधः स्थितत्वादुमण्डशङकुरदृश्यस्तथाप्ययमन्यॆषामनुपातार्थं साध्यः ।

1. अत्र लल्लः ।

अल्पीयांसॊ भवॆयुः सवितृचरदलादिष्टकालास वचैत् सौम्यॆ गॊलॆ तदानीं चरदलसमयात् पातयित्वॆष्टकालम् ॥ कार्या शॆषस्य जीवा चरशकलगुणस्तद्विहीनॊऽन्त्यका स्यात् त्रिज्याभक्ताथ सैव चुगुणविगुणिता छॆद इछः प्रदिष्टः ॥

शिं धॊ0 अं गं त्रि0 29 इलॊक।

त्रिप्रश्नाधिकारः

199 अत्रॊपपत्तिः । उत्क्रमज्या हि बाणरूपॊ भवति यदा नतं पञ्चदशघटिकाधिकं तदा पञ्चदशघटिकानामुत्क्रमज्या बाणरूपा त्रिज्यातल्या भवति । अथ पञ्चदशघटिकाधिकॊ यः कालस्तस्य क्रमज्यॊर्ध्वाधॊरूपा भवति । सा यावत् त्रिज्यया युता क्रियतॆ ताबबाणरूपॊत्क्रमज्या भवति । अत्र गॊलॆऽहॊरात्रवृत्तॆ याम्यॊत्तरवृत्तात् पूर्वतॊ नत टिकानॆ सुत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्नॆ पश्चिमतश्च नतघटिकानॆ निबध्यतॆ तस्य सुत्रस्य याम्यॊत्तराहॊरात्रवृत्तसंपातस्य च यदन्तरं तबाणरूपम् । ऎवं तामुत्क्रमज्यां प्रदर्शयॆत् ॥64॥

इदानीमन्यं विशॆषमाहमार्तण्डः सममण्डलं प्रविशति स्वल्पॆऽपमॆ स्वात् पलात् दृश्यॊ ह्युत्तरगॊल ऎव स विशन् श्राव्या तदैवास्य भा । अप्राप्तॆऽपि समाख्यमण्डलमिनॆ यः शङ्कुरुत्पद्यतॆ

नूनं सॊऽपि परानुपातविधयॆ नैवं क्वचिदुष्यति ॥ 65 ।

 वां भां मार्तण्डस्य यावदुतरा क्रान्तिः पलाधिका भवति तावत् सममण्डलादुत्तरस्थस्यैव तस्य दिनार्ध सवति । यावत् पलादूना तावद्दक्षिणस्थस्यैव । अतस्तत्र सममण्डलं प्रविशति । ऎवं दक्षिण गॊलॆऽपि पलादुनीयाँ क्रान्तौ रविः सममण्डलं प्रविशति । किन्तु तत्र क्षितिजादधःस्थितत्वात् प्रविशन् न दृश्यतॆ । उत्तरगॊलॆ तु दृश्यतॆ । अतस्तत्रैव तस्य भा भाव्या कथनीया। तथाऽप्राप्त पि समाख्यमण्डलमिनॆ यः शङ्कल्पद्यत इति । यत्र किल विशतिर्भागाः पलस्तत्र मिथुनान्तस्थॊ रविः सममण्डलादुत्तरतॊ भागचतुष्टयॆन दिनार्धं भवति । अतस्तस्यै सममण्डलमप्राप्तस्यापि यॊ गणितॆन समशङकुरुत्पद्यतॆ तथा तद्धतिश्च तत् कथमिदं द्वयं वन्ध्यासुतवत् । तदपि प्रदश्यतॆ । उदयातसूत्रमध्यातिसूत्रगत्या सूत्रमॆकं प्रसार्यं द्वितीयं गॊलमध्यात् खस्वस्तिकगामि च । तयॊः सूत्रयॊर्यॊ गॊलाद्वैभागॆ संपातस्तस्मादध ऊर्ध्वसूत्रं यत्प्रमाणं तत्प्रमाणस्तदा समशङकुरुत्पद्यतॆ । यत्तु तिर्यसूत्रप्रमाणं तत्प्रमाणी तद्धृतिरुत्पद्यतॆ । तत्राप्यग्ना भुज़रूपिणी । इदमक्षक्षॆत्रम् । अतॊऽन्यॆषामनुपातार्थमिदं न दुष्यति । दक्षिणगॊलॆऽदृश्यॊ यः समशङकुः सॊऽप्यनुपातार्थं न दुष्यतौयपि शब्दार्थः ॥6॥

इदानीं छायातः कालज्ञानमाह - उवृत्तकर्णाचरशिञ्जिनीघ्नाद्दिनार्धकर्णादथवान्त्यकाघ्नात् ॥ इष्टॆन कर्णॆन हृतायदाप्तमिष्टान्त्यका सैव पृथक् पृथक् स्यात् ॥66। पलश्रुतिघ्नस्त्रिगुणस्य वर्गॊंद्युज्यॆष्टकर्णाहतिहृद्भवॆद्वा । इष्टान्त्यका तद्रहितान्त्यकाया भवन्ति या उत्क्रम्चापलिप्ताः ॥67॥ नतासवस्तॆ स्युरहर्दलं तैरूनीकृतं चॊन्नतकाल ऎवम् ।

वां  भा- उन्मण्डलकर्णाच्चरज्यया गणितादथवा मध्याह्न कर्णादन्त्यया गुणितादिष्टकर्णन भक्तॊद्यत् फलं लभ्यतॆ सॆष्टान्त्या भवति । उभयत्र तुल्यैत्यर्थः । अथ प्रकारान्तरॆणॆष्टान्त्या

200

सिद्धान्तशिरॊमणौ ग्रहगणितॆ माह । पलश्रुतिघ्नस्त्रिगुणस्य वर्ग इत्यादि । त्रिज्यावर्गः पलकणॆन गुण्यः । शुज्याया इष्टकर्णस्य च घातॆन भाज्य: । यत् फलं लभ्यतॆ सॆष्टान्त्यका । तयॆष्टान्त्यया रहिताया अन्याया यच्छॆषं तस्यॊत्क्रमॆण धनुः कार्यम् । तस्य धनुषॊ यावत्यः कलास्तावन्तस्तस्मिन् कालॆ नतासॊ ज्ञॆयाः । तैनीतासुभिरूनीकृत दिनदलासव उन्नतासवः स्युः ॥

। अत्रॊपपत्तिय स्तराशिकॆन । यद्युमण्डलकर्णॆन चरज्यॆष्टान्त्यका लभ्यतॆ तदॆष्ठकणॆन किमिति । अथवा यदि मध्याह्न कर्णॆनान्त्यका लभ्यतॆ तवॆष्टच्छायाकन किमिति । ऎवमत्रॊभयत्र फलमिष्टान्त्यका भवति । अथान्यस्मिन् प्रकारान्तरॆ त्रैराशिकत्र यॆणॊपपत्तिः । यदीष्टच्छायांकन द्वादशाङ्गुलशङ्कुर्लभ्यतॆ तदा त्रिज्याकर्णॆन कॆ इति । अत्र त्रिज्याया द्वादशगुण इष्टकर्णॊ हरः फलं महाशङ-कुः । अथ तस्य हृतिकरणार्थमनुपातः । यदि द्वादशाङ्गुलशङ्कॊविषुवकर्णः कर्णस्तदा महाशङ्कॊः कॆ इति । पूर्व त्रिज्यायॊः द्वादश गुणः । इदानीं हरः । अतस्तुल्यत्वाद्वादशकायॊर्गुणहयॊनशॆ कृ तॆ सति त्रिज्ययाः पलक गुण इष्टच्छायाकहरः । फलमिष्टहतिः । अर्थॆष्टान्त्याकरणायानुपातः । यदि राज्यया त्रिज्या लभ्यतॆ तदॆष्टहुत्या किमिति । इदानीं त्रिज्या गुणॊ छ ज्या हरः । हरयॊर्धातॊ हर इति छ ज्यॆष्ट कर्णाहतिर्भवति । गुणयॊर्धातॆ त्रिज्यावर्गः। चलकर्णगुणितॊ भवति । ऎवं फलमिष्टान्त्यका । तया वजिताया अन्याया यदवशॆष सा नतस्यॊत्क्रमज्या शरसंज्ञा । अतस्तस्या धनुरुक्रमॆण स नतकालः स्यात् । नतकालॊ दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम् ॥66-671॥

इदानीं विशॆषमाहत्रिज्याधिकस्य क्रमचापयुक्ताः खखाब्धिबाणा धनुरुत्क्रमात् स्यात् ॥68।

वां भां यदॆष्टान्त्यकावजताया अन्यायाः शॆषं त्रिज्यातॊऽधिकं भवति तदा तस्मात् त्रिज्या शॊध्या । शॆषस्य क्रमचापलिप्ताः खखाब्धिबाणैर्युता उत्क्रमचापं भवति । तॆ तदा नतासवॊ भवन्तीत्यर्थः । अत्र यैवाचिकस्य क्रमज्याकरणॆ युक्तिः सैवाधिकस्य क्रमधनुःकरणॆ ॥68॥

इदानीमुन्नतकालस्य प्रकारान्तरमाहैष्टान्त्यका सा चरजीवयॊना युक्ता च गॊलक्रमतः क्रमॊन्थाः ॥ तुच्चापलिप्ताश्चरयुक्तहीनाः समुन्नतास्तॆ यदिवासवः स्युः ॥69।

वां भां   अथवा सॆष्टान्यकॊत्तरगॊलॆ चरज्यया हॊना दक्षिणॆ युता । ततस्तस्याः क्रमज्याभिश्चापम् । तदुत्तरगॊलॆ चरॆण युतं दक्षिणॆ हॊनॆ तत्काल उन्नासवॊ भवन्ति । यदॆष्टान्स्यकाया-श्वरज्यॊत्तरगॊलॆ न शुध्यति तदा चरज्याया इष्टान्त्या शॊध्या। शॆषस्य चापं तत्र चरं क्षॆप्यं तदिह न क्षिप्यतॆ व्यस्तविशॊधनॆ कृतॆ यॊगॆ वियॊगः सुधिया विधॆय इति वचनात् तच्चाप चराद्विशॊध्यम् । शॆषमुन्नतासवॊ भवन्ति । उन्नताद्दिनार्धाच्छॊधितान्नतासवॊ भवन्ति ।

अत्रॊपपत्तिः । इष्टान्त्यकाकरणॆ या क्षॆत्रसंस्था कथिता सॆवॆह तथापीषत् कथ्यतॆ । इष्टान्त्यकायाश्चरज्या यावदुत्तरगॊलॆ शॊध्यतॆ दक्षिणॆ तु क्षिप्यतॆ तावदुन्भण्डलादुपरितनकॊलस्य ज्या सूत्रसंज्ञा भवति । अतस्तस्या धनुरुत्तरगॊलॆ तन्मण्डलादधःस्थॆन चरॆण युतं दक्षिणॆ तूपरिस्थॆन

201

त्रिप्रश्नाधिकारः हीनं सत् क्षितिजादुन्नतकालॊ भवतीत्युपपन्नम् । यदा तुत्तरगॊलॆ चरज्या न शुध्यति । तदा व्यस्तविशॊधनॆ कृत उमण्डलादधॊमुखी ज्या सुत्रसंज्ञा भवति । अतस्तस्या धनुषि चराच्छॊधितॆ सति क्षितिजादुनतकालॊ भबतीत्युपपन्नम् ॥69॥। इदानीं छायातॊऽर्कानयनमाहदिनार्धद्युतॆस्त्रिज्यकाध्न्या हृतायाः स्वकर्णॆन चापांशकाः स्युर्नतांशाः ॥ दिनार्धॆ वियुक्ता युतास्तॆ पलाशैरुदग्दक्षिणॆ भाग्रकॆर्कापमः स्यात् ॥70। ततः क्रान्तितॊ वैपरीत्यॆन भानुर्भवॆदॆतदन्यच्च गॊलॆ प्रवक्ष्यॆ ।

। वां भां मध्याह्नच्छ,या त्रिज्यया गुण्या । मध्याह्नच्छाया कर्णॆन भाज्या । यत् फलं लभ्यतॆ तस्य चापांशा नताशा भवन्ति । यद्यतरं छायाग्रं तदा दक्षिणाः । यदि दक्षिणं तदॊत्तराः । ऎवं दिनाधै यॆ नताशा भवन्ति तॆ यदि दक्षिणास्तदा पलांशवयुकाः । यद्युत्तरास्तदा पलाशैर्यताः सन्तः क्रान्त्यंशा भवन्ति । ततः क्रान्तितॊ वैपरीत्यॆन रविर्भवतीति गॊलॆ वक्ष्यॆ । अन्यच्च बह। गॊलॆ वक्ष्यॆ ॥ अत्रॊपपत्तिः । यदि मध्यच्छायाकन मध्याह्नच्छायातुल्यॊ भुजॊ लभ्यतॆ तदा त्रिज्या कर्णॆन कॆ इति । यदनॆन त्रैराशिकॆन फलमुत्पद्यतॆ सा याम्यॊत्तरवृत्तॆ खमध्यान्तरांशानां जीवा । अतस्तस्य धनुर्नतांशाः । तॆ च छायात दिग्वैपरीत्यॆन भवन्तीति प्रसिद्धम् । यदि तॆ दक्षिणा जातास्तदा तॆभ्यॊऽक्षांशाः शॊध्याः। शॆषं विषुवमण्डला‌इक्षिणतः क्रान्त्यंशा भवन्ति । यदि तॆभ्यः पलांशा न शुध्यन्ति तदा पलाशॆभ्यॊ नताशान् विशॊध्य शॆष विषुवन्मण्डलादुत्तराः क्रान्त्यंशा ज्ञॆयाः । यद्यत्तर नताशास्तदा पलांशैर्युताः सन्त उत्तराः क्रान्त्यंशा भवन्तीति सुधिया ज्ञातव्यम् ॥70-703॥ इदानीं क्रान्तिज्ञानॆ सति पलज्ञानमाह

नतांशापमांशान्तरं तुल्यदिक्त्वॆ युतिर्भिनदिक्त्वॆ पलांशी भवॆयुः ॥7॥

वां भां —ऎवं छायातॊ यॆ नताशा ज्ञातास्तॆषामपमांशानां च दिक्साम्यॆऽन्तरं दिग्भॆदॆ यॊगः पलॊ भवति ।

पूर्वॊपपत्तिकथनवपरीत्यॆनास्यॊपपत्तिः कथिता भवति ॥71।

वां वांपलश्रुतिघ्नस्त्रिगुणस्य इति । यदीष्टकर्णॆ द्वादशकॊटिस्तदा त्रिज्याकणॆ का कॊटिरिति जातः शङ्कः । पुनर्वादशकॊटौ पलःकर्णस्तदास्मिन् शङ्कौ कः कर्ण इति जाता हृतिः ।

। ततॊ घुज्या स्थानॆ त्रिज्या हृतिस्थानॆ कॆति जातॆष्टान्त्या ’तद्रहिता दिनाद्धन्त्या नतॊक्रमज्या तस्या उत्क्रमधनुषा नतासव इति किंचित्रम् । दिनार्द्धछायातः क्रान्तिज्याज्ञानं क्रान्तिज्याज्ञानॆऽक्षज्याज्ञानं भाष्यॆ स्पष्टं नतांशसाधनप्रकारवैपरीत्यॆन ॥ 67-71 ॥ 1. त इहिता इति क ख ग पुं ॥

सिं-26 ।

202

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । इदानीं छायातॊ भुजज्ञानमाह— त्रिभज्याहृतार्काग्रका कर्णनिघ्नी भवॆत् कर्णवृत्ताग्रकॊ व्यस्तगॊला । पलच्छायया सौम्यया संस्कृता स्याद्भुजॊऽथॊत्तरॆ भाग्रकॆ सौम्यगॊलॆ ॥72॥ भुजः कर्णवृत्ताग्रयाढयॊऽन्यदासौ वियुक्तॊऽक्षभा स्यात् तया वा वियुक्तः । भुजः सौम्यभाग्रॆऽन्यदाळ्यस्त्रिभज्याहतः कर्णभक्तॊऽग्रकॊ चापमॊऽतः ॥73॥

वां भां -अर्कस्याग्नॆष्टच्छायाकन गुण्या त्रिभज्यया भाज्या फलं कर्णवृत्ताग्रा स्यात् । सा च व्यस्तगॊला। उत्तरगॊलॆ याम्या दक्षिणगॊलॆ सौम्या । सा पलाच्छायया सौम्यया संस्कर्तव्या। पलच्छाया सदैव सौम्या ज्ञॆया। तस्याः कर्णवृत्तापायाश्चॊत्तरगॊलऽन्तरं याम्यॆ यॊगॊ भुजः स्यात् । भुजॊ नाम छायाग्नपूर्वापररॆखयॊर्याम्यॊत्तरमन्तरम् ॥

अथ भुजदर्शनॆ कर्णवृत्ताग्रया पलभाज्ञानमाह । अथॊत्तरॆ भाग्नक इति । यदौसरगॊलॆ सभमण्डलाद्दक्षिणगतॆ रवावुरारं भाग्रं भवति तदॊत्तरभुजः कर्णवृत्ताग्रया युतः सन् पलभा भवति । अन्यदा तु भुजस्य कर्णवृत्तापायाश्चान्तरं पलभा ।

अथ दृष्टॆ भुजॆ पलभया कर्णवृत्ताप्राज्ञानमाह । तया वा वियुक्त इत्यादि । यदा सौम्य भुजस्तदा तस्याक्षभायाश्चान्तरमन्यथा यॊगः कर्णवृत्तमा भवति । सा त्रिज्यागुणा कर्णभक्ता स्यात् । अग्रा पलक्षॆत्रकॊटिगुणिता तत्कर्णभका क्रान्तिज्या स्यात् ।

अत्रॊपपत्तिः । समायां भूमौ त्रिज्यावृत्तं विलिल्य दिगङ्कितं च कृत्वा तत्र पूर्वतः पश्चिमतश्च यथाशिमग्र दत्वा तवग्रयॊदयास्तसूत्ररॆखां कुर्यात् । अथॊत्तर गॊल इष्टकालॆ सममण्डलादुत्तरतॊऽहॊरात्रवृत्तस्थाद्रबॆरधॊऽवलम्बस्तदा किल शङ्कुः । शकुमूलस्य प्राच्यपरसूत्रॆण सहान्तरं स शङ्कॊरुत्तरॊ भुजः । उदयास्तसूत्रॆण सहान्तरं तच्छङ्कुतलम् । अतः शङ्कुतलं यावदग्रया विशॊध्यतॆ तावद्भुजॊऽवशिष्यतॆ । यावद्भुजॊ विशॊच्यतॆ तावच्छङकुतलमशिष्यतॆ । शकुंतलभुजयॊगॊष्ग्रा भवति । यदॊत्तरगॊलॆ समवृत्तद्दक्षिणतः शङ्कुस्तदा शकुंतलादग्रयां विशॊधितायां भुजॊऽवशिष्यतॆ । भुजॆ विशॊधितॆऽग्रा । भुजा‌अयॊर्यॊगस्तदा शकुंतलं भवतीत्यत्र यॊगवियॊगॆ कि वासनावैचित्र्यम् । इदं महाशङ्कॊस्त्रिज्यातुल्यॆ कणॆ दाँशतम् । महाशङ्कुरनियतः । इदानीं नियतस्य द्वादशाङ्गुलशॊरुच्यतॆ । महाशङ्कु

दशभिर्भाज्यः । यल्लब्धं तॆन महाशङ्कुर्यावच्छिद्यतॆ तावद् द्वादश लभ्यन्तॆ । यावत् त्रिज्या छिद्यतॆ तावच्छायाकर्णॊ लभ्यतॆ । यावदग्रा छिद्यतॆ तावच्छायाकर्णवृत्तमा स्यात् ॥ यावच्छङ्कुतलं छिद्यतॆ तावत् पलभा स्यात् । यावद्भुजच्छिद्यतॆ तावद्भुजॊ लभ्यतॆ । अथवा त्रैराशिकॆन सर्वम् । यदि त्रिज्यावृत्त इदमग्रादिकं लपतॆ तदा कर्णवृत्तॆ किमिति । फलं तवॆव। अतश्छायाकर्णवृत्ताप्रापलभयॊर्यॊगवियॊगाभुजः । ततः पलभा ततश्चाग्रॆत्युपपन्नम्। किन्तु शङ्कुप्राच्यपरयॊर्यावदन्तरं तावदॆव छायाग्नप्राच्यपरयॊः स्यात् । किन्तु विग्वैपरीत्यैन ।

अतस्तॆन कर्णवृत्तामा व्यस्तगॊलॆत्युपपन्नम् ।

203

त्रिप्रश्नाधिकारः अथ मन्दावबॊधार्थमुदाहरणम् । यत्र दॆशॆ पञ्चाङ्ग्रला विषुवती तत्रॊत्तरगॊलॆ यदा पञ्चशॊनॆः सप्तदशभिरधिका नवशत्यग्रा 916॥48॥ तत्र दिन इष्टछायाकर्णास्त्रशदङ्गुलः 30 पञ्चदशाङ्गुलॊ वा । तत्र पृथक्-पृथक् भुजं ब्रूहि भुजात् पलभ ताभ्यां चाग्रामिति । त्रिभज्याहृतार्काग्रकॆत्यादिना त्रिशदङ्गुलॆ कर्णॆ ज्ञाता कर्णवृत्ताग्ना याम्या । इयं पलच्छापया सौम्यया 5 विद्युक्ता जातॊ याम्यॊ भुजः 3। अथ भुजॆ ज्ञातॆ तॆन रहिता कर्णवृत्ताग्रा जाता पलभ 5। पलभानुजयॊर्चातयॊगॆ जाता कर्णवृत्ताग्रा 8 । इयं त्रिज्यागुणा कर्णभक्ता जाताम्रा 916 । 48 । ऎवं पञ्चदशाङ्गुलॆ कर्णॆ कर्णवृत्ताग्रा चतुरङगुला 4। सौम्यॊ भुजॊऽङ्गुलम् 1 । पलभा सैव 5॥

इदानीं प्रश्नाः सॊत्तराः । तत्र छायाकणॆ भुजॆऽकॆ च ज्ञातॆऽथवाज्ञानॆ भुजद्वयॆ कर्णद्वयॆ च ज्ञातॆ यः पलभ वॆत्ति तस्यॊत्कर्षमाह ॥72-73।

वां वांछायाकर्णवृत्तॆ भुजसाधनं । त्रिभज्याहृताकग्रका कर्णनिघ्नी भवॆत्कर्णवृत्ताग्रकाव्यस्तगॊलॆति ।

च स्पष्टम् । कथं च छायाकर्णवृत्तॆ पलभैव शङ्कतलमित्यत्र ग्रहलाघवतिथिचिन्तामणिद्वयविवाहवृन्दावनटीकामुहूर्ततत्वटीकालीलावतीटीकात्रिप्रश्नादिपातान्तशिरॊमणिटिप्पण सुधीरञ्जनतर्जनीययन्त्रपातसारणीशरसारणीश्राद्धविधिश्लॊकवृत्तरत्नाकरटीकादिग्रन्थप्रणॆतृभिरस्मत् पितामहगुरुभिः सकलांगमाचार्यैर्गणॆशदैवज्ञरुक्तम् ।

स्यादक्कलशङ्नात्र पलभा दॊश्चॆन्महाशङ्कनाभीष्टॆनैव तु किं फलं नरतलं तच्चॆन्महाशङ्ना॥ स्याङ्गुलशना किमिति वै नाशॆ गुणच्छॆदयः ।

साम्यात्तु स्तलमक्षभैव हि भुजः कर्णाश्रया संस्कृतः ॥ इति ॥ ऎकस्मादपि भाग्नत इत्यनॆन दिज्ञानमुक्तम् ॥ 72-73 ॥ दृष्टवॆष्टभां यॊऽत्र दिगवॆदी छायाद्वयं वा अविलॊक्य दिग्ज्ञः । वॆत्यक्षभामुद्धतदैववॆदिदुर्दर्पसर्पग्रशमॆ स तायः ॥74।

वा भां स्पष्टार्थम् ॥74॥

वां वां -छायाकणॆ ज्ञातॆ तद्वृत्तीयभुजॆ च ज्ञातॆ पलभातः क्रान्तिज्ञानमुक्तम् । क्रान्तितः पलभाज्ञानं छायाकर्णलघुवृत्तभुजाभ्यामप्युक्तं विलॊमविधिना। अधुना छायाकणॆ भुजॆ क्रान्तौ च ज्ञानार्थं यः पलभां वॆत्ति स उत्कृष्टः । यश्च क्रान्तिज्याया अज्ञानॆऽपि भाद्वयस्य भुजौ छायाक च ज्ञात्वा पलभां वॆत्ति सॊऽप्युत्कृष्ट इत्याहदृष्ट्वॆष्टभामिति । अत्र भुजज्ञानॆ दिग्वॆदी क्रान्तिज्याज्ञानॆऽर्कवॆदी पलभाज्ञानॆ दॆशवॆदी चॆति स्पष्टम् ॥ 74 ॥

1. ज्ञातार्या इति क ख 10 पाठः ।

मानवालॆ

दलातून पत्र

204

सिद्धान्तशिरॊमणौ ग्रहगणितॆ

इदानीं प्रश्नमाहभाकर्णं खगुणाङ्कलॆ 30 किल सखॆ याम्यॊ भुजस्त्र्यङ्गलॊ

न्यस्मिन् पञ्चदशाङ्गुलॆ 16 ऽङ्गुलमुदग्बाहुश्च यत्र क्षितः ॥ अक्षाभां वद् तत्र षट्कृतगजै 846 र्यद्वपमज्यां समां दृष्ट्वॆष्टामनयॊः श्रुतिं च सभुजां दाग्ब्रूहि मॆऽक्षप्रभाम् ॥75॥ वां भंस्पष्टार्थ प्रश्नद्वयम् ॥75॥ प्रथमप्रश्नस्यॊत्तरमाहभाद्वयस्य भुजयॊः समाशयॊयस्तकर्ण हतयॊर्यदन्तरम् ॥ ऐक्यमन्यककुभॊः पलप्रभा जायतॆ श्रुतिवियॊगभाजितम् ॥76॥

वां भां अत्रैकॊ बाहुर्याम्यस्त्रयम् 3। तत्र कर्णास्त्रशत् 30 । अन्यः सौम्यॊ रूपम् 1 । तत्र कर्णः पञ्चदश 15 । अनयॊर्भुजयॊन्यकर्णहतयॊभिन्नदिशॊर्यॊगः 75 । अयं कर्णान्तरॆण भक्तॊ जाता पलभा 5 । ऎकदिशॊस्त्वन्तरम् ।

अस्यॊपपत्तिस्तावदुच्यतॆ । सा चाव्यक्तक्रियया । अत्रपलभाप्रमाणं यावत्तावत् 1 । इयं दक्षिणॆन भुजॆन युता जाता कर्णवृत्ताग्रा या 1 रू 3 । इयं त्रिज्यागुणा कर्णभक्ता जाताग्रा या. त्रि 1 त्रि। ऎवमन्यभुजादपि पलभर या 1 । इयमुत्तरॆण भुजॆनॊना कवृत्ताग्रा

या. त्रि 1 त्रि भवति या 1 रू 1 । इयं त्रिज्यागुणः कर्णभक्ता जाताग्री या. 3 ।13 अनयॊरन्यॊन्यच्छॆद

-

.. या. त्रि 15 त्रि 45 गुणयॊश्छॆदगमॆ समशॊधनार्थं न्यासः । 4 अनयॊस्त्रिज्ययापवर्तॆ कृत ऎकान्यक्तं

 ग्री, त्रि 30 त्रि 3 शॊधयॆदन्यपक्षादित्यादिना यावत्तावच्छॆषं कर्णान्तरतुल्यं हॊ जातः 15 । रूपशॆषमन्यॊकर्णाहतभुजयॊर्यॊगॊ जातॊ भाज्यः 75 । अत उपपन्नं भाद्वयस्य भुजयॊः समाशयॊरित्यादि ।

अथ द्वितीयः प्रश्नः अथवा षट्कृतगर्जॆ 846 स्तुल्या क्रान्तियां दृष्ट्वा तयॊरॆक कर्ण भुजं च दृष्ट्वा पलभा ब्रूहॊत्यस्यॊत्तरमाह ॥76॥ वां वांभाकणॆ खगुणाङ्गल इति । प्रथमप्रश्नस्यॊत्तरं भाद्वयस्थभुजयॊरिति । अत्रॊपपत्तिर्गणॆशदैवज्ञॆयतॆनैवॊक्ता। छायाकर्णवृत्तॆऽयं भुजस्तदा त्रिज्यावृत्तॆ क इति छायाकर्णाभ्यां स्वस्वभुजौ त्रिज्यावृत्तीयौ कृत्वा भुजयॊरॆकान्यदिशॊरन्तरमैक्यं रविक्षणम् । ’शङ्क्वन्तरहृत्पलभॆति’ यन्त्राध्यायॊक्त्या पलभा ज्ञॆया। तत्र शङ्क्वन्तरज्ञानं छायाकर्ण द्वादशकॊटिस्तदा त्रिज्याकणॆ का कॊटिरिति शङ्कूसाध्यौ । तयॊरन्तरन्तु छायाकर्णान्तरं त्रिज्याद्वादशगुणं छायाकर्णघातभक्तमिति । त्रिज्यावृत्तीयभुजान्तरमपि व्यस्तकर्णहतयॊः छायाकर्णवृत्तीयभुजयॊरन्तरं त्रिज्यागुणं छायाकर्णघातभक्तं यत्तत्तु

त्रिप्रश्नाधिकारः

205 ल्यम् । इदं द्वादशगुणं पूर्वॊक्तशङ्क्वन्तरॆण यावद्भुज्यतॆ छॆदं लवं च परिवर्यॆत्यनॆन त्रिज्यातुल्ययॊः छाया कर्णघाततुल्ययॊदशतुल्ययॊर्गुणहरयॊनशॆ सर्वमुत्पद्यतॆ । त्रिज्यावृत्तीयभुजयॊरन्तरमशैक्यॆ शङ्कतलान्तरमॆव स्यात् ॥

ततः शङ्क्वन्तरकॊटौ शङ्कतलान्तरं भुजस्तदा द्वादशकॊटौ कॊ भुज इति पलभैव भवति ।

यद्वा पमज्यां समां दृष्ट्वॆष्टामनयॊः श्रुति च स भुजां द्राग्ब्रूहिमॆऽक्षप्रभाम् । क्रान्तिज्यॊकर्णवधादित्यनॆन प्रश्नभङ्गः कृतः ॥

अस्यॊपपत्तिः । पलभाप्रमाणं यावत्प्रकल्प्य कर्णवृत्ताग्रॆ आनीय समशॊधनॆन मध्यमाहरणबीजॊक्त्या भाष्यॆ स्पष्टा । यद्वा क्रान्तिज्ययॊर्वा त्रिज्यावृत्तीयाग्नयॊर्वा साम्यकरणादुपपत्तिभॆदॆन ‘क्रान्तिज्याकर्णबधादिति’ सूत्रॊक्तं सर्वमुत्पद्यतॆ । ज्ञानाधिराजॆन सिद्धान्तसुन्दरॆ छायाकर्णस्थानॆ महाशङ् गृहीत्वा क्रान्तिज्यानरयॊरित्युक्तम् । ऎवं प्रष्टव्यपुरपलज्यां क्रान्तिज्यां प्रकल्प्य भास्करीयप्रश्नाध्यायॊक्त्या ज्ञाताक्षांशपत्तनपलकर्णॆन तां क्रान्तिज्यां सङ्गण्य द्वादशर्भा‌इवभज्याग्रॆति कल्पिता । ऎवमग्रा दिग्ज्यां च ज्ञात्वा ज्ञाताक्षांशादॆकस्मात् पत्तनादमुकदिशि ज्ञाताक्षांशं यदन्यत्पत्तनं तत् कियद्यॊजनैरिति ज्ञानार्थमपसारयॊजनज्यामॆव दृग्ज्यां प्रकल्प्य दृग्ज्याप्रमाणं यावत्तावत्प्रकल्प्य च व्यासार्द्धवर्गः पलभाकृतिघ्नः’ इति सूत्रॆणाभीष्टदिक्छायाकर्णसाधनमिवाव्यक्तयुक्त्या दृग्ज्याज्ञानार्थं सूत्रं कृतं ज्ञानाधिराजॆन । ऎकानयनॆन छायानामानयनं समकॊणाद्याश्रितानां भास्करॆणैव कृतम् । तत ऎव ज्ञानाधिराजॆन कृतं न किञ्चिदपूर्वं कृतम् । ‘अज्ञातपत्तनपलज्यकया विनिघ्नीविज्ञातपत्तनपलश्रुतिरभक्ता । अग्राभवॆदिह, इत्यग्नातॊ ‘व्यासार्द्धवर्गः पलभाकृतिघ्नॊ दिग्ज्याकृतिर्दादशवर्गनिघ्नीत्यनॆन’ छायाकर्णः साध्यः । ततॊऽनुपातॆन छायाकन छाया लभ्यतॆ तदा त्रिज्यया किमित्यपसारयॊजनलवज्या भवति ॥

। तस्याश्चापमपसारयॊजनलवाः भवन्ति । तॆभ्यॊ यॊजनसङ्ख्या भांशैर्गुणिता स्वपरिधिविहृता भवन्त्यंशाः भूमौ कक्षायां वा भागॆभ्यॊ यॊजनानि च व्यस्तमित्यपसारयॊजनानि ज्ञॆयानि । अर्काग्रयाऽभिमतदिशि छायाकर्ण इति प्रागुकमॆव ।

दिग्ज्या पलभाक्षुण्णॊ त्रिज्यार्कहतॆ च बाहुकॊटिज्यॆ । अपसृतियॊजनलवजॆ तदन्तरं दक्षिणॆ भागॆ । ऐक्यं सौम्यॆ [ भूमॆ ] यस्तं पदाधिकॆऽपसरॆ । रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः ॥

206

सिद्धान्तशिरॊमणी ग्रहगणितॆ । इत्यत्राचार्य ऎवं प्रष्टव्यपुरपलज्यैव क्रान्तिज्यॆति वक्ष्यतॆ । ईदृशीमग्रामिति च सॊपपत्तिक भाष्यॆ वक्ष्यतॆ ॥

गॊदातीरगतात्मतीर्थविषयॆ सत्र्यंशवॆदाक्षभॆभनॊहरिसङ्गतस्य हरिदिग्भागाश्रितां ब्रूहि मॆ॥ पादॊनांगमिताक्षभापि शिवदिक् काशीकियद्यॊजनॆं रॆकॆनॊनयनॆन तद्वदसखॆ वाञ्छामि वाराणसीम् ।

इत्याद्युदाहरणानि ’व्यासार्द्धवर्गः पलभाकृतिघ्न’ इत्यनॆनायान्त्यॆव । अथैवं पृच्छतॆ सत्र्यंशवॆदाक्ष मतॊ गॊदावरी सौम्यतटस्थगॊलग्रामात् पादॊनांगमिताक्षभपुरं रसार्कयॊजनान्तरस्थं कस्यां दिशीति । तत्रॊच्यतॆ । द्वादशकॊटौ गॊलग्रामाक्षकर्णः कर्णस्तदा प्रष्ट्रव्यपुरपलज्यया क्रान्तिज्यारूपया किमित्या स्यात् । द्वादशकॊटौ पलभाभुजॊऽपसारयॊजनकॊटिज्यया किमिति शङ्कतलं भवति । तत्संस्कारतॊ भुजः स्यात् । यद्यपसारयॊजनज्यातुल्यया इग्ज्ययायं भुजस्तदा त्रिज्यातुल्यग्ज्यया किमिति दिग्ज्या स्यात् । तस्याश्चापं दिगंशा इति । भास्करॊविलॊमॆन मयायं प्रकार उक्तॊ नैतावतायमपूर्वस्तथा ज्ञानाधिराजीय इति कि बहुना। ऎवं ’क्रान्तिज्याकर्णवधा

दित्यनॆन ।

सिंहासनासीनमिनत्वमाप्तं मित्रं विदित्वा ऽद्युतिरुत्तरांशाम् । यतॊऽभवत्पूर्वनृपप्रभॊ यस्तस्याशु पुंसॊ वद यानमानाम् ।

इत्युदाहरणानि सिध्यन्ति । स्थानद्वयॆ पलभॆ आनीय तथङ्गलं ह्रसति पुष्यति यॊजनॆनॆति दक्षिणॊत्तरनगरयॊरन्तरयॊजनानि भवन्ति ॥ 75-76 ।

क्रान्तिज्यॊकर्णवधात् त्रिज्याप्तकृतिलघुः स दॊः कृत्या । हीनॊऽब्धिमनु144घ्नः स्यादायॊऽथ परॊ भुजः कृतॆन्द्र 144घ्नः ॥7॥

तौ लघुवॆदॆन्द्रा 144 न्तरभक्तौ परवर्गतॊ यदाद्याढ्यात् । मूलं परयुतवियुतं सौम्यॆ याम्यॆ भुजॆ पलभा ॥ 78 ॥

1. परवर्गसंयुतादाद्यात् । इति पाठान्तरम् । 2. अत्र बापूदॆवॊक्तॊ विशॆषः ॥

ऎवं तदा यदा स्युर्दादशवर्गॊं लधुश्च भुजवर्गः । ऎतॆ त्रयॊ यथॊत्तरमल्पा यदि तॆ यथॊत्तरं त्वधिकाः ॥ 1 । परवर्गॆण तदाढयादाद्यान्मूलं परॆण हीनयुतम् । सौम्यॆ याम्यॆ बाहौ पलमा स्यादथ भुजस्य वर्गश्चॆत् ॥ 2 । लघुवॆदॆन्द्रवियॊगादधिकः किन्त्वकवर्गभुजवगौं । लघुतॊपौ याम्यभुजॆ सौम्यॆ त्वधिकौ तदाद्यॊनात् ॥ 3 ।

त्रिप्रश्नाधिकारः

2017 वा भां क्रान्ति ज्यॊद्दिष्टच्छायाकन गुण्या त्रिज्यया भाज्या । फलस्य वर्गॊं लघुसंज्ञः पृथगनष्टः स्थाप्यः । स लघुर्भुजवणॊनॊवॆदॆन्द्र 144 गुंण्यः । स आद्यसंज्ञः स्यात् । अथ भुजॊ वॆदॆन्र्दै 144 ग्~ऎणितॊऽन्यसंज्ञः स्यात् । तावाद्यान्यौ तस्य लघवॆंदॆन्द्राणां 144 चान्तरॆणापवयौँ । ततॊऽन्यवर्गादान युताद्यन्मूलं तदुत्तरॆ भुजॆ सति परॆण युतं याम्यै वजितं पलभा भवतीति सूत्रार्थः ।

परबर्गाद्यन्मूलं तॆन युतॊनः परॊऽक्षमा द्विविधा ॥

लधुतॊऽधिकॆऽत्र बाहॊर्वर्गॆ साध्यॊ विलॊमशुद्धयाद्यः ॥ 4 । अत्र प्रथमं द्वादशवर्गलधुभुजवर्गाणामुत्तरॊत्तरमल्पत्वॆ तावदुदाहरणम् ।

यत्राङ्गशकन्दुमितापमज्या छायाश्रुतिः खाग्निमिताङ्गला च ।

पञ्चाङ्गुलॆ याम्यभुजॆ प्रदृष्टा तत्राक्षमां तूर्णमवॆहि धीमन् ॥ 5 ॥ न्यासः । अत्र क्रान्तिज्याकर्णवधादित्यादिना जातॊ लघुः 100 आद्यः 27 अन्यः 18 परवर्गतॊ यदाद्याढ्यादित्यादिकरणॆन सिद्धा पलमा 6 । 17 । 27 ।

अथार्कवर्गलघुभुजवर्गाणामुत्तरॊत्तरमधिकत्व उदाहरणम् ॥

रसाब्धिरुद्रः प्रमितापमज्या छायाश्रुतिर्नॆ त्रयुगाङ्गला च ।

सौम्यॆ भुजॆ पञ्चदशाङ्गलॆ स्याद्यत्राक्षमां तत्र वदाशु मित्र ॥ 6 ॥ न्यासः । उक्तप्रकारॆण लधुः 196 अस्मादबाहुवर्गस्याधिकत्वादत्र विलॊमशुद्ध्या साधित आद्यः 1134 परः 54 परवर्गॆण तदाढ्यादित्यादिना सौम्यभुजॆ जाता पलभां  । 57॥20॥

अथान्यदुदाहरणम् ॥

नगसुरॆन्दुमितापमशिञ्जिनी तिथिमिताङ्गलकॊ यमदिग्भुजः ।

रसगुणाङ्लसम्मितमाश्रुतिर्यदि तदा पलभ वद सत्वरम् ॥ 7 ॥ न्यासः । उक्तप्रकारॆण लघुः 196 अस्माद्बाहुवर्गस्याधिकत्वादत्र विलॊमशुद्धया साधित आद्यः 164 परः 54 परवर्गॆण तदाढ्यादित्यादिना याम्यभुजॆ जाता पलभा 84।1।57

अथ भुजबर्गस्य लधुवॆदॆन्द्रान्तरतॊऽधिकत्वॆ द्वादशवर्गभुजबर्गयॊः प्रत्यॆक लघुतॊऽल्पत्वॆ चॊदाहरणम् ।

सप्तदॆवकुमितापमज्यका षड्गुणाङ्गलमिता च भाश्रुतिः ।

याम्यदॊषि भुजगाङ्गलॆ भवॆद्यत्र तत्र पलमां वदाशु मॆं ॥ 8 ॥ न्यासः । उक्तवत् करणॆन सिद्धॊ लघुः 196 आद्यः 115 परः 68 तदाद्यॊनात् परवर्गादित्यादिना सिद्धाक्षमा द्विविधा 33 । 20 । 44 । वा 10 । 57 । 44 ॥

अथान्यदुदाहरणम्॥

यदि च भाश्रवणॆ त्रिरसाङ्गलॆ युगरसाद्रिमितापममौविका ।

यमभुजश्च गुणॆन्दुमिताङ्लॊ वद तदा पलमा गणकाशु मॆ ॥ 9 ॥ न्यासः । उक्तवत् करणॆन सिद्धॊ लधुः 196 आद्यः 72 परः 36 तदाद्यॊनात् परवर्गादित्यादिना सिद्धाक्षमा द्विविधा 70 । 56 । 46 । वा 1।3।14॥

208 । सिद्धान्तशिरॊमणौ ग्रहगणितॆ । अस्यॊपयत्तिर्मध्यमाहरणबीजॆन । यदा त्रिशदङ्गुलः कर्णः । यत्र त्र्यङ्गुलॊ 3 याम्यॊ भुजः । षट्कृतगजैस्तु त्या 846 क्रान्तिज्या। तत्र तावदुच्यतॆ पलभाप्रमाणं यावर वित् 1। इयं याम्यॆन भुजॆन युता जाता कर्णबृत्ताग्री या 1 रू 3 । अथ प्रकारान्तरॆण कर्णवृत्ताप्रा।

ऎवं भुजवर्गस्य लघुवॆदॆन्द्रान्तरतॊऽधिकत्वॆ द्वादशवर्गभुजवर्गयॊरपि प्रत्यॆक लघुतॊऽधिकत्वॆ चॊदाहरणम् ॥

रुद्राङ्गलॊऽस्त्युदग्बाहुभकर्णॊऽङ्गानलाङ्गलः ।

क्रान्तिज्याक्षराङ्काश्च यत्र तत्रॊक्षमां वद ॥ 10 ॥ न्यासः । उक्तवत् सिद्धॊ लघुः 100 आद्यः 116 परः 36 तदाद्यॊनात् परवर्गादित्यादिना सिद्धा सौम्यॆ भुजॆपि द्विविधा पलभा 0।58 । 3 । वा 71 । 1 । 57 ।

अथान्यदुदाहरणम् । :- क्रान्तिज्यका वैदरसाद्रितुल्या विश्वाङ्गलः सौम्यभुजश्च यत्र ।

छायाश्रुतौ पञ्चयुगाङ्गलायां तत्राक्षमा स्यात् कियती वद द्राक् ॥ 11 ॥ न्यासः । उक्तवत् सिद्धॊ लघुः 100 आद्यः 3364 परः 468 तृदाद्यॊनात् परवर्गादित्यादिना सिद्धी सौम्यॆ भुजॆ:पि द्विविधा पलमा 2।44 । 32 । वा 82 । 20 । 55 ।

यत्तु कॆनचित् ॥। परस्य वर्गॊऽभ्यधिकॊ यदाद्यात् तदन्तरॊत्थॆन तदा पदॆन ॥ परॊ युतॊनः पलभा द्विधैवं भुजॆ यमाशॆ सुधियात्र वॆद्या ॥

इति पद्यं निबध्य मूलॆ प्रक्षिप्तं तदसदर्थ कमिति प्रतिभाति । यतॊ यत्राङ्ग शक्नॆन्दुमितॆत्यादि प्रथमॊदाहरणॆ परवर्गस्याद्याधिकवॆ भुजस्य च यमाशत्वॆऽपि तदन्तरॊत्थॆनॆत्यादिप्रकारॆण यॆ पलभामानॆ ॥1।34 आगच्छतः प्रत्यॆक ताभ्यां त्रिभज्याहृताकग्रकॆत्यादिना साधितं भुजद्वयं 3।5।6 ऎवं विधं भिन्नमायाति । न प्रत्यॆकमुदाहृतभुजसमम् । आचार्यॊक्तप्रकारॆणानीतायाः पलमायास्तु 6 । 17 । 27 त्रिभज्याहृताकग्रकॆत्यादिनानीतॊ भुजः पञ्चाङ्गल ऎवं मवतीति संशॊधकॊक्तमॆव समीचीनमिति सर्वं निरवद्यम् ।

ऎवं तदा यदास्युरित्यादि बापूदॆवॊक्तविशॆषस्य श्रीम0 दॆवॊक्तॊ विशॆषः ।

यदा वॆदाब्धिभूतृल्यॊ लघुः स्यादाद्यखण्डतः ।

परॆणाप्तमिताक्षॊभा ह्यनन्ता त्वपरा तदा ॥ अत्रॊदाहरणम् ।

क्रान्तिज्यका षड्युगरुद्रतुल्या छायाश्रुतिः षड्गुणसंमिता च ।

वस्वङ्गलॆ याम्यभुजॆ प्रदृष्टा तत्राक्षभां ब्रूहि विचार्य विद्वन् ॥ न्यासः । उक्तवत् सिद्धॊ लघुः 144 आद्यः 11520 परः 1152 आद्यखण्डतः परॆमाप्तमितॆत्यादिना सिद्धा याम्यॆ भुजॆऽपि द्विविधा पलमा 5।050। वा अनन्ता ।

अन्यदुदाहरणम् ।

तिथ्यङ्गलॊस्त्युदग्बाहुर्वॆदाशुगमिता श्रुतिः। युगाङ्गागमिता क्रान्तिज्यका तत्राक्षमां वद ॥

209

त्रिप्रश्नाधिकारः तत्र क्रान्तिज्या पलकर्णगुणा द्वादश 12 भक्तॊ किलाग्रा स्यात् । तत्र पलकर्णॊ न ज्ञायतॆ किन्वव्यात्मकः पलकर्णवर्गॊ ज्ञायतॆ । स चैवम् । पलभावर्गॊं द्वादशवर्गयुतः पलकर्णवर्गः स्यात् याव 1 रू 144 वर्गॆण वर्ग गुणर्यडूजॆच्चॆति क्रान्तिज्या

याव. क्रांव 1 क्रांव 144 वर्गॊऽनॆन गुण्यॊ द्वादशवर्गॆण भाज्यः फलमग्रावर्गः स्यात् । 144 अथ ’त्रिभज्याहुताकग्रकॊ कर्णनिघ्नीति’ कर्णवर्गणायं गुण्यस्त्रिज्यावर्गॆण भाज्यः । ऎवं

। याव. क्रांव, कव 1 क्रांव, कव 144 कैणवृत्ताग्रीवर्गॊं भवति त्रिव 144 अत्र भाज्यराशावव्यक्तवर्गस्थानॆ क्रान्तिज्याव 715716 कर्ण वर्गगुणॆ त्रिज्यावर्ग 118 19844 च्छिन्नॆ जातॊ लघुसंज्ञः ।

न्यासः । उक्तवत् सिद्धॊ लघुः 144 आद्यः 11664 परः 2160 आद्यखण्डतः परॆणाप्तमितॆत्यादिना सिद्धा सौम्यॆ भुजॆऽपि द्विविधा पलभा 2542।0 वा अनन्ता।

अन्यॊ विशॆषः—

लघुश्च यदि दॊर्वर्गसमः स्यादद्वितः परः ।

तदॆव पलभामानं ज्ञॆयं गणितकॊविदः ॥ अत्रॊदाहरणम् -

क्रान्तिमौर्वी रसाब्धीशतुल्या खाग्न्यङ्गला श्रुतिः ।

दिगङ्गलॊरत्युदग्बाहूर्यत्रतत्राक्षभां वद ॥ न्यासः । उक्तवत् सिद्धॊ लघुः 100 आद्यः 0 पर 30 द्वितः परः तदॆवॆत्यादिना सिद्धा सौम्यॆ भुजॆ जाता पलमा 65।27।16॥

अन्यदुदाहरणम्

याम्यः शक्राङ गुलॊ बाहुः श्रुतिस्त्वङ्गाग्निसंमिता ॥। क्रान्तिज्या शैलदॆवाब्जतुल्याक्षाभां वदाशु मॆं ॥ न्यासः । उक्तवत् सिद्धॊ लघुः 196 आद्यः 0 परः 504 द्विहतः परः तदॆवॆत्यादिना सिद्धा याम्यॆ भुजॆ जाता पलभा 77॥32॥28॥

अथवाऽत्राचार्यॊक्तप्रश्नस्य बापूदॆवॊदितानां श्रीम0 गणपतिदॆवॊक्तानाञ्च प्रश्नना मॆकॆनैवानयनॆन यथॊत्तरं स्यात्तथॊच्यतॆ—

त्रिजीवाऽर्क घात: किलाच्चस्तथाऽन्यः श्रुतिक्रान्तिजीवाहतिस्तौ विभक्तौ । युगॆन्द्राढयदॊर्वर्गमूलॆन लब्धी ज्यकॆस्तस्तयॊश्चापभागा: प्रसाध्याः ॥ आद्यॊ द्विष्ठस्त्वन्यकॊटयूनयुक्तॊ याम्यॆ बाहौ स्युः पलांशा द्विधा तॆ ॥ द्विष्ठा चाद्याख्यस्य कॊटियतना ह्यन्यॆनाक्षांशा द्विधा सौम्यबाहौ ॥ उत्पद्यतॆ यॊगविधौ युतिश्चॆत् खाङ्काधिका शुद्धिविधौ तु शॊध्यम् । न शुध्यतॆ वात्र विधिद्वयॆऽपि ज्ञॆया खिलास्तॆ पलभागकाः स्युः ॥ पलांशका ऎकविधा: क्वचित् स्युः क्वचिच्च तॆ स्युद्वविधास्तु तॆभ्यः । सिद्धान्तरीत्या पलभाप्रमाणॆ संसाध्य वाच्यं गणितप्रवीणैः ॥ सिं-27

,

210

सिद्धान्तशिरॊमणौ ग्रहगणितॆ रूपस्थानॆ च क्रान्तिज्यावर्गॆ कर्णव गुणॆ वॆदॆन्द्र 144 गुणॆ च त्रिज्यावर्गच्छिन्नॆ जातॊ लघुर्वॆदॆन्द्रगुणॊऽङ्गुलानि तदधॊ व्यङ्गुलानि च बालावबॊधार्थं स्थापितानि । तस्य शॆ

याव 54 7850 यॆश्छॆदः सॊऽपि . त्रिज्यावर्गच्छिन्नस्तदधॊन्यस्तथा दर्शनम् । 31 24 ।

छॆदः 144 । य ऎव क्रान्तिज्यावर्गः कर्णवर्गगुणस्त्रिज्यावर्गच्छिन्नः सैव क्रान्तिज्याकर्णवॆधात् त्रिज्याप्तकृतिः। अयं राशिः कर्णवृत्ताग्रावर्गः पूर्वंकल्पिताया अस्याः कर्णवृत्ताप्रायाः या 1 रू 3 । वर्गॆणानॆन याव 1 मा 6 रू 9 समः कार्यः । अयं समच्छॆदकरणार्थ शङकुवगैण

याव 144 या 864 रू 1296 144 गुणितस्ततश्छॆदगमॆ कृतॆ शॊधनार्थ न्यासः 54 7 850

। याव या 0 रू।

31

24 समशॊधनॆ कृतॆ जातमुपरिपक्षॆ लघुवॆदॆन्द्रान्तरतुल्यॊ यावराशिः । कृतॆन्द्र 144 घ्नॊं भुजॊ द्विगुणश्च याराशिः । द्वितीयपक्षॆ जातॊ लघु‌इँ:कृत्या हीनॊऽब्धिमनु 144 घनश्च ।

व 89 या 864

29 । अयं रूपराशिराद्यसंज्ञः कल्पितः । यॊ मध्यराशिधतः स भुजः 6554

ऒ‌उम्

24

कृतॆन्द्र 144 घ्नॊ जातः । सॊऽन्यसंज्ञः कल्पितः । अथ पक्षौ लघुवॆदॆन्द्रान्तरॆणापवततौ ज्ञात यावॆ 1 या 30 रू0 ॥

75, अनयॊः पक्षयॊरपर्वात्ततान्यवर्ग 33 तुल्यानि रूपाणि प्रक्षि। याव 0 या 0 रू3 । अनया

यॊ 1 66 ॥ प्य मूलॆ गृहीतॆ ,, 9 अनयॊः पुनः साम्यॆ क्रियमाणॆ व्यक्तपक्षस्य मूलभव्यक्त पक्षमूलस्य रूपैरन्यतुल्यैरून मॆकॆन भक्तं सज्जाता पलभा 5 । उत्तरॆ भुजॆ त्वन्यतुल्यरूपाणि ऋणं भवन्ति तैः शॊध्यत्वाद्युतं पलभ स्यादित्युश्पन्नम् ॥ 77-78 ।

इदानीं सममण्डल प्रश्नः - दिनकरॆ करिवैरिदल 415 स्थितॆ नर 12 समा नरभापदिङ्मुखी । भवति यत्र पटॊ पुटभॆदनॆ कथय तान्त्रिक तत्र पलप्रभाम् ॥ 79 ।

वां भां स्पष्टार्थम् ॥ 79 ।

इदानीमस्यॊत्तरमाहत्रिज्यार्कघातः श्रुतिहरः स्याद्यत् क्रान्तिमौर्वांसमवृत्तशङ्क्वॊः । वर्गान्तरान्मूलमनॆन भक्तॊ क्रान्तिज्यकॊ सूर्य 12 हताक्षभा स्यात् ॥80॥

त्रिप्रश्नाधिकारः ।

211 वां भां त्रिज्यार्कघातः श्रुतिहुन्नरः स्यादिति साधारणम् । त्रिज्याद्वादशघातस्य यस्या‌इछायायाः कर्णॆन भागॊ ह्रियतॆ तस्याः सम्बन्धी महाशङ्कुर्लभ्यतॆ । अत्रानुपातः । यथनॆन कर्णॆन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकन क इति । ऎवमत्रॊदाहरणॆ यॊ लभ्यतॆ स समशङ्कुः । स कर्णः । सिंहाधंगतस्यास्य क्रान्तिज्या भुजः । तद्वगन्तरपदं कुज्यॊनिता तब्धृतिः कॊटिः । इदं पलक्षॆत्रम् । यद्यनया कॊटया क्रान्तिज्या भुजॊ लभ्यतॆ तदा द्वादशाङ्गुलमितया किमिति । फलं पलभॆति त्रैराशिकॆनॊपपन्नम् । अत्र समण्डलशङ्कुर्दादशी ज्या 2431। सिंहाचं 4 । 15 क्रान्तिज्यापक्षांना अष्टवसुनन्दाः 98746 । अनयॊर्वर्गान्तरपदॆन द्वादशगुणा क्रान्तिज्या भाज्या । तत्रास्या वर्गः 675749 । शङ्कुवर्गः 5909761 । अनयॊरन्तरम् 49340 12 मुलम् 2221 । 15 अनॆन भक्ता द्वादशगुणा क्रान्तिज्या 11853 । 36 लब्धा तत्र दॆशॆ पलभा सत्र्यंशपञ्चाङ्गला 5। 20 ॥ 80 ॥

वां वांइदानीं सममण्डलप्रश्नॊत्तरॆ आहदिनकरॆ करवैरिदलस्थित इति । त्रिज्यार्कघात इति भाष्यॆ स्पष्ट वासना । बीजनिरपॆक्षमुत्तरमुक्तम् । अन्यॆऽपि सॊत्तराः प्रश्नाः भाष्यॆ स्पष्टाः ॥ 79-80 ।

इदानीमन्यौ प्रश्न -

मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखॆ । कालॆ पञ्चघटीमितॆ दिनगतॆ यद्वा नतॆ तावति । कॆनाप्युज्जयिनीगतॆन तरणॆः क्रान्ति तदा वॆत्सि चॆन्मन्यॆ त्वां निशितं सगर्वगणकॊन्मत्तॆभकुम्भाशम् ॥ 81 ॥

वां भां हॆ गणक कॆनचित् किलॊज्जयिनीगतॆन यदा दिनगतॆ पञ्चघटीमितॆ कालॆ मतंण्डः सममण्डलं प्रविष्टॊ दृष्टस्तदा कियती क्रान्तियॆत्यैकः प्रश्नः । अथान्यः । तावति पञ्चघटीमितॆ नॆतॆ वॊ कालॆ सममण्डलं प्रविष्टॊ दृष्ट स्तदा च या क्रान्तिज्या तां त्वं चॆद्वॆत्सि तदा सगर्वगणकॊन्मत्तॆभकुम्भकुशं निशाणॊद्धृतं त्वामहं मन्यॆ । इति स्पष्टार्थम् ॥ 81 ।

इदानीं प्रथमप्रश्नस्यॊत्तरमाहया स्याद्रवॆरुन्नतकालजीवाभीष्टा हृतिः सा प्रथमं प्रकल्प्या । अर्का 12 क्षभाघातहताक्षकर्णकृत्यॊद्धृता स्यादपमज्यकास्याः॥82। चरादिकॆनॆष्टहृतिः प्रसाध्या क्षुण्णस्तया क्रान्तिगुणॊऽसकृच्च ।

तदाद्यहृत्या विहृतः स्फुटः स्यात् सहस्ररश्मी सममण्डलस्थॆ’ ॥8॥ 1. अत्र बापूदॆवः

अर्काङ्गलॊना च पलप्रभृतौ मिथॊ हृतौ तद्युतिराद्यसंज्ञा । समुन्नतासुत्क्रममौविकायास्त्रिभज्ययाप्त पर संज्ञकं स्यात् ॥ आद्यस्य वर्गात् परवर्गहीनान्मूलॆन भक्तॊन्नतकालजीवा ॥ क्रान्तिज्यका स्यात् सकृदॆव सूक्ष्मा सहस्ररश्मौ समवृत्तयातॆ ॥

212

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । वां भां - रवॆः सममण्डलप्रवॆशॆ य उन्नतकाल उद्दिष्टस्तस्य जीवॊं सा तावत् प्रथममिष्टहृतिः कल्प्या । ततॊ द्वादशगुणयाक्षभया गुण्या पलकर्णवर्गॆण भाज्या । सा किल स्थूला क्रान्तिज्या भवति । तस्याः क्रान्तिज्यया शूज्या कुज्यां घरज्यां चरं च कृत्वाथॊन्नतादूनयुताच्चरॆणॆत्यादिनॆष्टहृतिः साध्या । तया पूर्वमागता क्रान्तिज्या गुण्या । आद्यहुत्या कल्पितया भाज्या। फलं स्फुटासन्ना क्रान्तिज्या भवति ।

अत्रॊपपत्तिः- अत्रॊन्नतकालजीवातुल्या प्रथमं तधृतिः कल्पिता । तस्या अनुपातॆन शङ्कुः । यदि पलकर्णॆन द्वादशकॊटिस्तदा तद्धृतिकर्णॆन किमिति । अत्र तदधृतॆदशगुणः पलकर्णॊ हरः । फलं सममण्डलशङ्कुः । पुनरन्यॊऽनुपातः । यदि पलकर्णॆनाक्षभा भुजॊ लभ्यतॆ तदा सममण्डलशङ्कुतुल्यैन कर्णॆन किमिति । फलं क्रान्तिज्या स्थला। अस्याः क्रान्तिज्यायाश्चरादिकॆनाथॊन्नतादूनयुताच्चरॆणॆत्यादिनॆष्टहृतिः साध्या । तां तद्धृत प्रकल्प्य पुनः कान्तिज्या साध्या । ऎवमसकृद्यावदविशॆषः । तत्रासकृत्कर्मणि त्रैराशिकॆन क्रियॊपसंहारः कृतः । यदि कल्पितया हृत्यैर्य क्रान्तिज्या लभ्यतॆ तदॆदानीमानीतया किमिति । ऎवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम् ॥ 82-83 ॥

। इदानीं द्वितीयप्रश्नस्यॊत्तरमाहतदा नतज्यात्रिभजीवयॊर्यद्वर्गान्तरं तत् पलभाकृतिघ्नम् ॥ तॆनॊद्धृतॊ व्यासदलस्य वग वॆदॆन्द्र 144 निघ्नॊऽथ सरूपलब्ध्या ॥84॥ व्यासार्धवर्गाद्विहृतात् पदं स्यात् क्रान्तिज्यका सा त्रिभशिञ्जिनीध्नी । जिनांशमौर्या विहताप्तचापादग्रॆ प्रवक्ष्यॆ च यथा रविः स्यात् ॥86॥ - वां भां यदी सममण्डलं प्रविष्टॊ दृष्टस्तदा या नतघटिकास्तासां जीवा। तस्या बर्गॆण त्रिज्यावर्गॊ रहितः । ततः लभावर्गण गण्यः । तॆन भाज्यः। कस्त्रिज्यावर्गः । किंविशिष्टः । वॆदॆन्द्र 144 गुणितः । तत्र यत् फलं लभ्यतॆ तॆन सैकॆन त्रिज्याचगाद्यन्मुलं लभ्यतॆ सॊ क्रान्तिज्या स्यात् । सा क्रान्तिज्या त्रिज्यागुणा जिनांशज्यया भक्ता यत् फलं तस्य चापाद्यथा विर्भवति तथाग्नॆ वक्ष्यॆ ।

। अत्रॊपपत्तिरव्य,कल्पनया। तत्र क्रान्तिच्याप्रमाणं । यावत्तावत् 1 । क्रान्तिज्यावर्गॊनस्त्रिज्यावर्गॊं चुज्यावर्गः स्यात् । याव 1 त्रिव 1 । तदा नतज्यावर्गणॊनस्त्रिज्यावर्गः सूत्रसंज्ञस्य वर्ग: स्यात् । सूत्रं घुज्यागुण त्रिज्याहृतं कलासंज्ञॆ स्यात् । तत्र का नाम कुज्यॊना तधृतिः । अत्र वर्गॆण वर्ग गुणर्यदूजॆच्चॆति सूत्रसंज्ञस्य वर्गॆण ज्यावर्गॊं गुण्यस्त्रिज्यावर्गॆण भाज्यः । फलं । कलावर्गॊं भवति । तत्र कला कॊटिः । क्रान्तिज्या भुजः । समशङ्कुः कर्णः । इदं पलक्षॆत्रम् ।

1. अत्र बापूदॆवः—

पलप्रभाघ्नी नतकालकॊटिज्यका त्रिभज्या विहृता यदाप्तम् । अक्षप्रभां तत् प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स ऎव ॥

त्रिप्रश्नाधिकारः

213 अतस्तॆनानृपातः । यवि द्वादशकॊटॆः पलभभुजस्तदा कुज्यॊनिततधृतॆः कलासंज्ञायाः किमिति । ऎवमत्र कलावर्गस्य पलभावग गुणः । द्वादशवग हैरः। फलं क्रांतिज्यावर्गः । ऎवमत्र चुज्यावर्गस्य सूत्रवर्गविषुवतीयॊघतॊ गुणस्त्रिज्यावर्गद्वादशवर्गयॊर्घातॊ 1702057536 हरः । अत्र सूत्र वर्गॆण पलभावर्गगुणॆन भाज्यॆऽपवततॆ जातॊ धुज्यावर्ग ऎव याव 1 रू 11819844 । भाजकॆ चापबत्ति तॆ जाता अष्टौ बित्र्यंशाः 7॥40यं छुज्यावर्गस्य छॆदः । प्र । याव 1 रू 11819844 अयं क्रान्तिज्यावर्ग स्यास्य याव 1 सम इति समच्छॆदॊकृत्य

नम् । छॆवः 7 । 4 ॥ छॆदगमॆ पक्षयॊः शॊधनार्थं न्यासः याव 1 रू 11819844 ।  याव 7 । 40 । रू 1 ॥

। अत्र शॊधनॆ कृतॆऽज्यक्ताङ्कनानॆन 8।40 व्यासार्धवर्गाद्भुक्तान्मूलं लब्धं यवत्तावन्मानम् । सैव क्रान्तिज्या 1168 । ऎवं नतज्यात्रिभजॊवयॊर्यद्वगन्तरमित्यादि सर्वमुपपन्नम् ॥ 84-85 ।

अथान्यं प्रश्नमाहमार्तण्डॆ सममण्डलं प्रविशति च्छाया किलाष्ट्रयङ्गला दृष्टाष्ट्रासु घटीषु कुत्रचिदपि स्थानॆ कदाचिदिनॆ । अर्कक्रान्तिगुणं तदा वदसि चॆदक्षप्रभां तत्र च त्रिप्रश्नप्रचुरप्रपञ्चचतुरं मन्यॆ त्वदन्यं नहि ॥ 86 ।

अस्यॊत्तरमाहात्रापि साध्यॊन्नतकालजीवा पूर्वं तु सैवॆष्टहतिः प्रकल्प्या ॥ ततॊऽर्कनिष्नी समशङ्कभक्ता पलश्रुतिः स्यात् पलभा ततश्च ॥ 87 ॥ पलप्रभाघ्नः समशङ्करक्षकर्णॊद्धृतः स्यादपमज्यकातः । चरादिकॆनॆष्टहृतिस्ततॊऽक्षकर्णॊऽसकृत् क्रान्तिगुणश्च तस्मात् ॥ 88॥

वांभां —अत्र किल षॊडशाङ्गुला सममण्डलच्छाया । विशत्यङ्गुलः कर्णः । यद्यनॆन कर्णॆन द्वादशाङ्गुलशङकुस्तदा त्रिज्याक न क इति फलं सममण्डलशकुः । तथा च प्रागभिहितं त्रिज्यार्कघातः श्रुतिहुन्नरः स्यादिति । अतॊऽत्र ज्ञातः समशङ्कुः पञ्चाशॊनास्त्र्यङ्गनखाः 2062 । 48 । अत्रापि साध्यॊन्नतकालजीवॆति । यथा पूर्वप्रश्नभङ्ग उन्नतकालज्यॆष्टहृतिः प्रकल्पिती तयात्राप्युन्नतकालज्यॆष्टी हुतिः प्रथमं प्रकल्प्या । सार्क 12 गुणा सममण्डलशकुना भाज्या । ’यत् फलं स स्थूल: पलकर्णः स्यात् । तस्मात् पलभा साध्या । तॆया पलभॆया सममण्डलाङकुर्गण्यः पलकर्णन भाज्यः । फलं स्थूला क्रान्तिज्या । तस्याः क्रान्तिज्यायी घुज्याकुज्यादिकं प्रसाध्याथॊन्नतादूनयुताच्चरॆणॆत्यादिनॆष्टहृतिः साध्या । तस्याः पुनरक्षकर्णस्ततः क्रान्तिश्च । ऎवमसकृद्मावदविशॆषः ।

214

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अत्रॊपपत्तिः—अत्र यॊन्नतकालज्या सा तद्धृतिः कल्पिता । तयानुपातः । यदि समशङ्कॊस्तधृतिः कर्णस्तदा द्वादशाङ्गुलशङ्कॊः क इति । फलं पलकर्णः । ततॊऽन्यॊऽनुपातः । यदि पलकर्णस्य पलभा भुजस्तदा समशङ्कुतुल्यस्य कर्णस्य क इति। फर्ल क्रान्तिज्या । यतः समशङ्कूः कर्णः । क्रान्तिज्या भुजः । कुज्यॊनिता तधृतिः कॊटिः । इदं पलक्षॆत्रम् । ऎवमसकृत् कर्मणा पलभाक्रान्तिज्यॆ स्फुटॆ भबत इत्युपपन्नम् ॥ 86-88 ।

इदानीभिष्ट प्रभाप्रश्नमाह— पञ्चाङ्गला गणक यत्र पलप्रभा स्यात् तत्रॆ ष्टभा नवमिता दशनाडिकासु । दृष्टा यदा वद तदा तरणिं तवास्ति यद्यत्र कौशलमलं गणितॆ सगॊलॆ ॥89॥

वां भां  - स्पष्टम् ॥ 89 ।

अस्यॊत्तरमाह— इष्टान्त्यकामुन्नतकालमौतुल्या प्रकल्प्याथ तया विभक्तः । इष्टप्रभाशङ्कहतॊऽक्षकर्णस्त्रिज्यागुणॊ द्वादशभाजितश्च ॥90।

युज्या भवॆत् तत्कृतिवर्जितायास्त्रिज्याकृतॆर्मूलमपक्रमज्या । इष्टान्त्यका प्राग्वदतॊऽसकृच घुज्यापमज्या’ च ततः खरांशुः ॥91।

वां भां —अत्र नवाङ्गुलॆष्टभः । तत्कर्णः पञ्चदशाङ्गुलः 15 । त्रिज्यार्कघातः श्रुतिहुन्नरः स्यादिति जात इष्टभाया महाशङ्कुः खबाणाद्रिदस्राः कलाश्चतुवंशतिविकलाधिकाः 2750 । 24 । अथॊन्नतकालस्य ज्या सा प्रथममिष्टान्त्यका कॆल्या । तयॆष्टान्त्यकयॆष्टच्यामहाशङ्कुरक्षकर्णॆन गुणितॊ भाज्यः । यत् फलं तत् त्रिज्यया गुणितं द्वादशभिश्च भाज्यम् । फलं स्थूला चुज्या स्यात् । अथ त्रिज्याकृतॆज्याकृतिविर्वाजताया मूलं क्रान्तिज्या । ततः क्रान्तिज्यायाश्चरादिकं साध्यम् । ततॊऽथॊन्नतादनयताच्चरॆणॆत्यादिनॆष्टान्त्यका साध्या ॥ 1. अत्र बापूदॆव:

यॆ तीक्ष्णमानुन्नतकालजातॆ क्रमॊत्क्रमज्यॆ क्रमशॊ हृतॆ तॆ । अक्षॊत्थक र्णाक्षभवप्रभाभ्यां तद्वर्गयॊगॊ हर संज्ञक: स्यात् ॥ त्रिज्याक्षकर्णाहुतिरिष्टकर्णॊद्धृता भवॆदिष्ट हृतिश्च तस्याः । पलश्रुतिघ्न्याः कृतिरॆत दूनाद्धरात् पदं चॊन्नतकालमौर्या ॥ विनिघ्नमाद्यः पलभॊन्नतासुत्क्रमज्ययॊराहतरिष्टहृत्या । समाहृतान्यस्त्रिभमौविकाकहत्या हुतौ तौ हुसंविभक्तौ ॥ आद्यान्ययॊरॆक्यमपक्रमज्या सौम्या भवॆत् तद्विवरं च याम्या । यद्यन्तरॆऽन्यात् प्रथमॊ विशुध्यॆत् तदा द्विधा सौम्यदिगॆव सा स्यात् ॥ अक्षॊद्भवभूतिहतॆष्टहृतॆः कृति: स्यात् तुल्या हरॆण यदि तह्यॆपमज्यका तु । अन्यप्रभा मवति सौम्यदिगॆकधैवॊद्दिष्टं खिलं यदि कृति रतॊधिकॆयम् ॥

त्रिप्रश्नाधिकारः

215 ननु प्रश्नॆ गॊलस्यानिदिष्टत्वात् कथमन्त्यां साधयॆत् । सत्यम् । तत्र युक्तिः । यस्मिन् गॊलॆ कल्पितॆ कल्पिताया इष्टान्त्यकाया आसन्ना साधतॆष्टान्त्यका भवति सॆ गॊल: कल्प्यः । तस्या इष्टान्त्यकायाश्च पुनझुंज्या । ततः क्रान्तिज्या। तत इष्टान्त्यका। ऎवमसकृत् क्रान्तिज्या स्फुटा भवति । ततॊ रविव्यस्तविधिना।

अत्रॊपपत्तिविलॊमगणितॆन- अत्र महाशङ्कुञ्जत ऎव । ततॊऽनुपातः । यदि द्वादशागुलशॊः पलकर्णः कर्णस्तदा महाशॊः कॆ इति । फलमिष्टहृतिः स्यात् । हृतिस्त्रिज्यागुणा यदि द्य_ज्यया ह्रियतॆ तदॆष्टान्त्या लभ्यतॆ । यदीष्टान्त्यया ह्रियतॆ तदा छज्या लभ्यतॆ । अत इयमिष्टहुतिस्त्रिज्यागुण । कल्पितॆष्टान्त्यया भक्ता फलं दृ ज्या ।

अत उक्तमिष्टान्त्यकामुन्नतकालमौतुल्यां प्रकल्प्याथ तया विभक्तः । इष्ट प्रभाशकुहतॊऽक्ष कर्णस्त्रिज्यागुणॊ द्वादशभाजितश्च ज्या भवॆदिति । ततः क्रान्तिज्या । ततश्चरादिकॆनॆष्टान्त्यॆत्युपपन्नम् ॥ 89-91 ।

अथान्यं प्रश्नमाहयत्र क्षितिज्या शरसिद्भुतुल्या 245 स्यात् तद्धृतिस्तत्वकुरामसंख्या 3126॥ तत्राक्षभाक गणक प्रचक्ष्व चॆदक्षजक्षॆत्रविचक्षणॊऽसि ॥ 92 ।

अस्यॊत्तरमाह

कुज्यॊनतद्धृतिहृता कृतशक्रनिघ्नी कुज्यैव यत् फलपदं पलभा भवॆत् सा । कुज्या हता विभिरक्षभया विभक्ता

क्रान्तिज्यका भवति भानुरतॊ विलॊमम् ॥93॥ वां भां  स्पष्टार्थम् ॥

अत्रॊपपत्तिःतत्र पलभाप्रमाणं यावत्तावत् 1 । अतॊऽनुपातः । यदि पलभामितॆ भुजॆ द्वादश कॊटिस्तदा कुज्यामितॆ कॆति । फलं क्रान्तिज्या । पुनद्वतीयं त्रैराशिकम् ॥ यदि पलभामितॆ भुजॆ द्वादश कॊ टिस्तदा क्रान्तिज्यामितॆ कॆति फलं कुज्यॊनिता तद्धतिभवति । ऎवमत्र कुज्यायॊ 245 द्वादशवर्गॊ गुणः पलभाव हरः। तथा कृतॆ न्यासः

3538 ।

18 ’इदं कुज्यॊनतद्धतिसममितिपक्षौ समच्छॆदीकृत्य छॆदगमॆ शॊधनार्थ न्यासः छॆदः पाव 1 ।

वि0 6 35280 । पक्ष नखशैलॆ 20 रपव पक्षयमलॆ गहीतॆ जातं पलभीमानं याव 2880 रू है। सार्धानि त्रीण्यङ्गलानि 33 । यदि पलभया द्वादश कॊटिस्तदा कुज्यया किमिति फलं क्रान्तिज्या 840 । ऎवं कुज्यॊनतधृतिरित्यादि सर्वमुपपन्नम् ॥ 92-93 ।

216

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांकुज्यॊनतधृतिहृता इति ।

अत्रॊपपत्तिः- सॊपायग्रहकौतुकखगकृतितिथिसिद्धिसॊपायजातकपद्धतिताजिकपद्धति सिद्धान्तवासनाश्लॊकमुहूर्ततत्त्वप्रवरनिर्णयकुण्डक्षॆत्रफलकायस्थादिधर्मपद्धतिकृद्भिः कॆशवसाम्वत्सराचार्यैयक्तॆनैवॊक्ता । पलभातः कुज्यॊनतद्धृतिरनुपातद्वयॆन ज्ञायतॆ । पलभाभुजॆ द्वादशकॊटिः कुज्याभुजॆ का कॊटिरिति जाता क्रान्तिज्या । पुनर्यदि पलभाभुजॆ द्वादशकॊटिस्तदास्यां क्रान्तिज्यायां का कॊटिरिति द्वादशवर्गगुणिता कुज्या पलभावर्गभक्ता कुज्यॊनतधृतिः स्यात् । विलॊमॆन कुज्यॊनतद्धृतिहृता द्वादशवर्गगुणा कुज्या पलभावग भवॆदिति कि चित्रम् । अत उक्तमाचार्यॆण कुज्यॊनतधृतिहृतॆत्यादि ।

अस्यैव वासना कॆशवसाम्वत्सरपौत्रैर्मध्यस्पष्टाधिकारद्वयटिप्पणजातकसारहिल्लाजपद्धतिदैवज्ञकण्ठाभरणादिग्रन्थकृद्भिरस्मत्पितृव्यचरणविष्णुदैवज्ञगुरुभिर्नृसिंहदैवज्ञैः प्रकारान्तरॆणॊक्ता । कुज्याभुजॆ क्रान्तिज्याकॊटिः क्रान्तिज्याभुजॆ का कॊटिरिति प्रसिद्धतधृतॆः स्वरूपमिदम् । क्रान्तिज्यावर्गः कुज्याभक्तः कुज्यॊनतधृतिः स्यात् । तस्मात् कुज्यागुणिता कुज्यॊनतधृतिः क्रान्तिज्यावर्गॊ भवति । ईदृशॆ क्रान्तिज्यावर्गॆ कुज्यावर्गॊं भुजस्तदा द्वादशवर्गतुल्यकॊटौ कॊ भुज इति पलभावर्गॊं भवति । अत्र गुण्यहरौ कुज्ययापवर्त्य कुज्यॊनतधृतिहृतॆति सिद्धयति । पक्षयॊः साम्यं विधाय तथा तयॊः पक्षयॊः किञ्चित् क्षॆप्यं शॊध्यम् । वा यथै कस्मिन् पक्षॆ व्यक्तमॆव स्यात् । अन्यस्मिन् पक्षॆ त्वव्यक्तमॆव स्यात् । अन्यथा त्वव्यक्तराशॆयक्तमानं कथमपि न स्यात् । अत ऎवाचार्यॆणैकाव्यक्तं शॊधयॆदन्यपक्षादूपाण्यन्यस्यॆतरस्माच्च पक्षादित्युक्तं बीजॆ । यद्यनॆनाव्यक्तराशिनायं व्यक्तराशिर्लभ्यतॆ तदैकॆनाव्यतॆन किमित्यनॆन ‘शॆषाव्यक्तॆनॊद्धरॆदूपशॆष व्यक्तं मानं जायतॆऽव्यक्तराशॆरित्युक्तम् । ऎवं

अव्यक्तवर्गादि यदाऽवशॆषं पक्षौ तदॆष्टॆन निहत्य किञ्चित् । क्षॆप्यं तयॊर्यॆन पदप्रदः स्यादव्यक्तपक्षॊऽस्य पदॆन भूयः । व्यक्तस्य पक्षस्य समक्रियैवमव्यक्तमानं द्विविधं क्वचित्तत् ॥ अव्यक्तमूलगरूपतॊऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् ॥ ऋणं धनं तच्च विधाय साध्यमव्यक्तमानं द्विविधं क्वचित्तत् ।

अव्यक्तमानस्य व्यक्तमानकरणमाचार्यैरॆवॊतं तॆन बीजक्रियया निबद्धसूत्रस्यॊपपत्तियॆक्तमार्गॆणॊच्यतॆ कॊणाचार्यैस्तत्र किं चित्रम् । अव्यक्तवर्गादि यदावशॆषमित्यस्यॊपपत्तिरस्मत्पितृव्यविष्णुदैवज्ञाप्तविद्यैः कृष्णज्यॊर्ता‌इवद्भिर्बीजगणितटीकायां सम्यगुक्ता । तत ऎवावगन्तव्या ॥ 93 ॥ अथान्य प्रश्नमाह -

क्रान्तिज्यासमशङ्कतधृतियुतिं कुज्यॊनितां वीक्ष्य यॊ . विंशत्यश्वरसैः 6720 मितामथ परां षष्टयङ्कचन्द्रर्मिताम् 1960 ॥ 1. बी0 गं ऎ0 म0 1-3 श्लॊं । किन्तु ’व्यक्तस्य मूलस्य’ इं मु0 पुं ।

217

त्रिप्रश्नाधिकारः

217 कुज्याग्रापमशिञ्जिनीयुतिमिनं वॆत्यक्ष भां चापि तं ज्यॊतिर्विरकमलावबॊधनविधौ वन्दॆ परं भास्करम् ॥ 94 ।

वां भां स्पष्टम् ॥ 94 । इदानीम्स्यॊत्तरमाह—-

क्रान्तिज्यासमशङ्कतधृतियुतिः कुज्यॊनिता या तया कुज्याग्रापमशिञ्जिनीयुतिमिनैः 12 क्षुण्णां पृथक्स्थां भजॆत् । लब्धं स्यात् पलभा पलश्रुतिपलच्छायार्कयुत्या ततॊ भाज्यान्यार्थ पृथक् स्थितीप्तमपमज्या स्यात् ततॊ भास्करः ॥9॥

वां भां अत्र या क्रान्तिज्यासमशङ्कुतद्धतियुतिः कुज्यॊनिता विंशत्यश्वरसॆ 720 मिता दृष्टा तया यान्या कुज्याग्रापमशिञ्जिनीयुतिः षट्यङ्चन्द्रमिता 1960 दृष्टा तां द्वादशभिः सङगुण्य पृथक् स्थापयित्वा भजॆत् । लब्धं पलभ स्यात् । ततः पलकर्णः कार्यः । पलकर्णस्य पलभाया द्वादशानां च यॊगॆन तां पृथक् स्थापितां भजॆत् । लब्धं क्रान्तिज्या स्यात् 840 । अत्रॆ पलभा, 3 । 30 । पल कर्णः 16।30 । अत्र समझङ्कुः 3000 । अग्ना 875 । कुज्या 245। तद्धतिः 3125 ।

अत्रॊपपत्तिजक्रियया । तत्राज्ञातानां बहुत्वादनॆकवर्ण कल्पनया वर्गगतया क्रिया प्रसरति न निर्वहति च । अतॊऽत्र सद्यक्तिः । क्रान्तिज्या तावत् पलक्षॆत्रकॊटि: । कुज्या भुजः ॥ तथा समशङ्कुः कॊटिः । अग्रा भुजः । तथा तद्धृतिः कुज्यॊनिता कॊटिः । क्रान्तिज्या भुजः । अत्र यः प्रथम दृष्टॊ यॊगः स कॊटीनां यॊगः। द्वितीयॊ भुजानाम् । भुजकॊटियॊग भुजकॊटित्वं न यजतः । अतॊऽनुपात । यदि कॊटि यॊगमित्या कॊट्या भुजयॊगमितॊ भुजॊ लभ्यतॆ तदा द्वादशाङ्गुलमित्या कॊट चा किमिति । फलं पलभा।

। अथ क्रान्तिज्याज्ञानार्थं युक्तिः । यॆयं कुज्याग्राममशिञ्जिनीयुतिः सा पलक्षॆत्रभुजकॊटिकर्णानां च भवति । तत्र कुज्या भुज: 1 अप्रा कर्ण: । क्रान्तिज्या कॊटिः । अतॊऽत्रानुपातः । यदि पलभापलकर्णद्वादशानां यॊगॆन द्वादशकौटिलंयतॆ तदा कुज्याग्नापमशिञ्जिनीनां यॊगॆन किमिति । ऎवमत्र कॊटि; क्रान्तिज्या लभ्यतॆ । अतॊ विलॊमविधिना विरित्युपपन्नम् ॥ 95 ।

अथान्य प्रश्नमाह

क्रान्तिज्यासमशङ्कतद्धृतियुतिं कुज्यॊनितां वीक्ष्य यः पूर्णब्ध्यब्धिमहीमिता 1440 मथ परां खाम्राष्ट भूसंमिताम् 1800 ।

अग्राज्यासमशङ्कतधृतियुति वॆत्यक्षभा च तं ज्यॊतिर्वित्कमलावबॊधनविधौ वन्दॆ पर भास्करम् ॥ 96॥ वां भां -सुगमम् ॥ 96 ।

सि6-24

218 ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अस्यॊत्तरमाह— क्रान्तिज्यासमशङ्कतधृतियुतिः कुज्यॊनिताद्यॊ हृता तॆनाग्रासमशङ्कतद्धृतियुतिः सूर्याहताक्षश्रुतिः ॥ स्यात् तस्याः पलभा पलश्रुतिपलच्छायाकं 12 युत्यॊद्धृतादायादक्षभयाहताच्च भवति क्रान्तिज्यकातॊ रविः ॥ 97 ।

वां भां - अत्रॊपपत्तिः- अत्रापि सद्युक्तिः । अत्र क्रान्तिज्या कॊटिः । अग्रा कर्णः । तथा समशङ्कु : कॊटिः। तद्धृतिः कर्णः । कुज्यॊनिता तधृतिः कॊटिः । समशङ्कुः कर्णः । ऎकः कॊटीन यॊगॊ दृष्टः । अन्यः कर्णानाम् । तत्र त्रैराशिकम् । यदि कॊटियॊगतुल्यकॊटॆः कर्णॊ लभ्यतॆ तदा द्वादशाङ्गुल कॊटॆ: कॆ इति । फलं पलकर्णः स्यात् । ततः पलभा । ततः पूर्ववत् क्रान्तिज्यॆत्युपपन्नम् ॥ 66-97 । इदानीमन्यं प्रश्नमाह—

यत्र त्रिवर्गॆण मिता पलाभा तत्र त्रिनाडीप्रमितं चरं स्यात् ।

यदा तदाकै यदि वॆत्सि विद्वन् सांवत्सराणां अवरॊऽसि नूनम् ॥98॥ इदानीमस्यॊत्तर माह—

चरज्यकाभिहतिस्त्रिमौर्या भक्ताप्तवर्गॊऽक्षभया स्वनिध्न्या । युतॊऽथ तन्मूलहृता चरज्या सूर्या 12 हता क्रान्तिगुणस्ततॊऽर्कः ॥99

वां भां -अत्रॊपपत्तिः- क्रान्तिज्याप्रमाणं यावत्तावत् 1 । इयमक्षप्रभागुणा द्वादश 12 भक्तॊ कुज्या स्यात् । या. वि 33 । इदानीं प्रकारान्तरॆण कुज्यावर्गः । तत्र यावत्तावर्गॊनस्त्रिज्यावर्गॊं द्यु ज्यावर्गः स्यात् । तॆन गुणितश्चरज्यावर्गस्त्रिज्यावर्गभक्तः कुज्यावर्गः स्याद् याव चव 1 त्रिव. चव 1 अर्थ पर्वकज्यावणानैन मात्र, विव.1 सम इति पक्ष

छॆदः त्रिव 1 1. अत्र श्रीपतिः

सूर्यध्नॊ चरशिञ्जिनी कृतकृतिस्तद्युक्तमक्ता सती । त्रिज्याक्षपभयॊर्वधस्य करणी छॆदस्त्रिभज्याकृतॆः । लब्धॆमूलमिनापमस्य हि गुणस्तस्मादपि प्रॊक्तवत् तिग्मांशुविषुवत्प्रमाचरदलज्ञानादसौ जायतॆ ॥ — सिं शॆं त्रिप्र0 106 श्लॊं ॥ अत्र बापूदॆवः— वैदॆन्द्रनिघ्न्याश्चर मौविकायाः पलप्रभाघ्न्या त्रिभजीवयाप्तम् । अक्षप्रभां तत् त्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स ऎव ॥ चरज्यकाकभिहतिः पलाभा भक्तासवर्गस्त्रिगुणस्य कृत्या। युतॊऽथ तन्मूलहूतस्त्रिभज्यावर्गॊं द्युजीव भवति स्फुट वम् ॥

त्रिप्रश्नाधिकारः

219

। समच्छॆदीकृत्य छॆदगमॆ कृतॆ शॊधनार्थ न्यास याव, विव, त्रिब 1 रू

याब, चव 144 त्रिव चव 148 अनयॊस्त्रिज्यावर्गॆणापर्वातंतयॊः समीकरणॆ क्रियमाण ऎवं जातम् । अधस्तन पक्षॆ यावर्गॆण चरज्यावर्गद्वादशवगंयॊर्घातसमॆन त्रिज्यावर्गच्छिन्नॆनर्णगतॆन शॊध्यत्वाद्धनगतॆनॊपरितनराशियवर्गॊं विषुवतवर्गतुल्यॊ युतः कृतस्तस्य मूलॆनाधस्तनरूपराशॆर्मूलं चरज्याद्वादशघाततुल्य भक्कं फलं

क्रान्तियॆत्युपपन्नम् ।

अथवा तद्दॆशीयैश्चरखण्डकैश्चरज्यासाधनव्यस्तविधिना स्थूलॊ रविः स्यात् । अत्र घरं घटॊत्रयम् 3 । अस्य ज्या 1062 । अर्कगुणिता जाता 12744 । इयं त्रिज्याभक्ता

64 लब्धम् 42 अस्य वर्गः 43 । अक्षभावणानॆन 81 युतः 43 । अस्य मूलम् । 43 ।

347 अनॆन हृती चरज्या सूर्या 12 ता लब्धं क्रान्तिज्या 1309 । 39 ॥ 98-99॥ अथान्य प्रश्नमाह -

घुज्यकापमगुणार्कदॊर्यकासंयुतिं खखखबाण 5000 संमिताम् । वीक्ष्य भास्करमवॆहि मध्यमं मध्यमाहरणमस्ति चॆच्छुतम् ॥100।

वां भां —स्पष्टार्थम् ॥ 100 ।

इदानीमस्यॊत्तरमाह— घुज्यापक्रमभानुदॊर्गुणयुतिस्तिथ्यु 15 द्धृताब्ध्या 4 हता स्यादाद्यॊ युतिवर्गतॊ यम 2 गुणात् सप्तामरा 337 सॊनिताः । नागाद्रयङ्गदिगङ्ककाः 910678 पदमतस्तॆनाय ऊनॊ भवॆद् व्यासाधॆऽष्टगुणाब्धिपावक 3438 मितॆ क्रान्तिज्यकातॊ रविः ॥101।

1. अत्र बापूदॆवॊक्तॊपपत्तिः - क्रान्तिज्याप्रमाणॆ या 1 इयं त्रिज्यागुणा जिनज्यामक्ता जातार्क

दॊय या त्रि 1

। क्रान्तिज्यादॊज्यंयॊगॆ युतॆः शॊधितॆ शिष्टा छुज्या या. जि 1 या त्रि 1 यु. जि 1 । कान्तिज्याद्यज्ययॊवंयॊस्त्रिज्यावर्गसम इति सिद्ध

। जि 1 पक्षौ याव.जिव 3 याव त्रिव 1 युव, जिव 1 याव,त्रि.जि 2 या यु जिव 3 या यु.त्रि.जि 3

। त्रिव, जिव । समशॊधनॆन जातौ । याव. त्रिव 1 याब, त्रि. जि 2 याव, जिव 3 या. यु. जिव 3 या. यु. त्रि जि 3

युव जिव । त्रिव, जिव 1

220

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वा. भा.—यॊद्दिष्टा रविदॊर्यायाज्याक्रान्तिज्यानां युतिः सा पृथकस्था चतुभिर्गुण्या पञ्चदशभिर्भाज्या । फलमाद्य संज्ञं स्यात् । अथ युतिकृतॆः पृथकस्थाय। द्विगुणायाः सप्तामरॆ 337 भग गृहॊतॆ यल्लभ्यतॆ तॆनॊनिताः कार्याः । कॆ। नागाद्यङ्गदिगङ्काः । अत ऎभ्यॊ यत् पदं तॆ-छि ऊनॊकृतः सन् क्रान्तिज्या भवति । सा चक्रकल व्यासाचॆं । अस्या रविः साध्यः ।

ऎतौ पक्षौ त्रिव 1 त्रि. जि 2 जिव 2 अनॆनापतितौ जातॊ

याव 1 या. यु. जिव 3 या. यु. त्रि, जि ॥ त्रिव 1 त्रि. जि 2 जिव 3 ॥

युव. जिव 1

त्रिव, जिव 1 त्रिव 1 त्रि. जि 3 जिव  त्रिव 1 त्रि. जि 2 जिव 2 अर्थ यावत्तावगुणकाधस्यास्य त्रिव 1 त्रि. जि 2 जिव 2

- यु. जिव । यु. त्रि. जि 1

 युव. जिवव 1 युव. त्रि. जिघ 2 युव. त्रिव, जिव 1

त्रिव 1 त्रि, जि 3 जिव 2 व 1 पक्षयॊजितॆ जातौ ।

- या. यु जिवर या.यु. त्रि. जिरं युव.जिवव 1 युवत्रि.जिघ 3 युवत्रिवजिव 1 गाव है।

’त्रिव 1 त्रि. जि 3 जिव 2 त्रिव 1 नि, जि2 जिव 2 व 1 युव.जिवव1युव.त्रि.जिधर युव.त्रिव.जिव 1 युव. जिव त्रिव जिव 1

त्रिव 1 त्रि. जि3 जिव 2 व 1 त्रिव 1त्रि.जि 2जिव 2 त्रिवत्रि.जिरजिवर

द्वितीयपक्षस्य प्रथम द्वितीयखण्डयॊयगॆ कृतॆ सिद्धः स पक्षः

युव, जिवव 1

त्रिव, जिव  त्रिव 1त्रि, जि2 जिव2 व 1 त्रिव 1 त्रि. जि2 जिव 2 अत्र त्रिज्याजिनज्ययॊः क्रमॆणाष्ट गुणाब्धि पावकैरश्वाङ्मविश्वैरुत्थापनॆ कृतॆ सिद्धौ पक्षी

साव ।

1 = 15, 6 6 6 6 । 3 ॥ = = = = = 4

6 ॥ 3 3 3 3 = = 4 1 4 5 8 3 1

= = = = 1 1 2 ॥ 3

-

= = = = 5 5 3 8 8 8 8 1 । 15 16 17 18 6 55 6

3 6 6 6 6 6 6 6 6 6 6

65 3 6 6 6 6 6

अत्र प्रथमपक्षॆ यावत्तावगुणकस्य यु 333381 अस्यांशहरयॊः 13108990 ऎतत्संख्याया अष्टमांशॆनापतितयॊः सिद्धॊ गुणकः । यु , ऎतदर्धस्याद्यसंज्ञा कृता । ऎवं द्वितीयपक्षॆ प्रथमखण्ड स्यांशहरयॊः 3808777688881 ऎतत्संख्याया अर्धनापर्वातंतयॊः सिद्धमाद्यखण्डम् । युव 37 तथा द्वितीयखण्डस्यांशॆ छॆदॆन विहृतॆ सिद्धं तत् खण्डम् 91 0721 तथा च जातौ पक्षौ ।

याव 1 या. आ 3 आव 1

युव ॥ 6 91 0729 पक्षयॊर्मूलॆ गृहीतॆ या ’ आद्यॆनॊनॊऽव्यक्तराशिः प्रथमः पक्षः । अथ यतिवर्ग तॊ

 म 1 जा

33

त्रिप्रश्नाधिकारः

221

अत्रॊपपत्तिः- क्रान्तिज्याप्रमाणं यावत्तावत् 1 । इयं क्रिज्यागुणा जिनांशज्यया भक्ता रविदॊज्य स्यात् । या3339 । इयं क्रान्तिज्यायुक्ता । उद्दिष्टयुतॆः शॊध्या। शॆष छज्या भवनियॊ 4835 रू 6985 3 5 2

" अथ प्रकारान्तरॆण राज्यावर्गः याव 1 त्रिव 1 । अस्य । छॆदः रू 1397 पूर्व ज्यावगैण साम्यम् । तत्र पक्षौ समच्छॆदॊकृत्य छॆदगमॆ शॊधनॆ च कृतॆ मुलग्रहणार्थं यावत्तावद्वगन पक्षयॊश्छिद्यमानयॊर्भाज्यभाजकयॊयथायॊगमपवर्तनॆ च क्रियमाण ऎवं विधा क्रियॊपपद्यतॆ । अत्र क्रान्तिज्या 466 । द्युज्या 3407 । दॊज् 1138 । रविः 36 ॥101॥

वां वांद्युज्यकापमगुणार्कदॊर्यकासंयुतिमिति । द्युज्यापक्रमभानुदॊर्गुणयुतिरिति ॥

अत्रॊपपत्ति:-क्रान्तिज्याप्रमाणॆ यावत्तावत् ॥ या 1 इयं त्रिज्या गुणा जिनज्याभक्तादॊज्य स्यादनुपातॆनॆत न्यासः । या 36 इयमर्कदॊज्य यावत्तावन्मितया क्रान्तिज्यया समच्छॆदविधानॆन युता जातॊ दॊज्यक्रान्तिज्यायॊगः । या ई अयं युतॆः शॊध्यः समच्छॆदॆनॆति जाता घुज्या खण्डद्वयात्मिका । या 4835 युतिः

3 ह् 1397 1397 । अस्या वर्गः खण्डत्रयात्मकः स हारवर्गः ॥ या 23377225 तत्त्वद्वयगाद्रिदॆवकरगुणितॊ यावद्वर्गः । यावत्तावत् द्वयगुणिता युतिः 6754495 क्षयगता पञ्चाङ्कवॆदॊदधिबाणागाङ्गमिति गुणिता चॆ । युतिवर्गॊऽपि 1951609 नन्दखाङ्गविधुबागनन्दविगुणितॊ रूपसंज्ञः । खण्डत्रयाधॊ हरस्तु नन्दशून्यांगाजसायकाङ्काजतुल्य 1951609 ऎव । अयं जातः प्रथमः पक्षः । यावत्तावन्मितक्रान्तिज्यावर्गॊनस्त्रिज्यावर्गॊऽयं-11819844 वॆदाब्धिकुञ्जरनन्दविधुनागरुद्रमतॊ जातॊ द्युज्यावर्गः याव यमगुणात् सप्तामराप्तॊनितानां नन्दद्वयद्रिदिगानां मुलं द्वितीयः पक्षः । अत्राव्यक्तमूलणंगरूपतॊ व्यक्तमूलमल्पमस्त्यतॊव्यक्तमानं द्विविधं संभवति । तत्र व्यक्तपक्षमूलस्य धनत्वकल्पनॆ क्रान्तिज्या परॊपमज्यातॊऽधिकॊ भवतीत्यतस्तकल्पनं न युक्त मतस्तपक्षमू लमृणं प्रकल्प्य समशॊधनॆ कृतॆ मूलन आद्यराशिः क्रान्तियामानं स्यादित्युपपन्नं द्युज्यापक्रमॆत्यादि ।

अत्र नन्दद्वयद्रिदिगङ्स्थानॆ नागाद्रयङ्गदिगा ऎवाचार्यैः किमिति कृतास्तत्रॊच्यतॆ । यदा क्रान्तिज्या पूर्णं भवति तदा युतिस्त्रिज्यातुल्या स्यात् । आभ्यां विलॊमविधिना गणितॆ क्रियमाणॆ व्यॊमाद्रयङ्गदिगङ्का उत्पद्यन्तॆ तॆ स्वल्पान्तरत्वान्नागाद्रयङ्गदिगङ्का उक्ता इति भातीत्यलम् ।

। अत्र कस्यचिछ्लॊकौवॆदाङ्गाङ्गनभॊऽद्विवॆदमनमॊऽङ्गाष्टषट्खॆचराक्ष्यष्टाद्रयविकृताष्टसायकमितॆर्वग युतॆस्ताडितः । चन्द्राष्टाष्टगजाष्टषट्स्वरनगाद्यष्टाभ्रनागाग्निमिः पात्यः शॆषपदॆन पञ्चखचराध्यब्धीष्वगाङ्गाहता॥

युतिर्वजिता सर्परामाब्धिरामविभज्यानुरुद्धा हृतापक्रमज्या । युगान्यष्टनागद्धिरामॆषुदसैः क्रियागौरवं नात्र दॊषश्च सौक्ष्म्यात् ॥

222

सिद्धान्तशिरॊमणौ ग्रहगणितॆ 1 रु 11819844 अयं द्वितीयः पक्षः। पक्षौ समाविति समच्छॆदविधानार्थं जिनज्यावर्गॆण गुणितॊ जातॊ द्वितीयपक्षः । नन्दखाङ्गविधुबाणनन्दविधुगुणितॊ यावद्वर्ग: क्षयगतः । जिनज्यावर्गगुणितस्त्रिज्यावर्गश्च जातः ।

रसाङ्काङ्काष्टकराङ्कविश्वनगाद्रिरसखाग्निलॊचनमित: । कृतसमच्छॆदयॊः पक्षयॊन्यासः । छॆदगमॆ कृतॆ । याव 23377225 द्विगुणयावत्तावगुणिता युतिः 6754495 युतिवर्गश्च 1951609 द्वितीयपक्षः ॥ याव 1951668 रु 23067713928996 अत्रैकाव्यक्तं शॊधयॆदित्यनॆन ‘संशॊध्यमानमृर्ष स्वमिति’ यावद्वर्गस्थानॆ जातः यावद् वर्गॊऽब्धिगुणाष्ट्राष्टकराग्नितत्त्वगुणितः याव 25328834 द्विगुणयावत्तावगुणितयुतिः सैव ॥ या 2 गुं यु ॥ 6754495 इदमुपरि ( त ) मपक्षॆ । द्वितीयॆ तु जिनज्यावर्गगुणितत्रिज्यावर्गाज्जिनज्यावर्गः शॊध्य इति जातम् । तत्राव्यक्तवर्गा‌ईनापवर्त सर्वत्र कृतॆ यावद्वर्गस्थानॆ जातं याव 1 या युतिस्थानॆ जिनरसवस्वष्टाङ्गविधुभिर्युतॆ गुणहरावपवर्त्य युतिगुणस्थानॆ चत्वारः हरस्थानॆ पञ्चदश । अत उक्तं युतिस्तिथ्युद्धृताब्ध्या हतॊ’ इत्याद्यः कृतः । परमस्य यावत्तावत् द्वयं गुणॊऽस्त्यॆव ॥

 ऎवं द्वितीयपक्षस्थजिनज्यावर्गगुणितत्रिज्यावर्गाच्छॊधितॆ जिनज्यावर्गॆ यदवशॆष तदपि वर्णवर्गाङ्कन भाज्यम् । ततः पक्षयॊर्मूलग्रहणार्थमाद्यवर्गतुल्यरूपाणि क्षॆप्यानि । तत्र शॊध्यशॊधकयॊर्वर्णवर्गाङ्कभक्तयॊयवदन्तरं तावदॆव शॊध्यशॊधकान्तरं वर्णवर्गभक्तमिति जिनज्यावर्गः शॊधकः क्षयगतॊ वर्णवर्गाङ्कन भाज्यः । तत्र भाज्यहरौ भाज्यॆनापवर्त्य जिनज्यावर्गस्थानॆ रूपहरीभूतवर्णवर्गाङ्कस्थानॆ किञ्चिदूनास्त्रयॊदश । तस्माद्युतिवर्गस्य रूपं गुणस्त्रयॊदशमितॊ हरः । परमयमृणगतॊ युतिवर्गः । अत्रैवाद्यवर्गरूपाणि क्षिप्यन्तॆ तथापि न किञ्चिद् बाधकं फलाविशॆषात् ॥

षॊडशगुणॊ युतिवर्गस्तत्त्वाश्विभक्त आद्यवर्गः स्यात् । तिथिभक्तायाश्चतुर्गुणयुतॆराद्याभिधानात् । ‘धनर्णयॊरन्तरमॆव यॊगः’ इति रूपगुणायां त्रयॊदशभक्तायां युतिकृतॊ तत्त्वाश्विभक्तॊ युतिवर्गः षॊडशगुणः शॊध्यः । ‘मिथॊ हराभ्यामपवृत्तिताभ्यां’ ’यद्वा हरांशौ सुधियात्र गुण्याविति’ तत्त्वाश्विभ्यस्त्रयॊदशभिर्भागॆ हृतॆ लब्धाः सत्र्यंशाः सप्तदश 1720 ऎतैस्त्रयॊदशगुणिता जातास्तत्त्वाश्विनॊ हरस्थानॆ । रूपमितगुणस्थानॆ सुत्र्यंशाः सप्तदशैव । ऎतॆभ्यः षॊडशशॊधिताः जातं गुणस्थानॆ सत्र्यंशं रूपम् । ततः सञ्चारः । यदि सत्र्यंशरूपमितॆ गुणॆ तत्त्वाश्वितुल्यॊ हस्तदा रूपद्वयमितॆ गुणॆ कॊ हर इति जाताः सप्तामराः परमॆतॆ क्षयगताः । अत उक्तं—‘युतिवर्गतॊ यमगुणात्सप्तामराप्तॊनिता’ इति ॥। तथैव शॊध्यॆ जिनज्यावर्गगुणितत्रिज्यावर्गॆ वर्णवर्गाङ्कन भक्तॆ लब्धाः ‘नागाद्रयङ्गदिगङ्ककाः धनगताः । अत ऎवैतॆ युतिवर्गतॊ यमगुणात्सप्तामराप्तॊनिताः कृताः । व्यक्तपक्षॆ रूपाण्यॆतानि । अतॊऽस्य पदं ग्राह्यमित्युक्तम् । अव्यक्तपक्षॆ तु

त्रिप्रश्नाधिकारः

223 यावत्तावर्गस्यैकस्य मूलं यावत्तावदॆकम् । आद्यवर्गतुल्यरूपाणां मूलमाद्य ऎव क्षयगतः ‘द्वयॊरभिहति द्विनिध्नमित्यनॆन’ मध्यमखण्डस्य यावत्तावद्द्यगुणिताद्यस्य क्षयगतस्यापनयनात् । अत्र व्यक्तपदमव्यक्तपक्षमूलर्णगरूपतॊऽल्पमॆवॊत्पद्यत इति क्षयगतं विधाय पुनः समशॊधनॆ कृतॆ व्यक्तपक्षपदॆनॊन आद्य ऎव क्रान्तिज्यॆति सम्यगुक्तम् ।

अधिकारसमाप्त्यन्तं भाष्यं स्पष्टम् ॥ 100-101 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ; सत्सिद्धान्तशिरॊमणॆर्गुणमितस्त्रिप्रश्नसंज्ञॊऽगमत् ॥

इति श्रीकृष्णदैवज्ञसृतनृसिंहकृतौ त्रिप्रश्नाधिकारः ॥ इदानीमन्यं प्रश्नमाह

क्रान्तिज्यासमशङ्कतधृतिमहीजीवाग्रक्राणां युतिद्रष्टा खाम्बरपञ्चखॆचर 9500 मिता पञ्चाङ्गुलाक्ष प्रभॆ । दॆशॆ तत्र पृथक् पृथग्रगणक ता गॊलॆऽसि दक्षॊऽक्षजक्षॆत्रक्षॊदविधौ विचक्षण समाचक्ष्वाविलक्षॊऽसि चॆत् ॥102॥ वां भां स्पष्टार्थम् ॥ 102 । इदानीमस्यॊत्तरमाहक्रान्तियां विषुवत्प्रभारविहतॆस्तुल्यां प्रकल्प्यापराः कृत्वाग्रासमशकुंतद्धृतिमहीजीवा अभीष्टास्ततः । द्ववाद्यास्तद्युतिभाजिताः पृथगथ प्रॊद्दिष्टयुत्या हता उद्दिष्टा खलु यद्युतिः पृथगिमा व्यक्ता भवन्ति क्रमात् ॥103। वां  भां  स्पष्टार्थम् ॥ 103 ॥

अत्रॊपपत्तिःअत्र क्रान्तिज्यॆष्टा कॆल्या सात्र द्वादशगुणविषुवच्छायातुल्या कल्पितॊ यथॆतरा निरप्रा लभ्यन्तॆ । क्रान्तिज्या 60 । समशशङकुः 156। तधृतिः 169 । कुज्या 25 । अग्रः 65 । ऎवमस्याः क्रान्तिज्याय। 60 ऎताः साधिताः । अतस्त्रैराशिकम् । अत्र यासां युतिरुवाहृता तासां युतिः कार्या। तथा कृता 475 । यद्यनया युत्यैताः क्रान्तिज्याद्याः पृथक् पृथक् पञ्च या लभ्यन्तॆ तदानया खाम्बरपञ्चखॆचर 9500 मितया किमिति । ऎवं लब्धा क्रान्तिज्या 1200 । समाङकुः 120 । द्धृतिः 3360 ॥

महीजीवा 53 । अग्रकॊ 13 66 ॥ 103 ।

224

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीमस्यानयनस्य व्याप्ति बर्शनार्थमन्यं प्रश्न माह— अग्रापमज्याक्षितिशिञ्जिनीनां यॊगं सहस्रं द्वितयं 2000 विदित्वा । पृथक् पृथक् ता गणक प्रचक्ष्व रूढा सगॊलॆ गणितॆ मतिश्चॆत् ॥104

वां भां  अत्रापि क्रान्तिज्य विषुवत्प्रभारविहतॆस्तु त्या प्रकल्प्यॆत्यादिना कल्पिता क्रन्तिज्या । ततॊऽग्राकुज्यॆ च साधितॆ । क्रान्तिज्या 60 । अझ 65 । कुज्या 25 आसा युत्यानया 150 यद्यॆत्ताः पृथक् पृथग लभ्यन्तॆ तद। सहस्रद्वितयॆन 2000 क्षिमिति लब्ध। क्रान्तिज्या 800 ! अप्रा 66 । कुज्या 333 ॥ 104 ॥

’ इदानीं नलकयन्त्रॆण ग्रहविलॊकनप्रकारमाह— विधाय बिन्दं समभूमिभागॆ ज्ञात्वा दिशः कॊटिरतः प्रदॆया । प्रत्यङ्मुखी पूर्वकपालसंस्थॆ पूर्वामुखी पश्चिमगॆ ग्रहॆ सा ॥105। कॊट्यग्रतॊ दॊरपि याम्यसौम्यॊ बिन्दॊश्च भा भाग्रभुजाग्रयॊगात् । सूत्र च बिन्दुस्थनराग्रसक्तं प्रसार्थ कर्णाकृतिसूत्रगत्या ॥106॥ दगुच्चमूलं नलकं निवॆश्य वंशद्वयाधारमथास्य रन्ध्र । विलॊकयॆत् खॆ खचरं किलैवं जलॆ विलॊमं तदपि प्रवक्ष्यॆ ॥107)

चा0 भां यस्मिन् दिनॆ अहं ग्रहणं ग्रहयुत शृङ्गॊन्नति वा नलकयन्त्रॆण दर्शयितुमिच्छति तस्मिन् दिनॆ तस्मिन् कालॆ तस्य ग्रहस्य ग्रहच्छायॊकप्रकारॆण छायां कर्णं भुजं कॊटि चानीय नलकयन्त्रं निवॆशयॆत् । तत्राचं सूत्रावतारः । ’विधाय बिन्दु समभूमिभाग’ इति । जलसभीकृतःयां भूमौ बिन्दं कृत्वा वादिना दिसाधनं च कृत्वा बिन्दॊरुपर प्राच्यपर। रॆखा कार्या। ततॊ यदि तदा ग्रहः पूर्व कपलॆ वर्ततॆ तह बिन्दॊः सकाशात् कॊटि प्रत्यङमुखी दॆया । यदि पश्चिमकपालॆ ग्रस्तदा पूर्वाभिमुवी। ततः कॊटयग्नाद्भुजॊ याम्यः सौम्यॊ वा यथादिग्दातव्यः । तथा बिन्दॊः सकाशाच्छायाप्रसाणा इलाका भुजाग्राभिमुखी प्रसार्या । छायाभुजशलाकाग्र यॊर्यत्र यॊगस्तत्र सुत्रस्यकमग्न धृत्वा द्वितीयमय बिन्दूपरिनवॆशितस्य शङ्कॊरग्रसक्तं तिर्यक्कणंगत्या प्रसार्य कस्मिन्नप्युच्चदशॆ बध्नीयात् । ततस्तया सूत्रगत्या नलकं निवॆशयॆत् । ऎतदुतं भवति। नलक सुषिर गर्नॆ यथा तत् सूत्रं भवति तथा नलक: कॆनचिदाधारद्वयॆन स्थिरः कार्यः । यथा नलकस्य मूलं दगुच्चं भवति । ऎवं नलकमूलस्थितया दृष्टया नलकसुषिरॆणादिष्टकालॆ ग्रहादिकं दर्शयॆगगनॆ ॥ 105-107 ॥

इदानीं जलॆ विलॊकनार्थमाहनिवॆश्य शङ्क भुजभाग्रयॊगॆ बिन्दॊर्नराग्रानुगतॆ च सूत्र । तथैव धाय नलकॊ विलॊक्यॊ बिन्दुस्थतॊयॆ सुषिरॆण खॆटः ॥108॥

225

त्रिप्रश्नाधिकारः वां भां जलॆ विलॊममिति । भुजभाप्रयॊगॆ शङ्क निवॆश्य बिन्दॊः सकाशाच्छङक्वग्रसक्त सूत्रं कर्णगत्या प्रसार्य सूत्रगत्या प्राग्वन्नलकं निवॆश्य किन्तु दृगुच्चाग्रं नलकानॆ दृष्टि कृत्वाधःसुषिरॆण बिन्दुस्थापितजलपात्रॆ ग्रहं विलॊकयॆदिति ।

अत्रॊपपत्तिःअत्र ग्रहाद्विपरीतदिशि छाया भ्रमति । यदि प्राग्भागॆ ग्रहस्तदा पश्चिमभागॆ छाया, यदि पश्चिमभागॆ ग्रहस्तदा प्राग्भागॆ छाया । यदि ग्रहप्राच्यपरयॊरन्तरं दक्षिणं तदा छायाप्रप्राच्यपरयॊरन्तरमुत्तरम् । यद्यत्तरं तदा दक्षिणम् । अत‌ऎव प्राच्यपरा कॊटिवपरीता दत्ता। भुजस्तु यथादिग्गत दत्तः । यतॊऽसौ छायाग्रस्य भुजः प्रागैव विपरीत अनीतः। अतश्छायाग्राच्छङ्क्वग्रगामि यत् सूत्रं ग्रहानुगतं भवति तद्गत्या निवॆशितस्य नलकस्य सुषिरॆ ग्रहॊ बृश्यत इति तत्र कि चित्रम् । सुगमात्र वासनॆत्यर्थः ।

। अथ जलॆ विलॊममिति । जलाद्यस्यां दिशि यावति इरॆ यावच्चं वॆगवग्रादिकं वर्ततॆ तत् तस्यां दिशि तावति दूरॆ तदुच्चप्रमाणं भुवः सकाशादधॊमुखं कृतं सदुद्रष्टा पुरुषॆण जलॆ दृश्यत इति जलदृष्ट्यॊवस्तुशक्तिः । अधॊमुखन्यस्तस्य वॆणॊरग्रॆ सुत्रस्यैकमग्रं बवा द्वितीयमग्नॆ पुरुषदृष्टिमानीयमानं यत्र भुवं भित्वा निगच्छति तबिन्दुस्थानम् । तत्र जलपात्रम् । पुरुषस्य दृगुच्छ्रयः शङ्कुः । पुरुषजलान्तरं छायॊ । दृक् सूत्रं कर्ण इति सर्वमुपपन्नम् ॥ 108 ।

इदानीमस्यॊपसंहारश्लॊकमाहदर्शयॆद्दि विचरं दिवि कॆ वानॆहसि बुचरदर्शनयॊग्यॆ ॥ पूर्वमॆव विरचय्य यथॊक्त रञ्जनाय सुजनस्य नृपस्य’ ॥ 109।..

वा  भां ——स्पष्टार्थम् ॥ 109॥

इति सिद्धान्तशिरॊमणिवीसनाभाष्यॆ मिताक्षरॆ त्रिप्रश्नाधिकारस्तृतयः । अत्र ग्रन्थसंख्या संपादा नवाती 125 ॥ 109 ।

1. अत्र कस्यचित् पद्यम्

श्रौतस्मार्त विचारसारचतुरः संसूक्तिरलाकरः सत्सांवत्सर चक्रवक्त्रकमलप्रॊद्बॊधनॆ भास्करः । आसीद्विप्रवरः सुरार्चनपर: श्रीभास्करस्तकृतॆ ससिद्धान्तशिरॊमणौ विजयतॆ त्रिप्रश्नविस्फूजितम् ॥

सिं-29

अथ पर्वसम्भवज्ञानमाहकलॆताब्दा रवि 12 भिर्विनिनाश्चैत्रादिमासैः सहिताः पृथक्स्थाः । द्विघ्नाःस्वनागाङ्कगजांश898हीनाःपञ्चाङ्ग65भक्ताःप्रथमान्विताः स्युः॥1। मासाः पृथक् तॆ द्विगुणास्त्रिपूर्णबाणा503धिका स्वाङ्कनृपश169युक्ताः । त्रिभि 3 विभक्ताः फलमंशपूर्वं मासौषतुल्यैश्च गृहयुतं स्यात् ॥2। सपातसूर्यॊऽस्य भुजांशका यदा मनू 14 नकाः स्याद्ग्रहणस्य संभवः ।

वां भां कलिमुखादॆरारभ्य गताब्दी द्वादश 12 गुणाश्चैत्रादिगतमासयुताः पृथकृस्था द्विघ्नाः स्वकीयैन गजाङ्काष्ट 898 भागॆनॊनाः पञ्चषष्ट्या 65 भक्ताः फलमधिमासाः । तैः पृथक्स्था युताश्चान्द्रमासा भवन्ति ।

अत्रॊपपत्तिस्त्रैरशिकॆन । यदि युगरविमासॆ 51840 000 युगाधिमासा 1593300

 लभ्यतॆ तदभिः कलिगतैः किमिति । अत्राधिमासानामधॆनानॆन 796650 गुणकभाजकावपवत्ति‌औ जातं गुणकस्थानॆ द्वयम् 2 भागहारस्थानॆ पञ्चषष्टिः किचिदभ्यधिका 65 । 4 । 21 । अतः पञ्चषष्टिगुणानामधिमासानां 103564500 द्विगुणानां रविमासानां च 103680000 यवन्तरं 115500 । तॆन द्विगुणा रविमासा भक्ता लब्धमष्टाङ्गजाः 898 । तद्विगुणाः कलिगतमासा भाज्याः । यल्लभ्यतॆ तॆन तान् वजितान् कृत्वा पञ्चषष्ट्या 65 भागॆ हुतॆऽधिमासा लभ्यन्त इत्युपपन्नम् ॥

तैरधिमासैः पृथक्स्था युताश्चान्द्रमासाः स्युः। तॆ चान्द्रमासाः पृथग् द्विनिघ्नास्त्रिपूर्णबाणैः 503 सहिताः स्वकॊयॆनाङ्कनृपांशॆन 169 युक्तास्त्रिभिर्भाज्याः। फलमंशाचं ग्राह्यम् । तानंशस्त्रशता 30 विभज्य फलं राशयस्तदुपरि स्थायाः। राशिस्थानॆ मासौघतुल्या राशयश्च क्षॆप्याः । ऎवमसौ सपातसूर्यॊ भवति । तस्य भुजा यदि चतुर्दशभ्य 14 ऊना भवन्ति तदा चन्द्रग्रहणस्य संभवॊ वॆदितव्यः ।

अत्रॊपपत्तिः - ग्रहणं हि मॊनैक्यार्धादू नॆ विक्षॆपॆ भवति । चन्द्रग्रहॆ मध्यमं मानॆक्यार्ध षट्पञ्चाशत् कलाः 56 । सूर्यग्रहॆ द्वात्रिंशत् 32 । षट्पञ्चाशत् कलाः शरॊ द्वादशभिर्भुजमार्गभवति । द्वात्रिशन्मिताः सप्तभिर्भुजभागैर्भवति । अतः स तु विक्षॆपः सपातॆन्दॊः साध्यदॆ । दर्शान्तॆ यावान् विधुस्तावानॆव रविर्भवति । पौर्णमास्यन्तॆ तु षड्भाधकः स्यात् । षड्भाधिकस्यापि भुजस्तुल्य ऎव । अतः सपातार्काद्विक्षॆपः कृतः। अतः सपातसूर्यसाधनॆऽनुपातः । तत्रार्कपातयॊः कल्पभगणानामैक्यं द्वादशभिः 12 संगुण्य राश्यात्मक कार्यम् । यदि कल्पचन्द्रिमारॆभि 53433300 000 रॆतॆ राशयॊ 546277 34016 लभ्यन्तॆ तदैकॆन किमिति लब्धमॆकॊ राशिः 1 । शॆष त्रिशता 30 संगुण्य तॆनैव हारॆण भागॆ स्त्रियमाणॆ रब्धं पूर्णम् । शॆष भागांशी

227

पर्वसम्भवाधिकारः अषश्छॆदश्च 33133636466 । छॆवयंशॆन 1781 1100000 छैदॆऽपर्वाततॆ जातॆ हुयम् 2 । शॆषाधॆन शॆषॆ 210820480ऽपवतितॆ जातं द्वयम् 2 । पूर्व च्छॆदस्य त्र्यंशॆ च शॆषाधॆनापर्वाततॆ जाता अङ्कनृपाः 169 । अतॊ द्विगुणान्मासगणात् स्वाङ्कनृपां 169 शाधिकात् त्रिर्भा‌इवभक्तात् फलं भागादि मासगणतुल्या राशयश्च तत्र क्षॆप्याः । ऎवं सपातसूर्यॊ भवतीत्युपपन्नम् । यदुक्तं त्रिपूर्ण बाणा 503 धिका इति । अयं कलियुगादौ पातस्य क्षॆपस्तया संपातसूर्यभासार्धक्षॆपश्चात्र यजितः । तथात्र मध्यमः सूर्यः सपत आगच्छति । तॆन स्फुटॆन भवितव्यम् । स्फुटमध्ययॊरन्तरं स्थूलॆ किल भागद्वयम् 2 । अत उक्तं मनून का इति । अन्यथा द्वादशभिरॆव भुजमार्गमनैक्यार्धतुल्यः शर उत्पद्यतॆ । तथा गूढक्रियया फलमानीय सपातसूर्य इति नामनिर्दॆशः कृतः । तॆन तयॊजकर्म सूचितम् । तदप्यत्र सपाता कार्यम् । 1-23 ॥। वां वांअथ पर्वानयनम् । ’कलॆताब्दा’ इति । अत्र कल्पसौरमासतुल्यॆ हरॆ कल्पाधिमासाः गुणस्तदा पञ्चषष्टितुल्यॆ किमिति लब्धॊ गुणः ॥1॥29॥55॥59 द्वयं गुणॆ गृहीत्वा द्विगुणा इति उक्तम् । यावदधिकं गृहीतं तच्छॊध्यमिति । ’तन्नागाङ्गजैः सर्वाणतमिति सुगमम् ।

। मासा इति सपातसूर्य आनीयतॆ । तत्रैकस्मिन् मासॆ सपातः ॥1।0॥40॥15 राशिस्थानॆ रूपमिति । मासतुल्या राशयः ॥ कलास्थानॆ 40 इदं त्रिभिः सर्वाणितं जातमंशस्थानॆ द्वयम् । द्विगुणास्त्रिभक्ता इति । विकलास्थानॆ इदम् 15 अङ्कनृपैः सर्वाणतं जातं कलास्थानॆ 40 अंशद्वयस्य तृतीयॊंऽशॊऽयम् ।

। मासाः द्विगुणाः स्वाङ्कनुपांशयुक्तास्त्रिर्भा‌इवभक्ता इति । राश्यादि रवॆः शून्यत्वॆन कल्पादिपातक्षॆप ऎवं मासगणजनितसपातॆ यॊज्यः स दर्शान्तॆ स्यात् । पूणिमान्तॆऽपॆक्षित इति कल्पादिपात ऎव पञ्चदशांशान् संयॊज्य सपातसूर्याशाः 168।33।8 ध्रुवत्वॆन कल्पिताः । अयं ध्रुवॊऽत्र यॊजनीयस्तत्राचार्यॆणायं विलॊमगणितॆन द्विगुणमासॆषु यॊजित इति त्रिपूर्णबाणाधिका इत्युक्तम् । चन्द्रग्रहॆ मानयॊगदलाङ्गुलान्यॆकविंशतितुल्यान् इ । सपातभुजांशानां चतुर्दशांशानां शराङ्लान्यॆतन्मितान्यॆव । मानैक्यखण्डादल्पॆ शरॆ ग्राससम्भव इति मनूनका इत्युक्तम् । 123 ।

अथ सूर्यग्रहार्थं विशॆषःगृहा‌ई 15 युक्तस्य सपातभास्वतॊ भुजांशकान् गॊलदिशॊऽवगम्य च ॥3॥

ज्ञॆयॊऽर्कॊ रविसंक्रमागतदिनैर्दर्शान्तनाडीनता

द्वॆद 4 शॆन गृहादिनॊनसहितः प्राक् पश्चिमॆऽस्यापमः । 1. कलियुगादौ पातस्य क्षॆपः 5। 3 । 13 सपातसूर्यमासार्धक्षॆपः 0 । 15 । 20 अनयॊगः

5 । 14 । 33 अस्माद्विलॊमविधिना द्विगुणमासयॊगार्ह स्त्रिपूर्ण बाणतुल्यः क्षॆपः कृतः । 2. सुरामिति कखग पुं । 3. 268 ग पुं ।


228

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अक्षांशैः खलु संस्कृतॊ रसलवॆनास्याथ तॆ संस्कृताः पातायाकंभुजांशका यदि नगॊ 7 नाः स्युस्तदाकंग्रहः ॥ 4 ॥ रूपं 1 वियत्0पूर्णकृतान् 40सपादान 15 क्षिप्त्वा सपातॆ प्रतिमासमकॆं। तत्सम्भवं प्रागवलॊक्य धीमान् ग्रहान् ग्रहार्थं विदधीत तत्र ॥ 5॥ वां भां - अत्रॊक्तवद्यः सपातसूर्यॊं ज्ञातः । असौ पञ्चदशभिः 15 भागैरधिकः कार्यः । यदि सूर्यग्रहणसम्भवॊ ज्ञातव्यः । ततस्तस्य भुजांशा यदि सपातः सूर्य उत्तरगॊलॆ तबॊत्तरा यदि दक्षिणॆ तदा दक्षिणाः । तद्दिचिह्निता अनष्टाः स्थाप्याः । अथ रविसं कमात् सूर्यॊ ज्ञॆयः। रविसंक्रमाद्यावन्तॊ दिवसा गतास्तावन्तॊ भागाः कल्प्याः । गतसंक्रान्ति ल्या राशयश्च । ततॊऽमावास्यान्तकालस्य स्थूलस्य नतघटिकाः कार्याः । तासां चतुभि - 4 भगॆ हृतॆ बल्लभ्यतॆ तद्व्~ऒ‌इयाविकं फलं ग्राह्यम् । तॆन राश्यादिना फलॆन पूर्वाह्न रविरूनः कार्यॊऽपराह्नॆ युतस्तस्य सायनांशस्य क्रान्तिः साध्या । क्रान्त्यक्षांशानां च तुल्यदिशा यॊगॊऽन्यदिशामन्तरमॆवं तॆ नताशा भवन्ति । तॆषां रसांशॆन 6 तॆऽनष्टस्थापित। भागः संस्कृताः कार्याः । समविशां यॊगॊ भिदिशामन्तरमित्यर्थः । ऎवं तॆ भागा यदि सप्तभ्य7 ऊना भवन्ति तदा सूर्यग्रहणसंभवॊ वॆदितव्यः ॥

। अथ सपातसूर्यस्य प्रतिमासक्षॆपः । यदि तस्मिन् मासॆ नार्क ग्रहस्तदा सयातसूर्यॆ राशिस्थानॆ रूपम् 1 । भागस्थानॆ पूर्णम् 0। सपादाश्चत्वारिंशत् कलाश्च 40 । 15 । प्रतिमासं प्रक्षिप्य संभवॊ ज्ञॆयः । ज्ञातॆ संभवॆ स्फुटार्थं तत्र ग्रहाः कार्याः ।

। अत्रॊपपत्ति:-यॆ सपातसूर्यस्य भुजशास्तॆ शरार्थ पृथक् स्थापिताः । अयच सूर्यग्रहॆ शरॊ नत्या संस्कृतः कार्यः। तदर्थं दर्शान्तॆ या नतघटिकास्ता लम्बनॆनाधिकाः कार्याः । नतघटीनां चतुर्थांशः स्थूलं लम्बनम् । पञ्चभिः पञ्चभिर्घटिकाभिरॆकैकः किल राशिः । याः किल नतघटिकास्ताश्चतुर्थाशैन लम्बनॆनाधिकाः । ततः पञ्चभिर्भाज्याः । ऎवं कृतॆ पूर्वधटिकाश्चतुभभक्ता भवन्ति । अतस्तॆन राश्यादिनॊनॊ रविः पूर्वाह्नॆ वित्रिभासन्नॊ भवति । पश्चिमकपालॆ तु युतः सन् । यतस्तत्रादग्रतॊ बित्रभं वर्ततॆ । ऎवं वित्रिभलग्नस्य क्रान्तिरक्षांशैः संस्कृती नताशा जताः । तॆ यदा नशाः पञ्चचत्वारिंशद् 45 भवन्ति तदा यदि त्रिज्यया परमावनति48 । 46 लभ्यतॆ तदा पञ्चचत्वारिंशदंशानां ज्यया 2431 किमिति । फलं नतिः सार्धा‌अस्त्रशत् कलाः 34 । 30 । ऎतावांश्छरॊ यैर्भुजमार्गरुत्पद्यतॆ तॆ ज्ञॆयाः। यदि सात्या कलानां पञ्चदश 15 भागा लभ्यन्तॆ तदाभिनॆतिकलाभिः 34 । 30 किमिति लब्धा अंशाः सप्त चतुविशतिः कलाश्च । ऎतॆ तु नतलवानां षडशॆनॊत्पद्यन्तॆ । अत उक्तं रसलवॆनास्याथ तॆ संस्कृती इत्युपपन्नम् ॥

प्रतिमासक्षॆपॆ तु वासना सुगमा ॥ 23-5 ॥ . : इति श्रीभास्करॊयॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ पर्वसंभवाधिकारः ॥

वां वांसूर्यग्रहॆ सार्द्धदशतुल्यं मानैक्यखण्डम् । सप्तांशानामङ्गलात्मकः शरस्तन्मानैक्यखण्डतुल्यः । अत्र नतिसंस्कृतशरॊऽपॆक्षित इति ‘गृहार्द्धयुक्तस्य सपात


चन्द्रग्रहणाधिकारः

229 भास्वत इत्याद्युच्यतॆ । दर्शान्तॊनं दिनदलं पूर्वाह्न नतं त्वपराह्न दिनदलॊनॊ दर्शान्तॊ नतं रविग्रहॆ स्यात् । नतचतुर्थांशः किल स्थूलं लम्बनम् । तत्संस्कृतॊ दर्शान्तॊ मध्यकालः स्यात् । पूर्वापराह्नयॊर्लम्बनमृणधनम् । पुनर्मध्यकालीनं नतं साध्यम् । इदं नतन्तु कॆवलदर्शान्तनतॆन पञ्चगुणॆन चतुर्भतॆनैव तुल्यं स्यात् । मध्यकालीननतस्य पञ्चमांशः स्थूलं त्रिभॊनलाग्नार्कान्तरमिति । कॆवलनतस्य पञ्चगुणस्य चतुर्भक्तस्य पञ्चमांशॊ गृहीतः । सॊऽपि कॆवलनतचतुर्थांश ऎव भवतीति दर्शान्तनाडीनताद्वॆदांशॆन गृहादिनॊनसहित इति त्रिभॊनलग्नं साधितम् । अस्यापम इति त्रिभॊनलग्ननतांशाः साधिताः स्थूलाः । ऎवं नतांशचतुर्थांशॊऽपि स्थू लैव नतिः । इयं नतिः शरॆ संत्कार्यॊति शरः स्पष्ट अङ्गलाद्यः स्यात् । अङ्गलाद्यः शरः स्वतृतीयांशॊनः सपातचन्द्रभुजांशाः सपातचन्द्रभुजॆ खगुणांशॆभ्यॊ न्यूनॆ भवन्ति । मध्यशरः यॆभ्यॊ भुजभागॆभ्यॊ भवति तॆ तु ज्ञायन्त ऎव । अङ्गलात्मकनतितुल्यस्य शरखण्डस्य ज्ञातव्या इति त्रिभॊनलग्ननतांशचतुर्थाशतुल्यनत्यङ्गुलानि स्वत्र्यंशॊनानि कार्याणि भुजांशाः भवन्ति ।

स्वांशॊऽधिकॊनः खलु यत्र तत्र भागानुबन्धॆ च लवापवाहॆ । तलस्थहारॆण हरं निहन्यात् स्वांशाधिकॊनॆन तु तॆन भागान् ॥

इति सूत्रॆण नतांशचतुर्थांशॊ यावत्स्वत्र्यंशॊनः क्रियतॆ तावन्नतांशषडंश ऎवं भवतीति सर्वंमवदातम् । सूर्यग्रहॆ सूर्यचन्द्रौ समाविति सपातसूर्यः कृतः । चन्द्रग्रहॆऽपि चन्द्रार्कयॊरन्तरं षट्राशितुल्यमिति सपातसूर्य ऎवं गृहीतः शरसाम्यादिति न किञ्चिद्विरुद्धम् ॥ 23-5 ॥

इति वासनावात्तकॆ नृसिंहकृतौ पर्वानयनम् ॥

अथ चन्द्रग्रहणाधिकारः इदानीं ग्रहणं विवक्षुस्तदारम्भप्रयॊजनमाहबहुफलं जपदानहुतादिकॆ स्मृतिपुराणविदः प्रवदन्ति हि ॥ सदुपयॊगि जनॆ सचमत्कृति" ग्रहणमिन्द्विनयॊः कथयाम्यतः ॥ 1 ।

वां भां - स्पष्टार्थम् ॥ 1 ॥ 1. मध्यशरमिति कख पुः ॥ 2, ऎभ्यॊ इति ग पुं । 3. ली0 भागानुबन्धभागापवायॊः करणसूत्रम् ॥ 4. अत्र स्मृतिपुराणवचनानि

स्नानं स्यादुपरागादौ मध्यॆ हॊमसुरार्चनॆ । सर्वस्वॆनापि कर्तव्यं श्राद्धं वै राहुदर्शनॆ ॥ अकुर्वाणस्तु नास्तिक्यात् पङ् गौरिव सीदति । स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शनॆ ॥ सन्ध्यारान्यॊर्न कर्तव्यं श्राद्ध खलु विचक्षणैः । द्वयॊरपि च कर्तव्यं यदि स्याद्वाहुदर्शनम् ॥

उषस्युषसि यत् स्नानं सन्ध्यायामूदितॆ रवौ । चन्द्रसूर्यॊपरागॆ च प्राजापत्यॆन तत् समम् ॥ 5. जनॆशचमत्कृतीत्यपि पाठः ॥

230 ।

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांअथ ग्रहणाधिकारॊ व्याख्यायतॆ । मध्यमस्पष्टत्रिप्रश्नाधिकारैर्ग्रहणॊदयास्तशृङ्गॊन्नमनग्रहयुतिनक्षत्रग्रहयुतिपाताधिकारॆषु प्रयॊजनमिति तॆ निरूपिताः । अधुना चन्द्रसूर्यग्रहणाधिकारी कथं निरूप्यॆतॆ तत्राह

बहु फलं जपदानहुतादिकॆ स्मृतिपुराणविदः प्रवदन्ति हि” इति ॥ 1 । इदानीं ग्रहणॊपयॊगिनीमितिकर्तव्यतामाहसमगृहांशकलाविकलॊ स्फुटौ रविविधू विदधीत रविग्रहम् । समलवावयवौ तु विधुग्रहं समवगन्तुमगुं च तदॊक्तवत् ॥ 2 ॥

वां  भां  - सति सम्भवॆ रविग्रहं ज्ञातुममावास्यायां रविवधू तमश्च कृत्वा ततॊऽन्दू दॆशान्तरादिस्पष्टीकरणैः स्फुटौ विधाय तिथि च कृत्वा यथॊक्तं नतकम् च। तथा कृतॆ सति तिथ्यन्तकालिकौ तौ कार्यॊं तमश्च । ऎवं चन्द्रग्रहणं ज्ञातुं पौर्णमास्यां च । यतस्ततॊ ग्रहणक्रिया ॥ 2 ॥

वां वां’चन्द्रग्रहणं ज्ञातुं पूणिमान्तकालिकौ सूर्यग्रहणं ज्ञातुममान्तकालिकॊ स्पष्टौ चन्द्राक कार्यॊं राहुश्च कार्य इत्याहसमगृहांशकलाविकलॊ स्फुटाविति । समलवावयवावित्यत्र भचक्रान्तरितावॆवॆति स्पष्टम् ॥ 2 ।

इदानीमर्कॆन्द्रॊः कक्षाव्यासाधॆ आहनगनगाग्निनवाष्टरसा 689377 रवॆ रसरसॆषुमहीषु 51566 मिता विधॊः । निगदितावनिमध्यत उच्छितिः श्रुतिरियं किल यॊजनसंख्ययाः ॥ 3 ॥

वां भां स्पष्टार्थम् ॥

अत्रॊपपत्तिः—-कक्षाध्यायॆ चन्द्रार्कयॊः किल कक्षॆ कथितॆ । किन्तु व्यास न कथितौ । ताविदॊनॊं पैराशिकॆन । यदि भनन्दाग्निमित 3927 परिधः खबणसूर्यॆ 1250 मितॊ व्यासस्तदा सार्धाद्विगॊमन्सुराब्धिमता 4331497।30 कक्षायास्तथा सहस्रगणितजनरामसंख्याया 324000 श्चन्द्र कक्षाया. कॆ इति । फलं व्यासौ । तयॊरधॆ ऎतॆ श्रुती । इयं भूमध्यात् कक्षाया इच्छितिः ॥ 3 ॥ 1. चन्द्रग्रहॆ ईति ग पुं । 2. कार्यमिति क ख पुं । 3. अत्र मौमादिग्रहाणां नक्षत्राणाञ्च यॊजनकर्णाः ।

भौमस्य गॊकुरसषनवसूर्यसंख्या 1696619 दन्तभ्रषण्नृपमिता 166032 श्रुतिरिन्दुजस्य । पूज्यस्य नागगुणपञ्चरसाद्रिभूमि नागा 8176538 श्च सर्प जवाब्धियमाब्धयॊऽथ 424088 ॥ शुक्रस्य सूर्यतनयस्य कुससखाङ्भूयभ्रदस्रमित 20319071 यॊजनकणं ऎवम् । नागाक्षषड्यमरसाग्निकुवॆदसंख्यॊ 41362658 नक्षत्रमण्डलभवश्रवणॊ निरुक्तः ॥

चन्द्रग्रहणाधिकारः

231 वां वांकक्षासाधनयुक्तया चन्द्रार्कयॊर्यॊजनकर्णावानीय पठति । ’नगनगाग्निनवाट्टरसॊ’ इति । अवनिमध्यत इत्यनॆन भूगर्भॊ विवक्षितः । सर्वं गणितजातं तस्मादॆव प्रवृत्तम् । तस्मादयं यॊजनकर्णॊ भूव्यासानॊ भूपृष्ठात्स्यात् ॥ 3 ॥ इदानीमस्य यॊजन त्मिककर्णस्य स्फुटीकरणथं कलाकर्षं तॊववाह

मन्दश्रुतिक्श्रुतिवत् असाध्या तया त्रिभज्या द्विगुणा विहीना। त्रिज्याकृतिः शॆषहृता स्फुटा स्याल्लिप्ताश्रुति स्तिग्मरुचॆविंधॊश्च ॥4॥

वां भां -यथा ग्रहस्य शीघ्रकर्मणि कर्णः साधितस्तथास्य विधॊश्च पृथक् पृथङ मन्द कर्णः साध्यः । तं कर्ण द्विगुणाया 2 स्त्रिज्याया विशॊच्य शॆषॆण त्रिज्याकृतिर्भाया । फलं स्फुटः कलाकर्मॊ भवति । ऎवं विधॊश्च ॥

अत्रॊपपत्तिः- इह स्पष्टीकरणॆ यॆ मन्दनॊचॊच्चवृत्तपरिधिभागाः पठितास्तॆ त्रिज्यातुल्यॆ कक्षाव्यासाचॆं । यदा अहस्य कर्ण उत्पन्नस्तदा कर्णॊ व्यासाधं अकक्षायाः । अतस्त्रराशिकॆन तत्परिणतास्तॆ कार्याः। यदि त्रिज्याच्यासाधं ऎतॆ मन्दपरिधिभागास्तदा कर्णव्यासाधं कॆ इति । ऎवं परिधॆः स्फुटत्वं विधायासकृत् कर्णः कार्यः । स कलाकर्णः स्फुट भवति । ऎतदसत्कर्मॊपसंहृत्य सकृरकर्मणा कर्णस्य स्फुटत्वं कृतम् । अयमं यः कणं आगतस्तमॆव त्रिज्यारूपं प्रकल्प्य स्फुटः कर्णॊऽत्र साध्यतॆ । यदा किल कर्णस्त्रिज्यातॊ न्यूनॊ भवति यावती न्यूनस्तत् त्रिज्या संयॊज्य यद्यधिकॊ वर्ततॆ यावताधिकस्तत् त्रिज्याया विशॊघ्य शॆषॆणानुपातः । यद्यनॆन त्रिज्या लभ्यतॆ तदा त्रिज्यया किमिति’। अनॆनानुपातॆन स्फुटः कर्णः सकृडूवति । अत्र धुलॊकर्मणा प्रत्यक्षपतीतिः ॥ 4 ॥ इदानीं यॊजनात्मककर्णस्य स्फुटत्वमाह -

लिप्तश्रुतिघ्नस्त्रिगुणॆन भक्त स्पष्टॊ भवॆद्यॊजनकर्ण ऎवम् ॥

वां भां  - स्पष्टार्थम् ।

अत्रॊपपत्तिस्त्रैराशिकॆन -यवि त्रिज्याझ्यासार्थ ऎवान् स्फुटः कर्णस्तदा यॊजनात्मक व्यासाचॆं किर्मा‌इत । फलं भुमध्याग्रहॊच्छु‌इ तियॊजनानि भवन्ति ॥ 43॥

वां वांभूगर्भादागतयॊजनकर्णस्य स्पष्टत्वमाह-मन्दश्रुतिरिति ।

शीघ्रकर्णवन्मन्दकर्णः साधयितुं न शक्यतॆ । स्पष्टमन्दकर्णगुणितस्य त्रिज्याहृतस्य मन्दपरिधॆः

2स्वॆनाहतॆ परिधिना भुजकॊटिजॊवॆ भांशैर्हतॆ तु भुजकॊटिफलाह्वयॆ स्तः ॥

त्रिज्या तथा कॊटिफलॆन युक्ता हॊना च तद्दॊः फलवर्गपॊगान्मूलं’ मन्दकर्ण इति मन्दकर्णज्ञानं तज्ज्ञानॆ च स्पष्टमन्दपरिधिज्ञानमित्यन्न्यॊन्याश्रयदॊषात् 1. अथबा त्रिज्यामितॆ शॆषॆऽसकृत्कर्मॊत्पन्नस्त्रिज्यातुल्यः कर्णॊ लभ्यतॆ तदॆष्टशॆषॆण किमिति । व्यस्तत्रै राशिकॆन तदॆव फलम् । 2. सिं शिं गं स्प0 26 श्लॊं । 3. सिं शिं गं स्प0 28 श्लॊं ॥

232

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तस्मादसकृन्मन्दकर्णः साध्यः । तत्राचार्यॆण सूक्ष्मासन्नॊ मन्दकर्णः साधितः सकृत्प्रकारॆण । त्रिज्यातुल्यॆ स्पष्टमन्दकर्णॆ शॊघ्रकर्णवत्साधितमन्दकर्णॊऽपि त्रिज्यातुल्य ऎव युक्तया भवति । मन्दॊच्चनीचॊर्ध्वाधररॆखामानं द्विगुणत्रिज्यामन्दकर्णॆन त्रिज्यातुल्यॆनॊना जाता त्रिज्यैव । अतॊऽनुपातः । त्रिज्यातुल्यॆन मन्दकर्णद्विगुणत्रिज्यान्तरॆण त्रिज्यातुल्यः स्पष्टमन्दकर्णस्तदॆष्टमन्दकर्णंद्विगुणत्रिज्यान्तरॆण क इति व्यस्तत्रैराशिकॆन त्रिज्यां कृतिः शॆष हृदित्युक्तम् । उच्चसमॆ कर्णाधिक्यं नीचसमॆऽल्पत्वमपॆक्षितमिति व्यस्तत्रैराशिकं कृतम् । त्रिज्यातुल्यॆ मन्दकर्णॆऽयं ,मध्यमयॊजनकर्णस्तदॆष्टॆ क इति स्पष्टम् ॥ 4-43॥ इदानीं यॊजनबिम्बान्याहबिम्यं रवॆद्विद्विशर 6522संख्यानीन्दॊः खनागाम्बुधि480यॊजनानि ॥5॥

भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम् ॥

भूविस्तृतिलब्धफलॆन हीना भवॆत् कुमाविस्तृतिरिन्दुमागॆं ॥ 6 ॥। वां भं—रबॆर्यॊजनात्मकं बिम्बं मध्यम द्वियमबाणषट्कतुल्यानि 6522 यॊजनानि । इन्दॊस्तु शून्यवसुवॆद 480 मितानि । अथ राहॊच्यतॆ । रविबिम्बं भूयासॆन हीनं 4941 कृत्वॆम्दुकर्णॆन स्फुटॆन यॊजनात्मकॆन सं गुण्य रविकर्णॆन स्फुटॆन भजॆत् । फलॆन भूव्यासॊ बजतश्चन्द्रकायां भूभाव्यासॊ भवति । ऎतानि यॊजनबम्बानि ॥

अत्रॊपपत्तिः—यस्मिन् दिनॆऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् तस्मिन् दिन उदयकालॆ चक्रकलाव्यासाधमतॆन यष्टिद्वितयैन मूलमिलितॆन तत्रस्थदृष्ट्या तदग्राभ्यां बिम्बप्रान्तौ विध्यॆत् । या यष्ट्यप्रयॊरन्तरकलास्ता रविबिम्जकला भवन्ति मध्यमाः । ताश्च द्वात्रिंशत् किंचिदधिकै कत्रिशद्विकलाधिकाः 32 । 31 । 33 । ऎवं विधॊरपि पौर्णमास्यां यदा मध्यैव गतिः स्पष्ट तदा बिध्यॆत् । तस्यैवं द्वात्रिंशत् कलाः 32 । 0। 9 उत्पद्यन्तॆ । बिम्बकलानां यॊजनीकरणायानपातः । यदि त्रिज्याच्यासाधं ऎतावत्प्रमाणं बिम्बं तदा पठितश्रुतियॊजनैः किमित्यॆवमुत्पद्यन्तॆ द्विद्विशरतुं 6522 संख्यानि यॊजनानि । विधॊस्तु खनागाम्बुधि 480 मितानीति ॥

अथ भूभाबिम्बस्यॊपपत्तिरुच्यतॆ । अर्क बिम्बच्यासाभूव्यासॊ यतॊऽल्पॊऽतॊ भूभा सूच्या भवति दीर्घतया चन्द्र कक्षामतीत्य दूर बहिर्गच्छति । अतॊ भूविस्तृतॆः क्रियत्यपचयॆ जातॆ चन्द्र कक्षायां भूभाविस्तृतिर्भवतीति ज्ञानायानुपातः । यदि रविकर्णॆन सूर्यबिम्बभूव्यासान्तरयॊजनानि 4941 लभ्यन्तॆ तदा चन्द्रकन किमिति । फलं भूव्यासस्यापचययॊजनानि भवन्ति । अतस्तै भूव्यास ऊनीकृतश्चन्द्रकक्षायां भूभाव्यासॊ भवतीत्युपपन्नम् ॥ 43-6 । 1. अत्र श्रीपतिः—

व्यासी रवीन्दुक्षितिगॊलकानां क्रमॆण तॆजॊजलमृण्मयानाम् । स्युर्यॊजनैराकृतिबाणषभि 6522 व्यमाष्टवॆदैः 480 कुगजॆषुचन्द्रः 158  ॥

सि. शॆ. चन्द्रग्र. 3 इलॊ,

चन्द्रग्रहणाधिकारः

233 वां वांरविचन्द्रबिम्बयॊजनान्याह-बिम्बं रवॆरिति । यदा सूर्यस्य मध्यगतितुल्या स्पष्टा गतिस्तदा सूर्यबिम्बनॆमिः क्षितिजॆ यदा लगति तस्मात् कालात् द्वितीयबिम्बनॆमिर्यावद्भिरसुभिः कुजॆ लगति तॆऽसवॊ ज्ञातव्याः । यद्यहॊरात्रासुभिः स्वीयकक्षायॊजनानि तदा बिम्बॊदयासुभिः किमिति बिम्बयॊजनानि भवन्ति । ऎवं चन्द्रस्यापि ।

यद्वा त्रिज्यामितशलाकाभ्यां बिम्बप्रान्तौ वॆध्यौ तन्मध्यॆ याः कलास्ता बिम्बकलाः । मध्यगतिकलाभिर्गतियॊजनानि तदा बिम्बकलाभिः किमिति बिम्बयॊजनानि । यद्वा सूर्यग्रहणकालॆ ग्रासाङ्लानि गणनीयानि तॆषु नतिसंस्कृतमध्यकालशराङ्गलानि क्षॆप्याणि तानि रविचन्द्रमानैक्यखण्डाङ्लानि भवन्ति । ततॊ मानैक्यखण्डॆन कॆन्द्राद्वृत्तं कार्यम् । तत्र मध्यस्पष्टवलनसूत्रॆ कॆन्द्रान्मध्यकालीनॊ नतिसंस्कृतःशरॊ यथाशॊ दॆयस्तग्नाहककॆन्द्रम् । ग्रस्तमग्रस्तं च रबिबिम्बं विगणय्य ग्राह्यम् । तदर्द्धन मानैक्यखण्डकॆन्द्रादॆव वृत्तं कार्यम् । वलनसूत्रस्थमध्यशरांशनॆमिसम्पातॆ चिह्न कार्यम् । तस्माच्छान्यदिशि ग्रासाङ्लानि दॆयानि । ग्रासान्तचिह्नाद् ग्राहककॆन्द्रावधि यत्तद् ग्राहकार्द्धमानं तॆनॊनं मानैक्यखण्डं रविबिम्बार्द्धमानम् । तद् द्विगुणं रविबिम्बमानं चन्द्रबिम्बमानं च कलात्मकम् । स्वस्फुटभुक्तथा इदं तदा मध्यगत्या किमिति मध्यम भवति । ततॊ यॊजनानि ज्ञॆयानि ।

स्वभूभाविस्तृतिमाह-भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतमिति । रविबिम्बं तैजसं भास्वररूपाधिकरणत्वाद्दीपवत् । रबिबिम्बमुद्भूतरूपस्पर्शमॆव दृश्यतॆ । सर्वं पञ्चभौतिकमिति रविबिम्बस्यारम्भकभागा अष्टौ । तत्र तॆजसश्चत्वारॊ भागाः । भूतचतुष्टयस्य च चत्वारः । तत्र तॆजसः प्रधानत्वॆन तैजसं रविबिम्बमिति सॊमसिद्धान्तविदः प्राहः । अन्यैरपि तॆजसॊ विरलावयवत्वॆन कियतां भूभागानामप्युपष्टम्भकत्वमास्थॆयम् । रवॆः स्वरूपद्वयम् । ऎकं मण्डलात्मकमन्यत्तदधिष्ठातृदॆवस्वरूपम् । ‘यदॆतन्मण्डलं तपति यश्चास्मिन् मण्डलॆ पुरुषः

इति पुराणाच्च ।

चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्रबिम्बॆऽपि चत्वारॊ जलभागाश्चत्वारॊऽन्यभूतचतुष्टयस्यॆत्यष्टौ । जलप्राधान्याञ्जलमयमित्युच्यतॆ । पृथिवीपरमाणुभिरुपष्टब्धा जलपरमाणव ऎवारम्भकाश्चन्द्रमण्डलस्यॆत्यन्यॆ । चन्द्रॆ यत्परप्रकाशकत्वं तत्तत्र प्रतिफलितार्ककिरणानामॆवॆत्यौपाधिकम् । जपाकुसुमसन्निहितस्फटिकॆ लौहित्यमिव । अत ऎवाहुः

सलिलमयॆ शशिनरवॆर्दीर्घदीधितयॊ मूच्छितास्तमॊ नैशम् । क्षपयन्ति दर्पणॊदरनिहता इव मन्दिरस्यान्तः ॥

1. बृ0 सं0 4 अं 2 श्लॊं ।

सिं-30

234

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इति, जलमयत्वॆ शृङ्गॊन्नतिरवकल्पतॆ । वक्ष्यतॆ चाचार्यॊंपि

तरणिकिरणसङ्गादॆष पीयूषपिण्डॊ दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति ।

तदितरदिशि बालाकुन्तलस्यामलश्रीघंट इव निजमूत्तिच्छाययैवातपस्थः ॥ सूर्यादधःस्थस्य विधॊरधःस्थमर्द्ध नृश्यं सकलासितत्वात् । दर्शॊऽथ भाद्धन्तरितस्य 2शौक्ल्यं तत्पौर्णमास्यां परिवर्तनॆन ।

उपचितिमुपयाति शौक्ल्यमिन्दॊस्त्यजत इनं व्रजतश्च मॆचकत्वम् ।

जलमयजलजस्य गॊलकत्वात्प्रभवति तीक्ष्णविषाणरूपतास्य इति । ‘सुश्रुम्नः सूर्यरश्मिश्चन्द्र’ इत्यादि श्रुतिभ्यश्च जलमयत्वं चन्द्रस्य । तैजसत्वॆ सितॊपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारकौ न स्याताम् । प्रतिपदन्तॆ दिनकरदिश्यॆव प्रथमकलिकॊदयॊ न स्यात् ॥

तैजसत्वॆ रविबिम्बवच्चन्द्रॆऽपि सितॊपचयापचयौ न स्याताम् । न च ‘प्रथमां पिबतॆ वह्निः’ इत्यादिभिः सितॊपचयापचयौ भवत इति वाच्यं, तॆजसः पानस्यासम्भ

वात् । अत्र पानशब्दॆनॊपभॊग उच्यतॆ दॆवदत्तॆन ग्रामॊ भुज्यत इति वत् । कलाशब्दॆन तदुपचयापचयॊपलक्षितः कालविशॆषॊऽभिधीयतॆ । अन्यथा दर्श सकलकलानाशाभ्युपगमॆ चन्द्रबिम्बनाशात् ’नवॊ नवॊ भवति जायमानॊ ह्रां कॆतुरुषसामॆत्यग्रं भागं दॆवॆभ्यॊ विदधात्यायं प्रचन्द्रमाश्चरतॆ दीर्घमायुरिति’ दॆवॆभ्यॊ भागदानॆनाजरामर्यं चन्द्रॆण प्राप्तमित्यर्थाच्छतिवरुद्धचॆत । सितस्यैवॊपचयापचयौ न चन्द्रमण्डलस्यॆति जलमयमण्डलत्वॆ न कॊपि दॊषः । शॊतस्पर्शॊपलम्भाच्चन्द्रस्य तैजसत्वॆ तुभूतस्पर्शबिम्बं न भवति । न च जलपरमाणुभिस्तॆजस ऊष्मस्पर्शाभिभावाच्छीतस्पर्शॊपलम्भ इति वाच्यम् ।

विरुद्धयॊर्जलतॆजसॊः साम्यॆ चन्द्रॊनुष्णाशीतस्पर्शः स्यात् । द्वयॊरॆकस्य बहुत्वॆ भूयसा स्वल्पस्य बाधः कथञ्चन स्यात् । यॆन चन्द्रमण्डलमुद्भूतरूपं वक्तव्यं तॆन सूर्यग्रहणॆऽपि तादृशं निखिलं बिम्बं स्वीकार्यम् । तथा स्वीकरणॆऽधःस्थितचन्द्रमण्डलॆन पिहितॆऽप्यर्कमण्डलं कृष्णं न स्यात् । परमास्तमयकालॆ शराभावॆ शुक्रमण्डलपिहितार्कमण्डलावयववत् । जलादौ शुक्रमण्डलपिहितार्कमण्डलं सर्वदा दृश्यत् ऎव चन्द्रमण्डलं कदाचित्सम्पूर्णमुद्भूतरूपं कदाचिदर्द्ध कदाचित् स्वल्पं कदाचित् सर्वमप्यनुभूतरूपं भवति । तॆन चन्द्रॆण्डलमुद्भूतरूपमुभूतस्पर्श च न भवति । उद्भूतरूपमनुभूतस्पर्श च न भवति । अनुभूतरूपमुभूतस्पर्शञ्च न भवत्यन्धकारनाशकत्वादुष्णस्पर्शॊपलम्भाभावाच्च । अनुभूतरूपस्पर्श न भवति । तस्माच्चन्द्रबिम्बमाप्यं पाञ्चभौतिकम् । 1 सिं शिं गॊ0 श्रृं0 1-2 श्लॊं । 2. शुक्लमिति मु0 पुं । 3. सिं शिं गॊ0 श्रृं0 4 श्लॊं ॥

4. स्तजनमिति ग पुं ।

235

चन्द्रग्रहणाधिकारः ।

अन्यथा शृङ्गॊन्नतिर्नॆ स्यात् । चन्द्रसूर्यग्रहणमपि न स्यात् । भौमादिग्रहबिम्बानि चन्द्रमण्डलवज्जलमयानॊति सौरतन्त्रविदॊ वर्णयन्ति । पाञ्चभौतिकान्यपि

जलप्राधान्याज्जलमयानीत्युच्यन्तॆ । सर्वॆषां द्वरूप्यमर्कमण्डलवत् ।

"तॆजसां गॊलक: सूर्यॊ ग्रहक्षण्यम्बुगॊलकाः ॥ प्रभावन्तॊ हि दृश्यन्तॆ सूर्यरश्मिप्रदीपिताः । इति । कथं चन्द्रवच्छङ्गाणि नॊत्पद्यन्तॆ । तत्राह लल्लः— ऊर्ध्वगस्य नरदृष्टिगॊचरं खॆचरनिवहस्य यद्दलम् ॥ तत्सदार्ककिरणैः समुज्ज्वलं दृश्यतॆ च तत ऎव सितम् । भार्गवॆन्दुसुतयॊरधः स्थयॊश्यतॆ यदसितं न चन्द्रवत् । तद्रवॆनिकटवत्तसूक्ष्मयॊः सर्वमॆव वपुरुज्ज्वलं भवॆत् ॥

यथा रत्नघटमध्यस्थॆन दीपॆन भाभिर्घटं निभिद्य बाह्यभागॆऽपि घट: सॊज्वल: क्रियतॆ तथा रविणापि निकटस्थितॆ बुधशुक्रबिम्बॆ सॊज्ज्वलॆ क्रियॆतॆ । रवॆरूस्थितस्य ग्रहभादॆः चन्द्रवत्सूर्यग्रहणकत्तृत्वं सूर्यस्य बिबछादकत्वं न सम्भवत्यॆव । ऊध्र्वगस्य ग्रहभादॆः षड्भान्तरितत्वासम्भवात् । सूर्यान्यदिशि छायॆति प्रसिद्धम् ।

[रवॆः षड्भान्तरितत्वासंभवात् । सूर्यान्यदिशि छायॆति ].

यथा दीपगणितॆ विनरदॊपशिखौच्यकॊटौ प्रदीपतलशङ्कतलान्तरं भुजस्तदा नरॆण किमिति नरछाया भवति । तथा भूव्यासॊनरविबिम्बकॊटौ रवियॊजनकर्णतुल्यॊ भुजस्तदा भूव्यासयॊजनतुल्यशङ्कॊटौ कॊ भुज इति लब्धा भूभा यॊजनात्मिका 220584 वॆदाष्टबाणनखलॊचनमिता । मार्तण्डमण्डलपृथुलत्वाल्लघुकन्दुकारभूमण्डलच्छाया सूच्या भवति । तत्र भूमण्डलमूलॆ छायाविस्तृतिर्भूव्यासतुल्या भूछायान्तॆ शून्यं विस्तृतिः । भूमण्डलाच्छायायॊजनान्तॆ भूव्यासतुल्यैवापचितिर्भवति । अतॊऽनुपातः । ऎभिः 220584 छायायॊजनैर्भूव्यासतुल्यापचितिस्तदा चन्द्रकर्णयॊजनैः किमिति चन्द्रमार्गॆऽपचितिर्भवति । तत्र चन्द्रयॊजनकर्णॊ भूव्यासॆन गुणनीयः । भूव्यासॊनरविबिम्बभक्तॆन रवियॊजनकर्णभूव्यासघातॆन भाज्यः । ‘छॆदं लवं च परिवर्त्य इत्यनॆन भूव्यासतुल्ययॊर्गुणहरयॊनशॆ ‘भूव्यासहीनं रविबिम्बमिन्दुकर्णाहतं भास्करकर्ण भक्तम्’ इत्यपचितिः । ‘भूःविस्तृतिर्लब्धफलॆन हीना’ इति सम्यगुक्तम् ॥

इयं भूछाया भानुतॊ भाढॆ चन्द्रकक्षास्थक्रान्तिवृत्तॆ नित्यं भ्रमति । सूर्यस्तु स्वकक्षास्थक्रान्तिवृत्तॆ भ्रमतीति प्रागभिहितम् । सूर्यात् षड्भान्तरितां भूछायां यदा चन्द्रॊ विशति तदा चन्द्रग्रहणमिति लॊकॆरुच्यतॆ । रवॆर्भार्द्धस्थं चन्द्रं सॊज्ज्वलं कत्तु प्रस्थिता रविकिरणा भूम्यैवावरुद्धाः न चन्द्र प्रति गच्छन्तीति चन्द्रस्यादर्शनं भवति । यावच्चन्द्रमण्डलं न दृश्यतॆ तावग्रस्त1. सिं त0 बि0 3 श्लॊं ॥

2. शिं धीं गॊ0 मध्य0 41-42। 3. अयमंशॊ नास्ति ग पुः ।

236

सिद्धान्तशिरॊमणौ ग्रहगणितॆ मित्युच्यतॆ । भूम्या सौरालॊकस्य कियत्यपि प्रदॆशॆऽवरुद्धॆ लब्धात्मकं तम ऎवं भूछायाशब्दॆनॊच्यतॆ । यॊऽयमन्धकारविशॆषॊ ग्रहणावगतः श्रुतिस्मृतिपुराणॆतिहाससंहितादिषु राहुरत्युच्यतॆ । ’तमस्तु राहुः स्वर्भानुरिति तस्य नामानि वदन्ति । रहयति चन्द्रार्कॊ गृहीत्वा त्यजतीति राहुः । रह त्यागॆ । स्वराकाशॆ ग्रहणकालॆ भातीति स्वर्भानुरिति । सर्वदा पूणिमान्तॆ ग्रहणं न दृश्यतॆ । तत्र मानैक्यखण्डाच्छराधिक्यं हॆतुः । यद्यपि भानॊभर्द्धस्थितया भूछायया चन्द्रमण्डलस्य पूणिमान्तॆ पूर्वापरान्तराभावॊ भवति तथापि विमण्डस्थितस्थचन्द्रस्य क्रान्तिमण्डलस्थया भूछायया शराख्यं दक्षिणॊत्तरान्तरं महदिति चन्द्रॊ भूछायां न प्रविशति । अतॊ रवॆर्भार्द्धस्थॊऽपि चन्द्रॊ न ग्रस्यतॆ तमसा । मानैक्यखण्डाल्पशरॆ तु ग्रस्यत ऎवॆति युक्तम् ।

यॆ तु चन्द्रमण्डलं तैजसमिति वदन्ति तन्मतॆ चन्द्रहणं कथमपि न स्याद् गणतगम्यं च न स्यात् । यॆऽपि

सममुडुभिरदृश्यैरङ्कितं दस्रभावियति सकलदूरॆ मण्डलं तारकाणाम् ।

इति दृश्यमाननक्षत्राणि चन्द्रकक्षास्थान्यॆवॆत्याहुः । तन्मतॆ चन्द्रकक्षास्थभूभायां सौरमतप्रतिपादितजलमयमण्डलानामत्यल्पशराणा रवॆर्भाद्धन्तरतानामुपपातान्नक्षत्रग्रहणं चन्द्रग्रहणं च कथं न स्यात् । अस्मन्मतॆ तु शुक्रादिकक्षासु शन्यन्तासु तदूर्ध्वगनक्षत्रकक्षायां च भूर्भाया अभावान्न ग्रहणशङ्कावकाशः । चन्द्रादीनां यॊजनकर्णा इमॆ ॥ 51566 चन्द्रस्य। बुधस्य 166132 शुक्रस्य 424088 रवॆः 689377 भौमस्य 1296619 गुरॊः 8176538 शनॆः 20319071 भचक्रस्य 41362658 ॥ सौरमतॆ तु

अष्टॆषुखॆषुवसुषट्कमितॊर्ककर्णश्चान्द्रः खवॆदयमचन्द्रशराश्च कौजः ॥ शून्यद्विवॆदवसुवस्विनतुल्यसंख्यॊ बौधस्तु नॆत्रवसुनन्दकृताष्टिसंख्यः । रामाग्निमङ्गलकृतार्कवसुप्रसंख्यॊ जैवः सितस्य रसखाभ्रशशिद्विवॆदाः । अश्वाष्टिपाशिगजरामखनॆत्रसंख्यः सौरॊ रवॆंविनिहतः खरसैश्च भानाम् ॥

इति कॆषाञ्चित्कृतिरियम् । ऎवं बिम्बयॊजनान्यपि । चन्द्रस्य 480 बुधस्य 299 शुक्रस्य 1112 रवॆः 6522 भौमस्य 1885 गुरॊः 1660 शनॆः 22406 । नक्षत्रस्यापि भौमादिग्रहबिम्बसादृश्याबिम्बकलाः प्रकल्प्य ताभ्यॊ भचक्रकलाभिः कक्षायॊजनानि तदा बिम्बकलाभिः किमिति यॊजनानि ज्ञॆयानि । यद्वा ग्रहनक्षत्रभॆदयॊगॆ बिम्बस्पर्शमॊक्षान्तरकालं ज्ञात्वा षष्टिघटीभिश्चन्द्रादिग्रहकलास्तदैताभिः किमिति यल्लब्धं तद्विगुणं कृत्वा ताभ्यः कलाभ्यॊ ग्रहबिम्बकलाः शॊध्या नक्षत्रबिम्बकलाः भवन्ति । ऎवं ग्रहबिम्बान्यपि साधनीयानि । तस्माच्चन्द्रव्यतिरिक्तानी भूछायान्तःपाताभावान्न ग्रह्णमिति सिद्धम् ॥ 1. बाक्यमिदं ग पुं नास्ति । 2. 3 6 46 इति ग पुं ॥

चन्द्रग्रहणाधिकारः

237 यद्वा चन्द्रव्यतिरिक्तानां बिम्बानि तैजसान्यॆवॆत्याचार्यपक्षॆ नास्ति । ग्रहणशङ्कानतरां शृङ्गॊन्नतिशङ्कानतमां बुधशुक्रयॊरर्कभॆदयॊगॆ सतमस्कार्कमण्डलकारित्वशङ्कापि। ऎवं स्पष्टशरस्य रविचन्द्रमानैक्याद्धदूनत्वॆ मनुष्यदृश्यभागस्फुरदसितॆन चन्द्रॆणीमान्तॆ रविराच्छाद्यतॆ । यावदाच्छाद्यतॆ तावद्ग्रहणमिति व्यवह्रियतॆ । सूर्य प्रति प्रस्थिती नायनरश्मयश्चन्द्रमण्डलॆ न स्वच्छायया घट्वदसितॆनावरुद्धाः न सूर्यमण्डलं गच्छन्तीति भावः । सूर्यग्रहणसमयॆ चन्द्रमण्डलॆनावरुद्धॆऽर्कमण्डलॆ लब्धात्मकं तम ऎव राहुरित्याहुः । आचार्यॊऽपि वक्ष्यतॆ गॊलॆ

राहुः कुभामण्डलगः शशाङ्क शशाङ्कगः छादयतीनबिम्बम् । तमॊमयः शम्भुवरप्रदानात्सर्वांगमानामविरुद्धमॆतद् ।

इत्यनॆन मॆघाद्यभावॆ यत्सतमस्कं मण्डलं चन्द्रायॊर्भवति तद्राग्रस्तमित्युच्यतॆ । तत्र गणितगम्यचन्द्रग्रहणॆ यत्तमः स राहुः । चन्द्रबिम्बॆ ससमस्कता भूभाकृता, चन्द्रस्य भूभान्तः प्रवॆशः शशाङ्कपातकारितः । गणितगम्यसूर्यग्रहणॆ यदपि तमः स राहुः । सूर्यबिम्बॆ सतमस्कता चन्द्रबिम्बकृता सूर्यस्य चन्द्रबिम्बसंयॊगः शशाङ्कपातकृतः । शशाङ्कपातमॆव राहुनामकं ब्रह्माहुः । गणितगम्यार्कचन्द्रग्रहणॆ शशाङ्क: पाताख्यं राहुनिमित्तकारणमाहुः । राहुर्नाम पातः पातवशाच्छरः शरवशाद् ग्रहणम् ।

आहुः निमित्तकारणं राहुढ्यॊरॆवॊपरागयॊरिति

सौरॆऽपि—

भानॊभद्धॆ महीच्छाया तत्तुल्यॆऽर्कसमॆऽपि वा ।

शशाङ्कपातॆ ग्रहण कियद्भागाधिकॊनकः ॥ इति । अपर्वण्यपि गणितासाध्यॆ चन्द्रार्कग्रहणॆ यत्तमः स राहुः । चन्द्रार्कबिम्बयॊः सतमस्कता त्वष्टा नामकग्रहकृता । अत ऎवाहुः

3सतमस्कॆ पर्वविना त्वष्टा नामार्कमण्डलम् ।

उपरागपरागतं तम इन्द्वर्कमण्डलाकृतियुक्तम् ॥ इति । तथैव वदन्ति मुनयः कॆचित् । ‘इन्द्वर्कमण्डलाकृतिरसितत्वात् किल न दृश्यतॆ गगन इति । ग्रहणॆ फलविशॆषार्थं सर्पाकारॊ राहुः कार्य इति विधॆरर्थवादार्थं राहुस्वरूपं वर्णयन्ति ॥

मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिश्यन्त्यन्यॆ ।

अद्धखण्डिततनॊः सूर्यस्य विषाणयॊस्तीक्ष्णता भवति । चन्द्रस्य कुण्ठता दृश्यत इति सूर्यग्रहॆ लघुः छादकश्चन्द्रग्रहॆ महानित्यभिप्रायॆणाहुः ॥

कथयन्त्यमूर्तमपरॆ तमॊमयं सैहिकॆयाख्यम् ॥ इति ॥ 1. सि. शि. गॊ, अ 10, इलॊ, । 2. सू0 सि. चं. ग्र. 6 इलॊ, । 3. बृ0 सं0 3 0 6 श्लॊं ।

4. बृ0 सं0 5 0 3 इलॊं ।

238

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इयत्तावच्छिन्नपरिमाणराहित्यममूर्तत्वमिति । किमर्थं चन्द्रा ग्रसतीत्यत्र हॆतुमाहुः—

1अमृतास्वादविशॆषाच्छिन्नमपि शिर: किलासुरस्यॆदम् ॥

प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्यॆकॆ ॥ ग्रहणाद् ग्रहणं पक्षॆण कदाचिन्मासॆन सार्द्धमासपञ्चकॆन मासषट्कॆन सार्द्धमासषट्कॆन वा वर्षॆण वा पक्षसहितरहितवर्षॆण वा भवतीत्यनियतचारं राहुमाहुः । ग्रहणद्वयनक्षत्रानुमानॆन नियतचारं च राहुमाहुः । शशाङ्कपाताख्यराहॊचिहसप्तकातिरिक्तग्रहस्य चन्द्रार्कग्रहणॆ छादकत्वं न संभवतीति गणितशास्त्रविदॊ वदन्ति । ग्रहणॆ यॆन तमसा चन्द्रार्कावाछिन्नौ दृश्यॆतॆ । स राहुरिति श्रुतिस्मृतिपुराणविद इति न किञ्चिद्वरुद्धम् । गणितसाध्यॆऽपि ग्रहणॆ कदाचिदुत्पातॆन । स्पर्शमॊक्षकालादन्यत्रापि स्पर्शमॊक्षौ दृश्यॆतॆ । अत ऎव मुनिभिः फलान्युच्यन्तॆ वॆलाहीनॆ पर्वणि गर्भविपत्तिश्च शस्त्रकॊपश्चॆति’ । यद्वा राहॊर्वदति स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवतीति । तद्गणकॆन दृग्गणितसाम्यसम्पादनपरॆणादिष्टकालः सर्वदा संवदत्यॆवॆति स्फुटगणितज्ञानॆ यतितव्यमित्याभिप्रायिकम् ॥

। प्रकृतॆरन्यत्वरूपॆणॊत्पातॆन कदाचिद्ग्रहणगतकालवणं ग्रासमॊक्षॆष्वन्यथा दृष्टॆष्वपि स्फुटगणितज्ञानॆ सुज्ञानां शैथिल्यं नॊचितम् । उत्पातॆनाहुताशॆ महानशॆ कदाचिद् धूम ऎव दृश्यतॆ नाग्निरिति सर्वत्रॆदं नॊचितम् । आहुताशॆऽनलरूपं यस्मिन् तत्कॆतुरूपमॆवॊक्तम् ॥

सूर्यग्रहणॆऽस्तु कृष्ण ऎव सर्वदा दृश्यतॆ तत्रानॆकवर्णवन फलानि श्रूयन्तॆ । तॆनान्यॆ वर्णा औत्पातिका इति कल्प्यन्तॆ । तथैव गणितॆन दशविधग्रासॆषु मॊक्षॆषु यॆ ग्रासमॊक्षा नॊत्पद्यन्तॆ तॆप्यौत्पातिकाः । शृंगॊन्नतावपि यत्संस्थानं गणितॆन नॊत्पद्यतॆ तदौत्पातिकम् । कुजस्य पञ्चविधवक्रत्वम् । अयननिवृत्तावपि प्राप्य मकरमर्कॊ विनिवृत्तॊ हन्तीत्यॊत्पातिकत्वमुक्तम् । अत्र मकरशब्दः सायनमकरवाचकः । नक्रादिश्च कदम्बश्च स्यातां याम्यॊत्तरॆ । सममित्यत्र नक्रशब्दवत् । ऎवमुत्पातॆनान्यथात्वॆऽपि गणितगम्यॊऽर्थॊ यथार्थ ऎवॆति मन्तव्यम् । यथा शङ्ख पीतत्वग्रहणं लॊचनगतदॊषॆण कस्यचित् भवति तथौत्पातहतचित्तानां कॆषाञ्चिदॆव ग्रहणादीनामन्यथा दर्शनम् । न चॊत्पाताः सर्वत्र दृश्यन्तॆ। यत्रैव मनुष्यानामपचारस्तत्रैवॊत्पाता भवन्ति । तॆषां संक्षॆपॊऽयं प्रकृतॆरन्यत्वमुत्पातः ॥

अपचारॆण नराणामुपसर्गः पापसञ्चयाद् भवति ।

संसूचयन्ति दिव्यान्तरिक्षभौमास्तमुत्पाताः ॥ 1. बृ0 सं0 5 अं 1 3लॊं । तथा च पुराणकार:

। सिंहिकातनयॊ राहुरपिबच्चामृतं पुरा । शिरच्छन्नॊऽपि न प्राणैस्त्यक्तॊऽसौ ग्रहतां गतः ॥

बृ0 सं0 अं 1 श्लॊं भट्टॊ0 । 2. बृ0 सं0 45 अं 2 श्लॊं ।

3. बृ0 सं0 45 अं 2 इलॊं ॥


। 239

चन्द्रग्रहणाधिकारः मनुजानामपचारादपरक्ता दॆवताः सृजन्त्यॆतान् । स्थलविशॆषॆ तत्रत्य मनुष्यसमुदायाद्दष्टॆनौत्पाताः भवन्ति सङ्घातमरणवत् ।

तत्प्रतिघाताय नृपःशान्ति राष्ट्र प्रयुञ्जीत ।

शान्त्या तत्प्रतिघातः प्रायश्चित्ताचरणॆन पापनाश इव । कॆतवः सहस्रसंख्याकाः ब्रह्मादिपुत्राः ग्रहवच्छरीरधारिणः कल्पायुषजीविनः सदा तिष्ठन्त्यॆव । दॆवताज्ञया यत्रापचारस्तत्राभिव्यक्तः कॆतुर्भवति तमुदितमिति लॊकॊ वदति । ऎवमॆकस्यैवापचारॆणाप्युत्पातॊ भवति । शृङ्गॆणैकॆनॆन्दु विलीनमथवाप्यवाङ्मुखमशृङ्गम् । सम्पूर्णं चाभिनवं दृष्ट्वैकॊ जीविताभ्रश्यॆदित्यादि । अलमनॆन प्रसङ्गागतशाखास्कन्धगतविचारॆण ।

प्रकृतमनुसरामः । अस्मद्दष्टॆराबरणीभूतत्वं ग्रहणकर्तृत्वं राहॊरस्त्यॆवॆति न किञ्चिद्विरुद्धम् । सूर्यसान्निध्यगतग्रहं नक्षत्रं द्रष्टं रविकिरणाभिभूता दृष्टिर्न प्रभवति । दिवसॆ सन्ध्यासमयॆ च ग्रह नक्षत्रदर्शनॆ रविकिरणाभिभूतत्वं दृष्टॆः कारणम् । रविग्रहॆ सम्पूर्णग्रासॆ नक्षत्राणि दिवसॆ दृश्यन्तॆ तत्र सम्पूर्णग्रास ऎव कारणम् । मणिसन्निधानॆ नाग्नॆर्दाहकता शक्तिनाशॆ मणिसन्निधानकारणकल्पनवत् ॥। ननु चन्द्रॆणाच्छादितं सम्पूर्ण रविरस्मद्दष्टैरभिभवाय न प्रभवति । मॆघादिना छादितः कथं दिनगतनक्षत्रदर्शनॆ दृष्ट्यभिभवाय प्रभवतीति । तत्रॊच्यतॆ । यथात्र निकटस्थितॆन हस्तादिना छादितॊ दीपॊ नान्धकारं नाशयति तद्वदत्राप्यवगच्छ ।

यद्वा बस्तुशक्तिरॆवैतादृशी । वहॆर्दाहकत्वनाशॆ मणिसन्निधानमॆव कारणं न स्फटिकसन्निधानतद्वदत्रापि कार्यानुरूपं सर्वत्र कारणं कल्प्यतॆ । यस्तु ब्रह्माण्डजठरान्तर्गतं रविस्तमॊऽनुदति स कथं स्वावरणीभूतं तिमिरस्तॊमं न नाशयतीत्यत्र खनागाम्बुधियॊजनाय तत्त्वं चन्द्रबिम्बस्य कारणम् । वस्तुतस्तु रविबिम्बस्य न कॊप्यभिभवरचन्द्रपृष्ठस्थः पितृभिर्यथा स्थितमॆव दृश्यतॆ दॆवासुरैपि यथा स्थित मॆव बिम्बं दृश्यतॆ । चन्द्रस्य श्रृंगाकारदर्शनं क्षयवृद्धयादिदर्शनमप्यवास्तवम् । ग्रहाणां नक्षत्राणामस्तंगतत्वमप्यवास्तवं तॆषामभिभवाभावात् । ग्रहसमागमयुद्धॆप्यबास्तवॆ कक्षाणामूर्ध्वधरान्तरस्य विद्यमानत्वात् । ग्रच्छाद्यछादकत्वं मनुष्यदृष्टिगम्यम् । अत ऎव सूर्यसिद्धान्तॆ—

भावाभावाय लॊकानां कल्पनॆऽयं मयॊदिता इत्युक्तम् ॥

अस्तमयसमागमलक्षणं सूर्यसिद्धान्तॆ‌उताराग्रहाणामन्यॊऽन्यं स्यातां युद्धसमागमौ।

। समागमः शशाङ्कन सूर्यॆणास्तमय: सह ॥

1. सू0 सिं ग्रह यु0 24 श्लॊं । 3, 10 सिं ग्रहयु0 1 इलॊ

2. मुद्रितपुस्तकॆ ’प्रदर्शिता’ इति पाठान्तरम् । 4. सूर्यॆणास्तमनमिति मु0 पुं

240

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तत्र ग्रहयुद्धभॆदाश्चत्वारः । तथा च वराहः

आसन्नक्रमयॊगाद् भॆदॊल्लॆखांशुमनासव्यैः ।

युद्धं चतुःप्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥ लक्षणानि सूर्यसिद्धान्तॆ —

उल्लॆखस्तारकास्पर्शॆ भॆदॆ भॆदः प्रकीत्यतॆ । युद्धर्मशुविमर्दाख्यमंशुयॊगॆ परस्परम् ॥

अंशादूनॆऽपसव्याख्यं युद्धमॆवॊऽत्र चॆदणुः ॥ अंशानॆऽन्तरॆ यदा द्वावपि स्वल्पबिम्बौ तदा कूटविग्रहाख्यॊ भॆदः । अयमपि भॆदः पराशरॆणापसव्याख्यभॆदान्तर्गत ऎवं कृतः । अंशानॆऽन्तरॆ उभावपि पृथुबिम्ब तदा समागम ऎव नापसव्याख्यं युद्धम् । अत ऎव तन्त्रॊक्तम् —

आसन्नावप्युभौ दीप्तौ भवतस्तौ समागमॆ ॥

अंशादधिकॆऽन्तरॆ द्वावपि यदा पृथुबिम्बौ तदा समागम ऎव न कुटविग्रहः । 4“समागमॊंऽशादधिकॆ भवतश्चॆबलान्वितौ ।’

अत्र बलशब्दॆन स्थानादिबलं न ग्राह्यं किन्तु रूपबलमॆव ग्राह्यमिति शाकल्यसंहितायामुक्तम् । ’स्थानादिबलचिन्तात्र व्यर्था कॆनापि न स्मृता’ । ‘प्रश्नत्रयॆऽथवाप्यस्मिन् स्थौल्यसौम्यबलं स्मृतम्’ इति । अंशादधिकॆऽन्तरॆ यदा द्वावपि स्वल्पौ तदा कूटविग्रह ऎव न समागमः । अंशान्यूनॆऽन्तरॆऽपि यदा द्वावपि स्वल्पौ तदापि कूटविग्रह ऎव । अत ऎवाविशॆषॆणॊक्तम् ।

स्वल्पौ द्वावपि विध्वस्तौ भवॆतां कूटविग्रहः ॥ इति ॥ फलितॊऽयमर्थः । तारकास्पर्शॆ निमित्तॆ उल्लॆखाख्यं युद्धम् । तारकाभॆदॆ निमित्तॆ भॆदाख्यं युद्धम् । अंशुयॊगॆ निमित्तॆऽशुविमद्दख्यिं युद्धम् । अंशा‌इनान्तरयॊरॆकस्याणुत्वॆ निमित्तॆऽपसव्याख्यं युद्धम् । द्वयॊरणुबिम्बत्वॆ निमित्तॆ कूटविग्रहाख्यं युद्धम् । द्वयॊः पृथुबिम्बत्वॆ निमित्तॆ समागम ऎव न युद्धम् । अन्यथा युद्धसमागमसंकर इति भौमादिपरस्परयॊगस्य सप्त भॆदाः भवन्ति ।

भॆदॆ दृष्टिविनाशॊ भॆदः सुहृदां महाकुलानां च । उल्लॆखॆ शस्त्रभयं मन्त्रिविरॊधः प्रियान्नत्वम् ।

अंशुविमर्दै युद्धानि “भूता शस्त्ररुक्क्षुदवमर्दाः ॥ बृ0 सं0 17 अ. 3 श्लॊः ।

10 सिं ग्रयु0 18-19 श्लॊं । मु0 पुं ’उल्लॆख तारकास्पर्शादिति पा0 । 3. सू0 सिं ग्रहयु0 22 श्लॊं । मु0 पुं ‘वतश्चॆत्सभागमः’ इति । 4. सू0 सिं ग्रहयु0 20 श्लॊं । 5. सू0 सिं ग्रहयु0 22 इलॊं । मु पुं ‘कुटविग्न हौ’ इति पाठान्तरम् । 6. बृ0 सं0 17 अं 3 इलॊं ॥ 7. बृ0 सं0 17 अ. 4 श्लॊं । 8. भूतांश’ इति ग पुं ।

9. क्षत्रमद्दी इति ग पुं ।

24

चन्द्रग्रहणाधिकारः युद्धॆ चाप्यपसव्यॆ भवन्ति युद्धानि भूपानाम् ।

’द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमॆ भवतः ॥ तान्यॊऽन्यं प्रीतिरिति समागमफलमुक्तम् । ‘विपरीतात्मपक्षघ्नौ’ इति कूटविग्रहफलमुक्तम् ।

युद्धं समागमॊ वा यद्यव्यक्तौ तु लक्षणैर्भवतः ॥ भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्दॆश्यम् ॥ इति सङ्करस्य वराहॆण फलमुक्तम् ।

भौमादीनां नक्षत्राणां चन्द्रॆण संयॊगः समागम ऎव न युद्धम् । ‘शशाङ्कनैवमॆतॆषां कुर्यात्संयॊगसाधनम् । वराहॊऽपि

इति शशिसमवायः कीतितॊ भग्रहाणाम्, न खलु भवति युद्धं साकमिन्दॊग्नहक्षैः ॥

इति चन्द्रादीनां नक्षत्राणाञ्च सूर्यॆण कालांशाभ्यन्तरॆ यॊ यॊगः सॊऽस्तमनसंज्ञः । न समागमसंज्ञॊ नापि युद्धसंज्ञः । सूर्यसिद्धान्तॆ भौमादिग्रहाणामश्विन्यादिनक्षत्राणामन्यॆषाञ्चॊदयास्तमनमुक्तम्

अथॊदयास्तमययॊः परिज्ञानं प्रकीर्यतॆ । "दिवाकरकराक्रान्तमूर्तीनामल्पतॆजसाम् ।

इति, अत्राल्पतॆजसामिति वदता वक्रादिग्रहणामन्यॆषाञ्च तॆजॊमयमण्डलत्वमभ्युपगतमिति प्रतीयतॆ । शुक्रस्यान्यापॆक्षया तॆजस 6 आधिक्यमिति कदाचिच्छुक्रस्य दिवाँदर्शनमपि संभवति । कॆचित्त्वौपाधिकं तॆजॊ गृहीत्वाल्पतॆजसामित्युक्तमित्याँहुः । अस्मिन्नपि पक्षॆ चन्द्रदर्शनवच्छुक्रदर्शनं दिवापि संभवत्यॆव ऎतदुक्तं प्रसक्त्यानुप्रसक्त्या ॥ 43-6 । इदानीं यॊजनानां कला करणार्थमाह

सूर्यॆन्दुभूभात नुयॊजनानि त्रिज्याहतान्यर्कशशीन्दुकर्णैः । भक्तानि तत्कार्मुकलिप्तिकास्तास्तॆषी क्रमान्मानकला भवन्ति ॥ 7 ॥

वां भां  - स्पष्टार्थम्

अत्रॊपपत्तिस्त्रैराशिकॆन । यदि यॊजनात्मकव्यासार्थ ऎतावन्ति बिम्बमानानि तदा त्रिज्याव्यासाचॆं कियन्तीति फलानां छापानि लघुज्याभिप्रायॆणॊक्तानि ॥ 7 ॥ 1. बृ0 सं0 1 5 अं 11 श्लॊं । 2. बृ0 सं0 17 अं श्लॊं । 3. बृ0 सं0 17 अं 11 इलॊं । 4. बृ0 सं0 18 अं 8 इलॊं ॥। 5. सू  सिं उद0 1 इलॊं ॥ 6. तॆजसाः इति ग पुं ।

सिं-31

....

242

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं प्रकारान्तरॆण बिम्बकलानयनमाह

भानॊर्गतिः स्वदश 10 भागयुताधिता वा बिम्बं विधॊखि 3 गुणिता युगशैल 74 भक्तॊ । तिथ्यद्रि 715 हीनशशिभुक्तिरिषुद्वि 25 भक्ता

नन्दाक्षि 29 युग्भवति वा विधुबिम्बमॆवम् ॥ 8॥ वां भां रवॆर्गतिः स्वदशांशॆन 10 युताधिता च रवॆः कलाबिम्बं भवति । अथ चन्द्रगतिस्त्रि 3 गुणिता युगशैलभक्ता तद्विधुबिम्ब भवति । अथवा चन्द्रभुक्तिस्तिथ्यद्रिभिः 715 हना पञ्चवशत्या 25 भक्ता फलमॆकॊनत्रशता 29 युतं चन्द्रबिम्बं भवति ।

अत्रॊपपत्तिः—-त्रिज्यातॊ महति कर्णॆ ग्रहबिम्बं लघु भवति तथा गतिश्च लघ्वी भुमध्याद्दूरगतत्वाद्महस्य । अथाल्पॆ कर्ण बिम्ब पृथु गतिश्च महतॊ । तत्रासन्नत्वात् । बिम्बगत्यॊरुपचयापचययॊस्तुल्यकालत्वादगतॆरपि बिम्बं साधयितुमुचितं भवति । तद्यथा । तत्र त्रैराशिकम् । यदि यॊजनामिकया गत्या पादॊनगॊऽक्षधृतिभूमितया द्विद्विशरतुं-6522 संख्यं बिम्ब लभ्यतॆ तदा कलागत्या किमिति । अत्र गुणकस्य द्विद्विशरतुसंख्यस्यैकादशभागॆन 592। 55 गुणकभाजकावपवतितॊ जाता गुणकस्थान ऎकादश 11 । भाजकॆ विशतिः 20 । अतॊ रविगतिः सुखार्थं दशगुणा विशत्या ह्रियतॆ तावदधिता भवति यत ऎकादशभिर्गुण्यातॊ दशांशॆनाधिका कृतॆत्युपपन्नम् ॥

ऎवं चन्द्रस्य खनागाम्बुधि 480 मितॊ गुमॊ भागहारॊ यौजनगतिरॆव 11859। ऎतौ खनृपै 160 रपर्वाततौ जातं गुणकस्थानॆ त्रयं भागहारस्थानॆ चतुःसप्ततिः 74 । अत्र परमं विकलात्रितयं यदन्तरं तत् सुखार्थमङ्गीकृतम् ॥। अथ चन्द्रबिम्बानयनॆ क्रियॊपसंहारः सुखॊपायार्थ कृतः । तत्र तिथ्यद्रि 715 तुल्यस्य गतिखडण्स्यैकॊनत्रश 29 न्मितं बिम्बखण्डं लभ्यतॆ । गतिशॆषस्य पञ्चविंशत्या 25 भागॆ हृतॆ बिम्बशॆष कलात्रयं 3 लभ्यतॆ । अतस्तदैक्यॆ द्वात्रिंश 32 मध्यमं चन्द्रबिम्बम् । गतरुपचयापचयवशात्

फुटत्वॆ बिम्बस्यापि स्फुटत्वमुपपन्नम् ॥6॥। इदानीं राहॊः प्रकान्तरॆण कलाबिम्बमाह

भानॊर्गतिःशर 5 हता विभिः 12 विभक्ता चन्द्रस्य लॊचन 2 गुणा तिथि 15 भाजिता च । लब्धान्तरं भवति वावनिभाप्रमाणं भूभा विधु विधुरिनं ग्रहणॆ पिधत्तॆ ॥9॥

वां भां  - रविगतिः पञ्चगुणा द्वादशभक्ता फलं कलात्मकमनटं स्थाप्यम् । अथ शशिगतिद्वगुणिता पञ्चदशभाजिता । इदमपि कलात्मक फलम् । अनयॊः फलयॊरन्तरं भूभाबिम्बप्रमाणं भवति ।

243

चन्द्रग्रहणाधिकारः इदानीं ग्रहणॆ छाद्यच्छादकत्वं प्रतिपादयति । भूभा विधुग्रहणॆ विधं छादयति रविग्रहणॆ तु वि विधुश्छादयति ॥

अत्रॊपपत्तिःअत्र क्वव्यासान्तमितान यॊजनानां रविकक्षायां कलाकारणायानपतिः । यदि गतियॊजनैः 11856 गतकला लक्ष्यन्तॆ तदा क्वव्यासान्तरयॊजनैः किमिति । अत्र रविगतः क्वर्क व्यासान्तरं गुणः 4941 । गतियॊजनानि हरः। ऎतौ बॆसुबसुनवभि 988 पर्वाततौ जाता गुणस्थानॆ पञ्च 5। हरस्थानॆ द्वादश 12 । फलं रविगतिसम्बन्धियॊऽपचयलिसाः ।

अथ भूव्यासस्य चन्द्रकक्षायां लिप्तकरणार्थमनुपातः । यदि गतियॊजनॆ 1186 श्चन्द्रगतिकला लभ्यन्तॆ तदा भू व्यासयॊजनैः 1581 किमिति । अत्र गुणकाधॆन गुणकभाजकावपर्वाततौ जातं गुणकस्थानॆ द्वयम् 2 । भागहारस्थानॆ पञ्चदश 15 । फलं भूक्यासकलाः । ऎताभ्यः पूर्वकलाः शॊध्याः । यत उपर्युपरि गच्छन्त्या भूभाया विस्तृतिरपचयिनी भवति । शॆषॊपपत्तिगलॆ सविस्तरा ॥ 9 ॥

इदानीं चन्द्रविक्षॆपानयनमाहसपाततात्कालिकचन्द्रदॊज्य खभैः 270 हुता व्यासदलॆन भक्ता। सपातशीतद्युतिगॊलदिक् स्याद्विक्षॆप इन्दॊः स च बाणसंज्ञः ॥10॥

वां भां -यस्मिन् कालॆ विक्षॆपः साध्यस्तस्मिन् कालॆ तात्कालिकमॊश्चन्द्रपातयॊर्यॊगः कर्तव्य इति साधारण्यॆनॊक्तम् । इह चन्द्रग्रहणावगमॆ समकलस्य चन्द्रस्य तात्कालिक पातस्य च यॊगः कर्तव्यः । तस्य दॊज्य खर्भः 270 गुण्या त्रिज्यया भाज्या फलं कलात्मकश्चन्द्रविक्षॆपः । स च बाणसंज्ञः । यदि वड्भादूनः सपातचन्द्रस्तदॊत्तरॊ ज्ञॆयॊ यदा घड्भाधिकस्तदा दक्षिणॊ ज्ञॆयः ॥

। अन्नॊपपत्तिः-चन्द्रॊ हि विमण्डलॆ भ्रमति क्रान्तिमण्डलस्य विमण्डलस्य च यः संपातस्तस्य पातसंज्ञा । स पातॊ मीनान्ताद्विलॊमं गच्छति । तस्मात् पातादग्रतस्त्रिभॆऽन्तरॆ तद्विमण्डलं साधॆश्चतुभिः 4 । 30 भागैः क्रान्तिवृत्तादुत्तरतॊ भवति । पातात् पृष्ठतस्त्रिभॆऽन्तरॆ तैरॆव भार्गः 4 । 30 दक्षिणतॊ भवति । अथ विमण्डलगतस्य चन्द्रस्य क्रान्तिमण्डलॆन सह पदन्तरं स याम्यॊत्तरॊ विक्षॆपः । तत्रज्ञानार्थं चन्द्रपातयॊरन्तरं ज्ञॆयम् । तच्च चन्द्रपातयॊय गॆ कृतॆ भवति । पातस्य विलॊमगत्वात् । तस्य सपातचन्द्रस्य दॊज्यंयानुपातः । यदि त्रिज्यातुल्यया दॊज्यंया परमः खमुनियम 270 कलातुल्यॊ विक्षॆपस्तदानया कियानिति । फलमिन्दुविक्षॆपः । यतः पातादग्रतः षड्भं क्रान्तिवृत्तादुरतॊऽन्यद्दक्षिणतॊऽतः सपातशीतद्युतिगॊलदिक्क इत्युपपन्नम् ॥ 10 ।

इदानीं ग्रहणॆ ग्रासप्रमाणमायच्छाद्यसंछादकमण्डलैक्यखण्डं शरॊनं स्थगितप्रमाणम् । तच्छायबिम्बादधिकं यदा स्याज्ज्ञॆयं च सर्वग्रहणं तदानीम् ॥ 11 ॥

244

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ’घा भा स्पष्टार्थम् ॥

अत्रॊपपत्तिः-रवॆरग्रतॊ भार्थान्तरॆ क्रान्तिवृत्तॆ भूभा भ्रमति । अतः पौर्णमास्यन्तॆ भूभाचन्द्रौ समौ भवतः । किन्तु याम्यॊत्तरमन्तरं विक्षॆपतुल्यं भवति । स विक्षॆपश्छाद्यच्छादकबिम्बमध्ययॊरन्तरम् । तदा बिम्बार्धक्यसमं तदा बिम्बप्रान्तयॊर्यॊगमात्रं स्यात् । यदा यावता मानैक्यानं तावच्छाद्यबिम्बॆ छावकबिम्बं प्रविशति । अत उक्त तत् स्थगितप्रमाणमिति । तत् स्थगित छाद्यबिम्बादधिकं यदा भवति तदा सर्वग्रहणमित्यपि सुगमम् ॥ 11 ॥

इवान स्थितिमर्दार्थयॊरानयतमाहमानार्धयॊगान्तरयॊः कृतिभ्यां शुरस्य वर्गॆण विवर्जिताभ्याम् । मूलॆ खषट् 60 संगुणितॆ विभक्तॆ भुक्त्यन्तरॆण स्थितिमर्द खण्डॆ ॥12॥

वा भां —स्पष्टार्थम् ॥

 अत्रॊपपत्तिःस्पर्शकालॆ तु बिम्बगर्भयॊरन्तरं मानॆ क्यार्धम् । तच्च कर्णरूपं भवति । तत्र यः शरः सा कॊटिः। फणकॊटयॊवर्गान्तरपदं भुजः । तच्च ग्रहकमार्गखण्डम् । तत्क्रमणकालायानुपात: । तच्चन्द्रार्कयॊः प्रागमनाभुक्त्यन्तरॆण । यदि भुक्त्यन्तरतुल्यकलाभिः षष्टि 60 घटीरक्~ऎन्दू क्रामतस्तदा लब्धाभिभुजकलाभिः कियत्य इति । फलं स्थित्यधंघटिकाः। परं स्पर्शकालशराज्ञानान्मध्यग्रहणशरॆणॆतत् कर्म कृतमतः स्थूलं स्थित्यर्थं जातम् ॥

अथ मर्दार्थमुच्यतॆ । यदा छादकॆन छाचॆ समग्नॆ छन्नॆ संमीलनमानॆ तदा बिम्बगर्भयॊरन्तरॆ बिम्बार्धान्तरतुल्याः कला भवन्ति । ताश्च कर्णरूपाः । तस्मिन् कालॆ यावान् विक्षॆपस्तावती कॊटिस्तयॊर्वगन्तरपदं ग्राहकवर्मखण्डं भवति । तत्रापि पूर्व वदनुपातॆन घटिकात्मकः कालॊ म‌ईखण्डं भवति । सॊऽपि स्थूलः ॥ 12 ॥। इबान स्फुटीकरणमाह - स्थित्यर्धनाडीगुणिता स्वभुक्तिः षष्टया 60 हृता तद्रहितौ युतौ च । कृत्वॆन्दुपातावसकृच्छराभ्यां स्थित्यर्धमाद्यं स्फुटमन्तिमं च ॥13।

1. अत्र बापूदॆवॊक्तं सकृत् प्रकारॆण स्थित्यर्धयॊरानयनं वक्ष्यमाणं मर्दखण्डयॊरानयनं ग्रासादिष्टकालानयनञ्च

पूर्णान्तकालॆ विधुमार्गंणॊ यः स बाणसंज्ञॊ रविशीतरश्म्यॊः । यदॆकनाडीभवभुक्तिलिप्तान्तरं भवॆत् तच्च विशॆषसंज्ञम् ॥ यॆन्दॊरुदग्दक्षिणभुक्तिरॆकघटीभवा सा शरवॆगसंज्ञा। विशॆषवर्गः शॆरवॆगकृत्या युक्तॊ हरॊ बाणविशॆषघातात्

लब्धस्य मानैक्यदलॆन कृत्या हॊनाद्धरान्मूलमनॆन निघ्नम् । मानैक्यखण्डं शरवॆगनिघ्नबाणॆन चैतत् पृथगूनयुक्तम् ॥ हरॊद्धृतं स्पाशिकमौक्षिकॆ तॆ घटीमुखॆ स्तः स्थितिखण्डकॆ चॆत् ॥ संक्षीयमाणॊ विशिखॊऽन्यथा तु तै मौक्षिकस्पर्श मवॆ क्रमात् स्तः ॥ इत्थञ्च मानान्तरखण्डतुल्यं मानैक्यखण्डॆ परिकल्प्य साध्यॆ॥ स्थित्यर्धकॆ तॆ किलॆ मर्द खण्डॆ ज्ञॆयॆ सुसूक्ष्मॆ ग्रहणप्रवीणैः ॥ ग्रासॊनितं मानदलैक्यमॆवं प्रकल्प्य मानॆ क्यदलं कृताभ्याम् । स्थित्यर्धकाभ्यां रहितॆ स्वकीयस्थित्यर्धकॆ स्तः पृथगष्टकालौ ।’

चन्द्रग्रहणाधिकारः

245

वां भां स्पष्टार्थम् ॥

अत्र स्पर्शकालभवशरॆण कॊटिरूपॆण कर्म कार्यम् । ऎवं स्थित्यर्धमसकृत् स्फुट भवतीति सुगमा बासना ॥ 13 ।

इदानीमॆवं विमवर्थमपीत्यतिदिशति‌ऎवं विमर्दार्धफलॊनयुक्तसपातचन्द्रॊद्भवसायकाभ्याम् । पृथक पृथक् पूर्ववदॆव सिद्धॆ स्फुटॆ स्त आद्यान्त्यविमर्द खण्डॆ ॥ 14 ।

वां भां  - स्पष्टार्थम् ॥ 14 ।

इदानीमिष्टकालॆ भुजानयनमाहस्पर्शाग्रतः स्पार्शिकमिष्ट मुक्तं प्रमॊक्षतॊ मौक्षिकर्मत्र पूर्वैः । वीष्टॆन निघ्नाः स्थितिखण्डकॆन भुक्त्यन्तरांशी भुज इष्टकालॆ ॥15॥ ऎवं विमर्धहताः पृथक् तॆ संमीलनॊन्मीलनयॊभुजौ स्तः ॥

वां भां —पूर्वार्ध स्पष्टार्थम् । इष्टॊनॆन स्थितिखण्डॆन गुणिता भुक्त्यन्तरभागाः कलात्मकॊ भुजॊ भवति । ऎवं त ऎब भुक्त्यन्तरांशाः प्रथमविमर्धगुणाः संमीलनभुजॊ भवति । द्वितीयगुणास्तदन्मीलनॆ ।

अत्रॊपपत्तिः - इष्टकालॆ यत्र ग्राहकबिम्बमध्यचिह्न यत्र च मध्यशराग्रचिह्न तयॊरन्तरं ग्राहकमार्गखण्डं भूज इहॊच्यतॆ । तस्यानयनं त्रैराशिकॆन । यदि घटीषट्या भक्यन्तरकला लभ्यन्तॆ तदॆष्टॊनस्थितिदलॆन किमिति । अत्र गुणक मॊजकयॊः षष्टचापवर्तनॆ कृतॆ जातॊ भुक्त्यन्तरांशा गुणकस्थानॆ । हरस्थानॆ रूपम् । ऎवं विमर्दार्धाभ्यां मर्दभुजौ ॥ 15-153।

इदानीं कर्णार्थ माहकॊटिश्च तत्कालशरॊऽथ कॊटीदॊर्वर्गयॊगस्य पदं श्रुतिः स्यात् ॥16॥ मानैक्यखण्डं श्रुतिवर्जितं सद्ग्रासप्रमाणं भवती‌ऎकालॆ ।

वां भां —इष्टकालॆ यावश्छरः सा तत्र कॊटिः । कॊटिभुजबर्गयॊगपदं कर्णः । कर्णॊनं मानक्यार्धमिष्टकालॆ ग्रासप्रमाणं भवति ।

अत्रॊपपत्तिः - भुजॊऽत्र क्रान्तिवृतॆ प्राच्यपरस्तस्माद्याम्यॊत्तरः शरॊऽतः कॊटिः । तद्वगंयॊगपदं कर्ण इत्युचतम् । कर्णॊ नाम बिम्बमध्ययॊरन्तरम् । स यावता मानैक्यार्धादूनॊ भवति तावद्ग्राहकबम्बं ग्राह्यॆ प्रविष्टम् । अतस्तावानिष्टकालॆ मास इत्युपपन्नम् ॥ 153-163।

। इदानीं ग्रासात् तत्कालज्ञानमाहग्रासॊनमानैक्यदलस्य वर्गाविक्षॆपकृत्या रहितात् पदं यत् ॥ 17 । गत्यन्तरांशैविहृतं फलॊनं स्थित्यर्धकं स्वं भवतीष्टकालः । तत्कालबाणॆन मुहुः स्फुटॊऽयॆ वक्षॆऽन्यथा वा परिलॆखतॊऽमुम् ॥18॥

246

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वं भां इष्टग्रासॆनॊनस्य मानैक्यार्धॆस्य वर्गात् तत्कालविक्ष फ्वणॊनान्मूलं गत्यन्त रांशैविभजॆत् । फलॆन स्पशंस्थित्यधं हॊनॆ यदि स्पाशिकॊ ग्रासः । यदि मौक्षिकस्ता मौक्षिक हीनम् । शॆषमिष्टकालॊ भवति । स च स्थूलः ॥

। अथ तत्कालशरॆण य आनीयतॆ स सूक्ष्मासन्नः । ऎवमसकृत् स्फुट: स्यात् । अमुमिष्टकालमग्नॆ परिलॆखादॆव वक्ष्यॆ ॥

अत्रॊपपत्तिवलॊमगणितॆन । ग्रासॊनमानैक्याधं कर्णस्तरकालशरः कॊटिस्तढुर्गान्तरपदं भुजः । स गत्यन्तरांशैविहृतः फलमिष्टकालस्य मध्यग्रहस्य च सावनान्तरमतः स्वस्थित्यर्धाच्छॊधितमित्युपपन्नम् ॥ 163-18॥

इदानीं स्पर्शादिव्यवस्थितिमाहमध्यग्रहः पर्व विरामकालॆ प्राक प्रग्रहॊऽस्मात् परतश्च मुक्तिः । स्थित्यर्धनाडीष्वथ मर्द जासु संमीलनॊन्मीलनकॆ तथैव ॥19॥

वां भां स्पष्टार्थम् ॥ 19 ॥ इदानीं वलनानयनमाहखाङ्का 90 हतं स्वयुदलॆन भक्तं स्पर्शादिकालॊत्थनतं लवाः स्युः । तॆषां क्रमज्या पलशिञ्जिनीघ्नी भक्ता घुमौर्या यदवाप्तचापम् ॥20॥ प्रजायतॆ प्रागपरॆ नतॆ क्रमादुदग्यमाशं वलनं पलॊद्भवम् ॥

वां भां यस्मिन् कालॆ वलनं साध्यं तस्मिन् कालॆ या नतघटिकास्ताः 90 हताश्चन्द्रग्रहॆ रात्र्यर्धॆन भक्ता अर्कग्रहॆ दिनार्थॆन फलमंशाः स्युः । तॆषां क्रमज्याक्षज्यया गुण्या जीवया भकॊ लब्धस्य चापं पलॊद्भवं वलनं जायतॆ । प्राङ्नतॆ सौम्यं पश्चिमनतॆ याम्यम् । वलनानयनमुत्क्रमज्यया क्~ऎश्चित् कृतं तन्निरासार्थमत्र क्रमज्यॆति विशॆषणम् । पुनरॆतद्विशॊषणबलादन्यत्र सर्वत्रॊक मज्याः प्राप्नुवन्ति । इदं कुतः । यैरुत्क्रमज्याविधिनैतदुक्तमिति ज्ञापिकात् ।

अत्रॊपपत्तिर्गौलाध्यायॆ ॥20-201॥ 1. अत्र ज्ञानराजदैवज्ञ:——

पर्वान्तः किल साधितॊ मवलयॆ सूर्यॆन्दुचिन्हान्तरात् तस्मिन् बिम्बसमागमॊ नहि यतश्चन्द्रः शराग्रॆ स्थितः । तस्मादायनदृष्टि संस्कृतविधॊरानीततिथ्यन्तकॆ ।

बिम्बैक्यं भवतीति किं न विहितं पूर्वैर्न वियॊ वयम् ॥ अत्र बापूदॆव:

रवीन्द्वॊर्गतिविश्लॆषकला ऎकघटीभवाः ॥ यास्तथा शरवृद्धॆर्वा तासस्य च याः कलाः ॥ तद्व गैंक्यहृताः स्वीयवृद्धि हासघ्नमार्गणात् । आसॆन घटिकाद्यॆन तिथ्यन्तॊ हीनसंयुतः ॥ अहस्य मध्यसमयॊ भवॆत् सूक्ष्मः सुयुक्तियुक् । स्वल्पान्तरत्वतॊ नयिमर्थः प्रॊक्तः पुरातनैः ॥

चन्द्रग्रहणाधिकारः

247 इदानीमायनं वलनमाह— युतायनांशॊडपकॊटिशिञ्जिनी जिनांशमौर्या

1397 गुणिता विभाजिता ॥21॥ घुजीवया लब्धफलस्य कार्मुकं भवॆच्छशाङ्कायनदिक्कमायनम् ।

वां भा—ग्रहस्य सायनांशस्य कॊटिज्या जिनांशज्यया गुण्या घुज्यया भक्ता फलस्य चापमायनं वलनं भवति । तच्च यस्मिन्नपनॆ ग्रहॊ वर्ततॆ तद्दिक् भवति ।

अत्रॊपपत्तिलॆ ॥ 203-113॥

इदानीं स्फुटवलनार्थमाह— तयॊः पलॊत्थायनयॊः समाशयॊर्युतॆर्वियुक्तॆस्तु विभिन्नकाष्ठयॊः ॥22।

या शिञ्जिनी मानदलैक्यनिष्नी त्रिज्यॊधृता तद्वलनं स्फुटं स्यात् ॥ यैरुत्क्रमज्याविधिनैतदुक्त सम्यङनतॆ गॊलगतिं विदन्ति ॥23॥

2. अत्र बापुदॆव:—

जिनाक्षजाता पलभा ग्रहस्य कॊटिज्ययास्ता त्रिगुणॆन मक्ता ॥

लब्धं पलामा प्रविकल्प्य साध्यः पलॊऽयनाख्यं वलनं भवॆत् सः ॥ 1. अत्र लल्लः —

स्पर्शादिकालजनतॊत्क्रमशिञ्जिनीभिः क्षुण्णाक्षभा पल मवश्रवणॆन भक्ता । चापानि पूर्वंनतपश्चिमयॊः फलानि सौम्यॆतराणि समवॆहि पृथक क्रमॆण ॥

शिं धीं चं0 23 इलॊ ग्राह्मात् सराशित्रितयाभुजज्या व्यस्ता ततः प्राग्वदपक्रमज्या। तस्या धनुः सत्रिगृहॆन्दुदिक् स्यात् क्षॆपॊ विपातस्य विधॊदिशि स्यात् ॥

। शिं धीं चं0 25 इलॊ अपक्रमक्षॆपपलॊद्भवानां युतिः क्रमादॆकदिशांकलानाम् । कार्या वियॊगॊऽन्यदिशां ततॊ ज्या ह्या भवॆत् सा वलनस्य जीवा ॥

शिं घी0 चं0 26 इलॊ तथा च श्रीपतिः—

नतॊकमज्याक्षगुणाभिघातात् त्रिमज्यकासाथ कार्मुकं यत् ॥ उदक् च याम्यं च कपालयॊस्तु तदाक्षमाशा वलनं वदन्ति ।

सिं शै0 चन्द्र ग्र0 18 इलॊं त्रिभवनसहिताच्च ग्राह्यतॊ व्यस्तजीवा रचितमपर्मचापं संस्कृतं स्वॆषुणा यत् । पलबलनमनॆन स्पष्टमॆकीकृतं स्यात् सद्दशदिशि वियुक्तं भिन्नदिक्त्वॆ कृतज्यम् ॥

सिं शॆं चन्द्रग्र0 30 इलॊ


248

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां भां  — तयॊः पलॊवायनयॊर्वलनचापयॊः समाशयॊर्यॊंगॊ भिन्नाशयॊरन्तरं तस्य ज्या मानक्यार्धगुणा त्रिज्यया भक्ता फलं स्फुटा वलनज्या भवति । यैरिदं चलनद्यमुत्क्रमज्याविधिनॊत्रं सम्पङ न तॆ गॊलगति विदन्तीति गॊल परिभ्राम्य दिशां वलनस्यॊरक्रमज्ययॊपचयः क्रमज्यया वॆति तैः सम्यक् क्वापि नावलॊकितन्त्यिर्थः ॥

अत्रॊपपत्तिलॆ सविस्तरा। इह सममण्डल द्रष्टुः प्राची सममण्डलाविष्टॆ नतॆ कालॆ विषुवमण्डलप्राची यॊक्ता यतश्चलता तावत् तद्दक् फ्लॊद्भवं वलनं ज्ञॆयम् । अथ विषुवन्मण्डलात् क्रान्तिवृत्तप्राची यावता यतश्चलिता तदाधनं तद्दिज्ञॆयम् । तयॊर्यॊगवियॊगात् स्फुटमिति । सममण्डलात् क्रान्तिमण्डलप्राची यावता यतश्चलिता तत् स्फुटमित्यर्थः । ऎवं त्रिज्यापरिणतं तदत्रानुपातॆन मानक्यार्धपरिणतं कृतम् । यतॊऽत्र भानैक्यार्धवृत्तॆ वलनं दॆयम् ॥ 213-23 ॥

वां वांभाष्यानुक्तमधुना वलनॊपपत्तिरुच्यतॆ खाङ्काहतमिति । युत्मयनांशॊडुपकॊटिशिञ्जिनी इति ।

वलति तद्वलनम् । सममण्डलं हि द्रष्टुः प्राची। ग्राह्यबिम्बॆऽपि पूर्वापरसूत्रव्यवहारॊ द्रष्टुः समभण्डलसूत्रानुसारॆणैव भवति । अयं ग्राह्यमण्डलस्य पूर्वभाग इत्यादि । क्रान्तिमण्डलॆ गच्छतॊह्यग्राहकयॊः स्पर्शमॊक्षौ भवतः क्रान्तिमण्डलपूर्वापरसूत्रानुसारॆण । निरक्षदॆशॆ ग्राह्यबिम्बकॆन्द्रं यदा नाडीमण्डलक्रान्तिमण्डलसम्पातॆ तदा बिम्बॆ बिम्बप्रान्तनाडीमण्डलसम्पातद्वययॊः सूत्रं सममण्डलसूत्रं स्यात् । ऎवं बिम्बप्रान्तक्रान्तिमण्डलसम्पातद्वययॊः सूत्रं बिम्बॆ क्रान्तिवृत्तानुसारिपूर्वांपरसूत्रं स्यात् । ग्राह्यकॆन्द्राद्यत्र सममण्डलानुसारिपूर्वापरचिह्न बिम्बप्रान्तॆ तस्माद्यवित्तान्तरण क्रान्तिवृत्तानुसारिपूर्वापरचिह्न बिम्बप्रान्तगं वलितं तावद्वलनमित्यन्वर्थम् ।

निरक्षॆ तु नाडीमण्डलमॆव सममण्डलम् । बिम्बमध्यॆ यावती क्रान्तिबिम्बपूर्वप्रान्तॆ च यावती क्रान्तिस्तदन्तरतुल्यं बिम्बप्रान्तगतक्रान्तिमण्डलचिह्नवलनम् । नाडीमण्डलक्रान्तिमण्डलचिह्नसम्पातगतस्य बिम्बकॆन्द्रस्य क्रान्तिः शून्यैव । सायनग्राह्यस्य बिम्बार्द्धकलायुतसायनग्राह्यस्य च क्रान्त्यन्तरमायनवलनं तत्साध्यतॆ ।

यदि त्रिज्या तुल्यया कॊटिज्यया तत्त्वाश्वि225तुल्यं भॊग्यखण्डं तदॆष्टसायनग्राह्यकॊटिज्यया किमिति स्पष्टभॊग्यखण्डं भवति । यदि तत्त्वाश्विप्रमाणॆनॆदं तदा ग्राह्यबिम्बार्द्धप्रमाणॆन किमिति बिम्बकॆन्द्रबिम्बपूर्वप्रान्तदॊज्यॊरन्तरं जातम् । ततः

क्रान्तिज्यासाधनार्थमनुपातः ॥

त्रिज्यातुल्यदॊज्यया जिनज्या तुल्या क्रान्तिर्लभ्यतॆ तदा दॊज्यन्तरॆण किमिति जातं बिम्बॆ नाडीमण्डलप्राच्याः क्रान्तिमण्डलप्राचीवलनम् । अस्य धनुः कत्तु न शक्यतॆऽतस्त्रिज्यावृत्तॆ परिणाम्यतॆ। यदि बिम्बार्द्धव्यासाढॆ इदं तदा त्रिज्याव्यासाद्धॆ किमिति जातं ‘युतायनांशॊडुपकॊटिशिञ्जिनीजिनांशमौयगुणिता विभाजिता द्युजीवयॆति ।


चन्द्रग्रहणाधिकारः यथा नाडीमण्डलक्रान्तिमण्डलसम्पातॆ ग्राह्यबिम्बं न्यस्तमॆवमिष्टद्युज्यावृत्तक्रान्तिवत्तसम्पातॆ ग्राह्यबिम्बकॆन्द्रॆ त्यस्तै बिम्बप्रान्तगतद्युज्यावृत्तसम्पाताद्विम्बप्रान्तगतक्रान्तिवृत्तसम्पातॊ यावतान्तरॆण भवति तावदिष्टकालॆ बिम्बव्यासाढॆ आयनं वलनम् । यतॊ द्रष्टा घुज्यावृत्तसंपातबिम्बप्रान्तगानुसारॆण बिम्बॆ पूर्वापरां मन्यतॆ । यदाऽयनादौ ग्राह्यकॆन्द्रं तदा बिम्बप्रान्तॆ द्युज्यावृत्तापवृत्तवशॆन पूर्वापर सूत्रमॆकमॆव भवितुमर्हति द्वयॊर्याम्यॊत्तरसूत्रैक्यात् । अयनप्रदॆशादन्यत्र यथा घुज्यावृत्तक्रान्तिवृत्तैक्यॆ न्यस्तबिम्बकॆन्द्र द्युज्यावृत्तक्रान्तिवृत्तवशॆन पूर्वापरसूत्रॆ याम्यॊत्तरसूत्रॆ च भिन्नॆ दृश्यॆतॆ तथा नायनादौ याम्यॊत्तरसूत्रं भिद्यतॆ यतः सर्वदिशां वलनम् । अतॊऽनुपातैर्वलनमायनॆ साधितं तद्युक्तं परन्तु तत् त्रिज्यावृत्तीयं जातम् ।

यदा विषुववृत्तस्थं खमध्यॆऽर्कबिम्बं तदा भूमध्यात् खस्वस्तिकस्थग्रहकॆन्द्र प्रति नीयमानं त्रिज्यासूत्रं दण्डवत् स्यात् । तदुपरिस्थं बिम्बं छत्रवत्सममॆव स्यात् ॥ यतस्तत्परितस्त्रिज्यावृत्तॆ यत्र वलनज्या दॆया तदपि भूसममॆव स्थितमतस्तत्र यथागतमॆव वलनम् । यदा किल मॆषान्तॆ ग्रहस्तदा तत्क्रान्त्या नाडीमण्डलखस्वस्तिकादत्तरॆ नतं बिम्बू स्यात् । त्रिज्यांसूत्रं तदा कर्णरूपं स्यात् । द्यूज्यासूत्रं कॊटिरूपम् । क्रान्तिज्या भुजः । यथा किञ्चित्कर्णस्थित्या धृतॆ दण्डॆ छत्रमपि तत्प्रतिस्पद्धन्या दिशा कर्णरूपं भवति । तथा वलनज्ययापि कर्णरूपिण्या भवितव्यम् ॥

यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पद्धतत्कॊटिरूपं जातं तस्य कर्णरूपकरणयानुपातः । यदि घुज्याकॊटया त्रिज्या कर्णस्तदानया कॆ इति सर्वं शॊभनम् ।

निरक्षॆ त्वायनवलनमॆव साक्षॆऽक्षवशात्सममण्डलान्नाडीमण्डलभिन्नत्वॆनक्षि वलनमुत्पद्यतॆ । अत्रापि सममण्डलनाडीमण्डलसम्पातॆऽर्कबिम्बं मुद्रिकाकारं विन्यस्य बिम्बकॆन्द्राद्विम्बाग्रॆ नाडीमण्डलसममण्डलयॊर्यावदन्तरं तावद्वलनमाक्षं परमम् । यथा नाडीमण्डलात् क्रान्त्यन्तरॆ द्युज्यावृत्तं निबद्धं तथा शङ्तलाग्रसंस्कारजन्यभुजान्तरॆ सममण्डलादुपवृत्तं कल्प्यं तदपि भांशैरक्यम् । बाहुवर्गॊनत्रिज्यावर्गस्य पदं तस्मिन् वृत्तॆ द्युज्यावव्यासाद्धं स्यात् ॥

निरक्षॆ तु पलभाया अभावात् सर्वदा क्रान्तिज्यातुल्य ऎव भुज इति यदॆव द्युज्यावृत्तं तदॆवॊपवृत्तं स्यात् । सममण्डलनाडीमण्डलसम्पातॆ सममण्डलमॆवॊपवृत्तम् । नाडीमण्डलं घुज्यावृत्तम् । अत्रापि द्युज्यावृत्तॊपवृत्तैक्यॆ बिम्बं विन्यस्य बिम्बाग्रॆ यावदन्तरमुपवृत्तद्युज्यावृत्तयॊस्तावदाक्षं वलनम् । यतॊ निरक्षस्थॊ द्युज्यावृत्तानुसारॆण बिम्बॆ पूर्वापरां मन्यतॆ ।

साक्षदॆशस्थस्तु स्वॊपवृत्तानुसारॆण मन्यतॆ । तदिह साध्यतॆ । घुज्यावृत्तॊपवृत्तयॊ प्राक्पश्चिमसम्पातौ तयॊर्ध्यावन्निबद्धं यत्सूत्रं द्युज्यावृत्तॆ उपवृत्तॆ च तावती नतास ज्या भवति । तावदियं साध्यतॆ ।

1

.

1. वृत्तमिति क ख ग पुं ।

सिं-32

250

सिद्धान्तशिरॊमणौ ग्रहगणितॆ या साधिता नतासुज्या सा त्रिज्यावृत्तॆऽतॊ द्युज्यावृत्तॆ परिणाम्यतॆ । यदि त्रिज्यावृत्तॆ नतासुज्या तदा घुज्या वृत्तॆ कॆति घुज्यावृत्तॊपवृत्तयॊस्तुल्यैव नतासुज्या या सा जाता । सममण्डलवशॆन दक्षिणॊत्तर ( याम्यॊत्तर ) वृत्तक्षितिज्यासङ्गमॆ भवति । अयं सङ्गमः समसंज्ञः । ऎवमक्षांशकैर्वृत्तं समाख्यात् परितॊ न्यसॆत् । तदपि भांशैरङ्यम् । समकीलकयॊः प्रॊतं तथा याम्यॊत्तरं चलं कृत्वा खॆटॊपरि न्यसॆत् । यैरंशैर्याम्यॊत्तरवृत्तादुपवृत्तॆ नतं भवति तैरॆव ध्रुवादप्यक्षवृत्तॆ नतं भवति । पूर्वानुपातॆन यावती घुज्यावृत्तॆ नतासुज्या सिद्धा तावती उपवृत्तॆ नतांशज्यॆति सिद्धम् । तत उपवृत्तव्यासाढॆ इयं तदाऽक्षज्याव्यासाद्धॆ कॆति चुज्या व्यासानुसारॆण । चापीकरणार्थं त्रिज्यावृत्तपरिणामः । चुज्या व्यासाढॆ इयं तदा त्रिज्या व्यासाढॆ कॆति द्युरात्रनतादाक्षं वलनं भवति । पुनस्त्रिज्यावृत्तॆ इदं तदा बिम्बव्यासाढॆ किमिति कर्तव्यं तन्न कृतं यतस्तत्र वलनं न दत्तं मानक्याद्धॆ दॆयमस्तीति ॥

यद्वा समकीलकद्वयप्रॊतचलयाम्यॊत्तरवृत्तॆ ग्रहॊपरि न्यस्तॆ खाद्धरंशैचलयाम्यॊत्तरवृत्तं सममण्डलॆ लगति । तॆऽशाः समवृत्तॆ नुतांशाः ज्ञॆयाः । समवृत्तनतांशज्याक्षया परिणता कृतद्युज्यानुपातात्पलजं सम्यग् वलनं भवति । यद्वा दिनार्द्धतुल्यनतघटीभिर्नवत्यंशास्तदॆष्टाभिः किमिति स्थूलनतांशा भवन्ति । तज्ज्याक्षज्या परिणता कृतघुज्यानुपातीक्षजं स्थूलं वलनम् ॥ यद्वा ध्रुवाज्जनितलवान्तरॆ अपमण्डलयाम्यॊत्तरा कदम्बसंज्ञा । ध्रुवाज्जिनलवान्तरॆ वृत्तं कार्यम् । कदम्बद्वयॆ प्रॊतचलयाम्यॊत्तरवृत्तॆ ग्रहॊपरि कृतॆ द्वन्द्वान्ताच्चाल्यन्तॆऽशैर्यॆस्तैरॆव चलति । ध्रुवाज्जिनवृत्तॆ तदंशानां तत्र ज्याक्रान्तिशिज्जिनी सैवायनवलनम् । अथवा परितः खॆटात् खाङ्कभागान्तरॆ त्रिज्यावृत्तॆ न्यस्तॆ विषुवत्समवृत्तयॊरन्तरमाक्षं वॆलनम्। विषुवक्रान्तिवृत्तयॊरन्तरमायनं ज्ञायतॆ ।

। यद्वा समधुवकदम्बानामुपरि द्युचरान्नयॆत्सूत्राणि वृत्तरूपाणि वलनॆ स्तस्तदन्तरॆ। ऎवं बहुभिः प्रकारैर्वलनवासनामाचार्यॊ गॊलॆ प्रतिपादयिष्यतॆ । तत्रायनदिक्कमायनवलनम् । प्राङनतॆ सौम्यं पश्चिमनतॆ याम्यमाक्षं वलनं गॊलॊपर प्रत्यक्ष दृश्यतॆ । यत्र क्रान्तिवृत्तसमवृत्तसम्पातस्तत्र परमं स्पष्टवलनम् । अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्तॆ त्रिभॆऽन्तरॆ तयॊर्याम्यॊत्तरैकत्वात् तत्र नॊ वलनं स्फुटम् । यदा क्रान्तिवृत्तमॆव यस्मिन् दॆशॆ समवृत्तं भवति तदा तस्मिन् दॆशॆ स्पष्टवलनाभावः ।

अयनाक्षवलनयॊस्तुल्ययॊंदिगन्यत्ववियॊजनॆन शून्यशॆषत्वात् क्रमज्या वलनं साध्यम् । गॊलॊपरि क्रमज्यारूपमॆव वलनं दृश्यतॆ नॊत्क्रमज्यारूपं बलनम् । ‘उत्क्रमज्या यतॊ बाणः शिञ्जिनी तु क्रमज्यकॆति ।’ यत्र किल वृषभान्तक्रान्तितुल्यॊऽक्षस्तंत्र वृषभान्तस्थॊऽर्कॊ दिनार्दै खस्वस्तिकॆ भवति तदा क्रान्तिवृत्तं च

1. द्वय इति ग पुः । 2. गॊलॆ परि इति ग पुं ।


चन्द्रग्रहणाधिकारः

251 दृमण्डलाकारं स्यात् । सत्रिभॊऽर्कॊ राशिपञ्चकं सिंहान्तः स च स्वाहॊरात्रक्षितिजॆ सम्पातॆ भवति । तस्मादायनवलनं प्रत्यक्ष सिंहान्ताग्रासमं दृश्यतॆ । तावदॆव स्पष्टवलनं खमध्यस्थितत्वॆनार्कस्याक्षवलनाभावात् ।

क्रमज्यां विना नॆदमग्रारूपं वलनं सिद्धयति । अतॊ चुज्यानुपातॊऽप्यावश्यकः । यद्वा यत्र दॆशॆ जिनभागॆभ्यॊऽल्पाक्षांशास्तत्र दॆशॆऽक्षज्यामॆव क्रान्तिज्यां प्रकल्प्य तस्याः क्रान्तिज्यातॊ विलॊमॆनार्कः साध्यः । स यावान् राश्यादिर्भवति तदकद्राशित्रयं शॊध्यम् । यदवशिष्यतॆ राश्यादिस्तत्तुल्यॊऽर्कॊ यदा तत्र दॆशॆ पूर्वक्षितिजॆ भवति तदा स्पष्टवलनाभावः ॥

वृषभान्तक्रान्तितुल्याक्षांशदॆशॆ कुम्भान्तार्कॆ पश्चिमक्षितिजस्थॆ समवृत्तक्षितिजसम्पातात् कुम्भान्ताहॊरात्रवृत्तक्षितिजसम्पातं यावदाक्षं वलनम् ।

। कुम्भान्ताहॊरात्रक्षितिजसम्पातासमवृत्तानुकारिक्रान्तिमण्डलक्षितिजसम्पातं यावदायनं वलनं स्यात् । ऎवं तत्रैव दॆशॆ सिंहान्तार्कॆ पूर्व क्षितिजस्थॆ स्पष्टवलनाभावः ।

नॊत्क्रमज्यया स्पष्टवलनाभावः स्यात् । यत्र दॆशॆ षषष्टिभागाः पलस्तत्र मॆषादौ क्षितिजस्थॆ सर्वॆऽपि ’राशयः क्षितिजस्थाः भवन्ति । तदा गॊलॆ निबद्धं क्रान्तिवृत्तमॆव क्षितिजं भवतीति भावः ॥

तदा मॆषादौ 2वृषभादौ मिथुनादी वा स्थितॆ रवौ परमं त्रिज्यातुल्यमॆव स्पष्टवलनं स्यात् । यतः क्रान्तिवृत्तप्राची उत्तरां गता।

अङ्गरसभागाक्षांशदॆशॆ यदा मॆषादावुदितॊऽर्कस्तदा तत्रत्य सममण्डलमॆवॊपवृत्तं भवति । तत्र द्युज्यावृत्तॊपवृत्तैक्यॆ रविबिम्बकॆन्द्र न्यस्तॆ त्रिज्यावृत्तं याम्यॊत्तरवृत्तमॆव जातमतस्त्रिज्याग्नॆ उपवृत्तमधः स्वस्तिकॆ लग्नम् ॥

मॆषादौ युज्यावृत्तं नाडीमण्डलमॆव । तयॊरन्तरांशा अधःस्तनयाम्यॊत्तरवृत्तॆ 66 अक्षवलनम् ॥

नाडीमण्डलरूपद्युज्यावृत्ताद्विम्बकॆन्द्रात् त्रिज्याग्रगतक्रान्तिवृत्तचिह्न मिथुनान्तयावत्परमक्रन्त्यिंशा आयनं वलनं, नवतितुल्यं स्पष्टवलनम् ॥

। तत्र दॆशॆऽक्षज्या 3140 मॆषादिगॆ रवौ घुज्या 3438 चरासवः 0/0 क्षितिजस्थॆऽर्कॆ नतघटिकाः 15 वृपादिगॆ घुज्या 3336 चरासवः 1670 नतघटिकाः 19॥38 आयनवलनचापांशाः 21।4 आक्षवलनचापांशाः 6856 स्पष्टवलनस्य नवतितुल्याः ।

मिथुनाग्नॆ घुज्या 3318 चरासवः 3465 नतघटिकाः 24।27 अयनांशाः 12॥32 आक्षस्य 77।28 स्पष्टस्य 90 क्षितिजॆ यत्र क्रान्तिमण्डलावयवॆ ग्रहस्तस्मात् त्रिज्यावृत्तं कार्यम् । तस्य ग्रहस्य ज्यावृत्तं ज्ञॆयमग्रा च ज्ञॆया। समवृत्तादग्रान्तरॆ सर्वत्रॊपवृत्तं कल्प्यम् । क्षितिजस्थग्रहकॆन्द्रात् त्रिज्यानॆ यावदुपवृत्तात् घुज्यावृत्तं 1. राश्य क ख पुं श य इति ग पुं च । 3. अयमंशः क ख पुं नास्ति । 3. भाभॊत्तर इति क ख पुं पामॊत्तर इति ग पुं च ।


253

सिद्धान्तशिरॊमणौ ग्रहगणितॆ तावदाक्षं चुज्यावृत्तक्रान्तिवृत्तयॊरन्तरं तत्रायनं वलनम् । उपवृत्तत्क्रि‌अन्तिवृत्तावधिस्तस्मिन् त्रिज्यावृत्तॆ स्पष्टवलनम् ।

ततॊ घुज्याऽनुपातॊ युक्तः । तस्मात्क्रमज्यया युक्तं नॊत्क्रमज्यॆति ‘यत्खस्वस्तिकगॆ रवौ इति । यत्राक्षॊऽङ्गरसा इति सम्यग् वदिष्यति । भाष्यॆ सर्वमॆवं स्फुटमुक्तम् ॥

सूर्यसॊमवशिष्ठादिसिद्धान्तॆषु वलनं दृक्कर्म चॊत्क्रमज्यया कार्यमिति नॊक्तम् । ऎवं शाकल्यॆ उत्क्रमज्यया प्रतीयतॆ वलनसाधनं, तदपि सौरभाष्यॆऽस्माभिः क्रमज्यापर सम्यग् व्याख्यातं युक्तत्वाद् बहूनामनुग्रहस्य न्याय्यत्वाच्च ।’

। कॆचिदायनवलनानयनॆ शरसंस्कृतां क्रान्ति परमां गृह्णन्ति तदप्ययुक्तम् । बिम्बमध्यात् स्पष्टवलनाग्रॊपरिगतं सूत्रं क्रान्तिवृत्तप्राचीपरिलॆखॆ तस्याः कॊटिवच्छरदानं न स्यात् । तन्मतॆ विमण्डलप्राचीसिद्धॆति वलनाग्राच्छरदानं कॊटिवत्कथमपि युक्तं न स्यात् । अत ऎव वक्ष्यतॆ तत्रापमण्डलं प्राची तस्या याम्यॊत्तरः शरः इत्यत्र ।

कॆचित्तु ध्रुवाभिमुखं शरं मन्यन्तॆ तदप्ययुक्तम् । यदि क्रान्तिसूत्रॆ शरस्तदा ध्रुवाभिमुखः स्यात् । निरक्षॆ ध्रुवः क्षितिजस्थस्ततॊ ध्रुवाभिमुखशराग्रस्थॊ ग्रहः ’क्षितिजं कदापि न जह्यादित्यायनदृक्कर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टवलनाग्रचिह्नात् स्पर्शमॊक्षशरौ कॊटिवन्न दॆयौ, तत्पक्षॆ ध्रुवसूत्र ऎव नॆयौ । मध्यशरॊऽपि स्पष्टवलनसूत्रॆ न दॆय इत्यापद्यॆत ।

ग्रहनक्षत्रादॆः क्रान्तिवृत्तस्थानचिह्नमुन्मण्डलॆ यदॊदॆति न तदा ग्रहनक्षत्राद्युदयस्तस्य कदम्बाभिमुखः शराग्रॆ स्थितत्वात् । क्रान्तिवृत्तग्रहचिह्नॊदयात् कालान्तरॆण ग्रहॊदयदर्शनं शरस्य कदम्बाभिमुखत्वमाक्षिपति । ग्रहगॊलॆ क्रान्तिमण्डलॆ विमण्डलॆ च ग्रहूं दत्त्वा विमण्डलस्थग्रहॊपरि घुज्यावृत्तॆ बद्धॆ दृक्कर्मॊपपत्तिबलैरपि बुध्यतॆ ।

ऎवं क्रान्तिवृत्तग्रहस्थानं खगॊलॊन्मण्डलं यावन्नीयतॆ तावद्विमण्डलस्थॊ ग्रहॊ नामित उन्नामितश्चायनपृषत्कयॊरॆकभिन्नकुकुभॊद्दृश्यतॆ । ध्रुवाद्विमण्डलस्थितग्रहं प्रति नीयमानं वृत्ताकारं सूत्रं क्रान्तिवृत्तॆ लगति तत्र कृतहक्कर्मकॊ ग्रहः ॥

क्रान्तिवृत्तग्रहस्थानदृक्कर्मदत्तग्रहस्थानयॊरन्तरं क्रान्तिवृत्तॆ भुजः । क्रान्तिवृत्तग्रहस्थानविमण्डस्थग्रहकॆन्द्रयॊरन्तरं तिर्यग्गणितागतशरः कर्णः। दृग्ग्रहस्थानविमण्डस्थग्रहयॊन्तरं क्रान्तिसंस्कारयॊग्यः स्पष्टशरः कॊटिः । ग्रहस्य मध्यमक्रान्त्यग्रॆ यत् घुज्यावृत्तं तस्य शराग्रस्य च यदन्तरमृजु सैवॆयं कॊटिः । कदम्बद्वयं ज्ञात्वा कदम्बद्वयसूत्रॆ क्रान्तिवृत्तस्थग्रहॊपरि नॆयॆ । ऎवं ध्रुवसूत्रॆऽपि क्रान्तिवृत्तस्थग्रहचिह्नॊपरि नॆयॆ च । ततॊ यदि गणितागतशरॊ याम्यस्तदा याम्यकदम्बसूत्रॆ दॆयः, यदॊत्तरस्तदॊत्तरॆ । ऎवं कदम्बसूत्रगतशराग्रस्य ध्रुवसूत्रॆण यावदन्तरं तावदादायनं दृक्कर्मॆति स्पष्टम् । गॊलॆ यबद्धं क्रान्तिवृत्तं तस्य कॆन्द्र कदम्बः । नाडीमण्डलस्य 1. नाप्यत्वाच्चॆति ग पुं पाठः ।

2. मृतु इति ग पुं ।

चन्द्रग्रहणाधिकारः

253 कॆन्द्र ध्रुवः । स उत्तरकदम्बाज्जिनलवैरधॊ दक्षिणकदम्बादुपरि भवति । सममण्डलकॆन्द्र समसंज्ञकः । स उत्तरध्रुवादधॊ दक्षिणध्रुवादुपयक्षांशैर्भवति । कदम्बात्परितॊ जिनांशैजिनवृत्ताख्यं कार्यम् । ध्रुवत् परितॊऽपि जिनांशः कदम्बभ्रमाख्यं वृत्तं कार्यम् । ऎवमक्षांशकैः समाख्यात्परितॊऽक्षवृत्ताख्यं च कार्यम् । क्रान्तिवृत्तग्रहस्थानचिन्हात् समधुवकदम्बानामुपरि सूत्राणि वृत्तरूपाणि नॆयानि । तत्र कदम्बानामुपरि सूत्राणि वृत्तरूपाणि नॆयानि । तत्र कदम्बसूत्रॆ क्रान्तिवृत्तग्रहस्थानचिन्हाद्गणितागतशरॊ दॆयः । ध्रुवसूत्रॆ स्पष्टशरॊ दॆयः। शराग्रस्थितद्युज्यावृत्तॆ आयनं इक्कर्म भुजः । क्रान्तिवृत्तग्रस्थानचिह्नात् कदस्बपर्यन्तं त्रिज्या कर्णः । क्रान्तिवृत्तग्रहस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कॊटिः । कदम्बध्रुवसत्रयॊरन्तरमायनवलनज्या भुजः । ध्रुवसमसूत्रयॊरन्तरमक्षवलनम् । क्रान्तिवृत्तग्रस्थानाद् ध्रुवपर्यन्तं ज्यारूपं सूत्रं कॊटिः । आक्षं दृक्कर्म भुजः । स्पष्टशरः कॊटिरिति । ऎवं सर्वॊऽपि वलनबासनाप्रपञ्चॊ दृक्कर्मवासनायां यॊजनीयः ॥

ननु क्रान्तिवृत्तकॆन्द्रत्वं प्राप्तः कदम्बः स्थिर ऎव सर्वदा याम्यॊत्तरवृत्तॆ स्यात्ततॊ भ्रमति गॊलॆ । स मकरादिर्यथा यथा तथा तथा भ्रमत्यॆषः कदम्बॊ निजमण्डल इत्यनॆन स चायुक्त इति चॆन्न। अत्र कदम्बभ्रमणं तत्सूत्रभ्रमणपरम् । यद्वा वासनाभॆदकथनार्थमीदृश ऎकः कदम्बॊऽन्यः पारिभाषिक इति कदम्बद्वैविध्यं स्वीकृतमिति न कॊऽपि दॊषः । अत ऎवास्माभिः सौरभाष्यॆ पारिभाषिककदम्बसूत्रॆ शरॊ दॆय इत्युक्तम् । कदा ध्रुवत् कदम्ब उपर्यधॊ भवतीति प्रतिपादनार्थं तत्कालयाम्यॊत्तरस्थराशिचिह्नान्नवतिभागान्तरॆ याम्यॊत्तरवृत्तॆ कदम्ब इत्यन्यः कदम्बः स्वीकृतः । ऎवं वलन

वासनागॊलॆ वासनाभाष्यॆ प्रतिपादिता सा युक्तैवॆत्युपरम्यतॆ ॥ 20-23 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधार्बुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ सत्सिद्धान्तशिरॊमणॆरधिकृतिश्चन्द्रग्रहाख्या गता।

इति नृसिंहकृतौ चन्द्रग्रहणम् ॥ इदानीमङ्गुललितार्थमाह—

त्रिज्यॊधृतस्तत्समयॊत्थशङ्कः सार्धद्वि 2 । 30 युक्तॊऽङ्गुललिप्तिकाः स्युः । स्थूलाः सुखार्थ द्युदलॆन भक्तं

समुन्नतं. सार्धयमा 2 । 30 न्वितं वा ॥ 24 ॥ 1. यॊजनीयाः, इति क ख पुं ।

2. युतैवॆ’   इति ग पुं । 3. धिकृत इति ग पुं ।


254

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां भां -मध्यग्नहणकालॆ ग्रहस्य त्रिप्रश्नॊक्त्या शङ्ः साध्यः । स शङ्वास्त्रिज्यया भक्तः । फलं सार्धद्वियुक्तमङगुललिप्तिका भवन्ति । अथवॊन्नतघटिका ग्रहस्य दिनार्धघटीभिर्भक्ताः फलं सार्धद्वियुक्त सुखार्थ स्थूला अगुललिप्तिका भवन्ति ॥

अत्रॊपपत्तिः - गगनमध्यस्थं यद्ग्रहबिम्बं तस्य निखिलकरनिकरपिहितपरिधित्वात् किंचित् सूक्ष्मं दृश्यतॆ । अथॊदयॆ क्षितिजस्थं भूव्यवहिततत्करनिकरं विशालभित्र प्रतिभाति । तत् सूक्ष्मत्वं विशालत्वं चौपलब्ध्या बुद्धिमद्भिः कल्पितम् । तच्च गगनमध्यॆ सार्धत्रिकलं 3 । 30 । उदयॆ सार्धद्विकलं 2 । 30 अङ्गुलं कल्पितम् । अवान्तरॆऽनुपातॆन । यदि त्रिज्यातुल्यॆ शङ्गावगुललितान्तर रूपं 1 लभ्यतॆ तदॆष्टॆन किमिति । फलं सार्धंद्वियुक्तमगुललिप्तिकॊः स्युरित्युपपन्नम् । अथवा स्थूलॊऽनुपातः । यदि दिनाधंतुल्याभिरुन्नतघटिकाभी रूपं लभ्यतॆ तदॆष्टाभिः किमिति ॥ 24 ॥

। इदानीं चलनादीनामङ्गुलीकरणमाह -

आभिर्विभक्ता वलनॆषुबिम्बदॊश्छन्नलिप्ताः स्युरथाङ्गुलानि । शरा यथाशा ग्रहणॆ खराशॊश्चन्द्रग्रहॆ व्यस्तशिस्तु वॆद्याः ॥ 25॥

वां  भां आभिरङ्गुलकलाभिर्वलनविक्षॆपबम्बच्छन्नभूजकॊटि कर्णा भाज्याः । फलान्यालानि भवन्ति । इह रविग्रहणॆ शरा यथागतदिश ऎव । चन्द्रग्रहणॆ तु व्यस्तविशॊ

तयाः ।

अत्रॊपपत्तिःअङ्गलकरणॆ तु कथितैव । शराग्रॆ हि चन्द्रः शरमूलॆ भूभाऽतश्चन्द्रविक्षपादन्यदिशि भूभा बर्ततॆ । तत्स्थानज्ञानार्थ चन्द्रग्रहणॆ व्यस्तविशः शरा वॆद्या इत्युपपन्नम् ॥ 25 ॥

इदानीं परिलॆखमाह— ग्राह्यार्धसूत्र ण विधाय वृत्तं मानैक्यखण्डॆन च साधिताशम् । बाह्यत्र वृत्तॆ वलनं ज्यकावत् प्राकृचिह्नतः स्पर्शभवं हिमांशॊः ॥26॥ सव्यापसव्यं खलु याम्यसौम्यं मौक्षं तदा पश्चिमतश्च दॆयम् । रविग्रह पश्चिमपूर्वतस्तॆ विक्षॆपदचिह्नत ऎव माध्यम् ॥ 27 । सूत्राणि कॆन्द्राद्वलनाग्रसक्तान्यङ्कचान्यतः स्पर्शविमुक्तिबाणौ । ज्यावन्निजाभ्यां चलनाग्रकाभ्यां दॆयौ यथाशावथ मध्यबाणः ॥28॥

. अत्र श्रीपतिः

द्रटा महीव्यासदलॆन यस्मात् समुच्छ्तिस्तिष्ठति भूमिपृष्ठॆ । नभस्थभानॊनिकटस्ततस्तं प्रभाकर सूक्ष्ममवॆक्षतॆऽसौ ॥ पिधीयतॆ मानुवपुर्मयूखैः समन्ततः पङ्कजकणकॆव॥ तत्कॆसरैम्बरमध्यवर्ती निरीक्ष्यतॆ तॆन च सूक्ष्मतः ॥ वसुन्धरागॊलनिरुद्धधामा दूरस्थितॊऽयं सुखदृश्यबिम्बः । महीजवृत्तॊपगतॊ विवस्वानतॊ महान भात्यरुणॊ विरश्मिः ॥

। 255

चन्द्रग्रहणाधिकारः कॆन्द्रात् प्रदॆयॊ वलनस्य सूत्र तॆभ्यः पृथग्ग्राहकखण्डकॆन ।

वृत्तैः कृतैः स्पर्शविमुक्तिमध्यग्रासाः क्रमॆणैवमिहावगम्याः ॥ 29॥

वां भां —सभायामवनौ ग्राह्याधॆप्रमाणॆन सूत्रॆणॆष्टस्थानकल्पितबिन्दॊवृत्तं लिखित्वा तस्मादॆव बिन्दॊमनैक्यखण्डप्रमाणॆन सूत्रॆणान्यवृत्तं कृत्वा तस्य बिन्दॊरुपरि प्राच्यपरं याम्यॊत्तर च सूत्रं खटिकाया रजसॊच्छाद्य रॆखॆ कार्यॆ । अथ माक्यार्धवृत्तॆ वलनं दॆयम् । तत्र चन्द्रस्य स्पाशिकं प्राचीचिह्नतॊ, मौक्षिक प्रतीचौचिह्नतः । रवॆस्तु स्पाशिकं प्रतीचीचिह्नान्मौक्षिक प्राचीचिह्नतः । अथ मध्यवलनं यदि विक्षॆपॊ दक्षिणतॊ दॆयस्तदा दक्षिणचिह्लाद्यवॊत्तरतस्तदॊत्तरचिह्नत् । तत् कथं बॆयमित्याह । सव्यापसव्यं खलु याम्यसौम्यमिति । यदि याम्यं वलनं तदा सव्यक्रमॆण प्राचीचिह्नाद्याम्यं दक्षिणचिह्नात् पश्चिमं पश्चिमचिह्लादुत्तरमुत्तरचिह्वात् पूर्वमिति सव्यम् । इतॊऽन्यथापसव्यम् । तत्व वलनं ज्यावद्दयं न धनुर्वत्। ऎवं वलनानि दत्त्वा कॆन्द्राद्वलनाग्रगतानि सूत्राण्यङ्कयानि । अथ स्पर्शवलनाग्रात् स्पाशिकॊ मॊक्षावलनाग्रामौक्षिकॊ विक्षॆपॊ दॆयः स च ज्यावत् । अथ मध्यविक्षॆपः कॆन्द्राद्वलनसूत्रॆ दॆयः । तॆभ्यः शराग्रचिह्न भ्यॊ ग्राहकाधॆप्रमाणॆन सूत्रॆण वृत्तान्युत्पाद्य स्पर्शमुक्तिमध्यग्नासा वॆदितव्याः ।

अत्र वासना। मानैक्यार्धवृत्तॆ ग्राहकवृत्तस्य मध्यं यदा मवति तदा ग्राह्यग्राहकयॊबिम्बप्रान्तौ संलग्नौ भवतॊऽतॊ मानैक्यार्धवृत्तं बहिलिखितं तच्च विगङ्कितं तत्र या प्राची सा सममण्डलप्राची । ततस्तस्या बलनॆ दत्तॆ या कॆन्द्राद्वलनाग्रगा रॆखा सा क्रान्तिवृत्तप्राची । ऎवं सर्वदिशां वलनम् । अथ वलनसूत्राज्यावद्विक्षॆपः । यतः क्रान्तिवृत्तप्राच्या विक्षॆपॊ याम्यॊत्तरः । ऎवं स्पर्शमॊक्षयॊः किल । अथ मध्यशरः कॆन्द्राद्वलनसूत्रॆऽतॊ दत्तॊ यतॊ मध्यवलनं नाम तत्कालक्रान्तिवृत्तप्राच्या याम्यॊत्तरा दिक् । विक्षॆपानॆ ग्राहकवृत्तमध्यमतस्तत्र कृतैर्वृतैः स्पर्श मॊक्षमध्या भवन्तीत्युपपन्नम् ॥ 26-29 ॥

इदानीं निमीलनॊन्मीलनॆष्टग्रासपरिलॆखमाह - कॆन्द्राभुजं स्वॆ वलनस्य सूत्रॆ शरं भुजाग्रच्छ्रिवणं च कॆन्द्रात् ॥ प्रसार्य कॊटिश्रुतियॊगचिह्नावृत्तॆ कृतॆ ग्राहकखण्डकॆन ॥ 30 । संमीलनॊन्मीलनकॆष्टकालग्रासाश्च वॆद्या यदि वन्यथामी ।

वां भां संमॊलनकालॆ वलनमानीय तत् प्राकृचिह्नतः प्रागग्वद्दत्त्वा कॆन्द्राद्वलनाग्रग रॆखां कृत्वा तस्यां रॆखायां कॆन्द्रात् पूर्व तॊ भुजॊ दॆयः । भुजाग्रत् तत्कालशरप्रमाणां शलाकां तथा कॆन्द्रात् कर्णमिता च प्रसार्य शलाकाग्रयॊर्युतिचिन्हाग्राहकाधॆन वृत्तं विलिख्य संमीलनस्थानं ज्ञॆयम् । ऎवमुन्मीलनवलनं पश्चिमतॊ बत्वॊन्मीलनस्थानं ज्ञॆयम् । ऎवमॆव तत्कालवलनमिष्टवशॆन प्राक् पश्चिमतॊ वा दत्त्वॊक्तबदष्टप्रासॊ ज्ञॆयः । यदि वन्यथामौत्य सम्बन्धः ।

अत्रॊपपत्तिः -भुजॊ हि ग्राहकमार्ग खण्डम् । तत्र शरः कॊटितर्गयॊगपदं कर्णः । कर्णाग्राहकबिम्बॆ लिखितॆ संमॊलनादिकं भवतीति युक्तमुक्तम् । ननु ग्राह्यबिम्बमध्यातुलनसूत्रॆ भुजॊ

1. वलनाग्रसूत्रॆ । इति पाठान्तरम् ।

256

सिद्धान्तशिरॊमणौ ग्रहगणितॆ दत्तस्तत् कथं भुजॊ ग्राहकमार्गखण्डमत्युच्यतॆ । सत्यम् । यत्र कुत्रचिभुजकॊटिकणैस्त्र्यसमुत्पद्यतॆ तदवश्यमायतचतुरस्रा‌ईं स्यात् । तदत्र भुजाप्राद्विक्षॆपः कॊटिः । ऎवं भुजमूलादपि । विक्षॆपमूलयॊरन्तरॆ यावान् भुजस्तावान् विक्षॆपाग्रयॊरपि । अतॊ ग्राहकमार्गखण्डं भुज इत्युच्यतॆ तदुष्टम् ॥ 30-303॥

इवानीमन्यथा संमीलनादिपरिलॆखमाह - यॆ स्पर्शमुक्यॊर्विशिखाग्रचिह्न ताभ्यां पृथमध्यशराग्रयातॆ ॥ 31 । रॆखॆ किल अग्रहमॊक्षमाग तयॊश्च मानॆ विगणय्य वॆद्यॆ । बिम्बान्तरार्धॆन विधाय वृत्तं कॆन्द्रऽथ तन्मार्गॆयुतिद्वयॆऽपि ॥ 32 । भूभार्धसूत्रण विधाय वृत्तॆ संमीलनॊन्मीलनकॆ च वॆद्य ।

वां भां  - स्पर्शशराम्रान्मध्यशराग्नयाती रॆखा कार्या । स प्रग्रहमार्गॊ ज्ञॆयः । अथ मध्यशराग्रान्मुक्तिशराग्रगा पृथ।न्या रॆखा कार्या । स मक्तिमार्गॊ ज्ञॆयः । तयॊर्मागयॊः प्रमाणॆ अङगुलशलाकया मित्रा पृथगनष्टॆ स्थाप्यॆ । अथ बिम्बान्तरार्धप्रमाणॆन मुत्रॆण कॆन्द्र वृत्तमुत्पाद्म तस्य वृत्तस्य मार्गद्वयॆन यौ यॊगौ तस्माद्यॊगद्वयचिह्वात् भूभार्धसूत्रॆण वृत्तॆ विधाय संमीलनॊन्मीलनॆ ज्ञातव्यॆ ।

अत्रॊपपत्तिःस्वमार्गॆणागच्छतॊ ग्राहकमध्यस्य यत्र मानान्तरार्ध तुल्यः कण भवति तत्रस्थॆ तस्मिन् ग्राहकॆ संमीलनमुन्मीलनं च यत उत्पद्यतॆ ततॊ बिम्बान्तरार्धॆन वृत्तं विलिल्य तॆ स्थानॆ ज्ञातव्यॆ ॥ 30-323॥

इवानॊमिष्टप्रासार्थमाहमार्गालघ्नं स्थितिखण्डभक्तमिष्टं स्युरिष्टाङ्गुलसंज्ञकानि ॥33। इष्टाङ्गुलानीष्टवशात् स्वमार्गॆ दत्त्वात्र च ग्राहकखण्डवृत्तम् ॥ कृत्वॆष्टखण्डं यदि वावगम्यं स्थूलः सुखार्थं परिलॆख ऎवम् ॥ 34 ।

वां भां -इष्टमितीष्टकालॊ घटिकादिरनष्टस्थापितैर्मार्गाङ्गुलैगुण्यः स्वस्थित्यर्धघटीभिर्भाज्यः । फलमिष्टाङ्गुलानि भवन्ति । तानाष्टाङ्गुलानि स्वमार्गॆ दत्त्वा । कथमिति चॆत् । इष्टवशात् । यदि स्पर्शादग्रत इष्टं कल्पितं तदा स्पर्शशराग्रादग्रत इष्टालानि दॆयानि । यदि मध्यात् पूर्वत इष्टं तदा मध्यशराग्रात् पूर्वतॊ दॆयानि । ऎवं मुक्तिमार्गॆऽपीष्टवशादिष्टाङ्गलाग्नॆ ग्राहकबिम्बाधॆ वृत्तं विलिख्यॆष्टग्रासॊ ज्ञॆयः । ऎवं वा स्थूलः सुखार्थं परिलॆखः ॥

अत्रॊपपत्तिस्त्रैराशिकॆन । यदि स्थित्यर्धघटीभिमगङ्गलानि लभ्यन्तॆ तदॆष्टघटीभिः किमिति । फलभिष्टाङ्गलानि । तदयॆ ग्राहकबिम्बमध्यमित्यर्थः । तत्र ग्राहकाचॆंन वृत्तॆ कृत इष्ट

सॊ भवतीति कि चित्रम् ॥ 323-34 ।

इदानीं प्रासात् कालानयनं परिलॆखॆनैवाह - ग्रासॊनमानैक्यदलॆन कॆन्द्र वृत्तात् कृतान्मार्गदलॆ बहियॆं। तॆ संगुणॆ स्वस्थितिखण्डकॆन मार्गाङ्कलाप्तॆ पृथगिष्टकालौ ॥ 365.

चन्द्रग्रहणाधिकारः

257 वां भा॰मानैक्यार्थॆन ग्रासॊनॆन कॆन्द्रॆ वृत्तं लिखॆत् । तस्माद्वृत्तबिहियॆ मार्गखण्डॆ भवतस्तॆ स्वस्थितिखण्डकॆन गुणितॆ स्वमार्गालैर्भाष्यॆ । फलं स्पशविग्नत इष्टकालॊ भवति । मॊक्षात् पृष्ठतश्च ॥

अत्रॊपपत्तिः ग्रासॊनमानैक्यदलमिष्टकालॆ ग्राह्यग्राहकबिम्बमध्ययॊरन्तरं कण इत्यर्थः । इदं पूर्वमॆव कथितम् । तॆन कर्णॆन कॆन्द्रॆ वृत्तात् कृताचॆ मार्गखण्डॆ बहिर्भवतस्ताभ्यामिहानुपातः । यदि मागङगुलैः स्थित्यर्धघटिका लभ्यन्तॆ तदा बहिभूतखण्डागुलैः किमिति फलमिष्टकाल इति सर्व निरवद्यम् ॥ 35॥

इदानीं ग्रहणॆ वर्णमाहस्वल्पॆ छन्नॆ धूम्रवर्णः सुधांशॊधॆ कृष्णः कृष्णरक्तॊऽधिकॆर्धात् । सर्वच्छन्नॆ वर्ण उक्तः पिशङ्गॊ भानॊश्छन्नॆ सर्वदा कृष्ण ऎव ॥36॥ वां  भां स्पष्टार्थम् ॥ 36 । इदानीमादॆश्यानादॆश्यानाह

इन्दॊर्भागः षॊडशः खण्डितॊऽपि

। तॆजः पुज्वच्छन्नभावान लक्ष्यः । तॆजस्तैक्ष्ण्यात् तीक्ष्णगॊदशांशॊ

। नादॆश्यॊऽतॊऽल्पॊ ग्रहॊ बुद्धिमद्भिः ॥ 37 । वां भां स्पष्टार्थम् ॥ 37॥ अथॊकमज्यानिराकरणॆ दृष्टान्तद्वारॆण गॊलविदॊ गणकान् प्रति सॊपालम्भमाहयत् खस्वस्तिकगॆ रवौ भवलयॆ दृग्वृत्तवत् संस्थितॆ प्रत्यक्ष वलनं कुजॆ त्रिभयुताकग्रासमं दृश्यतॆ । त्वं चॆदुत्क्रमजीवयानयसि तत् तादृक् सखॆ गॊलविन्मन्यॆ तर्घमलं तदॆव वलनं धीवृद्धिदायॊदितम् ॥ 38॥ यत्राक्षॊऽङ्गरसा 66 लवा दिनमणॆस्तत्रॊदय गच्छतॊ ... मॆषॆ वा वृषभॆऽपि वाप्यनिमिषॆ कुम्भॆ स्थितस्यापि वा । स्पर्शी दक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यतस्तद्ब्रहयुत्क्रमजीवयात्र वलनं व्यासार्धतुल्य कथम् ॥ 39॥ वां भां ऎतच्छ्लॊकद्वयं गॊलॆ सविस्तर व्याख्यातम् ॥ 38-39॥ इति श्रीसिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ चन्द्रग्रहणाधिकारः समासः ॥

। अत्राधिकारॆ ग्रन्थसंख्या चत्वारिंशदधिकत्रिशती। सिं -33

अथ सूर्यग्रहणाधिकारः

इदानीं सूर्यग्रहणाधिकारॊ व्याख्यायतॆतत्रादौ तदारम्भप्रयॊजनमाहदशन्तकालॆऽपि समौ रवीन्द द्रष्टा नतौ यॆन विभिन्नकक्षौ । क्वच्छितः पश्यति नैकसूत्रॆ तल्लम्बनं तॆन नतिं च वच्मि ॥ 1 ॥

वी0 भां — अमावास्यान्तकालॆ समकलावपि चन्द्राक नतौ खर्धादन्यत्र यतस्ततॊऽपि वा स्थितौ भूम्यर्धॆनॊच्छितॊ द्रष्टै कसूत्रॆ न पश्यति । यॆन कारणॆन त विभिन्नकक्षौ । चन्द्रस्य कक्षा लघ्वी । अर्कस्य महती । यथा चन्द्रग्रहणॆ यैव चन्द्रस्य कक्षा सैव भूभाया अपि । तत्र तिथ्यन्तॆ समौ भूभॆन्दु नतावपि क्वर्धांच्छितॊऽपि द्रष्टै कसूत्रॆ पश्यति तथार्कग्रहणॆऽन्दू न पश्यति भिन्नकक्षत्वात् । तॆन कारणॆन तल्लम्बनाख्यमन्तरं नत्याख्यं च वच्मि ॥ 1 ।

वां वांअथ सूर्यग्रहणॆ लम्बनं नतिञ्च वदामीत्याह-दर्शान्तकालॆऽपीति । ‘चन्द्रग्रहणॆ समकलकालॆ भूभा चन्द्रकक्षॊत्था चन्द्रॆ लगतीति तया ग्रस्तं चन्द्र भूगर्भस्थॊ

भूपृष्ठस्थश्च युगपदॆव पश्यतस्तॆन न तत्र लम्बनावनती॥ सूर्यग्रहॆ तु स्वकक्षास्थॆन चन्द्रबिम्बॆन स्वकक्षास्थसूर्यमण्डलं प्रति प्रस्थितानां नायनरश्मीनां किल प्रतिबन्धः क्रियत इति सूर्यादर्शनं भवति । इदं तदविकल्पतॆ यदा ’छाद्यछादकौ युगपदॆवास्मद्दक्सूत्रस्थौ नान्यथा। यथा सूर्यं प्रति गतमस्मत्दृक्सुत्रं यत्तत्रस्थॆनैव मॆघॆनास्मद्दष्टॆः सूर्यादर्शनं भवति, न निखिलार्कमण्डलास्मद्दृष्ट्यन्तरालमार्गात्पूर्वापरदक्षिणॊत्तरगतमॆघॆन सूर्यादर्शनमिति तद्वदवगच्छ । सर्वं ग्रहगणितजातं भूगर्भादॆव स्वीकृतमिति समकलकालॆऽमान्तॆ यत्र कुत्राप्यवस्थित चन्द्रार्कॊ भूगर्भसूत्रस्थावॆव भवतः । अपॆक्षितावस्मदीयभूपृष्ठनिष्ठद्दक्सूत्रस्थौ ॥

तस्माद्भूगर्भभूपृष्ठसूत्रयॊरन्तरममान्तॆ कियदिति विचार्यतॆ । यदास्मदीयखस्वस्तिकस्थॆ रविचन्द्रबिम्बकॆन्द्रॆ तदा दृग्गर्भसूत्रयॊरैक्यमिति बालैरपि बुध्यतॆ । तत्र नतॆर्लम्बनस्य चाभावः । यदा च भूगर्भयाम्यॊत्तरक्षितिजस्थॆ समकलकालीनरविचन्द्रबिम्बकॆन्द्र भवतस्तदा गॊलॆ निबद्धयाम्यॊदक्कुजसङ्गमावधि भूगर्भान्निबद्धसूत्रं भूगर्भसूत्रम् । भूगर्भाभूपृष्ठ भूव्यासार्खयॊजनै उच्छितमुचितम् । तैरॆव गर्भसूत्रादस्मद्दक्सूत्रमुच्छितं स्यात् । यतॊऽस्मदीयहक्सूत्रं. भूपृष्ठक्षितिजावध्यॆव खमध्याद् गच्छति नाधिकम् । तत्रास्मसूत्रात् सूर्यॊ याभिः कलाभिर्नतॊ याभिश्च (च) न्द्रॊ नतस्तासां कलानामन्तरतुल्यं सूर्यचन्द्रयॊर्याम्यॊत्तरमन्तरं नतिसंज्ञं परमं समकलकाल 1. शद्यछादकॊ, इति ग पुं क ख पुं राधादकॊ, इति च । 2. मॆघना इति क ख ग पुं ।

सूर्यग्रहणाधिकारः।

259 ऎंव स्यात् । न पूर्वापरमन्तरं लम्बनाख्यम् । यत्र षट्षष्ट्रिभागाः पलांशास्तत्रॆदं सम्भवति । यदा च याम्यॊदङमण्डलस्थॆ यत्र कुत्राप्यवस्थितॆ रविचन्द्रबिम्बकॆन्द्र भवतस्तदापि समकलकालॆ मध्यलग्नदृग्ज्यानुपातलब्धनतितुल्यमॆवार्कचन्द्रयॊर्याम्यॊत्तरमन्तरं भवति न पूर्वापरमन्तरं लम्बनॊख्यम् । त्रिज्यातुल्यमध्यलग्नदृक्क्षॆपॆणॆयम् ॥48/45॥ परमानतिस्तदॆष्टॆन किमित्यनुपातः ।

ननु समकलकालॆ याम्यॊदमण्डलस्थॆ यदा रविचन्द्रकॆन्द्र भवतस्तदा मध्यलग्नमिति दक्षिणॊत्तर इत्यनॆन सूर्यतुल्यं मध्यलग्नमुचितं, कथं मध्यलग्नदृग्ज्यावशॆन नतिः साध्यतॆ । न सूर्यग्ज्यावशॆनॆति चॆत् । सत्यम् । सूर्यग्ज्यातॊऽपि साधितनतौ तत्र फलाविशॆषः । याम्यॊदङमण्डलादन्यत्रस्थॆ रखौ या नतिरुत्पद्यतॆ सा तु मध्यलग्नदृग्ज्यात ऎव साधयितुं युज्यतॆ । मध्यलग्नस्य सर्वदा याम्यॊत्तरवृत्तस्थत्वात् । तस्मान्मध्यलग्नदृग्ज्यातः साधनमुचितं नतॆः । दॆशकालविशॆषॆण यथावनतिसंभव इत्युक्तं सौरॆ

’मध्यलग्नसमॆ भानौ हरिजस्य न संभवः । अक्षॊदमध्यमक्रान्तिसाम्यॆ नावनतॆरपि।

इत्युक्तञ्च । ऎवं सममण्डलभूगर्भक्षितिजसम्पातॆ लम्बनं परमं दृग्गर्भसूत्रयॊरन्तरं परमत्वात् । परममन्तरमिदं 48।45) नात्र नतिरुत्पद्यतॆ क्रान्तिमण्डलस्य सममण्डलवदवस्थानात् । सममण्डलभूगर्भ क्षितिजसम्पातादन्यत्र क्षितिजॆऽपि रवौ परमान्यूनमॆव लम्बनमुचितम् । ततॊऽनुपातः । यदि त्रिज्यातुल्य मध्यलग्न शङ्काविदं परमलम्बनं तदॆष्टॆ किमिति क्षितिजॆ युक्तम् ॥

ऎवमभीष्टक्षितिजलम्बनमानीय क्षितिजयाम्यॊत्तरवृत्तान्तरालस्थॆ रवौ लम्बनानयनार्थमनुपातॊऽन्यः । त्रिज्यातुल्यमध्यलग्नार्कान्तरदॊज्या लम्बनमिदं तदॆष्ट्या किमिति कार्यः । मध्यलग्नग्ज्यावशॆनापि नतिसाधनं मध्यलग्नशङ्कनाप लम्बनसाधनं सूर्यसिद्धान्तॆ प्रतीयतॆ । “नतांशबाहुकॊटिज्यॆऽस्फुटॆ दृक्क्षॆपदृग्गती’ इत्यनॆन पूर्वं नताशा मध्यलग्नॆनैव कृतास्त ऎवं नतांशाः । अत्र स्फुटत्वविशॆषणं लग्नाग्रागुणितमध्यलग्नदृग्ज्यायास्त्रिज्याभक्तायाः यत्फलं तत्फल वर्गॊनमध्यलग्नदृग्ज्यावर्गस्य यत्पदं दृकुक्षॆपस्तस्या’ स्फुटत्वं द्यॊतयति तज्ञ्जनितहगतॆरपि॥

ऎवं प्रसिद्ध लम्बनं प्रसिद्धां च नतिं वच्मि । यॆन कारणॆन भूपृष्ठनिष्ठॊ भिन्नकक्षास्थौ चन्द्राक नैकसूत्रॆ पश्यतीति गॊलॆ वासनाभाष्यॆऽपि स्पष्टा वासनॊक्ता ॥ 1 ॥ 1. सू0 सिं सू0 अं 1 इलॊं ।

3. परमर्ममिदम्, इति ग पुं ॥ 3. लग्नं शकविदमिति गं पूं ॥ 4. वाक्यमिदं ग पुं नास्ति ।

5, सू 0 सिः सू0 ग्र0 7 श्लॊं । 6. मध्यलग्नस्यैव, इति ग पुं ॥

7. क्रता इति ग पुं । 8. वगॊन्मध्य इति ग पुं ।

9. तथॆति ग पुः ।

360

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं लम्बनस्य भावाभावं धनत्वं च कथयितुमिति कत्र्तव्यतामाहदर्शान्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्यॆ । रखौ तदूनॆऽभ्यधिकॆ च तत् स्यादॆवं धन क्रमश्च वॆद्यम् ॥ 2 ।

वां भां  — अत्र लम्बनं ज्ञातुं बशन्तकालॆ लग्नं विधाय तत् त्रिभॊनॆ कार्यम् । तॆन त्रिभॊनॆन लग्नॆन समॆ वॊ लम्बनं नास्ति । तदूनॆऽभ्यधिकॆ च स्यादिति वॆदितव्यम् । तिथ्यन्तघटिकासु यॊज्यमित्यर्थः । यदधिकॆ तदृणं तिथ्यन्तघटिकाभ्यः शॊध्यमित्यर्थः ।

अथ लम्बनस्यॊपपत्तिस्तावदुच्यतॆ । इह किल सममण्डलयाम्यॊत्तरकॊणवृत्तानामर्धच्छॆदॆन परिकरवद्यवृत्तं निबध्यतॆ तत् क्षितिजम् । तत्रस्थं अहं भूगर्भस्थॊ द्रष्टा पश्यति । भूपृष्ठगस्तु भॆच्छन्नं तत् क्षितिजमपि न पश्यति । किन्तु भूम्यर्थयॊजनैस्तस्मात् क्षितिजादुपरि समन्तादन्यत् क्षितिजं स मन्यतॆ । यतस्तस्मादूचं स पश्यति । तदधः क्षितिज दृक्सूत्राल्लम्बितं न पश्यति । अतॊ ग्रहकक्षायां दृमण्डलॆ तॆषां यॊजनानां सम्बन्धियॊ या लिप्तास्ता ऎव परमलम्बनलिसाः परमावनतिलिसाश्च । तास्तु ग्रहभुक्तिपञ्चदशांशतुल्या भवन्ति । यतॊ गतियॊजनानां पञ्चदॆशांशॊ भूव्यासार्धम् । तदा किल क्षितिजस्थस्तदा कुच्छन्नलिभाभिनॆतत्वं गतः। अथ यदा खमध्यस्थॊ विस्तदा तं भूगर्भस्थॊ द्रष्टा भूपृष्ठस्थॊऽपि खमध्यस्थमॆव पश्यति । न कुतॊऽपि नतमतस्तत्र लम्जनभावः । क्षितिजॆ तु कुच्छन्नलिमातुल्यं परमं लम्बनम् । अतॊ ज्ञातं खाधन्नतॆ ग्रहॆ लम्बनमुत्पद्यतॆ । ऎवं चन्द्रस्यापि । बशन्तॆ चन्द्रलम्बनलिसाभ्यॊऽर्कलम्बनलिसासु शुद्धासु शॆष 48।46 रविक्सूत्रादधश्चन्द्रस्य परमी लम्बनलिसाः। अथ यदा दृमण्डलाकार क्रान्तिवृत्तं भवति तदा परमलम्बनलप्तानां धटॊकरणायानुपातः । यदि गत्यन्तर कलाभिर्घटॊषष्टर्लभ्यतॆ तदा गत्यन्तरपञ्चदशांशतुल्याभिः किमिति । पलं घटिकाचतुष्टयं परमं लम्बनम् । अतॊ घटिकाचतुष्टयानुपातॆन लम्बनं साधयितुं युज्यतॆ पर यदि दृमण्डलाकार क्रान्तिवृत्तम् । यदी तदपि तिरश्चीनं तबानुपातद्वयॆन । लम्बनं हि दृङ्मण्डलसूत्रॆणॊपपद्यतॆ तच्च मध्यमं लम्बनम् । तत् क्रान्तिवृत्तप्राचीपरिणतं कॊटिरूपं स्फुटं भवति । यदा वृङमण्डलमॆव क्रान्तिवृत्तं तदा तदॆव स्फुटम् । यतः क्रान्तिवृत्ताच्यपरया लम्बनस्य स्फुटत्वम् । अतः क्रान्तिवृत्तस्य परमनीचस्थानॆ लम्बनस्य परमत्वम् । परमॊच्चस्थानॆ लम्बनाभावः। तच्च तस्य परमॊच्चत्वं वित्रिभलानॆ भवति । यदा वित्रिभं खमध्यॆ भवति तदा तच्छङ्कुस्त्रिज्यातुल्यः स्यात् । तदा मध्यमॆव स्फुट लम्बनम् । यदा तद्वित्रिभं खमध्यान्नतं भवति तदा तच्छङ्कुस्त्रिज्थातॊ न्यूनॊ भवति तदा मध्यम लम्बनात् स्फुट लम्बनं कॊटिरूपकरणॆन तदल्पतां याति । अतॊ वित्रिभलग्नशङ्कॊरपघयवशॆन लम्बनस्यापचयः । अतॊ वित्रिभलग्नशङ्कना मध्यमलम्बनस्य स्फुटत्वकरणॆऽनुपातः कतुं युज्यतॆ ॥ 2 ॥

इदानीममुमॆवार्थ सम्प्रधार्यानुपातयॆन लम्बनमाहत्रिभॊनलग्नं तरणि प्रकल्प्य तल्लग्नयॊर्यः समयॊऽन्तरॆऽसौ ।

सूर्यग्रहणाधिकारः

261 त्रिभॊनलग्नस्य भवॆद्द्यातः शङ्काद्यतस्तस्य चरान्त्यकाद्यः’ ॥3॥ त्रिभॊनलग्नार्कविशॆषशिञ्जिनी कृताहता व्यासदलॆन भाजिता । हतात् फलाद्वित्रिभलग्नशङ्कना त्रिजीवयातं घटिकादि लम्बनम् ॥4।

चा0 भं- बशन्तकालॆ लग्नं विधाय तदनष्टं वित्रिभं च कृत्वा तयॊवत्रिभस्य भॊग्यं भुक्तमन्तरॊदययुतं वित्रिभस्यॊंबितः कालॊ भवति । तॆन कालॆन वित्रि मला नजनितकुज्याद्युज्यन्त्यादिभिश्च त्रिप्रश्नॊक्त्या शकुः साध्यः । शङ्कॊश्च दृर ज्या तच्छायाकांश्च साध्यः । अथ त्रिभॊनलग्नार्कयॊरन्तरस्य ज्या साध्या । अथ तया लम्बनार्थमनुपातः । यदि त्रिज्यातुल्यया वित्रिभलग्नान्तरज्यया चतस्रॊ घटिका लम्बनं तदानयाभीष्टया किमिति फलं मध्यमलम्बनम् । अतस्तत्स्फुटीकरणायं द्वितीयॊऽनुपातः । यदि त्रिज्यातुल्यवित्रिभलग्नशङ्कावॆतवल्लम्बनं लभ्यतॆ तदास्मिन्ननन्तरानौतॆ किमित्यॆवं लम्बनं स्फुट भवति ॥ 3-4 ।

इदानीं प्रकारान्तरॆण स्फुटीकरणमाह— फलाद्रवि 12 घ्नात् त्रिभहीनलग्नकणॆन लब्धं खलु लम्बनं वा ॥

वां भां फला‌इविघ्नादिति । मध्यलम्बनाद्वादशगुणाद्वित्रिभलग्नसंभूतच्छायाकन भाद्यल्लब्धं तद्वा स्फुटं लम्बनं भवति । अत्रॊपपत्तिस्त्रैराशिकॆन । तत्र वित्रि भलग्नशङकॊदशांशॆन वित्रिभलाग्नशङ्कुस्त्रिज्या चापर्वातता जाता गुणकस्थानॆ द्वादश 12 हरस्थानॆ वित्रिभलग्नकणं इत्युपपन्नम् ॥ 43।

। इदानीं प्रकारान्तरॆण लम्बनमाह— त्रिभॊनलग्नस्य रवॆश्च शङ्कॊर्वा दृग्ज्ययॊर्वर्गवियॊगमूलम् ॥5॥ स्याङ्नतिर्वॆद 4 गुणा त्रिमौर्या भक्ताथवा लम्बननाडिकाः स्युः ।

वां भां —त्रिभॊनलग्नस्य यः शङ्क: साधितस्तथा दन्तकालॆ रवॆः स्वॊपकरणैर्यः शङ्कुरुत्पद्यतॆ तावनष्टौ स्थापयित्वा तयॊश्च दृग्ज्यॆ साध्यॆ । अथ तयॊः शङ्कॊर्यद्वगन्तरपदं तददृङ्नतिसंज्ञं भवति । प्रथमप्रकारॊऽयम् ॥

। अथ बृङनतॆद्वतीयः प्रकारः । तयॊदृग्ज्ययॊर्वगन्तरपदं दृङ्नतिसंज्ञं भवति । अथ दृनतॆर्लम्बनमुच्यतॆ । दृङ्नतिश्चतुर्गुणा त्रिज्या भक्ता फलं लम्बननाडिकाः स्युः ।

अत्रॊपपतिः-सैव या वित्रिभलग्नं खमध्यॆ भवति तदा दृमण्डलमॆव क्रान्तिवृतम् । त्रिभॊनलग्नार्कयॊर्यान्तरज्या सैव तदाकस्य दृग्ज्या। सा चतुगुणा त्रिज्ययाता मध्यमं किल

1. अत्र बापूदॆवः

अक्षज्यावित्रिभक्कान्तिज्यकॆ त्रिज्यकयाहतॆ । लग्नद्य जीवया मतॆ साध्यॆ चापॆ च लब्धयॊः ॥ त्रिभॊनाङ्ग तुलाजादौ चापयॊक्यमन्तरम् ॥ त्रिभहीनस्य लग्नस्य दृ‌अज्याचापं भवॆत् क्रमात् ॥


263

सिद्धान्तशिरॊमणौ ग्रहगणितॆ लम्बनं भवति । तदॆव स्फुटम् । ऊध्वंस्थितत्वात् क्रान्तिवृत्तस्य । अर्थ यदा वित्रिलग्नं खर्धाझतम् । तिर्यक् स्थितत्वात् क्रान्तिवृत्तस्य तदा तत् प्राच्यपरया स्फुट लम्बनं कॊटिरूपं भवति । तव वित्रिभलग्नशङ्क्वनुपातॆन तथा स्फुट कॊटिरूपं कृतम् । तत् कथमिति चॆत् । तदर्थमुच्यतॆ । मध्यलम्बनानयनॆ त्रिज्यैव वित्रिभलग्नशङ कुः । ततः स्फुटत्वार्थ’ यः साधितॊ वित्रिभलग्नशङ्कुः स दुकक्षॆपमण्डलॆ कॊटिस्तदृज्या भुजस्त्रिज्या कर्णः । वित्रिभलग्नस्य पदृङ मण्डलं तद् दृक्ष पुमण्डलमिति गॊलॆ कथितम् । अतस्त्रिज्यापरिणतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत् कॊटिरूपस्य वित्रिभलग्नशङ्कॊरनुपातॆन कॊटित्वं नॊतमित्युपपन्नम् ।

यदॆव स्फुटलम्बनस्य कॊटि रूपत्वमुपपन्नं तदॆव प्रकारान्तरॆणॊपपादितम् । रवॆदू भण्डलॆ या इग्ज्या सा कर्णरूपिणी । वित्रिमलग्नस्य या दृज्या स ऎव दृक्क्षपः स भुजरूपः । यतः क्रान्तिमण्डलप्र च्याः सम्यग्दक्षिणॊत्तरं खार्धाद्वित्रिभलग्नॊपरिगतं दृकुक्षॆपमण्डलम् । तत्र वित्रिभलग्नस्य या दृग्ज्या स दृक्क्षपः । तजनिता नतिकलाश्चन्द्रार्ककक्षयॊर्याम्यॊत्तरमन्तर सर्वत्र तुल्यमॆव द्रष्टा पश्यति । यथॊक्तं गॊलॆ—

कक्षयॊरन्तरं यत् स्याद्वित्रिभॆ सर्वतॊऽपि तत् । अतः, नतिलिसा भुजः कर्णॊ दृग्लम्बनकलास्तयॊः ।

कृत्यन्तरपदं कॊटि: स्फुटलम्बनलिप्तिकाः ॥ यत इ ई लम्बनक्षॆत्रमतॊ दृक्क्षॆपार्कदृग्ज्ययॊर्वगन्तरपदतु ल्या दृङ्नतिर्भवितुमर्हति । परं यथा स्थितॆ गॊलॆ क्षॆत्रॊपरीयं न दृश्यतॆ । यतॊ वित्रिभलानाकै यॊरन्तरज्या वित्रिभलग्नशव्यासार्धपरिणता सती दृनतिर्भवति । अत ऎवानॆनापि प्रकारॆण क्षितिजस्थॆऽकॆ परमा दृङ्नतिवित्रिभलग्नशङ कुतुल्या भवति । अतॊऽयमपि प्रकारः पूर्वतुल्य ऎव । किन्तु दक्ष पार्कदृग्ज्ययॊस्तु यॆ शलाकॆ भजकर्णरूपॆ समायां भूमौ विन्यस्य तदन्तरॆ कॊटि रूपां दृनति दर्शयॆत् । ऎवमनॆकविधान्युपपत्त्यनुसारॆण क्षॆत्राणि परिकल्प्य धूलॊकर्मॊपसंहारमायः कुर्वतॆ ।

। अथ प्रस्तुतमुच्यतॆ । अत्र किल वित्रिभलग्नस्य रवॆश्च दृग्ज्ययॊर्यद्वगन्तरपदं तावदॆव तच्छङ्वॊरपि भवति । तत् कथमिति चॆत् तदुच्यतॆ । अत्र स्वस्वशङ कुवणॊन त्रिज्याबर्गी दृष्यावग भवतः । तयॊरन्तरॆ कृतॆ त्रिज्यावर्गयॊस्तुल्यत्वागतयॊः शङ कुवर्गान्तरमॆवावशिष्यतॆ । ऎवं यत्र कुत्रचिट्यासाधॆऽपि भुजज्ययॊर्वर्गान्तरतुल्यं तत्कॊटिज्ययॊर्वगन्तरं भवतीति । अत उक्तं ’त्रि भॊनलग्नस्य रवॆश्च शङ्क्वॊर्वा दृज्ययॊरिति । दृनतितस्त्रिज्यानुपातॆन लम्बनस्य घटीकरणम् ॥ 5-53 ।

इदानीं लम्बनप्रयॊजनमाह— शवॊस्तयॊदृ गुणयॊस्तयॊर्वा त्रिज्याचतुर्थीशविभक्तयॊः स्यात् ॥6। यद्वर्गविश्लॆषपदं द्विधैवं विलम्बनं तद्घटिकादिकं वा ॥

वां भां तयॊरनन्तरकथितयॊवित्रिभलग्नार्कशङ क्वॊस्त्रिज्याचतुर्थाशैनापतितयॊर्यवर्गान्तरपदं तल्लम्बनं वॊ भवति । अथ तयॊः शङवॊपॆं दृग्ज्यॆ तयॊस्त्रिज्याचतुर्थाशभक्तयॊवॆगान्तरपदं वा लम्बनं भवति ।


263

सूर्यंग्रहणाधिकारः अत्रॊपपत्तिःअत्र निष्पन्नाया वृनतॆः कॊटिरूपाया घटचतुष्टयॆन त्रिज्यया चानुपातः । स तदुपकरणभूतयॊः शङ्वॊस्तग्ज्ययॊर्वा क्रियालाघवार्थं यदि क्रियतॆ तरी घटिकात्मिकैब बुङ्नतिरुत्पद्यतॆ । तदॆव लम्बनम् । अतस्तथा कुतॆ ज्ञातमन्यत् प्रकारद्वयम् ॥ 6-63 ॥

इदानीं लम्बनप्रयॊजनमाहतत्संस्कृतः पर्व विराम ऎवं स्फुटॊऽसकृत् स ग्रहमध्यकालः ॥7॥

वां  भां - ऎवं यद्दशन्तकालॆ लम्बनमुत्पन्नं तद्वित्रिभलग्ना‌इनॆऽ धनमतॊ दर्शान्तघटकासु क्षॆप्यम् । यदि वित्रिभादधिकॆ जातं तदृणं दर्शान्तघटीभ्यः शॊध्यम् । ऎवमसकृल्लम्चनसंस्कृताद्दर्शान्तका लाल्लग्नमानीय वित्रिभं च कृत्वॊकप्रकारॆण लम्बनं साम्यम् । तॆन गणितागतॊ दर्शान्तः पुनः संस्कार्यः । ऎवं मुहुर्यावदविशॆषः । ऎवं संस्कृती दर्शान्तॊ ग्रहणमध्यकालॊ भवति ।

अत्रॊपपत्तिःअत्र चन्द्र कक्षाया आसन्नत्वाद्रविकक्षाया दूरत्वात् क्वच्छितादूद्रष्ट्र रविमण्डलगामि यत् सूत्रं तस्मादधश्चन्द्रॊऽवलम्बितॊ दृश्यतॆ तल्लम्बनम् । क्रान्तिवृत्तॆ परमॊच्चस्थानॆ किल वित्रिभम् । तस्मादूनॊ यदा विस्तवाकदवलम्बितचन्द्रः पृष्ठतॊ भवति । चन्द्रॊ हि शीघ्रगतिः । शीघ्र पृष्ठगतॆ युतिरॆष्या । अतॊ लम्बनं तिथौ धनम् । यदा विभिलनादधिकॊऽर्कस्तदा चन्द्रॊऽवलम्बितॊऽकदिग्रतॊ भवति । शीघ्रऽग्रगॆ युतियता लम्बनतुल्यॆन कालॆनातस्तत्र लम्बनमृणम् । ऎवं लम्बनसंस्कृतॊ दर्शान्तॊ ग्रहणमध्यकालः स्यादित्युपपन्नम् । यदि त्रिज्यातुल्याकं दृग्ज्यया परमा भुयन्तरपञ्चदशशतुल्या लम्बन लिप्ता 48॥ 46 लभ्यन्तॆ तदॆष्टयार्कदृर ज्यया किमिति । फलं दृग्लम्बनकलाः । ऎवमनॆनैवानुपातॆन दृक्पाद्या लम्बन लिप्ता उत्पद्यन्तॆ ता अवनतिलिप्ताः । ता भुजरूपाः । दृलम्बनकलाः कर्णः । तयॊर्वगन्तरपदं स्फुटलम्बनलिप्ताः । यतॊ दृङनत्यानयनॆऽर्क दृग्ज्या कर्णॊ दृषक्षॆपॊ भुजः । अतॊ दृवक्षॆपाज्ज़नितावनतिर्भुजः । स्फुटलम्बनलिप्ताः कॊटिः । इदमखिलं गॊलॆ लम्बनॊपपत्तौ कथितम् । तद्यथा—-

यतः क्वच्छितॊ द्रष्टा चन्द्रं पश्यति लम्बितम् । साध्यतॆ कुवनातॊ लम्बनं च नतिस्तथा ॥॥ इष्टापर्वाततां पृथ्वीं कक्षॆ च शशसूर्ययॊः । भित्तौ विलिस्य तन्मध्यॆ तिर्यग्रॆखां तथध्वगाम् ॥ तिर्यग्रॆखायुतौ कल्प्य कक्षायां क्षितिजं तथा॥ अध्वरॆखायुतौ खाधं दृग्ज्याचीपांशकैर्न तौ ॥ कृत्वान्दू समुत्पत्त लम्बनस्य प्रदर्शयॆत् । ऎक भूमष्यतः सूत्रं नयॆच्चण्डांशुमण्डलम् ॥ द्रष्टुभूपृष्ठगादन्यावृष्टिसूत्रं तदुच्यतॆ । कक्षायां सूत्रयॊर्मध्यॆ यास्ता लम्बनलिप्तिकाः ॥

264

सिद्धान्तशिरॊमणी ग्रहगणितॆ गर्भसूत्रै सदा स्याता चन्द्रा समलिप्तिकौ । दृषसूत्राल्लम्बितचन्द्रस्तॆन तल्लम्बनं स्मृतम् ॥ दृग्गर्भसूत्रयॊक्यात् खमध्यॆ नास्ति लम्बनम् । अथ याम्यॊत्तरायां तु भित्तौ पूर्वॊत्तमालिखॆत् । यॆ कक्षामण्डलॆ तॆ तु ज्ञॆयॆ दृक्क्षॆपमण्डलॆ ॥ त्रिभॊनलग्न दृग्ज्या या स दृवक्षॆपॊ द्वयॊरपि । तच्चापाशैनीतौ बिन्दू कृत्वा वित्रिभसंज्ञकौ । प्राग्वदृक्सूत्रतचन्द्रवित्रिभस्य नतिर्नतिः । कक्षयॊरन्तरं यत् स्याद्वित्रिभॆ सर्वतॊऽपि तत् । याम्यॊत्तर नतिः सात्र दृक्क्षॆपात् साध्यतॆ ततः ॥ यत्र तत्र नताददथश्चन्द्रावलम्बनम् । तद्धृग्वृत्तॆऽन्तरं चन्द्रभान्वॊः पूर्वापरं तु तत् ॥ पूर्वापरं च याम्यॊधग्जातं तॆनान्तरद्वयम् । अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणॊत्तरा ॥ यत् पूर्वापरभाबॆन लम्बनाख्यं तदन्तरम् । यद्माम्यॊत्तरभावॆन नतिसंज्ञं तदुच्यतॆ ॥ नतिलिप्ता भुजः कर्णॊ दृग्लम्बनकलास्तयॊः । कृत्यन्तरपदं कॊटिः स्फुटलम्बनलिप्तिकाः ॥ परलम्बनलिप्ता 16 घ्नी त्रिज्या 3438 प्ता रविदग्ज्यका । दृग्लम्बनकलास्ताः स्युरॆवं दृक्पतॊ नतिः ॥ गत्यन्तरस्य 331 तिथ्यंशः 48 । 46 परलम्बनलिप्तिकाः । गतियॊजन 1858 तिथ्यंशः 76 कुदलस्य यतॊ मितिः ॥ क्युल्~ऎम्बनकला नाड्यॊ गत्यन्तरलवॊद्धृताः । प्रागग्रतॊ वॆश्चन्द्रः पश्चात् पृष्ठॆऽवलम्चितः ॥ शीघ्रऽग्रगॆ युतिर्यात गम्या पुछगतॆ यतः । प्रागणं तद्धनं पश्चात् क्रियतॆ लम्बनं तिथौ । याम्यॊत्तरं शरस्तावदन्तरं शशिसूर्ययॊः ।

नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ॥ 7 ।

वां वी0कदा लम्बनाभावः कथं च लम्बनं धनर्णं भवतीत्यत्राह-दर्शान्तलग्नं प्रथमं विधायॆति । त्रिभॊनलग्नतुल्यॆऽर्कॆ लम्बनाभावः स्वीकृतः सॊऽपि युक्त ऎव । यतः क्रान्तिमण्डलस्य परमनीचस्थानं लग्नॆ तस्मात् सप्तमॆ च भवत्युच्चस्थानं वित्रिभ ऎवॆति । यैरपि मध्यलग्नतुल्यॆऽर्कॆ लम्बनाभाव उच्यतॆ । तैरपि त्रिभॊनलग्नदृग्ज्याशङ्कवशॆन नतिर्लम्बनं च साध्यतॆ। ’नतांशबाहुकॊटिज्यॆ स्फुटॆ हुक्क्षॆपदृग्गति इत्यत्राय1. त्रिमॊनलग्नग्ज्यादृक्क्षॆपॊऽस्माद्विधॊश्च य इति पाठान्तरम् । 2. इत्यत्राप्ययकर्थमिति ग पुः ।

265

सूर्यग्रहणाधिकारः मर्थः। त्रिभॊनलग्ननतांशबाहुज्याया मध्यज्यॆति नाम कृतम् । मध्यकॊटिज्याऽपि भवति । स्फुटॆ नतांशबाहुकॊटिज्यॆ यॆ त ऎव दृग्क्षॆपहरगती भवतॊ नान्यॆ मध्यमॆ । अन्यथा पूर्व मायासॆन दृक्क्षॆपदृग्गतिसाधनं किमर्थमभिदध्यात् ।

सौरॆ तु त्रिभॊनलग्नशङ्कवशॆन लम्बननती साधितॆ । लम्बनाभावस्तु मध्यलग्नतुल्यॆऽर्कॆ उक्त इति वैषम्यम् । अत्र त्रिभॊनलग्नवशॆनैव सर्वं साधितमिति युक्तम् ।

"इष्टापत्ततां पृथ्वीं कक्षॆ च शशिसूर्ययॊः । भित्तौ विलिख्य तन्मध्यॆ तिर्यग्रॆखां तथॊर्ध्वगाम् ।

ऎकं भूमध्यतः सूत्रं नयॆच्चन्द्रांशुमण्डलम् । द्रष्टुभूपृष्ठगादन्य-दृष्टिसूत्रं तदुच्यतॆ ॥

दृक्सूत्राल्लम्बितश्चन्द्रस्तॆन तल्लम्बनं स्मृतम् । कक्षयॊरन्तरं यत्स्यात् वित्रिभॆ सर्वतॊऽपि तत् ॥

याम्यॊत्तरं नति इति गॊलॆ स्पष्टमुक्तम् । तद्दर्शनार्थं न्यासः । रविग्ज्याकर्णः । त्रिभॊनलग्नग्ज्या भुजः, दृङ्नतिः कॊटि इति लम्बनानयनॆ क्षॆत्रमुपकल्पितम् । ऎवं त्रिभॊनलग्नदृग्ज्यासाधितनतिलिप्ताः भुजः । रविहग्ज्यासाधितग्लम्बनकलाः कर्णः । इङ्नतिसाधितस्पष्टलम्बनकलाः कॊटिरिति च । अत्र त्रिभॊनलग्नदृ‌अज्यावर्गस्य रविदृज्यावर्गस्यान्तरं इङ्नतिवर्ग इति स्पष्टम् । तत्र दृग्ज्यावर्गॊं नाम शङ्कवर्गॊनस्त्रिज्यावर्ग इत्यनॆन दृग्ज्यावर्गावानीय ‘संशॊध्यमानं स्वमृणत्वमॆति’ इत्यनॆन यावदॆव शङ्कवर्गान्तरं तावदॆव दृग्ज्यावर्गान्तरमुत्पद्यतॆ । त्रिज्याचतुर्थाशभक्तॆ रवित्रिभॊनलग्नदृग्ज्यॆ दृग्लम्बननतिसंज्ञॆ भवतस्तयॊर्वर्गान्तरं स्फुटलम्बनलप्ता इत्युक्तं ’शङ्कॊस्तयॊर्हग्गुणयॊरनॆन’ । ऎवमाचार्यॆण धीवृद्धिदटीकायामन्यल्लम्बनक्षॆत्रमुक्तम् । रविकक्षाव्यासाद्धं भुजः । भूगर्भभूपृष्ठक्षितिजान्तरालॆ भूव्यासार्द्ध कॊटिः । भूगर्भाद्भूपृष्ठक्षितिजपर्यन्तं सूत्रं कर्णः ।

ऎवं भूगर्भस्थॆ चन्द्र चन्द्रकर्णयॊजनानि भुजः । भूव्यासाद्ध कॊटिः प्राग्वत्कर्णः । ऎवं रविचन्द्रयॊजनकर्णान्तरं भुजः । लम्बनयॊजनानि कॊटि: । वगैंक्यपदं कर्णः। रविकर्णयॊजनॆतुल्यॆ भुजॆ भूव्याद्ध कॊटिस्तदा रविचन्द्रयॊजनकर्णान्तरतुल्यॆ भुजॆ का कॊटिरिति । लम्बनयॊजनानि चन्द्रकक्षायाम् । ततश्चन्द्रकर्णॆन त्रिज्यामिताः कलास्तदैताभिः किमिति परमलम्बनकलाः ॥48॥45॥ भवन्ति । गत्यन्तरकलाभिः षष्टिघटकास्तदैताभिः किमिति परमलम्बनघटिकाः भवन्ति । लम्बनं पूर्वापरमन्तरमिति तिथौ संस्क्रियतॆ । नतिर्दक्षिणॊत्तरमिति शरॆ संस्क्रियतॆ। लम्बनमसकृत्साध्यम् ॥2-7 ।

1. सिं शिं गॊ0 ग्रहणवां 12 श्लॊं । 2. सिं शिं गॊ0 ग्रहणवां 14-15 इलॊं । 3. सिं शिं गॊ0 ग्रह्णवां 16 श्लॊं ॥

सिं-34

266 266

सिद्धान्तशिरॊमणौ ग्रहगणितॆ इदानीं सकृत्प्रकारॆण लम्बनमाहत्रिभॊनलग्नस्य नरस्त्रिभू 13 घ्नॊ दन्तैः 32 विभक्तः परसंज्ञकः स्यात् ।

लग्नार्कयॊरन्तरकॊटिदॊज्थॆं विधाय दॊर्यापरयॊर्वियॊगात् ॥8॥ स्वघ्नायुतात् कॊटिगुणस्य कृत्या मुलं श्रुतिः कॊटिगुणात् परघ्नात् । श्रुत्या हृताल्लब्धधनुः कला यास्तॆ वासवॊ लम्बनजाः सकृत् स्युः ॥9।

वां भां त्रिभॊनलग्नस्य यः शङ्कुः स त्रयॊदशगुणॊ द्वात्रिंशद्भक्तः फलं परसंज्ञ भवति । दर्शान्तकालॆ यल्लग्नं तस्मादकनाद्भुजकॊटिज्यॆ साध्यॆ तत्र बॊज्यया अनन्तरानीतस्य च परस्य यॊ वियॊगस्तस्माद्वर्गीकृतात् कॊटिज्यावर्गॆण युताद्यत् पदं स कर्षः । कॊटिज्यापरयॊर्धातात् तॆन कर्णॆन भक्ताद्यत् फलं तस्य धापॆ यावत्यः कलास्तावन्तॊ लम्बनासवः सकृदॆव भवॆयुः ॥

अत्रॊपपत्तिःयदि त्रिज्यातुल्यॆ वित्रिभलग्नशङ्कौ परमलम्बनज्या लभ्यतॆ तदॆष्टाङ का इति । तत्र संचारः । यदि परमलम्बनच्यातुल्यगुणकॆन त्रिज्या हस्तदा त्रयॊदशगुणकॆन कः । फलं द्वात्रिंशत् । तस्य परसंज्ञा कृता । अधॊधःस्थयॊरपि चन्द्रार्कयॊः क्रियॊपसंहारार्धमन्यथा कल्पितं लम्बनक्षॆत्रम् ।

। तत्र तावत् परमं लम्बनमुच्यतॆ । चतस्रॊ घटिकाः किल परमं लम्बनम् । तत् तु त्रिज्यातुल्यॆ वित्रिभलग्नशङ्कौ । तासां घटीनां यावन्तॊऽसवस्तावत्य ऎव चतुविशतिभागानां कला भवन्ति । अतस्त्रिज्यासंभूतक्रान्तॆः कलानां तुल्यास्तदा परमलम्बनासबॊ भवन्ति । यदा पुनवित्रिभलग्नश कुस्त्रिज्यातॊऽल्पॊ भवति तदा तज्जनितक्रान्तॆः कलानां तुल्या भवन्ति । अतॊ वित्रिभलाग्नशङ्कुजनिता क्रान्तिज्या तदा परमलम्बनासून ज्या भवतीत्यवगन्तव्यम् ।

अथ पूर्वापरायताया भित्तॆत्तरपार्श्वॆ त्रिज्यामिताङ्गुलकर्कटॆन वृत्तमालिख्य तन्मध्यॆ तिर्यग्रॆखामुवंरॆख च कुर्यात् । तत् किल चन्द्रकक्षावृत्तं कल्प्यम् । तन्मध्यादुपरि परमलम्बनासुज्यान्तरॆ भूसंज्ञितं बिन्दुं कृत्वा तत्र तॆनैव कर्कटॆनान्यद्वृत्तं विलिखॆत् । तन्मध्यॆऽप्यन्या तिर्यग्रॆखा कार्या । ऊर्ध्वरॆखा सैवॊपरितॊ नॆया। तत् किलार्ककक्षावृत्तम् । तॆ वृत्तॆ चक्रांशैर्घटिकाषष्ट्या चाङ्कयॆ। ऊर्ध्वरॆखावृत्तौ द्वयॊरपि वित्रिभलग्नसंज्ञौ बिन्दू काय ततॊ वित्रिभलग्नान्तरभागै रविकक्षायां वित्रिभलग्नान्नतं रविसंज्ञक बिन्दु कुर्यात् । ऎवं चन्द्रवित्रिभाच्चन्द्रकक्षायां तैरॆव भागनतं चन्द्रबिन्द्रं च । ततॊ भूबिन्दॊः सकाशाच्चन्द्रबिन्दु परिगतं सूत्रं प्रसार्यम् । तत् सूत्रं यत्र रविकक्षायां लगति तत्सूर्यबिन्द्रॊरन्तरॆ थावत्यॊ घटिकास्तावत्यस्तस्मिन् कालॆ लम्बनघटिका ज्ञॆयाः । ऎवं विधॆ क्षॆत्रॆऽस्य लम्बनस्य साधनॊपपत्तिग्रहशीघ्र फलवदुत्पद्यतॆ । तत्र विकक्षा कक्षामण्डलॆ चन्द्र कक्षा प्रतिमण्डलं ’परमलम्बनासु ज्यामन्यफलज्यां वित्रिभलग्नं सषड्भं शीघ्रॊच्चं प्रकल्प्य शॆषा क्रियॊह्यॊ । ऎतदानयर्न किञ्चित् स्थूलम् ॥8-9॥

वां वांतस्मिन्साध्यमानॆ यदैकादशघटिकास्तदा घटिकाचतुष्टयं लम्बनमायातीति सकृत्प्रकारॆण लम्बनं साधयतीति । ’लग्नार्कयॊरन्तरकॊटिदॊज् इति । यथा फलानयनॆ प्रथमं भूगर्भात्कक्षावलयं कृतं तत्र ग्रहॊच्छॆदत्वॊच्चरॆखा दत्ता । मध्यात्परमफलज्या उच्चॊन्मुखी दत्ता तत्र च त्रिज्यया प्रतिमण्डलं कृतम् । तथा त्र

सूर्यग्रहणाधिकारः।

267 प्रथमं कक्षावलयं कृत्वा परमलम्बनज्यॊच्चरॆखायां नीचॊन्मुखी दॆया। यतॊऽत्र चन्द्रॊऽधॊ लम्बितस्तस्मात्प्रतिमण्डलं कार्यम् । अत्राऽधॊवृत्तॆ प्रतिमण्डलॆ ऊर्ध्वरॆखायां त्रिभॊनलग्नमुच्चस्थानॆ दॆयम् । प्रतिमण्डलतिर्यग्रंखायां लग्नं ततॊ राशयः, अङ्क्याः । रविरपि प्रतिमण्डलॆ स्वस्थानॆ दॆयः । ततः प्रतिमण्डलतिर्यग्रॆखार्कयॊरूर्ध्वधरमन्तरं [ लग्नान्तरदॊज्य भवति’ ]॥

। लग्नान्तरकॊटिज्या या सैव त्रिभॊनलग्नान्तरदॊज्य। कक्षामण्डलमध्यात्प्रतिमण्डलस्थार्कगामिसूत्रं कर्णः । लग्नाकन्तरदॊज्य, परान्तरतुल्या कॊटि: कक्षातिर्यग्रंखार्कयॊरन्तरम् । लग्नाकन्तरदॊज्य भुजः । कक्षावृत्तपरिधौ कर्णसूत्र नॆयं तद्यत्र लगति तस्य कक्षामण्डलस्थार्कचिह्नस्यान्तरं लम्बनमिति सर्वमुत्पद्यतॆ । वस्तुतस्तु चन्द्रार्कयॊगः सर्वैरप्यॆकदैव दृश्यतॆ । यस्मिन् कालविशॆषॆ भवति सॆ कालः कस्यचित्सूर्यॊदयकालःकस्यचित्सूर्यॊदयात् घटीचतुष्टयकाल इति दृग्गर्भसूत्रभॆदॊपाधिना कालभॆद: सूर्यमॆषसंक्रमणवत् । यथा च यदा लङ्कॊदयॆ संक्रमणमर्कस्य तदा मध्याह्न संक्रमणमिति यमकॊटिस्था मन्यन्तॆ तद्वदित्यर्थः ॥ 8-9

अथ नत्यर्थमन्द्रॊदृ क्क्षॆपावाहदृग्ज्यैव या वित्रिभलग्नशङ्कॊः स ऎव दृक्क्षॆप इनस्य तावत् । सौम्यॆऽपमॆ वित्रिभजॆऽधिकॆक्षात् सौम्यॊऽन्यथा दक्षिण ऎव वॆद्यः ॥10। चापीकृतस्यास्य तु संस्कृतस्य त्रिभॊनलग्नॊत्थशरॆण जीवा ॥

वां भॊ0- पूर्वाधं सुगमं प्रागैव व्याख्यातम् । सॊऽर्कदृक्क्षॆपः सौम्यॊ याम्यॊ वॆति ज्ञानायॊच्यतॆ । तत्र वित्रिभलग्नस्यापमॆ सौम्यॆऽक्षांशॆभ्यॊऽधिकॆ सति सौम्यॊ ज्ञॆयः । इतॊऽन्यथा याभ्यः । अथ तस्य दृषक्षॆपस्य धनुः कार्यम् । वित्रिभलग्नं चन्द्र प्रकल्प्य सपाततात्कालिक चन्द्रदॊज्यॆत्यॆवं विक्षॆपः साध्यः । तॆन वित्रिभलग्नविक्षॆपॆण तदृक्क्षॆपधनुः संस्कार्यम् । ऎकदिशॊर्यॊगॊ भिन्नविशॊरन्तरमित्यर्थः । संस्कृतिवशाच्चन्द्रदृक्क्षॆपस्य दिक् । तस्य जीवा दृक्क्षॆप इन्दॊरित्यग्नॆ सम्बन्धः ॥। अपपत्तिः - वित्रिभलग्नॆ क्रान्तिवृत्तॆ तद्भ्रमवशात् कदाचिदक्षिणॊत्तरवृत्तात् पूर्वतः कदाचित् पश्चिमतॊ भवति । यद्युदयलग्नमुत्तरगॊलॆ तदा पूर्वतॊ भवति । तदन्यथा पश्चिमत इत्यर्थः । खार्धाद्वित्रिभलग्नॊपरिगतं दृक्क्षॆपमण्डलं यत्र वित्रिभॆ लगति तत्खर्धान्तरॆऽर्कदुक्क्षॆपचापांशाः । यत्र चिमण्डलॆ लगति तत्वार्धान्तरॆ चन्द्र दृक्क्षॆपचापांशाः । तज्ज्यॆ तयॊ क्क्षॆपौ । यथाह श्रीमान् ब्रह्मगुप्तः

इक्क्षॆपमण्डलॆ युक्तॆ । अपमण्डलॆन भानॊश्चन्द्रस्य विमण्डलॆन युतॆ । इति ।

यदा कक्षामण्डलं खमध्यॆ भवति तदा तस्य दृमण्डलाकारत्वाद्यत्र कुत्र स्थितॊऽपि ग्रहॊ लम्बितॊऽपि कक्षामण्डलं न त्यजति । अतॊऽत्रावनतॆरभावः । यदा खर्धाम्नतं वित्रिभलग्नं 1. अयशंशॊ नास्ति ग पुस्तकॆ ।

268

सिद्धान्तशिरॊमणौ ग्रहगणितॆ दक्षिणतः । तदा तिरश्चीनत्वात् क्रान्तिवृत्तस्य तत्रस्थॊ रविदङमण्डलगत्यावलम्बित: क्रान्तिवृत्ता‌इक्षिणतॊ यावतान्तरॆण दृश्यतॆ तावती तस्य नतिः । ऎवं वित्रिभलग्नं यदि स्वार्धासतमुत्तरतस्तदॊत्तरा नतिः । ऎवं चन्द्रस्यापि नतिः। किन्तु चन्द्रकक्षामण्डलं विभण्डलमॆव कल्प्यम् । यतश्चन्द्रॊ विमण्डलॆ भ्रमति । अतः खार्धाद्विमण्डलं यावती नतं तावच्चन्द्रदृक्पस्य चापम् । तज्ज्या तक्क्षॆपः। ऎवं दृक्क्षॆपवशात् तिरछीनॆ स्थितॆ विमण्डलॆ सति बुमण्डलगत्या विलम्बितस्य चन्द्रस्य विमण्ड लॆन सह यदन्तर दक्षिणॊत्तरं सा चन्द्रनतस्तस्य दृक्क्षॆपादागच्छति ॥10-103॥

। वा वां-दृकुक्षॆपानयनमाह-दृरज्यैवॆति । त्रिभॊनलग्नशरसंस्कारॊं ब्रह्मगुप्तमतॆनॊक्तॊ न स्वमतॆनॆति वॆद्यम् ।

अत ऎव वासनाभाष्यॆ स्पष्टं वदति। शशिट्टक्षॆपार्थमिति । त्रिभॊनलग्नशरासंस्करणॆ च युक्ति वदति यत्राऽक्षॊ जिनभागा इ ति स्पष्टं भाष्यम् ॥ 10-103 ।

इदानीं दृक्क्षॆपान्नतिसाधनमाहदृक्क्षॆप इन्दॊर्निजमध्यभुक्तितिथ्यशनिघ्नौ त्रिगुणॊद्धृतौ तौ ॥11। नती रवीन्द्वॊः समभिन्नदिक्त्वॆ तदन्तरैक्य तु नतिः स्फुटात्र ।

वां भां  - तौ चन्द्रार्कयॊक्क्षॆपौ स्वस्वमध्यभुक्तिपञ्चदशांशॆन गुणित त्रिज्याभक्तॊ फलॆ तयॊनंतॊ भवतः । तयॊर्नत्यॊः समविशॊरन्तरं भिन्नदिशॊर्यॊगॊं विद्महॆ स्फुटा नतिर्भवति ।

अत्रॊपपत्तिस्त्रैराशिकॆन । यदि त्रिज्यातुल्यॆन दृक्क्षॆपॆण परमा भुक्तिपञ्चदशांशतुल्या नतिलभ्यतॆ तदॆष्टॆन किम् । फलं नतिकलाः । अथ तयॊर्नत्यॊर्यॊगवियॊगकारणमुच्यतॆ । यस्यां दिशि चन्द्रॊ नतस्तस्यां दिशि यदि बिस्तवा नत्यॊरन्तरॆण चन्द्रार्कयॊरन्तरं ज्ञातं भवति यदा भिन्नदिशौ नती तदा तयॊर्यॊगॆन चन्द्रार्कयॊरन्तरमुत्पद्यतॆ ॥103-113।

इदानीं स्फुटनतॆरॆवानयनमाहदृक्क्षॆप इन्दॊर्द्वगुणॊ विभक्तः क्विन्द्रः 141 स्फुटॆवावनतिर्भवॆद्वा’ ॥12॥ लघुज्यकॊत्थॊ द्विगुणॊऽक्षभक्तः षष्टयंशयुक्तॊऽवनतिः स्फुटा वा ।

वां भां —चन्द्रस्य दृकुक्षॆपॊ द्विगुणॊ भूशक्रः 141 भाजितः फलं स्फुटॆवावनतिः । यदि लघुज्यकॊत्थॊ विधुदुक्क्षपस्तदा द्विगुणः पञ्चभक्तः फलं स्थषष्ट्यंशयुक्त स्फुटॆवावनतिर्भवॆत् ।

अत्रॊपपत्तिःतत्र स्वल्पान्तरत्वाच्छशिदृक्क्षॆपतुल्यमकदृक्क्षॆपं परिकल्प्य भुक्त्यन्तरपञ्चदशांशॆनानुपातः । यदि त्रिज्यातुल्यॆ दृक्क्षॆपॆ भुक्त्यन्तरपञ्चदशाँशमिता स्फुटा नतिर्लभ्यतॆ 1. अत्र बापूदॆवः

त्रिमॊनलग्नग्रह्यॊवियॊगज्यका त्रिभॊनाङ्गनरॆण निघ्नी । विभाजिता खॆचरदृग्ज्यया सा हॊता च दृग्लम्बनलिप्तिकाभिः ॥ भक्ता कलाभिः स्फुटलम्बनस्य फलस्य चापं नवतॆविंशॊध्यम् । शॆषं स्फुटः स्यान्नति संस्कृतॆषुस्ताभ्यां नतॆर्ज्ञानमतिप्रसिद्धम् ॥

सूर्यग्रहणाधिकारः

269 तवाभीष्टॆऽस्मिन् किमिति । अत भुक्त्यन्तरपञ्चदशांशॊ गुणस्त्रिज्या हरः । गुणकहरौ गुणकार्थॆनापर्वाततौ । जातं गुणकस्थानॆ द्वयं 2 हरस्थानॆ विवन्द्राः 141 । ऎवं बृहज्ज्यकाभिः । लघुज्यकाभिस्तु गुणकस्थानॆ हुयॆ 2 हरस्थानॆ किञ्चिन्यूनाः पञ्च 4॥55॥ तॆ सुखार्थ पञ्च कृताः 5 ॥

अतस्तत् फलं स्वषष्ट्यंशयुतं कृतम् ॥113-123।

इदानीं स्थूलॆ लम्बनावनती सुखार्थमाहत्रिभॊनलग्नस्य दिनार्धजातॆ नतॊन्नतज्यॆ यदि वा सुखार्थम् ॥13॥ दृक्क्षॆपशङ्कू परिकल्प्य साध्य स्वल्पान्तरं लम्बनकं नतिश्च ।

। वां भंत्रिभॊनलग्नं चन्द्र प्रकल्प तस्य क्रान्तिः शरश्च साध्यः । तॆन शरॆण क्रान्तिः संस्कार्या। सा तस्य स्फुटा क्रान्तिः । पलावलम्बावपमॆन संस्कृतावित्यादिना नतांशी उन्नतशाश्च कार्याः । तज्ज्यॆ वित्रिभलग्नस्य दिनार्धजातॆ नतॊन्नतज्यॆ यथाह श्रीब्रह्मगुसः

वित्रिभलग्नापक्रमविक्षॆपाक्षांश युतिवियुत्तॆः ॥ इत्यादि । अत्रॊन्नतज्यां वित्रिभलग्नशङ्क’ नतज्यां चन्द्रदृक्क्षॆपं च परिकल्प्यॊक्तवल्लम्बन स्वल्पान्तरमवनतिश्च सुखार्थं साध्या ॥

अत्रॊपपत्तिः - वित्रिभलग्नशङ्कॊरासन्न ऎव दिनार्धशङ्कुस्तद्दज्यासन्नॊ दृक्क्षॆप इति भावः । शॆषॊपपत्तिः कथितैव ॥ 12-13॥

इदानीं नतॆः प्रयॊजनमाह — स्पष्टॊत्र बाणॊ नतिसंस्कृतॊऽस्मात् प्राग्वत् प्रसाध्यॆ स्थितिमर्द खण्डॆ ॥14॥

वां भां अत्र सूर्यग्रहणॆ यः पूर्ववच्छर आगच्छति । असौ नत्या संस्कृतः सन् स्फुटॊ भवति । अत्रॆतदुतं भवति । गणितागतॊ दर्शान्तकालॊ लम्बनॆनासकृत् स्फुटीकृतः स किल ग्रहमध्यकालः । तत्र तात्कालिकं सपातं चन्द्रं कृत्वा विक्षॆपः साध्यः । अथ स्थिरलम्बनकालॆ यद्वित्रिभलग्नं तस्मादवनतिः साध्या । तया स विक्षॆपः संस्कृतः । स मध्यग्रहणविक्षॆपः स्फुटॊ भवतीत्यवगन्तव्यम् । ततॊ मानार्धयॊगान्तरयॊः कृतिभ्यामित्याविना स्थितिमर्दखण्डॆ साध्यॆ ।

अत्रॊपपत्तिःचन्द्रस्थानॆ क्रान्तिमण्डलयॊरन्तरालं विक्षॆपः । चन्द्र विमण्डलॆ रविः क्रान्तिमण्डलॆऽतस्तयॊविक्षॆपॊ याम्यॊत्तरमन्तरम् । परं यदि भूगर्भस्थ द्रष्टा । यदा तु क्वधॆनॊच्छितॊ भूपृष्ठस्थस्तदा रविकक्षामण्डलाच्चन्द्रकक्षामण्डलमधॊ दृक्क्षॆपवशाल्लम्बितं भवति । तद्याम्यॊत्तरभावॆन यावती लम्बितं तावतॊ नतिस्तदग्रच्छरॊऽतस्तया शरॆ संस्कृतॆ स्फुटमकॆन्द्रॊरन्तरं भवति । स ऎव फुटशरः । यथॊक्त गॊलॆ -

याम्यॊत्तरं शरस्तावदन्तरं शशिसूर्ययॊः । नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ॥ इति । स्थित्यर्थमवर्धवासना प्रागुक्त व ॥14॥ इदानीं स्पर्शमुक्तिसंभॊलनॊन्मीलनकालार्थमाह - तिथ्यन्ताङ्गणितागतात् स्थितिदलॆनॊनाधिकाल्लम्बनं तत्कालॊत्थनतीषुसंस्कृतिभवस्थित्यर्धहीनाधिकॆ ।

270

सिद्धान्तशिरॊमणौ ग्रहगणित दर्शान्तॆ गणितागतॆ धनमृणं वा तद्विधायासकृज्ज्ञॆयौ अग्रहमॊक्षसंज्ञसमयावॆवं क्रमात् प्रस्फुटौ ॥ 15 । तन्मध्यकालान्तरयॊः समानॆ स्पष्टॆ भवॆता स्थितिखण्डकॆ च । दर्शान्ततॊ मर्ददलॊनयुक्तॊत् संमीलनॊन्मीलनकाल ऎवम् ॥ 16 । सकृत्प्रकारॆण विलम्बनं चॆत् सकृत् स्फुटौ प्रग्रहमॊक्षकालौ । किंवत्र बाणविनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्याम् ॥17।

वां भां -प्रथमं यॊ गणितीगतस्तिथ्यन्तस्तस्मात् स्थितिदलॆनॊनाधिकाल्लम्बनं सॊध्यम् । स्पर्श स्थितिदलैनॊनान्मॊक्षॆऽधिकादित्यर्थः । अत्र किल स्पर्श कालः साध्यतॆ । तत्र गणितागततिथ्यन्तात् स्थित्यर्धानात् प्राग्वल्लम्बनमानीय तदनष्टं स्थापयित्वा तद्गणितागतॆ तिथ्यन्तॆ स्थितिदलॆनॊनॆ धनमृणं वा कार्यम् । स स्थल: स्पर्शकालः । तन्मध्यकालयौरन्तरं स्थूलं स्थित्यर्धम् । तज्जनितफलॊनात् समकलॆन्दॊः शरस्तत्कालवित्रिभजनितया नॆत्या संस्कृतस्तस्मात् स्फुटविक्षॆपात् पुनः स्थित्यर्थम् । तॆन स्थित्यर्धॆन गणितागतॆ दर्शान्त उनॆ तल्लम्बनं धनमृणं वा कार्यम् । ऎवं कृतॆ सत यावान् कालस्तावान् स्पर्शकालः । ऎवमसकृदिति । स्पर्शमध्यग्रहकालयॊरतरं स्पाशिकं स्थित्यधं ज्ञॆयम् । स्पर्शकालात् पुनर्लम्बनमानीयानष्टं स्थाप्यम् ।

अथ स्पाशिकथित्यर्धघटीफलॆन चन्द्रमुनीकृत्य शरः साध्यः । अनन्तरानीतवित्रिभलग्नान्नतिश्च । तया स्फुटीकृताच्छरात् पुनः स्थित्यर्धम् । तॆनॊनित गणितागतॆ दर्शान्तॆ तल्लम्बनं धनमणं वा कार्यम् । ऎवं स्फुटः स्पर्शकालः । असकृदिति यावदविश षः ॥

( मौक्षिका मध्यग्रहकालॊत्थस्थितिः समकलॊत्थतिथ्यन्तॆ यॊज्यॊ । तत्रासकृल्लम्बनान्तरशरभवस्थित्या गणितागततिथ्यन्तॊ युतः सा मॊक्षस्थितिरस्पष्टा । तल्लम्बनान्तशरॊत्थस्थित्या वारं वारं पूर्व वशन्तॊ यॊज्यः । ऎवं स्थिरलम्बनान्तशरॊत्थस्थितिक्षस्थितिज्ञॆया। सैव मौक्षिकम् ) ।

ऎवं स्थितिदलॆनाढ्यागणितागतमॊक्षकालॊऽपि । तत्र चन्द्रपाततात्कालिकॊकरणॆ फलं धनम् । ऎवं मॊक्षमध्यप्रकालयॊरन्तरं मौक्षिकं स्थित्यर्धम् । ऎवं मर्द दलॆनॊनादृगणितागतात् संमीलनकालः । मर्द दलॆन युक्ताबुन्मीलनकालः। संभालनमध्यग्रहकालयॊरन्तरं प्रथमं स्फुटं मर्दार्धम् । उन्मॊलनमध्यग्रहकालयॊरन्तरं द्वितीयम् । यद्यसकृद्विधिना लम्बनं क्रियतॆ तदैवम् । यदा पुनः सकृद्विधिना लम्बनं तदा स्पर्शकालॊ मॊक्षकालॊऽपि सकृदॆव स्फुटॊ भवति । किन्तु तत्रायं विशॆषः । स्पर्शकालॆ मॊक्षकालॆ वा पुनवित्रिभलग्नं कृत्वा तस्मान्नतिः साध्या । तया तत्कालभवॊ विक्षॆपः संस्कृतः सन् स्फुटः स्पाशिकः । मौक्षिकॊ वा स्फुट भवति । न चॆदॆवं तदा स्थूलः । 1. अत्र श्रीम0 दॆवः

चन्द्रमूनीकृत्यॆत्यत्र मध्यग्रहकालिकं चन्द्रमूनीकृत्यॆति ज्ञॆयम् । 2. अत्र बापूदॆवः

। मौक्षिकार्थमितिप्रभृति मौक्षिकमित्यन्तं कॆनचित् प्रक्षिप्तमिति प्रतिभाति ।

सूर्यग्रहणाधिकारः

271 अत्रॊपपत्तिः-स्थित्यनयनॆ पूर्वॊतैव । तत्स्फुटीकरणॆ प्रॊच्यतॆ । गणितागतॊ हि दर्शान्तकालॊ मध्यग्रहकालॊ भवितुमर्हति । चन्द्रार्कयॊस्तत्र तुल्यत्वात् । स्थित्यर्धॆनॊन दर्शान्तकालः स्पर्शकालॊ भवति । युतॊ मॊक्षकालः ।

। अथ च ब्रष्टुः क्वच्छितत्वाल्लम्बनमुत्पन्नम् । अतस्तॆन संस्कृतॊ दशन्तॊ मध्यग्रहकालः स्फुटॊ भवति । ऎवं स्पर्शकालॊऽपि तत्कालजनितलम्बनॆन संस्कृतः स्फुटॊ भवितुमर्हति । या युक्तिर्मध्यग्रहणकालस्य लम्बनसंस्कारॆ सँव स्पर्शमॊक्षसंमीलनॊन्मीलनकालानाम् । किन्तु स्पर्शकालस्य लम्बनसंस्कारॆ क्रियमाणॆ कालान्यत्वाच्छरः किचिदन्यथा भवति । नतिश्च किंचिदन्यादृशी । तत्संस्कृतिभवं स्थित्यर्धमपि किचिवन्यादृशम् । अतस्तॆनॊनॆ गणितागतॆ दर्शान्तॆ तल्लम्बनं धनमृणं वा कर्तुं युज्यतॆ । अत उक्तं तत्कालॊत्थनतीषुसंस्कृतिभवस्थित्यर्धहीनाधिक इत्यादि । यद्यसकृद्विधिना लम्बनं तदा पुनः पुनर्लम्बर्न नतिश्च । तया तत्कालशरः स्फुटः स्थित्यधर्थ किल क्रियतॆ । तदा स्थित्यधं स्फुटं भवति । तदा तत्कालशरॊऽपि स्फुटॊ भवति । स ऎव स्पाशिक: शर इति वॆदितव्यम् । यदा पुनः सकृद्विधिना लम्बनं तदा पुनः पुनः शरस्य नतॆश्रकरणात् स्पाशिकः शरः पुनः कर्तुं युज्यतॆ । अत उक्तं ’कित्वत्र बाणावनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्यामिति ॥ 15-17 ।

वां वांस्पर्शमॊक्षकालज्ञानमाहतिथ्यन्तादिति । स्पष्टा स्पर्शस्थितिः कियती कियती च मॊक्षस्थितिरित्याहतन्मध्यकालान्तरयॊरिति । इयं स्पष्टस्थितिः सूर्यसिद्धान्तॊकस्पष्टस्थित्यर्द्धतुल्यैव भवति । सा यथा—प्रथमं तु तिथ्यन्तॊऽसकृत्साधितलम्बनसंस्कृतॊ जातॊ मध्यकालः । ऎतन्मध्यकालॊत्थनतीषु संस्कृतिभवं स्थित्यद्ध मध्यमस्थित्यर्द्धसंज्ञम् । अनॆन मध्यमस्थित्यद्धॆनॊनयुतॊ गणितागततिथ्यन्तः स्पर्शमॊक्षकालावस्पष्टौ भवतः । अस्पष्टस्पर्शमॊक्षकालसाधितलम्बनॆ भवतः । अस्पष्टस्पर्शमॊक्षकालसाधितनतीषु संस्कृतिभवस्थित्यर्द्ध स्पर्शमॊक्षस्थित्यर्द्धसंज्ञकॆ कृतॆ । यदा प्राक्कपाल ऎव स्पर्शमध्यमॊक्षास्तदा मध्यलम्बनात्स्पर्शलम्बनमधिकं भवति मॊक्षं लम्बनं हीनं ’यदि मध्यलम्बनाद् भवति । तत्राचार्यमतॆ । मध्यलम्बनॊनॊ गणितागततिथ्यन्तॊ मध्यकालः स्यात् ॥

। बीजक्रियया लिख्यतॆ । म0 ल0 गं ति0 1 । अयं मध्यकालः । स्पर्शकालः । स्पर्शस्थित्यङ्खनॊ गणितागततिथ्यन्तः स्पर्शलम्बनॆनॊनः स्पर्शकालः स्यात् । स्प0 लं0 1 स्प0 स्थि0 1 गं ति0 1 अयं स्पर्शकालः । ऎवं जातयॊः स्पर्शमध्यकालयॊः ’संशॊध्यमानं स्वमृणत्वमॆति स्वत्वं क्षयः’ इत्यनॆन मध्यकालात् स्पर्शकालॆ शॊधितॆ जातं स्थित्यर्द्ध स्पाशिकम् । ऎवं मॊक्षकाल: मॊ0 लं0 मॊ0 स्थि0 1 गं ति0 1 अस्मान्मॊक्षकालान्मध्यकालॆ शॊधितॆ जातं मौक्षिकस्थित्यर्द्धम् । अपरकपालॆ लम्बनं धनम् । तत्र स्पर्शलम्बनं मध्यलम्बनाद्धीनं मॊक्षलम्बनमधिकमिति पूर्वकपालादत्र विपर्ययः । 1. इदं क ख पुं नास्ति ।

13

सिद्धान्तशिरॊमणौ ग्रहगणितॆ स्थित्यनान्वितात्प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः । ग्रासमॊक्षॊद्भवं साध्यं तन्मध्यहरिजान्तरम् ॥ 2प्राक्कपालॆऽधिकं मध्याद्भवॆत्प्राग्ग्रहणं यदि । मौक्षिकं लम्बनं हीनं पश्चाद्धॆ तु विपर्ययः ।

तदा मॊक्ष । स्थितिदलॆ दॆयं प्राग् ग्रहणॆ तथा

इत्यनॆन सूर्यसिद्धान्तॊक्तं स्पष्टस्थित्यर्द्धतुल्यैवात्र स्पष्टस्थितिर्जाता। ऎकादशनृतघटीषु परममसकृत्प्रकारॆण मध्यलम्बनं भवति । तस्मात् पूर्वं पूर्वकपालॆऽपि स्पर्शलम्बनं हीनं तदा स्पर्शस्थितिदलॆ शॊध्यमित्यॆव बॊजक्रियया भवति । सूर्यसिद्धान्तॆऽयॆतदपि प्रॊक्तम् । ‘हरिजान्तरकं शॊध्यं यत्रतस्माद् विपर्ययः कपालभॆदॆन स्थितयॊः स्पर्शकालमध्यकालयॊर्मध्यकालमॊक्षकालयॊर्वान्तरात् स्पष्टस्थित्यर्द्ध बीजक्रियया साध्यमानम् ॥

"ऎतदुक्तं कपालैक्यॆ तद्भदॆ लम्बनैक्यता। स्वॆ स्वॆ स्थितिदलॆ यॊज्या॥

इति सूर्यं सिद्धान्तॊक्त्या तुल्यमॆव भवति । अत्र स्वॆ स्वॆ स्थितिदलॆ स्पाशिकॆ मॊक्षिकॆ इत्यर्थः । मध्यस्थित्यद्धद्विलक्षणॆ स्पर्शमौक्षिकस्थितिदलॆ भवतः । अन्यद्वासनाभाष्यॆ स्पष्टतरम् ॥ 15-16 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्ज़न प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ सत्सिद्धान्तशिरॊमणॆरयममात् पर्वाधिकारः स्फुटः ॥

। इति नृसिहकृतौ सूर्यग्रहणाधिकारः ॥ इदानीं विशॆषमाह - शॆषं शशाङ्कग्रहणॊक्तमत्र स्फुटॆषुजॆन स्थितिखण्डकॆन । हतॊऽथ तॆनैव हृतः स्फुटॆन बाहुः स्फुटः स्याद्ग्रहणॆऽत्र भानॊः ॥18। ग्रासाच्च कालानयनॆ फलं यत् स्फुटॆन निघ्नं स्थितिखण्डकॆन ।

स्फुटॆषुजॆनासकृदुधृतं तत् स्थित्यर्धशुद्धं भवतीष्टकालः ॥19॥ 1. सू0 सिं 5 अं 14 श्लॊं । ’स्थित्यर्धानाधिकारप्रा’ इं मु0 पुः ॥ 3. सू0 सिं 5 अं 15 श्लॊं । 3. स0 सि 0 5 अं 16 इलॊ ॥ 4. स0 सिं 5 अं 16 श्लॊं । ’यत्रतत्स्यादविपर्ययः’ इं मु0 पुं । 5. सू0 सिं 5 अं 17 इलॊ ।

सूर्यग्रहणाधिकारः

273 वां भां अत्र रविग्रहणॆ बिम्बवलनभुजकॊट्यादीनामानयनं शशाङ्कग्रहणॊक्तं वैदितव्यम् । कित्वत्र भुजसाधनॆ विशॆषः । अत्र पूर्वानयनॆन यॊ भुज आगच्छति । असौ तत्कालस्फुटार जनितॆन स्थित्यर्धॆन गुण्यः स्फुटॆन स्थितिखण्डकॆन भाज्यः । स्पर्शमध्यकालयॊरन्तरॆण भाज्य इत्यर्थः । फलं स्फुटॊ भुजॊं भवति ।

अथ ग्नासाच्च काल नियनॆ फलं यदिति । ग्रासॊनमानैक्यदलस्य वर्गाद्विक्षॆपकृत्या रहितात् पदं यत् । गत्यन्तरांविहृतमिति

यत् फलं लभ्यतॆ तस्य स्फुटीकरणम् । तत् फलं स्फुटॆन स्थित्यर्धॆन स्पर्शमध्यकालयॊरन्तरॆण गणितं तत्कालरफुटशरजनितॆन स्थित्यर्थॆन भक्त स्फुटं भवति । तत् स्वस्थित्यर्धाच्छुद्धमिष्टकालॊ भवति । स च स्पर्शादग्रतॊ मॊक्षात् पृष्ठतः । तस्मिन् कालॆ नतिसंस्कृतं शरं पुनः कृत्वा ‘ग्रासॊनमानैक्यदलस्य वर्गाद्विक्षॆपकृत्यॆत्यादिना फलं साष्यम् । तत् फलं पुनः स्फूट कर्तव्यम् । ऎवं यावदिष्टकालः स्फुटॊ भवति तावदसकृत्कर्म ।

अत्रॊपपत्तिःभुजानपनॆ पूर्वॊक्तव। तत्स्फुटीकरणॆ प्रॊच्यतॆ । यथा चन्द्रग्रहणॆ स्थित्यर्थं शरमानैक्या‌इँयॊर्वर्गान्तरादुर्भूतं तथॆहाय्यानीतम् । तदस्फुट म् । लम्बनसंस्कारॆ कृतॆ स्पर्शमध्यप्रकालयॊरन्तरं तत् स्फुटं स्थित्यर्धम् । लम्बनान्तरसंस्कृतमित्यर्थः । भुजॊ हि स्थित्यधंसम्बन्धॆनागच्छति । यथा चन्द्रग्रहॆ मध्यममॆव स्थित्यर्धम् । तत्सम्बन्धॆन यादृशॊ भुजस्तत्रागच्छति तादृशॆनॆहापि भवितव्यम् । वासनायास्तुल्यत्वात् । अथ च वीष्टॆन निघ्नाः स्थितिखण्डकॆनॆत्यॆवं यदानीतॆ तदा स्फुट स्थित्यधं वीष्टं कृत्वा गणक आनयति तदा स्फुटस्थित्यर्धसम्बन्धी भुजः स्यात् । असावसम्यक् । अतस्तस्य तत्कालस्फुटशरजनितस्थित्यर्धसम्बन्धीकरणायानुपातः । यदि स्फुट स्थित्यधै नैतावान् भुजस्तदा तत्कालजनितस्फुट शरभवस्थित्यर्थॆन किमिति । फलं स्फुटॊ भुजॊ भवति । ऎतदॆव विपरीतं कर्म ग्रासात् कालॊनयनॆ । यतॊ ग्रासॊनमानैक्यदलस्य वर्गादित्यादिना यत् फलमागच्छति तन्मध्यमं स्थित्यर्थं वॊष्टम् । तत् स्फुट स्थित्यर्धाद्यावद्विशॊध्यतॆ तावदसम्यगिष्टं भवति । अतस्तस्य फल य स्फुटस्थित्यर्धपरिणामायानुपातः । यदि मध्यमस्थित्यधॆनैतावत् फलं तवा स्फुटस्थित्यर्धॆन कियदिति । अत्र यल्लभ्यतॆ स्फुटं फलं तस्मिन् स्फुट स्थित्यर्धाच्छॊधितॆ स्फुटमिष्टमवशिष्यत इत्यर्थः ।

इदानीं चाद्यॊक्तद्वारॆण विशॆषॊऽभिधीयतॆ व्याख्यायतॆ च

शशिदृक्क्षॆपार्थ यद्वित्रिभलग्नॆषुणात्र संस्करणम् । जिष्णुजमतं तदुक्तं न मन्मतं वच्मि युक्तिमिह ॥ 1 ॥ यत्राक्षॊजिनभागास्तत्राक्~ऎन्दू तुलादिगावदयॆ ॥ पातः किल गृहषट्कं सममण्डलवत् तदापवृत्तं स्यात् ॥2। अकल्लम्बितचन्द्रॊ न जात्यपमण्डलं ह्यविक्षिप्तः ।

वित्रिभशरसंस्कारान्नतिरत्रयाति सा व्यर्थी ॥3॥ अत्र रविदृक्क्षॆपधनुर्वित्रिभरग्नॊत्थशरॆण संस्कृतं शशिदृकक्षॆपधनुर्भवतीति यदुक तद्ब्रह्मगुप्तस्य मतं न मन्मतम् । तदयुक्तमिव प्रतिभातीति भावः । तत् कथमयुक्तमिति तदर्थं माह ।

सिं-35

274

सिद्धान्तशिरॊमणौ ग्रहगणितॆ बच्मि युक्तिमिहॆति । अत्र रविग्रहॆकचन्द्रयौर्याम्यॊत्तरमन्तरम् । अथ यदा दृण्डलगत्याधॊलम्बितचन्द्रस्तदा तस्य चन्द्रश्य विकक्षया सह यावदन्तरं तच्चन्द्रायॊर्याम्यॊत्तरमन्तरं स स्फुटविक्षॆप इत्यर्थः । तस्य पूर्वविक्षॆपॆण सह यदन्तरं तावती नतिरित्यर्थः । इति किल रविग्रहॆ नतिस्वरूपम् ।

अथ युक्तिरुच्यतॆ । यत्र दॆशॆ चतुविशतिरक्षांशाः । यदा किला राशिषट्कं तावाश्च चन्द्रस्तावांश्च पातः शशिशरः शून्यम् । तदा तस्मिन् दॆशॆ रवॆरुदय कालॆ रविरॆव लग्नम्

रविः चन्द्रः पातः लग्नम् वित्रिभम् । तद्वित्रिभलग्नं राशित्रयं भवति । 6 6 6 6 3 तस्य क्रान्तिरुत्तरा चतु

विशतिर्भागास्तैरक्षॆ संस्कृतॆ नताशानामभावः । अतॊ वित्रिभलग्नं खस्वस्तिकॆ प्राक्स्वस्तिकॆ रविः । सममण्डलमॆव तदा क्रान्तिमण्डलम् । तदॆव दृमण्डलम् । दृङमण्डलगत्याधॊलम्बितश्चन्द्रस्तत्कक्षामण्डलं न त्यजति । अतॊऽत्र स्फुट विक्षॆपॊऽपि शुन्यम् । अतॊऽत्र नतॆरभावः । वित्रिभलग्नशरसंस्कारॆणात्र कलाचतुष्टयं नतिसत्पद्यतॆ सा व्यर्था ।

। यद्ब्रह्मगुप्तॆन विमण्डलमॆव कक्षामण्डलं परिकल्प्य नतिरानीता सापि युक्तियुक्ता । किन्तु सा विमण्डलावधिरायता न कक्षामण्डलावधिः । अतॊ लम्बनकालॆन चालितस्य विधॊर्यावान् विक्षॆपॊ यावांश्च प्रथमस्तयॊरन्तरं तस्या नतॆयंस्तं कार्यम् । रविवृक्क्षॆपधनुषि यदि वित्रिभलग्नशरॊ युक्तस्तदॆदमन्तरं नतॆः शॊध्यम् । यदा हितस्तदा युक्त कार्यमित्यर्थः । ऎवं कृतॆ सति सा नतिः स्फुटा भवितुमर्हति । अथवा रविदृक्क्षॆपधनुश्चन्द्रशरॆण संस्कृतं कृत्वा नतिः साध्यतॆ सायि स्फुटासन्ना भवति । किन्तु ग्रहणॆ चन्द्रशरॊऽल्पॊ भवति । संस्कारॆ कृतॆऽपि स्वल्पान्तरा नतिः । अत ऎवाचैराचार्यैः स्वल्पान्तरत्वादिदं कर्मॊपॆक्षितमिति मम मतम् । अथवा कि जगद्विरॊधॆन यत् तॆन कृतं तदपि युक्तम् ॥

लम्बनकालशरान्तरमस्यां व्यस्तं नती यदि क्रियतॆ । स्पष्टैवं स्यादथवा चन्द्रस्य शरॆण संस्कृत्य ॥4॥ भानॊक्क्षॆपधनुः साध्या स्वल्पान्तरा नतिस्तस्मात् । अणॆ स्वल्पशरवातु स्वल्पान्तरता नतॆर्यस्मात् ॥5॥ तस्मान्नॆदं पूर्वैरकशाचैस्तदा कृतं कर्म ॥ आत्मप्रतिभासॊ वा मयॊदितः किं जगद्विरॊधॆन ॥6॥ 18-19 ।

इति सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ सूर्यग्रहणाधिकारः ।

ग्रन्थसंख्या 325 ॥

अथ ग्रहच्छायाधिकारः

अथ ग्रहच्छायाधिकारी व्याख्यायतॆ । तत्रादौ तावद्भहविक्षॆपान् मध्यमाना

विक्षॆपलिप्ताः क्षितिजादिकानां

खॆशा 110 द्विबाणॆन्दुमिता 152 रसाश्चाः 76 । षट्त्रीन्दवः 136 खाग्निभुवः 130 सितज्ञ

पातौ स्फुटौ स्तश्चलकॆन्द्रयुक्तौ ॥1। वां भां क्षितिजस्य खरुद्रमिता 110 मध्यमा विक्षॆपलिसाः । बुधस्य द्विबाणॆन्दुमिता. 152 । गुरॊः षट्सप्ततिः 76 । शुक्रस्य पविश्व 136 तुल्याः । शनॆः खत्रीन्दु 130 मिता वॆदितव्याः । तथा बुझ्शुकयॊय गणितागतौ पातौ तौ स्वस्वशीघ्रकॆन्द्रॆण युक्त कार्यॊं ऎवं स्फुटौ स्तः ।

अत्रॊपपत्तिः -मध्यमगतिवासनायां वॆधप्रकारॆण वॆधवलयॆ ग्रहविक्षॆयॊपपत्तिर्दशितैव । कित्वन्त्यफलज्यार्धधनुषा सत्रिगृहॆण तुल्यं यदी शीघ्रकॆन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्मॊं भवति । तस्मिन् दिनॆ वॆधवलयॆ यावान् परमॊ विक्षॆप उपलभ्यतॆ तावान् ग्रहस्य परमॊ मध्यमविक्षपः । ऎवमॆतॆ भौमादीनामुपलब्धाः पठि‌अः । अथ ज्ञशूक्रयॊः पातस्य स्फुटत्वमुच्यतॆ । भगणाध्यायॆ यॆ बुधशक्रयॊः पातभगणाः पठितास्तॆ स्वशीघ्रकॆन्द्रभगणैरधिकाः सन्तॊ वास्तवा भवन्ति । यॆ पठितास्तॆ स्वल्पाः कर्मलाघवॆन सुखार्थम् । अतः पठितचक्रभवौ स्वशीघ्रकॆन्द्रयुतौ वास्तवभगणनिष्पन्न स्फुटौ भवतः । तथा चॊकॆ गॊलॆ ’यॆ चात्र पातभगणाः पठिता ज्ञभूग्वॊस्तॆ शीघ्रकॆन्द्रभगर्णरित्यादि ॥1॥

इदानीं ग्रहविक्ष पानयनमाहमन्दस्फुटात खॆचरतः स्वपातयुक्ताद्भुजज्या पठितॆषु निघ्नी ॥ स्वशीघ्रकर्णॆन हृता शरः स्यात् सपातमन्दस्फुटगॊलदिकः ॥2॥

वां भां -मन्दस्फुटाद् अहात् स्वपात युक्ताजज्या साध्या । सा ग्रहस्य पठतॆन शरॆण गुण्या स्वशीघ्र कर्णॆन भाज्या । फलं स्फुटविक्षपः स्यात् । सपातॊ मन्दस्फुटॊ ग्रहॊ यदि राशिषट्कादूनस्तदॊत्तरॊ विक्ष पॊऽन्यथा दक्षिणः ॥

अत्रॊपपत्तिःमन्वस्फुटॊ ग्रहः स्वशीघ्रप्रतिमण्डलॆ भ्रमति । तत्र च तस्य पातॊऽपि । पातॊ नाम प्रतिमण्डलविमण्डलयॊः संपातः । तस्मादारभ्य विक्ष पप्रवृत्तिः । इह सुसरलवंशशलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छॆद्यकॊक्तविधिना विरचय तत्र शीघ्रप्रतिमण्डलॆ मॆषादॆः प्रतिलॊमं पातस्थानं च चिह्न यित्वा तत्र विमण्डलं निवॆश्यम् । पातचिह्लाद्वाशिष

276

सिद्धान्तशिरॊमणौ ग्रहगणितॆ कान्तरॆ विमण्डलप्रतिमण्डलयॊरन्यं संपातं कृत्वा पातात् पूर्वतस्त्रिभॆऽन्तरॆ पठितविक्षॆप प्रमाणॆन प्रतिमण्डलादुत्तरतॊ विमण्डलं कॆनचिवाधारॆण स्थिरं कृत्वा मॆषादॆरनुलॊमं मन्दस्फुटं ग्रहं प्रतिमण्डलॆ विमण्डलॆ च दत्त्वा विक्ष पॊपपत्त दर्शयॆत् । तत्र तयॊर्मयॊर्यावान् विप्रकर्षस्तावांस्तत्र प्रवॆशॆ विक्ष पः ॥

अथ तस्यानयनम् । पातस्थानॆ हि विक्ष षाभावः । ततस्त्रिभॆऽन्तरॆ परमॊ विक्ष पः। अन्तरॆऽनुपातॆन । अतः पातग्नचिह्नयॊरन्तरं तवज्ज्ञॆयम् । तच्च तयॊर्यॊग कृतॆ भवति । यतॊ मॆषादॆरनुलॊमं ग्रहॊ दत्तः । पातस्तु प्रतिलॊमम् । अतस्तयॊर्यॊगः शरार्थं किल कॆन्द्रम् । तस्य दॊर्या साध्या । यदि त्रिज्यातुल्यया दॊज्यया पठितविक्ष पतुल्यं प्रतिमण्डलविमण्डलयॊरन्तरं लभ्यतॆ तदाभीष्टया प्रस्थानभवया दॊर्यंया किमिति । फलं शीघ्रकर्णाग्नि विक्षॆपः । अथ द्वितीयॊऽनुपातः । यदि शीघ्रकर्णाग्र ऎतावान् विक्षॆपस्तदा त्रिज्याग्रॆ क इति । अत्र गुणकभाजकयॊस्त्रिज्यातुल्ययॊस्तुल्यत्वान्नाशॆ कृतॆ सति बॊज्ययाः पठितविक्षॆपॊ गुणः शीघ्रकर्णॊ हरः । फलं कक्षाप्रदॆश विक्षॆपॊ ज्यारूपस्तस्य चापं स्फुटविक्षॆप इत्यर्थः । भूचिह्न सूत्रस्यैकमग्न बद्ध्वा द्वितीयमग्नॆ विमण्डलॆ ग्रहस्थानॆ निबद्धं सूत्रं कर्णः । सूत्रकक्षामण्डलयॊरन्तरं स्फुटः शर इत्यादि सवं छात्रायॆ दर्शनीयम् ॥ 2 ।

इदानीं विक्षॆपस्य क्रान्तिसंस्कारयॊग्यतालक्षणमन्यत् स्फुटीकरणमाह

त्रिज्यावर्गादयनवलनज्याकृतिं प्रॊह्य मुलं

यष्टिर्यष्ट्या घुचरविशिखस्ताडितस्त्रिज्ययाप्तः । यद्वा राशित्रययुतखगघुज्यकाघ्नस्त्रिय

भक्तः स्पष्टॊ भवति नियतं क्रान्तिसंस्कारयॊग्यः ॥ 3 । वां भां  - अहस्य युतायनांशॊडपकॊटिशिञ्जिनीत्यादिनायनं बलनं साष्यम् । अत्र वलनशब्दॆन चलनज्या ग्राह्या न धनुः । तथा इतः प्रभृति बृहज्ज्याभिः कर्म कर्तव्यम् । यतॊ बृहज्ज्याभिः शरज्या शरकलातुल्यैव भवति । तस्यानयनम् । वलनस्य वर्ग त्रिज्यावर्गादपास्य यन्मुलं लभ्यतॆ तद्यष्टसंज्ञं ज्ञॆयम् । तया यष्टया ग्रहविक्षॆपी गुणितस्त्रिज्यया भक्तः स्फुटः क्रान्तिसंस्कारयॊग्यॊ भवति । अथानुकल्प उच्यतॆ । यद्वा राशिययुतखगज्यकाध्न इति । रात्रिययुतस्य ग्रहस्य यावती घृज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटॊ भवति । अत्र भाजकस्यैकत्वाद्गुणकस्यान्यत्वात् फलं स्वल्पान्तरमित्यतॊऽनुकल्पॆनॊक्तम् । 1. अत्र बापूदॆवॊक्त विशॆषः—

द्राक्कॆन्द्रकॊटिज्यकया. विनिघ्नी त्रिभज्ययामा शरकॊटिजीवा । तच्चापभागैः सहितान् वियुक्तान खाङ्कांशकान् ककिमगादिकॆन्द्र ॥ द्राक्कॆन्द्रभागान् प्रवि कल्प्य साध्यः शीघ्राख्यकर्णः स भवॆद्ग्रस्य । बिम्बीयकर्णॊ मृगककंटादावल्पॊधिकः स्थानभवाच्च कर्णात् ।

ग्रहच्छायाधिकारः

277

अत्रॊपपत्तिः-क्रान्त्यग्रात् किल शरॊ भवति । शराग्रॆ ग्रहः । क्रान्तिः शरॆण संस्कृती स्फुटा भवति । अत्र गणितागतॆनैव शरॆण क्रान्तिः स्फुः क्रियतॆ तदयुक्तम् । यतः क्रान्तिविषुवन्भरडलात् तिर्यग्भ्रुवाभिमुखी । विक्षॆपस्तु क्रान्तिमण्डलात् तिर्यग्रूपः कदम्बाभिमुखः ।

यथॊक्तं गॊलॆ

सवंतः क्रान्तिसूत्राणां ध्रुवॆ यॊगॊ भवॆद्यतः । विषुवन्भण्डलप्राच्या ध्रुवॆ याम्या तथॊक्षरा ॥।

सर्वतः क्षॆपसूत्राणां ध्रुवाजिनलवान्तरॆ ॥ यॊगः कदम्बसंज्ञॊऽयं ज्ञॆयॊ वलनबॊधकृत् ॥ तापमण्डलप्राच्या याम्या सौम्या च दिक् सवा ॥

कदम्बभ्रमवृत्तं चॆति ॥

अतॊ विक्षॆपः कदम्बाभिमुखॊ भवति । ध्रुवाभिमुख्या क्रान्त्या सह कथं तस्य भिमदिपकस्य यॊगवियॊगावचितौ । तयॊर्यन्निदिक्त्वं तदायनवलनवशात् ।

अथ तदूगॊलॊपरि प्रदश्यतॆ । यथॊदितं गॊलं विरचय्य क्रान्तिवृत्तॆ यग्रहचिल्लं तस्मात् परितॊ नवतिभागान्तरॆऽन्यत् त्रिज्यावृत्तं निवॆश्यम् ।

अथ ग्रहचह्वाध्रुवॊपरिगामसूत्रं तस्मिन् वृत्तॆ यत्र लगति तत्कदम्बयॊरन्तरमायनॆ वलनमतस्तस्य ज्या भुजः । ग्रहचिह्नकदम्बयॊरन्तरस्प ज्या त्रिज्या स कर्णः । तयॊर्वगन्तरपदं कॊटिः । सा च यष्टिसंज्ञा । क्रान्त्यग्नाद्विक्षॆपः कदम्बाभिमुखः कर्णरूपः । तस्य कॊटिरूपकरणायानुपातः । यदि त्रिज्याकणॆ यष्टिः कॊटिस्तदा शरकणॆ का । फलं क्रान्तिसंस्कारयॊग्यॊ विक्षॆपॊ भवति । तॆन संस्कृती क्रान्तिः स्फुटा । विक्षॆपाग्रस्थस्य ग्रहस्य विषुवनमण्डलस्य च यद्याम्यॊत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यतॆ । अथानुकल्पॆऽपॊयमॆव वासना । अत्र सत्रिराशिग्रक्रान्तिज्या भुजस्थानॆ कल्पिता सॆ भुजः । तद्युज्या यष्टिस्थानॆ कल्पितः सा कॊटिः । तत्रापि त्रिज्या कर्ण इति सर्वमुपपन्नम् ॥ 3 ।

। व्~ऒ0 वांअथ ग्रहच्छायाधिकारॊ व्याख्यायतॆ । ननु शङक्वादिवस्तुना लॊकस्य कियत्यपि प्रदॆशॆऽवरुद्धॆ लब्धात्मकं तमः छाया शब्दॆनॊच्यत इति प्रागभिहितम् । यदि पृथिव्यां सॊरालॊकवग्रहालॊकः सर्वत्र स्यात्तदा शङ्क्वादिना क्वचित्तदवरॊधॊ भवॆत् । अत्र ग्रहालॊकप्रचारॊ दिवसॆ वा रात्रौ वा भवति । नाद्यः प्रबलसौरालॊकॆन दुर्बलग्रहालॊकविषयापहारबाधाच्चन्द्रालॊकवद्ग्रहालॊकप्रचारादर्शत्वात् । न द्वितीयः । दृश्यचन्द्ररात्रिभागॆ चन्द्रबिम्बप्रतिफलितकतिपयार्ककिरणवशजनितचन्द्रालॊकॆन प्रबलॆन ग्रहालॊकप्रचारबाधात् । अदृश्यचन्द्ररात्रिभागॆऽपि ग्रहालॊकप्रचारदर्शनाभावाच्च । दूरस्थत्वाभूमण्डलॆ भग्रहाणां नालॊकप्रचारॊ दृश्यतॆ दृश्यमानातिदूरस्थदीपालॊकप्रचारादर्शनबत् । अत ऎव स्फुरदंशुजालशुक्रालॊकप्रचारः कंदाचिद्भवत्यॆव । तस्माद् ग्रहच्छायासाधनाधिकारॊ नारंम्भणीय इति चॆत्तत्राग्रॆ वक्ष्यतॆ1. वतुद्धॆ इति ग पुं ।

2. प्रचारादर्शनादिति ग पुः ।

9

सिद्धान्तशिरॊमणौ ग्रहगणितॆ स्पष्टीक्रान्तिः स्फुटशरयुतॊनैकभिन्नाशभावॆ तज्ज्या स्पष्टॊऽपमगुण इतॊ द्युज्यकाद्यं ग्रहस्य । कृत्वा साध्या तदुदितघटीभिः प्रभा भानुभावा

चन्द्रादीनां नलकसुषिरॆ दर्शनायापि भानाम् ।

इति शङ्कॊटिग्ज्या भुजस्त्रिज्या कर्ण इति क्षॆत्र प्रत्यक्षं दृश्यतॆ । अत ऎव भुजकॊटिकर्णाः शङ्कद्वादशांशॆनापर्वात्तताः प्रभा द्वादश छायाकर्णा गणितॆन भवन्त्यॆव । छायांसाधितभुजकॊटिविन्यासविशॆषॆण नलिकासुषिरगतग्रहदर्शनं स्वच्छायास्थितिसिद्धानुमापकमिति ग्रहदर्शनॆ ग्रहच्छायापि भवत्यॆव । न ह्यनुपलब्ध्या छायाभावॊ युक्त इति वाच्यम् । अस्तङ्गतग्रहादर्शनॆ ग्रहाभावापत्तॆः । दिवसॆ भग्रहानुपलम्भात् तदभावः प्रसज्यॆत । तस्माद् भूमण्डलाद्रतरप्रदॆशावस्थितत्वॆन ग्रहच्छायानुपलम्भॆऽपि साऽस्त्यॆव । तस्याः साधनप्रयॊजनं नलकसुषिरॆ दर्शनमिति स्पष्टमभिहितम् । तत्र स्पष्टक्रान्तिसाधनार्थं वृत्तद्वयॆन शरसाधनमुक्तम् । ततॊ वृत्तॆन कॊटिरूपशरसाधनमुक्तं भाष्यॆ स्पष्टम् ॥ 1-3 ॥

इदानीमायनं इक्कर्माह‌आयनं वलनमस्फुटॆषुणा संगुणं घुगुणभाजितं हतम् । पूर्णपूर्णधृतिभिर्व्यहाश्रितब्यक्षभॊदयहृदायनाः कलाः ॥ 4 ॥ अस्फुटॆषुवलनाहतिस्तु वा यष्टिहृत् फलकलाः स्युरायनाः । तॊ ग्रहॆऽयनपृषत्कयॊः क्रमादॆकभिन्नककुभॊरृणं धनम् ॥5॥

वां भां — ग्रहस्य यदायनं वलनं तदस्फुटशरॆण संगुण्य तद्युज्यया भजॆत् । फलमष्टादशशतैः 1800 संगुष्य यस्मिन् शौ ग्रहॊं वर्ततॆ तस्य निरक्षॊदयासुर्भा‌इवभजॆत् । फलमायनकला भवन्ति । अथ वायनवलनकला अस्फुटॆन शरॆण संगुण्य यष्ट्या विभजॆत् । फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः। अहॊ यस्मिन्नयनॆ वर्ततॆ तस्यायनस्य ग्रहशरस्य च यद्यॆका विक् तदा ता आयनाः कला अहॆ ऋण कार्याः । यदि तयॊभिन्ना दिक्क तदा धनं कार्याः । ऎवं कृतायन इक्कर्मकॊ अहॊ भवति ।

अत्रॊपपत्तिलॆ सविस्तराभिहिता । अथॆहापि किंचिदुच्यतॆ । क्रान्तिवृत्तॆ यद्ग्रहस्थानचिह्न तद्यदा क्षितिजॆ लगति न तवा ग्रहः । यतॊऽसौ शराग्नॆ । शराग्रं हि कदम्बाभिमुखम् । यदॊत्तरकदम्बः क्षितिजादुपरि भवति तदा तदुन्मुखॆन शरॆण ग्रहः क्षितिजादुन्नाम्यतॆ । क्षितिजकदम्बयॊरन्तरं तदॆवॊत्तरमायनं वलनम् । यदा क्षितिजादधः कदम्बस्तदा शरॆण ग्रहॊ नाम्यतॆ क्षितिजकदम्बयॊरन्तरं तदा दक्षिणं वलनम् । अतॊ वलनदर्शन अहस्यॊन्नामनं नामनं च । उन्नामितॊ ग्रह आदाबॆबॊदितः । नामितः पश्चादुदॆष्यति । स च कियता कालॆनॆति तदानयर्न नैराशकॆन । यदि त्रिज्यातुल्यॆ कर्णं कदम्बक्षितिजयॊरन्तरकला वलनसंज्ञा लभ्यन्तॆ तदा अस्फुट1. सिं शिं ग्र0 ग्रहच्छा0 13 श्लॊं । 2. दृशतॆ इति ग पुं ।


279

ग्रहच्छायाधिकारः शरतुल्यै किमिति । फलं प्रहादधॊऽवलम्बरूपाः कला भवन्ति । ग्रहस्थानॆ यद्द्युज्यावृत्तं तत्र ता जीवारूपाः । तास त्रिज्यावृत्तपरिणामायान्यॊऽनुपातः । यदि युज्यावृत्त ऎतावतॊ ज्या तदा त्रिज्यावृत्तॆ कियतीत्यॆवं याः फलकलास्ता ऎवासवः । फलस्य धनुः स्वल्पत्वान्नॊत्पद्यत इति न कृतम् । तैः क्रान्तिवृत्तॆ परिणामायान्यॊऽनुपातः । यदि निरक्षॊदयासुभी राशिकला अष्टादशशतानि लभ्यतॆ तदैभिरसुभिः किमिति । फलं क्रान्तिवृत्तपरिणताः कला भवन्ति । यदॊत्तरं किल वलनमुत्तरश्च विक्षॆपस्तदा तॆन विक्षॆपॆणॊन्नामितॊ ग्रहॊं यावत् क्षितिजं नीयतॆ तावत् क्रान्तिवृत्तग्रहस्थानात् पृष्ठतः क्रान्तिवृत्तं क्षितिजॆ लगति तदॆव स्थानं कृतदृषकर्मकॊ ग्रहः । कि बहुना । गॊलॆ क्रान्तिमण्डलॆ यथास्थानं विमण्डलं विन्यस्य तत्र ग्रहं च दत्त्वा चिह्न कार्यम् ॥

। अथ ध्रुवादग्रहॊपरि नीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्तॆ लगति तत्र कृतवृक्कर्मकॊ ग्रहः । ऎवं ध्रुवन्नीयमानॆन सूत्रॆण शरकृतं त्र्यनं भवति । क्रान्तिवृत्तग्रहस्थानादग्रतः पृष्ठतॊ वा आयनकलातुल्यॆऽन्तरॆ तत् सूत्रं क्रान्तिवृत्तॆ लगति । अत आयनकला भुजः । अस्फुटविक्षॆपः कॊटि: । शराग्रक्रान्तिवृत्तयॊरन्तरॆ यावत् सूत्रखण्डं स तत्र कर्णः । ऎतत् यत्रं वलनश्यत्रसंभवम् । अतस्त्रैराशिकॆनायनकलानामानयनम् । यदि यष्टिकॊटया बलनकलाभुजॊ लभ्यतॆ तदा अस्फुटविक्षॆपकॊट्या किमत । फलमायनकला इति सर्वमुपपन्नम् ॥ 4-5।

वां वांवृत्तद्वयॆनायनदृक्कर्मसाधनं भाष्यॆ स्पष्टम् ॥ 4-5 ॥

इदानीमक्षजं वृक्कमह - स्फुटास्फुटक्रान्तिजयॊश्चरार्धयॊः समान्यदिक्त्वॆऽन्तरयॊगजासवः । पलॊद्भवाख्या भनभःसदां शरॆ महत्यथाल्पॆ यदि वा स्युरन्यथा ॥ 6 । स्पष्टॆषुरक्षवलनॆन हतॊ विभक्तॊ लम्बज्यया रविहृतॊऽक्षभया हतॊ वा । लब्धं हतं त्रिभगुणॆन हृतं घुमौ स्युर्वासवः पलभवा अथ तैः शरॆ तु ॥ 7 ।

याम्यॊत्तरॆ क्रमविलॊमविधानलग्नं

खॆटात् कृतायनफलादुदयाख्यलग्नम् । सौम्यॆ क्रमॆण विपरीतमिषौ तु याम्यॆ

भार्धाधिकात् खचरतॊऽस्तविलग्नमॆवम् ॥ 8॥। वां भां अहस्य स्फुटक्रान्तॆरस्फुटक्रान्तॆश्चराधॆ साध्यॆ। यदि स्फुटारफुटक्रान्ती तुल्यविक्कॆ तदा घरार्धयॊरन्तरं कार्यम् । यदि भिन्नदिक्कॆ तदा यॊगः । ऎवं यॆऽसवॊ भवॆयुस्तॆ पलॊडूबा ज्ञॆयाः । ग्रहस्य भस्य वा यदा महैछरस्तदैवम् । यदाल्पस्तवान्यथा पलॊवासवः साध्याः । ग्रहस्य स्पष्टः शरॊऽक्षवलनॆन गुण्यॊ लम्बज्यया भाज्यः । अथवा विषुवत्या गुणितॊ द्वादशभिर्भाज्यः । यल्लब्धं तत् प्रिज्ययी गुण्यं घुज्यया भाज्यं फलं पलॊडूवा’ असवॊ भवन्तीत्यनुकल्पः ।

अर्थ कुतायनदृक्कर्मक ग्रहं रवि प्रकल्प्य तैः पलॊद्भवासुभिर्लग्नं साध्यम् । यदि ग्रहस्य याम्यः शरस्ता क्रमविलग्नम् । यदि सौम्यस्तदा विलॊमलग्नम् । ऎवं कृतॆ सति ग्रहस्यॊदयलग्नं

सिद्धान्तशिरॊमणौ ग्रहगणितॆ भवति । अथ तमॆव ग्रहं सभाधं पवि प्रकल्प्य तैरॆवासुभिरुत्तरॆ शरॆ यत् क्रमलग्नं याम्यॆ विलॊम क्रियतॆ तद्ग्रहस्यास्तलग्नम् ।

अत्रॊपपत्तिः अत्र गॊलॆ विषुवन्मण्डलं स्वाक्षांश र्यावन्नामितं तावदुन्मण्डलमुत्तरगॊलॆ क्षितिजादुपरि लगति याम्यॆऽधः । यतस्तत्रस्थॊ ग्रहः स्वचराधसुभिरुन्नत नत च गतः । अतश्चरार्धस्य या वासना सैव पलॊद्भवासूनाम् । स्फुटारफुटक्रान्तिजयॊश्चरार्धयॊरन्तरॆ यावन्तॊऽसवस्तावन्तः शरभवा इत्यर्थाजातम् । यतस्तयॊरन्तरं शर ऎव । ऎवं तुल्यदिक्त्वॆ । यदा महता शरॆणान्यदिक्वं नीता क्रान्तिस्तदा शरस्यक खण्डमुत्तरतॊऽन्यद्दक्षिणतः । तयॊयगॆ यतः शरॊ भवति । अतस्तञ्जनितयॊश्चरार्धयॊगॆ शरजनिताः पलॊद्भवासवः स्युः । ऎवं हि महति शरॆ ।

अथापॆ । ग्रहः किलॊत्तरगॊल उत्तरश्च तस्य शरस्तदक्षिवशाच्छरॆण ग्रहस्य यदुन्नमर्न तत् त्रैराशिकॆन साध्यतॆ । यदि लम्बज्यया कॊटयाक्षवलनतुल्यॊ भुजस्तदा स्फुटशर तुल्यया किमिति । अत्र यत् फलं तद्ग्रहठ्ठज्यावृत्तॆ ज्यारूपं भवति । अथवा लघुना क्षॆत्रॆणानुपातः । यदि द्वादशाङ्गलकॊट्या पलभा भुजस्तदा स्फुटारकॊटया किमिति । फल तुल्यमॆव । अथ त्रिज्यावृत्तॆ परिणामायानपातः । यदि ज्यावृत्त ऎतावती ज्या तदा त्रिज्यावृत्त कियतीति । फलस्य धनुः कर्तुं युज्यतॆ । तच्छ रस्याल्पवान्नॊपपद्यत इति न कृतम् ।

आयनदृक्कर्मण्यस्फुटविक्षॆपासवः साथिताः । इह तु स्फुटात् । तत्र कारणमुच्यतॆ । तॆन दृक्कर्मणा निरक्षदॆशक्षितिजस्थॊ ग्रहः कृतः । तत् क्षितिजमन्यदॆश उन्मण्डलम् । शरमूलॆ यद् ज्यावृत्तं शराग्रॆ च यत् तयॊवृत्तयॊरुन्मण्डलॆ यावदन्तरं तावान् स्फुट: शरः । स तु । कॊटि रूपः । अस्फुटः कर्ण रूपः । अतॊऽत्र कॊटिरूपॆण पलॊवा असवः साधिताः । कृतानयनदृकर्मकॊ ग्रहॊ.क्षवशात् प्रागुदित उदॆष्यति वा गैरसुभिस्तॆऽत्र पलॊद्भवास्याः । अर्थ याभ्यॆ शरॆ तैरसुभिः क्षितिजादध स्थॊ ग्रहॊ यावदुपरि क्षितिजं नीयतॆ तावत् कृतानयदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजॆ लगति । यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजापरिस्थॊ ग्रहः क्षितिजं यावदधॊ नॊयतॆ तावत् कृतायनदृक्कर्म का दूग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजॆ लगति । अत उक्तं शरॆ याम्यॊत्तरॆ क्रमविलॊमविधानलग्नमित्यादि ।’ ऎवं कृत उदयलग्नं जातम् । अस्मादुदयलग्नसाधनाद्वयस्तमस्तलग्नसाधनम् । यतॊ गैरसुर्भा‌इवक्षॆपॆण प्राच्यां ग्रहः क्षितिजादुन्नाम्यतॆ तैरॆव प्रतीच्यां नाम्यतॆ । यैर्नाम्यतॆ तैरॆवॊन्नाम्यतॆ । अथ प्रतीच्या अहॆऽस्तं गच्छति प्राच्यां यल्लग्नमुदॆति तदस्तलग्नम् । अतॊ भार्धाधिकात् खचरत इत्युक्तम् । इदं सर्व गॊलॊपरि सम्यग्दृश्यतॆ ॥ 6-8॥

। वा वांअथाक्षदृक्कर्मसाधनमाहस्फुटास्फुटक्रान्तिजयॊरिति । मॆषादिरॆकस्मिन्नॆव कालॆ उन्मण्डलॆ क्षितिजॆ च लगति । ततॊ वृषभादिमॆषॊदयासुभिरुन्म‌ऎडलॆ लगति निरक्षजैः । वृषभादिस्थॊ ग्रहॊऽपि तदॊन्मण्डलॆ लगति परं यदि शराभावः । विद्यमानॆ शरॆ वृषाद्युदयकालादायनदृक्कर्मकालॆन पूर्वं पश्चाद्वॊन्मण्डलॆ लगति । ततः क्षितिजॆ कियता कालॆनॊदॆष्यतीति चिन्त्यतॆ ॥

तत्रॊन्मण्डलॆ ग्रहॊदयकालॆ यावती ग्रहस्य स्पष्टक्रान्तिः सा कॊटिः क्षितिजॆ या स्पष्टाग्रा स कर्णः । छुरात्रवृत्तॆ या कुज्या स भुजः । तदुत्पन्नं यच्चरं तॆन कालॆन पूर्व पश्चाद्वा स्वक्षितिजॆ ग्रहॊ लगिष्यति ।


ग्रहच्छायाधिकारः

281 । वृषभादिस्तु मध्यमक्रान्त्युत्पन्नचरकालॆन क्षितिजॆ उदॆति । तस्मात् स्वक्षितिजॆ यदा वृषाद्युदयस्ततः शरतुल्यक्रान्त्युत्पन्नचरकालॆन ग्रहः पूर्वं पश्चाद्वा क्षितिजॆ लगति तदॆवाक्षं दृक्कर्म । स्पष्टशरस्तु स्फुटास्फुटक्रान्त्यॊः समान्यदिक्त्वॆऽन्तरयॊगाद् भवतीति स्पष्टम् । याम्यशरॊ याम्यनुवाभिमुखः । याम्यनुवादुपरि क्षितिजमिति क्रमलग्नं कृतम् । उत्तरशरॆ विलॊमलग्नं कृतम् । क्षितिजस्थॆ ग्रहॆ दृक्कर्माक्षमिदम् । याम्यॊत्तरवृत्तस्थॆ ग्रहॆ आक्षदृक्कर्मसंस्कारॊऽनुचित इति । नतघटीभिरनुपातादन्तरॆ आक्षं दृक्कर्मॊचितमिति सौरॆ तथा कृतम् । आचार्यस्याप्यॆवमॆव वक्तुमुचितम् । अन्यत्सर्वं भाष्यॆ स्पष्टम् । अयमधिकाधिकारस्त्रिप्रश्नाधिकार ऎवान्तर्भवति । अत ऎव सौरॆ पृथङ्नॊक्तः । यतॊ ग्रहगणितस्य दशैवाधिकाराः दशभॆदं अगणितमित्यनॆन । यथा सौरॆ छॆद्यकाधिकारॊ ग्रहणाधिकारान्तर्गतॊऽपि भिन्न उक्तस्तथैवाचायॆंणाप्ययं भिन्न उक्त इति न कॊऽपि दॊषः ॥ 6-8॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाद् भट्टाचार्यसूताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ सत्सिद्धान्तशिरॊमणॆर्युचरभं छायाधिकारॊ गतः ॥

इति नृसिंहकृतौ छायाधिकारः ॥। इदानीमुदयास्तलग्नयॊः स्वरूप प्रयॊजनं चाह - निजनिजॊदयलग्नसमुङ्गमॆ समुदयॊऽपि भवॆद्भनभः सदाम् । भवति चास्तविलग्नसमुद्गमॆ प्रतिदिनॆऽस्तमयः प्रवहभ्रमात् ॥ 9॥

वां भां  —स्पष्टार्थम् ॥ 9 । इदानीं ग्रहस्य दृश्यत्वलक्षणमाहनिशीष्टलग्नादुदयास्तलग्नॆ न्यूनाधिकॆ यस्य खगः स दृश्यः । दिनॆऽपि चन्द्रॊ रविसन्निधानानास्तं गतश्चॆत् सति दर्शनॆ भॊ ॥10॥

वाः भां  - दिनकरॆऽस्तं गतॆ यदिष्टकालॆ लग्नं तदिष्टलग्नम् । तस्माद्ग्रहस्यॊदयाख्यलग्नं न्यूनमस्ताख्यं चाधिक यदि भवति तदा ग्रहॊ दृश्यः । इतॊऽन्यथा चॆददृश्यः । ऎवं लक्षणॆ सति चन्द्रॊ दिवसॆऽपि दृश्यः । यदि ग्रहॊ दृश्यस्तदा ग्रहस्य छाया साध्या ।

अत्रॊपपत्तिः स्पष्टार्था ॥ 10 । इदानीं छायार्थं ग्रहस्य द्युगतमाहज्ञातुं यदा भाभिमता ग्रहस्य तत्कालखॆटॊदयलग्नलग्नॆ । साध्यॆ तयॊरन्तरनाडिका यास्ताः सावनाः स्युर्युगता ग्रहस्य ।11।

-

...——-..

1. शशॆं इति क ख पुं ।

सिं-36

282

सिद्धान्तशिरॊमणौ ग्रहगणितॆ ती ऎव खॆटद्युतिसाधनार्थं क्षॆत्रात्मकत्वात् सुधिया नियॊज्याः ॥ ऊनस्य भॊग्यॊऽधिकभुक्तयुक्तॊ मध्यॊदयाढ्यॊऽन्तरकाल ऎवम् ॥12।

वां भां यस्मिन् कालॆ ग्रहस्य छाया ज्ञातव्या तात्कालिकस्य ग्रहस्यॊदयलग्नमिष्टलग्नं च तयॊरन्तरघटिकाः साध्या ऊनस्य भॊग्यॊऽधिकभुक्तयुक्त इत्यादिना । ऎवं तॊ ग्रहस्य सावनघटिका विनगता भवन्ति ।

अत्रॊपपत्तिःअत्रॆष्टलग्नं किल क्षितिजॆ । इष्टकालिकास्य ग्रहस्य यदुदयलग्नं कृतं तदुदयलानमॆव । अहः स क्षितिजादुपरि यत्र कुत्रचित् स्थानॆ । तस्य भॊग्यकाल इष्टलग्नस्य भुक्कालॆन मध्यॊदयैश्च युक्तस्तस्य ग्रहस्य दिनगतः कालॊ भवितुमर्हति । ता घटिकाः सावमा भवन्तीति यदुक्तं तत् कुतः । यतस्ता घटिकाः क्षॆत्रात्मिकाः । इदं गॊलॊपरि दर्शयॆत् । गॊल इष्टलग्नं क्षितिजॆ निवॆश्य तात्कालिकग्रहस्यॊदयलग्नं भॆषादॆदत्वा तदग्नॆ ग्रहसंज्ञकॊ बिन्दुः कार्यः । तत्र तस्याहॊरात्रवृत्तं निवॆश्यम् । तस्मिन् वृत्तॆ पूर्व क्षितिजसंपातादारभ्य ग्रहचिह्नपर्यन्तं यावत्यॊ घटिकास्तावत्यस्तस्य ग्रहस्य शृंगता भवन्ति । ताश्च सावनाः । यतॊऽहॊरात्रवृत्तॆ विगणय्य गृहीताः । ग्रहस्याहॊरावृत्तॆ याः षष्टिघटिकास्ता सावनाः । छायासाधनार्थ क्षॆत्रात्मिका ऎव नाड्यॊ ग्रहीतुं युज्यन्तॆ । छायासाधनं हि क्ष त्रव्यवहारः । अत उक्त’ ’ता ऎव खॆटद्युतसाधनार्थमित्यादि ॥11-12॥

इवानॊं क्रान्तॆः स्फुटत्वं कृत्वा छाया साधनातिदॆशं करॊति स्म - स्पष्टा क्रान्तिःस्फुटशरयुतॊनैकभिन्नाशभावॆ तज्ज्या स्पष्टॊऽपमगुण इतॊ घुज्यकाचं ग्रहस्य । कृत्वा साध्या तदुदितघटीभिः प्रभा भानुभाव

चन्द्रादीनां नलकसुषिरॆ दर्शनायापि भानाम् ॥13॥

वां भां ग्रहस्य क्रान्तिः स्फुटॆन शरॆण तुल्यदिक्त्वॆ युती भिन्नदिक्त्वॆ युता सती स्फुटा भवति । स्फुट क्रान्तॆर्या ज्या सा स्पट क्रान्तिज्या तया कुज्याज्याचरज्यादि सर्वं प्रसाध्यम् । पूर्वानीताभिर्चुगतघटिकाभिरुन्नतं ज्ञात्वायॊन्नतादूनयुतावित्यादिना भानुभावच्चन्द्रादीनां ग्रहाणां भानॊ वा छाया साध्या । यद्यपि ताराग्रहाणां भानां च छाया न दृश्यतॆ तथापि नलकसुषिरॆ तवर्शनाय तदुपयॊगिनी भविष्यतीति साध्या।

अत्रॊपपत्तिस्त्रिप्रश्नॊतैव ॥ 13 ॥

इदानीमत्रापि विशॆषमाहस्वभुक्तितिथ्यंशविवर्जितॊ ना मॆहांल्लघुः खाग्निकृत 430 शहीनः । स्पष्टॊ भवॆदस्फुटजातदृग्ज्या संताडिताकैः स्फुटश भक्ता ॥14॥ प्रभा भवॆन्ना तिथिभागतॊऽल्पॊ यावद्विधुस्तावदसावदृश्यः । ऎवं किल स्यादितरग्रहाणां स्वल्पान्तरत्वान्न कृतं तदाद्यैः ॥15॥

उदयास्ताधिकारः

283 वां भां ऎवं त्रिप्रश्नॊत्या अस्य शडू दृग्ज्यां च साधयॆत् । ततः शॊः स्फुटत्वं कार्यम् । प्रहस्य भुक्तिपञ्चदशांशॆन वजनः शङ् स्फुटॊ भवति । अस्फुटशॊर्या जाता दृ‌अज्या सा द्वादशगुणा स्फुट शङ्का भकॊ छाया भवति । छायावर्गाद्वादशवगंयुतान्मूलं कर्णः । बृहज्ज्याभियंवा शङ्कः कृतस्तदैवम् । यदा लघुज्याभिलंधुः शङ्कः कृतस्तदा भुक्तॆः खाग्निवॆदांशॆन 430 वजितः स्फुटॊ भवति । यदा महाञ्छङ्ः भुक्तिपञ्चदशांशात् स्वल्पॊ लघुः शङ्व भुक्तः खाग्निकृतांशात् स्पल्पस्तावद्विधूरदृश्यॊ ज्ञॆयः ॥

अत्रॊपपत्तिःअत्र यः शङ्करसौ दृङमण्डल उन्नतभागान जीवा तस्य शङ्कॊ लादुपरि भुक्तिपञ्चदशांशतुल्याः कला भुवी छन्ना भूपू धस्थॊ भ्रष्टा न पश्यति । ता भूच्छन्नलिमाः पूर्व प्रतिपादिता ऎव । तथा च गॊलॆ

कुपृष्ठगानां कुवलॆन हॊनॆ दूङ मण्डलार्ध खचरस्य दृश्यम् । कुच्छन्नलिप्तानुरतॊ विशॊध्याः स्वभुक्तितिथ्यंशमिताः प्रभार्थम् ॥

यदि वसुगुणकृताग्नि 3438 तुल्यॆ झ्यासाधॆ भुक्तः पञ्चदशः कुच्छन्नलिमा लभ्यन्तॆ तदा खाकॆ 120 मितॆ किमिति । ऎवमनुपातॆन खाग्निकृतशॊ लघुशङ्कपक्ष कुच्छन्नलिभाः । ऎताभ्यॊ लिप्ताभ्यः शङ्कावूनॆ चन्द्रस्त्वदृश्यः । ऎवं किल सर्वॆ ग्रहा अबु‌इया भवन्ति । कि विधॊ

वर्धारणं तदाद्यासायभिप्रायॆण । तैः स्वल्पान्तरत्वादन्यॆषां ग्रहाणां नॊक्तम् ॥ 14-15 ।

 इबानीं तॆषां दूषणं निराकुवॆताहस्वल्पान्तरत्वादबहू पयॊगात प्रसिद्धभावाच्च बहुप्रयासान् ।

ग्रन्थस्य तज्ज्ञैर्गुरुताभयॆन यस्त्यज्यतॆऽर्थॊ न स दूषणाय ॥16॥ इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ ग्रहच्छायाधिकारः ।

अयमध्यायस्त्रिप्रश्नस्याङ्गमतॊ नाधिकारॆषॆवस्य पृथगणना । ग्रन्थसंख्या नबत्यधिक शतम् 190 ॥

अथ ग्रहॊदयास्ताधिकारः । अथ प्रहालयास्तमयाध्यायॊ व्याख्ययतॆ । तत्रादौ नित्यॊदयास्तयॊर्गतगम्यलक्षणमाहप्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः सः ॥ प्राग्दृग्ग्रहॊऽल्पॊऽत्र यदीष्टलग्नागतॊ गमिष्यत्युदयं बहुश्चॆत् ॥1॥ ऊनॊऽधिकः पश्चिमदृग्ग्रहश्चॆदस्तं गतॊ यास्यति चॆति वॆद्यम् ।

वा भां यस्मिन् दिनॆ यस्मिन् कालॆ यस्य ग्रहस्यॊदयॊऽस्तॊ वा ज्ञातव्यस्तस्मिन् विनॆ तात्कालिकं स्फुटं ग्रहं कृत्वा तस्यॊदयास्तलग्नॆ साध्यै । अथ तत्कालॆ यविष्टलग्नं तच्च साध्यम् ।

284

सिद्धान्तशिरॊमणौ ग्रहगणितॆ " तत्रं यदुदयलग्नं तत् प्राग्दृग्ग्रहसंज्ञॆ वॆदितव्यम् । यदस्तलग्नं तत् पश्चिमदृग्ग्रहसंज्ञॆ वॆद्यम् । र्याद प्राग्दृगह इष्टलग्नादल्पॊ भवति तदा ग्रह उदित इति वॆदितव्यम् । यदाधिकस्तदॊदयं यास्यतीति ज्ञॆयम् । ऎवमुदयगतष्यताज्ञानम् । अथ पश्चिमदृग्ग्रह इष्टलग्नाद्यदल्पस्तदा ग्रहॊऽस्तं गत इति वॆदितव्यम् । यदाधिकस्तदा यास्यतीति च ज्ञॆयम् ।

 अत्रॊपपत्तिःइष्टलग्नादृग्ग्रह ऊनः क्षितिजापरि वर्ततॆऽत उदितः । यदाधिकस्तदा क्षितिजावधॊऽत उदॆष्यतीति युक्तमुक्तम् । ऎवमिष्टलग्नाग्रस्यास्तलग्नॆ न्यूनॆ ग्रहः प्रत्यक्षितिजावधॊ वर्ततॆऽतॊऽस्तं गतः । अधिकॆ तु प्रत्यक्क्षितिजादुपरि वर्ततॆऽतॊऽस्तं यास्यतीति ॥ 1-13।

इदानीं तदन्तरघटि काज्ञानमाह

 तदन्तरॊत्था घटिका गतै प्यास्तच्चालितः स्यात् स निजॊदयॆऽस्तॆ ॥2॥ तल्लग्नयॊरन्तरतॊऽसकृद्याः कालात्मिकास्ता घटिकाः स्युरायः । अभीष्टकालद्युचरॊदयान्तर्यद्वॆष्ट कालद्युचरास्तमध्यॆ ॥3॥

वां भां  - इष्टलग्नात् प्राग्दृग्ग्रहॊ यदॊनस्तदा तयॊरन्तरघटकाः प्राग्वत् साधिता गता भवन्ति । ताश्च सावनाः । अथ तामिग्र हस्य भुक्ति संगण्य षष्ट्या विभज्य फलकलाभिरूनितॊ दृग्ग्रहॊ निजॊदयकालिकॊ भवति । अथ तस्यॆष्टलग्नस्य चान्तरघटिकाः साध्याः । ऎवमसकृद्यावत् स्थिरा भवन्ति । ताः कालात्मिकः । ग्रहॊदयॆष्टकालयॊर्मध्य ऎतावत्यॊ नाक्षत्रा गतघटिका इत्यर्थः । ऎवमॆष्या अपि । ऎवमस्तॆऽपि कालात्मिकानां घटिकानां गतागतानां साधनम् ।

अत्रॊपपत्तिः-लग्नघटिकानां नाक्षत्राण साधनॆ प्रागुक्तैव । ऎवं ग्रहस्य प्रवहवशॆन, प्रतिदिनं यावदयास्तौ तौ निरुक्तौ ॥ 13-3॥

इवानीमर्कासन्नभावॆन यावदयास्तौ तदर्थमाहनिरुक्तौ ग्रहस्यॆति नित्यॊदयास्ताविनासन्नभावॆन यौ तौ च वक्ष्यॆ । रवॆरूनभुक्तिर्ग्रहः प्रागुदॆति प्रतीच्यामसावस्तमॆत्यन्यथान्यः ॥ 4 ।

वां भां -यॊ ग्रहॊ रवॆः सकाशादूनभुक्तिरसौ प्राच्या दिश्युदॆति प्रतीच्यामस्तमॆति । यथा भौमॊ गुरुः शनिश्च । यॊऽधिकभुक्तिरसौ प्रतीच्यामुदॆति प्राच्या प्रतितिष्ठति । पथा चन्द्रः ।

अत्रॊपपत्तिः - यॊ मन्दगतिग्रहॊ दिनकरकरनिकट तयाऽदृश्यतां गतः । असावकॆ शीघ्रतया पुरतॊ गच्छति सति ग्रहॊ मन्दगतित्वात् पृष्ठतॊ विलम्बितः प्राच्यां दिश्यर्कॊदयात् पूर्वमैव बृश्यॊ भवति । अथ यॊ मन्दगतिग्रहॊऽर्कादधिक आसीदसौं शीघ्रतया रवैस्तदासन्नतां गच्छति तदा तत्करनिकरावगुण्ठितः प्रतीच्यामसावस्तमॆति । अनयैव युक्त्याधिकभुक्तिः प्रतीच्यामुवॆति प्राच्या प्रतितिष्ठति ॥ 4 ॥

 वां वांअथॊदयास्ताधिकारः । तत्रास्तमनं द्विविधम् ऎकं प्रववशॆन नित्यॊदयास्तमनम् । द्वितीयमिनासन्नभावॆन ।

ग्रहॊदयास्ताधिकारः

285 ’प्राग्ग्ग्रहः स्यादुदयाख्यलग्नमित्यारभ्य ’निरुक्तौ ग्रहस्यॆति’ नित्यॊदयास्तावक्त इनासन्नभावॆनॆति । दिवाकरकराभिभूतभूपृष्ठनिष्ठद्दष्टॆः सूर्यासन्नग्रहाग्रहॆणास्तमनं नाम । अदर्शनानन्तरभाविग्रहदर्शनमुदयशब्दॆनॊच्यतॆ । न चास्तमयॊ नाम ग्रहाभाव इति वाच्यम् । अस्तमयॊदयकालजनितस्पष्टान्तरतुल्य ऎखास्तमनकालीनस्पष्टराश्यादॆरुदयकालीनस्पष्टग्रहॊपलम्भात् ॥

न च "दिवाकरकराक्रान्तमूर्तीनामल्पतॆजसाम्’ इत्यनॆन 2“उदकुस्थत्वान्नलुप्यन्तॆऽर्करश्मिभिः’ इत्यनॆन च भवन्ति लॊकॆ खचराभानुभाग्रस्तमूर्तयः4’ इत्यनॆन च सौरवाक्यत्रयॆण ग्रहाभिभवॊ ग्रहास्तमय इति वाच्यम् । अयुक्तत्वात् । परमास्तकालॆ जलादौ शुक्रबिम्बदर्शनान् मॆरुस्थानामस्तमनादर्शनाच्च ।

भावाभावाय लॊकानां कल्पनॆयं प्रदर्शिता ॥ स्वमार्गगाः प्रयान्त्यॆतॆ दूरमन्यॊऽज्यमार्गतः इति ग्रहयुद्धसौरश्रवणाच्च ॥

6अस्तमनं नामादर्शनं दिवाकरकराक्रान्तदृष्टिदवाकरकराक्रान्तमूतत्वं ग्रहाणां मन्यतॆ शङ्खपीतत्वभ्रमवत् । तदभिप्रायॆण दिवाकरकराक्रान्तमूर्तीनामस्तमयज्ञानमुच्यतॆ । ऎतानि भानि ‘न लुप्यन्तॆऽर्करश्मभिः’ इत्यत्र सूर्यकिरणैरदृश्यानि न भवन्तीत्यर्थः । ग्रहादर्शनं लॊपः । प्रॊक्तकालांशॆभ्यॊ न्यूनैरिष्टकालांशैरदर्शनाः खचरा: सन्तः लॊकॆ मनुष्यलॊकॆ भानुभाग्रस्तमूर्तयॊ भवन्तीत्यर्थः । ग्रहादर्शनॆन लॊकॊ भानुभाग्रस्तमूर्तीन् मन्यत इति भावः । अन्यद्भाष्यॆ स्पष्टम् ॥ 1-4 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनिं प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ

सत्सिद्धान्तशिरॊमणॆरधिकृतं खॆटॊदयास्ताभिधा ॥ इदानीं बुधशुक्रयॊविशॆषमाह - ज्ञशुक्राबृजु प्रत्यगुद्गम्य वक्रां गतिं प्राप्य तत्रॆ व यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्र व चास्तं व्रजॆताम् ॥ 5॥

वां भां -बुधशुक्रौ तु यदा ऋजू तदाधिकभुक्तित्वात् प्रतीच्यामुगच्छतः । ततस्तजैव वक्रतां प्राप्यास्तं गच्छतः । ततस्तयैव वक्रतया प्राच्यामुर्गम्य ततॊऽवकतां प्राप्याधिक भुक्तिस्वात् प्राच्या मॆवास्तं व्रजॆताम् ॥

अत्रापि सैव वासना। किञ्च यत् प्राच्या दिश्युगमनं प्रतीच्यामस्तमयस्तद्वक्रतावैपरीत्यम् ॥ 5 । 1. ग्रहाग्रह्णमस्तमनमिति ग पुं ।

2. सू0 सिं 9 अं 1 इलॊं । 3. सू0 सि 0 9 अं 18 इलॊ ।

। 4. सु0 सिं 9 अं 9 इलॊं । 5. सू0 सिं 7 अ 24 3लॊ तथा मन्यॊन्यमाश्रितः’ इति म पुं ॥ 6. अल्मनमि क ख 10 ।

7. सू0 सि 9 अं 18 इलॊं ॥

287

ग्रहॊदयास्ताधिकारः । वां भां  ऎवं य इष्टकालांशा आनीतास्तॆ भॊक्तॆभ्यॊ यदि स्वल्पा भवन्ति तवा ग्रहस्यॊदयॊ गम्यः । यद्यधिकास्तदा गत इति वॆदितव्यम् । अतॊऽन्यथास्तमय इति । उक्तॆभ्यॊ यदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयॊ गतॊ यद्यधिकास्तदा गम्य इति । अथ प्रॊक्तानामिष्टकालाँशानां च या अन्तरॆ कलास्ता अष्टादशशतैः 1800 गुण्या दृग्ग्रहाक्रान्तस्य राशॆः स्वदॆशॊदयासुभिर्भाज्याः । फलकलानां ग्रहाकै भूयन्तरॆण वक्रगॆ ग्रहॆ भुक्तियॊगॆन भागॆ गृहीतॆ यल्लब्धं तॆ गत ऎष्या वा दिवसा भवन्त्युदयॆ वास्तभयॆ वा । तैदिवसस्तात्कालिक दृग्ग्रहाकौं कृत्वमस‌अरकर्मणा सम्प तरकालज्ञानं भवति ।

अत्रॊपपत्तिःइष्टकालांशसाधनॆ लग्नवासनव । प्रॊक्तानां कालांशानामन्तवर्ती ग्रहॊऽदृश्यॊ भवति । अतॊ यावदिष्टा न्यूनास्तावददृश्यः । उदयॆ विलॊक्यमान उदॆष्यति ! अस्तॆ विलॊक्यमानॆऽस्तं गत इत्यर्थाज्ञायतॆ । इष्टा यद्यधिकास्तदा प्रॊक्तॆभ्यॊ बहिर्भूतत्वाग्रहॊ दृश्यः । उवयॆ विलॊक्यमान उदितः । अस्तॆ विलॊक्यमानॆऽस्त यास्यतीत्यर्थाज्ञायतॆ । अथ तॆषां प्रॊक्तॆष्टानां कालांशानां या अन्तरॆ कलास्तासां क्ष त्रलिप्तीकरणायानुपातः । यावत्यः कालकलास्तावन्त ऎवासवॊ भवन्ति । अथ यदि दृग्ग्रहॊदयासुभिरष्टादशशतानि 1800 क्षॆत्रलिप्ता लभ्यन्तॆ तवा तदन्तरकलासुभिः किमिति । फलं क्ष त्रलिप्तः । ता ग्रहाकभुक्तयन्तरॆण भाज्याः । भुत्यन्तरं हि क्ष त्रलिप्तान्तरात्मकम; सजातीयकरणाय क्ष त्रलिप्तीकरणम् । भक्त्यन्तरॆणैकॊ दिवसॊ लभ्यत इति युक्तमुक्तम् । वक्रॆ तु भुक्तियॊग ऎव भुक्त्यन्तरम् । दूरान्तरॆ स्थलकालॊ भवतीत्यसकृकर्म सूक्ष्मार्थम् ॥ 73-10॥

अथ विशॆष माहप्राग्दृग्ग्रहश्चदधिकॊ रवॆः स्यादुनॊऽथवा पश्चिमदग्ग्रहश्च ॥ . प्रॊक्तॆष्टकालांशयुतॆः कलाभि साध्यास्तदान दिवसा गतैष्याः ॥11॥ तथा यदीष्टकालांशाः प्रॊक्तॆभ्यॊऽभ्यधिकास्तदा । व्यत्ययश्च गतैष्यत्वॆ ज्ञॆयॊऽह्वां सुधिया खलु ॥ 12 ॥

वां भां —-यदि प्राग्दृग्रहॊ रवॆरधिकॊ भवति । अथवा पश्चिमवृग्ग्रहॊ न्यूनॊ भवति तदा य इष्टकालांशा अनीतास्तॆषां प्रॊक्तानां च यॊगकलाभिदवसा: साध्याः । नान्तरकलाभिः । तथा प्राग्ग्ग्रहॆऽदधिकॆ सति पश्चादृग्ग्रहॆ वा न्यूनॆ यॆ इष्टकालांश। आगतास्तॆ च यदि प्रॊक्तॆभ्यॊऽभ्यधिका भवन्त्रि तथा प्रॊक्तॆष्टकालाशयुतॆः कलाभिर्यॆ दिवसाः साधितास्तॆषां दिवसान गतष्यत्वॆ विपर्ययॊ ज्ञॆयः ।

अत्रॊपपत्तिः-यॊ ग्रहः प्राच्यामुदॆति प्रतितिष्ठति वा असौ रवॆरूनः सन् पश्चिमायामधिकः सन् प्राच्यां दिशि प्रककालांशरूनः सन् प्रदृश्यतामॆति । तावद्भिरॆव पश्चिमायामधिकः सन् । अतॊ रवॆः पृष्ठतः प्राच्या प्रॊक्तकालांशाः प्रतीच्यामग्रतः । प्राच्यामूनॆ अहॆ य इष्टकालांशाः साध्यन्तॆ तॆ रवॆः पृष्ठतः । अतः पृष्ठगतरॆव प्रॊककालांशैस्तॆषामन्तरं कर्तुं युज्यतॆ । अथ प्राच्या रवॆरधिकै दृग्ग्रहॆ य इष्टकालांशाः साध्यन्तॆ तॆ रबॆरातॊ भवन्ति । अतॊऽग्रगतान पृष्ठगतानां च

ग्रहॊदयास्ताधिकारः

285 ’प्राग्ग्ग्रहः स्यादुदयाख्यलग्नमित्यारभ्य ’निरुक्तौ ग्रहस्यॆति’ नित्यॊदयास्तावक्त इनासन्नभावॆनॆति । दिवाकरकराभिभूतभूपृष्ठनिष्ठद्दष्टॆः सूर्यासन्नग्रहाग्रहॆणास्तमनं नाम । अदर्शनानन्तरभाविग्रहदर्शनमुदयशब्दॆनॊच्यतॆ । न चास्तमयॊ नाम ग्रहाभाव इति वाच्यम् । अस्तमयॊदयकालजनितस्पष्टान्तरतुल्य ऎखास्तमनकालीनस्पष्टराश्यादॆरुदयकालीनस्पष्टग्रहॊपलम्भात् ॥

न च "दिवाकरकराक्रान्तमूर्तीनामल्पतॆजसाम्’ इत्यनॆन 2“उदकुस्थत्वान्नलुप्यन्तॆऽर्करश्मिभिः’ इत्यनॆन च भवन्ति लॊकॆ खचराभानुभाग्रस्तमूर्तयः4’ इत्यनॆन च सौरवाक्यत्रयॆण ग्रहाभिभवॊ ग्रहास्तमय इति वाच्यम् । अयुक्तत्वात् । परमास्तकालॆ जलादौ शुक्रबिम्बदर्शनान् मॆरुस्थानामस्तमनादर्शनाच्च ।

भावाभावाय लॊकानां कल्पनॆयं प्रदर्शिता ॥ स्वमार्गगाः प्रयान्त्यॆतॆ दूरमन्यॊऽज्यमार्गतः इति ग्रहयुद्धसौरश्रवणाच्च ॥

6अस्तमनं नामादर्शनं दिवाकरकराक्रान्तदृष्टिदवाकरकराक्रान्तमूतत्वं ग्रहाणां मन्यतॆ शङ्खपीतत्वभ्रमवत् । तदभिप्रायॆण दिवाकरकराक्रान्तमूर्तीनामस्तमयज्ञानमुच्यतॆ । ऎतानि भानि ‘न लुप्यन्तॆऽर्करश्मभिः’ इत्यत्र सूर्यकिरणैरदृश्यानि न भवन्तीत्यर्थः । ग्रहादर्शनं लॊपः । प्रॊक्तकालांशॆभ्यॊ न्यूनैरिष्टकालांशैरदर्शनाः खचरा: सन्तः लॊकॆ मनुष्यलॊकॆ भानुभाग्रस्तमूर्तयॊ भवन्तीत्यर्थः । ग्रहादर्शनॆन लॊकॊ भानुभाग्रस्तमूर्तीन् मन्यत इति भावः । अन्यद्भाष्यॆ स्पष्टम् ॥ 1-4 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनिं प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ

सत्सिद्धान्तशिरॊमणॆरधिकृतं खॆटॊदयास्ताभिधा ॥ इदानीं बुधशुक्रयॊविशॆषमाह - ज्ञशुक्राबृजु प्रत्यगुद्गम्य वक्रां गतिं प्राप्य तत्रॆ व यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्र व चास्तं व्रजॆताम् ॥ 5॥

वां भां -बुधशुक्रौ तु यदा ऋजू तदाधिकभुक्तित्वात् प्रतीच्यामुगच्छतः । ततस्तजैव वक्रतां प्राप्यास्तं गच्छतः । ततस्तयैव वक्रतया प्राच्यामुर्गम्य ततॊऽवकतां प्राप्याधिक भुक्तिस्वात् प्राच्या मॆवास्तं व्रजॆताम् ॥

अत्रापि सैव वासना। किञ्च यत् प्राच्या दिश्युगमनं प्रतीच्यामस्तमयस्तद्वक्रतावैपरीत्यम् ॥ 5 । 1. ग्रहाग्रह्णमस्तमनमिति ग पुं ।

2. सू0 सिं 9 अं 1 इलॊं । 3. सू0 सि 0 9 अं 18 इलॊ ।

। 4. सु0 सिं 9 अं 9 इलॊं । 5. सू0 सिं 7 अ 24 3लॊ तथा मन्यॊन्यमाश्रितः’ इति म पुं ॥ 6. अल्मनमि क ख 10 ।

7. सू0 सि 9 अं 18 इलॊं ॥

288

सिद्धान्तशिरॊमणी ग्रहगणितॆ कालांशामां यॊगॆ कृतॆ सत्यन्तरं कृतं भवति । तथा उक्तॆभ्य ऊनाभ्यधिकॊ यदीष्टा इति यद्गतगम्यलक्षणमुक्त तत् सजातीयानामॆव । यदा पुनरॆ कॆ पृष्ठगता ऎकॆऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययॆन भवति । अत उक्त व्यत्ययश्च गतॆ ष्यत्व इत्यादि । अत्र सुधियॆति विशॆषणाद्बुद्धिमतॆदमनुक्तमपि ज्ञायत इत्यर्थः ॥ 11-12 ।

इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ ग्रहॊदयास्ताधिकारः

। समाप्तः । अस्मिन्नधिकारॆ ग्रन्थसंख्या शतम् 100 ।

अथ शृङ्गॊन्नत्यधिकारः इदानीं शृङ्गॊन्नतिव्यख्यायतॆ । तत्रादौ चन्द्रशङ्क्वर्थमाह— मासान्त पादॆ प्रथमॆऽथवॆन्दॊः शृङ्गॊन्नतिर्य दिवसॆऽवगम्या ॥ तदॊदयॆऽस्तॆ निशि वा प्रसाध्यः शङ्कर्विधॊः स्वॊदितनाडिकायैः ॥ 1 ॥

वां भां — मासान्तपाद इति कृष्णाष्टम्या उपरि प्रथमॆऽथवा शुक्लाष्टम्याः प्रागॆव यस्मिन्नभॊष्टदिनॆ शशिशृङ्गॊन्नतिज्ञतुमभीष्टा तस्मिन् दिनॆ मासान्तपाद औदयिकौ चन्द्रार्कॊ स्पष्ट कार्यॊं। प्रथमचरणॆ वस्तकालिकौ । ततः शृङ्गॊन्नतिनँया। निशि वा । ऎतदुक्तं भवति । मासान्तपाद उदयकालॆ शशिशृङ्गॊन्नतिः साध्या । प्रथमचरणॆ वस्तकालॆ । अथवा किमुदयास्तनियमॆन । यत्रॊदयॆ तत्रॊदयात् प्रागिष्ट घटीतुल्यकालै वा यत्रास्तॆ तत्रास्तदुपरीष्टासु घटीषु वा शृङ्गॊन्नतिः साध्या । तत्र तात्कालिकॊ चन्द्राक कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्तलग्नॊन्नतघटिकादिभिस्तदुपकरणैः शङ्कः साध्यः ।

। अत्रॊपपत्तिः - चन्द्रस्यार्धादूनॆ शुक्लॆ तरकॊटॊ शृङ्गाकारॆ भवतः । तत्रॆष्टकालॆ कतरशृङ्गॊन्नतिर्भविष्यतीति ज्ञातव्यम् । तत्र शुक्लस्य शृङ्गाकारतार्धा‌इनॆ शुक्लॆ । तच्चादूनत्वं मसान्तपादॆ प्रथमॆ च सम्भवति । द्वितीयतृतीययॊरपि चरणयॊब्रह्मगुप्तादिभिः कृष्णशृङ्गॊन्नतिरानीता सा मम न सम्मता । नहि नरैः कृ ष्णशृङ्गॊन्नतिः स्पष्टॊपलभ्यतॆ । प्रसिद्धा तु शुवलशृङ्गॊन्नतिः । अत उक्तं मासान्तपादॆ प्रयमॆऽथवॆति ॥ 1 ॥

अथाकैशक्वर्थं शङ्कतलार्थ चाहनिशावशॆषैरसुभिर्गतैर्वा यथाक्रमं गॊलविपर्ययॆण । रवॆरधः शङ्करथाक्षभाघ्नॊ नरॊर्क 12 हृच्छङ्कतलं यमाशम् ॥ 2 ॥

वां भां —शृङ्गॊन्नतिकालॆ विधॊः किल शङ्ः साधितः । अथ रवॆः साध्यः । तत्र यद्युदयॆऽस्तमयॆ वा तदा रवॆः शङ्कः पूर्ण सिद्ध ऎव । यदा तुदयात् प्रगस्तानन्तरं तदा क्षितिजादधःस्यस्य रवॆः कथं शङ्कः साध्यस्तदर्थ माह । निशावशॆषरसुभिरित्यादि । उदयात् प्राग्यावतीभिघटिकाभि शृङ्गॊन्नतिस्तावत्यॊ निशावशॆषाः । अस्तादनन्तरं याभिर्घटीभिस्ता रात्रिगताः । तासामसुभी रिव गॊलविपर्ययस्थं प्रकल्प्याथॊन्नतादूनयुतादित्यादिना यः शकुः

साध्यतॆऽसौ रवॆरधः।कुर्भवति ।

शृङ्गॊन्नत्यधिकारः

289 अथ चन्द्रस्य शक रवैर्वा शङ्कुरन्यस्य कस्यचिद्राक्षभया गुण्यतॆ द्वादशभिर्भाज्यतॆ फलं शङकुतलं भवति । तच्च याम्यम् । अधॊमुखनरस्य सौम्यं शङ्कतलं वॆदितव्यम् ।

अत्रॊपपत्तिःनिशावशॆषा गती वा यॆऽसवस्तॆऽधःस्थलॊकाभिप्रायॆण । तॆरसुभिर्यः शकुः साध्यतॆऽसौ रवॆरधॊमुखः शङकुर्भवति । स च गॊलविपर्ययॆण साध्यः । यतॊ यस्मिन् गॊलॆऽस्माकं क्षितिजापर्युमण्डलं तच्च तॆषां क्षितिजादधः यत्रास्मद्दॆशॆ क्षितिजादधस्तत्र तद्दॆशॆ क्षितिजॊपरि । शङ्कुसाधनॆ वासना पूर्वॊक्तव।

। अर्थ शङ्कुतलवासनॊच्यतॆ । क्षितिजॆ समवृत्ताहॊरात्रवृत्तयॊरन्तरभागानां जीवाग्रा । सा च प्राच्यां पश्चिमतश्च । अप्राग्रयॊनिबद्धं सूत्रमुदयास्तसूत्रम् । अहॊरात्रवृत्तं क्षितिजापर्यक्षवशा‌इक्षिणतॊ नतं भवति । क्षितिजादधस्तद्व शादॆवॊत्तरतॊ नतं भवति । तत्रस्थग्रहात् क्षितिजगामी लम्बः शङकुः । उपस्थिशङ्कॊस्तल्लम्बनिपातस्थानमुदयास्तसूत्राद्दक्षिणतॊ भवति । अधः शङ्कॊस्तु तत् तलमुत्तरतॊ भवति । तत्र शङकुतलं भुजः शङ्कुः कॊटिरिष्टहृतिः कर्णः । ऎतदक्षक्षॆत्रम् । अतॊऽक्षक्षॆत्रॆणानुपातः । यदि द्वादशाङ्गुलशङ्कॊः पल्भा भुजस्तदा कलात्मकस्यास्य महाशङ्कॊः क इति लब्धं कलात्मक शङकुतलम् ॥ 2 ।

अथ भुजज्ञानार्थमाह

सौम्य त्वधॊमुखनरस्य तलं प्रदिष्टं

स्वाग्रास्वशकुंतलयॊः समभिन्नदिक्त्वॆ । यॊगॊऽन्तर भवति दॊरिनचन्द्रदॊष्णॊ

स्तुल्याशयॊविवरमन्यदिशॊस्तु यॊगः ॥ 3 । स्पष्टॊ भुजॊ भवति चन्द्रभुजाश इन्दॊः

शुद्ध भुजॆ रविभुजाद्विपरीत दिकः ॥ वां भांप्रथमचरणॊ व्याख्यात ऎव । रवॆयग्रा यच्च शङ्कतलं तयॊः समदिशॊरन्तरमसौ रबिभुजः । ऎवं चन्द्रस्याग्राशङ्कतलयॊगान्तरॆ चन्द्रभुजः स्यात् । अथ चन्द्रार्क

जयॊः समदिशॊरन्तरं भिन्न दिशॊर्यॊगः शृङ्गॊन्नत स्फुटॊ भुजॊ भवति । भिन्नाशयॊश्चन्द्रार्कभुजयॊर्यदा यॊगस्तदा दक्षिण उत्तरॊ वा स्फुटॊ भुजॊ भवतीत्यॆतदर्थमाह । चन्द्रभुजाश इति । था चन्द्रभुजस्य दिक् सैव स्फुटभुजस्य कल्प्यॆत्यर्थः । ऎवं तुल्यदिशॊरन्तरॆऽपि चन्द्रभुजाशॊ ज्ञॆयः । परं यदि चन्द्रभुजाच्छुद्धः । यदा तु विभुजाच्चन्द्रभुजः शुद्धस्तदा विपरीत दिक्कः यदि चन्द्रभुज उत्तर आसीत् तदा स्फुट जॊ दक्षिणी भबति । यदि दक्षिणरतदॊत्तर इत्यर्थः ॥

अत्रॊपपत्तिः - अत्र किल भुजॊ ज्ञॆयः । भजॊ नाम पुर्वापरसूत्रस्य शङ्कुमूलस्य च यद्दक्षिणॊत्तरमन्तरम् । पूर्वापरस्त्रॊदयास्तसूत्रयॊरन्तरं तावदम्रा । सा च यदा किलॊतरा तचॊदयास्तसूत्रशङ्क्वॊर्यदन्तरं शकुंतलं तॆन दक्षिणॆनाग्रा यावॆदूना क्रियतॆ तच्छॆषमग्राखण्ड उत्तरॊ भुजॊ भवति । प्राच्य पर सूत्रादु त्तरतरतवत्यन्तरॆ इ इ कुवतंत इत्यर्थः । यद्यन्तरॆ क्रिय

, सिं-37

290

सिद्धान्तशिरॊमणौ ग्रहगणितॆ माणॆ शङ्कतलादग्रा विशुद्धा तदा याम्यॊ भुजॊ भवति । ऎवं सममण्डलप्रवॆशदनन्तरं भवति । अथ यदा दक्षिणाग्रा तदा शङ्कतलमष दक्षिणम् । तयॊर्यॊंगॆ कृतॆ समसूत्रशङ्क्व्~ऒरन्तरालं भुजॊ भवति । ऎवमधॊमुखशङ्कॊरुत्तरगॊलॆऽग्नाशङ्कतलयॊयगॆ भवति । यतस्तत्रॊत्तरं शकुंतलम् । दक्षिणगॊलॆ त्वन्तरॆ कृतॆ । ऎवं चन्द्रार्कयॊभुजौ। अथ ताभ्यां स्फुटॊ भुजः । स्फुटॊ भुजॊ नाम चन्द्रार्कयॊर्याम्यॊत्तरमन्तरम् । तच्च तयॊर्भुजयॊरॆकदिशॊरन्तरॆ भिन्नदिशॊर्यॊग कृतॆ भवति ॥ तद्यथा । चन्द्रस्मॊत्तरॊ भुजः किल चत्वारिंशदधिकं शतम् 140। रवॆस्तु नवतिः 60 कला उत्तरः । शशिभु द्रविभुजॆ तुल्यदक्काच्छॊधितॆ पञ्चाशत् कला 50 उत्तरॊं भुजॊऽवशिष्यतॆ । ऎवं दक्षिणयॊर्भुजयॊः शशिभुजशॆषं दक्षिणॊ भुजः । यदा तु रविभुजाच्छशिभुजः शुद्ध उत्तरदिक्त्वॆ तदा प्राज्यपरसूत्रादुत्तरतश्चन्द्रशङ्कः किल पञ्चाशत्कलान्तरॆ 50 । रविशङ्कस्तु नवति 90 कलान्तरॆ । तदा रविशङ्कॊः कलाश्चत्वारिंशत् 40 । दक्षिणतश्चन्द्रशङ्कुरित्यर्थागम्यतॆ । ऎवं भुजॊ जातः ॥ 3-33 ॥

इदानीं कॊटिमाहयॊऽधॊ नरॊ दिनकृतः स विधॊरुग्रशङ्वन्वितॊ मम मता खलु सैव कॊटिः ॥4।

वां भां यॊ रवॆरधः शङ्करसौ विधॊरूध्वंशङ्कना युतः सैव कॊटिमंम मता। मम मतॆति साकाङ्क्षत्वाद्ब्रह्मगुप्तनॆत उपरि बनायासॆनान्या कॊटिरानीता सा मम न सम्मतॆति सूचितम् ॥

अत्रॊपपत्तिः-इहार्कॆन्द्रॊर्याभ्यॊत्तरभावॆन यदन्तरं स भुजः । ऊर्ध्वाधरभावॆन यदन्तरं सा कॊटिः । सा चैवं भवति । उदयॆऽस्तॆ वा यदि शृङ्गॊन्नतिस्तदा रविशङ्कॊरभावाच्छशिशङ्करॆव कॊटिः। यदा निशि रवॆरधः शङ्कस्तदा स शङ्कवधॊरुग्रशङ्ना युतॊ यावांस्तावत् तयॊर्यत्र तत्रस्थयॊरूर्ध्वधरमन्तरं सैच कॊटिरुचिता । यतॊ द्रष्टा पुरुषॆणात्मनॊऽवस्थानवशॆन शशिनः शृङ्गमुन्नतमवलॊक्यम् । अतः स्वावस्थानसमसूत्रादूर्ध्वरूपिण्या कॊट्या भवितव्यम् । भुजकॊटिकर्णकृतं त्र्यनं दृष्टॆग्रत आदर्शवत् सम्मुखं यथा भवति तथा कल्प्यम् । तत् क्षॆत्रं ब्रह्मगुप्तॆन रवीन्द्रॊरन्तरार्धज्यां द्विगुणां कर्ण प्रकल्प्य तद्भुजवर्गान्तरपदं कॊटिरिति यत् त्र्यनं प्रकल्पितं तत् तिरश्चीनं जातम् । नहि द्रष्टुष्टिसम्मुखमादर्शवत् । न तॆन सम्यक् शृङ्गॊन्नतिरिति मम मतम् ॥4॥

अथ दिग्वलनार्थमाहदॊःकॊटिवगैंक्यपदं श्रुतिः स्याद्भजॊ रस 6 घ्नः श्रवणॆन भक्तः । प्रजायतॆ दिग्वलनं हिमांशॊः शृङ्गॊन्नतौ तत् स्फुटबाहुदिकम् ॥5॥

वां भां - भुजकॊटयॊवंर्गयॊगपदं कर्णः। अथ भुजः षड्गुणः कर्णॆन भक्तः फलं वलनम् । स्फुटबाहॊर्या दिक् सा तस्य वलनस्य ज्ञॆया ॥ 1, ब्रह्मगुप्तः

व्यकॆंन्द्वर्धभुजज्या द्विगुणाकैन्द्वन्तरं भवति कर्णः । तद्वर्गान्तरपदमिदमिन्दुभुजाग्रान्तरं कॊटिः ॥

शृङ्गॊन्नत्यधिकारः

291 अत्रॊपपत्तिः- कर्णानयनॆ गणितॊक्व । भुजकॊटिकणैः शृङ्गॊन्नतॆस्तावत् परिलॆखः क्रियतॆ । इह तु चन्द्रबिम्बव्यासाधं षडङ्गलं कर्ण प्रकल्प्य तत्परिणतस्य च भुजस्य वलनसंज्ञा कृता । अथ तत्परिणामायानुपातः । यद्यनन्तरानीतॆन कर्णन भुजॊ लभ्यतॆ तदा पङ्गलॆन, किमिति । फलं चन्द्रबिम्बॆ वलनमित्युपनन्नम् ॥ 5।

अथ चन्द्रस्य परिलॆखसूत्रानयनयॊग्यतां कर्तुं संस्कारविशॆषमाह - चन्द्रस्य यॊजनमयश्रवणॆन निघ्नॊ व्यकॆंन्दुदॊर्गुण इनश्रवणॆन भक्तः । तत्कामुकॆण सहितः खलु शुक्लपक्षॆ कृष्णॆऽमुना विरहितः शशभृद्विधॆयः ॥6॥

वां  भां -शृङ्गॊन्नतिकालिकं चन्द्रं रविणा रहितं कृत्वा तस्य दॊज्य चन्द्रस्य यॊजनकर्णॆन गुण्या रवियॊजनकर्णॆन भाज्या यत् फलं तस्य धनुषा शुक्लपक्षॆ शशी युक्तः कार्यः कृष्णॆ रहितः । ऎवं परिलॆखसूत्रसाधनयॊग्यश्चन्द्रॊ भवति ।

अत्रॊपपत्तिः-परिलॆखसूत्रं हि शुक्लवशॆन । शुक्लस्यॊपचयॊ व्यक्~ऎन्दॊरुपचयवशॆन । तद्यथा । बिम्बाध षडङ्गलं प्रकल्प्यॊच्यतॆ । यदा व्यकॆंन्दुः पञ्चदश 15 भागास्तदाङ्गुलं 1 शुक्लम् । यदा त्रिशत् 30 तदाङ्गलद्वयम् । ऎवं यदा नवतिः 90 भागास्तदाङ्गलषटकं 6 शुक्लम् । ऎवं बहुभिराचार्यैः शुक्लमानीतम् । तदसदिव प्रतिभाति । यदा तु पादॊनषट्का 85।45 लवा व्यकॆंन्दुस्तदैव बिम्बाधं शुक्लं भवितुमर्हति । यथॊक्त गॊलॆ वासनाध्यायॆ

कक्षाचतुर्थॆ तरह चन्द्रकर्णान्तरॆ तिर्यगिनॊं यतॊऽब्जात्’।

पादॊषटकाष्टलवान्तरॆऽतॊ दलं नदृश्यस्य दलस्य शुक्लम् ॥ चन्द्रार्कयॊर्यॊजनकण कॆनचिदिष्टॆनापवर्तनॆनापवयं भित्तैरुत्तरपार्श्वॆ भूसंज्ञॆ बिन्दं कृत्वा . ततः स्वस्वकर्णॆन कर्कटकॆन तयॊः कक्षॆ बिलिख्य भगणांशाङ्कितॆ च कृत्वा तयॊर्मध्यॆ तिर्यग्रॆखामृध्वरॆखां च कुर्यात् । कक्षारॆखासम्पतियॊरन्तरॆ नवतिर्नवतिर्भागा भवन्ति । अथ भूबिन्दॊरुपरि चन्द्रकक्षॊवरॆखासम्पातॆ चन्द्रबिम्बं विलिस्य तन्मध्यॆऽन्या तिर्यग्रॆखा कार्या । तस्याश्चन्द्ररॆखाया रविकक्षायाश्च यॊ सम्पातॊ तावधस्तिर्यग्नॆखाया उपरि सपादभगचतुष्टयॆ भवतः । यदा तत्रस्यॊ। रविस्तदा चन्द्रात् तिर्यग्भवति । तत्र यदा पश्चिमसम्पातस्थस्तदा गॊलकाकारस्य चन्द्रस्यॊंवरॆखायाः पश्चिमं चन्द्रस्याधं शुक्लम् भवति । अतॊ मनुष्यदृश्यस्याधॊदलस्य दलं शुक्लं भवितुमहंतीति ॥

अथ तद्भागचतुष्टयं सपादं नवतॆर्यावद्विशॊध्यतॆ तावत् पादॊनषटकाष्टलवा अवशिष्यन्तॆ । तावांस्तदा व्यक्~ऎन्दुः । तावति व्यकॆन्दौ पूर्वानयनॆनाङ्गलषटकं 6 नायाति । अतस्तत्र चन्द्रॆ भागचतुष्टयं सपादं 4।15 क्षॆप्यम् अवान्तरॆ तद्बश दनुपातॆन यद्भवति तत् क्षिप्यतॆ । अथानुपात: कथ्यतॆ । यदि रवियॊजनकर्णस्य त्रिज्यामिताः कला भवन्ति तदा चन्द्राधःस्थस्य चन्द्रयॊजनमितस्य रविकणखण्डस्य कियत्य इति । ऎवं या लभ्यन्तॆ कलास्ता ज्यारूपाः । अथ द्वितीयॊऽनुपातः । यदि त्रिज्यातुल्यया व्यकॆंन्दुदॊज्यं यैता: कला लभ्यन्तॆ तदाभीष्टया किमिति । अत्र पूर्वानुपातॆ त्रिज्या गुण इदानीं हरॊऽतस्तयॊस्तुल्यत्वान्नाशॆ कृतॆ चन्द्रक गुणॊ रविकर्णॊ हर इत्युपपन्नमत उक्तम्ः चन्द्रस्य यॊजनमयश्रवणॆन निघ्न इत्यादि । अथ तासां कलानां धनुषा 1. सिं शिं गॊ0 शृं0 3 इलॊं ।

292

सिद्धान्तशिरॊमणौ ग्रहगणितॆ शुक्लपक्षॆ चन्द्रॊ युक्तः सन् कृष्णॆ रहितः सन् शुक्लसाधनयॊग्यॊ भवति । तच्च धनुः परमं भागचतुष्टयं सपादं भवति । अवान्तरॆ तदनुसारॆण ॥ 6 ॥

वां वांअथ शृङ्गॊन्नतिज्ञानम् । भुजकॊटिकर्णज्ञानमाह-मासान्तपाद इत्यादि ।

यद् याम्यॊदक्तपनशशिनॊरन्तरं सॊऽत्र बाहुः कॊटिस्तुर्ध्वाधरमपि तयॊर्यच्च तिर्यक् स कर्णः । दॊर्मूलॆऽर्कः शशिदिशि भुजॊऽग्राच्च कॊटिस्तदग्रॆ चन्द्रः कर्णॊ रविदिगनया दीयतॆ तॆन शुक्लम् ॥ इति गॊलॆ वासना प्रतिपादिता भाष्यॆ च स्पष्टी। सितसाधनयॊग्यं चन्द्रमा-‘चन्द्रस्य यॊजनमयश्रवणॆनॆति’ ।

कक्षाचतुर्थॆ तरह चन्द्रकर्णान्तरॆ तिर्यंगिनॊ यतॊऽब्जात् ॥ पादॊनषट्काष्टलवान्तरॆऽतॊ दर्ल नृश्यस्य दलस्य शुक्लम् ॥

इति वासना गॊलॆ भाष्यॆ चॊक्ता । गॊलॆ पूर्वस्वस्तिकॆ रविर्मषॆ कल्प्य चन्द्रॊऽपि स्वगॊलॆ याम्यॊत्तरवृत्तमकरसम्पातॆ कल्प्यः । तत्र रविगॊलॆ रविकक्षाव्यासार्द्ध रवियॊजनकर्णश्चन्द्रगॊलॆ चन्द्रयॊजनकर्णः । तत्र याम्यॊत्तरवृत्तस्थमकराव स्थितगॊलकाकारं चन्द्रबिम्बं निवॆश्यम् । तस्मान्नीयमानं सूत्रं प्राग्रविगॊलॆ यत्र लगति यत्र च प्रत्यग्लगति तत्र बिन्दू कार्यॊं । ततॊ बिन्दुद्वयॆ रविबिम्बं गॊलाकारं निवॆश्यम् । तस्मिन् निवॆशितॆऽस्मद्दश्यार्द्धभागस्य चन्द्रस्यार्द्ध शुक्लं भवति न पूर्वस्वस्तिकस्थॆऽकैबिम्ब इति प्रतीतिरुत्पाद्या। तत्रस्थार्कस्य चन्द्रॆण पादॊनषट्का‌ऎलवतुल्यमन्तरं भवति । यतॊ रविकक्षायां चन्द्रकर्णतुल्ययॊजनानामंशाः सपादाश्चत्वारॊ रविकणॆ त्रिज्यामिताः कलास्तदाचन्द्रकर्णतुल्ययॊजनानां कियन्त्य इत्यनुपातॆन भवन्ति । त्रिज्यातुल्यव्यकॆंन्दुदॊज्यामिदमन्तरं परमं तदॆष्टायां किमिति ज्यारूपम् । तस्य धनुरिष्टकालॆ भवति । शुक्लपक्षॆ रविः पृष्ठॆ चन्द्रॊऽग्न तस्याः कलाश्चन्द्र यॊज्याः । कृष्णॆऽन्यथॆति सम्यगुक्तम् ॥

सूर्यॊनशीतगॊलिप्ताः शुक्लं नवशतॊद्धृताः । कृष्ण षड्भयुतं सूर्यं विशॊध्यॆन्दॊस्तथा सितम् ॥ इति सौरॆ शुक्लं साधितम् ॥ परिलॆखाः सौरॆ"दत्त्वार्कसंज्ञितं बिन्दं ततॊ बाहु स्वदिङ्मुखम् ।

ततः पश्चान्मुखीं कॊटि कर्णं कॊटयग्नमध्यगम् ॥ 1. सिं शिं गॊ0 शृङ्गॊ0 5 श्लॊं । 3. सिं शिं गॊ0 शृङ्गॊ0 3 इलॊं । 3. सू0 सिं 10 अं 9 श्लॊं । 4. सू0 सिं 10 अं 15 श्लॊं । 5. सू0 सिं 10 अं 10—13 श्लॊं ॥

शृङ्गॊन्नत्यधिकारः कॊटिकणंयुताद् बिन्दॊबिम्ब तात्कालिकं लिखॆत् । कर्णसूत्रॆण दिसिद्ध प्रथमं परिकल्पयॆत् ॥ शुक्लं कर्णॆन तबिम्बयॊगादन्तर्मुखं नयॆत् । शुक्लायाम्यॊत्तरयॊर्मध्यॆ मत्स्यौ प्रसाधयॆत् ॥ तन्मध्यसूत्रसंयॊगाद् बिन्दुत्रिस्पृगुलिखॆद्धनुः ॥ इति ।

शुक्लसाधनार्थं कृतवृत्तस्य व्यासा स्वभा । अत्र सितसाधनवृत्तकॆन्द्रस्य चन्द्रकॆन्द्रस्य चान्तरं कर्णसूत्रापरपर्यायचलनसूत्रॆ विभॆति । अत्र चन्द्रबिम्बव्यासाद्ध षडॆव धृतं सुखार्थम् । शुक्लाग्नस्य चन्द्रबिम्बॆ कृतयाम्यॊत्तरसूत्रस्वभावसूत्रसम्पातस्यान्तरं विभास्वभान्तरं तदॆव कॊटिकर्णान्तरम् ॥। स्वभॊत्थवृत्तषडङ्गलव्यासार्द्धचन्द्रबिम्बयॊर्यत्र सम्पातस्तस्मात् स्वभॊत्थवृत्त कॆन्द्रपर्यन्तमन्तरं स्वभाकर्णः । सम्पातच्चिन्द्रबिम्बकॆन्द्र यावषडङ्गलॊ भुजः । सितसाधनवृत्तचन्द्रबिम्बकॆन्द्रयॊरन्तरं विभाकॊटिरिति क्षॆत्रं दृश्यतॆ ॥

तत्र पौर्णमास्यां यत्रैव चन्द्रबिम्बकॆन्द्र तत्रैव शुक्लाग्रमिति विभाया अभावात् षडङ्गलतुल्यैव स्वभा भवति तावत्परमं कॊटिकर्णान्तरम् । दशैऽपि यत्रैव चन्द्रबिम्बकॆन्द्र तत्रैवासितमिति विभाया अभावात्कॊटिकर्णान्तरं षडङ्गलतुल्यम् । दशैं पौर्णमास्यां च व्यकॆंन्दुकॊटयंशाः परमा अतॊऽनुपात: नवत्यंशैः षडङ्गलतुल्यं कॊटिकर्णान्तरं तदॆष्टैः किमिति कॊटिकर्णान्तरं साधितम् । ततॊ—

भुजार्दागतात्कॊटिकर्णान्तराप्तं द्विधा कॊटिकर्णान्तरॆणॊनयुक्तम् । तदद्धॆ क्रमाकॊटिकण । इति पाटीगणितॊक्त्या व्यकॆंन्दुकॊट्यंशशरॆन्दुभाग इति सुगमम् ॥ ब्रह्मगुप्तॆन तु

स्वॆ क्रान्तिज्यॆ त्रिज्यागुणॆ हृतॆ लम्बकॆन रविशशिनॊः । अग्रॆ प्राच्यपराया क्षितिजॆऽन्यत्र स्वशङ्क्वग्नॆ । शङ्क्वग्रागैक्यान्तरमॆकान्यदिशॊः पृथक्स्थयॊरनयॊः । ऎकान्यदिशॊरन्तरयुतिर्भुजकॊटयतश्चन्द्रः । व्यकॆंन्द्वर्धभुजज्याद्विगुणाकॆंन्द्वन्तरं भवति कर्णः । तद् ( भुज ) वर्गान्तरपदमिन्दुभुजाग्रान्तरं कॊटिः ।

इति यौ कॊटिकण साधितौ तावयुक्तौ व्यभिचारात् । यत्र दॆशॆ षट्षष्टिभागाः पलांशास्तत्र मॆषादौ क्षितिजॆ सर्वॆऽपि राशयः क्षितिजस्था भवन्ति । तदानीं क्रान्तिवृत्तस्य क्षितिजानुकारित्वॆन वृषभान्तस्थसूर्यॆ मॆषान्तस्थचन्द्रस्यॊत्तरभागॆ द्वयङ्गलं शुक्लमूर्ध्वरूपं च शृङ्गं भवति रवीन्द्वॊः क्षितिजस्थत्वॆन कॊटॆरभावात् । इदं ब्रह्मगुप्तमतॆनायाति । दर्शदिवसादन्यत्रापि कॊटॆरभावॊ दर्शित इति । 1. कॊटिकर्णयुतॆरिन्दॊः क ख ग पुं । 2. सितसाधनवृत्तचन्द्रयॊ, इति ग पुं । 3. लॊं क्षॆ0 11 श्लॊं ।

4. ब्राह्मस्फुट सिं 7 0 6 इलॊं ॥

294

सिद्धान्तशिरॊमणौ ग्रहगणितॆ यत्सिद्धान्तशिरॊमणौ समुदितं कॊटॆरभावॊ भवॆच्छृङ्गॊध्वधरतॆति दर्शदिवसॆ चन्द्रार्कयॊगॆ कुजॆ । तस्मिन् दर्शनमॆव नास्ति शशिनः शृङ्गॊन्नतत्वं कथं

यत्रॊधरता कुजॊपरि विधौ कॊटॆरभावस्ततॊ ॥ यदिति ज्ञानराजॊतं तन्निराकृतमॆव । शुक्लपक्षप्रतिपदन्तॆ साध्यमानं चन्द्रदर्शनं सूर्यास्तसमय ऎव दृक्कर्मवशॆन कदाचिदायात्यॆव । तत्र चन्द्रार्कयॊः क्षितिजस्थत्वॆन कॊटॆरभावाच्छृङ्गॊर्ध्वाधरता सम्भवत्यॆव । नहि वासनावगम्यॊऽर्थश्चाक्षुषं दर्शनमपॆक्षतॆ स्वयाथार्थ्याय अस्तङ्गतग्रहचलनमिव । अन्यद्भाष्यॆ स्पष्टम् ॥ 1-6 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधावुधाद्भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । . यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ ।

सत्सिद्धान्तशिरॊमणॆरधिकृत शृङ्गॊन्नतिज्ञपिका ॥

इति नृसिंहकृतौ शृङ्गॊन्नत्यधिकारः । अथ परिलॆस्वसूत्रमाहव्यकॆंन्दुकॊट्यंशशरॆन्दु 15 भागॊ हारॊऽमुना षट्कृति 36 तॊ यदाप्तम् । द्विष्ठं च हारॊनयुतं तदर्थं स्यातां क्रमादत्र विभास्वभाख्यॆ ॥7॥

वॊ0 भां परिलॆखसूत्रस्वरूपं तावदुच्यतॆ । व्यर्कॆन्दुभुजभागाः पञ्चरश 15 भक्ताः शुक्लाङ्गलानि भवन्ति। चन्द्र भूमौ विलिख्य तत्र यथॊकं वलनं दत्त्वा वलनसूत्रं घॊच्छा शुक्लपक्षॆ पश्चाद्भागाद्वलनसूत्रॆण शुक्लं दत्वा तदयॆ चिह्न कार्यम् । तथा वलनसूत्रात् तिर्यग्रॆखां च कृत्वा तद्वत्तसंपातयॊश्चान्यचिह्नद्वयं कार्यम् । तच्चिह्नत्रयं यथा स्पृशति तथा यवृत्तमुत्पद्यतॆ तत् परिलॆखवृत्तम् । तद्यॆन व्यासार्धनॊत्पद्यतॆ तत् परिलॆखसूत्रमुच्यतॆ । परिलॆखवृत्तस्य मध्यं हि वलनसूत्र ऎव भवति । वलनरॆखायां च तत्र बिन्दुः कार्यः । तस्मादिन्दॊस्तच्चिद्गगामिनी रॆखा कार्या स कर्णः । चन्द्रवृत्तमध्यात् तच्चिह्नगामिनी तिर्यग्रॆखा भुजः । चन्द्रमध्यपरिलॆखवसमध्यबिन्द्वॊरन्तरं कॊटिः । चन्द्रमध्यशुक्लचिह्न यॊरन्तरम् कॊटिकर्णान्तरम् । भुजाद्वगितात् कॊटिकर्णान्तराप्तमित्यादि । ऎवं कॊटिकर्षॊं साधितौ । तौ चैवम् । व्यकँन्दुभुजभागाः पञ्चदशहृताः शुक्लाङ्गलानि फिल भवन्ति । कॊटिभागॆभ्य ऎवं शुक्लॊनितं चन्द्रबिम्बाधं भवति । तदॆव कॊटिकर्णान्तरम् । चन्द्रव्यासार्धमङ्गलषट्कं भुजः । भृजॊ वगतॊ जाता षट्कृतिः 36 । इयं कॊटिकर्णान्तरॆण भाज्या । अत उक्तं व्यक्~ऎन्दुकॊट्यशशरॆन्दुभागॊ हारॊऽमुना षट्कृतितॊ यदासमसौ कॊटिकणंयॊगः । द्विष्टं च हारॊनयुतमिति संक्रमगणितॆन जातौ कॊटिकण । तत्र कॊटॆविभासंज्ञा कृता कर्णस्य स्वभासंज्ञा । कर्ण ऎव परिलॆखसूत्रमित्युपपन्नम् ॥7। 1. अत्र लल्ल:—

रविशीतकरान्तरांशजॊवा विपरीता शशिखण्डताडिता च । विहृता त्रिभजीवया सितं स्याच्छशलक्ष्माङ्गवदगुलानि तस्मिन् ।

शिं पी0 चं 0 0 12 इलॊं ।

शृङ्गॊन्नत्यधिकारः

295

अथ परिलॆखमाह - सूत्रॆण बिम्बमुडुपयस्य षडङ्गुलॆन कृत्वा दिगङ्कमिह तद्वलनं ज्यकावत् । मासस्य तुर्यचरणॆ वरुणॆशदॆशात् प्राग्भागतः प्रथमकॆ सुधिया प्रदॆयम् ॥8। कॆन्द्राद्विभां तद्वलनाग्रसूत्रं कृत्वा विभाग्नॆ स्वभया च वृत्तम् ॥ ज्ञॆयॆन्दुखण्डाकृतिरॆवमत्र स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थम् ॥9।

वां भां - समायां भूमौ षडङ्गुलॆन सूत्रॆण वृत्तमालिख्य दिग्भिरङ्कितं च कृत्वा तं चन्द्रं परिकल्प्य तत्र वृत्तॆः प्रागानीतवलनं यावद्यथाशं दॆयम् । मासान्तपादॆ पश्चिमदिक चिह्नतः । प्रथमचरणॆ तु पूर्वदिग्भागात् । ततः कॆन्द्राद्वलनॊपरि वृत्ताबहिरपि खटिकया सूत्रमुच्छाद्यम् । अथ कॆन्द्रात् सूत्रॆ विभा च दॆया। ततॊ विभाग्रचिह्न स्वभामितॆन सूत्रॆण वृत्तमालिख्य तॆन वृत्तॆन खण्डितस्य चन्द्रस्य शॆषखण्डाकृतिरॆवमत्र ज्ञातव्या। ननुन्नतिनती ऊर्ध्वाधरभाव । समायां भूमौ चन्द्रबिम्बखण्डॆ लिखितॆ दृष्टॆ शृङ्गमुन्नतमिति कथं ज्ञायत इत्याशङ्कयाह । स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थमिति । यदि दक्षिणं वलनं तदॊत्तरं शृङ्गमुन्नतं ज्ञातव्यं यदुत्तरं तदा दक्षिणमिति ।

अश्रॊपपत्तिः-जलमयस्य गॊलकाकारस्य शशिनः शुक्लत्वकारणं तदुपचयापचयकारणं च तावदुच्यतॆ । यथॊक्तम् गॊलॆ

तरणिकरणसङ्गादॆष पीयूषपिण्डॊ दिनकरदिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्रीघंट इव निजमूत्तच्छाययैवातपस्थः’ ।

हरिहरचिरञ्चिवरलाभप्रवणसहर्षपुत्तकामात्रिनॆत्रविगलितजलबिन्दुरयमिन्दुः पितामहॆन अहत्व आकाशॆ निवॆशित इति श्रूयतॆ स्मृतिषु पुराणॆषु । अत आगमप्रामाण्यॆनास्य जलमयत्वम् । तदुपरि दूरतॊ रविन्नॆ मति। अतॊऽस्य यस्यां दिशि दिनकरस्तस्करनिकरसङ्गमजनितचारुचन्द्रिकानिचयॆन तस्यां दिशि चन्द्रश्चकास्ति दीप्तिमान् भवति । तदितर विशि बालाकुन्तलश्यामलीः । कुन्तलॊ वर्तुलः कॆशबन्धविशॆषः । तदुपचारतः कश्चित् कॆशॆष्वपि प्रयुज्यतॆ । बालाकुन्तलस्यॆव श्यामला कृष्णा श्रीः शॊभा यस्यॆति विग्रहः । या तत्र श्यामलः । निज़मूत्तच्छापया । क इव । आतपस्थॊ घट इवॆ । आतपस्थस्य घटस्य विनफरदिशि यद्दलं तदुज्ज्वलमतरच्छयामलं श्यतॆ तथा चन्द्रस्यैत्यर्थः । अत ऎकराशौ दशैं सूर्यादधःस्थस्य विधॊरूध्वंमधं शुक्लम् । अधस्तनं मनुष्य

1. अत्र लल्ल:

भार्गवॆन्दुसुतयॊरधः स्थयॊद्दॆश्यतॆ यदसितं न चन्द्रवत् । तद्भवॆनिकटवर्तिनॊस्तयॊः सर्वमॆव वपुरुज्ज्वलं भवॆत् ॥

शिं धॊ गॊ0 मध्य 42 इलॊं । तथा च श्रीपतिः—

विवस्वतॊऽधः स्थितयॊरपीन्दुवन्न कृष्ण भावॊ वपुषि ज्ञशुक्रयॊः । रवॆः समासन्नतयाल्पकाययॊर्यथा मणॆरातपदॆशवतनः ॥

सिं0 शॆं 18 अं 15 श्लॊं ।

296

सिद्धान्तशिरॊमणौ ग्रहगणितॆ दृश्यं कृष्णम् । अथ भार्धान्तरितस्य परिवर्तनॆन पौर्णमास्यामूध्वंमधं कृष्णमधश्तनं शुक्लम् । ऎवं पदॊनषट्काष्टलवान्तरितस्य रवॆस्तिर्यस्थितत्वादूर्वाधॊदलयॊर्दलॆ सितासितॆ भवतः ॥ ऎवमर्कॆन्द्रॊक्षिणॊत्तरवलनाग्विलनम् । तज्ज्ञानाय भुजकॊटिसाधनम् । तदुपपत्तिगलिऽप्यभिहिता।

यद्याम्यॊदक् तपनशशिनॊरन्तरं सॊऽत्र बाहुः कॊटिस्तुध्वधरमपि तयॊर्यच्च तिर्यक् स कर्णः । दॊमूलॆऽर्कः शशिदिशि भुजॊऽप्राच्च कॊटिस्तद

चन्द्रः कर्णॊ रविदिगनया दीयतॆ तॆन शौक्ल्यम् । रवीन्द्रॊदक्षिणॊत्तरमन्तर भुजः । रवॆर्यतः शशी सा तस्य -दिक् । यदूर्वाधरमन्तरं सा कॊटि: । यत् तिर्यक स कर्ण: । चन्द्रबिम्बार्धमङगलषट्कं कर्ण परिकल्प्य तत्परिणतस्य भुजस्य बलनसंज्ञा कृता । मासस्य प्रथमचरणॆ किल भृङ्गॊन्नतिः । वलनं च याम्यमगुलत्रितयम् 3 । तत्र पूर्वभागाभिमुखॆ चन्द्रशृङ्गॆ भवतः । अतश्चन्द्रमध्यात् पूर्वाभिमुखी विभा दॆया । यतस्तदंग्रात् खण्डितस्य चण्डीशचूडामणॆस्तथाविधॆ शृङ्गॆ भवतः । अतः प्राग्भागतॊ वलनं दक्षिणं दत्तम् । मासान्तपादॆ तु पश्चिमभागाभिमुखॆ शृङ्गॆ भवतः । अतस्तत्र पश्चिम भागाद्रलनं दॆयम् । अत उक्त ’मासस्य तुयंचरणॆ वरुणॆशदॆशादिति । ततश्चन्द्र कॆन्द्राद्वलनानुगतॆ सूत्रॆ या विभा दत्ता सा पूर्व प्रतिपादितत्र्यस्त्रकॊटिः । स्वभा तु कर्णः । अतस्तया विभाग्रावृत्तॆ कृतॆ चन्द्रशुक्लखण्डस्य सम्यगाकृतिज्ञयतॆ । यस्यां दिशि चन्द्राद्वविर्भवति तद्दिक शृङ्गमुन्नतं ‘भवति । यत् पूर्व बलनमानीतं तच्चन्द्रदिक् । चन्द्रादर्कॊ व्यस्तदिग्भवति । अत उक्तं’ स्यात् तुङ्गशृङ्गं वलनान्यदिक्स्थमिति सर्वमुपपन्नम् ॥8-9॥

उपपत्तौ हि क्वचिदमूर्त प्रमॆयं परब्रह्मवत् तज्ज्ञानमॆव स्वसंवॆद्यम् । अतॊऽत्र मन्दावबॊधनॆन स्वमतं द्रढयितुं परमतनिराकरणाय सुगणकानभ्ययं दृष्टान्तमाहयौ ब्रह्मगुप्तकथितौ किल कॊटिकण ताभ्यां कृतॆ तु परिलॆखविधौ यथॊक्तॆ । नास्तीव भाति मम दृग्गणितैक्यमत्र शृङ्गॊन्नतौ सुगणकैर्निपुणं विलॊक्यम् ॥10॥

यत्राक्षॊऽङ्गरसा 66 लवाः क्षितिजवत् तत्रापवृत्तॆ स्थितॆ मॆषादावुदयं अयाति तपनॆ नक्रादिगॆन्दॊर्द लम् । याम्यॊदग्वलयॆन खण्डितमिव प्राच्यां सितं स्यात् तदा

नैतद्ब्रह्ममतॆऽस्य हि त्रिभगुणॊ बाहुश्च कॊटिस्तदा ॥11। शृङ्गॆ समॆ स्तॊ यदि बाह्वभाव ऊर्ध्वाधरॆ तॆ यदि कॊटयभावः । त्रिज्यासमौ तस्य च कॊटिबाहू किंवा ममानॆन नमॊ महद्भ्यः ॥12।

वां  भां -यत्र दॆशॆ षट्षष्टिः 66 पलांशास्तत्र मॆषादिर्यबा प्राकक्षितिजस्यॊ भवति तवा सर्वॆऽपि रायः क्षितिजस्था भवन्ति । अपमण्डलमॆव क्षितिजम् । यद। वृषभान्तस्थः किल सूर्यॊ मॆषान्तस्थश्चन्द्रस्तदा चन्द्रस्यॊत्तरॆ भागॆ हुयङ्गलॆ शुक्लमृध्वरूपं च शृङ्गं भवति । उत्तरस्थितत्वादस्य । यदा मॆषान्तस्थॊ रविवादिस्थश्चन्द्रस्तदाप्यॆवमॆव । यवा मॆषाविस्थॊ रविः

अयुत्यधिकारः

297

कुम्भार्धस्थॊ विधुस्तदा त्र्यङ्गुलं शुक्लमुत्तरत ऊर्ध्वाधरमॆव शृङ्गम् । ऎवं यदा मकरादिस्थचन्द्रस्तदा भॆषादिस्थॊ रविरिति यदुक्तं तत् तिर्यक्स्यत्वॊपलक्षणार्थम् । तॆन मॆषादॆः प्राक् सपादॆ भागचतुष्टयॆ यदि रविस्तस्य मकरादित्यस्य विधॊश्च पदॊनषट्कॊष्ट 85 । 45 लवा अन्तरं भवति । ऎतदुक्तं भवति । रविकक्षायां प्राक्स्वस्तिकाद्दक्षिणतश्चन्द्रयॊजनकर्मतुल्यॆऽन्तरॆ रविवर्ततॆ । दिङ्मध्यचिह्नाद्दक्षिणतरतावद्भिरॆव यॊजनैः स्वकक्षायां चन्द्रॊऽपि मकरादिस्थॊ वर्ततॆ । अतॊ रवॆः सम्यक् तिर्यस्थितत्वाद्धिमकरस्य मकरादिस्थस्य प्राच्यामधॆ याम्यॊत्तरमण्डलॆन खण्डितमिव शुक्लं भवति । तत्राप्यूवरूपं शृङ्गमित्यर्थः । . ननु युक्तियुक्तमिदमुक प्रतीतिजनकत्वात् प्रत्यक्षमिव कयापि युक्त्या निराकर्तुं न शक्यतॆ तत् किमर्थमिदं निरूपणमित्याशङ्कयाह—

। शृङ्गॆ समॆ स्तॊ यदि बाह्न भाव इत्यादि । अत्र बहुभिग्रन्थकारैर्बाहुः स ऎवानीतः कॊटिकर्णावपि तदनुसारिणौ । ब्रह्मगुप्तॆन तु कॊटि कर्णावन्यौ साधितौ । परिलॆखस्तु सबैरॆक ऎव । तस्य परिलॆखस्यायं परिणामः । ’भुङ्गॆ समॆ तॊ यदि बाह्वभाव इति । यतॊ बाहुदिशि शृङ्ग नमति । अतॊ बाहॊरभावाच्छङ्गॆ समॆ स्तः । यदा कॊटॆरभावस्तदॊर्ध्वाधरॆ शृङ्गॆ भवतः । उपरि शृङ्गाग्राल्लम्बनिपातॊऽधः शृङ्गाग्रॆ भवति । अयं परिलॆखपरिणामः । अथ च हिमकरॆ मकरादिगतॆ त्रिज्यामितॊ बाहुः । ब्रह्मगुप्तपक्षॆ त्रिज्यातल्या च कॊटिः । अतः परिलॆखॆ क्रियमाणॆ कथं शृङ्गयॊरूब्वधरत्वम् । अत्र सौर्यभटादिशास्त्रॆषु कॊटॆरभाव ऎव । हिमकरॆ मकरादिगत इत्युपलक्षणम् । यदापममण्डलं क्षितिजवहुवति तदा मासान्तपादॆ प्रथमॆ । अथवा यत्रतत्रस्थस्यापि विधॊरूध्वाधरॆ ऎव शृङ्गै भवतः । जिष्णुजकॊटिकर्णाभ्यां न क्वाप्यूर्ध्वाधरॆ भवतः ॥ अथवा कि ममानॆन नमॊ महद्भ्यः । महतामभिप्रायं महान्त ऎव विदन्ति ।

। वॆत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयमिति ॥10-12। इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ शृङ्गॊन्नत्यधिकारः ।

अत्र ग्रन्थसंख्या 180 ॥

अथ ग्रहयुत्यधिकारः अथ ग्रहयुतियख्यायतॆ । तत्र दौ ग्रहाणां मध्यमबिम्बान्याह- - व्यङ्ग्रीषवः 4।45 सचरणा ऋतवः 6।15 त्रिभागयुक्ताद्रयॊ 720 नव 9 च सत्रिलवॆषव 520 श्च । स्युर्मध्यमस्तनुकलाः क्षितिजादिकानां । त्रिज्याशुकर्ण विवरण पृथग्विनिष्न्यः ॥1॥

वां भां भौमस्य मध्यमं बिम्बं पदॊनाः पञ्च कलाः । बुधस्य सपादाः षट् । गुरॊः संयंशाः सप्त । शुक्रस्य नव कलाः । शनॆः सत्र्यंशाः पञ्च । त्रिज्याशुकर्णविवरॆणॆत्यग्रॆ सम्बन्धः ॥1॥

सिं-38

2968

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां वांअथ ग्रहयुत्यधिकारः । व्यङ्ख्रीषव इति । त्रिज्यातुल्यॆ शीघ्रकणॆ लक्षितान्यॆतानि । परमाल्पाधिककर्णयॊः प्रॊक्तबिम्बत्र्यंशतुल्यान्यधिकॊनानि बिम्बानि लक्षितानि । शीघ्रकर्णत्रिज्ययॊः परमन्तरमन्त्यफलज्या तुल्यम् । सौरॆ तु ”त्रिचतुःकर्णयॊगाप्ता’ इत्यत्र मन्दकर्णचलकर्णयॊग इति व्याख्यातॆ शाकल्यसंहितानुसारि । त्रिज्याशीघ्रकणंयॊग इति यद्व्याख्यानं क्रियतॆ तद् भास्कराचार्यसिद्धान्ताभ्यासवशात् । यदा च भॆदयॊगस्तदा न दृक्कर्मदानं ग्रहणादन्ययॊग इति ब्रह्मसिद्धान्तॊक्तॆः । तदा ग्रहयुतिकालॆ लम्बनसंस्करणम् । शरॆ च नतिसंस्करणम् । भॆदयॊगादन्यत्र दृक्कर्मदानं

दृक्कर्मणैव तत्सद्धॆर्भग्रहग्रहसङ्गतौ । लम्बनावनती न स्तामपि सत्यन्तरद्वयॆ । इष्टं लम्बनमन्यत्र ‘यदिष्टावनतिर्भवॆदिति’ ब्रह्मॊक्तॆः ।

यदा च ग्रहयॊदिनगततुल्यत्वं तदैव युतिरित्यायनाक्षक्कर्मद्वयं दातव्यम् । यदा च ध्रुवसूत्रस्थयॊरॆव युतियुतिरिति सॊममतं तदायनमॆव दातव्यम् ।

द्वितीयं पापदृष्टीनां दृक्कर्म मुनिसत्तम ॥ द्वितीयमॆव दृक्कर्म नॆच्छत्युत्तमदृष्टयः ।

शास्त्रीयव्यवहारॊ हि लौकिकं निःप्रयॊजनम् । कॆचिदन्यॆऽपि नॆच्छन्ति तादृक् प्रत्यक्षकारणात् । इति ब्रह्मॊक्तॆः । ‘द्वितीयमॆतद् दृक्कर्म कॆचिन्नॆच्छन्ति सूरयः

इति सॊमसिद्धान्तॊक्तॆश्च । तत्राचार्यॆण ध्रुवसूत्रस्थयॊरॆव युतिः स्वीकृता । तस्माद्ग्रहयॊरुदयलग्नतुल्यत्वं तदैव युतिरिति सम्यगुक्तम् । चन्द्रग्रहणॆ चन्द्रॆ दृक्कर्मदानं ज्ञानाधिराजॊक्तमप्युक्तमिति सौरभाष्यॆ प्रतिपादितम् । ’गत्यन्तरस्य तिथ्यन्ताः परलम्बनलिप्तिकाः’। सूर्यग्रहणॊक्तप्रथमप्रकारॆणैव ग्रहयॊर्नतिः साध्या शॆषं भाष्यॆ स्पष्टम् ॥ 1 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद्धाद्भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ सत्सिद्धान्तशिरॊमणॆ ग्रहयुतिर्याता विशॆषैर्युता ॥

। [ इति नृसिंहकृतौ ग्रहयुत्यधिकारः ] अथासां स्फुटीकरणमाह—

त्रिघ्न्या निजान्त्यफलमौर्विकया विभक्ता लब्धॆन युक्तरहिताः क्रमशः पृथक्स्थाः । ऊनाधिकॆ त्रिभगुणाच्छवणॆ स्फुटाः स्युः

कल्प्यं खलु त्रिकलमङ्गुलमत्र बिम्बॆ ॥2। 1. सू0 सिं 7 अं 14 श्लॊं । किन्तु ‘त्रिचतुःकर्णंयुक्त्याप्ता’ इ मु0 पुं ।

299

ग्रहयुत्यधिकारः

वां भां —ता मध्यमास्तनु कलाः पृथकृस्थास्त्रिज्याशुकर्णयॊरन्तरॆण पृथग्गुण्या ग्रहस्य चलान्त्यफलज्यया त्रिगुणया भाज्याः । लब्धॆन पृथक्स्था युताः कार्याः । यदि त्रिज्यातॊल्पः। शीघ्रकर्णः । यद्यधिकस्तदा रहिताः कार्याः । ऎवं बिम्बकलाः स्पष्टा भवन्ति । तत्र त्रिकलमङ्गुलं कल्प्यम् । कलास्त्रिभकॊ अङ्गुलानि भवन्तीत्यर्थः ।

अत्रॊपपत्तिरुपलब्धिरॆव। यदी त्रिज्यातुल्यः शीघ्रकर्णस्तदा यावदुपलभ्यतॆ तावन्मध्यम बिम्बम् । त्रिज्यातॊऽल्पॆ कर्णॆ भूमॆरासन्नत्वात् तदुपचॊयतॆ । त्रिज्याधिकॆ तु कणॆ अहस्य भूमॆरस्थितत्वादबिम्बस्यापचयः । तस्य बिम्बस्य त्रिभागः परम उपञ्चयः । तथा परमापचयः । अवान्तरॆऽनुपातॆन । परमॊपचयॆऽपचयॆप्युपलब्धिरॆव वासना । सी घॊपलब्धियष्टियाप्रवॆधॆन प्रागुतॆव । तत्रैवं यदा त्रिज्यातुल्यश्चलकर्णस्तदा यष्टिद्वयाप्रवॆधॆन यावदृबिम्बमुपलभ्यतॆ तावन्मध्यमम् । अन्त्यफलज्यॊनत्रिज्यातुल्यॆ कणॆ यदुपलभ्यतॆ तत् परमं स्थूलम् । अन्त्यफलज्याधिकत्रिज्यातुल्यॆ कर्णॆ यदुपलभ्यतॆ तत् परमं सूक्ष्मम् । ऎवं मध्ययपरमसूक्ष्मयॊर्मध्यमपरमस्थूलयॊश्चान्तरॆ मध्यमबिम्बस्य त्रिभाग ऎवॊपलभ्यतॆ । अतॊऽबान्तरॆ तॆनानुपातः । यद्यन्त्यफलज्यातुल्यॆन त्रिज्याशुकर्णविवरॆण बिम्वत्रिभाग उपलभ्यतॆ तदाभीष्टॆन किमिति । त्रिज्यातॊऽल्पॆ कर्णॆ फलॆन मध्यमं बिम्बं युक्तमधिकॆ तु रहितं स्फुटं बिम्ब भवतीत्युपपन्नम् ॥ 2 ।

इदानीं युतिकालज्ञानार्थमाहदिवौकसॊरन्तरलिप्तिकौघागत्यॊर्वियॊगॆन हृताद्यदैकः ॥ वक्री जवैक्यॆन दिनैवात्तैर्याता तयॊः संयुतिरल्पभुक्तौ ॥ 3 ॥ वक्रॆऽथवा न्यूनतरॆऽन्यथैष्या द्वयॊरनृज्वॊर्विपरीतमस्मात् । ...

वां भां -अभीष्टदिनॆ ग्रहयॊरन्तरकलास्तयॊर्भुक्त्यन्तरॆण भाज्या: । यदै कॊ वक्री तदा भुक्तियॊगॆन । लब्धैदिवसैर्युतियता ज्ञॆया। यद्यल्पभुक्तिरूनः । द्वयॊर्यॊं वक्री स यद्यूनस्तदापि याता युतिः । इतॊऽन्यथैष्या । यदि द्वावपि बक्रौ तदाल्पभुक्तिर्यचूनस्तदॆष्यॊ । यद्यधिकस्तदा याता युतिरिति वॆदितव्यम् ॥

अत्रॊपपत्तिःद्वयॊरॆकदिशं गच्छतॊचिवत्यन्तरमॆव प्रत्यहमन्तरं भवति । यर्दॆकॊऽग्रतः प्राचीं गच्छत्यन्यः पृष्ठतः प्रतीचीं तदा तयॊर्गतियॊगः प्रत्यहमन्तरं भवति । अतस्तॆनानुपातः । यद्यॆतावता ग्रहान्तरॆणॆकं दिन लभ्यतॆ तदा ग्रहान्तरकलाभिः किमिति । लब्धदिनयुतिर्याता । लघुगतौ वक्रॆ ग्रहॆ वा न्यूनॆ यॆतस्तमतिकम्यॆतरॊ ग्रहॊऽग्रतॊ गतः । द्वयॊवक्रि णॊरितॊऽन्यथॆति तदपि युक्तम् ॥ 3-33॥

अथैवं स्थूलकालमानीय सूक्ष्मार्थमाहदृकर्म कृत्वायनमॆव भूयः साध्यॆति तात्कालिकयॊयुतिर्यत् ॥ 4 । ऎवं कृतॆ दिविचरौ ध्रुवसूत्रसंस्थौ स्यातां तदा वियति सैव युतिर्निरुक्ता । दकर्मणायनभवॆन न संस्कृतौ चॆत् सूत्र तदा त्वपमवृत्तजयाम्यसौम्यॆ॥5॥


300

सिद्धान्तशिरॊमणौ ग्रहगणितॆ वां भां ऎवं स्थूलैदिनैयस्मिन् दिनॆ युतिरायाता तस्मिन् दिनॆ पुनस्तॊ मध्यम स्फुटौ च कृत्वा तयॊः शरावानीयायनं दृक्कर्म च कृत्वा दिवौकसॊरन्तरलिप्तिकौघादित्यादिना पुनर्युतिकाल: साध्यः । स स्फुटॊ भवति । ऎवं कृतॆ सति ग्रह युतिकालॆ ध्रुवसूत्रसंस्थौ भवतः । ध्रुवॊद्ग्रहॊपरि नीयमानं सूत्रमितरग्रहस्यॊपरि गच्छतीत्यर्थः। सैव तदा युतिः । आयनदृक्कर्मणा ध्रुवसूत्रगतॊ ग्रहः क्रियत इत्यस्य वासना प्रागुक्कैव। यद्यकृतॆ दृक्कर्मणि युतिः साध्यतॆ सापि भवति । तदा तौ ग्रहॊ क्रान्तिवृत्तात् तिर्यक्सूत्रॆ । तदा कदम्बॊपरि नीयमानं सूत्रं ग्रहद्वयॊपरि गतं भवतीत्यर्थः । कदम्बप्रसिद्धतारयॊरभावाद्रष्टुः प्रतीतिर्नॊत्पद्यत इति ध्रुवसूत्रॆ युतिः कथिता । युतिर्नाम यदाकाशॆ द्वयॊरल्पमन्तरं तत् प्रायः कवम्बसूत्रस्थयॊरॆव भवति ॥ 33-5 ॥ अथ दक्षिणॊत्तरान्तरज्ञानार्थमाह

ऎवं लब्धैग्रहयुतिदिनैश्चालितौ तौ समौ स्तस्ताभ्यां सूर्यग्रहणवदिषु संस्कृतौ स्वस्वनत्या। तौ च स्पष्टौ तदनु विशिखौ पूर्ववत् संविधॆयौ दिक्साम्य या वियुतिरनयॊः संयुतिर्भिन्नदिक्त्वॆ ॥ 6 । याम्यॊदक्स्थद्युचरविवरं ज्ञॆयमत्र पुदिक्स्थौ । खॆटौ यः स्याल्लघुतरशरः सॊऽन्यदिक् तुल्यदिक्त्वॆ ॥

वां भां ऎवं यॆ स्फुटा युतिदिवसा आगतास्तॆ गत ऎव्या वा तैश्चालिताविति तात्कालिक कृतौ ग्रहौ गृहांशकलादिभिः समौ भवतः । ततस्ताभ्यां शरौ सूर्यग्रहवत् स्वस्वन्त्या संस्कृत कृत्वा ततॊ यष्ट्या द्युचरविशिखस्ताडित इत्यादिना स्फुटौ कार्यॊं । ततस्तयॊः शरयॊदिक्साम्यॆऽन्तरं भिमदिक्त्वॆ यॊगस्तयॊग्नयॊर्याम्यॊत्तरमन्तरं भवति । तौ च ग्रहौ स्वस्बविशि ज्ञातव्यौ । ऎकदिक्त्वॆ तु यस्याल्पः शरः सॊऽन्यदिशीतरग्रहात् ।

अत्रॊपपत्तिःप्रागुतैव ॥ 6-63 । इदानीं भॆदयॊगलम्बनज्ञानार्थमाहमानैक्यार्धाद्युचरविवरॆऽल्पॆ भवॆद्भदयॊगः काय सूर्य ग्रहवदखिलं लम्बनाचं स्फुटार्थम् ॥ 7॥ कल्प्यॊऽधःस्थः सुधांशुस्तदुपरिग इनॊ लम्बनादिप्रसिद्धयै किंवदॆव लग्नं ग्रहयुतिसमय कल्पिताकन्न साध्यम् । प्राग्वत् तल्लम्बनॆन ग्रहयुतिसमयः संस्कृतः प्रस्फुटः स्यात् खॆटौ तौ दृष्टियॊग्यौ यदि युतिसमय कार्य मॆवं तदैव ॥8॥ याम्यॊदस्थह्युचरविवरं भॆदयॊगॆ स बाणॊ । ज्ञॆयः सूर्याद्भवति स यतः शीतगुः सा शराशा ।

त् तदन्द्रयां

भग्रहयुत्यधिकारः

301 मन्दाक्रान्तॊऽनृजुरपि यदाधःस्थितः स्यात् तदैन्द्रयां स्पर्शी मॊक्षॊऽपरदिशि तदा पारिलॆख्य ऽवगम्यः ॥ 9 ॥

वां भां तद्याम्यॊत्तरमन्तर ग्रहयॊमनैक्यार्धाद्यदल्प भवति तदा भॆदयुतिया । यदा भॆदयुतिस्तदा सूर्यग्रहवल्लम्बनाचं साध्यं स्पष्टार्थम् । तत्र तयॊग्र्~ऎहयॊर्मध्यॆ यॊऽधःस्थः स सुधांशुः कल्प्य उध्वंस्थॊ रविः । किमर्थं तथा कल्यौ । लम्बनादिसाधनाय । किन्तु यल्लग्नं वित्रिभलग्नार्थ साध्यं तदर्कादॆव । न कल्पितर्कात् । अर्कॊल्लग्नसाधनॆ कः कालः । ग्रहयुतिसमयॆ । ऎतदुक्तं भवति । यस्मिन् दिनॆ यावतीषु रात्रिघटकासु गतासु ग्रहयुतिरायता ताभिघंटीभिः सषड्झ 6 मकं कृत्वा लग्नं साध्यम् । तद्वित्रिनं कृत्वा तस्यॊःवच्छङ्क’ कृत्वा तस्य वित्रिभस्य कल्पिताकस्य चान्तरज्या कृता 4 हृता व्यासदलॆन भाजितॆत्यादिना प्राग्वल्लम्बनं साध्यं नतिश्च । तत्र लम्बनॆन अद्युतिकालः संस्कार्यः। ऎवं लम्बनादिकं तदैव कार्यं यदा तौ खॆटौ दृष्टियॊग्यौ। तस्मिन् भॆदयॊगॆ यद्याम्यॊत्तरमन्तरं स बाणः । कल्पितार्कात् कल्पितः शशी यस्यां दिशि वर्ततॆ सा दिक् तस्य बाणस्य ज्ञॆया। तथा पारिलॆख्यॆ कर्मणि विशॆष उच्यतॆ । यॊऽधःस्थॊ ग्रहः शशी कल्पितः स चॆदल्पभुक्तिर्भवति वक्रॊ वा तदा प्राच्यां दिशि स्पर्शः पश्चिमायां दिशि मॊक्ष इति वॆदितव्यम् । इतॊऽन्यथा चॆत् तदा प्रतीच्या स्पर्शः प्राङ्मॊक्ष इति । अत्र भैदयॊगॆ वासनया यॆ यॆ भैया उत्पद्यन्तॆ तॆ तॆऽत्राभिहिताः। नान्यः कश्चित् कर्मविशॆषः । अतॊऽत्र वासना विमला सुगमा च ॥ 63-9॥

इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिबासनाभाष्यॆ मिताक्षरॆ

ग्रहयुत्यधिकारः समाप्तः । अत्र ग्रन्थसंख्या 85 ।

अथ भग्रहयुत्यधिकारः अथ भग्नयुतियख्यायतॆ । तत्रादौ भन्न वकानाहाष्टौ नखा गजगुणाः खशरास्विषट्काः सप्तर्त वखिनव चाङ्गदिशॊऽष्टकाष्ठाः । गॊऽस्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयस्त्रिभृतयॊ नवनन्दचन्द्राः ॥1॥ अर्काश्विनॊ जिनयमा नवबाहुदस्राः क्वब्यश्विनॊ जलधितत्त्वमिताश्च भागाः । षष्टयश्विनश्च पवनॊत्कृतयॊऽष्टभानि खाङ्काश्विनॊ नखगुणा रसदन्तसंख्याः ॥2। सप्तामराः खमिति भध्रुवका निरुक्ता दृक्कर्मणायनभवॆन सहाश्विधिष्ण्यात् । ब्रह्माग्निभध्रुवलवा रदलिप्तिकॊना मैत्रॆ न्द्रयॊद्वर्यधिपभस्य च सॆषुलिप्ताः ॥3॥ वां भा.- अ, भ. कृ. रॊ. मु, आ. पु. पु. आ. म. पू. उ. ह. चि,

। 0 1 1 2 2 3 3 3 4 4 5 5 6

8 20 7 19 3 7 3 16 18 9 27 5 30 3

0 28 28 0 0 0 0 0 0 0 0 0 0

373

सिद्धान्तशिरॊमणौ ग्रहगणितॆ

स्वा, वि, अ. ज्यॆ, मु. पू. उ. अ. श्रॆ. ध. श. पू. उ. रॆ,

6 7 7 7 6 6 6 6 9 9 10 10 11 0 19 2 14 16 1 14 20 25 6 20 20 26 7 ।

0 5 5 5 0 0 0 0 0 0 0 0 0 0 अष्टौ नखा इत्यादयॊऽश्विन्यादीनां साभिजितां ध्रुवभागा वॆदितव्याः । तत्रापि विशॆषमाह । ब्रह्माग्निभध्रुवलवा इत्यादि । कृत्तिकारॊहिणॊनक्षत्रयॊत्रिशकलॊनाः । विशाखानुराधाज्यॆष्ठानां कलापञ्चकॆनाधिका ध्रुवकभागा वॆदितव्याः ॥1-3।

वां वांअथ भग्रहयुतिः । भाष्यॆ स्पष्टं वृत्तजातम् । नक्षत्रकालांशाः सौरॆ

स्वात्यगस्त्यमृगव्याधचित्राज्यॆष्ठाः पुनर्वसुः । अभिजिब्रह्महृदयं त्रयॊदशभिरंशकैः ॥ 13 ॥

कृत्तिकामैत्रमूलानि सार्परौद्रर्श्वमॆव च। दृश्यन्तॆ पञ्चदशभिराषाढाद्वितयं तथा ॥ 14 ॥ 3भरणीतिष्यसौम्यानि दृश्यास्त्रिः सप्तकांशकैः । शॆषाणि सप्तदशभिर्हश्यादृश्यानि भानि तु ॥ 4अष्टादशशता 1800भ्यस्ता दृश्यांशाः स्वॊदयासुभिः। विभज्य लब्धाः क्षॆत्रांशास्तैश्यादृश्यता तथा ॥

प्रागॆषामुदयः पश्चादस्तॊ दृक्कर्म पूर्ववत् । गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि ॥

अभिजिब्रह्महृदयं स्वातिवैष्णववासवाः । आहिर्बुध्न्यमुदकस्थत्वान्न लुप्यन्तॆऽर्करश्मिभिः ॥ सप्तर्षभगणभॊगकालः शाकल्यसंहितायामुक्तःक्वचित्क्वचिदकस्मात्तॆ भगणॆ ह्यतरॆ चराः ।

खखनक्षत्रवर्षाणि तिष्ठन्ति मुनिवल्लभ ॥ हि शब्दॊं हॆतौ यस्मात् सृष्ट्यादिश्रवणाद्यपादस्तु क्रतॊरकस्मात् क्वचित् क्वचिन्नक्षत्रविशॆषावयवॆ क्रतुस्तिष्ठति दर्शनात् मुनिवल्लभाः य उत्तरॆ चराः सन्तः

1. 10 सिं 9 अं 12 इलॊं ॥ 2. सुः सि 0 9 अ 14 इलॊ ॥ 3. सू0 सिं 9 अं 15 श्लॊं । किन्तु ’सौम्यात्त्रिसप्त’ इं मु0 पुं । 4. सू0 सिं 1 अं 16 श्लॊं । किन्तु ’दृश्यताथवा’ इं मु0 पुं । 5. सू0 सिं 9 अं 17 श्लॊं । 6. सु0 सि 9 अं 18 श्लॊं ।

भग्रहयुत्यधिकारः

303

खखनक्षत्रवर्षाणि भगणॆ तिष्ठन्ति । यतॊऽकस्मात्पूर्वंस्थितनक्षत्रादन्यत्र तिष्ठन्ति । इष्टकालॆ कथं सप्तषचारज्ञानमिति ॥1॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद् बुधाभट्टाचार्यसुताद्दिवाकर इति ख्याताज्ञ्जन प्राप्तवान् । यः कृष्णास्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ। सत्सिद्धान्तशिरॊमणॆरधिकृतिः खॆटक्ष्यॊगाभिधा ।

[ इति नृसिंकृतौ भग्नह्युत्यधिकारः] अथ भानां शशि‌अनादिशॊऽकश्च सार्धाब्धयः सार्धवॆदी दशॆशा रसाः खं स्वराः खं च सूर्याः । त्रिचन्द्राः कुचन्द्रा विपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम् ॥4। विपदं द्वयं सार्थरामाश्च सार्धा गजाः सत्रिभागॆषवॊ मार्गणाश्च ॥ द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्रिभागॊ जिना उत्कृतिः खं च भानाम् ॥5॥ निरुक्ताः स्फुटा यॊगताराशरांशास्रय ब्रह्मधिष्ण्याद्विशाखादिषट्कम् । करॊ वारुणं त्वाष्ट्रभं सार्पमॆषां शरा दक्षिणा उत्तराः शॆषभानाम् ॥6॥

वां भां अ. भ. कृ. रॊ. मृ. आ. पु. पु. आ. म. पू. उ. ह. चि,

। 10 12 4 4 10 11 6 0 7 0 12 13 111

66

उ उ उ स्वा. वि. अ. 37 1 1

3 3 ज्यॆ. मू. 3 4

3 पू. 5

उ उ उ उ उ ब, व उ. अ. श्र. 4. श. पू. उ. रॆ, 5 62 30 36 0 24 26 0

3

3 3

3

। 3 3 3 3 3 3 3 3 3 3 दिशॊऽर्का इत्यादयस्तॆषां भानां शरांशी ज्ञॆयाः । शॆषं स्पष्टार्थम् ॥ अश्विन्यादिनक्षत्राणां तारासंख्या तत्सन्निवॆशस्वरूपं च श्रीपतिनॊक्तम्— वह्नित्रि‌ऋत्विष गुणॆन्दुकृताग्निभूतबाणाश्विनॆत्रशरभृकुयुगाग्निरामाः । रुद्राब्धिरामगुणवॆदशतद्वियुग्मदन्ता बुधैनिगदिताः क्रमशॊ मताराः ॥ तुरगमुखसदृक्ष यॊनिरूपं क्षुराभं शकटनि भमथैणस्यॊत्तमाङ्गॆन तुल्यम् । मणिगृहशरचक्रामानि शालॊपमं च शयनसदृश मन्याच्चात्र पर्यरूपम् ॥

हस्ताकामजन्नमौक्तिकसमॆं मान्यत् अवालॊपमॆं । धिष्ण्यं तॊरणवत् स्थितं बलिनिमॆं स्यात् कुण्डलामं परम् ।

कृध्यत्कॆसरिविक्रमॆण सदृशं शय्यासमानं पर चान्यद्दन्तिविलासवत् स्थितमतः शृङ्गाटकव्यक्ति च ॥ त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततॊऽन्यद्यमलद्वयामम् । पर्यतुल्यं मुरजानुकारमित्यॆवमव्यादिभचक्ररूपम् ॥

34

सिद्धान्तशिरॊमणौ ग्रहगणितॆ । अत्रॊपपत्तिः-तत्र भवॆधार्ध गॊलबन्धॊक्तविधिना विपुलं गॊलयन्त्रं कार्यम् । तत्र खगॊलस्यान्तर्भगॊल आधारवृत्तद्वयस्यॊपरि विषुववृत्तम् । तत्र च यथॊक्त क्रान्तिवृत्तं भगणांशी 360 ङ्कितं च कार्यम् । ततस्तद्गॊलयन्त्रं सम्यग्ध्र वाभिमुखयष्टिकं जलसमक्षितिज वलयं यथा भवति तथा स्थिरं कृत्वा रात्रौ गॊलमध्यगचिह्नगतया दृष्ट्या रॆवतॊतारां विलॊक्य क्रान्तिवृत्तॆ यॊ मीनान्तस्तं रॆवतीतारायां निवॆश्य मध्यगतयैव दृष्ट्याश्विन्यादॆनक्षत्रस्य यॊगतारां विलॊक्य तस्यॊपरिवॆधवलयं निवॆश्यम् । ऎवं कृतॆ सति वॆधवलयस्य क्रान्तिवृत्तस्य च यः संपातः स मीनान्तादग्रतॊ यावद्भिरंशॆस्तावन्तस्तस्य धिष्ण्यस्य ध्रुवांशी ज्ञॆयाः । अथ वॆधवलयॆ तस्यैव संपातस्य यॊगतारायाश्च यावन्तॊऽन्तरॆऽशास्तावन्तस्तस्य शरांशा उत्तर दक्षिणा वा वॆदितव्याः । अथ यॆ ध्रुवभागाः पठितास्तॆ कृतककर्मका ऎव । यॆ तु शरांशाः पठितास्तॆ स्फुटा ऎव । यतॊ ध्रुवद्वयकॊलयॊः प्रॊतं वैधवलयम् । तस्मिन् वॆधवलयॆ यॊ ज्ञातः शरः स ध्र वाभिमुखः । यॊहि ध्रुवाभिमुखः शरः स स्फुटः । अस्फुटस्तु कदम्बाभिमुखः । अत ऎव पूर्वं भगणॊत्पत्तिकथनॆ अहवॆधवलयं कदम्बकॊलयॊः प्रॊतं कर्तव्यमित्युक्तम् । अत ऎव कारणात् कृतदक्कर्मका ऎव भनुवाः । यतॊ ध्रुवाग्रहॊपरि नॊयमानं सूत्रं यत्र क्रान्तिवृत्तॆ लगति तत्र कृतायनदृषकर्मकॊ ग्रह इति दृक्कमवासनायां पूर्व कथितमॆव ॥4-6॥

अथागस्त्यलुब्धकयॊराह -

अथा। अगस्त्यधुवः सप्तनागास्तु भागास्तुरङ्गाद्रयस्तस्य यॊम्याः शरांशाः ॥ पडष्टौ लवा लुब्धकस्य ध्रुवॊऽयं नमॊऽम्भॊधिभागाः शरस्तस्य याम्यः ॥7।

वा भां स्पष्टम् । अस्यॊपपत्तिः पूर्ववत् ॥7।

अथॆष्टघटिका आह —- अगस्त्यस्य नाडीद्वयं प्रॊक्तमिष्टं सषड्भागनाडीद्वयं लुब्धकस्य । त्रिभागाधिकं स्थूलभानामणून ततश्चाधिकं तारतम्यॆन कल्प्यम् ॥8॥

वां भां  स्पष्टार्थम् ।

अत्रॊपपत्ति.—अगस्त्यस्य नाडीद्वयं यदिष्टं तत् तस्य द्वादशकालांशा उत्पद्यन्तॆ । सषड्भागनाडीद्वयं लुब्धकस्यॆति । तत्र त्रयॊदश 13 कालांशाः । त्रिभागाधिक स्थूलमानामिति । यानि स्थूलानि नक्षत्राणि तॆषां चतुदंश कालांशाः । अणून ततश्चाधिकमिति कॆचित् पञ्चदश कॆषांचित् षॊडशॆति कल्प्यतॆ । अत्र प्रहाणां भानां वा यॆ कालांशास्तॆ स्थूलसूक्ष्मत्वतारतम्यपर्यालॊचनया । याः स्थू ला स्तरारती अर्कॊबाद पॆन कालॆनन् रितादृश्या भवन्ति । याः सूक्ष्मास्ता अधिकॆनॆत्युपपन्नम् ॥ 8 ।

भग्रहयुतौ पूर्वकर्तव्यतामाह

विधॆयमायनं ग्रहॆ स्वदृष्टिकर्म पूर्ववत् । स्फुटश्च खॆटसायकॊ ग्रहक्षयॊगसिद्धयॆ ॥9॥

भग्रहयुत्यधिकारः

305

वा भां स्पष्टम् ।

अत्रॊपपत्तिः —यतॊ भानां ध्रुवाः कृतदृश्कर्मकाः शराश्च स्फुटाः । अतॊ भग्रहयुतिसाधनाय ग्रह आयनदृक्कम स्फुटं च सायकं कृत्वा युतिसाधनं कर्तुं युज्यतॆ ॥ 9 ॥

अथ युतिकालज्ञानार्थ माह

ग्रहधुवान्तरॆ कला नभॊगभुक्तिभाजिताः ॥ गतागताप्तवासरैयुतिग्रहॆऽधिकॊनकॆ ॥ 10 ॥ विलॊमगॆ नभश्चरॆ गतैष्यताविपर्ययः ।

ग्रहक्षदक्षिणॊत्तरान्तरं नभॊगयॊगवत् ॥ 11 । वां भां - यॆन नक्षत्रॆण सह ग्रहस्य युतिरन्विष्यतॆ तस्य ध्रुवस्य ग्रहस्थ चान्तरकला ग्रहभुक्त्या विभज्य लब्धदिनै युतिर्गता ज्ञॆया । यदि ध्रुवग्रहॊऽधिकः । अथ यद्यूनस्तदैष्या । यदि वक्रॊ ग्रहस्तदा गतैष्यताविपर्ययः । अथ ग्रहयॊदक्षिणॊत्तरमन्तरं तद्यु तिवत् ।

अत्रॊपपत्तिग्रहयुतिवदॆव । भनुदस्य गत शून्यं प्रकल्प्य दिवकसॊरन्तरलिसिकौघागत्यॊवियॊगॆनॆत्यादिना यथा कालः साधितस्तथात्रापि । अतः सर्वा ग्रहयुतिवद्वासना ॥ 10-11 ।

। अथ युतिप्रसङ्गन भानामुदयास्तकालमाह - दृकर्मणा पलभवॆन तु कॆवलॆन भानां सुनॆमृगरिपॊरुदयास्तलग्नॆ । कृत्वा तयॊरुदयलग्नमिनं प्रकल्प्य लग्नं ततॊ निजनिजॆ पठितॆष्टकालॆ ॥12। यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं विभार्धमपि लग्नकमस्तसूर्यः । इष्टॊनषष्टि60घटिकास्वथ वास्तलग्नाल्लग्नं क्रमॆण भदलॊनितमस्तसूर्यः ॥13॥ स्यादुद्गमॊ निजनिजॊदयभानुतुल्यॆ सूर्यॆऽस्तभास्करसमॆऽस्तमयश्च भानाम् । अत्राधिकॊनकलिका रविभुक्तिभक्ता यातैष्यवासरमितिश्च तदन्तरॆ स्यात् ॥14।

वां भां भानामगरस्यस्य लुब्धकस्य च पूर्ववदुदयास्तलग्नॆ सायॆ । परन्तु कॆवलॆन पलभवॆन , दृक्कर्मणा । ध्रुवस्य कृतायनदृक्कर्मकत्वात् पुनरायनं दृश्कर्म न कर्तव्यमित्यर्थः । तत्रॊदयलनमर्क प्रकल्प्य लानं साध्यम् । तच्च स्वकीयॆ पठितॆष्टकालॆ । ऎवं यल्लग्नं सिध्यति सॆ उदया ज्ञातव्यः । अथ यदस्तलग्नमानीतं तच्चाकं प्रकल्प्य निजनिजॆष्टकालॆ विलॊमं लग्नं साष्यम् । तद्राशिषट्कॊनमस्तसूर्य संज्ञं भवति । अथवॆष्टघटिकॊनाभिः षष्टिघटिकाभिरस्तलग्नात् क्रमॆण लग्नं साधितं तद्दलॊनितमस्तसूर्यॊ भवति । यदॊदयभानुसमा भानुर्भवति तदा तस्य नक्षत्रस्यॊदयॊ भवति । यदा स्तसूर्यसमस्तदास्तमयः । यदागस्त्यॊदयः किलॊभीष्टदिनात् कियदिनैरिति विज्ञातुमिष्यतॆ तदॆष्ट दिनार्कस्यागस्त्यॊदयार्कस्य चान्तरकला विभुक्त्या भाज्याः । लब्धदिनैरगस्त्यस्यॊदय ऎष्यः । यदयार्कॊ महान् । यद्यूनस्तदा गतः । ऎवमस्तसूर्यादस्मयॊऽपि । ऎवं भानामपि ।

सिं-39

306

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अश्रॊपपत्तिः —उदयास्तलग्नसाधनॆ तु पूर्वं कथितैव । उबयलग्नॊदयॆ किल भस्यॊदयः यॊदयलनसमॊ चिर्भवति तदा रविणा सह तन्नक्षत्रमुदॆति । तस्मादुदयात् प्राक् पठितॆष्टघटकातुल्यं कालं यावत् तन्नक्षत्रं रविप्रभाभिर्हतं क्षितिजापरिस्थमपि न दृश्यतॆ । अथ पठितॆष्ट कालॆ यत् क्रमलग्नं तत्स्थानस्थितॊ रविरुदयाकंतुल्यॊ भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तभयात् पूर्व प्रत्यक क्षितिजापरिस्थमपि नक्षत्रं पठितॆष्टकालं यावन्न दृश्यतॆ । अथ नक्षत्रस्य क्षितिजापर स्थितत्वात् प्रत्यक् क्षितिजस्थॆनार्कॆण न्यूनॆन भवितव्यम् । अतॊऽस्तलग्नात् पठितॆष्टकालॆ व्यस्तं कार्यम् । तल्लग्नं प्राकक्षितिजस्थं भवति । अतः षड्भॊनितं प्रत्यक्षितिजॆऽस्तसूर्यॊ भवतीत्युपपन्नम् । इष्टॊनषष्टि 60 घटिकास्वित्यादौ वासना सुगमैव ॥ 12-14 ।

अथ विशॆषमाहयस्यॊदयार्कादधिकॊऽस्तभानुः प्रजायतॆ सौम्यशरातिदैव्यात् । तिग्मांशुसान्निध्यवशॆन नास्ति धिष्ण्यस्य तस्यास्तमयः कथंचित् ॥15॥

वां भां यस्य नक्षत्रस्यॊदयाकदस्ताऽधिकॊ भवति तस्य नक्षत्रस्यार्कसान्निध्यवशादस्तॊ नास्तीति वॆदितव्यम् । इदं कुत इति सौम्यशरातिदॆयत् । यस्य भस्य सौम्यः शॊ दीर्घॊ भवति तस्य पलॊद्भवासवॊ बहवॊ भवन्ति । तैविलॊमलग्नॆ क्रियमाण उदयलग्नम्नं भवति । अस्तलग्नं क्रियमाणमधिकं भवति ताभ्यां वृदयास्ताकौं साध्यौ । तत्रास्तार्कॆण किल न्यूनॆन भवितव्यम् । अस्तार्कसमॆ रवौ किलादृश्यताम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वॊदयार्कसमॆ रवौ तद्धिष्ण्यमुदॆति । अत उदयार्कॆणाधिकॆन भवितव्यम् । यतॊऽर्कसन्निधिवशॆनैतावदयास्तौ। यथा यथा सौम्यशरस्य दीर्घत्व यथा यथाक्षवशॆन गॊलस्य दक्षिणतॊ नामनॆ तथा तथॊदयास्तायॊरल्पमन्तरं भवति । अल्पान्तरॆ इत्पान्यॆव दिनानि तन्नक्षत्रमदृश्यं भवति । ऎवं यस्मिन् दॆशॆ उदयास्त तुल्यौ भवतस्ततः परं तस्मिन् दॆशॆ तस्य नक्षत्रस्याकसन्न भवॆनादृश्यताभाव इति युक्तितः सिद्धम् ॥ 15 ॥

अथान्यं विशॆषमाह - यस्य स्फुटा क्रान्तिरुदक् च यत्र लम्बाधिका तत्र सदॊदितं तत् ॥ न दृश्यतॆ तत् खलु यस्य याम्या भं लुब्धकः कुम्भभवॊ ग्रहॊ वा ॥16।

वां भां —यस्य स्फुटा क्रान्तिरुतरा यस्मिन् दॆशॆ लम्बाधिका भवति तस्मिन् दॆशॆ तर्भ ग्रहॊ वा सदॊदित ऎव । यस्य याम्या तडू लुब्धकॊऽगस्त्यॊ ग्रहॊ वा सदा न दृश्यतॆ । यस्मिन् दॆशॆ सप्तत्रिशदधिकाः पलशास्तत्रागस्त्यॊ न दृश्यतॆ । यत्र द्विपञ्चाशदधिकाः पलांशस्तत्राभिजित् सदॊदितमॆव ॥

अस्य वासना । लम्बांविषुवमण्डलं दक्षिण क्षिति जादुपरि भवति तैरॆव भगैरुत्तरक्षितिजादधः । अतॊ लम्बाधिकमुत्तरां क्रान्तिं विषुवमण्डलाद्दत्त्वा तदत्रॆ यहॊरात्रवृत्तं निबध्यतॆ तदुत्तर क्षितिजापर्यॆव भवति । अथ तामॆव दक्षिणां क्रान्तिं दत्वा तदयॆ यहॊरात्रवृत्तं निबध्यतॆ तद्दक्षिणक्षितिजादध ऎव भवति । अतस्तस्मिन् क्षितिजाधःस्थॆऽहॊरात्रवृत्तॆ परिभ्रमत् तदर्भ सततमदृश्यम् । ऎवं क्षितिजापरिस्थॆ तु सततं दृश्यम् ॥ 16 ।

307

भग्रहयुत्यधिकारः अथ दॆशान्तरवशॆन विशॆषमभिधायॆदानीं कालान्तरवशॆन विशॆषमाहैत्यभावॆऽयनांशानां कृतदृक्कर्मका ध्रुवाः ॥ कथिताश्च स्फुटा बाणाः सुखार्थ पूर्वसूरिभिः ॥17॥ अयनांशवशादॆषामन्यादृक्त्वं च जायतॆ । शरज्या अस्फुटाः कार्याः स्फुटीकृति विपर्ययात् ॥18॥ ताभिरायनदृक्कर्म मुहुर्व्यस्तं ध्रुवॆष्वथ ॥ अयनांशवशात् कार्यं तद्दक्कर्म यथॊदितम् ॥19॥ ऎवं स्युधुवकाः स्पष्टाः शरज्याश्च ततः स्फुटाः ॥ यथॊक्तविधिना कार्यास्तचापानि स्फुटाः शराः ॥20॥ ततॊ भग्रहयॊगादि स्फुटं ज्ञॆयं विजानता । इत्याधिक्यॆऽयनशानामल्पत्वॆ त्वल्पमन्तरम् ॥21॥

वां भं—यॆ भध्रुवकास्तॆ स्थिरत्वात् पूर्वाचार्यैः कृतदृक्कर्मका ऎव सुखार्थ पठिताः । परमॆतॆऽयनांशभाव ऎव भवन्ति । यदा तैः पठितास्तदा प्रायस्तॆषामयनांशानामभावः संभाव्यतॆ । अन्यदा त्वयनांशवशादॆषां किचिदन्यादृक्श्वं च भवति । अतस्तॆषां सम्यक् स्फुटीकरणायाह । शरज्या अस्फुट इत्यादि । यॆ स्फुटाः रांशाः पठितास्तॆऽस्फुटास्तावत् कार्यास्तॆ च धनुरूपाः सन्त्यतॊ ज्यास्तॆषां कृत्वा षष्ट्या द्युचरविशिखस्ताडित इत्यादिना व्यस्तॆन कर्मणाऽस्फु टाः कार्याः। ऎतदृक्त भवति । भध्वं ग्रहं प्रकल्प्यायनांशाभव आयनं वलनं यष्ट चानीय पठितशरस्य ज्या त्रिज्यया गुण्या षष्ट्या भाज्या । फलमस्फुटशरस्य ज्या भवति । ताभिरापनक्कमॆं कार्य व्यस्तमसकृत् । ( तच्च यथा गॊलॆ सम्यगायनं वलनमुक्त तत्र व्यस्तं कार्यम् । शरस्य महत्वात् ।) तद्यथा । साऽस्फुटशरज्यायनवलनॆन गुण्या युज्यया भाज्या । फलचापासुभिः शरवलनयॊरॆकदिशॊभैध्रुवकमक प्रकल्प्य निरक्षॊदयैः क्रमलग्नं कार्यम् । भिन्नदिशॊरुत्क्रमलग्नम् । ऎवमसकृदकृतायनदृक्कर्म कॊ ध्रुवॊ भवति । ततस्तस्य ध्रुवस्यायनांशवशदिनुलॊभमायनं दृक्कर्म कार्यम् । तद्यथा अकृतदृहकर्मकस्य भ्रवस्यायनांशान् दत्वा वलनं यष्टिश्च साध्या । तद्वलनमस्फुटारज्यया गुण्यं ध्रुवस्य द्युज्यया भाज्यं फलचापासुभिरकृतदृक्कर्मकं भध्रुवं रवि प्रकल्प्य शरवलनयॊरॆक दिशॊरुक्रमलग्नं भिन्नदिशॊः क्रमलग्नं यद्भवति सॆ स्फुटॊ भध्रुवः । यः पाठपठितॊऽसावयनशाभाव ऎव । तथा याऽस्फुटा शरज्यॊं सा यष्टया गुण्या त्रिज्यया भाज्या । फलस्य चापांशास्तॆ स्फुटाः शरांशाः । यॆ पाठपठितारतॆ स्थलाः । ऎवं स्फुटॆन ध्रुवॆण स्फुटशरॆण च भग्नहयॊगादिकं साध्य विजानता गणकॆन । अत्रायनशानामल्पत्वॆऽल्पमन्तरं कृतॆऽपि तस्मिन् कर्मणि भवति । बहुवॆ तु बहु । अतॊ यदा बहवॊऽयनांशास्तदॆदं कमवश्यं कर्तव्यमित्यर्थः ॥ 17-21 ।

इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ

। भग्रयत्यधिकारः । ग्रन्थसंख्या 130 ॥ 1. अत्र बापूदॆवः -

तच्चॆतिप्रभृति महत्वादिस्यन्तं कॆनाचित् प्रक्षिप्तमिति प्रतिभाति ।

अथ पाताधिकारः

अथ पाताध्यायॊ व्याख्यायतॆ । तत्रादौ तदारम्भप्रयॊजनमाह—

भावाभावॆ गतैष्यत्वॆ पातस्य विदुषां भ्रमः ।

पूर्वॆषां यत्र वक्ष्यॆऽहं तत्साधनमपि स्फुटम् ॥1॥ वां भास्पष्टम् ॥ 1 ॥ अथार्कस्य गॊलायनसन्धिप्रतिपादनार्थमाहचक्रॆ 12 चक्राधॆ 6 च व्ययनांशॆऽर्कस्य गॊलसन्धिः स्यात् । ऎवं त्रिभॆ च 3 नवभॆ 9 ऽयनसन्धिययनभागॆऽस्य ।2॥

वां भां  -चक्रॆ राशिद्वादशकॆ 12 चक्राचॆं राशिषट्कॆ 6 । किंविशिष्टॆ । व्ययनांशॆ । अयनांशैविरहितॆ । तत्र किम् । अर्कस्य गॊलसन्धिः । तद्यथा । यदा किलैकादश 11 अयनांशास्तदा गॊलसन्धिः ॥।35 । यदैतावान् रविर्भवति तदा क्रान्तॆरभावादूगॊलसन्ध वर्ततॆ । विषुवन्मण्डलस्थ इत्यर्थः । ऎवं त्रिभॆ राशिन्नयॆ नवभॆ राशिनवकॆ । अयनांशरूनितॆ । तत्र किम् । अस्यायनसन्धिः 53।6 यतावान् रविस्तदायनसन्धौ वर्ततॆ ॥

अत्रॊपपत्ति:—अत्र किल क्रान्तिमण्डलस्य मॆषादॆः पश्चिमतॊऽयनांशतुल्यॆऽन्तरॆ विषुवन्मण्डलॆन सह संपातः । अमुमर्थ गॊलॆ वक्ष्यॆ । तत्रस्थॊ रविलसन्धौ। विषुवन्मण्डलॆ हि याम्यॊत्तरगॊलविभागयॊः सन्धिः । ऎवं तस्मात् संपातादग्रतस्त्रिभॆऽन्तर उत्तरा परमा क्रान्तिः । तत्रस्थॊ विरघनसन्धौ वर्ततॆ । ततॊ हि दक्षिणगमनॆ प्रवृत्तिः । ग्वं पृष्ठतॊऽपि त्रिभॆऽन्तरॆ परमा याम्या क्रान्तिः । ततश्चॊत्तरगमप्रवृत्तिरित्युपपन्नमत्रायनसन्धित्वम् ।

अथ समायां भूमावभीष्टकर्कटकॆन वृत्तमालिख्य तच्चक्रकलाङ्कितं ध्रुवविलॊकनादिना सम्यग्दिगङ्कितं च कृत्वा दिङ्मध्य ऋजुः सूक्ष्मः कॊलकश्च निवॆश्यः । प्रातः पश्चिमभागस्थॊ द्रष्टा करकलितावलम्बकसुत्रॆण तॆन च कॊलकॆन प्रत्यहमर्दॊदितमादित्यं विद्ध्वा त्रिज्यावृत्तस्य प्राग्विभागॆ तत्र तत्र चिह्नानि कुर्यात् । ऎवं विध्यता यस्मिन् दिनॆ सम्यक् प्राच्यां रविरुदितॊ दृष्टस्तद्विषुवद्दिनम् । तस्मिन् दिनॆ गणितॆन स्फुटॊ रविः कार्यः । तस्य रवॆमैषादॆश्च यदन्तरं तॆऽयनांशा ज्ञॆयाः । ऎवमुत्तरगमनॆ सति । दक्षिणॆ तु तस्यार्कस्य लादॆश्चान्तरमयनांशाः । ऎवं प्रतिदिनवॆधॆनॊत्तरां परमां काष्ठां प्राप्य यस्मिन् दिनॆ दक्षिणत उच्चलन् दृष्टस्तदयनं दिनम् । ततः प्रभृति दक्षिणगमनम्। तस्मश्च दिनॆ गणितॆन रविः स्फुटः कार्यः । तस्य त्रिभॆण सहान्तरॆऽपि तावन्त ऎवायनांश भवन्ति । ऎवं दक्षिणां परमां काष्ठां प्राप्य निवृत्तॊ दृष्टस्तदुत्तरायणं दिनम् । ततः प्रभृत्युत्तरगमनमित्यर्थः । ऎवं चन्द्रस्यापि गॊलायनसन्धयॊ वैधॆन वॆद्याः ॥ 3॥

पाताधिकारः

309 अथ चन्द्रस्य विशॆषमार्याचतुष्टयॆनाहायनांशॊनिपाताद्दॊःकॊटिज्यॆ लघुज्यकॊत्थॆ यॆ । तॆ गुणसूर्यैः 123 अश्वैः 7 गुणितॆ भक्तॆ कृतैः 4 सूर्यैः 12 ॥3। अयनांशॊनितपातॆ मृगकक्र्यादिस्थितॆ द्विषड्रामैः 362 । कॊटिफलयुतविहीनैबहुफलं भक्तमाप्तशैः ॥4॥ मॆषादिस्थॆ गॊलायनसन्धी भास्करस्यॊनौ । तौ चन्द्रस्य स्यातां तुलादिषड्भस्थितॆ तु संयुक्तौ ॥5॥ गॊलायनसन्ध्यन्तं पदं विधॊरत्र धीमता ज्ञॆयम् । रविगॊलवदस्पष्टा स्पष्टा क्रान्तिः स्वगॊलदिक् शशिनः ॥ 6 ।

वां भां —यस्मिन् कालॆ क्रान्तिसाम्य मन्वॆष्यं तदा कस्मिश्चित् तदासन्नतमदिनॆ स्फुटौ चन्द्रार्कॊ पातश्च कार्यः । ऎवं कृतॆ सति सूत्रावतारः । तस्य पातस्यायनांशैविवजितस्य लघुज्यकाभी रूपाश्विनॊ विशतिरङ्कचन्द्रा इत्यादिना दॊज्य कॊटिज्या च कार्या । तत्र दॊ गुणसूर्यैस्त्रयॊंविशतियुतशतॆन गुण्या । कॊटिज्या तु सप्तभिर्गुण्या । ततॊ दॊज्य चतुभिर्भाज्या । कॊटिज्या तु द्वादशभिः । ऎवं भुजफलकॊटिफलॆ भवतः । ततॊ द्विषामैः कॊटिफलयुतविहीनैः । कथमित्याह । अयनांशॊनितपातॆ मृगक.क्र्यादिस्थितॆ । यदायनांशॊनितपातॊ मृगादौ वर्ततॆ तदा कॊटिफलयुतैः कर्यादौ तु कॊटिफलविहीनैस्तै बहुफलं भाज्यम् । फलमंशाचं ग्राह्यम् । तस्मिन्नयनांशॊनितपातॆ मॆषादिषट्कॆ बर्तमानॆ तैसभागैरादित्यस्य गॊलायनसन्धी ऊनीकृतौ चन्द्रस्य भवतः । तुलादिषट्कॆ तु तैर्भागैर्युतौ सन्तौ भवतः । यदाद्यगॊलसन्धॆः सकाशादयनसन्धिं यावत् । त्रिगृहं तत् प्रथमं पदमुच्यतॆ । ततॊऽन्यत् त्रिभं द्वितीयगॊलसन्ध्यन्तं द्वितीयपदम् । ऎवं तृतीयचतुर्थॆ । तथा यदॆन्दॊः क्रान्तिः साध्यतॆ तदा किल रविवत् । तथा सिद्धायाः क्रान्तॆ रविगॊलवशॆन दिक्कल्पना । न स्वगॊलवशॆन । ततः शरॆण संस्कृता सती स्वगॊलदिग्भविष्यतीति बालॊऽपि

जानाति ।

अत्रॊपपत्तिः——अत्रार्कगॊलायनसन्धिभ्यामन्यौ चन्द्रस्य यत् कथित तत्र कारणमुच्यतॆ । रवॆः किलापमण्डलविषुवन्मण्डलसंपातॆ गॊलसन्धिः । विधस्तु विषुवमण्डलविमण्डलसंपातॆ । यतॊऽसौ विमण्डलॆ भ्रमति । तत्संपातस्थ ऎव प्राच्यामुदॆति । तत्रस्थस्य विधॊः क्रान्तिः स्फुटॆन शरॆण संस्कृती सती शून्यं भवतीत्यर्थः । तदग्रतः पृष्ठतश्च त्रिभॆऽन्तरॆ स्फुटा परमा क्रान्तिः । तत्रस्थॊ हि शशी यथासंख्यमुत्तरां याम्यां च परमां काष्टां प्राप्य निवर्ततॆ । अतस्तावॆवायनसन्धी चन्द्रस्यैत्युपपन्नम् ॥

अत्रादौ तावदुदाहरणमुक्त्वा गॊलॊपरि प्रदश्यतॆ । तत्त्तबाहरण प्रश्नाध्यायॆ । तद्यथायुक्तायनांशॊंऽशशतं 100 शशी चॆदशीति 80 रर्कॊ द्विशती 200 विपातः । चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्वं यदि बॊधीषि ॥

चिः

310 31

। सिद्धान्तशिरॊमणौ ग्रहगणितॆ यदा किलैकादशाः 11 यनशास्तदा किल नवभागाधिक राशिद्वयं रविः । भागॊनं

रविः चं पातः त्रिभं शशी । ऎकविंशतिभागाधिक त्रिभं पातः । 2 2 3 ,

ऎवं युक्तायनांशॊंऽशशतं

,

। 9 26 21 शशी । अशतिरकैः । अंशद्विशती सपातः । अत्र पातः 3।21 । चं 2 । 29 । अतॊऽशद्विशती सपातचन्द्रॊ 200 भवति । रविः 2 । 20 । चन्द्रः ॥ 10 । सपातः 6 । 20 । प्रनॆ विपातचन्द्र इति यदुक्तं तद्धीवृद्धिदाभिप्रायॆण । तत्र हि चक्राच्छॊधितः पातः । अतस्तत्र विपातॊऽत्र संपातस्तुल्य ऎव भवति । अत्रायनांशॊनितपातः 3 । 10 अस्य दॊः कॊटिजीवॆ लघुज्यकॊत्थॆ 118 । 21 अत्र दॊज्य गुणसूर्यॊः 123 गुणिता कृतैः 4 भक्ता जातं दॊःफलम् 3628 । 30 कॊटिज्या विश्वैः 7 गुणिना सुर्यैः 12 भक्ता ज्ञातं कॊटि फलम् 12 । 15 अनॆक कॊटिफलॆन वजिता द्विषड्रामा जाताः 349 । 45 । यस्मादयनांशॊनितपातॊऽयम् 3 । 10 कर्यादौ वर्ततॆऽतः कॊटिफलॊनैस्तैबहुफलॆ भक्कॆ लब्धांशाः 10 । 22 । 28 ऎभिरादित्यस्य गॊलायनसन्धी ऊनीकृतौ । यतॊऽयनांशॊनितपात मॆषादौ वर्ततॆ । ऎवं जातौ चन्द्रस्य गॊलायनसन्धी 11 । 8 । 37 । 32 । 2 । 8 । 37 । 32 । तथान्यौ 5। 8 । 37 । 32 ॥ 6 । 8 । 37 । 32 । अत्र स्वगॊलसन्धिस्थस्य विधॊः स्फुटॆन शरॆण स्फुटीकृता क्रान्तिः पूर्ण भातीति प्रती तिः ॥

अत्र यथॊतॆ बद्धॆ गॊलॆ क्रान्तिवृत्तॆ मॆषादॆः सकाशाद्विलॊम चन्द्रपातस्य राशिभागादिर्क गणयित्वाग्रॆ चिन्हॆं कार्यम् । ऎवं विमण्डलॆऽपि । तयॊर्मण्डलयॊस्तत्र संपातं कृत्वा तस्मिन् पूर्वतस्त्रिभॆऽन्तरॆ साधॆश्चतुभिः 4 । 30 भागैः क्रान्तिमण्डलादुत्तरतस्तथा पश्चिमॆ त्रिभॆऽन्तरॆ तैरॆव भागैदक्षिणतॊ विमण्डलं विन्यस्य स्थिरं कार्यम् । तथा कृतॆ सति विमण्डलॆ विषुवमण्डलॆन सह पत्र संपातस्तत्र चन्द्रस्य गॊलसन्धिः। स तु विगॊलसन्धॆः क्रियतान्तरॆण वर्ततॆ इति न ज्ञायतॆ । किंतु रविगॊलसन्धौ यावान् विक्षॆपस्तावान् विज्ञायतॆ । स च कथं तदुच्यतॆ । रविगॊलसन्धिरयनांशॊनितं चक्रम् 11।19। तत्रस्थस्य चन्द्रस्य शरसाधनार्थं चन्द्रस्य पातॊ यावत् संयॊज्यतॆ ताबदयनांशॊनित्रपातः संपद्यतॆ । तस्य दॊज्य परमशर 270 गुणा त्रिज्यया 120 भाज्या । ऎवं सति गुणक भाजकॊ त्रिशतापवतितौ । गुणकस्थानॆ नव 9 । भ.गहारस्थानॆ चत्वारः 4 । फलं तत्र स्थानॆ चन्द्रस्य शरः । तावत्यॆव तत्र तस्य स्फुटा क्रान्तिः । अस्फुटक्रान्तॆरभावात् । ऎतावतॊ स्फुटा क्रान्तिः कियद्भिर्भागैः संपद्यत इति ज्ञातुमशक्यम् । अत्र किलॆ क्रान्तिसाधनॆ छात्राणां सुखार्थं स्थूलान्यपि पञ्चदशभागलभ्यानि क्रान्तिखण्डानि ब्रह्मगुप्ताद्यैः पठितानि तद्यथा

क्रान्तिकला द्विरसगुणास्त्रिखमुनयॊ द्विखदिशॊ वसुत्र्यकः । वसुवसुविश्वॆ च खकृतमनवश्च क्षॆपयुतवियुताः । इति ।

362 । 703 । 1002 । 1238 । 1388 । 1440 । तथा शरखण्डकान्यपि मया करणॆ कथितानि ।

पाताधिकारः

। 311 खाश्वा बाणतंवॊऽङ्गाक्षास्त्र्यब्धयॊ भानि खॆचराः । इति ।

70 । 65 । 56 । 43 । 27 । 9 ॥ अत्र प्रदॆशॆ क्रन्तॆः प्रथमखण्डॆनैवॊपचयॊ गॊलसन्धित्वात् । ततस्तस्मिन्नॆव प्रदॆशॆ यच्छरखण्डक तॆनाधिकॆन क्रान्तिखण्डॆन फुटक्रान्तॆरुपचयः । यदि परमा क्रान्तिश्चविंशतिभागाधिका । अद्युना तदा शरखण्डकॊनॆन क्रान्तिखण्डॆनॊपचयः । अतस्तॆ द्वरसगुणाः 363 तत्स्थानीयशरखण्डकॆन संस्कृता यावन्तॊ भवन्ति तत्प्रमाणं स्फुट क्रान्तॆः खण्डं भवितुमर्हतीत्यर्थः । तत्स्थानीयशरखण्डकं कथं ज्ञायतॆ तदर्थमुपायः । सर्वत्र भुजज्याकरणॆ स्फुटं भॊग्यखण्डक कॊटिज्यया त्रैराशिकॆन ज्ञायतॆ । तद्यथा। यदि त्रिज्यातुल्यया 120 कॊटिज्या प्रथमं शर खण्डं सप्ततितुल्यं लभ्यतॆ तदायनांशॊनितपातस्य कॊटिज्यया किमिति । अत्र गुणक भाजकॊ दशभिरपवतितौ ॥ ऎवं कृतॆ कॊटिज्यायाः सप्त गुणॊ द्वादश भागहारः । फलं तत्स्थानॆ शर खण्डं भवति । तॆन खण्डकॆन द्विरसगुणा 362 युक्ताः कार्याः । यद्ययनांशॊनितपातॊ मकरादिषट कॆ वर्ततॆ । यतस्तत्र वर्तमानॆ सति राशित्रयाधिक स्य चन्द्रस्य स्फुटा परमा क्रान्तिश्चतुविशतिभागाधिकैब भवति । कक्र्यादिषट्कस्थित अनैव । तदॆवं स्फुटखण्डं जातम् । तॆनानुपातः । यद्यॆतावता खण्डॆन पञ्चदश 15 धनुर्भागा विमण्डलगताः क्रान्तिमण्डलगता था लभ्यन्तॆ तदा प्रागानीतशरतुल्यॆन किमिति । पूर्व शरसाधनॆ दॊज्या नव 6 गुणश्चत्वारॊ भागहार इति स्थितम् । इदानीं पञ्चदश गुणकारः । कॊटिफलॊनयुता द्विषड्रामा हरः । ऎवं च गुणयॊघतॆ कृतॆ पञ्चत्रिशदधिकं शतं 135 गुणः । अथ च शरः स्फुट: कर्तव्यः । तत्र सत्रिराशिग्रहज्यानिध्नस्त्रियॊद्धृतः शर: स्फुटॊ भवतीति । तत्रस्थश्चन्द्रः सायनांशः पूर्णं भवति । तस्य राशिययुतस्य चुज्या परमज्या । अतः पञ्चत्रिशदधिकं शतं यावत् परमद्युज्या गुण्यतॆ त्रिज्यया ह्रियतॆ तावदुरपन्ना गुण सूर्याः 123 । ऎवमयनांशॊनितपाताद्दॊज्य गुणसूर्यं गुणिता कृतैर्भक्त । तद्भुजफलं कॊटिफलॊनयुतद्विरसगुणैः 362 भक्तम् । लब्धैरशैरकगॊलसन्धिरयनांशॊनितपातॆ मॆषादिस्थॆऽत ऊनीक्रियतॆ यतः पातॊ विलॊमगस्तत्स्थानं विषुवमण्डलाद्दक्षिणतः क्रान्तिवृत्तॆ भवति । तत्र विन्यस्तस्य विमण्डलस्य पूर्वाध यावदुत्तरत: परमविक्षॆपांझर्नीयतॆ तावडूरंशै रविगॊलसन्धॆः पश्चिमत ऎव तस्य विषुवमण्डलॆन सह संपातॊ भवति । अतस्तुलादिस्थॆ तु विपरीतमिति । ऎतद्यथास्थितॆ गॊलॆ यथॊक्त विषुवन्मण्डल विन्यस्य दर्शयॆत् । इति सर्व निरवचम् ॥3-6॥

अथ साधारण्यॆन क्रान्तिसाम्यसंभवज्ञानमाहस्वायनसन्धाविन्दॊः क्रान्तिस्तत्कालभास्करक्रान्तॆः । ऊना यावत् तावत् क्रान्त्यॊः साम्यं तयॊर्नास्ति ॥7।

वं भं - यत्र कुत्रचिद्दिनॆ यावतीषु घटिकासु स्वायनसन्धितुल्यः स्फुटश्चन्द्रॊ भवति तस्य स्फुटा क्रान्तिः साध्यतॆ । तत्र कालॆ यावान् विस्तस्य क्रान्तिः साध्यतॆ । तस्या रविक्रान्तॆः सकाशाद्यना फुटा शशिक्रान्तिस्तदा क्रान्त्यॊः सायं नास्तीत्य बगन्तव्यम् ।

। अत्रॆयं प्रकटैव वासना । स्वायनसन्धिस्थविधॊ क्रान्तिः सा तस्य फुटा परमा। तस्मात् स्थानावग्रतः पृष्ठतॊ वा यावच्छशी चात्यतॆ तावत् तस्य क्रान्तियं नैव भवति । अतॊऽधिकया रविक्रान्त्या सह साम्यं नास्ति । अतॊऽन्यथास्तीत्युपपन्नम् ॥

312

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अत्र यावदूना तावत् क्रान्त्यॊः साम्यं नास्तीत्यस्याभिप्रायॊ व्याख्यायतॆ । यदा किल व्ययनांशॊ राशिषटकं पातः । रवॆरयनसन्धितुल्यः शशी 2।19 रविश्च तावान् 2।19 तार्कचन्द्रयॊरयनसन्धिस्तुल्य ऎव भवति 2।19 तत्र स्वायनसन्धावन्दॊः क्रान्तिः 1170 । तत्र रवॆश्च क्रान्तिः 1440 । अत्र विधॊः क्रान्तॆरूनत्वात्क्रान्तिसाम्याभावः। तस्मात् कालादग्रतॊ वित्र्यशैश्चतुर्दशभिदिनैः 13॥40॥ रविचन्द्रपाता मध्यगत्यैव किल चालित। ऎतावन्तॊ भवन्ति ।

र, चं, पा. अत्र विधॊरयनसन्धिद्वतीयः 8 । 19 । 9 । 35 । अत्र स्वायन। 3 8 6 सन्धविन्दॊ: क्रान्तिः 1169 । तत्र तत्कालभास्करक्रान्तिः 138 ॥ 3 16 11 अत्रापि विधुक्रान्तॆरूनत्वात् क्रान्तिसाम्याभावः । ऎवमस्मादपि 28 4 43 कालादग्रस्तावत्यैव दिनान्तरॆ क्रान्तिसाभ्याभाव ऎव भविष्यतीति । 12 26 28 ऎवं प्रथमकालात् पृष्टतश्चालनद्वयॆ कृतॆऽपि क्रान्तिसाम्याभाव ऎव ।

ऎवं मासद्वर्यॆ क्रान्ति साम्याभाव ऎव संभूतः । यदा गॊलसन्धिसमीपस्थः पातॊ भवति तदा रवॆर्दक्षिणायनादुत्तरायणाच्चॊमयतः कियन्ति च दिनानि क्रान्तिसाम्पाभाव ऎवॆत्यर्थः ॥7॥

अथ व्यतिपातवैधृतयॊर्लक्षणमाहव्यतिपातॊऽयनभॆदॆ गॊलैकत्वॆऽर्कचन्द्रयॊः क्रान्त्यॊः । साम्यॆ वैधृत ऎकायनॆऽन्यदिगपक्रमसमत्वॆ ॥8॥

वां भां पूर्व किल साधारण्यॆन क्रान्तिसाम्यस्य भावाभावलक्षणमुक्तम् । तच्च क्रान्तिसाम्यस्य लक्षणविशॆषॆण व्यतिपातवैधृतनामयॊग भवतः । इदं हि किल लक्षणम् । यदार्कचन्द्रौ भिन्नयनसंस्थावॆ गॊलौ च भवतस्तदा यदि तयॊः क्रान्तिसाम्पं भवति तदा व्यतिपातनामा यॊग उच्यतॆ । यदॆकायनस्थयौभिन्नगौलस्थयॊश्च क्रान्तिसाम्यं भवति तदा बधृतनामा यॊग उच्यतॆ । तत् तादृशं लक्षणं कदा चॆति न ज्ञायतॆ ॥8॥

अतस्तज्ज्ञानार्थं संभवमाह — सायनरविशशियॊगॊ भाधं 6 चक्र 12 यदा तदासन्नः । तत्संभवस्तदूनाधिकलिप्ता भुक्तियॊगहताः ॥9॥ लब्धदिनैरॆष्यगतैस्तात्कालिकयॊरपक्रमौ साध्यौ ।

वां भां —कस्मिश्चहिनॆ स्फुटौ रविचन्द्रौ पातश्च कार्यः । तयॊ रविचन्द्रयॊः पृथक् पृथक् सायनांशयॊर्यॊगॊ यदा भाधं भवति तदा तस्य कालस्यासन्नॊऽग्रतः पृष्ठतॊ वा व्यतिपातस्य संभवॊऽस्तीति ज्ञॆयम् । यदा तु तयॊर्यॊगश्चक्र 12 भवति तदासन्नॊ वैधृतस्य संभवॊ ज्ञॆयः । यद। यॊगॊ भार्ध चक्र वा न पूर्यतॆ तदा यावतीभिः कलाभिः पूर्वं तॆ ता ऊनाः कलाः । यदा तु भार्धादधिकॊ यॊगस्तदा यॊगाधॆ शॊधितॆ याः शॆषस्य कलास्ता अधिककला उच्यन्तॆ । ऎवं चक्रादप्यूनाधिकलिप्ताः । ताः कलचन्द्रार्कयॊः स्फुटगतियॊगॆन भाज्याः । फलं दिनादिकं ग्राह्यम् । 1. अत्र बापूदॆवः - गॊलसन्धिस्तुलादिज्ञॆयः ।

पाताधिकारः

313

तैदिनैरॆष्यगतैरिति । यथासंख्यॆन। यधूना लिसा भक्तास्तदॆष्यववसा, लब्धाः । पवाधिकाः कलास्तदा गतदिवसाः । तैदिवसैरॆष्यैर्गुणिता भुक्तिकलाः पृथक स्थाप्याः । ततॊ दिबसाक्यबघटीभिः पुनर्गणिता भुक्तिः षष्ट्या हुता लञ्धकलाभिमश्रिताः पूर्वकला ग्रहॆ यॊज्याः । यदि गतदिनै गुणिता भुक्तिस्तदा शॊध्याः । ऎवं रविधीः पातस्य च तात्कालिकॊकरणम् । तात्कालिकयॊश्चन्द्रार्कयॊः सायनांशयॊर्यॊगॆ भाधं चक्रं वा भवतीत्यर्थः । ततस्तयॊस्तात्कालिकयरपक्रम सॊध्यौ ।

अत्र वासना प्रकटॆव । सा यथा । यदा रविशशियॊगॊ भार्धं चक्रं वा तासन्नः क्रान्ति साम्यस्य संभव इति यदुक्तं तस्यायमभिप्रायः । अयॊगॆ राशिषट्कं चक्रं वा भवति तयौरवश्यं भुजस्तुल्य ऎव स्यात् । भुजस्य तुल्यत्वावस्फुटशशिकान्तॆ रविक्रान्तॆश्च तुल्यत्वमॆव । किंतु स्फुटक्रान्तिस्तस्मिन् कालॆ रविक्रान्तॆः सकाशाच्छरॆणॊनाधिका वा भवतीत्यर्थः । तात्कालिकीकरणवासना सुगमैव ॥9-93॥

इदानीं तस्मात् कालात् क्रान्तिसाम्यस्य गतष्यत्वप्रतिपादनार्थमाह’ऒजपदॆन्दुक्रान्तिर्महति सूर्यापमाल्लघुः समजा ॥10॥ यदि भवति तदा ज्ञॆयॊ यातः पातस्तदन्यथा गम्यः ।

वां भां  - ऒजपचॆ विषमपदॆ वर्तमानस्यॆन्दॊः स्फुटा क्रान्तिर्यंदा महतॊ भवति । कस्मात् । सूर्यापमात् । तथा यदि समपदॆ शशी भवति । तस्य क्रान्तियंदा सूर्यापमाल्लघुर्भवति तदा गतः पातः । यातं क्रान्तिसाम्पम् । अस्माल लक्षणादन्यथा तह गम्यम् ॥

अन्नॊपपत्तिःविस्तावत् स्थिरगतिश्चन्द्रॊऽतीव चलस्तस्यैव क्रान्तॆः प्रतिक्षणमन्ययात्वम् । अतश्चन्द्रमधिकृत्यॊच्यतॆ । अत्रौजपदॆ वर्तमानस्य विधॊः क्रान्तिरुपचयॆ वर्ततॆ । यथा यथा ग्रहॊऽग्रतॊ याति तथा तथा तस्य क्रान्र्ता‌इवषमपद उपचीयतॆ । प्रथमपदस्य तृतीयपदस्य च गॊलसन्धाचाविः । तदग्रतस्त्रिभॆऽन्तरॆ क्रान्तॆः परमत्वम् । अतॊ विषमपदॆ वर्तमानॊ यथा यथाग्रतॊ याति तथा तथा क्रान्तिपचीयतॆ । सतस्त्रिभात् परतॊ द्वितीयगॊलर्सान्ध यावत् समपदम् । तत्र वर्तमानॊ यथा यथाग्रतॊ याति तथा तथा क्रान्तिरपचीयतॆ । ऎवं तृतीयचतुर्थपदयॊरपि । अत ऒजपदॆ वर्तमानस्पॆंन्दॊः क्रान्तियंदा सूर्यापमान्महती तदानॆ चालितस्यॆन्दॊरतिशयॆन महती भवति । यदि यथा यथा पृष्ठतैचाल्यतॆ शशी तथा तथा क्रान्तिरूनैव भवति । अत ऊनया रविक्रान्त्या सह साम्यं गतमैवानुमितम् । अथ समपदॆ वर्तमानस्य विधॊः क्रान्तिलं ध्वी सूर्यापमाद्भवति तदापि पृष्ठतश्चालितस्यॆन्दॊः क्रान्तिमहती भवति । अतॊ महत्या सूर्यक्रान्त्या सह साम्यं गतमिति ज्ञातम् । अस्मल्लक्षणादन्यथात्वॆ क्रान्तिसाम्यमॆष्यमित्यर्थाज्ज्ञायतॆ । अतॊ गतगम्यत्वलक्षणं युक्तमुक्तम् ॥93-1 03॥

1. अत्र श्रीपति:-विषमपदसमुत्थॆऽपक्रमॆ शीतरश्मॆर्मति खलु गतॊऽर्क क्रान्तितः पातकालः। , लघुवपुषि च भावी कर्कनकादिजातॆ स भवति भविता चॆत् स्याल्लघीयस्यतीतः’

सिं शॆं 6 0 7 इलॊ ।

सिं-40

314

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अथ तस्मात् कालागतगम्यस्य क्रान्तिसम्यकालस्य परिज्ञानमार्यॊत्तरार्धादारभ्य साधॆनार्यात्र यॆणा

तत्क्रान्स्यॊरॆकदिशॊरन्तरमैक्यं विभिन्नदिशॊः ॥11॥ का व्यतिपाताख्यॆ तदन्यथा वैधृतॆ प्रथम ऎवम् । गतगम्यॆष्टघटीभी रवीन्दुपातान् प्रचाल्य साध्यॊऽन्यः ॥12॥ आद्यान्यकालयॊरपि यदि गम्यं लक्षणं गतं यदि वा । आद्यान्ययॊस्तदान्तरमतॊऽन्यथैक्यं च तॆन हृताः ॥13॥ आद्यगुणा नाड्यॊऽसदिष्टाः स्पष्टाः स्युरॆवमॆतासु । चक्रार्धचक्रकालागतगम्य पातमध्यमाद्यवशात् ॥14॥

वां भां -इदं पूर्वॊदाहरणस्यॊपरि प्रदश्यतॆ । तच्चॊदाहरणं युक्तायनांशॊंऽशशतं शशी चॆदित्यादि । तत्र नवभागाधिक राशिद्वयं रविः ॥9॥ भागॆनॊनं त्रिभं शशी 2।26। ऎकविंशतिभागाधिकं त्रिभं पातः 3।21। ऎतॆ तात्कालिका ऎव कल्पिताः । यतॊऽनयॊ रविचन्द्रयॊः सायनशयॊर्यॊगॆ भार्थं भवति । रविः ॥20। चं 3।10 । अत ऎव व्यतिपातॆनात्र भवितव्यम् । अत्र रवॆस्तावद्गॊल यनसन्धी 1॥ तथा चन्द्रस्य साधितौ । अत्रॊदाहरणॆ चन्द्रः 2 । 29 । अस्यासन्नॊ यॊऽयनसन्धिः स गृह्यतॆ । स्वायनसन्धाविन्दॊः क्रान्तिरिति सन्धितुल्यं विधु प्रकल्प्य साधिता स्फुटा क्रान्तिः सप्तदशाधिकानि चतुर्दशशतानि 1417 ॥

अथ तत्कालभास्करक्रान्तिरिति । यस्मिन् कालॆ शशी स्वायनसन्धितुल्यॊ जालॊ भविष्यति तत्र कालॆ यावान् रविः स तत्कालभास्करः । अत्रायनसन्धिश्चन्द्रादूनॊऽतः प्रागॆवायनसन्धिस्थॊ जातः । स च कियता कालॆनॆति । अत्र विधॊः स्वायनसन्धॆश्चान्तरकलाश्चन्द्रभुकया भाज्याः । लब्धदिनैः स्वसन्धिस्थौ जातॊ भविष्यति वॆति वॆदितव्यम् । अत्रॊदाहरणॆ विधॊः स्वसन्धॆश्चान्तरॆ भागाः 20।23। ऎषां कलाश्चन्द्रभुत्वया भाज्याः । अत्र चन्द्रभुक्तिः सुखार्थं खवसुमुनिमिताः कलाः 780 कल्पिताः । वॆश्च भुक्ति: षष्टिः 60 । अत्र चन्द्रभुक्तया ताः कला भक्ता लब्धमॆक दिन घटिकाश्चतुस्त्रिशत् 1॥34॥ ऎतावता कालॆन विधुः स्वायनसन्धिस्थः पूर्वमॆव जातः । अतॊऽनॆन 1. अत्र लल्ल:

क्रान्त्यॊयूँतिरॆकदिक्कयॊविवरं भिन्नदिशॊस्तु वैधृतॆ । विवरं समदिक्कयॊस्तयॊर्व्यतिपातॆऽन्यदिशॊः सुमागमः ॥ प्रथमः स तथा परॊ युतॆ रहितैरिष्टघटॊफलॆन तैः । गतयॊरथवापि गम्ययॊविवरं संयुतिरन्यथा तयॊः ॥ प्रथमॆष्टघटीवघॆऽमुना विहृतॆ लब्धघटीमितॆऽन्तरॆ । पातः प्रथमॆ गतागतॆ गतगम्यः प्रथमाख्यकालतः ॥

शिं धीं ग्र0 गं महा0 6-9 श्लॊः ।

पाताधिकारः

315

बालॆन चालितॊ रविः । अयं तत्कालभास्करः 2।7।26। अस्य क्रान्तिर्दशाधिकानि चतुर्दशशतानि 1410 । अस्याः सकाशात् स्वायनसन्धिक्रान्तिरिय 1417 मधिकातॊऽस्ति क्रान्ति सम्यम् । अत्र धीवृद्धिदपक्षॆ सूर्यापमादॊजपदॊद्भवादित्यादिलक्षणॆन क्रान्तिसाम्याभावः । तथा ब्रह्मगुप्तपक्षॆऽपि त्रिनवगृहॆन्दु क्रान्तिरित्यादिना लक्षणॆन तथा त्रिनवभवनजाता क्रान्तिरित्यादिना शैखरॊक्तलक्षणॆन । तया -

रवॆरॊजपदक्रान्तॆश्चन्द्रयुग्मषदॊद्भवा ।

स्वल्पा चैन्न तयॊः क्रान्त्यॊः साम्यं स्यादन्यथा भवॆत् ॥ इति माधवॊक्तसिद्धान्तचूडामणिलक्षणॆनापि क्रान्तिसाम्याभावः । ऎवमन्यॆषां तदनुसारिणामपि पक्षॆ ॥

अथ प्रसङ्गॆनाप्युदाहरणं तद्वयाप्तिदर्शनायॊच्यतॆ—

तिग्मांशुचन्द्रौ किल सायनांश चतुद्वराशी च विपातचन्द्रः ।

गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्वं यदि बॊबुधीषि ॥। अत्र तिग्मांशुचन्द्रपाताः । रविः 4 । चन्द्रः 2 । पातः 6 । यदा किलायनांशीभविस्तदॆतॆ तात्कालिकाः कल्पिताः । अत्र सूर्यापमादॊजपदॊबादित्यादिलक्षणॆन क्रान्तिसाम्यमस्ति । यतः सूर्यॊ युग्मपदॆ वर्ततॆ । यदा कदाचित् कान्तिसाम्याभावस्तदा विषमपदस्थ ऎवादित्यॆ तत्पन्नॆ । अन्यथौजपदॊद्भवादिति विशॆषणं निरर्थकमॆव स्यात् । अतॊऽत्र तत्पक्षॆऽस्ति पात: । स च अयुग्मजश्चन्द्रमसॊऽयम इत्यादिना तदुक्तलक्षणॆनैष्यॊ जातः । अथ तदुतॆनैवासकृत्साधन1. लल्ल:

सूर्यापमादॊजपदॊद्भवाच्चॆद्युग्मादिजश्चन्द्रमसॊ लघीयान् । अपक्रमः स्यान्न तदास्ति पातस्तदन्यथात्वॆऽपमयॊः समत्वम् ॥

शिं धीं 0 0 महापा0 4 इलॊ । 3. ब्रह्मगुस

त्रिनवगृहॆन्दु क्रान्तिमॆषतुलादौ दिवाकरक्रान्तॆः ॥ ऊना यावदभावस्तावद्भावॊऽन्यथा चॆति ॥

ब्रा0 स्फु0 सिं 14 अं 35 इलॊं । 3. श्रीपतिः

त्रिनवभवनजाता क्रान्तिरिन्दॊयंदाल्पा दिनकृदपमतः स्यान्मॆषजुकादिजातात् । नहि भवति तदा च क्रान्तिसाम्यं रवीन्द्वॊर्नियतमितरथात्वॆ जायतॆ सम्मवॊऽस्य ॥

सिं शिं 8 अ 0 3 इलॊ । 4. लल्लः

अयुग्म जश्चन्द्रमसॊऽपमचैदपक्रमाद्भानुमतॊऽधिक: स्यात् ॥ समॊद्भवॊ वानधिकस्तदॆतॊ निपातकालॊ भवितान्यथातः ॥

शिं धीं ग्र0 गं महापा0 5 श्लॊ

316

सिद्धान्तशिरॊमणौ ग्रहगणितॆ प्रकारॆणानीयमानॆ क्रान्तिसाम्यं वर्षशतॆनापि नागच्छतीत्यत्र प्रत्यक्ष प्रमाणम् । अतः किं कुर्मः। क उपालंभ्यः । यत्रॆदमसमञ्जसमिति । कि जगद्विरॊधॆन । अत्रास्मत्पन्नॆ क्रान्तिसाम्याभाव ऎव । ऎवमत्र भावाभावॆ भ्रमॊ इञ्चितः । क्वचिदगतष्यत्वॆऽपि स उदाहरणान्तरॆ दशतः ॥

अथ प्रस्तुतमुच्यतॆ तात्कालिकयॊरपक्रम साध्याविति साधितौ तयॊश्चन्द्रार्कयॊरपक्रमौ । र 3 । चं 3 । पा 33 । 1416 । 1324। ऒजपदॆन्दुकान्तिरिति पूर्व साधारप्यॆनॆदं व्याख्यातम् । अत्रॆन्दुः समपदॆ वर्ततॆ तस्य क्रान्तिलंघ्वी । अतॊऽत्र यातः पतिः । स च कियता कालॆनॆति तदर्थं तत्क्रान्स्यॊरॆकदिशॊरन्तरमित्याद सूत्रम् । अतस्तयॊः क्रान्त्यॊरुत्तराशयॊरम्तरं कृतम् । यदि भिन्नविशौ भवतस्तदैक्यं कार्यम् । ऎवं व्यतिपातॆ । वैधृतॆ त्वन्यथा । तदन्तरमैक्यं वा प्रथमसंज्ञं भवति । तच्चानष्टं स्थाप्यम् । तथात्र जातः प्रथमः 92 । ऎवमनॆन प्रकारॆण तत्क्रन्त्यि‌ऒरॆकदिशॊरित्यादिनान्यः साध्यः । स च किं कृत्वा तदाह । गतगम्यॆष्टघटीभी रवीन्दुपातान् प्रचाल्यैति । ऎतदुक्त भवत । कतिचिदिष्टघटकाः कल्प्या। ताश्च गतॆ पातॆ गताः । गम्यॆ गम्याः । ताभिर्घटीभिर्यातयनाडीगुणिता सुभुक्तिरित्यादिनॊत्तप्रकारॆण रवीन्दुपातास्तात्कालिकाः कार्याः । तथात्र कल्पिता इष्टघटिकाः 60 । आभिः कृतास्तात्कालिकाः 1 2 । 8 । 1 । 0। चं0 2। 16 । 1 । 0। पातः 3 । 20 ।56 । 49 । अतस्तारकालियॊरपक्रमौ साध्यावित्यादिसूत्रावतारः । साधितावपक्रमौ । उत्तरा क्रान्ती रवॆः 1412।4॥ उत्तरा क्रान्तिश्चन्द्रस्य 1409 । 25 । अभ्यामपक्रमाभ्यामॊजपदॆन्दुक्रान्तिरित्यादिना गतगम्यावलॊकनम् । पुनरत्रापि गतः पतिः। अथ तत्क्रान्स्यॊरॆकदिशॊः कृतमन्तरं जातॊऽयमन्यः 2। 39 । आद्यान्यकालयॊरपि यदि गम्यं लक्षणं गतं यदि वॆति तयॊराद्यान्ययॊः साध्यमानयॊ यॊपि यदि गम्यं लक्षणं भवति । अथवा द्वयॊरपि गतं तदाद्यान्ययॊरन्तर कार्यम् । अन्यथा पदा तदैक्यम् । तॆनान्तरॆणैक्यॆन वा भाज्याः । का इष्टघटिकाः । किंविशिष्टाः । आचॆन गुणिताः । तत्र यल्लभ्यतॆ तद्घटिकादिकं गृह्यतॆ । ता इष्टयटिकाः प्रकल्प्य पुनरन्यः साध्यः। अद्यः पूर्व ऎव । तॆन पूर्वानौतॆनाद्यॆन पुनरानौतॆनान्यॆन च पुनरिघटिकाः साध्याः । ऎवमसकृद्यावत् स्थिरा भवन्ति । ता इष्टघटिकाः स्फुटाः । ऎवमॆताभिश्चक्रार्धचक्रकालागतगम्यं पातमध्यमाद्यवशादिति । यस्मिन् कालॆ चन्द्रार्कयौर्यॊग वकाधं 6 चक्र बा 12 जातं तस्मात् कालात् प्रागॆव ताभिघटिकाभिः क्रान्तिसाम्यं गतं बॆदितव्यम् । यद्याद्यकालॆ गतं लक्षणं जातम् । यदि गम्यं तदा गम्यमिति वॆदितव्यम् । यदैव क्रान्तिसाम्यं तदैव पातमध्यम् । ऎवमत्राद्यान्ययॊरपि कालयॊर्गतॆ लक्षणॆ जातॆ कृतमाद्यान्ययॊरन्तरम् 69 । 21 । अनॆनॆष्टघटिकागणॆ प्रथमॆ भक्कॆ जात अन्या इष्टघटकाः 61 । 47 । ऎवं पुनरप्यसकृत्कर्मणा जाताः स्थिरा इष्टघटकाः 70 ॥

आभिर्घटीभिश्चक्राधकालात् पातमध्यं गतमिति ज्ञातम् ।

अत्रॊपपत्तिः—अत्र चक्राधॆकालॆ क्रान्तिसाम्यस्य गतत्वं किल ज्ञातम् । इदानीं तत्काल ज्ञानार्थमाद्यैराचार्यैरुपायः कल्पितः । तत्कान्त्यॊरन्तरं परमॆकदिशॊर्व्यतिपातयॊगॆ छ। यतॊ यतिपात ऎकगॊलस्थयॊरॆव भवति । अतस्तकान्त्यॊरन्तरं कृतम् । यत्क्रान्त्यॊरन्तरं स यत्र तत्र स्थितयॊरपि चन्द्रार्कयॊर्याम्यॊत्तरभावः । तयॊर्चुरात्रवृत्तयॊरन्तरमित्यर्थः । यदा पुनश्चन्द्र क्रान्ति

317

पाताधिकारः शरॆणान्यॊलं नीता तदा क्रान्स्यॊगः कृतः । यतश्चन्द्रस्यान्यगॊलॆऽहॊरात्रवृत्तयॊरन्तरं तत् क्रान्तियॊगॆनैव भवतीत्युपपनं तत्क्रान्स्यॊरॆकदिशॊरन्तरमैक्यं विभिन्नदिशॊरिति । तदस्याहॊरात्रवृत्तं तदॆव यदा चन्द्रस्यहॊरात्रवृत्तं भवति तदा व्यतिपातः ॥

। अथ विषुवन्मण्डलादुत्तरतॊ दक्षिणतॊ बा यावतान्तरॆण रवॆरहॊरात्रवृत्तं तावतैवान्तरॆण विषुववृत्तादन्यदिशि यदॆन्दॊरहॊरात्रवृत्तं भवति तदा वैधृतनामा यॊगः। अथ किस दक्षिणगॊलॆ रविवर्ततॆ । तस्य क्रान्त्यग्नॆ स्वाहॊरात्रवृत्तं निवॆश्यम् । तस्मिन् मण्डलॆ यदि चन्द्रॊ भवति तदा वैधृत इति भावः । यदा पुनश्चक्रकालिकश्चन्द्र उत्तरगॊलॆ किलॆ वर्तमानः स्वॊत्तरकान्तॆ‌अल्पत्वात् तस्मादहॊरात्रवृत्ताद्दक्षिणतॊऽन्यस्मिन्नहॊरात्रवृत्तॆ भ्रमति तदा तयॊवृत्तयॊरन्तरं कथं ज्ञायतॆ तदर्थ रवॆदक्षिणक्रान्तितुल्यॆऽन्तरॆ विषुवन्मण्डलादुत्तरतस्तद्वृत्तं निवॆश्यम् । अथवॆष्टकालिकस्य चन्द्रस्य यदन्यदहॊरात्रवृत्तं तच्चन्द्रस्यॊत्तरकान्तॆरग्रॆ । अतश्चन्द्रस्यॊत्तरक्रान्तॆ रवॆदक्षिणक्रान्तॆश्च यदन्तरं तत् तयॊवृत्तयॊरन्तरम् । अथ यदि विक्षॆपॆण दक्षिणगॊलं नीतस्तदा चन्द्रस्य स्फुटा क्रान्तिर्वक्षिणा वर्ततॆ । अत्रॆ ऎकालिकस्य चन्द्रस्य यदन्यवहॊरात्रवृत्तं तदा तस्यॊत्तरॆ निवॆशितस्याहॊरात्रवृत्तस्य चान्तरं तयॊः क्रन्त्यि‌ऒर्यॊग भवति । अत उक्तं तदन्यथा वैधृत इति । ऎवं तत्क्रान्त्यॊरन्तर प्रथमसंज्ञॆ कल्पितम् । अस्य क्रन्त्यिन्तरस्यापचीयमानस्य यदाऽभावस्तदा क्रान्तिसाम्यम् । अथ च तदपचयस्यापीयत्ता कर्तुं न शक्यतॆ । अत इष्टकालघटिकाभिश्चालित यॊश्चन्द्रार्कयॊः क्रान्त्यन्तरमुक्तप्रकारॆण पुनः कृतम् । तस्यान्यसंज्ञा कृता । ततस्तयॊराधान्ययॊर्यदन्तर सॆ तावतीनां घटिकानां सम्बन्धी अन्त्यन्तरस्यापचयः । अतस्तयॊरन्तरं कृतम् । परं यच्चाद्यान्यकालयॊर्गतं गम्यं वा लक्षणं तदैव । यदा किलाङ्घकालॆ गतलक्षणमन्यकालॆ गम्यं तदा प्रथम क्रान्त्यन्तरमपचीयभानमभावं प्राप्य पुनरुपचितम् । अतस्तत्राद्यान्ययॊग कृतॆ सत्यन्तरं कृतं भवति । अतॊऽनुपातः । यद्यॆतावता क्रान्त्यन्तरापचयॆनॆष्टघटि का लभ्यन्तॆ तदा प्रथमतुल्यॆन कियत्य इत्यत इष्टघटिकागुणॆ प्रथम आद्यान्यान्तर मक्तॆ या घटिका लभ्यन्तॆ ता स्फुटासन्ना भवन्ति । यतः प्रतिक्षणं क्रान्तिचलनं समं न भवति । अतस्ताभिर्घटिकाभिरसकृत्कर्मणा स्फुटाः कर्तुं युज्यन्त इति सर्वमुपपन्नम् ॥ 103-14 ॥

वां वां -अथ पाताधिकारः ॥

पातॊ नाम क्रान्तिसाम्यम् । तत्र रविक्रान्त्या स्पष्टक्रान्तिश्चन्द्रस्य यदा स मसिकाल: क्रान्तिसाम्यकालः । तत्र सायनरविचन्द्रयॊगॆ षड्राशितुल्यॆ द्वादशराशितुल्यॆ वा मध्यमक्रान्तिसाम्यं नियतम् । ततः स्पष्टक्रान्तिसाम्यं कदॆति विचार्यम् । तत्र गतपातॆ कियतीभिरिघटीभिर्गताभिर्गम्यॆ गम्यघटीभिः सूर्यॆन्दुपातान् प्रचाल्य स्पष्टक्रान्त्यन्तरं साध्यम् । मध्यक्रान्तिसाम्यॆ यत् स्पष्टक्रान्त्यन्तरं तदाद्य संज्ञं कृतम् । तत इष्टघटॊषु यत्तदन्यसंज्ञं कृतम् । यद्याद्यान्यान्तरतुल्यॆन क्रान्त्यन्तरॆणॆष्टघटिकास्तदॆष्टाभिः किमित्यनुपातॆन मध्यमक्रान्तिसाम्यात् स्पष्टक्रान्तिसाम्यज्ञानमुचितमित्युपायॊ दृष्टः । क्रान्त्यन्तरं कथं कार्यमित्युच्यतॆ । तत्र रविचन्द्रयॊगलैकत्वॆऽयनभॆदॆ व्यतीपातः पातः । तंत्र समगॊलशरॆण युता मध्यमक्रान्तिः स्पष्टवा क्रान्तिः स्यात् । भिन्नगॊलाल्पशरॆणॊना

1. विधार्थमिति ग पुं ।

318

सिद्धान्तशिरॊमणौ ग्रहगणितॆ मध्यमक्रान्तिः स्पष्ट क्रान्तिर्वा स्यात् । अस्यां स्पष्टक्रान्तौ चन्द्रमध्यमतुल्यरविक्रान्तियंदा शॊध्यतॆ तदैव शरॊ भवति । बहुतरभिन्नगॊलशराच्चन्द्रमध्यमक्रान्तियंदा शॊध्यतॆ तदैव स्पष्टक्रान्तिर्भवति चन्द्रस्य । तस्याः सूर्यमध्यमक्रान्तियॊगॆनैव शरॊ भवति । अतॊ वक्ष्यति—

’तत्क्रान्स्यॊरॆकदिशॊरन्तर मैक्यं विभिन्नदिशॊः’

’कार्यं व्यतिपाताख्यॆ’ इति । तथैव रविचन्द्रयॊर्गॊलभॆदॆऽयनैकत्वॆ चन्द्रमध्यमक्रान्त्यपॆक्षया भिन्नगॊलस्थबहुतरशरः चन्द्रमध्यमक्रान्त्यूनः चन्द्रस्पष्टक्रान्तिः स्यात् । इयं चन्द्रमध्यमक्रान्तितॊ भिन्न दिक्का भवति । अतॊ रविक्रान्त्यसमदिक्कैव जाता। अत्र सूर्यचन्द्रकान्त्यॊर्यॊगॆनैव शरॊ भवति । अन्यथा उत्तरॊ नैव भवति । अत उक्तम् ‘तदन्यथा वैधृतॆ’ इति स्पष्टम् ॥

पातस्य गतगम्यज्ञानं भावाभावज्ञानं च गॊलायनसन्धिवशॆन । यत्र क्रान्तॆरभावः स गॊलसन्धिः । यत्र क्रान्तॆः परमत्वं सॊऽयनसन्धिः । मध्यमं गॊलायनसन्धिज्ञानं सुगममॆव ॥। चन्द्रस्पष्टगॊलायनज्ञानमुच्चयतॆ । यदा चन्द्रार्की सायनमॆषादौ तदा स्पष्टगॊलसन्धिः कियद्भिरंशैरिति विचार्यतॆ । तत्र गॊलसन्धौ सायनचन्द्रः शून्यम् । अत्रायनांशाः पात्याः पातॊ यॊज्यः स सपातचन्द्र: स्यात् । स तु अयनांशॊनितपाततुल्यॊ जातः । मध्यमगॊलसन्धौं चन्द्रस्य स्पष्टाक्रान्तिः स्पष्टशरतुल्यैव । तत्र स्पष्टशरतुल्यस्पष्टक्रान्तॆर्यावन्तॊंऽशाः तैरंशैरॆव मध्यमगॊलसन्धॆः स्पष्टगॊलसन्धिरन्तरितः स्यात् ॥

तॆषामंशानां ज्ञानार्थमुपायः । आचार्यॆण ब्रह्मतुल्यॆ पञ्चदश पञ्चदशांशानां शरखण्डानि क्रान्तिखण्डानि सुखार्थमुक्तानि । तत्र गॊलसन्धौ मध्यमक्रान्तॆर्भाग्यभण्डं यमाङ्गरामतुल्यम् । गॊलसन्धिस्थचन्द्रभुजज्यातः स्पष्टशरसाधनम् । यदि त्रिज्यातुल्यया सपातदॊयया खभमिताः शरकलाः तदॆष्टायनांशॊनितपातदॊज्यया किमिति यल्लब्धं राशिययुतग्रहद्युज्यया गुणनीयं त्रिज्यया भाज्यं स्पष्टशरः स्यात् । अत्र त्रिज्या खार्कमिता धृता । घुज्या तु नवाधिकं शतम् । शरभॊग्यखण्डसाधनार्थमनुपातः । त्रिज्यातुल्यया सपातकॊटिज्यया खाश्वमितं भॊग्यखण्डं तदॆष्टायनांशॊनितपातकॊटिज्यया किमिति गुणहयॊर्दशभिरपवतॆ कृतॆ यन्निष्पद्यतॆ तॆन मृगकर्कादिस्थितॆऽयनांशॊनितपातॆ द्विषामाः युतविहीनाः सन्तः स्पष्टक्रान्तिखण्डकं भवति । मृगकर्कादिवशॆनैव खण्डकानामुपचय इति मृगकर्कादिस्थित इत्युक्तम् । ततॊऽनुपातः । यद्यनॆन स्पष्टक्रान्तिखण्डकॆन पञ्चदशांशी लभ्यन्तॆ तदा पूर्वॊक्तस्पष्टशरखण्डकॆन किमिति । स्पष्टशरः पञ्चदशभिर्गुणनीयः। स्पष्टशरानयनॆ खार्कवर्गॊ हरः नवाधिकं शतं गुणः खभतुल्यॊऽप्यन्यॊ गुणः पञ्चदशतुल्यॊऽप्ययं गुणॊऽयनांशहीनपातदॊज्यायाः । अतॊ गुणहरौ हरचतुर्थाशॆनापवर्त्य हरस्थानॆ चत्वारः गुणस्थानॆ गुणसूर्याः शॆषं स्पष्टम् । स्पष्टगॊला

1. वहुज्जर इति ग पुं ॥

पाताधिकारः

319 यनसन्धिसाधनं विना पातस्य भावाभावॆ गतैष्यत्वॆ व्यभिचारः स्यात् । स तु व्यभिचारॊ गॊलाध्यायॆ भाष्यॆ श्रीमताऽचार्यॆण स्पष्टमभिहितः । शॆष भाष्यॆ स्पष्टम् ॥103-14॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाब्रुधाभट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्त । सत्सिद्धान्तशिरॊमणॆरयमगात् पाताधिकारः स्फुटः ॥

इति नृसिंहकृतौ वासनावात्तकॆ ग्रहगणिताध्यायः । ऎवं पातमध्यमभिधायॆदानीं पाताद्यन्तकालपरिज्ञानार्थ माहमानैक्याधं गुणितं स्पष्टघटीभिर्विभक्तमायॆन । लब्धघटीभिर्मध्यादादिः प्रागग्रतश्च पातान्तः ॥ 15 । तात्कालिकैः पृथक् पृथगाद्यं प्राग्वत् असाध्य तॆन भजॆत् । मानैक्याचॆंन हता असकृत् स्थित्यर्धनाडिकाः स्पष्टाः ॥ 16 ॥

वां  भां ऎवं स्पष्टा या इष्टघटिका जातास्ताभिः पातमध्यं गतं गम्यं वा । अथ ताभिर्घटिकाभिश्चक्रार्धचक्रकालिकौ चन्द्राक प्रचाल्य पातमध्यकालिकौ कृत्वा तथा तयॊश्चन्द्रग्रहगॊया बिम्बॆ प्रसाध्यै । ततॊ मा नैवद्याध प्रगानीताभिः स्फुटाभिघंटीभिर्गण्यं तॆनाद्यसंज्ञॆन भाज्यम् । फलं घटिकादि ग्राह्यम् । ताभिर्लब्धघटिकाभिः पातमध्यकालात् पूर्वतः पातस्यादिज्ञॆयः । तथा ताभिरॆव लब्धघटिकाभिः पातमध्यकालदग्रतः पातस्यान्तॊ ज्ञॆयः । ताः स्थित्यधंघटिका जाता इत्यर्थः । अथ पाताद्यन्तकालिकाः पृथक् पृथक् चन्द्रार्कपाताः कार्याः । स्थित्यर्धगुणा भुक्तिः षष्टिहृता यत् फलं तॆन स्वस्वफलॆन पातमध्यकालिका ऎकत्रॊना अन्यत्राधिका: काय इत्यर्थः। ततस्तयॊस्तात्कालिकयॊश्चन्द्रार्कयॊः क्रान्ती कृत्वा प्राग्वत् तयॊरन्तरमाद्यसंज्ञ कल्पितम् । तॆनाद्यॆन भजॆत् । काः । मानैक्यार्थॆन गुणिताः स्थित्यर्धनाडिकाः । ऎवं स्पष्ट भवन्त । ततस्ताभिधॆटिकाभिस्तात्कालिकीकरणादिनाऽसकृत्कर्म कार्यम् । यावत् स्थित्यर्धनाडिकाः स्थिरा भवन्ति । ऎवं पृथक् पृथगुत्पाद्य तदिष्टकालिकैः कृतं तद्वितीय स्फुटं स्थित्यर्धमित्यर्थः ।

अत्रॊपपत्तिः—अहॊ यदा क्रान्तिसाम्यं तदैव पतिस्तस्मात् कालात् प्रागग्रतश्च कथमवस्थानं पातस्य । तत्र क्रान्तिसाम्याभावात् । क्रान्तिसाम्यं माम पातः । तत्रॊच्यतॆ । यावती बिम्बमध्यस्य क्रान्तिर्भवति सा बिम्बाधॆनॊनिता सती बिम्बप्रान्तस्य पाश्चात्यस्य तावती क्रान्तिभवति । बिम्बाधॆनाधिकाग्रतॊ बिम्बप्रान्तस्य भवति । ऎवं रवॆश्चन्द्रस्य च । अत्र बिम्बॆ पृष्ठमनं च याम्यॊत्तरभावॆनॊच्यतॆ । यावती रवॆबिम्बपृष्ठप्रान्तक्रान्तिस्तावती यदा चन्द्रस्याग्रप्रान्तस्य क्रान्तिर्भवति तदा तयॊबिम्बैकदॆशॆन क्रान्त्यॊः साम्यात् पातस्यादिरिति । तदा तयॊबिम्बमध्ययॊमर्नक्यार्ध तुल्यमन्तरं भवति । तदनन्तरं क्रमॆण गच्छतॊर्यंदा बिम्बमध्ययॊः क्रान्तिसाम्यं तदा पातमध्यम् । तदनन्तरं रवॆरग्रप्रान्तस्य चन्द्रपृष्ठप्रान्तस्य च यदा क्रान्तिसाम्यं तदा पातान्तः । यतॊ यावन्मानैक्यार्धादूनं क्वान्त्यन्तरं तावत् पातॊऽस्तीत्यत छक्कॆ स्थित्यधैं ॥

320

सिद्धान्तशिरॊमणौ ग्रहगणितॆ अथ तवानयनस्यॊपपत्तिः । पातमध्यसाधनॆ यदाद्यसंज्ञॆ क्रान्त्यन्तरं याश्चासकृत्कर्मणा स्फुटीकृता इष्टघटिकास्तॆन ताभिश्चानुपातः । यद्याद्यतुल्यॆन क्रान्त्यन्तरॆणैतावत्यॊ घटिका लभ्यन्तॆ तदा मानैक्याधतुल्यॆनान्तरॆण किमिति । ऎवं त्रैराशिकॆन या लभ्यन्तॆ स्थित्यधंघटिकास्ताः स्थूला जातास्तस्कुटीकरणार्थं तात्कालिकयॊः पुन, क्रान्त्यन्तरं कृतम् । तन्मानैक्यार्धासन्नं जातम् । तॆन पुनरनुपातः । यद्यनॆन क्रान्त्यन्तरॆणैतावत्यः स्थित्यर्धघटिकॊ लभ्यन्तॆ तदा मानैक्यार्धतुल्यॆन किमिति । ऎवमसकृत् तासां घटीनां स्फुटत्वमित्युपपन्नम् ॥ 15-16 ।

अथ स्थित्यर्थॊपपत्तिरूपं श्लॊकमाहतावत् समत्वमॆव क्रान्त्यॊर्विवरं भवॆद्यात् । मानैक्यार्धादूनं साम्याबिम्बैंकदॆशजक्रान्त्यॊः ॥ 17 ॥

वां भां  -अस्या व्याख्यात ऎव ॥17। अथ विशॆषमार्यात्रयॆणाहस्वायनसन्धाविन्दॊः क्रान्तिस्तत्कालभास्करक्रान्तॆः । ऊना तयॊस्तु विवरं मानैक्यार्धाद्यदाल्पकं भवति ॥ 18 । ज्ञॆयं तदैव मध्यं पातस्यापक्रमान्तरं चाद्यः ॥ तस्मादिष्टघटीभिः प्राक् पश्चाच्चापरौ साध्यौ ॥ 19॥ आद्यान्यान्तरभक्तं मानैक्यार्धाद्ययॊस्तदा विवरम् । इष्टघटीभिः क्षुण्णं स्थित्यधैं स्तः पृथक् पृथक स्पष्टॆ ॥ 20 ।

वां भां  - अत्र भावाभावलक्षणॆ यदुक्तं स्वायनसन्धाविन्दॊः क्रान्तिस्तत्कालभास्करक्रान्तॆरूना तवा क्रान्तिसाम्यस्याभाव इत्यस्य विशॆषॊऽयम् । यदॊन भवति तयॊः क्रान्त्यॊविवरं यदि मानैक्याधदूनं स्यात् तदास्ति पात इत्यवगन्तव्यम् । तस्य पातस्य कदा मष्यमित्यैतदर्थमाह । ज्ञॆयं तदैव मध्यं पातस्यॆति । यस्मिन् कालॆ चन्द्रः स्वायनसन्ध प्राप्तस्तस्मिन्नॆव कालॆ पतमध्यं ज्ञॆयम् । तथा तयॊः क्रान्त्यॊर्यदन्तरं स आद्यः कल्प्यः । ततस्तस्मात् कालादग्रतः पृष्ठतश्चॆष्टघटिकाभिश्चालितयॊः पृथक्-पृथक् क्रान्त्यन्तरॆ साध्यै । तावन्यसंज्ञौ भवतः । अतॊऽनन्तरं चाद्यस्यान्यस्य चान्तरॆण मार्नक्यार्धाद्ययरन्तरमिष्टघटीगुणं भाज्यम् । तदॆकदा स्थित्यर्धम् । ऎवं द्वितीयमप्यपरॆणान्यॆन । अत्राप्यसकृत्कर्मानुक्तमप्यर्थाज्ज्ञायतॆ ।

अत्रॊपपत्तिः स्वायनसन्धौ वर्तमानस्यॆन्दॊस्तत्कालभास्करस्य च क्रान्त्यन्तरं यदि मार्नक्यार्धादूनं भवति तदा स्थित्यर्धापपत्तिवबिम्बैकदॆशजक्रान्त्यॊः साम्यात् पातः कॆन निबार्यतॆ । अस्त्यॆव पातः । किञ्च यस्मिन्नॆव कालॆऽयनान्तं प्राप्तश्चन्द्रस्तस्मिन्नॆव कालॆ पातमध्यम् । यतस्तस्मात् कालावप्रतः पृष्ठतश्च क्रान्त्यन्तरमधिकर्माधिकं भवति । अथ तस्य पातस्याद्यान्तप्रतिपादनार्थ भूमौ बिम्बॆ विलियॊच्यतॆ । तद्यथा। चन्द्रार्की किस यॊत्तरगौलस्यौ तर समायां


पाताधिकारः

321 भूमौ याम्यॊत्तरां रॆखां कृत्वा तस्यां रॆखायॊ बिन्दुं च कृत्वा स बिन्दुः किलॊत्तरश्चन्द्रस्यायनसन्धिः कल्पितः । अयनसन्धौ यावत् क्रान्त्यन्तरं तस्याद्यसंज्ञा पूर्व कल्पिता । तस्याद्यस्य यावत्यः कलास्सन्मितैरङ्गलॆरयनान्तादुत्तरतॊऽन्यं बिन्दं कृत्वा तत्र रविस्वाहॊरात्रवृत्तं कल्प्यम् । तत्र चॆ रविबिम्बाधकलामितैरङ्गलॆ रविबिम्बं बिलिख्य तस्माद्वविबिम्बमध्याद्दक्षिणतॊ मानैक्यार्धकलामितॆरङ्गलैरन्यॊ बिन्दुः कार्यः । तयॊरचन्द्रार्कबिम्बयॊः प्रान्तौ संलग्नौ ।’ (यदायनान्तमुपसप्तश्चन्द्रस्य कालॆन वृत्तं भवति । अयनान्तमनुप्राप्तस्य यत् तत्राहॊरात्रवृत्तं भवति तत् तत्रस्थस्यैव चन्द्रस्य ।) ऎवं बिम्बप्रान्तक्रान्स्यॊः साम्यात् तत्र पातादिः । ततॊऽनन्तरं यावती कालॆनायनान्तं प्राप्नॊति तावदाद्यं स्थित्यर्थम् । ततॊऽनन्तरमयनान्तादपसर्पन यावता कालॆन तदॆवाहॊरात्रवृत्तं पुनः प्राप्नॊति तावदन्त्यं स्थित्यर्धम् । स्थित्यर्धसाधनवासना त्रैराशिकॆन । तत्रॆघटिकाभिश्चन्द्रार्की प्रचाल्य क्रान्त्यन्तरमन्याख्यं कृतम् । तस्याद्याख्यस्य चान्यस्य यदन्तरं तदिष्टघटिकानां सम्बन्धि क्रान्त्यन्तरं भवति । यद्यनॆन क्रान्त्यन्तरॆणॆष्टघटिका लभ्यन्तॆ तदाद्यॊनितमानैक्याधंतुल्यैन कियत्य इति । यतश्चन्द्राहॊरात्रवृत्तस्यायनान्तस्य चान्तरमाद्यॊनितं मानॆ क्याधं वर्ततॆऽत उपपन्नमाद्यान्यान्तरभक्तं मानैक्यार्धाद्ययॊस्तदा विवरम् । इष्टघटीभिः क्षुण्णमिति सर्वं निरवद्यम् ॥18-20॥

इदानीं वातप्रयॊजनमाहपातस्थितिकालान्तर्मङ्गलकृत्यं न शस्यतॆ तज्ज्ञैः । स्नानजपहॊमदानादिकमत्रॊपैति खलु वृद्धिम् ॥21॥

वां भां  —स्पष्टम् ॥21।

इति श्रीभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ पाताधिकारः ।

ग्रन्थसंख्या 340 । ऎवमादितॊ ग्रन्थसंख्या 4345 ॥

समाप्तॊऽयं ग्रहगणिताध्यायः ॥

1. अत्र बापूदॆवः —

यदायनान्तमितिप्रभृति चन्द्रस्यॆत्यन्तं कॆनचित् प्रक्षिसमिति प्रतिभाति ।

सिं-41

ऒ‌उम् श्रीगणॆशाय नमः ऒ‌उम्

सिद्धान्तशिरॊमणिः वासनभाष्यवात्तिकसहितः ।

गॊलाध्यायः

अथ गॊलाध्यायॊ व्याख्यायतॆ । वां भां — गॊलाध्यायॆ निजॆ या या अपूर्वा विषमॊक्तयः ।

तास्ता बालावबॊधार्य संक्षॆपाद्विवृणॊम्यहम् ॥ गॊलग्रन्थॊ हि सविस्तरतया प्राञ्जलः । किन्तु अत्र या या अपूर्वा नान्यैरुक्ता उक्तयॊं विषमास्तास्ताः संक्षॆपाद्विवृणॊमि । अत्र या या इति प्रथमान्तं पदं तास्ता इति द्वितीयान्तं पदं बुद्धिमता व्याख्यॆयम् ।

तत्रादौ तावभीष्टदॆवतानमस्कारपूर्वकं गॊलं ब्रवीमॊत्याह—

सिद्धि साध्यमुपैति यत्स्मरणतः क्षिप्रं प्रसादात् तथा . . यस्याश्चित्रपदा स्वलकृतिरलं लालित्यलीलावती ॥ नृत्यन्ती मुखरङ्गगॆव कृतिनां स्याद्भरती भारती

तं तां च प्रणिपत्य गॊलममलं बालावबॊधं ब्रुवॆ ॥ 1 । वां भां —ब्रुवॆ वच्मि । कः । कर्ताहं भास्करः । किम् । गॊल गॊलाध्यायम् । किंविशि‌ऎम् । अमलं निर्दूषणम् । पुनः किंभूतम् । बालावबॊधम् । अविषममित्यर्थः । किं कृत्वा । प्रणिपत्य । प्रणिपातपूर्वकं नमस्कृत्य । कम् तम् । न कॆवलम् तम् । तां च । स कः । सा च का तदाह । यस्य दॆवस्य स्मरणात् पुंसां साध्यमभीष्टं क्षिप्रं शीघ्र सिध्यति । सॊऽर्थाद्विघ्नराजः । तथा यस्या दॆव्याः प्रसादात् कृतिनां विदुषां भारती वाणी नृत्यन्ती भारतीव स्यात् । भारती नर्तकस्त्री च । कर्थभूता वाणी नर्तकी च । चित्रपदा विचित्रपदविन्यासा । स्वलकृतिः शॊभनालङ्कारमुद्राङ्किता । लालित्यलीलावती माधुर्यगुणसंपन्ना । कथं वाक् नृत्यन्तीति चॆत् । स्रवदमृतबिन्दुसन्दॊहसदृशसुरससुकॊमलॊक्तिगुणा गद्यपद्यमयी चतुरजनमनश्चमत्कारकारिणी वाणी नृत्यन्तीव भाति । किंविशिष्टा भारती । मुखरङ्गगा । मुखमॆव रङ्गॊ मुखरङ्गः । रङ्गॊ नृत्यस्थानम् । यस्याः प्रसादात् कृतिनां मुखॆष्वॆवंविधा भारती स्यात् । सार्थात् सरस्वती । तां च प्रणिपत्यॆति । मङ्गलादीनि मङ्गलान्तानि च शास्त्राज्यलङ्कारकृतां मतान्यतः सिद्धबृद्धिशब्दावाद्यन्तयॊनक्षिप्तौ ॥ 1 ।

326

सिद्धान्तशिरॊमणौ गलध्या

॥ श्रीगणॆशाय नमः ॥ वां वां—विश्वॆश्वरं नमस्कृत्य मल्लारिं च गजाननम् ।

भास्करीयस्य गॊलस्य वात्तिकं क्रियतॆऽधुना ॥ 1 । कविज्ञमार्गादुपरि स्फुरन्तं समं ब्रजन्तं कविना बुधॆन । अधःस्थिति चाप्यवलम्बमानमुच्चं गुरॊर्भास्करमानतॊऽस्मि ॥ 2 । अधुना मङ्गलाचरणपूर्वकं ग्रन्थारम्भं प्रतिजानीतॆ—सिद्धि साध्यमुपैतीति ॥1॥ अथ गॊलग्रथनकारणमाह

मध्याह्यं घुसदां यदत्र गणितं तस्यॊपपत्तिं विना प्रौढ प्रौढसभासु नैति गणकॊ निःसंशयॊ न स्वयम् । गॊलॆ सॊ विमला करामलकवत् प्रत्यक्षतॊ दृश्यतॆ

तस्मादस्म्युपपत्तिबॊधविधयॆ गॊलप्रबन्धॊयतः ॥ 2 ॥ वां भां स्पष्टार्थम् ॥ 2 ॥

वां वांसहॆतुकं गॊलारम्भप्रयॊजनमाह—मध्याद्यमिति । गणकानां ग्रहगणितॊपपत्तिबॊधविधानार्थं गॊलप्रबन्धॊद्यतॊऽस्मीत्यर्थः ।

 ननु ग्रहगणितशास्त्राध्ययनॆन सजातसमयावबॊधानां बुधानां किम् उपपत्तिज्ञानॆन गॊलाध्ययनाभ्याससाध्यॆन फलमित्यत उक्तम् —

प्रौढ प्रौढसभासु नैति गणकॊ निःसंशयॊ न स्वयमिति ।

शृङ्गॊन्नतौ यथा अद्य कस्यां दिशि शृङ्गमुन्नतमिति विचारॆ विचार्यदिङनिर्णयॊ ग्रहगणितशास्त्रविषयः । कथं चन्द्रस्यैव शृङ्गरूपता, कथमद्य अस्यां दिश्यॆव शृङ्गमुन्नतमिति च विचारॊ गॊलशास्त्रगॊचरस्तथा सर्वत्र ग्रहगणितप्रतिपाद्यपदार्थानां वस्तुसिद्धयनुकूलयुक्तिप्रतिपादनं गॊलविषयः । पाण्डित्यं फलम् । अन्यैश्नन्तिज्ञानॆनान्यथॊदितान् अर्थाश्च निराकर्तुं निःसंशयत्वञ्च फलम् । अवनि-भ-ग्रहाणां संस्थान-मान-प्रतिपादकत्वॆ अगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादकॊ ग्रन्थविशॆषॊ गॊल इति लक्षणं युक्तम् ।

ग्रहगणितवासनाभाष्यस्य न गॊलग्रन्थता । ग्रहगणितप्रतिपाद्यलम्बनादिपदार्थसाधनॆतिकर्तव्यतायुक्ति प्रतिपादकत्वाल्लम्बनादिपदार्थस्वरूपयुक्तिप्रतिपादनतात्पर्याभावाच्च । यद्यपि गॊलॆ उक्तस्वरूपाणां पदार्थानां ग्रहगणितभाष्यॆ स्वरूप प्रतिपादनं दृश्यतॆ, तत्प्राञ्जलतया गॊलॆन् प्रतिपादितमपि ग्रहगणितभाष्यॆ मन्दावबॊधार्थं साधनॆतिकर्तव्यताप्रतिपादनतात्पर्यॆणानुद्यतॆ । ऎवं गॊलॆ प्रतिपादितानां पुनः प्रतिपादनमनुवाद इति । अत ऎव भगणॊपपत्तिभाष्यॆ1. अत्र श्रीपतिः—

मध्यमानयनपूर्वकं हि यत् किञ्चिदत्र गणितॆ प्रकीर्तितम् । गॊल ऎव सकलं विलॊक्यतॆ हन्त तत् करतलामलॊपमम् ॥

सिं शॆं गॊ0 15 अं 5 इलॊं ।

गॊलप्रशसा

327 अत्रॊपपत्ति:—"श्रुतिगॊलॆन’ ज्ञातुं शक्यत” इति साधनॊपपत्ति प्रति श्रुतगॊलॆनॆति तृतीयया हॆतुत्वं गॊलज्ञानस्थॊक्तम् ।

वासनावगतिर्गौलानभिज्ञस्य न जायतॆ । व्याख्याताः प्रथमं तॆन गॊलॆ या विषमॊक्तयः ॥

अथ निजकृतशास्त्रॆ तत्प्रसादात्पदार्थान्

शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान् । विमलितमनसां सद्वासनाभ्यासयॊगै

। भंवति हृदि यथैषां तत्त्वभूतार्थबॊधः ॥ इति च स्पष्टमॆवाभिहितम्

लम्बनं बत कि  का च नतिर्मतिमताम्बर इत्यादि प्रश्नाः ॥ दृक्सूत्राल्लम्बित्तश्चन्द्रस्तॆन तल्लम्बनं स्मृतम् ।

इति चॊत्तराणि गॊलस्य ग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादकत्वं गमयन्ति । यद्वा "दृग्गणितसाम्यसम्पादनकौशलं 6 प्रौढत्वम् । ग्रहगणितप्रतिपादितपदार्थास्तद्वासनावासितान्तःकरणगणकप्रत्यक्षाः । यथा सुवर्णत्वावान्तरजाति उपदॆशसकृतचक्षुग्नह्या तथा वासना ज्ञानसहकृतचक्षुग्नह्या लम्बनादिपदार्था इति दृग्गणतैक्यसम्पादनॆ गॊलज्ञानमावश्यकम् । दृग्गणितैक्यज्ञानसम्पादनकुशलॆनैव ग्रहणाद्यादॆशॊ निःसंशयं कत्तुं शक्यतॆ नान्यॆन । तस्माद् गॊलस्य ग्रहणाद्यादॆशः परम्परया फलम् ॥ दृग्राह्यपदार्थॆयत्तातुल्यत्वं ग्रहगणितागतपदार्थॆयत्तायाः यथा भवति तथा सम्पादनं

दृग्गणतसाम्यसम्पादनमित्युच्यतॆ ।

गतिर्नाम ग्रहचलनात्मकं कर्म, प्रत्यक्षं ग्रहश्चलतीत्यनुभवॆनायं चलतीतिवत् । चलनात्मकं कर्म संयॊगविभागात्मकम् । अन्नॆषु चलत्सु चन्द्रश्चलतीति ज्ञानं भ्रान्तिरूपं विदिततत्त्वानां पीतः शङ्ख इति वत् ॥ ननु दृग्ग्राह्यपदार्थॆयत्ता प्रत्यक्षप्रमाणगम्या । ग्रहगणितागतपदार्थॆयत्ता सूर्यादिप्रणीतज्यॊतिश्शास्त्ररूप-स्मार्तश्रुतिप्रमाणगया। कथमनयॊविरॊधॆ प्रत्यक्षानुरॊधॆन स्मार्तश्रुतॆर्नयनमिति ।

यथा-"कृष्णलं श्रपयॆत्” इत्यादौ कृष्णलॆ उष्णीकरणमात्रमिव रूपरसपरावृत्तिप्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरॊधाय श्रपणशब्दस्यॊष्णीकरणमात्रॆ लक्षणाभ्युपगमात् तथाऽत्रापि प्रत्यक्षप्राबल्यम् । अन्यथा प्रत्यक्षादागम1. लॆनैव इति भाष्यॆ ॥

2. श्रॊतुमिति भाष्यॆ ॥ 3. ग्र3 ग आदौ भाष्यॆ ।

4. लिन क पुं । 5. म्यं कॆ पुं ।

6. शल्यं क पुं । 7. तॆ 1।3।6।17 ।

8. उषी क । 9. रयष्ली कॆ ।

328

सिद्धान्तशिरॊमणी गॊलाध्यायॆ बलीयस्त्वॆ “यजमानः प्रस्तरः” गौणीबृत्तिर्नॆ कल्पनीया । तथा “सॊमॆन यजॆत’ इत्यत्र वैय्यधिकरण्यॆनान्वयॆ यागॆ इष्टसाधनत्वं सॊमलतायां यॊगसाधनत्वं च बॊधनीयमिति व्यापार-भॆदॆन वाक्यभॆदापत्तॆः । सामानाधिकरण्यॆनान्वयॆ वक्तव्यॆ प्रत्यक्षाविरॊधाय सॊमवता यागॆनॆति मत्वर्थंलक्षणा न कल्पनीया स्यात् । अथवा तात्पर्यवती श्रुतिः प्रत्यक्षाद् बलवती न श्रुतिमात्रम् । मन्त्रार्थवादानां श्रुतिद्वारभूतॆऽर्थॆ वाक्यार्थद्वारभूतॆ पदार्थ इव न तात्पर्यम् ॥

ननु तात्पर्याभावॆ मानान्तराविरुद्धदॆवताविग्रहादि कथं तॆभ्यः सिध्यॆत तात्पर्यवत्यॆव शब्दस्य प्रामाण्यनियमादिति चॆन्न ।

ऎतस्यैव रॆवतीषु वावन्तीयमग्निष्टॊमसामकृत्वा पशुकामॊ ह्यॆतॆन यजॆत” इति विशिष्टविधॆस्तात्पर्यागॊचरॆ विशॆषणस्वरूपॆ प्रामाण्यदर्शनॆनॊक्तनियमासिद्धॆः । अत्र हि रॆवती ऋगाधारं वारवन्तीयं सामविशॆषणं न चैतत्सॊमादिविशॆषवल्लॊकसिद्धम् । यॆन तद्विशिष्टयागविधिमात्रॆ प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशॆषणाक्षॆपः । आक्षॆपाद्विशॆषणप्रतिपत्तौ विशिष्टगॊचरॊ विधिस्तस्मिंश्च सति तॆन विशॆषणाक्षॆप इति परस्पराश्रयापत्तॆः । अतॊ विशिष्टविधिपरस्यैव वाक्यस्य विशॆषणस्वरूपॆऽपि प्रामाण्यं वक्तव्यम् ॥

अथ तत्र न तात्पर्यम् । उभयत्र तात्पर्यॆ वाक्यभॆदापत्तॆः । ऎवमर्थवादानामपि विधॆयश्रुतिपराणां स्तुतिद्वारभूतॆऽर्थॆ न तात्पर्यमिति तॆभ्यः प्रत्यक्षस्यैव बलवत्वात्तदविरॊधाय तॆषु वृत्त्यन्तरकल्पनम् । “सॊमॆन यजॆत” इत्यत्र विशिष्टविधिपरॆ वाक्यॆ सॊमद्रव्याभिन्नयागरूपं विशिष्ट विधॆयमित्युपगमॆ तस्य विधॆयस्य “दध्ना जुहॊती’ त्यादौ विधॆयस्य दध्यादॆरिव लॊकसिद्धत्वाभावॆन विधिपराद्वाक्यादॆव रॆवत्याधारवारवन्तीयादिविशॆषणस्यॆव विना तात्पर्य सिद्धिरॆष्टव्या ॥

न तात्पर्यरहितादागमाद्यागसॊमलताभॆदग्राहिप्रत्यक्षविरुद्धार्थः सिध्यतीति तत्रापि तदविरॊधाय मत्वर्थलक्षणाश्रयणम् । प्रकृतॆ सौरादिस्मार्तश्रुतिग्ग्राह्यपदार्थॆयत्तायामॆव तात्पर्यवती । ततॊऽस्याः प्रत्यक्षॆणाविरॊध ऎव । तात्पर्यंरहिता ग्रहगणितागतपदार्थयत्ताप्रतिपादका स्मार्तश्रुतिग्रहगणितागतस्पर्शसमयॆ ग्रस्तं चन्द्र नाद्राक्षमधुना ग्रस्तं चन्द्रं पश्यामीति सर्वजनानुभवसिद्धप्रत्यक्षाद्दुर्बलैवॆति प्रत्यक्षानुरॊधॆन स्मार्तश्रुतॆः प्रत्यक्षसाम्यसम्पादनं युक्तम् ॥

अतीत्यॊन्मीलनादिन्दॊसिद्धिर्गणितागता ॥

यदा भवॆत्तदा प्राच्यां स्वस्थानं मध्यतॊ भवॆत् ॥ - इति स्वमध्य रॆखा-स्वस्थानान्तरयॊजनॊत्पन्नपूर्वापरदॆशान्तराज्ञानॆ दॆशान्तरज्ञानप्रतिपादकॆन सौरॆण दॆशान्तरासंस्कृतत्त्वादॆव स्पर्शसमयॆ स्पर्शॊ न दृश्यतॆ । 1. ताण्ड्य ब्रा0 177 1 ॥ 3. मनता कॆ पुः ॥ 3. 10 सिं म0 73 श्लॊं । किन्तु दिन्दॊः पश्चात्तद्गणितागतात् इति मु0 पुं ।

गॊलप्रशंसा

329 दॆशान्तरसंस्कारॆ कृतॆऽवश्यं स्पर्शॊ दृश्यत ऎवॆति प्रत्यक्षाविरॊधॆ तात्पर्य स्वस्य बॊधितमॆव ।

1“युगॆ-युगॆ महर्षीणाम् । इति

। 3"कालभॆदॊऽत्र कॆवलम् । इति । 3“यथा दृक्तुल्यतां ग्रहाः । प्रयान्तीति”

“स्फुटं दृकतुल्यतां गच्छॆदयनॆ विषुवर्द्धयॆ । इति

‘गॊलं बद्ध्वा परीक्षॆत विक्षॆपं ध्रुवकं स्फुटमित्यॆवमादीनि प्रत्यक्षाविरॊधॆ तात्पर्य गमर्यान्त । सिद्धान्तभॆदॆऽपि तदविरॊधाय प्रत्यक्षाविरॊधतात्पर्यमॆव नः शरणम्। स्वप्रणयनकालीनप्रत्यक्षमुपजीव्य सिद्धान्तकरणादार्षसिद्धान्तविरॊध इति प्रागभिहितम् ॥

अथवा श्रुतिमात्रं प्रत्यक्षात् प्रबलमस्तु । स्मार्तश्रुतॆग्रहगणितागतपदार्थॆयत्तायां वा तात्पर्यंमस्तु । तथापि श्रुतिबाधितमपि प्रत्यक्षं कथञ्चित् स्वॊचितविषयॊपहारॆण सम्भावनीयं निविषयकज्ञानायॊगादिति तात्कालिकसर्वजनप्रत्यक्षानुरॊधॆन स्मार्तश्रतॆनंयनं यत्वमॆव । यथा च प्रस्तरॆ यजमानभॆदग्राहिणि यावद्द्ब्रह्मज्ञानम् अर्थक्रियासंवादॆनानुवर्तमानस्य प्रत्यक्षस्य प्रातिभासिकविषयत्वाभ्युपगमॆनॊपपादनायॊगाद् “यजमानः प्रस्तरः" इति श्रुतिबाध्यत्वॆ सर्वथा निवषयत्वं स्यादिति तत्परिहारायॊत्सर्गमपॊह्य श्रुतिरॆव तत्सिद्धयधिकरणादिप्रतिपादितप्रकारॆणान्यथा नीयतॆ तथात्राप्यवगच्छ ""वॆलाहीनॆ पर्वणि गर्भविपत्तिश्च शस्रकॊपश्च"

। इति ग्रहगणितागतस्पर्शादिकालाप्राक् स्पर्शादिदर्शनमौत्पातिकमिन्द्रलवदिति, तदविरॊधाय बीजादिसंस्कारॆण अगणितप्रतिपादकस्मार्तश्रुतॆर्नान्यथा नयॆनं युक्तम् । प्रकृतॆरन्यत्वलक्षणा उत्पाता यत्र दॆशॆ मनुष्यापचारपापसञ्चयस्तत्रैव भवन्ति । बीजादिसंस्कारॊ ग्रहस्य सर्वदॆशॆष्वपि तुल्य ऎव सर्वैश्यत इति स्पष्टवैलक्षण्यम् ।

अपचारॆण नराणामुपसर्गः पापसञ्चयाद् भवति । संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः ॥ ‘मनुजानाभपचारादपरक्ता दॆवताः सृजन्त्यॆतान् ।

तत्प्रतिधाताय नृपः शान्ति राष्ट्रॆ प्रयुञ्जीत इति वराहॆणॊत्पातनिमित्तमुक्तम् । उत्पतिव्यतिरिक्तस्पर्शादिदर्शनप्रत्यक्षानुसारॆण ग्रहगणितशास्त्रनयनं युक्तम् । तस्माद् ग्रहणाद्यादॆशः परम्परया गॊलस्य फलमिति युक्तम् ॥ 2 ॥

1. सू0 सिं म0 8 इलॊं ।

2. सू0 सिं म0 9 इलॊं ॥ 3. सू सिं स्प0 14 श्लॊं ॥

। 4. सू0 सिं त्रि0 11 श्लॊं । 5. बृ0 सं0 5 अं 2 4 इलॊं ॥

6. बृ0 सं0 अं 452 श्लॊं ॥ 7. मुत्पा कॆ पु॥

. 8. बृ0 सं0 अं 453 इलॊ । 9 शान्तिराष्टॆ, इं क ख पुं ।

सिं-42

11 ॥।

330

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं गॊलप्रशंसया गॊलानभिज्ञगणकॊपहास इलॊकद्वयॆनाह

भॊज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च । सभा न भातीव सुवक्तहीना गॊलानभिज्ञॊ गणकस्तथा ॥3॥

वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात् पटुबडुश्रूभङ्गवक्रॊक्तिभिः । हीणः सन्नुपहासमॆति गणकॊ गॊलानभिज्ञस्तथा

ज्यॊतिर्वित्सदसि प्रगल्भगणकप्रश्नप्रपञ्चॊक्तिभिः ॥ 4 । वां मा स्पष्टार्थम् ॥3-4॥

वां भां  गॊलप्रशंसार्थं गॊलानभिज्ञदूषणमाह-भॊज्यमिति । वादी व्याकरणमिति । नहि निन्दानिन्दितुं प्रवर्ततॆ । किन्तु विधॆयं स्तॊतुमिति न्यायॆन श्लॊकद्वयमुक्तम् ॥3-4 । अथ गॊलस्वरूपमाह

दृष्टान्त ऎवावनिभग्रहाणां संस्थानमानप्रतिपादनार्थम् ॥ गॊलः स्मृतः क्षॆत्रविशॆष ऎष प्राज्ञैरतः स्याङ्गणितॆन गम्यः ॥5॥ वां भां -स्पष्टार्थम् ॥ 5 ॥

वां वांअथगॊलस्वरूपमाह- दृष्टान्त ऎवॆति । गॊलः क्षॆत्रविशॆष ऎव । दृष्टान्तॊऽर्वान-भ-ग्रहाणां संस्थानमानप्रतिपादनार्थम् । गॊलद्दष्टान्तॆन निखिलग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादनाद् ग्रन्थस्यापि गॊलाभिधॆयता । क्षॆत्रविशॆषॊ गणितगम्य ऎव भवति ॥ 5 ॥

1. अत्र श्रीपतिः

यद्वदिन्दुरहिता न शर्वरी भाति शीलरहिता न चाङ्गना । ब्राह्मणश्च न चरित्रवजतस्तद्वदॆव गणकॊ ह्यगॊलवित् । सिं शॆं 15 अ, 2 श्लॊं ) लल्लॊऽपि — शशध किरणॆविना प्रदॊषः कुचरहितं ललनाजनस्य वक्षः । मधुररसविवजितञ्च भॊज्यं न किमपि गॊलविजतं च तन्त्रम् ।

। शिं धीवृ0 15 अं 2 श्लॊं । 3. अत्र श्रीपतिः—

अविदितपदलक्ष्यॊ बावद्कॊऽपि यातश्चतुर बुधसभायां यद्वदाति हास्यम् । ग्रहगणितविदॆवं गॊलतत्त्वानभिज्ञॊ इणकसदसि विद्वच्चक्रवक्रॊक्तिदीनः ॥

सिं 0 गॊ. 15 अ 3 इलॊ ॥ 3. अत्र श्रीपतिः—

ग्रहनक्षत्रधरित्री संस्थानस्यॆह दर्शनॊपायः ॥ गॊल इति कथ्यतॆऽसौ क्षॆत्रविशॆषॊ गणितगम्यः । सिं शॆं गॊ0 15 अं 6 श्लॊं ।

331

गॊलप्रशंसा इबानौं गणितप्रशंसामाह

ज्यॊतिश्शास्त्रफलं पुराणगणकैरादॆश इत्युच्यतॆ नूनं लग्नबलाश्रितः पुनरयं तत् स्पष्ट खॆटाश्रयम् । तॆ गॊलाश्रयणॊऽन्तरॆण गणितं गॊलॊऽपि न ज्ञायतॆ

तस्माद्यॊ गणितं न वॆत्ति स कथं गॊलादिकं ज्ञास्यति ॥ 6 ॥ वां मा0 - स्पष्टार्थम् ॥ 6 ॥

वां वांगणित प्रशंसामाह-ज्यॊतिश्शास्त्रफलमिति । भूतभविष्यद्वर्तमानशुभाशुभनिरूपणमादॆशः । जातकविवाह-यात्रॊपनयनादिकालफलं हॊरया लग्नॆन शास्तीति हॊराशास्त्रम् । हॊरास्कन्धरूपज्यॊतिश्शास्त्रादॆशॊ लग्नबलाश्रितः । लग्नाद् ग्रहसंस्थानॆन शुभॆन लग्नबलं भवति । स्पष्टखॆटाश्रयमित्यादि स्पष्टम् ॥

ननु हॊराशास्त्राध्ययनफल-मादॆशस्यासत्यत्वदर्शनॆन “नानृतं वदॆदिति” श्रत्या प्रतिषिद्धमिति हॊराशास्त्राध्ययनानर्थक्यं श्यॆनवत् । यथा “श्यॆनॆ नाभिचरनु यजॆत’ इत्यत्र वैरिबधकामनया श्यॆनयागॊ विहितः। तस्य हिंसा फलं "न हिस्यात् सर्वाभूतानीति निषिद्धम् । तॆन फलद्वारा श्यॆनस्यानर्थक्यं तथात्रापि प्राप्तिपूर्वकत्वान्निषॆधस्य यज्ञाङ्गहिसाया विहितत्वॆन विधिस्पृष्टॆ निषॆधानवकाशाद्ररागतः प्राप्ता हिसैव ऎतस्य विषयः । वैरिवधार्थं श्यॆन उपाय उक्तॊ, वॆदॆन श्यॆनयागॆ रागादॆव पुरुषप्रवृत्तिः । यॊगाङ्ग प्रवृत्तिर्वॆधी तॆन महद्वैषम्यम् ।

। तस्माज्ज्यॊतिश्शास्त्राध्ययनं व्यर्थम् । हॊरादिशास्त्रप्रणॆतृणां परस्परविरुद्धार्थाभिधायित्वाच्च । आयुर्दायानयनप्रकाराणामानन्त्यान्न कॊऽपि प्रकारः संवदति । शुभाशुभफलव्यञ्जकानां हॊराशाकुनसंहितास्वरचूडामणिसामुद्रिककुमार कौशलमॆव मालास्वप्ननिमित्तादिप्रतिपादकशास्त्राणामव्यवस्थिताना प्रामाण्यमप्यशक्यं वक्तं तॆन हॊराशाखास्कन्धयॊरध्ययनमनर्थकमिति चॆत् । उच्यतॆ । वॆदमूलकत्वात्स्मृतीनामिति ज्यॊतिश्शास्त्रस्मृतिः प्रमाणम् । पुरुषस्य प्रवृत्त्यर्थं निवृत्त्यर्थं च प्रत्यक्षादिभिः प्रतिपत्तुमशक्यस्य हि फलस्याग्निहॊत्रादॆः, अहितफलस्य ब्रह्मवधादॆः प्रतिपादनार्थी वॆदाः । तथाहुः—

प्रत्यक्षॆणानुमित्या वा यस्तुपायॊ न बुद्ध्यतॆ । ऎवं विदन्ति वॆदॆन तस्माद्वॆदस्य वॆदता, इति ॥

तत्प्रामाण्यमीश्वरप्रणीतत्त्वॆनॆति ताकिका निश्चिन्वतॆ । सर्वज्ञप्रणीता वॆदाः वॆदत्वात् । न यदॆवं न तदॆवमित्यनुमानमीश्वरप्रणीतत्त्वॆ प्रमाणम् । श्रुतिश्च 1. ’फलमादॆशस्तस्यासत्यत्व’ । 3. 50 1।9।10। 3. मानन्त्यं नॆ कॊ इति कॆ पुः ।

332

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ तस्माद्यज्ञात्सर्वहुत‌ऋचः सामानि जज्ञिरॆ । छन्दांसि जज्ञिरॆ तस्माद्यजुस्तस्मादजायतॆति । नित्यत्वॆन कत्तृदॊषशानुदयादकलङ्कितमाम्नायप्रामाण्यमिति मीमांसकाः।

तथा च जैमिनिना सूत्रितम्-तत्प्रमाणं बादरायणस्यानपॆक्षत्वादिति’ [ मी0 सू0]। उक्तं च भट्टपार्दैः

रागद्वॆषादिकालुष्यं पुरुषॆषुपलभ्यतॆ । अतॊ प्रामाण्यशङ्कापि निष्कलङ्क प्रसज्यतॆ ॥

वॆदप्रमाणता तस्मिन् नित्यत्वॆनाभ्युपॆयतामिति । नित्यादॆव परमॆश्वरादॆव निश्वासवदप्रयत्ननिःसारिता वॆदाः प्रमाणमिति वैयासिकाः । अत्र श्रुतिः “तस्य महतॊ भूतस्य निश्वसितमिति’।

वैदिकैः स्मर्यमाणत्वात्तत्परिग्रहदाढयतः ॥। संभाव्यवॆदमूलत्वात्स्मृतीनां बॆदमूलता इति । " ज्यॊतिश्शास्त्रस्मृतिर्वॆदमूलैव । शाखास्कन्धप्रतिपाद्यॊत्पातफलशान्तयॊऽथर्वपरिशिष्टॆ दृश्यन्तॆ । यात्रावास्तुविचारॊऽपि तस्माद् गर्गादिसंहिताना प्रत्यक्षवॆदमूलता। आदॆशॊ बहुधा संवदत्यॆवातॊ न ज्यॊतिश्शास्त्राध्ययनानर्थक्यम् । वॆदॆ ऐहिकफलानि कर्माणि बहूनि प्रतिपादितानि तॆषां सम्यगनुष्ठानॆऽपि कदाचित्फलं न दृश्यतॆ । नैतावता वॆदाध्ययनमनर्थक तथात्राप्यवगच्छ । जन्मान्तरीयमद्दष्टं प्रतिबन्धक कल्प्यतॆ वैदिककर्मणः फलावश्यं भावात्तथात्रापि ज्यॊतिश्शास्त्रप्रामाण्यात्कल्प्यतॆ । इहानादौ संसारॆ जीवस्य जन्मान्तरॊपाजतान्यनन्तकर्माणि सन्ति । तत्रैतच्छरीरारम्भकाणि यानि कर्माणि तानि प्रारब्धकर्माणीत्याहुः ॥

अन्यानि तु सञ्चितकर्माण्यॆव । वॆदस्मृतिपुराणॆतिहासॊदितविहितकर्माणि शभफलजनकानि वॆदादिनिन्दितकर्माणि पापफलान्यशुभानि भवान्तरफलदानि भवन्ति । तत्रॆदृशप्रारब्धकर्माण्यस्मिन् भवॆ दैवाख्यां प्राप्तानि । प्रारब्धकर्मणां भॊगादॆव क्षय इत्यस्मिन् भवॆऽवश्यं भॊक्तव्यानि जीवनॆ । अस्मिन् जन्मनि कस्य प्रारब्धकर्मणः कदा भॊग इति दशाक्रमॆण जातकशास्त्रं व्यनक्ति । प्रारब्धकर्मणां मध्यॆऽकृतप्रायश्चित्तॊपदॆशः क्रियतॆ । कॆन जन्मकालीनग्रहयॊगॆनार्य रॊग इति जातकशास्त्रान्निश्चित्यायं रॊगः कस्याकृतप्रायश्चित्तं, निन्दितप्राक्कर्मणॊ विपाक इति निश्चिन्वतॆ ।

प्रारब्धकमपि द्विविधम्-दृढमूलमदृढमूलञ्चॆति । तत्रादृढमूलं प्रायश्चित्तॆन शान्त्या वा निवार्यतॆ स्वल्पप्रयत्नॆन प्रशिथिलपादप इव ॥

दृढमूलन्तु सम्पूर्णॆनापि प्रायश्चित्त-शान्तिरूपॆण प्रयत्नॆनापि न वार्यतॆ । खरतरवाताघातॆन दृढमूलपादप इव । प्रायश्चित्त-शान्तिकरणॆन प्रारब्धकर्मणॊ दृढादृढमूत्वं ज्ञायतॆ । जातकशास्त्रं प्रारब्धकर्मविपाकव्यञ्जकमिति प्रसिद्धम् । यत्तु फलं 1. शु0 यजु0 सं0 31।6।

। 3, बृ0 0 3।4।10॥ 3. यॊग इं कॆ पुं ।

गॊलप्रशंसा

333

जातकयॊगानुसारि न संवदति तत्स्वप्नचिन्तासु ग्रहनैर्बल्यॆन भवत्यॆव । यानि तु बलवग्रयॊगजान्यपि फलानि न भवन्ति तानि त्विह कृतात्युत्कटपुण्यपापप्रतिबद्धानीति

कल्प्यम् ।

‘अत्युत्कट: पुण्यपापैरिहैव फलमश्नुतॆ’ इत्युक्तॆः ।

इह जन्मनि कृतानि शुभाशुभकर्माणि यत्नरूपाणि दॆवयत्नाभ्यां चक्राभ्यां संसारलक्षणरथस्य चलनं नैकॆन । यदि दैवमॆव फलॆत्तदा कृष्याद्युपायॆ जनॊ न प्रवर्तॆत । स्वाध्यायॊऽध्यॆतव्यः” 1“आत्मा वाऽरॆ द्रष्टव्यः श्रॊतव्यः’ इत्यादयॊ विधयः “नित्यं मद्यं ब्राह्मणॊ वर्जयॆन्न कलिङ्गजं भक्षयॆन्न ब्राह्मणं न्यादिति निषॆधाश्च व्यर्थाः स्युः । विषभक्षणॆन सत्यायुष्यॆ मरणदर्शनार्दैवादधिकॊ यत्नॊऽस्ति । इह कृतश्रवणमनननिदिध्यासनॆनॊत्पन्नज्ञानस्यानॆकजन्मॊपार्जितकर्मणां नाशाद्यत्नॊऽपि प्रबल ऎव ॥

2जीवॊऽपि दैववशगः खलु कर्म यावत्स्वारम्भकं प्रतिसमीक्षत ऎवं सासुः । तं संप्रपञ्चमधिरूढसमाधियॊगः स्वप्नं पुनर्न भजतॆ प्रतिबुद्धवस्तुः ॥

इति दैवमप्यधिकम् । इह कृततपसा कि कि न लभतॆ मुनयः । वायुधारणया यॊगाभ्यासॆनाणिमाद्यष्टकाप्राप्तिः, बहुकालजीवनं श्रूयतॆ, शापादिना सद्यॊमरणादि, नहुषस्यॆन्द्रपदप्रच्युतिश्रवणायनॊऽप्यधिकः । ’स्वःकामानमिषु प्रयागादिति’ श्रुतिप्रामाण्यात् 3सयायुष्यमरणसंभवाद्यत्नॊऽपि प्रबलः । तस्मादुभययॊगॆ फलसिद्धिः । तॆन बलवग्रहजान्यपि फलानि संवदन्ति ।

। कदाचित्तु दॆहकृतशुभाशुभकर्मणा परमॆण प्रतिबध्नातीति कल्पनात् न जातकशास्त्रस्य वैयर्थ्यम् । परशॊरुद्यमॆन निपातसहकृतस्यैव छिदाकरणत्वं न कॆवलस्यैव । दॆवमात्रव्यञ्जकस्य जातकस्य न फलादॆशकरणत्वं किन्त्विह शुभाशुभसहकृतस्य जातकस्यॆति सिद्धम् । शरीरारम्भकजन्मान्तरॊपाजतशुभाशुभकर्मणां व्यञ्जकं जातकम् । दॆहकृतानि शुभाशुभानि प्रसिद्धान्यॆवॆति न तद्व्यञ्जकापॆक्षा । यात्रा-विवाहॊपनयन-गृहारम्भ-गृहप्रवॆशादिशुभाशुभफलानि तु जातकफुलस्य बीजभूतस्य सलिलानिलॊर्वीसंस्कारवशाय शॊषाय च भवन्ति । अत ऎव तकतॆ जन्मनि तस्य यानॆ फलाप्तिरुक्ता घुणवर्णतुल्यॆत्युक्तम् शुभक्षणक्रियारम्भजनिताः पूर्वसंस्काराः ।

 सम्पदः सर्वलॊकानां ज्यॊतिस्तत्र प्रयॊजनम् ॥

इति सत्यॊक्तिः । अज्ञातजन्मनस्तु प्रश्नॊदयनिमित्ताद्यैः सदसत्फलॆ ज्ञातॆ यात्राविचार इति वदता जन्मसमयाज्ञानॆ दैवव्यञ्जकं जातकादतिरिक्तं किञ्चिदपॆक्षितमिति । प्रश्नॊदयादायुयादिशुभाशुभफलस्यॊक्तत्वात् प्रश्नॊदर्यानिमित्तशकुनस्वप्नादीनां तद्व्यञ्जकत्वमुक्तम् । यदि शॊमं न विन्दॆत्यूतीकानभिषु ( ऋ0 ) णुयादितिवत् । वशिष्ठसंहितायामर्थंकरीयात्रा सर्वॆषामुक्ता राज्ञाञ्च विजयकरी शत्रुराज्य

1. बृ0 0 4।5। 6 ॥ 2. श्रीमद्भा0 11 स्क0 13 अ 37 श्लॊ। 3. सत्यायुष्यॆमरणसंभवाद् यन्नॊऽपि """"इति युक्तं प्रतिभाति ।

334

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ प्राप्त्यादिफलका यात्रॊक्ता  । स्वरशास्त्र युद्धकाल ऎव बहुकालानली यात्रॊतॆति विष्यभॆदः स्पष्ट ऎव । युद्धजयाजयविचारश्च स्वरशास्त्रगॊचरः । गॊचरवॆषाष्टकवर्गादिस्थूलविचारॊऽपि संवदत्यॆवॆति च सर्वं सप्रमाणकम् ॥

भाविशुभाशुभफलज्ञानमनिर्ज्ञानॊपायमिति त ( दु ) दज्ञानॊपायानां बहुत्वादृष्टार्थानां समुच्चय ऎव न्याय्यः । आयुषश्छॆदॆऽरिष्टमिति तद् भङ्गॊ विचार्यः । ऎवमाययप्रकारभॆदॆ पापः पापदशां विशॆत् स च विपत्कराँतिवद् रिष्टकल्पना ( यां  न कॊऽपि दॊष इति सर्वत्र समाधॆयं शास्त्रप्रामाण्यात् ।

ज्यॊतिवत्स्वरूपं यादृशमुक्तं गर्गादिसंहितासु तादृशॆन ज्यॊतिवदा कृतं शुभाशुभफलादॆश ऎव संवदति नान्य इत्यपि कल्प्यम् । ग्रहणाद्यादॆशॊप्यादॆशानामन्यतम इति ज्यॊतिश्शास्त्रफलमादॆश इत्युक्तम् । तत्र वात्तिकॆ स्मृति चरणॆ भट्टपादैरुक्तम् -

। "ज्यॊतिः शास्त्रॆऽपि युगपरिवर्तपरिमाणद्वारॆण चन्द्रादित्यादिगति विभागॆन तिथिनक्षत्रादिज्ञानमवच्छिन्नसम्प्रदायगणितानुमानमूलम् । ग्रसौष्ठयदौष्ट्यनिमित्तकृतं शुभाशुभकर्मफलविपाकसूचनन्तु तद्गतशान्त्यादिद्वारॆण वॆदमूलम् । ईदृशा वा विधयः सर्वत्रानुमातव्याः । ईदृशॆ गृहशरीरादिसन्निवॆशॆ तदॆतत्प्रतिपत्तव्यमिति । ईदृशा वैतस्य राणकव्याख्या । पूर्वं शान्त्यादिविधानद्वारॆण वॆदमूलकत्वमुक्तम् । सम्प्रति तु साक्षादॆव तत्प्रतिपादिका विधयॊऽनुमातव्या इत्याह-ईदृशा वॆति । गृहसन्निवॆशॊ बास्तुविद्याविषयः । शरीरसन्निवॆशः सामुद्रादिविषयः । आदिशब्दॊपात्तानां ग्रहाणां सौष्ठ्यदौष्ट्रयरूपः सन्निवॆशॊ ज्यॊतिश्शास्त्रविषय इति वॆदमूलकत्वॆन प्रामाण्यमादॆशः फलमिति स्पष्टम् । हॊराशास्त्रादॆशॊ लग्नबलाश्रितॊ, लग्नबलं स्पष्टखॆटाश्रयं, स्पष्टखॆटाश्च गॊलाश्रयणः, गॊलज्ञानं गणितैकगम्यमिति स्पष्टम् ॥6॥ इदानीं ज्यॊतिश्शस्त्रश्रवणाधिकारिलक्षणमाह - द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्र पटिष्टः ॥ यदि भवति तदॆदं ज्यॊतिष भूरिभॆदं प्रपठितुमधिकारी सॊऽन्यथा नामधारी ॥7।

वां भां   स्पष्टार्थम् ॥ 7 ॥। वा वांज्यॊतिश्शास्त्राध्ययनॆ कीदृश अधिकृयत इत्याह-द्विविधमिति ।

पठितशब्दशास्त्रः पठितद्विविधगणितश्चाधिकारी। ज्यॊतिर्ज्ञानं विद्यतॆ यस्मिन्निति ज्यॊतिषमर्ष आदिभ्यॊ वा । शॆषं स्पष्टम् ॥ 7 । अथ व्याकरणवर्णनमाह

यॊ वॆद वॆदवदनं सदनं हि सम्यग्ब्राह्मयाः स वॆदमपि वॆद किमन्यशास्त्रम् । यस्मादतः प्रथममॆतदधीत्य धीमान् शास्त्रान्तरस्य भवति श्रवणॆऽधिकारी ॥8।

वां भां - स्पष्टार्थम् । 6॥

वां वांव्याकरणाध्ययनॆनैव सर्वशास्त्राध्ययनॆऽधिकार इति व्याकरणाध्ययनं प्रथममावश्यकमित्याह-यॊ वॆदॆति ॥ 8 ।

335

गॊलस्वरूपप्रश्नाध्यायः अथात्मनॊ गॊलग्रन्थस्य प्रवृत्त्यर्थ मन्यॊक्तिप्रकारॆणाह—-

गॊलं श्रॊतुं यदि तव मतिर्भास्करीयं शृणु त्वं नॊ संक्षिप्तॊ न च बहुवृथाविस्तरः शास्त्रतत्त्वम् । लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्माद्

विद्वन् विद्वत्सदसि पठतां पण्डितॊक्तिं व्यनक्ति ॥9। वां भां स्पष्टम् ॥ 9 ॥

इति गॊल प्रशंसा ॥ वां वांअन्यॊक्तिप्रकारॆणात्मनॊ गॊलस्य वैशिष्ट्य माह-गॊलं श्रॊतुं इति स्पष्टम् ॥ 9 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाभट्टाचार्यसुताद्दिवाकर इति ख्याताज्ञ्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ, मत्सिद्धान्तशिरॊमणॆरियमगात् गॊलप्रशंसा स्फुटा ॥

अथ गॊलस्वरूपप्रश्नध्यायः अथ भूसंस्थान प्रश्न इलॊकद्वयॆनाह -

भ्रमद्भचक्रचक्रान्तर्गगनॆ गगनॆचरैः ॥ वृता धृता धरा कॆन यॆन नॆमियादधः ॥1॥ किमाकारा कियन्माना नानाशास्त्रविचारणात् ।

कीदृग्द्वीपकुलाद्रीन्द्रसमुद्रमुद्रितॊच्यताम् ॥2॥ वां  भां  -इयं भूगंगनॆचरैः खॆचरैवॆंता कॆन धृता सती गगनॆ परितॊ वर्तमानॆऽधॊ नॆयान्न गच्छॆत् । कथमयं गगनॆ स्थितॆत्यवगतम् । यतॊ भ्रमचक्रचक्रान्तर्वर्ततॆ । भानां चक्रं संमूहः । भचक्रमॆव चक्र भचक्रम् । यदि भूमॆमूर्ताधारपरंपराङ्गीक्रियतॆ तदा समन्ताद्वर्तमानघनभचक्रस्याधारॆ स्खलितस्य भ्रमणं नॊपपद्यत इत्यर्थः । तथा च सा भूः किमाकारा कियन्माना, द्रौपानां कुलावलॆन्द्राणां च कीदृगवस्थानमिति सर्व नानाशास्त्रविचारणात् । बौद्धादिप्रतिवादिपक्षमधरीकृत्यॊच्यतामित्यर्थः ॥ 12 ॥

इदानीं ग्रहस्फुटीकरणॊपपत्तिप्रश्नान् श्लॊकद्वयॆनाह

संसिद्धाद्युगणायुगादिभगणैः खॆटॊऽनुपातॆन यः स्यात् तस्यास्फुटता कथं कथमथ स्पष्टीकृतिर्नॆकधा ।

336

सिद्धान्तशिरॊमणी गॊलाध्यायॆ किं दॆशान्तरमुगमान्तरमहॊ बाह्नन्तरं किं चरं किं चॊच्चं मृदु चञ्चलं च तदिदं कस्तात पातः स्मृतः ॥3॥ किं कॆन्द्रं किमु कॆन्द्रजं किमु चलं किं वाचलं तत्फलं कस्मात् तत्सहितः कुतश्च रहितः खॆटः स्फुटॊ जायतॆ । किं दृकर्म तथॊदयास्तसमयॆ द्वॆधा विदयुर्बुधाः

सर्वं मॆ विमलं वदामलमलं गॊलं विजानासि चॆत् ॥4॥ वां भां अत्र कि दॆशान्तरमुगमान्तरमित्याधि यत् पृष्टं तत् सर्वॆ मॆं विमलं यथा भवति तथा वद । यद्यमलं ब्रह्मादिसुकविरचितं गॊलमालमत्त्यर्थ विजानासि । शॆषं स्पष्टम् ॥3-4॥

अय त्रिप्रश्नॆ दिनमानभॆदप्रश्नं इलॊकद्वयॆनाहमहदहः किमहॊ रजनी तनुर्दिनमणी गणकॊत्तरगॊलगॆ । ननु तनुर्दिवसॊ महती निशा वद विचक्षण दक्षिणदिग्गतॆ ॥5। भवति किं युनिशं चुनिवासिनां घुमणिवर्षमितं च सुरद्विषाम् ॥ पितृषु किं शशिमासमितं तथा युगसहस्रयुगं द्रुहिणस्य किम् ॥6॥

वा भां —स्पष्टम् ॥ 5-6 ॥ अथ राश्युदयभॆदप्रश्नमाहभवलयस्य किलार्कलवाः समाः किमसमैः समयैः खलु राशयः ॥ समुपयान्त्युदयं किमु गॊलविन्न विषयॆष्वखिलॆष्वपि तॆ समाः ॥7।

वां भास्पष्टम् ॥ 7 । इदानीं घुज्याकुज्यादिसंस्थानप्रश्नं वृत्ताधॆनाह

झुज्याकुज्यापमसमनराग्राक्षलम्बादिकानां

विद्वन् गॊलॆ वियति हि यथा दर्शय क्षॆत्रसंस्थाम् । वां  भास्पष्टार्थम् ॥ इदानीं चन्द्रार्कग्रहणयॊदिक्कालभैदासृपपत्तिश्नान् साधॆश्लॊकॆनाह—

तिथ्यन्तॆ चॆद्ग्रह उडुपतॆः किं न भानॊस्तानी

मिन्दॊः प्राच्यां भवति तरणॆः अग्रहः किं प्रतीच्याम् ॥8। 1. अत्र बापूदॆवः

चन्द्रस्य ग्रहॊऽपि सर्वदा तिथ्यन्तॆ न भवति । यतॊ ग्रहॊ नाम छाद्यच्छादकयॊर्यॊगः । स च भूमॆन्दुकॆन्द्रयॊयंदात्यल्पमन्तरं स्यात् तदैव भवति । तच्च पूर्णान्तॆ कदम्बसूत्रगतयॊर्मूभॆन्द्रौस्तत् प्रायः कदम्बसूत्रस्थयॊरॆव भवतीत्यनॆन यॊगः प्रायिकः कदाचित्कस्त्वन्यत्र स्थित यॊरपीति प्रदर्शयद्भिराचार्यैस्तिथ्यन्तादितरत्रापि स्वयं दशतम् । वस्तुतश्च कदम्बसूत्रं गतयॊर्मूभॆन्द्रॊ: कॆन्द्रान्तरसत्वॆ.त्यल्पमन्तरं नैव भवत्यपि त्वन्यत्रैवॆति ।

337

गॊलस्वरूपप्रश्नाध्यायः लम्बनं बत किं का च नतिर्मतिमतां वर ॥

तत्संस्कृतिस्तिथौ बाणॆ किं तॆ सिद्धॆ कुतः कुतः ॥9। वां भां  - अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणॆ भूभा ग्रहणक । पौर्णमास्यन्तॆ भूभैन्द्वॊस्तुल्यत्वाद्युतिर्भवितुमर्हति । ऎवं सूर्यग्रहॆ चन्द्रश्छादकः । वशन्तॆ तयॊस्तुल्यत्व द्यॊगॆन भवितव्यम् । अत उक्तम् ’तिथ्यन्तॆ चॆग्रह उडुपतॆः कि न भानॊस्तदानमिति ।’ बत अहॊ गणक लम्बनं नाम कि नतिश्च का। तत्संस्कृतिस्तिथौ चाणॆ च किम् । लम्बनॆन तिथिः संस्क्रियतॆ नत्या कि बाणश्च । तथान्यः प्रश्नः । तॆ सिद्धॆ कुतः कुत इति । तॆ लम्बनावती कुतॊ हॆतॊः कुतः पृथिव्याः साधितॆ । भूयासाधॆन साधितॆ इत्यर्थः । तथैन्दॊः प्राच्या विशि स्पर्शः । कि रवॆः प्रतीच्यामित्यादि सर्व वद ॥ 8-9 ।

अथ शृङ्गॊन्नतौ चन्द्रशुक्लस्य क्षयवृद्धिप्रश्नमाह

शुक्लस्य द्विजराज ऎष महसॊ हान्या कुवृत्तः कुतः सवृत्तत्वगतॊऽप्यहॊ भ्रमभवाद्दॊषातिसङ्गादिव । संप्राप्याथ पुनस्रयीतनुमतस्तस्याश्रयॆणैव किं

शुक्लस्य क्रमशस्तथैव महसॊ वृद्धयैति सवृत्तताम् ॥10। वां भॊ0- अहॊ गणक ऎष द्विजराजश्चन्द्रः सद्वृत्तत्वं गतॊऽपि पौर्णमास्यां सुवर्तुलता प्राप्तॊऽपि कुतॊ हॆतॊः कुवृत्तः कुबलॊ भवति । भ्रमभवाद्दॊषातिसङ्गादिव । दॊषा रात्रिः। तथा पौर्णमास्यां सकलया सकलस्यापि चन्द्रस्य यः सङ्गः सॊऽतिसङ्गः । तत्सङ्गानन्तरं शुक्लस्य तॆजसॊ हानि याति । तया हान्या कुवृत्तः कुत्सितवृत्तः स्यादितीव प्रतिभाति । यथा द्विजराजॊ ब्राह्मणॊऽपि सद्वृत्तत्वं सदाचारत्वं गतॊऽपि भ्रमभवाच्चित्तचलनसभवाद्दॊषातिसङ्गात्। पापातिसङ्गाच्छुक्लस्य शुद्धस्य तॆजसॊ हान याति । तया कुत्सितवृत्तः स्यात् । अथ पुनस्त्रयॊतनुमादित्यं प्राप्य ततॊऽनन्तरं शुक्लस्य तॆजसॊ बृद्धा तथैव सद्वृत्ततां सुवर्तुलता प्राप्नॊति । तस्य भगवतस्त्रयॊतनराश्रयॆणॆव । यथा कुवृत्तॊ ब्राह्मणस्त्रयॊतनं जैविद्यं पर्षत्रविद्यमॆव वॆति स्मृत्युक्तं पर्षदूपमन्यं ब्राह्मणं प्राप्य तॆन कृतानुग्रहस्तॆ बॊवृद्ध तथा पुनः सुवृत्ततामॆतीत्यर्थान्तरम् ॥ 10 ।

इति सिद्धान्तशिरॊमणिवासनाभाष्यॆ मिताक्षरॆ गॊलाध्यायै गॊलस्वरूपप्रश्नाध्यायः ॥

वां वां-अथ शिष्यबुद्ध्यनुकूलनाय गॊलस्वरूपप्रश्नाध्यायमारभतॆ । तत्र भूसंस्थानप्रश्नं श्लॊकद्वयॆनाहभ्रमद्भचक्रॆत, किमाकॊरॆति ॥

अत्र भाष्यम् । इयं भूर्गगनॆचरैर्वृता कॆन धृता सती गगनॆ परितॊ वर्तमानॆऽधॊ नॆयात् न गच्छॆतु । कथमयं गगनॆ स्थितॆत्यवगतं  यतॊ भ्रमभचक्रचक्रान्तर्वर्ततॆ । भानां चक्रं समूहः । भचक्रमॆव चक्रं भचक्रचक्रम् ।

यदि भूमॆमूर्ताधारपरम्पराङ्गीक्रियतॆ तदा समन्ताद्वर्तमानध ( घ) नभचक्रस्याधारॆ स्खलितस्य भ्रमणं नॊपपद्यत इत्यर्थः । भूमिराधारधृता तथाविधप्रयत्नाभावॆ

सिं -43

338

। सिद्धान्तशिरॊमणौ गॊलाध्यायॆ सति गुरुत्वाधिकरणत्वॆ सति पतनानाश्रयत्वाद् यदॆवं तदॆवं यथा जनपदमस्तकॊपरि जलपरिपूर्ती घट इत्यनुमानॆन भुवः साधारत्वॆ भचक्रस्याधारॆ स्खलितस्य भ्रमणं न संभवति । भूव्यासॊनं चन्द्रकणॆ यॊजनॆभ्यॊऽर्वाग् आधारकल्पनॆन द्वादशयॊजनॆभ्यॊऽवर्ग आधारकल्पनॆन वा भचक्रभ्रमणसंभवॆऽपि भूम्याधारस्यॆयत्तावच्छिन्नपरिमाणाधिकरणलक्षणलक्षितस्य मूर्तस्याधारान्तरमपॆक्षितम् ॥

ऎवं मूर्ताधारपरम्परास्वीकारॆ भचक्रभ्रमणं न संभवति ।

किञ्च यॊऽप्याधारॊ वक्तव्यः सॊऽपि 1“पृथिवी विश्वस्य धारिणीति श्रुत्या विश्वान्तर्गतत्वॆन धराधरपदाभिधॆयकुलाचल इव ।

2यॊ यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपर स्थितञ्च । स मन्यतॆ

इति वक्ष्यमाणप्रकारॆण कथं पृथिव्याधॆयॊ न स्यात् । किञ्च “सर्वतः पर्वतारामग्रामचैत्यचयैश्चितॊ भूगॊल’ इति सर्वत्र भूगॊलॆ सस्यनिष्पत्त्यर्थं पाकार्थवृष्टॆरनुकूलत्वस्वीकारॆऽग्नॆरूर्खज्वलनस्वीकारॆ च समन्तादाकाशस्य स्थितत्वात्सर्वॆषां भूमिरॆवाधः संभवति । न भूमॆः क्वाप्यधः प्रदॆशः संभवति प्रतियॊगिसापॆक्षत्वादधः प्रदॆशॆऽप्याधारः कल्पनीय इति भूमॆरधः प्रदॆशाभावान्न क्वाप्याधारः कल्पयितुं शक्यतॆ ॥

सिद्धपुरस्थानां लङ्कायामधःप्रदॆश इव सर्वत्राप्याधारॊ भूगॊलॆ वा कल्पनीयः स्यात् । तस्माज्जनपदमस्तकॊपरि घट इव न कॆनाप्यॊधारॆण भूगॊलॊ धियत इति सर्वॆषां सिद्धान्तः । अत ऎव सूर्यसिद्धान्तॆ—

मध्यॆ समन्तादण्डस्य भूगॊलॊ व्यॊम्नि तिष्ठति । बिभ्राणः परमां शक्ति ब्रह्मणॊ धारणात्मिकाम् ॥ इत्युक्तम् ॥

आधारकल्पनाभावात्कूर्मस्यापि शरीरिणः ॥ अनवस्थाप्रसङ्गाच्च खॆ भूस्ताक्ष्यंवदाश्रिता ॥।

इत्यनॆन शाकल्यसंहितायामुक्तञ्च । पुराणॆषु तु शॆषकूर्मवराहाः पृथिवीपुटरूपया तलावस्थिता उक्तास्तॆषां भूम्यन्तर्गतत्वॆन । यत्किञ्चित्पातालॊपरिगभूखण्डधारणादशॆषभूगॊलधारणक्षमत्वॊपचारॆण च भूम्याधारत्वॆऽपि भिन्नविषयत्वात् सिद्धान्तपुराणाविरॊधः ।

सिद्धान्तै मॆरधःप्रदॆशॆ आधारॊ नास्तीति प्रतिपाद्यतॆ । पौराणिकैस्तु भूम्यन्तर्गता आधारा वर्तन्त इति न कॊऽपि विरॊधः । तॆनॆयं नागवर्यॆण शिरसा विधृतॊ मही।

भूभारखिन्ननागॆन्द्रशीर्षविश्रामसम्भवः ॥ 1. मुण्डकॊ0 2।1।30 ।

3. सिं शिः गॊः भु0 1 6 श्लॊं ॥ 3. सू0 सिं 12 अं 32 इलॊ ।’

गॊलस्वरूपप्रश्नाध्यायः

339

 भूकम्प”।

इति कश्यपगर्गसंहितॊक्तियॊत्किञ्चिद्भूखण्डाधारत्वॆ संगच्छतॆ । अन्यथा शॆषभूगॊलाधारकत्वॆ सर्वंत्रापि भूकम्पः कथं न स्यात् । “अन्तर्जलनिवासिसत्त्वकृतॊ भूकम्पःदिग्गजविश्रान्तिसमुद्भव’ इत्यादिसंहितापुराणॊक्तानि भूकम्पनिमित्तानि स्मृतित्वाविशॆषॆण यत्किञ्चिभूमिखण्डकम्पविषयदानॆनैव संभावनीयानि ॥

ऎतॆषु पक्षॆषु पापसञ्चयॆन सञ्जातभारातिशयभूमिखण्डधरणखिन्नत्वाविश्रान्तिरावश्यकी शॆषस्य दिग्गजानाञ्च ।

जलान्तर्गतसत्त्वानां लॊकादृष्टॆन तादृशभूमिकम्पकर्तृत्वमिति कल्प्यम् । भूकम्पॆ भूचलनशब्दॊ लाक्षणिकः । अङ्गस्फुरणवद् भूमिखण्डविशॆषॆ कम्पः प्रतीयतॆ न तु स्थानान्तरचलनं भूखण्डस्य । भूमॆश्चॆतनं स्वरूपान्तरमप्यस्ति । भूमॆब्रह्मलॊकगमनश्रवणाद् भगवन्नाम ममैतत्त्वया कृतं यदचलॆति, तत्र तथॆति भूमिवाक्यश्रवणप्रामाण्यात् ॥

यद्यपि ब्रह्मलॊकगमनं, ब्रह्मणा भूमॆः संवादॊऽर्थवादस्तथापि भूतार्थवादप्रामाण्याद्दॆवताविग्रहादिसिद्धिवद् भूमॆविंग्रहादि सिद्धयत्यॆव ।

अर्थवादस्त्रिविधःगुणवादानुवादभूतार्थवादभॆदात् । तथाः

विरॊधॆ गुणवादः स्यादनुवादॊऽवधारितॆ।

भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । “यजमानः प्रस्तरः" इत्ययं गुणवादः। “वायुर्वॆक्षॆपिष्टा दॆवता” इत्ययमनुवादः । वज्रहस्तः पुरन्दरः’ इत्ययं भूतार्थवादः । विधॆयस्तुतिपराणामर्थवादानां स्तुतिद्वारभूतॆऽर्थॆ तात्पर्याभवॆऽपि प्रामाण्यं तिष्ठत्यॆव । विदर्भदॆशॆ गन्तव्यमिति तात्पर्यॆण प्रयुक्तस्य सौराज्यरम्यॊ विदर्भ दॆश इति वाक्यस्य प्रत्यक्षसिद्धॆ सौराज्यरम्यत्वॆ प्रामाण्यदर्शनवत् ॥

ऎवं ग्रहाणामपि बिम्बॆभ्यॊऽन्यत्स्वरूपं सिद्धयति । भूमिचॆतनस्वरूपॆणाधिष्ठितं सर्वाधारभूमण्डलस्वरूपं विहगादिवद् अन्तरिक्षॆ स्थातुं कथं न प्रभवॆत् । भूम्यन्तर्गताधारॆऽस्माकं न कापि क्षतिरिति भचक्रस्याधारॆ स्खलितस्य भ्रमणं नॊपपद्यत इति भाष्यॆ[ण] स्पष्टमॆवाभिहितम् ॥

हिरण्यगर्भः समवर्तताग्रॆ भूतस्य जातः पतिरॆक आसीत् । सदाधार पृथिवीं द्यामुतॆमां कस्मै दॆवाय हविषा विधॆम’। इति श्रुतॆहिरण्यगर्भस्याधारत्वं प्रतॊयतॆ ॥

यॊ रुद्रॊ अग्नौ यॊ अप्सु य ऒषधीषु यॊ रुद्रॊ विश्वा भुवनाविवॆश तस्मै रुद्राय नमॊऽस्तु इत्यादि श्रुतिभिर्भूम्यन्तर्यामितया रुद्रस्यापि प्रतीयतॆ । 1. 10 सं0 3।4।3।2 । 2. तै0 ब्रा0 2।6।7।2 । 3. शु0 य0 सं0 13।4 ।

2 4 , ऋ0 सं0 10।121।1 यजु0 सं0 12॥102। 5. तै0 सं0 5॥5॥9॥3॥


34

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ स’ भूमि विश्वतॊ वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥

इति श्रुतिभिवष्णॊराधारत्वं प्रतीयतॆ । क्वचित्पुराणविशॆषॆ भूमॆरधस्तादाधारपरम्परास्वीकरणं प्रतीयतॆ तत् ।

‘मूतॊ धर्ता चैधरित्र्यास्तदन्यः’ ।

इत्यनॆन निराकरिष्यतॆ । मूर्त्ताधारपरम्परास्वीकारॆऽनवस्थादॊषॊ भचक्रभ्रमणासंभवश्च । शॆष-कूर्म-वराहाणामन्यतमॆऽन्त्यॆ शक्तिकल्पनाद् भचक्रभ्रमणॆ न कॊऽपि दॊष इत्यत्र वक्ष्यतॆ ॥

। "अन्त्यॆ कल्प्या चॆत्स्वशक्तिः किमाद्य’ इति । शॆष-कूर्मवराहावतारग्रहणकालाः पुराणॆषु श्रूयन्तॆ । अवतारग्रहणकालात् प्राग्यथान्तरिक्षस्थितत्वं स्वशक्त्या भूमॆस्तथा पश्चादपि कथं न स्यात् । शॆषादीनामन्त्यस्य यदन्तरिक्षॆ स्थैर्यमुच्यतॆ तत्कमतिरिका

शक्तिर्वा स्वभावॊ वा।

तत्राद्य सा सजा, किमागन्तुका बा । शॆषादौ सहजशकॆरभ्युपगमॆ सा कथं भूमावपि न स्यात् । आगन्तुकशक्तॆरभ्युपगमॆ भूमिचॆतनस्वरूपॆणाधिष्ठितं भूमण्डलमन्तरिक्षॆऽस्तीति स्वीकारॆणीगन्तुका शक्तिर्भूमावॆव कथं न स्यात् । श्रुतिप्रतिपादितब्रह्मविष्णुरुद्रप्रयुक्तागन्तुकशक्तिर्वा भूमौ भवतु । भूम्यन्तर्गतशॆषादिप्रयुक्तागन्तुकशक्तिर्वा भवतु, नास्माकमत्राग्रहः ॥

ग्रहकक्षाभ्रमणविरॊध्याधारॊ भूमॆरधस्तान्नास्तीति ज्यॊतिश्शास्त्रतात्पर्यावगमात् । शॆषादौ तत्स्वरूपमात्रपर्यवसायिस्वभावाभ्युपगमॆ तादृशः स्वभावॊ भूमावॆव कल्पनीयॊ लाघवात् । शॆषादीनामीश्वरावतारतया तिसमर्थत्वॆन अन्तरिक्षस्थितत्वस्वीकारॆ महॆशाष्टमूर्त्यन्तर्गतत्वॆन भूमॆरन्तरिक्षस्थितिरॆव लाघवात्कल्पयितुं न्याय्यॆति वक्ष्यतॆ

कि नॊ भूमिः साष्टमूर्तॆश्च मूत्तरिति ।

। तस्माद्भूमॆरधःप्रदॆशानिर्वचनान्न कुत्राप्याधारः कल्पयितुं शक्यतॆ, सर्वत्र वा कल्पनीयः स्याद् । य ऎव आधारः कल्प्यतॆ स ऎव पृथिव्याधॆयः कुलाचल इव कथं न स्यात् ॥

कथमियं भूमॆः शक्तिरित्याशङ्कां भूमिस्थैर्यदर्शनॆनॆति दृष्टान्तपुरःसरं निराकरिष्यतॆ “यथॊष्णतार्कानलयॊः’ इति । भूमौ चॆदचलत्वं तदा तदंशॆऽपि किं न स्यात् तॊयांशॆ द्रवतॆतिवद् आशङ्का तु चुम्बकपाषाणविशॆषस्यैव लॊहाकर्षणं दृष्टं नान्यस्यॆतिवत् । मृत्पिण्डस्याचलं नास्ति सर्वचराचरनिवासभूमॆरॆवाचलत्वमिति कल्पनात् सुपरिहरैव । अन्तरिक्षस्थितं गुरुवस्तु न पतत्यॆव सत्यादिलॊकवद् ग्रहनक्षत्रादिबिम्बवद्वा । अन्तरिक्षस्थितस्य मृत्पिण्डादॆर्भूमौ पतनं न गुरुत्वाधिकरणत्वॆन, किन्तु भूम्याकर्षणॆनॆति भूमॆराकर्षकाभावात्पतनमॆव न संभवतीति युत्तयन्त्रण प्रतिपादयिष्यतॆ ॥ 1. ऋ0 सं0 10॥90।1 ।

341

गॊलस्वरूपप्रश्नाध्यायः आकृष्टशक्तिश्च महीति । गुरुवस्तु प्रथममायाति लघु तु पश्चादिति भूमॆराकर्षणशक्तिरॊदृश्यॆवॆति कल्प्यतॆ दृष्टानुरूपकल्पनाया ऎवं प्रामाणिकत्वात् । यया भूम्या खस्थमप्याकर्त्यतॆ तद्गतानामधःपतनमसंभावितमॆव । “आकृष्टशक्तिश्च मही” त्यनॆन भुमॆरधः पतनं, तिर्यगधःस्थितानां चाध: पतनशङ्का निरस्तॆति भाष्यकारॊ वक्ष्यतॆ च ।

। मूत्तॆ कुधर्तरि भवॆदनवस्थिकॆत्यादिना “भास्करकृतौ तदतॊ न युक्तम्’ इति ज्ञानाधिराजॆन यदुक्तं तदुपॆक्षणीयम् । गॊत्राचारधरा इति यदुक्तं तदप्ययुक्तम् । "शॆषादयॊ वॆदॊदिता’ इत्यत्र चिन्तामणिना सदाधारपृथिवीमिति श्रुतिर्दाशता नानया श्रुत्या शॆषादय उच्यन्त इति सापि चिन्त्या। स्थैर्यं नाम शक्तिश्च तॆषामित्यनन्तशक्तिकल्पना कृता साप्ययुक्तंव । भूमॆरॆवैतादृशैकशक्तिकल्पनया सर्वाभिमतार्थसिद्धॆः। विमलॊऽयमब्धिजलस्य संचरः, समक्षाक्षप्रभावसञ्जितः, तदा व्याहतुकत्वॆ सहॆतुकत्वात् यदॆवं तदॆवं यथा दण्डजन्यॊ घट इत्यनॆन चिन्तामणिना यदुक्तं तदप्ययुक्तम् ॥

यत्तु क्षीरादिसमुद्रारम्भकं स्मृतिप्रणॆतृप्रयुक्तरसशब्दाभिधॆयद्रव्यत्वाल्लवणवदिति यदुक्तं तदप्ययुक्तम् । गुड-शर्करा-नवनॊत-समुद्राः कथं न भवॆयुः, दधिघृतसमुद्रावपि न स्याताम् । स्वादुदकसमुद्रः कथमपि न सिद्धयॆतॆति यत्किञ्चिदॆतत् ॥। ननु पुराणॆ भूम्याः पातालगमनं श्रूयतॆ । पातालादुद्धारॊ वराकृत इति श्रूयतॆ तत्कथं भवदुक्तनयॆ घटत इति चॆत् । उच्यतॆ-द्वित्रिभूमिकग्रहॆ उपरिगभूमॆरधःपतनमिव भूखण्डविशॆषस्य पातालगमनं स्तम्भाद्याधारकत्वॆनॊर्ध्वगभूमॆरुद्धार इव भूखण्डविशॆषस्य वराहॆणॊद्धार इति सर्वं समञ्जसम् ॥

तस्माज्ज्यॊतिश्शास्त्रॆण भचक्रभ्रमणविरॊध्याधारॊ भूमॆनराक्रियतॆ । पुराणॆ भूम्यन्तर्गता ऎवाधाराः स्वीकृता इति सिद्धम् । मन्दधियस्तु तात्पर्यमजानन्तॊ भ्राम्यन्तु नाम ।

किमाकारॆति । स्पष्टम् । संसिद्धात द्युगणाद् इत्यादि प्रश्नाः स्पष्टाः ॥ 1-10॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताञ्जनि प्राप्तवान् ॥ यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ, सत्सिद्धान्तशिरॊमणॆरियमगात्पृछास्वरूपाश्रिता ॥

। अथ भुवनकॊशः अथ प्रथमप्रश्नस्य पृथ्वीसंस्थानॊपपत्तॆत्तरं विवक्षुरादिस पृथिव्यादीनां तत्त्वानामादितत्त्वं निखिलजगज्जननैकबॊजं परं ब्रह्म मनसा प्रणिपत्यादौ तावत् तज्जयमाह —

यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भॆऽहंकारॊऽभूत् खकशिखिजलॊयस्ततः संहतॆश्च । ब्रह्माण्डू यजठरगमहीपृष्ठनिष्ठाद्विरचॆर्विश्वं शश्वजयति परमं ब्रह्म तत् तत्त्वमाद्यम् ॥1॥

342 342

सिद्धान्तशिरॊमणौ गॊलाध्यायॆं वां भां जयति सर्वॊत्कर्षॆण वर्ततॆ । कि तत् । परं ब्रह्म । आदितत्त्वं यत् । किंविशि‌ऎम् । यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां सकाशॊन्महानभूत् । महतॊ गर्भॆऽहंकारॊऽभूदित्यादि । अत्रॆतदुक्तं भवति । साङ्खयादियॊगशास्त्रॆषु श्रुतिपुराणॆषु चॊविसर्गॆ यथॊदितं तदत्रॊच्यतॆ । तत्र प्रकृतिर्नामाव्यक्तमव्याकृतं गुणसाम्यं कारणमित्यादयः प्रकृतॆः पर्यायाः। तस्याः प्रकृतॆरन्त भगवान् सर्वव्यापकः पुरुषॊऽस्ति । सत्वं रजस्तम इति सर्वॆ गुणास्तुल्या ऎव सन्ति । अत ऎव तद् गुणसाम्यम् । तथा प्राकृतिकॆ पूर्वॆ प्रलयॆ लीनस्तत्राव्यकॊ व्यापकः कालॊऽप्यस्ति । यदा च भगवान् वासुदॆवः परब्रह्माख्यः सिसृक्षुर्भवति तदा तस्मात् संकर्षणाख्यॊंऽशॊ निगंत्य प्रकृतिपुरुषयॊः सन्निधिस्थयॊः क्षॊभं जनयति । ताभ्यां क्षुब्धाभ्यां महानभूत् । महान् वै बुद्धिलक्षण इति । तन्महत्तत्त्वं बुद्धितत्त्वं चॊच्यतॆ । यन्महत्तत्त्वं स प्रद्युम्ननामा भगवतॊंऽशः । तस्य मह्त्तत्वस्य विकुर्वाणस्य गभॆऽहंकारॊऽभूत् । सॊऽनिसद्धनामा । त ऎतॆ वासुदॆवसंकर्षणप्रद्युम्नानिरुद्धा इति मूतिभॆदा वैष्णवागमॆ विशॆषतः प्रसिद्धाः । सॊऽहंकारॊ गुणवशॆन त्रिधाभवत् । यः सात्त्विकः स वैकारिकः । यॊ राजसः स तॆजसः । यस्तामसः स भूतादिः । यथॊकं विष्णुपुराणॆ—-

वैकारिकस्तैजसश्च भूतादिश्चॆव तामसः ॥

त्रिविधॊऽयमहंकारॊ महत्तत्त्वादजायत । तत्र यस्तॊमसॊऽहंकारः स भूतादिः । तस्मात् पञ्चमहाभूतान्यभवन् । कानि तानि भूतानि । खकशिखिजलॊव्र्यंः। खमाकाशम् । कॊ वायुः । शिखी अग्निः । जलमुदकम् । उर्वी पृथ्वी । ऎतानि भूतानि स्वस्वगुणपू काण्यभूवन् । शब्दस्पर्शरूपरसगन्धा इत्याकाशादीनां मुख्यगुणाः । तत्राहंकाराच्छब्दसन्मात्रम् । गुणस्यातिसूक्ष्मरू पावस्यानं तन्मात्रशदॆनॊच्यतॆ । शब्दतन्मात्राबाकाशम् । आकाशात् स्पर्शतन्मात्रम् । तस्माद्वायुः । वायॊं रूपतन्मात्रम् । तस्मात् तॆ नः । तॆजसॊ रसतन्मात्रम् । तस्माज्जलम् । जलाद्गन्धत मात्रम् । ततः पृथ्वी । ऎवमाकाशीदीन्यॆकॊत्तर गुणान्यभवन् । अथ च तॆषां गुणानां शब्दादीनां ग्राहकाणीन्द्रियाणि । श्रॊत्रं त्वक् चक्षुषी जिह्वा नासिका चॆति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादगुदमॆढाणॊति पञ्च कर्मॆन्द्रियाणि । अथॊभयात्मकं मनः । न हीन्द्रियैः स्वातन्त्र्यॆण गुणग्रहणं कर्तुं शक्यतॆ । अतस्तदधिष्ठातारॊ दॆवाः ॥

दिग्वातार्कप्रचॆतॊऽश्विदन्हीन्द्रॊपॆन्द्रमित्रकाः । इति । ऒषॆन्द्रियस्य दिशः । त्वचॊ वायुः । चक्षुषॊरर्क: । जिह्वाया वरुणः । नासिक्यॊरश्विनौ। तथा वाचॊऽग्निः । बाह्वॊरिन्द्रः । पादयॊविष्णुः । गृदस्य मित्रः । मॆढस्य प्रजापतिः । मनसश्चन्द्रः । इतीन्द्रियाधिदॆवताः । तत्र यानीन्द्रियाणि तानि तॆजसादहंकारात् । यॆ दॆवास्तॆ बैंकारिकादभवन् । यथॊक्तं विष्णुपुराणॆ

तॆजसादिन्द्रियाण्याहुदैवा वैकारिकाद्दश .

ऎकादशं मनश्चात्र दॆवा वैकारिकाः स्मृताः ॥ इति । तत संहतॆश्च ब्रह्माण्डम् । ऎवमुत्पन्नानां तत्वानां समुदायात् पूर्व प्राकृतिकप्रलपमिलितसकलजलधिजलॆ बुबुदाकारं ब्रह्माण्डमभवत् । तज्जठरॆ पद्माकारा मही । तत्र कणिका कारॊ मॆरुस्तत्पृष्ठनिष्ठश्चतुर्वचनः कमलॊद्भवस्तस्मात् सदनुजमनुजावित्यदैत्यं विश्वम

भुवनकॊशः

343

भवत् । यस्मादाद्यतत्वात् परब्रह्मणः क्षुब्धप्रकृतिपुरुषाभ्यां महदादिपरंपरासमुदायॊत्पादितब्रह्माण्ड जठरगतजगतीतलजजनिताद्विरचॆरिदं विश्वमभवत् । शश्वदनवरतम् । तस्य ब्रह्म

गॊऽवसानॆऽन्यॊं ब्रह्मान्यज्ञगदित्यर्थः । अतस्तदाद्यं तवं जयति ॥ 1 ॥

। वां वां-अथ भुवनकॊशॊ व्याख्यायतॆयस्मात् क्षुब्धप्रकृतिपुरुघाभ्यामिति ॥

जयतीत्यनॆन नमस्कार आक्षिप्यतॆ सर्वॊत्कृष्टस्यैव नमस्कारॊ युक्त इति । “भ्रमद्भचक्रचक्रान्तर्गमनै गगनॆचरै”रिति प्रश्नस्यॊत्तरं वक्तं भूमिः कथमुत्पन्नॆति यां काञ्चनप्रक्रियां स्वीकृत्यैवमुत्पन्ना भूमिरिति विष्णुपुराणॊक्तप्रक्रिया स्वॊकृता । भाष्यॆ सर्वं स्पष्ठमुक्तम् ।

सांख्यॆऽचॆतनस्याप्यव्यक्तस्य जगत्कतृत्वमुक्तं पुरुषसन्निधानमात्रॆण

अचॆतनापि प्रकृतिः प्रगाढमात्मॊपकण्ठॆ सकलं तनॊति। अचॆतनं संचलतीव लॊहं स्वयं यथा भ्रामकसन्निधानॆ ॥ वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमॊक्षनिमित्तं प्रवर्ततॆ तद्वदव्यक्तम् । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।

षॊड्शकस्तु विकारॊ न प्रकृतिर्न विकृतिः पुरुषः ॥ पुरुषस्तु पुष्करपलाशवन्निर्लॆपः’ इत्युक्तञ्च सांख्यॆ ॥ 1 ॥ इदानीं भूमॆः स्वरूपमाह

भूमॆः पिण्डः शशाङ्कज्ञकविरविकुजॆज्यार्किनक्षत्रकक्षा- . वृत्तैवत्तॊ वृतः सन् मृदनिलसलिलव्यॊमतॆजॊमयॊऽयम् । नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठॆ निष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं समन्तात् ॥2॥

सर्वतः पर्वतारामग्रामचैत्यचयॆश्चितः ॥

कदम्बकुसुमग्रन्थिः कॆसरग्रसरैरिव ॥3॥ वां भां यॊऽयं मृदनिलसलिलव्यॊमतॆजॊमय इति पञ्चभौतिकॊ भूमॆः पिण्डॊ वृत्तॊ वर्तुलाकारस्तबहिस्थैः शशाङ्घादिकक्षावृतैरावृतः सन्ननन्याधारः स्वशक्तचैंब नियतं निश्चितं वियत्याकाशॆ तिष्ठति । तत्पृष्ठनिष्ठं च जगत् । सदनुजमनुजादित्यदैत्यम् । दनुजा दानवाः । 1. अत्र लल्लः 

सलिलॆ विलयॊं मृदॊ भवॆदिति गॊरप्सु न युज्यतॆ स्थितिः । अथ पात्रगतॆति तत् कथं न भवॆद्यावदिलैव पार्थिवम् ॥ यदि वाम्भसि संस्थिता मही सलिलं तद्युवदप्रतिष्ठितम् । गुरुणॊऽम्भसि चॆत् स्थितिर्भवॆत् क्षितिगॊलस्य न कि विहायसि ॥ शिं घी गॊ0 मिथ्या0 39-40 इलॊ ।

रू44

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ मनुजा मानवाः । आदित्या दॆवाः । दैत्या असुराः । तैः समॆत समन्तात् तिष्ठति । शॆषं स्पष्टार्थम् ॥ 2-3 ॥

इदानीं पुराणॆषु भूमॆराधारपरंपरा या पठिता तॊ निराकुर्वन्नाहमूर्ती धर्ता चॆद्धरित्र्यास्ततॊऽन्यस्तस्याप्यन्यॊऽस्यैवमत्रानवस्था । अन्त्यॆ कल्प्या चॆत् स्वशक्तिः किमाघॆ किं नॊ भूमॆः साष्टमूतॆश्च मूर्तिः ॥4॥

वां भां  - स्पष्टम् ॥ 4 ॥ इदानीं कथमियं भूमॆः स्वशक्तिरित्याशङ्कां परिहरन्नाह -

यथॊष्णतार्कानलयॊश्च शीतता विधौ द्रुतिः कॆ कठिनत्वमश्मनि । मरुच्चलॊ भूरचला स्वभावतॊ यतॊ विचित्रा बत वस्तुशक्तयः ॥5। आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्तया । आकृष्यतॆ तत्पततीव भाति समॆ समन्तात् क पतत्वियं खॆ ॥6॥

वां भां -पूर्वलॊकः सुगमः । आकृष्टिशक्तिश्च महीत्यनॆन भूमॆरधःपतनं तत्तिर्यगधः स्थितानां चाधःपतनशङ्का निरस्ता ॥ 6 ॥

इदानीं बौद्धादियुक्तिमाह— भपञ्जरस्य भ्रमणावलॊकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः स्वॆऽधः प्रयातीति वदन्ति बौद्धाः ॥7। द्वौ द्वौ रवीन्दू भगणौ च तद्वदॆकान्तरौ तावुदयं व्रजॆताम् । यदब्रुवन्नॆवमनम्बराद्या ब्रवीम्यतस्तान् प्रति युक्तियुक्तम् ॥8।

1. अत्र श्रीपति:

‘धर्ता धरिया यदि हन्त मूर्तस्तस्याप रस्तस्य परस्त तॊऽन्यः । ऎवं हि तॆया मनस्थितिः स्यादतॊऽत्र युक्ता भुव ऎव शक्तिः॥

सिं शॆं 15 अं 20 श्लॊं । 3 अत्र श्रीपतिः

उष्णत्वमर्कशिखिनॊ शिशरस्वमिन्दौ काठिन्यमश्मनि नभस्वति चञ्चलत्वम् ॥ नैसगिकी च पयसि द्रवता तथॆह निहँतुरॆवमवनॆः स्थितिरन्तरिक्षॆ ।

। सिं शॆं 15 अं 21 इलॊ । 3. अत्र श्रीपतिः

अंधः पतन्त्याः स्थितिरस्ति नॊ नमस्यनन्तॆऽत्र वदन्ति जैनाः ॥ द्वौ द्वौ रवीन्दू द्विगुण भसंस्थां चतुर्भुजस्तम्भनिभॆ च मॆरुम् ॥ दॊ चन्दा दॊ सुज्ज़ा जैनवाक्यम् । सिं शॆं गॊ0 15 अं 11 श्लॊं ।

भुवनकॊशः

345

वां  भां -भूमॆः समन्ताद्वर्तमानस्य भपञ्जरस्य भ्रमणान्यथानुपपत्त्या निराधारा भूरिति तॆषां प्रतीतिरभूत् । तथाकाशस्थं गुरु वस्तु किमपि न दृष्टम् । अतॊ भूरधॊ यातीति बौद्धा वदन्ति । यथा नौस्थॊ नावं गच्छन्तीमपि न वॆत्ति तथा भूस्थॊ जनॊ न वॆत्तीति । तथा द्वौ सूर्यौ । द्वौ चन्द्रमसौ । चतुष्पञ्चाशन्नक्षत्राणि । चतुर्भुजस्तम्भनिभॊ मॆरुः । ऎकान्तरकॊणस्थ सूर्यॊं मॆरुकॊणवनॆकान्त तावृदयं गच्छत इति जैनाश्चाब्रुवन् ॥ 7-6 ।

इदानीं तॆषां युक्तिभङ्गमाह— भूः खॆऽधः खलु यातीति बुद्धिबद्ध मुधा कथम् । जाता यातं तु दृष्ट्वापि खॆ यत् क्षिप्तं गुरु क्षितिम् ॥9॥

वां भां — यदि भूरधॊ याति तदा शरादिकमध्वं क्षिप्त पुनर्भुवं नैष्यति । उभयॊरथॊ गमनात् । अथ भूमॆर्मन्दा गतिः शरादॆः शीघ्रा । तदपि न । यतॊ गुरुतरं शीनं पतति । उर्व्यतिगुर्वी । शरादिरतिलधुः । रॆ बौद्ध वं दृष्ट्वापि भूरधॊ यातीति बुद्धिः कथमियं तव वृथॊत्पन्न है।

इदानीं जैनयुक्तिभङ्गमाह—

किं गण्यं तव वैगुण्यं द्वैगुण्यं यॊ वृथाकृथाः ।

भाकॆंन्दूनां विलॊक्याह्ना ध्रुवमत्स्यपरिभ्रमम् ॥10॥ वां भां  —यदा भरणीस्थॊ रविर्भवति तदा तस्यास्तमयकालॆ ध्रुवमत्स्यस्तिर्यस्थॊ भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासुन्नॆ रविरित्यर्थः । अथ निशावसानॆ मुखतारा परिवयं पूर्वतॊ याति । पुच्छतारा पश्चिमतॊ याति । ततॊ मुखतारासूत्रगतस्यैवार्कस्यॊदयॊ दृश्यतॆ । अतॊ द्वौ द्वौ सूर्यावित्यनु पपन्नम् । अत कं कि किमॆकं तव वैगुण्यं गण्यम् । यॆन ध्रुवमत्स्यपरिभ्रमं दृष्ट्वापि भन्दूनां है गुण्यभङ्गीकृतम् ॥ 10 ।

इदानीं भूगॊलस्य समतां निराकुर्वन्नाह - यदि समा मुकुरॊदरसन्निभा भगवती धरणी तरणिः क्षितॆः ।

उपरि दूरगतॊऽपि परिभ्रमन् किमु नरैरमरैरिव नॆक्ष्यतॆ ॥11॥ 1. अत्र श्रीपतिः—

’शरादिरूध्वं निहितः कदाचिदायाति भूमि न तदीयपक्षॆ । विहङ्गमा न स्वकुलायमापुरसत् प्रलापॊ हि तदुक्तिरस्मात्’ ॥

सिं शॆं गॊ0 15 अं 12 इलॊं । 2. अत्र श्रीपतिः

आदर्शॊदरसंनिभा भगवती विश्वंभरा कीर्तिता कैबित् कञ्चन कूर्मपृष्ठसदृशी कैश्चित् सरॊजाकृतिः ।

सिं शॆं गॊ0 15 अं 8 इलॊं । मुकुरतलसमा चॆत् सर्वतॊ मॆदिनीयं कनकगिरिरयं तद्दष्टियॊग्या भवॆन्नः ।

सिं शॆं गॊ 15 अं 9 इलॊं । सिं-44

346

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ यदि निशाजनकः कनकाचलः किमु तदन्तरगः स न दृश्यतॆ । उदगयं ननु मॆरुरथांशुमान् कथमुदॆति च दक्षिणभागकॆ ॥12।

वा भां  —पुराणॆ भूः समाददरसन्निभा कथ्यतॆ । तन्मध्यॆ मॆरुः । परितॊ जम्बूद्रॊपं लक्षयॊजनव्यासम् । तद्दबहिर्लक्षप्रमाणः क्षाराम्भॊधिः ततॊऽन्यद्वीपं लक्षद्वयम् । ततः समुद्रस्ततॊऽन्यद्वीपम् । द्वीपाद्वीप द्विगुणम् । समुद्रात् समुद्रॊ द्विगुणः । ऎवं यत् सप्तमं पुष्कर द्वीप तन्मध्यॆ मानसॊत्तरपर्वतॊ वलयाकारॊऽस्ति । तन्मस्तकॊपरि रविरथचक्रं लक्षयॊजनान्तरॆ विषुवनॆ भ्रमति । उत्तरगॊलॆ तदुतरतॊ दक्षिणगॊलॆ दक्षिणत इति ॥

अथ युक्तिरुच्यतॆयदि समा भूस्तदा तदुपरि दूरगतॊ रविभ्रंमन् किमस्मदादिभिर्न दृश्यतॆ । सततं दॆवरिव । यदि मॆरुणान्र्ताहतॊ रविस्र्ताह मॆरुः कथं न दृश्यतॆ । यदि मॆरुतटान्निःसृतस्यार्कस्यॊदयस्तह प्राच्या उत्तरत ऎवार्कस्यॊदयॆन भवितव्यम् । यतॊ मॆरुत्तरत । अय कथं दक्षिणभाग उद्गच्छन् दृश्यतॆ । अतॊ भूमॆः समतायामिदं नॊपपद्यत इत्यर्थः ॥ 11-12 ॥

अथ प्रत्यक्षविरॊधशङ्का परिहरप्ताह— समॊ यतः स्यात् परिधॆः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् । नरश्च तत्पृष्ठगतस्य कृत्स्ना समॆव तस्य प्रतिभात्यतः सा ॥13॥

बी0 भां स्पष्टम् ॥ 13 ॥ इदानीं स्वॊक्तस्य भूपरिधिप्रमाणस्यॊपत्तिमाहपुरान्तरं चॆदिदमुत्तरं स्यात् तदक्षविश्लॆषलवैस्तदा किम् । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधॆः प्रमाणम् ॥14॥

वां भां —निरभ्रदॆशः रवदॆशाद्यथा यथा दक्षिणतॊ भवति तथा तथा खस्वस्तिकाद्विषुववृत्तं नतम् । तयॊरन्तरॆऽक्षांशाः । तॆ च निरक्षदॆशादपसारयॊजनैरनुपातॆनॊत्पद्यन्तॆ । अथ कस्मिञ्चित् पुरॆऽक्षाशान् ज्ञात्वा तस्मात् पुरादुत्तरतॊऽन्यस्मिन् पुरॆ ज्ञॆयाः । ततस्तॆषामन्तरांशैः पुरान्तरयॊजनैश्चानुपातः । यद्यन्तरांशः पुरान्तरयॊजनानि लभ्यन्तॆ तदा चक्रांशैः 360 किमिति । फलं भूपरिधियॊजनानि ॥ 14 ॥

अथ तदॆव दृढॊकुर्वन्नानिरक्षदॆशात् क्षितिषॊडशांशॆ भवॆदवन्ती गणितॆन यस्मात् । तदन्तरं षॊडशसंगुणं स्याद्भुमानमस्माद्बहु किं तदुक्तम् ॥15॥ अत्र लल्ल:— समता यदि विद्यतॆ भुवस्तरवस्तालनिभा बहुच्छ्याः । कथमॆव न दृष्टिगॊचरं नुरहॊ यान्ति सुदूरसंस्थिताः ॥

शिं धी गॊ0 मिथ्या 36 इलॊ । 1. अत्र लल्लः = । अमिता यदि भूरियॊजना स्यात् क्षितिरह्ना परिवत्यॆतॆ कथं भैः । परिधॆः खलु षॊडशॆ स्थितांशॆ न च लङ्काविषयाभवत्यवन्ती ।

शिं धीः गॊ0 मिथ्या0 30 श्लॊं ।

,,

भुवनकॊशः

347 शृङ्गॊन्नतिग्रहयुतिग्रहणॊदयास्तच्छायादिकं परिधिना घटतॆऽमुना हि । नान्यॆन तॆन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरॆककॆण ॥16।

। वां भं—स्पष्टम् ॥ 15-16 ॥ इदानीं भूगॊलॆ पुरनिवॆशमाह

लङ्का कुमध्यॆ यमकॊटिरस्याः प्राक् पश्चिमॆ रॊमकपत्तनं च । अधस्ततः सिद्धपुरं सुमॆरुः सौम्यॆऽथ याम्यॆ वाडवानलश्च ॥17॥ कुवृत्तपादान्तरितानि तानि स्थानानि षड्गॊलविदॊ वदन्ति । वसन्ति मॆरौ सुरसिद्धसङ्घा और्वॆ च सर्वॆ नरकाः सदैत्याः ॥18॥ यॊ तत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितं च । स मन्यतॆऽतः कुचतुर्थसंस्था मिथश्च यॆ तिर्य गिवामनन्ति ॥19। अधःशिरस्काः कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरॆ । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति तॆ तत्र वयं यथात्र ॥20॥

वां भां — सुगमम् ॥ 17-20 । इदानीं द्वीपानां समुद्राणां च स्थानमाह2भूमॆरधं क्षारसिन्धॊरुदस्थं जम्बूद्वीपं प्राहुराचार्य वयः ॥ अर्धॆऽन्यस्मिन् द्वीपषट्कस्य याम्यॆ क्षारक्षीराद्यम्बुधीनां निवॆशः ॥21। लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्रभूव । महितचरणपद्मःपद्मजन्मादिदॆवैर्वसति सकलवासॊ वासुदॆवश्च यत्र ॥22 1. अत्र श्रीपतिः

क्षितिपरिधिचतुर्थॆ प्राचि लङ्कानगर्या निवसति यमकॊटिः पश्चिमॆ रॊमकञ्च। उदगमरगिरीन्द्रॊ दक्षिणॆ वाडवाग्निः क्षितिपरिधिदलॆ ऽधः पत्तनं सिद्धपूर्वम्’ ।

सिं शॆं 15 अं 30 श्लॊः । 2. अत्र श्रीपतिः

’जम्बूद्वीपॊ लवणजलधॆमध्यतॊ मॆरुमध्यः शाकस्तस्माद्बहिरथ कुशः क्रौञ्चनामा ततश्च । शाल्मल्याख्यॊ भवति परितश्च थ गॊमॆदसंज्ञस्तस्माद्बाह्य मुनिभिरुदितः सप्तमः पुष्कराख्यः

सिं शॆं 15 अं 33 इलॊ । 3. अत्र श्रीपतिः —

लवणजलधिराद्यॊ दुग्धसिन्धुद्वितीयस्तदनु दधिसमुद्रस्सपिरब्धिश्चतुर्थः अथ रसनिधिरिक्षॊः पञ्चमॊऽन्यः सुराया जलधिरथ तदन्तॆ सप्तमः स्वादुतॊय:’

सि शॆं 15 अं 32 इलॊ ।

348

सिद्धान्तशिरॊमणी गॊलाध्यायॆ । दध्नॊ घृतस्यॆचुरसस्य तस्मान्मयस्य च स्वादुजलस्य चान्त्यः ।

स्वादकान्तर्वडवानलॊऽसौ पाताललॊकाः पृथिवीपुटानि ॥23॥ चञ्चत्फणामणिगणशुकृतप्रकाशा ऎतॆषु सासुरगणाः फणिनॊ वसन्ति । दीव्यन्ति दिव्यरमणीरमणीयदॆ है। सिद्धाश्च तत्र च लसत्कनकावभासैः ॥24॥

शाकं ततः शाल्मलमत्र कौशं क्रॊधं च गॊमॆदकपुष्करॆ च । द्वयॊर्द्वयॊरन्तरमॆकमॆकं । समुद्रयॊर्दीपमुदाहरन्ति ॥25॥ वां भां  स्पष्टम् ॥ 21-25 । इदानीं जम्बूद्वीपमध्यॆ गिरिनिवॆशवर्शन नव खण्डन्याह

लङ्कादॆशाद्धिमगिरिरुदहॆमकूटॊऽथ तस्मात् तस्माच्चान्यॊ निषध इति तॆ सिन्धुपर्यन्तदॆयः । ऎवं सिद्धादुदगपि पुराच्छङ्गवच्छुक्लनीला

वर्षाण्यॆषां जगुरिह बुधा अन्तरॆ द्रॊणिदॆशान् ॥26॥ भारतवर्षमिदं खुदगस्मात् किन्नरवर्षमतॊ हरिवर्षम् ॥ सिद्धपुराच्च तथा कुरु तस्माविद्धि हिरण्मयरम्यकवर्षॆ ॥27। माल्यवांश्च यमकॊटिपत्तनाद्रॊमकाच किल गन्धमादनः ॥ ’नीलशैलनिषधविधी च तावन्तरालमनयॊरिलावृतम् ॥28॥ माल्यवञ्जलधिमध्यवर्ति यत् तत् तु भद्रतुरगं जुगुर्बुधाः । गन्धशैलजलराशिमध्यगं कॆतुमालकमिलाकलाविदः ॥29। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ ॥

अमरकॆलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम् ॥30॥ वां भां -अत्र भूगॊलस्यार्धमुत्तरं जम्बूद्वीपम् । तस्य क्षाराब्धॆश्च सन्धिनिरक्षदॆशः । तत्र रॊमकं सिद्धपुरं यमकॊटिरिति पुरचतुष्टयं भूपरिधिचतुर्थशान्तरं किल कथितम् । तॆभ्यः परॆभ्यॊ यस्यां दिशि मॆरुः सॊत्तरा । अतॊ लङ्काया उत्तरतॊ हिमवान् नाम गिरिः पूर्वापरसिन्धुपर्यन्तध्र्यॊऽस्ति । तस्यॊत्तरॆ हॆमकूटः । सॊऽपि समुद्रपर्यन्तदॆयः। तथा तनुत्तरॆ निषधः । तॆषामन्तरॆ द्रॊणिदॆशा वर्ष संज्ञाः । तत्रादौ भारतवर्षम् । तदुत्तरम् किन्नरवर्षम् । 1. अत्र श्रीपतिः

उत्तरायतगिरिश्च माल्यवान् कीर्तितः स यमकॊटिपत्तनॆ । रॊम कॆ च खलु गन्धमादन नीलशैलनिषधावधी च तौ ॥

. सिं शॆं 15 अं 38 इलॊ ।

भुवनकॊशः ततॊ हरिवर्षमिति । ऎवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वॆतगिरिः । ततॊ नौलगिरिरिति । तॆऽपि सिन्धुपादॆयः । तॆषामन्तरॆ च वर्षाणि । तत्रादौ कुरुवर्षम् । तदुत्तरॆ हिरण्मयम् । ततॊ रम्यकमिति । अथ यमकॊटॆसतरतॊ माल्यवान् नाम गिरिः । स तु निधधनील पर्यन्तदॆयः । तस्य जलधॆश्च मध्यॆ भद्राश्वं वर्षम् । ऎवं रॊमकादत्तरतॊ - न्धमादनः । तस्य जलधैश्च मध्यॆ कॆतुमालम् । ऎवं निषधनीलमाल्यवद्गन्धमादनैराबृतमिलावृतं नाम नवमखण्डम् । सा स्वर्गभूमिः । अतस्तत्र दॆवक्रीडागृहाणि । शॆषं स्पष्टम् ॥ 26-30॥

बानॊं मॆरुसंस्थानमाह - इह हि मॆरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः । दूहिणजन्मकुपर्मजकर्णिकॆति च पुराणविदॊऽमुमवर्णयन् ॥31। विष्कम्भ शैलाः खलु मन्दरॊऽस्य सुगन्धशैलॊ विपुलः सुपाश्र्वः ।

तॆषु क्रमात् सन्ति च कॆतुवृक्षाः कदम्बजम्बूवटपिप्पलाख्याः ॥32॥ जम्बूफलामलगलद्रसतः प्रवृत्ती जम्बूनदी रसयुता मृदभुत् सुवर्णम् ॥ जाम्बुनदं हि ततः सुरसिद्धसङ्घाः शश्वत् पिबन्त्यमृतपानपराङ्मुखास्तम् ॥33।

वनं तथा चैत्ररथं विचित्र तॆष्वप्सरॊ नन्दननन्दनं च ॥ धृत्याह्वयं यद्धृतिकृत सुराणां भ्राजिष्णु वैभ्राजमिति प्रसिद्धम् ॥34॥ सरस्यथैतॆष्वरुणं च मानसं महाह्रदं श्वॆतजलं यथाक्रमम् ।

सरःसु रामारमणश्रमालसाः सुरा रमन्तॆ जलकॆलिलालसाः ॥35॥ सद्रत्नकाञ्चनमयं शिखश्त्रयं च मॆरौ मुरारिकपुरारिपुराणि तॆषु ॥ तॆषामधः शतमखज्वलनान्तकानां रक्षॊऽम्बु पानिलशशीशपुराणि चाष्टौ ॥36॥

1. अत्र श्रीपतिः

‘हरिविरिञ्चमहॆश्वरमन्दिरैः कनकरत्नमयै स्त्रिदशालयः । त्रिशिखरॊ गिरिरॆष विराजतॆ शतमखादिदिगीश पुरावृतः ॥

। सिं शॆं 15 अं 45 इलॊ । 2. अत्र श्रीपतिः

‘तॆषूद्यानं चैत्रपूर्व रथं च गीर्वाणस्त्री नन्दनं नन्दनं च ॥ अन्यधृत्याख्यं च वैभ्राजसंज्ञं विभ्राजन्तॆ तानि कल्पद्रुमैश्च ॥

सिं शॆं 15 अं 43 श्लॊं । 3. अत्र श्रीपतिः —

‘सरॊरुणाभाह्वयमॆषु मानसं महाह्रदं चापि सितॊदसंज्ञितम् । ब्रजन्ति यॆषु प्रतिवासरं स्त्रियः सहाप्सरॊभिर्जलकॆलिलालसाः’ ।

सिं शॆं 15 अ 42 श्लॊं ।

350

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वां  भं — तस्यॆलावृतस्य मध्यॆ कनकरत्नमयॊ मॆरुगिरिः कणिकाकारस्तदॆव दॆवानामालयम् । तत्र मॆरावुपर शिखरत्रयम् । तॆषु शिखरॆषु मुरारॆब्रह्मणः पुरारॆच पुराणि सन्ति । शिखराणमधः समन्तादिन्द्रादिलॊकपालानां पुराणि सन्ति । अथ मॆराविष्कम्भशैला इत्याधरपर्वताः। यस्यां दिशियमकॊटिस्तद्दिक्प्रभृतिमन्दरसुगन्धविपुलसुपाश्र्वा दिक्षु सन्ति । भन्दरॆ कदम्ब. कॆतुवृक्षञ्चैत्ररथं वनमरुणॊदं सरः । सुगन्धशैलमस्तकॆ कॆतुवृक्षॊ जम्बुः । यॆनॆदं जम्बूद्वीपमुच्यतॆ । नन्दनं वनं मानसं सरः। विपुलशैलमस्तकॆ कॆतु वक्षॊ वटॊ वृतिवनं महाहूद सरः । सुपाश्वंमस्तकॆ कॆतुवृक्षः पिप्पलॊ वैभ्राजं वनं श्वॆतॊयं सरः । शॆष सुगमम् ॥ 36 ॥

तत्रान्यं विशॆष माहविष्णुपदी विष्णुपदात् पतिता मॆरौ चतुर्धास्मात् ॥ विष्कम्भाचलमस्तकशस्तसरःसंगतागता वियता ॥37॥ सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम् । चक्षुश्च कॆतुमाल भद्राख्या चॊत्तरान् कुरून् याता ॥38॥ याकर्णिताभिलषिता दृष्टा स्पृष्टावगाहिता पीता। उक्ता स्मृती स्तुती वा पुनाति बहुधापि पापिनः पुरुषान् ॥39॥

यां चलितॆ दलिताखिलबन्धॊ गच्छति वल्गति तत्पितृसङ्घः । प्राप्ततटै विजितान्तकदूतॊ याति नरॆ निरयात् सुरलॊकम् ॥40॥

वा भां  -गङ्गां यामीत्युपक्रमं कुर्वत्यपि नरॆ तस्य पितृणां नरकस्थानां यमपाशबन्धास्त्रयन्ति । अथ गच्छति मार्गलग्नॆ तत्पितरॊ वल्गन्ति । अस्मत्कुलजॊ गङ्गां गच्छति । अतॊऽस्माकं दुष्कृतकर्मविच्छॆदादूच्वंगतिर्भविष्यतीति हर्षॆणॊत्पतन्ति । अथ प्राप्ततटॆ गङ्गासन्नस्थितॆ स्वकुलजॆ गङ्गाब लॆन मुष्टिघातादिभिरन्तकदूतान् जित्वा दॆवलॊकं यान्ति । ऎवंविधाया गङ्गाया मन्दाकिन्याः किमन्यदुष्यंत इत्यर्थः । शॆषं स्पष्टम् ॥ 37-40 ।

इदानीं भारतस्यापि मध्यॆ नव खण्डानि सप्त कुलाचलाश्चाहा‌इन्द्रं कशॆरुशकलं किल ताम्रपर्णमन्यद्भस्तिमदतश्च कुमारिकाख्यम् । नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्व संज्ञमिति भारतवर्षमध्यॆ ॥41॥

1. अत्र श्रीपतिः—

‘ऐन्द्र कशॆरुकमत खलु ताम्रपर्णं खण्डॆ गमस्तिदमनं च कुमारिकाख्यम् । सौम्यं च नागमथ वारुणनामधॆयं गान्धर्व संज्ञमिति मारतमॆव वर्षॆ ॥ कुलाचला सप्त महॆन्द्रशुक्तिसह्यविन्ध्या मलयाचलश्च । स पारियात्रॊऽत्र च कन्यकाख्यॆ वर्णव्यवस्था नहि सॆतुरत्र ।’

सिं शॆ 15 अं0 46-47 इलॊ ।

भुवनकॊशः

351 वर्णव्यवस्थितिरिहैव कुमारिकाख्यॆ शॆषॆषु चान्त्यजजनॊ निवसन्ति सर्वॆ । माहॆन्द्रशुक्तिमलयर्चकपारियात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः॥42॥

वां भां - स्पष्टम् ॥ 41-42 ।

इदानीं लॊकव्यस्थामाहभूलकाख्यॊ दक्षिणॆ व्यक्षदॆशात् तस्मात् सौम्यॊऽयं भुवः स्वश्च मॆरुः । लभ्यः पुण्यैः खॆ महः स्याज्जनॊऽतॊऽनल्पानल्यैः स्वैस्तपः सत्यमन्त्यः ॥43॥

वां भां स्पष्टम् । यदिदमुक्तं तत् सर्वं पुराणाश्रितम् ॥ 43 । इदानीं बिग्व्यवस्थितिमाहलङ्कापुरॆऽर्कस्य यदॊदयः स्यात् तदा दिनाधं यमकॊटिपुर्याम् । अधस्तदा सिद्धपुरॆऽस्तकालः स्याद्रॊमकॆ रात्रिदलं तदैव ॥44॥ यत्रॊदितॊऽर्कः किल तत्र पूर्वा तत्रापरी यत्र गतः प्रतिष्ठाम् । तन्मत्स्यतॊऽन्यॆ च ततॊऽखिलानामुदस्थितॊ मॆरुरिति प्रसिद्धम् ॥45॥ वां भां -स्पष्टम् ॥ 4445 । इदानीं विशॆषमाह— यथॊजयिन्याः कुचतुर्थभागॆ प्राच्यां दिशि स्याद्यमकॊटिरॆव ।

ततश्च पश्चान्न भवॆदवन्ती लव तस्याः ककुभि प्रतीच्याम् ॥46॥ तथैव सर्वत्र यतॊ हि यत् स्यात् प्राच्यां ततस्तन्न भवॆत् प्रतीच्याम् । निरक्षदॆशादितरत्र तस्मात् प्राचीप्रतीच्यौ च विचित्रसंस्थॆ ॥47॥

। वां भां—इष्टप्रदॆशान्मॆरॊरभियुखॊमुत्तरां दिशं निश्चलां कृत्वा निरक्षाभिमुख दक्षिणां च निश्चलां कृत्वा तन्मत्स्यात् प्राच्यपरा साध्या । ऎवं यत् प्राच्य चिह्न भवति ततः पुनसत्तरां दक्षिणां च साधयित्वा यावत् प्राच्यपरा सध्यतॆ तावत् पूर्वरॆखायां न पतति । उत्तरायाश्चलित

वात् प्राच्यपरा चलिता भवतीत्यर्थः । शॆषं सुगमम् ॥ 46-47 ॥

1. अत्र श्रीपतिः —

‘भवति विषुवयाम्यॊ लॊकॊ रसातल (ग) श्च भूरयमपि भुवॊ मॆरुः स्व. स्यान्महश्च तथॊपरि।

सि शॆं 15 अं 48 इलॊः । 3. अत्र श्रीपतिः—

मॆरी रविभ्रमति भूजगतः समन्तादाशा न काचिदपि तत्र विचारणीया। पूर्वं हि दर्शनमुपैति स चॆह पूर्वा तुत्रास्ततॊ भवति सैव कथं प्रतीची ॥

352

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं चक्रभ्रमणध्यवस्थामाहनिरक्षदॆशॆ क्षितिमण्डलॊपगौ ध्रुवौ नरः पश्यति दक्षिणॊत्तरौ । तदाश्रितं खॆ जलयन्त्रवत् तथा भ्रमद्भचकं निजमस्तकॊपरि ॥48॥ उदग्दिशं याति यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चॊन्नतं क्षितॆस्तदन्तरॆ यॊजनजाः पलांशकाः ॥49॥ यॊजनसंख्या भांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः ॥ भूमौ कक्षायां वा भागॆभ्यॊ यॊजनानि च व्यस्तम् ॥ 50 ॥

वां भां -उदग्दिशं याति यथा यथा नर इत्यनॆनापसारयॊजनैरनुपातः सूचितः । यदि भूपरिधियॊजनैश्चक्रांशा लभ्यन्तॆ तदापसारयॊजनैः किमिति । फलमक्षांशा. । यदि चक्राशमितपरिधिना भूपरिधिर्लभ्यतॆ तदाक्षांशैः किमिति । फलं निरक्षदॆशस्वदॆशयॊरन्तरयॊजनानि स्युः । शॆषं स्पष्टम् । ऎवं निरक्षदॆशात् क्षितिचतुर्थांशॆ किल मॆरुः । तत्र नवतिः 90 पलांशाः ॥ 48-50 ॥

अतस्तत्र ध्रुवक्षसंस्थानमाह— सौम्यं ध्रुवं मॆरुगताः खमध्यॆ याम्यं च दैत्या निजमस्तकॊ । सव्यापसव्यं भ्रमदृक्षचक्रं विलॊकयन्ति क्षितिजप्रसक्तम् ॥51॥

वां भां- स्पष्टम् । कृतॆ गॊलबन्धॆ भगॊलं परिभ्राम्यॆवं शिष्याय दर्शयॆत् ॥ 51 ।

वां वां-भूमॆः पिण्ड इति । भूमिपिण्ड: पाञ्चभौतिकः । तत्र भूमिपिण्डॆ चत्वारॊ भागाः कल्पिताः। भूभागबहुत्वामित्वव्यवहारः । ग्रहाणामॆकमार्गगामित्वस्वीकारॆ भॆदयॊगसञ्जातबिम्बसंयॊगॆन परस्परगमनप्रतिबन्धात् मन्दाच्छीघ्रग्रहस्याग्रगामित्वॊपलम्भॊ बाधितः स्यात् । सूर्यग्रहणानुभूतलम्बन-नत्युपलम्भश्च बाधितः स्यात् ।

। चक्रादियन्त्रॆण ग्रतॊन्नतांशकला ज्ञात्वा त्रिप्रश्नॊक्त्या च ज्ञात्वा तदन्तरॆण यदि भूव्यासार्खयॊजनानि लभ्यन्तॆ तदा गतिकलाभिः किमिति त्रैराशिकॆन ग्रहाणां यॊज1. ध्रुवौ यतः पश्यतीति पाठान्तरम् । 2. अत्र श्रीपतिः। ‘याम्यॊत्तरस्थौ क्षितिजाश्रितौ ध्रुवौ सदैव पश्यन्ति निरक्षदॆशजाः ।’

सिं शॆं 15 अं 54 इलॊ । 3. अत्र श्रीपतिः

‘सौम्यं हि मॆषाद्यपमण्डलाधं पश्यन्त्यमी सव्यगमॆव दॆवाः । तुलादिकं दक्षिणमन्यद6 सदैव दैत्यास्त्वपसव्यवत्ति’ ।

सिं शॆं 15 अं 55 श्लॊः ।

भुवनकॊशः

353 नात्मिकगतिसाम्यॊपलम्भः । कक्षॆक्यस्वीकारातुल्यकालॆन सर्वॆषां भगणभॊगापत्तॆः । कलात्मकगतिभॆदॆऽपि कथं बाधितॊ न स्यात् ॥

कसैक्यॆ कलात्मकगतिभॆदॊपलम्भॊऽपि न स्यात् । ईदृशानॆकप्रत्यक्षाबाधाय अहाणां कक्षाभॆदः स्वीकृतः । चन्द्रापॆक्षया बुधस्पष्टगतिना तस्यापॆक्षया शुक्रस्यॆति

शशाङ्ज्ञ-कवि-रवि-कुजॆज्याकनक्षत्रकक्षावृत्तवृत्त’ इत्युक्तम् । वृत्त इति कन्दुकाकारता भूमॆरुत्वा ॥

निरक्षदॆशॆ क्षितिमण्डलॊपगौ ध्रुवौ नरः पश्यति दक्षिणॊत्तरौं । तदाश्रितं खॆ जलयन्त्रवत्तथा भ्रमद्गचक्रॆ निजमस्तिकॊपरि ॥

उदग्दिशं याति यथा यथा नरस्तथा तथा खन्नतमृक्षमण्डलम् ॥

उदग्ध्रुवं पश्यति चॊन्नतं क्षितॆस्तदन्तरॆ यॊजनजाः पलाशकाः ॥

इत्यनॆन भूमॆः कन्दुकाकारत्वॆ युक्ति वक्ष्यतॆ । चतुरस्राकारायां मुकुरीकारायां वा भूमौ ध्रुवॊन्नमनमुदगॆ यातुवकल्प्यतॆ । कॆन्दूकाकारित्वै प्रत्यक्षं यद् ध्रुवॊन्नमनं तदवकल्प्यतॆ । भूःकन्दुकाकारा पूर्वापर यातुरुदग्वृत्तिध्रुवौच्यसाम्यजनकत्वॆं सत्युदग्यातुराँच्यॊपजनकत्वात् । यथॊदग्धृतदीपस्तिर्यक्परिभ्रममाणः कीटॊ घट: कपित्थं वॆति चिन्तामणिना कन्दुकाकारत्वॆऽनुमानं सम्यगुपन्यस्तम् ।

नापीयं भूः कन्दुकाकारा समबुद्धिजनकत्वात् मुकुरबदित्यनुमानॆनाप मुकुराकारत्वं सम्पूर्णभूमॆर्न संभवतीति ॥

समॊ यतः स्यात् परिधॆः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् ॥ नश्च तत्पृष्ठगतश्च तस्मात् समैव तस्य प्रतिभाव्यतः सा ॥ इत्यनॆन वक्ष्यतॆ ।

किञ्च मुकुराकारत्वॆ दॆवानामिव मनुष्याणां षण्मासपर्यन्तं कथं दिन न स्यात् । मनुष्याणामिव दॆवानां षष्ट्रिघटीमितं वा कथं न स्यात् । वक्ष्यति च—

यदि समा मुकुरॊदरसन्निभा भगवती धरणी तरणिः क्षितॆः ।

उपरि दूरगतॊऽपि परिभ्रमन् किमु नरैरमरैरिव नॆक्षतॆ ॥ इति । पुराणॆ लक्षयॊजनपरिमाणं जम्बूद्वीपम् । जम्बूद्वीपमध्यगॊ मॆरुः । मॆरुमूलॆ विस्तारः षॊडशसहस्रयॊजनः । उपर द्वात्रिंशत्सहस्रयॊजनविस्तारः । भूमॆरन्तः षॊडशसहस्रयॊजनः । भूमॆरुपरि मॆरॊरुच्छायश्चतुरशीति सहस्रयॊजनतुल्यॊ भूमॆरधस्तादुपरि च तुल्य ऎवॊक्तः । भूमॆरुपरि लक्षयॊजनान्तरॆ रविभ्रमति । मॆरॊदूरतः समन्तात् प्रदक्षिणं रविभ्रमति । लङ्कार्कॊदयाच्चरकालॆन रॆखादयः, न तदुयात् स्वदॆशार्कॊदयः, प्रत्यक्षदॆशान्तरकालॆन दृश्यत इति युक्तं भूमॆः कन्दुकाकारत्वम् ॥ मुकुराकारत्वॆ सर्वत्राप्युदयास्तौ युगपदॆव भवॆतामिति “दूरगतॊऽपि परिभ्रमन् किमु नरैरमरैरिव नॆक्ष्यत इत्युक्तम् । यॆ तु मॆरुवशॆन रात्रिर्भवतीत्याहुस्तान्

सयुक्तिकं वक्ष्यतॆ

सिं 45

35

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

यदि निशाजनक: कनकाचलः किमु तदन्त रगः स न दृश्यतॆ । उदयं ननु मॆरुरथांशुमान् कथमुदॆति च दक्षिणभागतः ॥

इति । अवनौ गगनं समन्तात् लग्नमिव दृश्यतॆ तत् क्षितिजम् । क्षितिजादधॊ गतॊ न दृश्यत इति रात्रिर्भवति । ’रात्रावस्मन्नायनरश्मयः सूर्यं प्रति न गच्छन्ति भूम्यवरुद्धत्वात् । भूम्यवरॊधः प्रत्यक्षप्रमाणगम्यः । न तथा मॆरॊरवरॊधः प्रत्यक्षॆण गृह्यतॆ । द्वयॊरागमप्रमाणतुल्यत्वॆऽपि प्रत्यक्षमस्माकमधिकमित्याशयॆनाह

किमु तदन्तरगः स न दृश्यत इति ॥

यत्र षट्षष्टिभागाः पलांशास्तत्र मकरादावुदितमर्कखण्डं लॊहितवर्णं स्वयाम्यॊत्तरक्षितिजस्थमॆव क्षणमात्रं पश्यन्ति । ततश्चास्तमित ऎव रविर्भवति । तस्मिन् षष्ट्रिघटीमिता रात्रिर्भवति । मॆरुस्तु सर्वत उत्तर इत्यविवादस्तॆन सम्यगुक्तं -

कथमुदॆति च दक्षिण भागत इति ॥ ऎवमाग्नॆय्यामपि रव्युदयदर्शनान्मॆनशाजनक इत्ययुक्तम् । तस्माद् भूमॆः पिण्डॊ वृत्त इति शॊभनमुक्तम् ॥

यवनास्तु जलॊपरि भूमिस्तुम्बिकावत्तरतीत्याहुः । निरक्षर्दॆशात् सर्वत्र मॆरुपर्यन्तभूगॊलखण्डं स्वल्पं जलॊपरि तिष्ठति । महद्भूखण्डं जलॆ मज्जितमस्तीति जलं भूमॆराधारं वाञ्छन्ति । भूमाविदं जलमिति सार्वजनीनप्रतीतॆर्जलाधारत्वं सर्वत्र दृष्टमिति जलं भूमॆराधार इत्ययुक्तम् । अन्तरिक्षनिःक्षिप्तजलस्य भूमौ प्रपातदर्शनादायुष्मता यज्जलं भूम्याधारकमुच्यतॆ तस्याप्यधारॊऽवश्यं मृग्यः । अनवस्थाभयॆनान्त्यॆ शक्तिः कल्प्यतॆ चॆत्तह भूमावॆव कल्प्यतामित्याचार्यॊ

मूतॊ धर्ता चॆद्धरित्र्यास्तदन्यस्तस्याप्यन्यॊप्यॆवमत्रानवस्था। अन्त्यॆ कल्प्या चॆत् स्वशक्तिः किमाद्य

इत्यत्र वक्ष्यतॆ । कथं वा जलॆ विलयॊ न भवॆन्मृदः । नाडिकामण्डलादुत्तरत ईप्सितक्रान्तितुल्यॆऽन्तरॆ परमक्रान्तिपर्यन्तं यानि द्युरात्रवृत्तानां व्यासार्द्धप्रमाणानि भवन्ति तान्यॆव नाडीमण्डलाद् दक्षिणत ईप्सितक्रान्तितुल्यॆऽन्तरॆ परमदक्षिणक्रान्तिपर्यन्तमहॊरात्रवृत्तानां भवन्तीति ॥

"स्वदॆशमॆर्वन्तरयॊजनैर्यल्लम्बांशजैम्~ऎरुगिरॆः समन्तात् ॥ वृत्तं कृतं भूपरिधिः स्फुट

इत्यनॆन यॊ भूपरिधिः स निरक्षदॆश ऎव सिद्धयति । निरदॆशादुभत्रॆदं परिधॆरपचयस्य युक्तत्त्वाञ्जलमध्यॆ महद्भूखण्डं मज्जितमिति यदुक्तं तदप्ययुक्तम् ॥

ऎतॆनान्तप्रमाणकॊ भूगॊल इति मतं निरस्तम् ।

कॆचित्तु मॆरॊर्यथा यथा दक्षिणदिग्गमनं तथा तथा परिधिवृद्धिमिच्छन्तॊ निरक्षॆ परमत्वं परिधॆनॆच्छन्तः स्पष्टभूपरिधिसाधनयुक्त्यैव पञ्चाशत्कॊटिविस्तीर्ण भूमण्डलं 1. रावावस्मत्रायन इति कपुं ॥

355

भुवनकॊशः समर्थंयन्तॆ । तॆऽप्यॆतॆनैव निरस्ताः । तस्माज्जलं भूमॆराधारॊ न भवतीत्याशयॆनाहनान्याधार इति ।

बौद्धास्तु भूमिः प्रत्यहमधॊ गच्छतीत्याहुस्तन्मतनिरासार्थमाह-वियति नियतं तिष्ठतीति । बौद्धमतमनुद्याचार्यॆण दूषितम् ॥

भपञ्जरस्य भ्रमणावलॊकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खॆऽधः प्रयातीति वदन्ति बौद्धाः । द्वौ द्वौ रबीन्दू भगणौ च तद्वदॆ कान्तरौ तावुदयं व्रजॆताम् ॥ यदब्रुवन्नॆवमनम्बराद्या ब्रवीम्यतस्तान् प्रतियुक्तियुक्तम् । भूः खॆऽधः खलु यातीति बुद्धिबौद्ध मुधा कथम् । जाता यातं तु दृष्ट्वापि खॆऽधः क्षिप्तं गुरुक्षितिम् ॥ कि गण्यं तव वैगुण्यं द्वैगुण्यं यॊ वृथाकृथाः । भार्कॆन्दूनां विलॊक्याह्नि ध्रुवमत्स्यपरिभ्रमम् ॥ इति ॥

भूमॆरधॊगमनस्वीकारॆ स्वीकृतायामपि तादृशाकर्षणशक्तौ भग्रहकक्षान्तर्गतत्वमनुभूयमानमपि कतिचिद्दिवसैर्भकक्षामतीत्याधिकाधॊ गमनसम्भवॆन भवन्मतॆ न स्यात् । ग्रहनक्षत्राणां क्षितिजादुपरि यावत्कालं स्थितिस्तावत्कालमधः प्रायशःस्थित्युपलम्भॆन, रात्रौ भचक्रार्द्धदर्शनॆन निशामुख-निशान्तयॊः सर्वनक्षत्रदर्शनात् सूर्याक्रान्तनक्षत्रॊदयाक्रमॆण स्वस्वॊदयकालॆनॊदितसप्तवंशतिनक्षत्राणां नाक्षत्रषष्टिघटीषूदयदर्शनात् । सॊऽयं रव्यादिकॊ ग्रहस्तदिदमश्विन्यादिनक्षत्रमिति प्रत्यभिज्ञातश्च भार्कॆन्दूनां वैगुण्यमयुक्तम् ।

मॆरॊश्चतुःस्तम्भनिभत्वस्वीकारॊऽपि ॥ उदगयं ननु मॆरुरथांशुमान् कथमुदॆति च दक्षिणभागतः ॥

इति दूषणॆन ऎकान्त तावुदयं व्रजॆतामिति यदुक्तं तदप्ययुक्तम् । किञ्च रसषट्पलांशविषयॆ मॆषादावुदितॆ सूर्यद्वयं क्रान्तिवृत्तस्थनक्षत्राणां युगलञ्च न दृश्यतॆ तॆनापि द्वैगुण्यमयुक्तम् ।

किञ्च चतुवंशतिसम्मितराशियुक्तक्रान्तिवृत्तस्य गॊलॆ निवॆशनायॊगान्नाडीमण्डलक्रान्तिमण्डलसंपतिचतुष्ट्यासंभवाद् द्वैगुण्यमयुक्तम् । ऎवमाद्ययुक्तं प्रलपता बौद्धॆन भूमॆरधॊगमनं स्वीकृतम् तन्निरासार्थमुक्तं "वियति नियतं तिष्ठतीति ॥

यॆ तु पुराणार्थमजानन्तः पौराणिकम्मन्या भूरधः प्रदॆशॆ शॆषकूर्मवराहदिग्गजादिपरम्पराधारधृतॆत्याहुस्तन्निरासार्थमाहस्वशक्त्या तिष्ठतीति ॥

आचार्य ऎव मूतॊ धर्ता इत्यनॆन निराकरिष्यतॆ । पञ्चमहाभूतमयस्तारागणपञ्जरॆ महीगॊल: । खॆऽयस्कान्तान्तॊ लॊह इवावस्थितॊ वृत्त इति वराहॆण तारागण

शक्त्या भूमॆराकाशस्थितत्वमुक्तम् ।

कॆनचित् ध्रुवद्वयशक्त्यान्तरिक्षस्थितत्वमुक्तम् । प्राण्य दृष्टवशॆन कॆचिदन्तरिक्षस्थितत्वम् ॥

नह्यात्मनां भवति कर्मफलॊपभॊगः ॥ कार्य विनैव स च धारकसव्यपॆक्षः ।


356

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ । इत्यनॆनाहुस्तन्मतनिरासार्थं वा स्वशक्त्यॆत्युक्तम् । परशक्तिकल्पनातः स्वशक्तिकल्पनैव न्याय्यॆत्याशयः ॥

अस्य पृष्ठॆ ॥ ‘निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्ता” इत्यत्र ।

"कदम्बकुसुमग्रन्थिः कॆसरप्रकरै’ख’ इति दृष्टान्तं वक्ष्यतॆ । भूमॆरन्तरिक्षस्थितत्वशक्तिः खस्थगुरुवस्त्वाकर्षणशक्तिश्चॆति शक्तिद्वयकल्पना स्यात्तत्र गुरुत्वादॆव पतनमिति लॊकप्रसिद्धभूमॆस्तादृशाकर्षणशक्तिकल्पनामन्तरॆणापि तिर्यगधः स्थितानां प्रयातॊ न संभवतीत्याशयॆन वक्ष्यतॆ।

यॊ यन्त्र तिष्ठत्वनीं तलस्थामात्मानमस्या उपरि स्थितञ्च ॥ स मन्यतॆऽतः कुचतुर्थसंस्था मिथश्च तॆ तिर्यगिवामनन्ति ॥ अधःशिरस्काः कुदलान्तरस्थाश्छ यि‌अमनुष्या इव नीरतीरॆ। अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति तॆ तत्र वयं यथात्र ॥

इति । “कीदृक्द्वीपकुलाद्रीन्द्रसमुद्र मुंद्रितॊच्यतामिति’ प्रश्नस्यॊत्तरं ’भूमॆरर्द्ध क्षारसिन्धॊरुदस्थमि’ त्यादिना वक्ष्यतॆ । समुद्रद्वीपादिपरिमाणानि रॊमकादिप्रणीतान्यवगन्तव्यानि । बिष्णु-लिङ्गपुराणॆ तु वलयाकारॊ जम्बूद्वीपॊ लक्षयॊजनविस्तृत उक्तः । लक्षयॊजनविस्तृतॆन क्षारसमुद्रॆण वलयाकारॆण समन्ताद्वॆष्टितः । ततॊऽन्यॊ द्वीपॊ लक्षद्वययॊजनविस्तृतस्ततॊऽन्यः समुद्रॊऽपि लक्षद्वयवस्तृत उक्तः । ऎवं द्वितीयद्वीपात्तृतीयद्वीपॊ द्विगुणश्चतुर्लक्षमितः । चतुर्थद्वीपॊऽलक्षयॊजनः । पञ्चमः षॊडशलक्षमतः । षष्ठॊ द्वात्रिशल्लक्षयॊजनः सप्तमश्चतुःषष्टिलक्षयॊजनविस्तृत उक्तः । ऎवमन्यॆऽपि समुद्राः पूर्वससुद्राद् द्विगुणा उकाः । ऎवंविधसप्तसमुद्र विस्तारपरिमाणसङ्कलनॆ जातं सप्तविंशतिलक्षयुतं लक्षशतम् । समद्वीपपरिमाणसङ्कलनॆऽपि जातमॆतावदॆव । अनयॊः सङ्कलनॆ जातं कॊटिद्वयं चतुःपञ्चाशल्लक्षयुतम् । जम्बूद्वीपमध्यात्स्वादुदकान्तः समन्तात् कियानिति ज्ञानार्थं जम्बूद्वीपविस्तारार्द्धन पञ्चाशत्सहस्रमितॆन ही चतुःपञ्चाशल्लक्षयुतं कॊटिद्वयं कार्यम् । अत ऎव पुराणॆ पठ्यतॆ।

कॊटिद्वयं त्रिपञ्चाशल्लक्षाणि च ततः परं । पञ्चाशच्च सहस्राणि सप्तद्वीपा ससागरा ॥ ततस्तु काञ्चनी भूमिदंशकॊटयॊ वराननॆ ।

दॆवानां क्रीडनार्थाय सर्वसत्त्वविर्वाजता ॥ इत्यप्युक्तम् । अत्र सार्द्धलक्षत्रयॊना दशकॊटिमितापि काञ्चनभूमिः स्थूलदृष्ट्या दशकॊटिप्रमितैवॊत्याहुः । जम्बूद्वीपमध्याभूमिपरिध्यन्तं चतुदिक्षु सार्द्धद्वादशकॊटिमितयॊजनान्यॆव भवन्तीति पञ्चाशत्कॊटिविस्तीर्ण भूमण्डलं वदन्ति । 1. प्र सरै रिति मु0 पुं ॥ 2. यॆ, इति मु0 पुं । 3. शिरस्कमिति क श पुं ।

भुवनकॊशः वस्तुतस्तु पञ्चविंशतिकॊटिमितॆ विस्तारॆ भूवृत्तॆऽष्टसप्ततिकॊटिमितपरिमाणं भवति । कॆचित्तु दशकॊटिमिता काञ्चनभूमिः स्वादकान्तादुभयति वदन्ति । तॆन पञ्चकॊटिमितैव काञ्चनभूमिरॆकस्मिन् प्रदॆशॆ भवति । मानसॊत्तरपर्वतान्तात् कतिचिद्यॊजनानि सप्तद्वीप-सप्तसागरपरिमाणॆ प्रागुक्तॆ संयॊज्य पञ्चकॊटियॊजनमिव संयॊज्य जम्बूद्वीपमध्याभूमिपरिध्यन्तं चतुदिक्षु कॊट्यष्टकमितान्यॆव यॊजनानि व्यावर्णयन्ति । तॆन षॊडशकॊटियॊजनमतव्यासः पञ्चाशत्कॊटिमितभूपरिधिश्च भवति ।

भारतॆ भीष्मपर्वणि तु जम्बूद्वीपप्रमाणं लक्षमितम् । ततः क्षारसमुद्रॊ लक्षद्वयात्मक इत्यादि यदुक्तं तद् वामनपुराणाभिप्रायॆण । तथा च वामनपुराणॆ—

तल्लक्षयॊजनानाञ्च प्रमाणॆन निगद्यतॆ । ततॊ जलनिधी रौद्रॊ बाह्यतॊ विगुणः स्थितः ॥1॥ चत्वारिंशदिमा: कॊटयॊ लक्षाश्च भवतः स्मृताः ॥ जम्बूद्वीप समारभ्य यावत् क्षीराब्धिरुत्तमः ॥2॥ कॊटयश्चतस्रॊ लक्षाणां द्वौ पञ्चाशच्च राक्षस । पुष्करद्वीपमानॊऽयं तावदन्तं तथा दिवि ॥ 3 ॥ लक्षमण्डकटाहॆण समन्तादभिपूरितम् ॥

ऎवं द्वीपास्त्विमॆ सप्त पृथग्धर्माः पृथक् क्रियाः ॥ 4 । सूर्यसिद्धान्तॆ पञ्चसहस्रयॊजनॊऽयं भूपरिधिरभिहितः । अनयॊः पुराण-सिद्धान्ताभिहितभूगॊलपरिमणियॊः स्मृत्तित्वाविशॆषॆणागमप्रामाण्यतुल्यत्वॆऽपि कॆवलव्यतिरॆक्यनुमानापरपर्यायॆण त्रैराशिकॆन स्वमतं दृढयन्नाह

पुरान्तरं चॆदिदमुत्तरं स्यात्तदक्षविश्लॆषलवैस्तदा किम् ॥

चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधॆः प्रमाणम् ॥ भूः पञ्चसहस्रयॊजना मध्यरॆखास्थचतुर्दशयॊजनान्तरॆ लवॊन्मितध्वॊन्नत्यन्तरजनकत्वॆ सति चक्रांशमितपरान्तरजनकत्वाद्यन्नैवं यथाक्षॆत्रमिति । दॆशान्तरघटिका दॆशान्तरयॊजनानि च ज्ञात्वायद्यॆताभिर्घटीभिरॆतानि यॊजनानि तदा षष्ट्रिघटीभिः किमिति स्पष्टभूपरिधियॊजनानि भवन्ति । तानि त्रिज्यागुणानि लम्बज्याभक्तानि भूपरिधियॊजनानि भवन्ति । भूः पञ्चसहस्रयॊजना मध्यरॆखातः पूर्वतॊ दशयॊजनान्तरॆ सपञ्चांशसप्तपलॊन्मितं प्रति व्युदयान्तरजनकत्वॆ सति षष्ट्रिघटीमितपरान्तरजनकत्वाद् यन्नैवं तन्नैवं यथाक्षॆत्रमिति । उज्जयिन्यां सार्द्धद्वाविंशतिमितपलांशाः । तॆ तु चक्रांशानां षॊडशांशमिता इति लङ्कातॊ भूपरिधिषॊडशांशॆ उज्जयिनी स्यात् । लङ्काऽवन्त्यन्तः षॊडशगुणं भूपरिधिः स्यात्पुराणॆ किमित्यधिक उक्त इत्याह

निरक्षदॆशात् क्षितिषॊडशांशॆ भवॆदवन्ती गणितॆन यस्मात् ।

तदन्तरं षॊडशसंगुणं स्याद्भूमानमस्माद्वहु किं तदुक्तम् ॥ अस्मदुकभूपरिधिसाधितशृङ्गॊन्नत्यादिगणितं संवदति नान्यसाधितमिति स्वॊदितभूपरिधिप्रामाण्यमन्वयव्यतिरॆकसिद्धमस्तीत्याहुर्गणितप्रवर्तका इत्याह

358

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ शृङ्गॊन्नतिग्रहयुतिग्रहणॊदयास्तच्छायादिकं परिधिना घटतॆऽमुना हि । नान्यॆन तॆन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरॆककॆण ॥

व्याससिद्धान्तॆऽपि पञ्चसहस्रमितैवॊक्ता। पुराणॊक्तभूगॊलप्रमाणस्यानुमानादिप्रमाणविरुद्धस्य विषयान्तरं मृग्यम् ।

कॆचित्तु कॊटिशब्दस्यानॆकार्थाभिधायित्वॆन शतपरत्वात् पुराण-गणितशास्त्रयॊरविशॆध इत्याहुः । कॊटिशतांशं लक्षमभिप्रॆत्य तादृशलक्षॆन जम्बूद्वीपपरिमाणं वदता बादरायणॆन यॊजनमितमॆव तन्मानमुक्तमिति कथं तन्मतॆन स्यात् । क्षारसमुद्रॊऽपि यॊजनपरिमाणक ऎव स्यादिति यत्किञ्चिदॆतत् ॥

पौराणिकैः समुदिता पृथिवी ग्रहसँसंस्थानमानगतयः परमार्थतस्ताः ॥

कल्पान्तरॆ तु किल सम्प्रति कालबॊधशास्त्रॊदिताः सुमतिभिः परिवॆदितव्याः ।

इति यदुक्तं तदपि वक्तुमशक्यम् । ब्रह्मदिनान्तरूपब्राह्यलयॆ यॊजनमात्रभूमिवृद्धिनाशाभ्युपगमॆन सर्वभूमिनाशानभ्युपगमात् । आचार्यॊऽपि वक्ष्यति

ब्राह्म लयं ब्रह्मदिनान्तकालॆ भूतानि यद्ब्रह्मतनं व्रजन्ति । वृद्धिवंधॆरह्न भुवः समन्तात् स्याद्यॊजनं भूभवभूतपूर्वैः ॥ ब्राह्मॆ लयॆ यॊजनमात्रवृद्धॆनशॊभुवः प्राकृतिकॆऽखिलायाः ॥

इति । वर्तमानकल्पान्तर्गतानन्तरगतद्वापरान्तॆ गुरुपुत्रानयनॆ कृष्णॊऽर्जुनायॆदं प्रदर्शयामासॆति व्यासॊक्तॆर्महाकल्पान्तरविषयमपि वक्तुमशक्यम् । युद्धनिधनं गताः कर्णाभिमन्युदुर्यॊधनादयः पुत्रभ्रातृदुःखाभितप्तानां धृतराष्ट्रपाण्डवादीनां प्रदशिताः । कर्णादिस्त्रीणां सम्पूर्ण रात्रिमध्यॆ कर्णादिमिलनमचिन्त्य तयॊ वीर्यॆण यॆन बादरायणॆन विहितस्य मुनॆः ’पञ्चाशत् कॊटिविस्तीर्ण भूमण्डलमिति, पुराणप्रतिपादनं पञ्चसहस्रमितभूपरिमाणमिति, स्वसिद्धान्तप्रतिपादनादभिप्रायान्तरमाक्षिपति । अस्मदादिनिवासभूमॆवश्वमयविराट्स्वरूपान्तर्गतभूमिरन्यैव भवितुमर्हति । कुरुक्षॆत्रॆऽर्जुनाय भगवता भक्तजनमनःक्लॆशापहारिणा हरिणा “दिव्यं ददामि तॆ चक्षुः पश्य यॆ यॊगमैश्वरमिति’ भगवद्गीताश्रवणात् । हस्तनापुरॆ दुर्यॊधनसभायां जात्यन्धाय धृतराष्ट्रीय चक्षुवतीर्य विश्वरूपं प्रदशितं तत्र कर्णदुर्यॊधनादयॊऽपि प्रदर्शिता इति उद्यॊगपर्वश्रवणाच्च।

ऎकार्णवॊभूतं भूतलमिदमवलॊक्यास्मिन् भूतलॆ कुत्रापि स्थितिमलभमानॆन मृकण्डमुनिना लीलया शिशुत्वमापन्नस्य हरॆरुदरं प्रविश्य च विश्वरूपं दृष्टमिति भारतश्रवणाच्च । विश्वमयस्वरूपान्तर्गता भूमिः पञ्चाशत्कॊटिविस्तीर्णा । तस्याञ्च समुद्रात् समुद्रॊ द्विगुणः द्वीपाच्च द्वीपॊ द्विगुणस्तत्र च सूर्याच्चन्द्र उपरिग इति न किञ्चिद्विरुद्धम् । भूतलॆ घटः प्रदर्शित इत्यनॆन भूतलाच्च घटभॆदप्रतीतिरिव कुरुक्षॆत्र विश्वरूपप्रर्दाशतमित्यनॆनास्मदादिनिवासभूमॆवराट्स्वरूपान्तर्गता भूमिभनैव । सा च भूमिदव्यचक्षुर्गाह्यॆव । विराट्स्वरूपान्तर्गतब्रह्माण्डतदन्तर्गतभूवलय1. पञ्चावात् इ. क पुं ।

2. मृकंडमूनुना इ. क पुं ।

1. सिं शि: गॊ0 प्रश्ना0 27 श्लॊं । 2. सिं शिं गं त्रि0 49 श्लॊं ॥

 भुवनकॊशः

356 प्रमाणाकारयॊरॆव ब्रह्माण्डदानभूदानॊपयॊगित्वमुक्तम् । भगवतः स्थूलस्वरूपं वक्ष्याम इत्युपक्रम्य भूगॊलग्रहकक्षादिप्रमाणमुक्तं पुराणॆ । इति भगवतः स्थूलस्वरूपमुक्तम् ।

। स्थूलात् सूक्ष्मॆ दृष्टिनवॆश्यॆत्युपसंहारः कृतः । तॆन विराट्स्वरूपान्तर्गतत्वं भूमॆः स्पष्टमॆवाभिहितम् । गणितशास्त्रॆ दॆशान्तराद्युपयॊगित्वॆनॆदं भूम्यादिप्रमाणमुक्तमिति न कॊऽपि विरॊधः । अत ऎवाचार्यॆण शृङ्गॊन्नतिग्रहयुतिरिति शॊभनमुक्तम् । चक्रादि यन्त्रॆण चन्द्रस्यॊन्नतांशकला ज्ञात्वा त्रिप्रश्नॊत्तया च ज्ञात्वा तदन्तरं कार्यं तत्तु गतितिथ्यंशतुल्यं प्रत्यक्षमुपलब्धम् । गतितिथ्यंशकलाभिर्भूव्यासार्द्धयॊजनानि लभ्यन्तॆ तदैककलया किमिति पञ्चदशैव लभ्यन्तॆ । ततः पञ्चदशगुणिताश्चक्रकलाश्चन्द्रकक्षाप्रमाणं स्यात् । अमुमॆवाशयं मनसि कृत्याचार्यॆण शिष्यधीवृद्धिदटीकायां चन्द्रकक्षाप्रमाणमिष्टं प्रकल्पितम् । चन्द्रगतिकलाः पञ्चदशगुणा गतियॊजनानि सर्वॆषां भवन्ति ॥ स्वस्वमध्यगतिकलाभिः गतियॊजनानि तदा चक्रकलाभिः किमिति ग्रहकक्षा भवन्ति ।

चक्रकलाभिस्त्रिज्यातुल्यं 3438 व्यासार्धं तदा आभिः स्वस्वकक्षाभिः किमिति ग्रहाणां यॊजनकर्णा भवन्ति ॥

भूदिनगुणा यॊजनात्मिकगतिः, चन्द्रकक्षा वा चन्द्रभगणगुणा, ग्रहकक्षा वा ग्रभगणगुणा खकक्षा स्यात् ।

रविसावनदिनानि कल्पजान्यागमॆन ज्ञात्वा खकक्षासाधनं कृतम् ॥

आगमॆन चन्द्रभगणान् कल्पजानु ज्ञात्वा अन्यग्रहभगणान् वा कल्पजान ज्ञात्वा खकक्षासाधनं कृतम् ॥

चन्द्रभगणा वा चन्द्रकक्षागुणा रविकक्षाभक्ताः कल्पसौरर्षाणि लभ्यन्तॆ ॥ कल्पचन्द्रभगणाः चन्द्रकक्षागुणी गतियॊजनभक्ताः सूर्यसावनदिवसाः लभ्यन्तॆ ।

आगमॆन खकक्षाप्रमाणमङ्गीकृत्य यन्त्रॆण चन्द्रादिग्रहकक्षा उपलभ्य ग्रहभगणा ज्ञायन्तॆ ।

 खकक्षायां रविकक्षाहृताया कल्पसौरवर्षाणि भवन्तीति खकक्षायाम् आगम ऎव प्रमाणमित्याचार्यॆण ग्रहगणितवासना भाष्यॆऽभिहितम् । आगमप्रामाण्यॆन सौरवर्षाणि स्वीकृत्य अस्माभिः सौरभाष्यॆ खकक्षादिसाधनं सॊपपत्तिकमुक्तमिति न कॊऽपि विशॆषः । द्वयॊरॆकस्य ज्ञानमागमॆन अन्यस्य यन्त्राद्युपलब्ध्या ज्ञानश्च कृत्वा तृतीयमॆताभ्यां ज्ञायत इति सर्वत्राविशॆषात् । खकक्षाप्रमितमॆव ब्रह्माण्डमिति कॆचिदाहुः । वक्ष्यति च—

कॊटिघ्नैर्नखनन्दषट्कनखभूभूभृद्भुजङ्गॆन्दुभिः । ज्र्यॊतिशास्त्रविदॊ वदन्ति नभसः कक्षामिमां यॊजनैः । तब्रह्माण्डकटाहसम्पुटतटॆ कॆचिज्जगुर्वॆष्टनम् । कॆचित्प्रॊचुरदृश्यदृश्यकगिरि पौराणिकाः सूरयः ॥

1. भगवन्त इ. क ख पुं ।

36

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ करतलकलितामलकवर्दमलॆ सकलं विदन्ति यॆ गॊलम् । दिनकरकरनिकरनिहततमसॊ नभसः परिधिरुदितस्तैः ॥ ब्रह्माण्डमॆतन्मितमस्तु नॊ वा कल्पॆ ग्रहः क्रामति यॊजनानि । यावन्ति पूर्वॆ रिह तत्प्रमाणं प्रॊकं खकक्षाख्यमिदं मतं नः ॥ ग्रहस्य चक्रवहृता खकक्षा भवॆत्स्वकक्षानिजकक्षिकायाम् ।

ग्रहः स्वकक्षामितयॊजनानि भ्रमत्यजस्रं परिवर्तमानः ॥ इति । ऎवं गतियॊजनज्ञानॆ भूव्यासार्द्धज्ञानं सुखॆन भवत्यॆव । आर्यभट-सौरसिद्धान्तयॊर्यॊभूप्रमाणभॆदः स यॊजनलघुत्वालघुत्वकृतः ॥ 51 ।

इदानीं भूपरिचिमानं प्राक्कथितमपि विशॆषार्थ मनुक्दत स्म—- प्रॊक्तॊ यॊजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-4967 स्तद्वयासः कुभुजङ्गसायकभुवः सिद्धांशकॆनाधिकाः 1581 34 ॥ पृष्ठक्षॆत्रफलं तथा युगगुणत्रिंशच्छराष्ट्रद्रयॊ 785034 भूमॆः कन्दुकजालवत् कुपरिधिव्यासाहतॆः प्रस्फुटम् ॥ 52 ॥

वं भां  —-भूव्यासः कुभुजङ्गसायकभूमितानि यॊजनानि चतुविशत्यंशयुतानि 1561 38 । परिधिः सप्ताङ्गनन्दाधिपतानि 4967 । ब्रह्मॊक्तभूव्यासस्य कथं त्वदुक्तादन्यः परिधिरिति चॆदत्रॊच्यतॆ । महदयुतादि व्यासाधं प्रकल्प्य वृत्तशतीशादपि सूक्ष्मविभागस्य ज्यॊत्पत्तिविधिना ज्या साध्या । यत्संख्याकस्य विभागस्य ज्या तत्संख्यया सा गुणिता सती परिधिर्भवति। यतः शतांशावपि सूक्ष्मशॊ वृत्तॆ समः स्यात् । अतॊऽयुतद्वयव्यासॆ 20000 द्विकारन्यष्टयमतुमितः 62832 परिधिरार्यभटाद्यैरङ्गीकृतः । यत् पुन श्रीधराचार्यं ब्रह्मगुप्तादिभिर्यासवर्गाद्दशगुणात् पदं परिधिः स्थूलॊऽध्यङ्गॊकृतः स सुखार्थम् । नहि तॆ न जानन्तीति । तथा भूपृष्ठभॆत्रफल यॊजनात्मक युगगुणत्रशच्छर द्याद्रयः 7853034 । कथमिदं जातं तदाहपरिधिव्यासाहतॆः

कुटम् ॥ 52 ॥

वां वांस्वमतॆन भूप्रमाणमाह

। प्रॊक्तॊ यॊजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय

स्तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांशकॆनाधिकाः ॥ इति । ब्रह्मगुप्तादिभिः प्रॊक्त इति वदता न मया लक्षित इत्यर्थः । चक्रकलापरिधॆद्विगुणत्रिज्या 6876 व्यास इवास्य भूपरिधॆः सूक्ष्मप्रकारॆणायं व्यास उक्तः ।

। गॊलपृष्ठफलञ्चा-युगगुणॆति । तत्र बृत्तक्षॆत्रफलॊपपत्तिस्तावदुच्यतॆ । सप्तव्यासं यद्वृत्तं तत्र द्वाविंशतिमितः स्थूलपरिधिर्भवति । यत्सार्द्धत्रयव्यासार्द्धमितकर्कटककृतं 1. अत्र बापूदॆवॊक्तं सूक्ष्मपरिध्यानयनॊपयॊगिपद्यम्

त्रिज्या रूपमिता यत्र चापस्पधगुणस्य च ॥ वाढयस्य मूलं चापर्धस्पधनीशिञ्जिनी भवॆत् ॥

361

भुवनकॊशः वृत्तं सप्तव्यासमितमिति प्रसिद्धम् । तत्रास्मिन् द्वाविंशतिमितपरिधौ द्वाविंशतिचिह्नानि कृत्वा वृत्तमध्यात् प्रतिचिह्न व्यासार्द्धदैणि सूत्राणि वप्रसार्याणि । वृत्ताद्धॆ परिधिद्वाविंशत्यंशविस्ताराणि वृत्तव्यासार्द्धमतदैर्ध्याणि । यान्यॆकादशशकलानि तॆषु वृत्तान्तरस्थैकादशशकलानि तथा यॊज्यानि यथा द्वयॊर्द्वयॊर्यॊग परिधिद्वाविंशत्यंशमितभुजं वृत्तव्यासार्द्धमितकॊटिकश्च आयतं स्यात् । ऎवमॆकादशीयतानि क्षॆत्राणि भवन्ति । आयतॆ भुजकॊटिघातः फलमित्यॆकस्मिन्नायतक्षॆत्र परिधिव्यासघातचतुश्चत्वारिंशदंशः फलम् । इदमैकादशगुणं वृत्तफलं स्यादिति वृत्तक्षॆत्र परिधिगुणितव्यासपादः फलं’ शॊभनमुक्तम् ॥ 52 ॥

लल्लॊक्तस्य नगशिलीमुखबाणभुजङ्गमैत्यादॆर्भूपृष्ठफलस्य बूषणमाहदुष्टं कन्दुकपृष्ठजालवदिलागॊलॆ फलं जल्पितं लल्लॆनास्य शतांशकॊऽपि न भवॆद्यस्मात् फलं वास्तवम् । तत् प्रत्यक्षविरुद्धमुद्धतमिदं नैवास्तु वा वस्तु वा हॆ प्रौढा गणका विचारयत तन्मध्यस्थबुद्धया भृशम् ॥53॥

वां भा—मल्लल्लॊकं भूपृष्ठफलं तदुष्टम् । यतस्तदुक्तफलस्य शतांशकॊऽपि वास्तवं पारमाथिकं फलं न भवति । अत्यन्त दुष्टमित्यर्थः । कुतॊ यतस्तत् प्रत्यक्षविरुद्धम् । प्रत्यक्षबाधॊ हि महादूषणम् । अथात्मन औद्धत्याशङ्कां परिहरन्नाह । इदं मदुक्तं नैवॊद्धतं किंतु वस्तु परमार्थः । अथवा कि शपथपरिहारॆण । उद्धतमस्तु वा वस्त्वस्तु वा । हॆ प्रौढा गणका मध्यस्थबुद्ध्या विचारयत भृशमत्यर्थम् ॥ 53 ॥

अथ सद्युक्तिः ।

यत् परिध्यर्धविष्कम्भं वृत्तं कृतं किलांशुकम् । तॆनार्धश्छाद्यतॆ गॊलः किंचिद्वखॆऽवशिष्यतॆ ॥54॥ गॊलक्षॆत्रफलात् तस्माद्वस्रक्षॆत्रफलं यतः । सार्धद्विगुणितासन्नं तावदॆवापरॆ दलॆ ॥55॥ ऎवं पञ्चगुणात् क्षॆत्रफलात् पृष्ठफलं खलु ॥

नाधिकं जायतॆ तॆन परिधिघ्नं कुतः कृतम् ॥56॥ 1. ली0 क्षॆ0 41 श्लॊं । 3. लल्ल:—

नगशिलीमुखबाणभुजङ्गमज्वलनवह्निरसॆषुगजाश्विनः 2856338557 ।

कुवलयस्य बहिः परियॊजनान्यथ जगुः खलु कन्दुकजालवत् ।

। शिं धीं गॊ. भूगॊ0 11 श्लॊं ॥ सिं-46

362

। सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वृत्तक्षॆत्रफलं यस्मात् परिधिघ्नं न युक्तिमत् ।

दुष्टत्वाद्गणितस्यास्य दुष्टं भूपृष्ठजं फलम् ॥57 वां भां  गॊलपरिध्यर्घप्रमाणॊ यथा व्यासॊ भवति तथा वस्त्रं वृत्तं कृत्वा तॆन वस्त्रॆण गॊलॊपरि न्यस्तॆन गॊलार्धं प्रच्छाद्यतॆ । वस्त्रपरिधॆः संकॊचात् किचिद्वस्त्रॆऽवशॆष भवति । ऎवं सति गौलव्यासवृत्तक्षॆत्रफलं सार्धद्विगुणितासन्नं भवति । तावदॆवापरॆ किल गॊलार्धॆ । ऎवं वृत्तक्षॆत्रफलात् पञ्चगुणादधिक पृष्ठफलं कथंचिदपि न भवति । किन्तु न्यूनमॆव स्यात् । तॆहि तॆन लल्लॆन

वृत्तफलं परिधिघ्नं समंततॊ भवति गॊलपृष्ठफलम् ।

इति स्वगणितॆ कथं परिधिघ्नं कृतम् । किन्तु वृत्तफलं चतुर्नमॆव पृष्ठफलं भवति । अस्य लल्लॊकस्य गणितस्य दुष्टत्वाद्भपष्टफलमपि दुष्टमित्यर्थः ॥

अथ बालावबॊधार्थ गॊलस्यॊपरि दर्शयॆत् । भूगॊल मृण्मयं दादमयं वा कृत्वा तं चक्रकलापरिधि प्रकल्प्य 21600 तस्य मतकॆ बिन्दं कृत्वा तस्माद्विन्दॊगलषण्णवतिभागॆन शरद्विदस्रसंख्यॆन 225 धनूरूपॆणैव वृत्तरॆखामुत्पादयॆत् । पुनस्तस्मादॆव बिन्दॊस्तॆनैव द्विगुणसूत्रॆणान्य त्रिगुणॆनान्यामॆवं चतुवातिगुणं यावच्चतुवंशतिवृत्तानि भवन्ति । ऎषां वृत्तानां शरनॆत्रबाव 225 इत्यादीनि ज्यार्धानि झ्यासार्धानि स्युः । तॆभ्यॊऽनुपातादृवृत्तप्रमाणानि । तत्र तावदन्त्यवृत्तस्य मानॆ चक्रकलाः 21600 । तस्य व्यासार्धं त्रिज्या 3438 । ज्याधुनि चक्रकलागुणानि त्रिज्याभक्तानि वृत्तमानानि जायन्तॆ । द्वयॊद्वयॊवृत्तयॊर्मध्य ऎकैकं वलयाकार क्षॆत्रम् । तानि चतुविशतिः । बहुज्यापक्षॆ बहूनि स्युः । तत्र महदधॊवृत्तं भूमिमुपरितनं लघु मुखं शरद्विदस्रमितं लम्बॆ प्रकल्प्य लम्बगुणं कुमुखयॊगार्धमित्यॆवं पृथक् पृथक् फलानि । तॆषां फलानां यॊगॊ गॊलार्धपृष्ठफलम् । तद्विगुण सकलगॊलपृष्ठफलम् । तद्व्यासपरिधिघाततुल्यमॆव स्यात् ॥ 54-57 ।

वां वां - गॊलपृष्ठफलॊपपत्तिमाहयत्परिध्यर्धविष्कम्भंमिति ॥

सप्तव्यासस्य गॊलस्य परिधिविंशतिमितः । परिध्यर्द्धमॆकादशमितम् । तत्र परिधिचतुर्थांशॆन सार्द्धपञ्चमि तॆन कृतं वृत्तमॆकादशव्यासं भवति । ऎतन्मितवृत्तवस्त्रॆणाद्ध गॊलः, छाद्यतॆ किञ्चिन्नीविसदृशमवशिष्यतॆ । सप्तव्यासवृत्तक्षॆत्रफलादॆकादशवृत्तव्यासवस्त्रक्षॆत्रफलं 1“वृत्तक्षॆत्रॆ परिधिगुणितव्यासपादः फलम्" इत्यनॆन सार्द्धद्विगुणितासन्नं जातम् । तावदॆवापरॆ दलॆ । वृत्तफलं चतुर्गुणं गॊलपृष्ठफलं स्यादिति लीलावत्यामाचार्यॆण 3“क्षुण्णं वॆदैरुपरि परितः कन्दुकस्यॆव जालमिति’ प्रतिपादितम् ।

लल्लॆन तु वृत्तफलं परिधिघ्नं समन्ततॊ भवति गॊलपृष्ठफलमित्यानीतं तत् दूषयति

वृत्तक्षॆत्रफलात्तस्माद्वस्त्रक्षॆत्रफलं यतः । सार्द्धद्विगुणितासन्नं तावदॆवापरॆ दलॆ ॥

ऎवं पञ्चगुणात् क्षॆत्रफलात् पृष्ठफलं खलु । नाधिकं जायतॆ तॆन परिधिघ्नं कुतः कृतमति ॥ 1. ली0 क्षॆ0 41 इलॊं । 2. ली0 क्षॆ0 41 श्लॊं । 3. गॊलक्षॆत्र इति मु0 पुं ।

भुवनकॊशः

363 अथ घनाख्यफलॊपपत्तिरुच्यतॆ

1“हस्तॊन्मिर्तीवस्तृतिदैर्घ्यपिण्डैर्यद् द्वादशास्र घनस्तसंज्ञम् । इति पाटीगणितॆ उक्तम् । समकॊष्ठमिति फलमिति स्पष्टम् । तत्रैकस्मिन् समकॊष्ठॆ यद्धस्तमितॊ वॆधस्तस्मिन् ता ऎव घनस्ता इति क्षॆत्रफलं वॆधगुणं खातॆ घनस्तसंख्या स्यादिति । तत्रैकस्मिन् द्वादशात्रॆ घनहस्तसंज्ञॆ मुखस्थचतुरस्रकॊणचतुष्टयात्तलमध्यं यावत् सूत्रचतुष्टयं नयॆत् । तत्सूत्रचतुष्टयमध्यॆ सूचीखातमॆकं स्यात् । तत्र सूचीमुखखातॆ रूपमितविस्तारॊ रूपमितदैर्घ्यं रूपमितॊ वॆधश्च । पाश्र्वं चतुष्टयस्थशकलचतुष्टयमध्यॆ द्वयॊः शकलयॊर्यॊगस्तथा विधॆयॊ यथा रूपमतदैर्ध्यविस्तारवॆधं सूचीखातद्वयं स्यात् । यद्वा इष्टवर्तुलखातस्य नवतुल्यवॆधस्य सूच्याकारस्य तिर्य नवखण्डानां रूपतुल्यवॆधानां पृथक् घनफलान्यानॆयानि । मुखाद्यनवखण्डॆषु व्यासा गणनीयाः । मुखजतलजव्यासयॊर्यॊगार्द्ध मध्यव्यास ऎकस्मिन् खण्डॆ स्यात् । तस्मिन् व्यासवर्गॆ रुद्राहतॆ शक्रहुतॆ क्षॆत्रफलं स्यात्तत्तु रूपमितवॆधगुणितमॆकस्मिन् खण्डॆ घनफलं स्यात् ॥

ऎवं नवखण्डघनफलयॊगः सूचीफलं भवति ।

इदं समखातफलत्र्यंशतुल्यं प्रत्यक्षं दृश्यतॆ । गॊलॆऽपि यावन्ति पृष्ठफलानि तॆषां कॊणचतुष्टयाद् गॊलमध्यं यावत्सूत्राणि प्रसार्य गॊलव्यासार्द्धवॆधानि गॊलपृष्ठसमसंख्याकानि सूचीखातानि प्रत्यक्षं दृश्यन्तॆ । तॆष्वॆकपृष्ठफलक्षॆत्रफलं रूपमितं तद्वॆधॆन गॊलव्यासार्डॆन गुणितं समखातफलं स्यात् । तत्तृतीयॊंऽश ऎकपृष्ठफलकॊष्ठकसूचीखातफलं स्यात् । अत ऎवं

गॊलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षभिर्भक्तं भवति नियतं गॊलगॊं घनाख्यमिति ।

इष्टं गॊलं कृत्वा तदुपरि समकॊष्ठकान्विधाय पृष्ठफलॊपपत्तिबलैरपि बुध्यतॆ ॥54-57॥

अथान्यथा प्रतिपाद्यतॆ ।

गॊलस्य परिधिः कल्प्यॊ वॆदध्नज्यामितॆर्मितः । मुखबुध्नगरॆखाभिर्यद्वदामलकॆ स्थिताः ॥58। दृश्यन्तॆ वप्रकास्तद्वत् प्रागुक्तपरिधॆर्मितान् । ऊध्वधिः कृतरॆखाभिगलॆ वप्रान् प्रकल्पयॆत् ॥59॥ तत्र कवप्रकक्षॆत्रफलं खण्डः प्रसाध्यतॆ

सर्वज्यैक्यं त्रिभज्यार्धहीनं त्रिज्यार्धभाजितम् ॥60। 1. ली0 परि 0 7 इलॊं । 2. सूत्रॊणि इं कॆ0 ॥ 3. ली क्षॆ0 41 श्लॊः ।

364

सिद्धान्तशिरॊमणौ गॊलाध्याय ऎवं वप्रफलं तत् स्याद्गॊलव्याससमं यतः ॥। परिधिव्यासघातॊऽतॊ गॊलपृष्ठफलं स्मृतम् ॥61।

वां भां अन्नाभीष्टॆ कस्मिंञ्चिद्ग्रन्थॆ यावन्ति ज्याधुनि तत्संख्या चतुर्गुणा । तन्मितः किल गॊलॆ परिधिः कल्प्यः । यथामलकगॊलपृष्ठॆ मुखबुध्नगरॆखाभिः सहजाभिविभक्ती वप्रका दृश्यन्तॆ । तथाभीष्टॆ गॊलपृष्ठॆ मस्तकात तलगरॆखाभिः कल्पितपरिधिसँख्यान् वप्रकान् प्रकल्प्यैकस्मिन् वनॆ क्षॆत्रफलं साध्यम् । तद्यथा । इह किल धीवृद्धिदॆ चतुविशतिज्यधनि । अतः षण्णवतिहस्तमितॊ गॊलॆ परिधिः कल्पितः। प्रतिहस्तमूर्बाधॊ रॆखाभिस्तावन्तॊ वप्रकाश्च कृताः। तत्रैकस्य वप्रकरयाचॆं हस्तान्तरॆ हस्तान्तरॆ तिर्यग्रॆखाः कृत्वा ज्यासंख्यानि चतुविशतिः खण्डानि कल्पितानि । तत्र जीवाः पृथक पृथक त्रिज्याभक्तास्तिर्पखाप्रमाणानि भवन्ति । तत्राधिस्तनी रॆखा हस्तमात्रा । उ परित न्यस्तु ज्यावशैन किचित् किचिन्यूनाः । सर्वत्र स्तमित ऎव लम्बः । बगुण कुमुखयॊगार्धमिति खपडफलान्यानीयैकीकृतानि । तद्वप्रकाथै फलम् । तदृद्विगुणमॆकस्मिन् वप्रकॆ फलं भवति । तत्साधनार्थमिह सूत्रमिदम् । सर्वज्यैक्यं त्रिभज्यार्धहीनमित्यादि । अत्र सर्वज्यानां शरनॆत्रबाव इत्यादीनामैक्यं सुरयमकृतबाणतुल्यम् 54233 । ऎतत् त्रिज्यार्धनॊनं जातं मनुतत्त्वपञ्चमितम् 52514 ऎतत् त्रिज्याधभतं जातमॆकवपकॆ क्षॆत्र फलं व्याससभम् 30 । 33 । यत ऎतावानॆव पण्णवतिपरिधॆगलस्य व्यासः स्यात् 30 । 33 । परिधितुल्यकाश्च वप्रका इति परिधिव्यासघातॊ गॊलपृष्ठफलमित्युपपन्नम् । तथा चॊक्तमस्मरपाटीगणितॆ

वृत्तक्षॆत्रॆ परिधिगुणितव्यासपादः फलं तत् क्षुण्ण बॆदैपरि परितः कन्दुकस्यॆव जालम् । गॊलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षभिर्भकं भवति नियतं गॊलग घनास्यम् ॥

गॊलपृष्ठफलस्य व्यासगुणितस्य वडॆशॊ घनफलं स्यात् ॥

अत्रॊपपत्तिःपृष्ठफलसंड्यानि रूपबाहूनि व्यासार्ध तुल्यवॆधानि सूचीखातानि गॊलपळॆ प्रकल्प्यानि सूच्यग्राणां गॊलगर्भॆ संपातः । ऎवं सूचीफलानां यॊगॊ घनफलमित्युपपन्नम् । यत् पुनः क्षॆत्रफलमूलॆन क्षॆत्रफलं गुणितं घनफलॆ 3 स्यादिति । तत् प्रायातुर्वॆदाचार्यः परमतमुपन्यस्तवान् ॥ 58-61 । 1. अत्र बापूदॆवॊक्ता सर्वज्यै क्यानयनप्रकाराः

आद्यचापदलकॊटिदॊर्ययॊः संयुतिस्त्रिमगुणार्धसङ्गणा । आद्यचापदलजीवया हृता स्यात् स्फुटा सकलशिञ्जिनीयुतिः ॥ आद्यचापदलयुकशरवॆदांशज्यका शरयुगांशगुणघ्नी ।

आद्यचापदलमौविकया वा भाजिता भवति सर्वगुणैक्यम् ॥ यद्वा ।

क्रमॊत्कमज्यायुतिराद्यचापॊद्भवा त्रिमौर्या गुणिता विभक्ता । द्विघ्न्याद्यचापॊत्कमजीवया स्यात् सर्वज्यकैक्यं सुखतॊऽतिसूक्ष्मम् । ऎवमष्टत्रिवॆदाग्निव्यासाचॆं या जिनज्यकाः ।

साम्राः सूक्ष्मास्तदैवयं स्यान्नन्दद्विद्वियुगॆषवः 54229 ॥ अत्र ज्यॆक्यानयनप्रसङ्गादुत्कमज्यैक्यानयनम्—

सैकज्यासङ्ख्याघ्नी त्रिज्या सर्वज्यकैक्यॆन । हीना स्यात् सर्वॊत्कमजीवानां संयुतिः स्पष्ट । 2. इदं स्वचतुर्थाशॊनं वास्तवासन्नं भवति ।

भुवनकॊशः

365 वां वांप्रकारान्तरॆणाह-गॊलस्य परिधिः कल्प्य इति । तत्रैकवप्रक्षॆत्रफलमिति । अत्र षण्णवति वप्रका भवन्ति । वप्रकाद्धॆ समान्तरॆण चतुर्विशतिरॆखास्तिर्यक् कार्याः । ता ऎव जीवास्तत्त्वाश्विमुखाः कल्प्याः । वप्रकाद्धॆ त्रिज्या कल्पिता। तिर्यग्रॆखयॊरन्तरं सर्वत्र परिधिषण्णवत्यंशॊ रूपमितः कल्पितः । अत्र सर्वत्र रूपमित ऎवं लम्बः ।

लम्बॆन निघ्नं कुमुखैक्यखण्डम् ॥। इति फलमानॆयम् । त्रिज्यया रूपं लभ्यतॆ तदॆष्टतत्त्वाश्विमुखया जीवया किमिति चतुवंशतिजीवानां प्रत्यॆकं सम ऎव हरः कृतः । तत्र वप्रकाद्धप्रथमशकलॆ मुखं शून्यं भूःतत्त्वाश्वितुल्यॆति प्रथमजीवार्द्धफलमागतम् । द्वितीयशकलॆ तु प्रथमद्वितीयजीवायॊगाद्ध फलम् । यॊगार्द्धमर्धयॊगतुल्यमिति फलद्वययॊगॊ जातः । प्रथमसम्पूर्णजीवायुक्तद्वितीयजीवार्द्धतुल्यस्त्रिज्याहस्यॊभयत्र तुल्यत्वात् । ऎवं तृतीयशकलादिषु पृथक् फलान्यांनीय पूर्वफलॆषु संयॊज्य फलयॊगॊ ज्ञातव्यः । चतुविशतिमितशकलॆ त्रयॊविशति जीवार्द्धयुक्तं चतुर्विंशतिजीवाद्धपरपर्यायं त्रिज्याद्धं भवति । इदं त्रयॊविंशतिमितसकलक्षॆत्रफलयॊगॆ द्वाविंशतिसम्पूर्ण जीवायॊगयुक्तत्रयॊविंशतिजीवार्द्धमितॆ यॊजितं जातं सर्वज्यैक्यं त्रिभज्यार्द्धहीनम् । अत्र प्रागुक्तयुक्तघा त्रिज्या हरॊऽस्ति । इदं वप्रकाद्धजातम् । द्विगुणं वप्रफलं स्यादिति गुणहरौ गुणॆनापवयं त्रिज्यार्द्धभाजितमित्युक्तम् । वप्रफलं गॊलव्याससममुत्पन्नम् । यद्वैकवर्षॆ गॊलव्यासतुल्यं फलं तदा गॊलपरिधितुल्यवप्रैः किमिति जातं परिधिव्यासघाततुल्यं गॊलपृष्ठफलमित्याह-ऎवं वप्रफलं तत्स्यादिति । “दुष्टं कन्दुकपृष्ठजालवदिला गॊलॆ फलं जल्पित” मिति यदुक्तं पूर्वं तत्सर्वं शॊभनम् ॥

अत्राचार्यॆण यद्भूपृष्ठफलमुक्तं तल्लल्लॊक्तभूपृष्ठफलदूषणार्थमॆव । घनाख्यफलस्य न कॊऽप्युपयॊग इति तन्नॊक्तम् ॥

नंनु पाटीगणितॆऽपि

मुखॆ दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यं च तलॆ तदद्धम् ॥ यस्याः सखॆ सप्तकरश्च वॆधः का खातसंख्या वद तत्र वाप्याम् ॥ इति प्रश्नस्य

मुखज-तलजतद्युतिजक्षॆत्रफलैक्यं हृतं षभिः ॥ क्षॆत्रफलं सममॆवं खातॆ घनस्तसंख्या स्यात्

इत्युत्तरस्य क उपयॊग इति चॆत् । घनहस्तखातानुसारॆण कर्मकारजनवॆतनज्ञान प्रयॊजनम् । अस्यां वाप्यां कियद् घनहस्तं जलं मानमिति प्रयॊजनानि बहूनि सन्ति । न तथा भूमावस्ति प्रयॊजनम् । यत्र खातॆ विस्तारदैर्ध्यवॆधाः भिन्ना ऎवॊपलभ्यन्तॆ तद्विषमचतुरस्रादिखातम् । विषमचतुरस्रखातॆ.1. लॊं खा0 2 0 1 उदा0 । 2. ली0 खा0 2-3 सू ॥

366

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ’गणयित्वा विस्तारं बहुषु स्थानॆषु तद्युतिर्भाज्या।

स्थानकमित्या सममितिरॆवं दैर्घ्यं च वॆधॆ च ॥ इति घनहस्तसंख्याज्ञानं कृतम् । तद्भिग्नमिदं खातमिति सूत्रान्तरं कृतम् । तत्र मुखॆ दशद्वादशॆत्यत्र तलक्षॆत्रानुसारिणः सप्तवॆधस्य समखातस्य घनफलमिदं 210 । अवशिष्टखातस्य कॊणॆषु चत्वारि सूचीखातखण्डानि, दिक्षु चत्वारि खण्डानि दृश्यन्तॆ । कॊणस्थखण्डचतुष्टययॊगॆन पञ्चमितविस्तारं रसमितदैयँ सप्तवॆधं सूचीखातं दृश्यतॆ । अस्य फलं 70 सप्ततिमितम् । दिक्षु स्थितखण्डचतुष्टयमध्यॆ द्वयॊर्द्वयॊरन्यॊन्याभिमुखयॊर्यॊगस्तथा विहितॊ यथा समखातद्वयं स्यात्तत्रैकं सार्द्धद्वयविस्तारं रसमितदैयँ सप्तवॆधम् । द्वितीयं त्रिमितविस्तारं पञ्चमितदैयँ सप्तवॆधञ्च भवति । अनयॊर्धनफलॆ 105।105 ऎवं चतुर्णा यॊगॆन जातं सर्वखातस्य फलं 490 । इदं मुखज-तलजतद्युतिज-क्षॆत्रफलैक्यमित्यादि क्रियया समं दृश्यत इति बुद्धिविलासिन्यां लीलावतीटीकायां वदतां सकलागमचार्याणां गणॆशदैवज्ञानामयमाशयः ।

कॊणस्थखण्डचतुष्ट्ययॊगॆन यत् सूचीखातमुत्पन्नं तत्र मुखज-तलजविस्तारान्तरतुल्यॊ विस्तारॊ दैर्ध्यान्तरतुल्यदैर्व्यञ्च । अत्र अव्यक्तक्रियया लिख्यतॆ । आद्याक्षराण्युपलक्षणार्थं यानि ऋणगतानि तान्यू‌अबिन्दूनि च लिख्यन्तॆ । त0 वि0 1 मु0 वि0 1 तत्रायं विस्तारः । त0 6 1 मु0 60 1 तत्रॆदं दैर्व्यम् । अनयॊर्धात: क्षॆत्रफलमिति जातं खण्डचतुष्टयम् । मु0 60 त0 वि घा0 1, मु0 60 मु0 वि0 घा0 1, त0 60 त0 वि0 घा 1, त दै0 मु0 वि0 घा0 1 इदं वॆधगुणं त्रिभक्तं जातं सूचीखातफलं खण्डचतुध्यात्मकम् । वि0 मु0 दॆ0 त0 विघा 3, वॆ0 मु0 दै0 मु0 वि0 घा‌ई, वॆ0 त0 दॆ0 त0 वि0 घा0 , वॆ0 त0 दै0 मु0 वि0 घा, अथ दिक्षु खण्डद्वययॊगॆन यत् क्षॆत्रद्वयं तत्रैकक्षॆत्रॆ तलविस्तारॊनमुखविस्तारस्यार्द्ध तलदॆंगुणितं वॆधगुणितञ्च जातं खण्डद्वयम् । तलदैनमुखदैर्ध्या तलविस्तारगुणितं वॆधगुणञ्च जातमन्यत् खण्डद्वयम् । क्रमॆण खण्डचतुष्टयन्यासः । वॆ0 त0 दॆ0 त0 विद्या 3, वॆ0 त0 दै0 मु0 विद्या 3, वॆ0 त0 वि0 त0 दैघा 3, वॆ0 त0 वि0 मु दै0 घा0 । ऎतत्खण्डाष्टकयॊगॆ समच्छॆदविधानॆन कृतॆ समजातिधनर्णसङ्कलनॆ च कृतॆ जातं खण्डचतुष्टयम् । वॆ0 त0 वि0 त0 दॆघा हैं, वॆ0 मु0 दै0 मु0 वि0 घा‌इ, वॆ0 त0 दै0 मु0 विघा 1, 30 मु0 दॆ0 ता0 वि0 घा । इदं तलक्षॆत्रानुसारि सप्तवॆधसमखातॊनसर्वखातफलम् । अत्र खण्डचतुष्ट्यॆ तलक्षॆत्रघनफलमिदं वॆ0 त0 वि0 त0 दॆ0 घा 1 समच्छॆद विधानॆन रसगुणं यॊजितं जातं सर्ववापीघनफलमिदं खण्डचतुष्टयात्मकम् । वॆ0 त0 वि0 त0 60 घा 3, वॆ0 मु0 दॆ0 मु0 विघा 3, वॆ0 त0 दॆ0 मु0 विद्या0 3, वॆ0 मु0 दॆ0 त0 1. ली0 खा0 1 सू 2 ।

भुवनकॊशः

367 विघा 1 । मुखतलविस्तारयॊगः खण्डद्वयात्मकः मु0 वि0 1, त0 वि0 1 मुखतलदैर्ध्ययॊगॊऽपि खण्डद्वयात्मकः । म 0 6 1, त0 60 1 विस्तारदॆयंघातॆ वॆधगुणॆ जातं खण्डचतुष्टयम् । वॆ मु0 वि0 मु0 6 1, वॆ0 मु0 वि0 त0 दॆ0 घा0 1, वॆ0 त0 वि0 मु0 60 घा 1, वॆ0 त0 वि0 त0 60 घा 1, ऎतन्मुखतयुतिजघनफलॆन युक्तं मुखजघनफलयुतं तलजक्षॆत्रघनफलमॆव खण्डचतुझ्यात्मकॆ सर्ववापीघनफलॆऽस्तीति सर्वं शॊभनमुक्तम् तस्मादुपयॊगाभावाद् । घनाख्यं फलमत्र नॆ प्रतिपादितं पाटीगणितॊकुत्यैव वृत्तक्षॆत्रफलघनफलपृष्ठफलानां सुज्ञानत्वात् । शॆषमतीव स्पष्टम् । 58-61 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाद्धाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताज्ञ्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ ।

सत्सिद्धान्तशिरॊमणॆभुवनजः कॊशॊ गतः प्राञ्जलः ॥ इदानीं भूमॆः प्रलयभॆदौ प्रलयांश्चाह— वृद्धिर्विधॆह्नि भुवः समन्तात् स्याद्यॊजनं भूभवभूतपूर्वैः । ब्राह्मॆ लयॆ यॊजनमात्रवृद्ध नशॊ भुवः प्राकृतिकॆऽखिलायाः ॥62। दिनॆ दिनॆ यन्म्रियतॆ हि भूतैर्दैनंदिनं तं प्रलयं वदन्ति । ब्राझं लयं ब्रह्मदिनान्तकालॆ भूतानि यद्ब्रह्मतनुं विशन्ति ॥63॥ ब्रह्मात्ययॆ यत् प्रकृति प्रयान्ति सर्वाण्यतः प्राकृतिक कृतीन्द्राः । लीनान्यतः कर्मपुटान्तरत्वात् पृथक् क्रियन्तॆ प्रकृतॆर्विकारैः ॥64॥ ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परॆशॆ । यद्यॊगिनॊ यान्त्यनिवृत्तिमस्मादात्यन्तिकं चॆति लयश्चतुर्धा ॥6॥

वां भां  —अत्र लयॊ नाम भूतविनाशः । स तु साम्प्रतं प्रत्यहमुत्पद्यतॆ । स दैनंदिन उच्यतॆ । यॊ ब्रह्मदिनान्तॆ चतुर्युगसहस्रावसानॆ लॊकत्रयस्य संहारः स ब्राह्मॊ लय उच्यतॆ । तत्राक्षीणपुण्यपापा ऎव लॊकाः कालवशॆन ब्रह्मशरीरं प्रविशन्ति तत्र मुखं ब्राह्मणाः । बाहृन्तरं क्षत्रियाः । ऊरद्वयं वॆश्याः । पाबद्वयं शूद्राः । ततॊ निशावसानॆ पुनर्बह्मणः सृष्टि चिन्तयतॊ मुखादिस्थानॆभ्यः कर्मपुटान्तवाद्ब्राह्मणादयस्तत ऎव निःसन्ति । तस्मिन् प्रलयॆ भुवॊ यॊजनामात्रवृद्धॆवल यॊ नाखिलायाः । अथ यदा ब्रह्मण आयुषॊऽन्तस्तदा यः प्रलयः स महाप्रलय उच्यतॆ । तत्र ब्रह्मा ब्रह्माण्डॆ। तत् पाञ्चभौतिकॆ। भूर्जलॆ । जलं तॆजसि । तॆजॊ वायौ । वायुराकाशॆ । आकाशमहंकारॆ। अहंकारॊ महत्तत्वॆ । महत्तत्वं प्रकृतौ । ऎवं सकलभुवनलॊकॊ अक्षीणपुण्यपापा ऎवाव्यतं प्रविशन्ति । यदा भगवान् सिसूक्षुः प्रकृ1. अत्र श्रीपति:

’दिनॆ विरिञ्चस्य विवृद्धिरूव्यः स्याद्यॊजनं जन्तु तृणाभिवृक्या । तस्यैव रात्रौ खलु कृत्रिमाया मृदॊ विनाशः प्रलय्~ऒम्बुवृष्टया ।’

शिं शॆं 15 अं 29 इलॊं ।

368

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ सिपुरुषॊ क्षॊभयति । तवा तानि भूतानि कर्मपुटान्तरत्वात् प्रकृतॆः स्वत ऎव निःसरन्ति । यथाह श्रीविष्णुपुराणॆ पराशरॊ जगदुत्पत्तकारणम्

प्रधानकारणीभूता यतॊ वॆ सृज्यशक्तय इति । सृज्यशकयतत्कर्माणि । तान्यॆव सृष्टी मुख्य कारणम् । इतराणि निमित्तकारणानि । अन्यैरप्युक्तम् ।

नाभुकंक्षीयतॆ कर्म कल्पकॊटिशतैरपि ।

नह्मात्मनां भवति कर्मफलॊपभॊगः कायाद्विनॆत्यादि । अस्मिन् प्रलयॆऽखिलाया भुवॊ नाश इत्यर्थः । तथा ज्ञानाग्निदधासिलपुण्यपापा यॊगिनॊ विषयॆभ्यॊ मनः सामाधाय समाहृस्य तञ्च समाहितं कृत्वा यान्ति । दॆहं त्यजन्ति ।

अनिवृत्त यान्ति । स आत्यन्तिकॊ लय इति ॥ 62-65 ॥

अथ ब्रह्माण्डगॊलमाहभूभृधरत्रिदशदानवमानवाया यॆ याश्च धिष्ण्यगगनॆचरचक्रकक्षाः । ’लॊकव्यवस्थितिरुपर्युपरि प्रदिष्टा ब्रह्माण्डभाण्डजठरॆ तदिदं समस्तम् ॥66॥

वां भां — स्पष्टम् ॥ 66 ।

इदानीमन्यॊदितं ब्रह्माण्डमानं पूर्व कथितमपि प्रसङ्गदिनुवदति स्म । कॊटिनॆनॆखनन्दषट्कनखभृभूभृद्भुजङ्गन्दुभि- 18712069200000000 ज्य तिश्शास्त्रविदॊ वदन्ति नभसः कक्षामिमां यॊजनैः ॥

तद्ब्रह्माण्डकटाहसंपुटतटॆ कॆचिजगुर्वॆष्टनं कॆचित् प्रॊचुरदृश्यदृश्यकगिरि पौराणिकाः सूरयः ॥67। करतलकलितामलकवदमलं सकलं विदन्ति यॆ गॊलम् । दिनकरकरनिकरनिहत्तमसॊ नभसः स परिधिरुदितस्तैः ॥68। ब्रह्माण्डमॆतन्मितमस्तु नॊ वा कल्पॆ ग्रहः क्रॊमति यॊजनानि । यावन्ति पूर्वैरिह तप्रमाणं प्रॊक्तं खकक्षाख्यमिदं मतं नः ॥69।

वां भां -प्रमाणशून्यत्वात् प्रयॊजनाभावाच्चास्माभिर्बह्माण्डमानं न कथित मित्यर्थः ॥ 66-69 ।

इति गॊलभाष्यॆ भुवनकॊशः ।

1. अत्र श्रीपतिः —

‘ब्रह्माण्डमाण्डॊदरवर्तकृत्स्नमॆतद्यदुक्तं क्रमशॊ यथाऽत्र । तस्यैव बाह्यः परिधिः खकक्षा विवस्वतः सा महसां च सीमा ।’

सिं शॆं 15 अं 41 इलॊ।

अथ मध्यगति वासना इदानीं भूपॆरुपर सप्तवायुस्कन्धास्तानाहभूवायुरावह इह प्रवहस्तद्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततॊऽपि सुवहः परिपूर्व कॊऽस्याबाह्यः परावह इमॆ पवनाः प्रसिद्धाः ॥1।

भूमॆबहिर्दादशयॊजनानि भूवायुरत्राम्बुदविद्युदायम् ॥ तदुर्ध्वगॊ यः प्रवहः स नित्यं प्रत्यग्गतिस्तस्य तु मध्यसंस्था ॥2॥

1. अत्र श्रीपतिः —

निर्घातॊल्काधनसुर धनुविद्युदन्तः कुवायॊः सदृश्यन्तॆ खनगरपरीवॆषपूर्व तथान्यत् ।

सिं शॆं 15 अं 52 श्लॊं । तत्र विद्युतः

सुजलजलधिमध्यॆ वाडवॊऽग्निः स्थितॊऽस्मात् सलिलभर निमग्नादुत्थितॊ धूममालाः । वियति पवननीताः सर्वतस्ता द्रवन्ति चुमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्गाः ॥

सिं सी0 गॊ मूगॊ0 32 इलॊं ।

करकाः

उधूतैः पांसुभिर्भूमॆः प्रचण्डपवनॊच्चयात् । मॆघमण्डलमानीतैमलिन्यपरिवजितैः ॥ मिश्रणाञ्जलबिन्दूनां पिण्डभावॊ भवॆदिह । 6षद्वन्निपतन्त्यॆतॆ द्रवन्तॆ च पुनः क्षिती ॥

सिं सा0 गॊ0 भूगॊ0 38-39 दलॊं । विद्युत्भातसम्मवस्तु

अकस्माद्वैद्युतं तॆजः पार्थिवांशकमिश्रितम् । वात्यावद्भ्रमदाघातॆ प्रतिकूलानुकूलयॊः । वास्वॊस्तत् पतति प्रायॊ ह्यकालप्राप्यवर्षणॆ । यतः प्रावृषि नैवैतॆ पांसवः प्रसरन्ति हि ॥ तत् त्रॆधा पार्थिव चाप्यं तैजसं तत्तदुत्थितम् ॥ गत निझरदाश्च । भूमिस्थैरनुभूयतॆ ॥

सिं सा0 गॊ0 भूगॊ 35-37 इलॊं । अथॆन्द्रधनु:

सूर्यस्य विविधवर्णाः पवनॆन विघट्टिताः कराः साभ्रॆ । वियति धनुःसंस्थाना यॆ दृश्यन्तॆ तदिन्द्रधनुः ॥

बृ0 सं0 35 अं 1 श्लॊं । सिं-47

360

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ नक्षत्रकक्षाखचरैः समॆतॊ यस्मादतस्तॆन समाहतॊऽयम् ॥ भपञ्जरः खॆचरचक्रयुक्तॊ भ्रमत्यजस्र अवहानिलॆन’ ॥ 3 ॥

वां भांप्रसिद्धमिदम् ॥ 1-3॥ परिवॆषः

सम्मृद्धिता रवीन्द्वॊः किरणाः पवनॆन मण्डलीभूताः । नानावर्णाकृतयस्तन्वनै व्यॊम्नि परिवॆषः ॥

। बृ0 सं0 34 अं 1 इलॊः ।

का

=

यासां गतिदिवि भवॆद्गणितॆन गम्या तास्तारकाः सकलखॆचरतॊ तिरॆ। तिष्ठन्ति या अनियतॊगतयश्च ताराश्चन्द्रादधॊ हि निवसन्ति तदाश्रितास्ताः ॥

शीतांशुवज्जलमयास्तपनात् स्फुरन्ति ताशावप्रवहमारुतसन्धि संस्थाः । पूर्वनिलॆ स्तिमितमावमुपागतॆ.स्मिस्ताराः पतन्ति कुचिद्गुरुतावशॆन ॥

सिं सा भूगॊ0 44-45 30 । अथ रजःसंहतिः

वर्षान्तॆ निर्जला मॆघा बायुना विरलीकृताः । ईषद्वाष्पावशॆषास्तु पतन्ति वसुधातलॆ ॥ घूमवयंवरूपैस्तै‌इछाद्यन्तॆ गिरयॊ द्रुमाः ।

रामारामादयस्तॆ तु पुनरशुशॊषिताः ॥

सिं सा0 भूगॊ0 46-47 इलॊं । भूवायुना विशीर्णास्तु बिलीयन्तॆ नभस्तलॆ ॥

तद्रजःसंहतिधॆनु महिषीक्षीरनाशकृत् ॥ सन्ध्यारागस्तु

भृम्युत्थित रजॊधूमैदगन्तव्यॊम्नि संस्थितैः । सूर्याल्पकिरणमिथैरारुण्यमवभासतॆ ॥ बिलावय वं वस्तु यदद्दष्टयवधायकम् । तॆनाभ्रमरुणीभूतं दृश्यतॆ शकचापवत् ॥ सन्ध्यारागः स विज्ञॆ यॊ दिनादौ च दिनात्ययॆ । राकायां तु निशावकत्रॆ तथैवॆन्दुकरॊद्यमॆ ॥

सिं सा भूगॊ0 49-51 इलॊ । 1. अत्र श्रीपतिः—

नौस्थॊऽनुलॊमगमनादचलं यथा न चामन्यतॆ चलति नैवमिलीभ्रमॆण ॥ लङ्कासमीपरगतिप्रचलचक्रमाभाति सुस्थिरमपीति वदन्ति कॆचित् ॥ यद्यॆवमम्बरचरा विहगाः स्वनीडमासादयन्ति न खलु भ्रमणॆ धरित्र्याः । किञ्चाम्बुदा अपि न भूरिपयॊमुचः स्युर्दशस्य पूर्वंगमनॆन चिराय हुन्त ।

मध्यगति वासना

371 वां वांअथ मध्यगतिवासनां वदति । प्रवहवायुना प्रॆरितं भचक्रं भ्रमतीति प्रतिपादनार्थं सप्तवातानाहभूवायुरिति ॥

। मॆघाः भूवायौ तिष्ठन्तीत्याह-भूमॆरिति । स्वादकसमुद्रान्तर्वाडवॊऽग्निरस्ति । यथॊर्ध्वमग्नॆः स्थापितं भाजनस्थॊदकमत्यन्तानलसंयॊगॆनॊच्छलति तथा वाडवाग्नॆरुपरस्थं समुद्रॊदकं द्वादशयॊजनपर्यन्तमत्यन्तानलसंयॊगॆनॊर्ध्वं गच्छति । वाडवाग्नॆनिर्गताः स्फुलिङ्गा अपि सधूमा वायुप्रॆरितास्तत्रैव यान्ति ।

ऎवं धूमज्यॊतिः सलिलमरुतां सन्निपातस्वरूपा मॆघाः ॥

इति प्रसिद्धम् । मॆघा लॊकादृष्टॆन वर्षाकाल ऎव जलं प्रयच्छन्ति । बहुकालधृतं जलं घनीभूय करकात्वं प्रपद्यतॆ । यद्वा भूमिस्थं जलमर्कः स्वरश्मिभिगृहीत्वा द्वादशयॊजनान्तर्गतचर्मपॆशीवदास्थितॆषु मॆघॆषु स्थापयति । विरलावयवा जलधारणक्षमा जीवविशॆष वा मॆघाः । दिवि भुक्तफलानां भूमौ प्रपततां यानि रूपाणि तान्युल्का इत्यादि प्रसिद्ध संहितासु । अम्बुदविद्युदाद्यं भूवायौ तिष्ठति ।

प्रवहसंस्थां तन्नियतजवं चाहतदूर्ध्वगॊ यः प्रवह इति ।

भग्रहाणां या पश्चिगतिरुपलभ्यतॆ सा प्रवकृतॆत्याह - नक्षत्रकक्षाखचरैरिति । यस्मात् प्रववायुनक्षत्रकक्षाखचरैः समॆतॊऽस्त्यतस्तॆन प्रवहानिलॆनाहृतः प्रॆरितः खॆचरचक्रयुक्तॊ भपञ्जरॊऽजस्र कुलालचक्रगकीटवभ्रमतीत्यर्थः । यथा तृणपर्णावसनाद्य वाय्वाधारं वायुनैदान्तरिक्षॆ नीयमानं दृश्यतॆ तथा प्रवहाश्रितं खॆचरचक्रयुतं भचक्रं प्रबहॆणैव पराशाभिमुखं नीयतॆ ।

’भचक्र ध्रुवयॊर्बद्धमाक्षिप्तं प्रबहानिलैः॥ पर्यॆत्यजस्रं तन्नद्धा ग्रहकक्षा यथा क्रमम् । इति

सूर्यसिद्धान्तॊकंग्रहगणितान्तर्गतमध्यमाधिकारॆ “तदन्ततारॆ च ध्रुवत्वॆ नियुक्त इत्यनॆन ध्रुवाधारं भचक्रमित्युक्तम् । अत्र तु समॆत इत्यनॆनाधाराधॆयभावः सम्बन्धः स्वीकृतः। भचक्रपतनशङ्कानिरासतात्पर्यॆण मतद्वयस्वीकारॆऽपि न कॊऽपि दॊषः ।

भूगॊलवैगजनितॆन समीरणॆन कॆत्वादयॊऽप्यपरदिग्गतयः सदा स्युः ॥ प्रासादभूधरशिरांस्यपि सम्पतन्ति तस्मादभ्रमत्युङ्गणस्त्वचलाचलॆवॆ ॥

सिं शॆं 15 अं 15-17 श्लॊं ।

= यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः । इषवॊऽभिनभः समुज्झिता निपतन्तः स्युरपांपतॆदिशि ॥ पूर्वाभिमुखॆ भ्रमॆ भुबॊ वरुणाशाभिमुखॊ व्रजॆद्धनः । अथ मन्दगमात् तथा भवॆत् कथमॆकॆन दिवा परिभ्रमः ॥

शिं धीं गॊ0 मिथ्या0 42-43 श्लॊं । 1. 10 सि. 13 अं 74 इलॊं ॥

373

सिद्धान्तशिरॊमणी गॊलाध्यायॆ सूर्यसिद्धान्तॆ ग्रहनक्षत्रसृष्टिरुक्ता । वासुदॆवः परं ब्रह्मॆति । तन्मूत्तसङ्कर्षणः । प्रकृतिपुरुषयॊः क्षॊभकस्तदन्तर्गतॊऽस्ति । पञ्चविशात्समुदायादयं परॊऽस्ति । पुरुषः प्रकृतिर्महानहङ्कारः पञ्चतन्मात्राणि । पृथिव्यादीनि पञ्चमहाभूतानि । घ्राणरसनचक्षुःश्रॊत्रत्वकुसंज्ञान ज्ञानॆन्द्रियाणि पञ्च । वाक्पाणिपादपायूपस्थानि पञ्च कर्मॆन्द्रियाणि ॥

मनस्तुभयात्मकमिति पञ्चविंशॊ गणः ॥ ’सङ्कर्षणॊऽपः सृष्ट्रवाऽदौ तासु वीर्यमवासृजत् । तदण्डमभवद्धमं सर्वत्र तमसावृतम् ।

तत्राण्डॆऽनिरुद्धॊ व्यक्तीभूतः स ऎव हिरण्यगर्भस्त्रयीमयः कालात्मा तमॊ हन्ता सूर्यादित्यादिशब्दवाच्यः । स सविता जगत्स्रष्टुं अहङ्कारं ब्रह्माणमसृजत् । स सविता ब्रह्मणॆ वॆदा वराश्च दत्ताः । सृष्ट्यर्थं ब्रह्माणमण्डमध्यॆ संस्थाप्य स्वयं ब्रह्माण्ड भासयन् परिभ्रमति । तॆन सृष्टिनिमित्तमादौ मनः सृष्टम् ॥

मनसश्चन्द्रमा जज्ञॆ सूर्यॊक्ष्णॊस्तॆजसा निधिः ॥ मनसः खं ततॊ वायुरग्निरापॊ धरा क्रमात् ॥ गुणैकवृद्धया पञ्चैव महाभूतानि जज्ञिरॆ । रविचन्द्रयॊः सृष्टिरुक्तारविचन्द्रयॊः स्वरूपं भौमादिस्वरूपमुत्पत्तिश्च - ’अग्निरापॊ भानुचन्द्रौ भूतान्यङ्गारकादयः ॥ तॆजॊभूखाम्बुवातॆभ्यः क्रमशः पञ्च जज्ञिरॆ ।

पाञ्चभौतिकान्यपि बहुभागप्राधान्यॆन तन्मयान्युच्यन्तॆ । सूर्यॊऽग्निमयस्तैजसः । चन्द्रॊ जलमयः । भौमस्तैजसः । बुधॊ भूमिमयः । गुरुराकाशप्रचुरः । शुक्रॊ जलमयः । शनिर्वातप्रचुरः ॥

। पुनद्वदशधात्मानं विभॆजॆ राशिसंज्ञकम् ।

नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी।

भौमादयः पञ्चग्रह नक्षत्राणि तथा जलमयानि यथैतॆषु रविकिरणप्रतिफलनं भवति । अन्यभागत्रयापॆक्षया जलभागॊ भूयानिति जलमयानि कथ्यन्तॆ। यद्वा भौमादिपञ्चग्रहास्तैजसा नक्षत्राण्यपि तॆजसः शुक्लभास्वरं रूपम् । उष्णस्पर्शञ्च तॆजः । ईदृशं तॆजः सूर्यबिम्बारम्भकं तॆजसॊ विरलावययत्वॆन कदाचिद् रविबिम्बावयवस्य विभागापत्तॆर्भूयसां भूभागानां दृढपिण्डीभावापादनायॊपष्टम्भकत्वमास्थॆयम् । यथार्क बिम्बॆ न सन्तीति ॥। "दिवाकरकराक्रान्तरश्मीनामल्पतॆजसामिति ।

1. सू सिं 12 अं 13 श्लॊं । 2. 10 सि 12 अं 22-23 श्लॊः ॥ 3. सू0 सि 12 अं 24 इलॊं । किन्तु मुदितग्रन्थॆ’अग्नीषॊमॊ भानुचन्द्रौ ततस्त्वङ्गार। कादय इति पाठान्तरम् ॥

4. सू0 सिं 12 अं 25 श्लॊं किन्तु मुद्रितॆ ’व्यभजाशि’ इति पाठान्तरमस्ति । 5. सु0 सिं 9 अं 1 इलॊं किन्तु ’क्रान्तमूर्तीनाम’ इं मु0 पुं ॥ ...


मध्यगति वासना

373 सूर्यसिद्धान्तॆऽभिहितम् । जलस्य विरलावयवत्वॆन भूभागॊपटुब्धा जलभागाश्चन्द्रमण्डलारम्भकाः । चन्द्रबिम्बमाप्यं शीतस्पर्शाधिकरणत्वात् करकावत् । चन्द्रबिम्बॆ यद्दीपवद् भास्वररूपाधिकरणत्वं प्रतीयतॆ तदौपाधिकं प्रतिफलतार्ककिरणानामॆव तत्स्वाभाविकम् । जपाकुसुमसन्निधानॆन स्फटिकलौहित्यवत् । चन्द्र भास्वररूपं स्वाभाविकमभविष्यत्तदा दर्शऽपि दृश्यॆत । न च जलभागॊपटुब्धास्तॆजॊभागाश्चन्द्रबिम्बारम्भका इति वाच्यम् । विरुद्धयॊर्जलतॆजसॊरुपष्टभ्यॊपट्टम्भकभावस्य वक्तमशक्यत्वात् ॥

तयॊर्भागवैषम्यॆऽधिकभागैरल्पविरुद्धभागानां नाशापत्तॆः । तुल्यभागाभ्युपगमॆ चन्द्रॊऽनुष्णाशीसस्पर्श ऎव स्यात् । अत ऎवाचार्यॊऽपि श्रृंगॊन्नतिवासनायां वक्ष्यतॆ -

तरणिकिरणसङ्गादॆष पीयूषपिण्डॊ दिनकरकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलश्यामलश्री

घंट इव निजमूर्तिच्छाययैवातपस्थः ॥ - मतान्तरॆ दिनकरदिश्यॆव प्रथमकलिकॊदयॊ न स्यादिति दूषणं । तरणिकिरणसङ्गाद्दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति जलगॊलक इति वदता स्पष्टं समथतम् । चन्द्रॆ सितॊपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारकौ ऎतन्निमित्तत्वॆ सति तन्निमित्तत्वाद् यथा दण्डजन्यॊ घट इत्यनुमानं मनसि संधाय तीक्ष्णविषाणरूपत्वकारणं वक्ष्यतॆ ।

उपचितिमुपयातिशौक्लमिन्दॊस्त्यजत इनं व्रजतश्च मॆचकत्वम् । जलमयजलजस्य गॊलकत्वात्प्रभवति तीक्ष्णविषाणरूपताऽस्य इति ।

चन्द्रस्य तीक्ष्णविषाणरूपदर्शनं जलगॊलकत्वं बॊधयति । सॊमसिद्धान्तॆऽपि जलमयत्वमॆव स्वस्य बॊधितम् । पाञ्चभौतिकत्वॆऽपि जलभागाश्चत्वारॊऽन्यभूतचतुष्टयस्य चत्वार इति न किञ्चद्विरूद्धम् ॥

ननु यन्मतॆ चन्द्रवद् भौमादीनां नक्षत्राणां जलगॊलकत्वं स्वीकृतं तन्मतॆ कथं तॆषां शृङ्गाणि नॊत्पद्यन्तॆ । तत्राह लल्लः

2ऊर्ध्वगस्य नरदृष्टिगॊचरं खॆचरसँनिवहस्य यद्दलम् ।

तत् सदार्ककिरणः समुज्वलं दृश्यतॆ च तत ऎव नासितम् ॥ भार्गवॆन्दुसुतयॊरधस्थयॊद्दॆश्यतॆ यदसितं न चन्द्रवत् । तद्रवॆनकटवत्तसूक्ष्मयॊः सर्वमॆव वपुरुज्ज्वलं भवॆत् ॥ इति ॥

यथा रत्नघटमध्यस्थितॆन दीपॆन भाभिर्घटं निभद्य सम्पूर्णॊऽपि घटॊ बाह्यभागॆ सॊज्ज्वलः क्रियतॆ तथा बिम्बव्याससौक्ष्म्यान्निकटस्थितत्वाच्च बुधशुक्रबिम्बॆ निभिद्य निर्गतैः सूर्यकिरणैस्तद्विम्बं सम्पूर्ण सॊज्ज्वलं क्रियतॆ । आचार्यॆण तु जलमयजलजस्या1. सिं शिं गॊ शृ0 1 इलॊ । 2. शिं वृ0 गॊ0 म0 वां 41-42 इलॊं।

374

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ स्य तीक्ष्णविवाणरूपतॆति वदता चन्द्रस्यैव जलगॊलकत्व स्वीकृतम् । भाष्यॆऽपि “अत्रिनॆत्रीदबिन्दुरिन्द्रः" इति पुराणप्रामाण्याज्जलमयत्वं स्वीकृतमॆव । अन्यॆषां तॆजॊमयमण्डलत्वॆ न काय क्षतिरस्तांति “जलमयजलजस्य इत्यॆकवचनॆन सूचितम् ।

अद्भुतसागरकारॆण "तॆजसा गॊलकः सूर्य ग्रहृक्षण्यम्वगॊलकाः । प्रभावन्तॊ हि दीप्यन्तॆ सूर्य रश्मिप्रदीपिताः ॥

इति सूर्यसिद्धान्तॆऽभिहितमित्युक्तं । तत्सूर्य सिद्धान्त पुस्तकानवॆक्षणात् प्रमादाद् वा उक्तम् । न ह्ययं श्लॊकः कस्मिन्नपि सूर्यसिद्धान्तमुस्तकॆऽस्ति । यथा ।

। गतॊऽब्ध्यद्रिनन्दैमतॆ शाककालॆ तिथीशैर्भविष्यति” अयं श्लॊकः कॆनचित्कालनिर्णयकारॆण प्रमादात् सूर्यसिद्धान्तॊक्त इत्युक्तम् । तथा प्रमादात्परविश्वासात्तॆनॊक्तम् । सूर्यसिद्धान्तॆऽपि 3“दिवाकरकराक्रान्तमूर्तीनामल्पतॆजसाम्’ इत्यादिना चन्द्रव्यतिरिक्तानां तॆजॊ गॊलकत्वमपि वक्तुं शक्यतॆ ग्रहनक्षत्राणां बिम्बकलाभ्यॊ यॊजनान्यवगन्तव्यानि । ईदृशनक्षत्रकक्षाखचरैः समॆतः प्रवहॊऽस्ति ॥13॥

इदानीं ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तॆन दृढीकुर्वन्नाहयान्तॊ भचक्रॆ लघुपूर्वगत्या खॆटास्तु तस्यापरशीघ्रगन्या । कुलालचक्रभ्रमिवामगत्या यान्तॊ न कीटा इव भान्ति यान्तः ॥ 4 । इदानीं मध्यगतिवासनां विवक्षुरादौ तावद्भदिनपूर्वक रवॆः स्फुटसावनदिनमाह— समं भसूर्याबुदितौ किलाक्ष्य पृष्टया घटीनाशुदितं पुनर्भम् । रविस्तत. स्वॊदयभुक्तिघातात् खाभ्राष्टभू 1800 लब्धसमासुभिश्च ॥5॥

समागतासुसंयुता रवॆस्तु षष्टिनाडिकाः ।

स्फुटं द्युरात्रमुग्नमाद्युभुक्तितश्च तच्चलम् ॥ 6 ॥ पष्टया घटीनां भदिनं सदाक्ष्य तद्भक्तितुल्यासुयुतं खराशॊः । स्यान्मध्यमं सावनमॆवमब्दॆ तत्संख्यका भभ्रमतॊ निरॆका ॥ 7 ।

वां भां -यदा किमपि नक्षत्रं सूर्यश्च किल समकालमुदितः । नार्कॊब्यवॆलायां किमपि नक्षत्रमुपलभ्यतॆ किन्तु कॆवलात्र युक्तिरुच्यत इति किलशब्दः प्रयुक्तः । तस्मात् कालाद1. सिं तत्त्व0 बिम्बा0 3 श्लॊं । 2. सू0 सिं उदया0 1 इलॊं ॥ 3. अत्र श्रीपतिः -

ज्यॊतिश्चक्र प्रवहम कुता भ्राम्यतॆ प्रत्यगॆतत्, तत्स्थाः शश्वद्गगनगतयॊं भान्ति यान्तस्तथैव’ ।

सिं शॆं 15 अं 53 श्लॊं । 4. समकालं विनिकष्क्रान्तौ समकालॆ समागतौ ॥। तयॊदिनविपर्यासॊऽचिन्त्या माया हि सा हरॆः ।

मध्यगति वासना

375 नन्तरं नाक्षत्राणां घटीनां षष्ट्या 60 तन्नक्षत्रं पुनरुदॆति । ततॊऽनन्तरं रविरुदॆति । स च कियता फलॆन । तदर्थनुपातः । रविः किल क्रान्तिवृत्तॆ स्फुटगत्या पूर्वतॊ गतः । यद्यष्टादशॆशतानि राशिकलाः स्वॊदयासुभिरुगच्छन्ति तदा स्फुटगतिकलाः कियद्भिरिति । ऎवं लब्धासुभिर्भॊदयानन्तरं रवॆरुदयः । अत ऎव नाक्षत्राः षष्टिघटकातैलब्धासुभिर धिका । रवॆः स्फुटं सावनमहॊरात्रं भवति । तच्चाहॊरात्रं चलम् । प्रत्यहमन्यादृक् । प्रत्यहं गत्यपत्वात् प्रतिमासं राश्युदयान्यत्वाच्च । यत् पुनर्घटीषष्टया मध्यमभुक्तितुल्यासुयुतया साम्वनं वृत्रिमुच्यतॆ तन्मध्यमम् । यतॊऽब्दान्तॆ यावन्ति स्फुटसावनानि तावन्त्यॆव मष्यमानि स्युः । गतीनामदयानां च ह्रासवृध्यॊस्तुल्यत्वात् । तत् कथं नित्यं रबिगतिलिहासमासुभिः सहितॊ भ’हः सविनाहॊ भबतीति लल्लादिभिरुक्तम् । स्यादॆतत् । यदि विष्वन्मण्डलॆ रविः पूर्वतॊ धाति । तहि विषुवमण्डलस्यैका कलैकॆनासुनॊति । तदा रविगतिलिप्तासमासुभिरति वक्तुं युज्यतॆ । तन्न युक्तम् । रविः क्रान्तिवृत्तॆन याति तत्र मॆषराशॆः कला अष्टादशशतानि 18 0 0 गगनभूधरषटकचन्द्रमतॆरसुभि 1670 रुद्गच्छन्ति । अन्यस्यान्यैरिति गतिकलानामनुपातॆनासवः कर्तुं युज्यन्तॆ । ऎतं कृतॆ सति फुटसावनानि तावत्यॆव मध्यमानि स्युः । तसंख्यका भभ्रमतॊ निरॆकॆति । यावन्तॊ भन्न मा जातीस्तत्संख्यकै कॊना सती सावनदिवससंख्या भवति । यतॊ रविः पूर्वतॊ गच्छनॆक परिवतं गतः । अतस्तस्यॊदयसंख्यकॊनॆत्युपपद्यतॆ ॥ 4-5 ।

वां वां- ननु प्रवहाधॆयानां ग्रहाणामाधारवशॆन पश्चिमगमनॆ युक्तिसिद्धॆ सत्यश्विनीस्थग्रहस्य भरण्यादिसंयॊगदर्शनानुभूतपूर्वगमनं कथं संजाघटीति । यथा च पश्चिमगतिभानं झटिति भवति न तथा पूर्वगतिभानं भवतीत्यतॊ दृष्टान्तपुरस्सरमाहयान्तॊ भचक्रॆ लघुपूर्वगत्यॆति । समं भसूर्यावित्यादिवासना निरूपणमतीव स्पष्टम् ॥

तथापि क्वचित् किञ्चिदिहॊच्यतॆ ।

ननु सौरदिनसाधिता अधिमासाश्चान्द्राः कथं भवतीत्यत्राह भाष्यकारःसाध्यजातित्वं भजन्त इति । ऎकस्मिन् सौरदिवसॆ साधितमधिशॆषं सौरस्य न भवति निरवयवसौरान्तसाधितत्वादधिशॆषस्य तस्मात् सौरान्तर्वीत्त द्वितीयचान्द्रस्यॆदमधिकम् । यस्मादॆकसौरमध्यॆ सम्पूर्णश्चान्द्र ऎकॊ दिवसॊ द्वितीयधनशॆषयुक्तॊऽस्ति । सौरॆभ्यॊ यदधिमाससाधनं तच्चान्द्रीकरणार्थमॆव क्रियतॆ तच्चान्द्रा ऎवं साध्या इति युक्तमुक्तं साध्यजातित्वमिति । अधिमासशब्दॊ यॊगरूढः पङ्जशब्दवत् । सौरमाससंख्यातश्चान्द्रमाससंख्याधिक्यमधिमासशब्दॆनॊच्यतॆ । अवमशब्दॊ न्यूनत्ववाचकः । सावनदिनसंख्यायाश्चान्द्रदिवससंख्यातॊ न्यूनत्वमवमशब्दॆनॊच्यतॆ । तिथिसंख्यातः सावनसंख्याल्पत्वॆन तिथिक्षया इत्युच्यन्तॆ ।

दिनशब्दः सावनॆ मुख्य इति सावनमधिमासाश्चान्द्राणां सावनीकरणामवमानि साध्यन्तॆ । कस्मादधिकसंख्यायाः क्षयश्चान्द्रसंख्यातॊ दिनक्षयः । अस्मिन् सौरवर्षान्तर्गतचान्द्रमासॆऽस्यां तिथीवस्मिन् वासरॆ सूर्यॊदयॆ कुत्र अहा इति प्रश्नॆ 1, माधनमिति कॆ पुं ।

376

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ तत्साधनीभूतॊऽहगंणस्तात्कालिकॊपॆक्षित इति सौराणां चान्द्रीकरणार्थं मासदिनक्षयशॆषत्यागः क्रियत इति तत्कारणमुक्तम् । दर्शावधिश्चान्द्रॊ मासः । सौरस्तु सङ्क्रान्त्यवधिः । यावन्तश्चान्द्राश्चैत्रात्सौरवर्षगणॆषु दिनीकृतॆषु यॊजितास्तावन्तः सूर्यस्यांशा यस्मिन् कालॆ भवन्ति तत्कालतः पूर्वं यॆषु चैत्रादिचान्द्रॆषु द्युगणॊऽपॆक्षितस्तत्कालादग्रतॊ याः सावयवास्तिथयस्तस्मिन् कालॆ शुध्यधिशॆषॊत्थदिनशब्दवाच्याः । तत उक्तं ।

‘दर्शाग्रतः सङ्क्रमकालतः

इति । चैत्रादिचान्द्राणां सौरीकरणार्थमधिमासावयवः शॊध्यस्ततॊ निरन्तरस्य सौरगणस्य चान्द्रीकरणार्थमधिमासावयवॊ यॊज्यः ।

तुल्ययॊरधिमासावयवयॊर्धनर्णक्षॆप्यत्वान्नाशॊ भविष्यतीति शॆषत्यागः कृतः । चैत्रादिचान्द्रॆष्वधिकमॆवाधिदिनादिकमस्तीति शॆषत्यागः कृत इत्याह-‘दर्शान्ततॊ याततिथि प्रमाण’ इति । कल्पादॆरिष्टचैत्रादिगतचान्द्रपर्यन्तं सौरगणस्य खण्डत्रयम् । कल्पादॆः सौरगणसाधितनिरवयवाधिमासपतनकालपर्यन्तमॆकं खण्डम् । द्वितीयं त्वधिमासपतनकालादिष्टसौरवर्षादिपर्यन्तं सौरदिनखण्डम् । तृतीयन्तु सौरवर्षादॆश्चैत्रादिगतचान्द्रतुल्यचैत्रादिगतचान्द्रपर्यन्तं सौरदिवसानामज्ञानॆन कल्पितम् । तत्रास्मिन् तृतीयखण्डॆ सौरवर्षादिश्चैत्रादिगतचान्द्रपर्यन्तं यॆ सौरास्तज्ज्ञानार्थं कल्पादिगतसौरसाधिताधिशॆषदिनानि शॊध्यान तानि न शॊधितानीति तृतीय खण्डॆऽधिकान्यॆव सन्ति । द्वितीयतृतीयखण्डयॊगॊ यथास्थित ऎव कृताधिमासदिनयॊगॆ पूर्वखण्डॆ यॊज्यः । शॆषस्य पूर्वमॆव तृतीयखण्डॆ यॊजितत्वाच्छॆषत्यागः कृतः । यद्वा तृतीयखण्डॆ चान्द्रा जाता ऎव सन्त्यती न प्रयत्नः कार्यः। प्रथमखण्डॆ तु निरवयवाधिमासदिनयॊगॆनैव चान्द्रा भवन्तीत्युक्तमॆव । द्वितीयखण्डॆ तु निकटपतिताऽधिमासान्तात्सौरवर्षादिपर्यन्तं यॆ सौरा यॆ च चान्द्रास्तॆषामन्तरं सौरवर्षादिजा शुद्धिः। द्वितीयखण्डॆ शुद्धिरियं यॊज्या निकटपतिताऽधिमासान्तादिष्टसौरवर्षपर्यन्तं द्वितीयखण्डॆ चान्द्रा भवन्ति । तृतीयखण्डॆ तु चैत्रादितश्चान्द्रा जाता ऎवं सन्त्यतॊ वर्षादिजशुद्धियुक्तॆ द्वितीयखण्डॆ वर्षादिजशुद्धिः शॊध्या। चैत्रादितः प्रागघिमासपतनादूवमॆव चान्द्रदिनज्ञानस्यापॆक्षितत्वात् । तस्माद्वितीयखण्डॊत्थसौरा ऎवाधिमासपतनकालाच् चैत्रादिपर्यन्तं चान्द्रा भवन्तीत्यत्राधिमासशॆषदिनानि यॊज्यानि। तस्मादपि शॆषत्याग उचितः । चान्द्रगणादवमॆषु शॊधितॆषु सावनदिनगणः स्यादिति सावयवान्यवमानि शॊध्यानि तिथ्यन्तॆ द्युगणः स्यात् ॥

अपॆक्षितः सूर्यॊदयकालिकः । तत्रास्मिस्तिथ्यन्तकालिकाहर्गणॆ तिथ्यन्तसूर्यॊदययॊरन्तरमवमशॆष यॊज्यमुदयकालिकॊ भवतीति दिनक्षयशॆषयॊः शॊध्यक्षॆप्ययॊस्तुल्यान्नाशॆ शॆषत्यागौ युक्त इत्याह-तिथ्यन्तसूर्यॊदययॊरिति । चान्द्रॆण 1. इतः परं ख मातृकायाः प्रारम्भॊ दृश्यतॆ ।

मध्यगति वासना

377 सौरॆणॆत्यत्र चान्द्रमासॆ यत्सावन्मानं यत्सौरमासॆ समजातितया तयॊरन्तरं चान्द्रॊनसौरैणॆत्यनॆनॊक्तम् । यद्यनॆनान्तरॆणैकः सौरमासस्तदा चान्द्रमासतुल्यॆनाधिशॆषॆण किमिति सुगमम् ॥

। शशाङ्कमासॊनितसावनॆनॆत्यत्र शशाङ्कमासॆन प्रागुक्तप्रमाणकॆन त्रिशत्सावनान्यूनितानि यदबशिप्यतॆ तावतैवान्तरॆणैकस्मिन् चान्द्रमासॆ त्रिशच्चान्द्रसंख्यातः सावनसंख्या क्षीयतॆ । समजात्यॊरॆव यॊगॊऽन्तरं युक्तमित्यॆवमुक्तम् । यद्यनॆनावमशॆषॆण त्रिशच्चान्द्रास्तदा रूपतुल्यॆन किमिति शॊभनमुक्तम् । अत्र सौरमासान्तॆ साधितत्वादधिमासश्चान्द्रश्चान्द्रान्तॆ साधितत्वादवमः सावन इति शॊभनमुक्तम् क्रान्तिमण्डलस्थनक्षत्रस्थानॊदयद्वयान्तरालकालॊ यथा सर्वदा तुल्य ऎवॊपलभ्यतॆ न तथार्कॊदयद्यान्तरालकाल इति ॥। रबिस्ततः स्वॊदयभुक्तिघातात् खाभ्राष्टभूलब्धसमासुभिः ॥ युता नाक्षत्रषष्टिघटिका रवॆः स्फुटं द्युरात्रं भवतीत्युक्तम् । ऎवं सौरवर्षमध्यॆ भॊदयसंख्यातः सूर्यॊदयसंख्या निरॆका भवति ॥ 4-7॥

इबानॊं वर्षमध्यॆ सावनसंख्यामाह—

पञ्चाङ्गमास्तिथयः खरामाः सार्धद्विदस्रॊः कुदिनाघमब्दॆ ॥ अस्यार्कमासॊऽर्कलवः प्रदिष्टविंशद्दिनः सावनमास ऎव ॥8॥

वां भां ऎकस्मिन् सौरवर्षॆ पश्चषष्ट्यधिकत्रिशती 365 मिताः सावनदवसाः पञ्चदश 15 नाडिकाश्च त्रिशत् 30 पलानि च सार्धानि द्वाविंशति 22॥30 विपलानि । ऎषामुपपत्तिमध्यगतिभाष्यॆ कथितैब । अस्यार्कवर्षस्य द्वादशांशॊऽर्कमासौ भवतीति युक्तम् । सावनमासस्तु सावनानां त्रिशतैव भवति ॥ 8 ॥

इदानीं चान्द्रमासमाह— कालॆन यॆनैति पुनः शशीनं क्रामन् भचक्र विवरॆण गयॊः । मासः स चान्द्रॊङ्यमाः कुरामाः पूर्णॆषव 29॥31॥50

स्तत्कुदिनप्रमाणम् ॥9। वां भां -वर्शान्तॆ किल शशी रविणा युक्तॊ भवति । ततॊ द्वावपि पूर्वतॊ गच्छतः । तयॊः शशी शीघ्रगत्वात् प्रत्यहं गत्यन्तरॆणाप्रतॊ याति । ऎवं गच्छंश्चक्र कला 21600 तुल्यमतरं यदाग्रतॊ याति तदा रविणा यॊगमॆति । तयॊः कालयॊरन्तरालं चन्द्रमासः । तत्प्रमाणमनृपातॆन । चन्द्रार्कयॊर्मध्यगती आ सम्यक् सावययॆ कृत्वा यदि गत्यन्तरॆणक कुदिर्न लभ्यतॆ तदा चक्रकलातुल्यैनान्तरॆण कियन्तीत्यनुपातॆन चान्द्रमासॆ कुदिनानि लभ्यन्तॆ । ऎकॊनत्रिशद्दिनान्यॆकत्रियाघटिकाः पञ्चाशत् पलानि 3 । 31 । 50 । इत्युपपन्नम् ॥9॥

इदानीमधिमासॊपपत्तिमाह— चान्द्रॊनसौरॆण हृतात् तु चान्द्रॊदवाप्तसौरै दॆशनैर्दलाढयैः 32 । 16 । मासैर्भवॆच्चान्द्रमसॊऽधिमासः कल्पॆऽपि कल्प्या अनुपाततॊऽतः ॥10॥

सिं-48

378

सिद्धान्तशिरॊमणौ मॊलाध्यायॆ। सौरान्मासादैन्दवः स्याल्लवीयान् यस्मात् तस्मात् संख्यया तॆऽधिकॊ स्युः । चान्द्राः कल्यै सौरचान्द्रान्तरॆ यॆ मासास्तज्जैस्तॆऽधिमासाः दिष्टाः’ ॥11॥

। वां भां — अत्र द्वितीयश्लॊकतावत् प्रथमं व्याख्यायतॆ । सौरान्मासान्दवॊ मासॊ यती लघुरतः कारणात् कल्पॆ सौरमाससंख्यायाश्चान्द्रमाससंख्याधिका भवति । अथा धान्यराशिमानॆऽष्टसॆतिकाहारमितॆः घट्सॆतिकाहारमितिरधिका भवतीति बालैरपि बुध्यतॆ । यावन्तैचान्द्रमासाः कल्पॆऽधिका भवन्ति तत्संख्याधिमाससंख्या तज्जः कल्पिता । तत्र कियङ्कः सौकॊऽधिमासॊ भवतीति युक्तिरच्यतॆ । चान्द्रॊनसौरॆण हुतात् तु चन्द्रादिति । सौरमासकुदिनॆभ्यश्चन्द्रमासकुदिनॆषु शॊधितॆषु शॆषं दिनस्थानॆ पूर्ण मथश्चतुष्पञ्चाशद्घटिकाः सप्तविंशतिःपलानि सावयवानि 0। 54 । 27 । 31 । 52 । 20 । ऎकस्मिन् सौरमास इदं सौरचान्द्रान्तरं कुदिनात्मकम् । युगस्यादॆपर्यॆ कस्मिन् वर्शान्तॆ प्राप्त ऎकश्चान्द्रमासः पूर्णस्तदनन्तरं चतुष्पञ्चाशदर्घाटिकाभिः सावयवाभिर्मध्यमार्कस्य वृषभ संक्रान्तिस्तत्र रविमासः पूर्णस्ततॊऽन्यस्मिन् वझन्ति प्राप्तॆऽन्यश्चान्द्रमासान्तः । ततॊ दर्शान्तादुपरि द्विगुणाभिस्ताभिरॆव घटिभिमिथुनसंक्रान्तिः । ऎवं त्रिगुणचतुर्गुणादिभिः कर्कटादिसंक्रान्तयॊ भवन्ति । ऎवं संक्रान्तिरग्रतॊऽग्रतॊ याति । पुनदर्शान्तं प्राप्नॊति । तदा गतचान्द्रमासॆभ्य: सौरा ऎकॊना भवति । यदा संक्रान्तिर्दशन्तमतिक्रम्याग्रतॊ याति तदानुपातॆन पावन्तः सौरा भवन्ति तावविरॆकॊऽधिमासः । तत्रानुपातः । यद्यनॆन सौरचान्द्रान्तरॆण कुजिनात्मकॆन  । 54 । 27 । 11 । 52 । 30 ऎक सौरॊ मासॊ भवति तदा चान्द्रमासान्त:पातिभिः कुविनैः 26 । 31 । 50 कियन्त इति । फलं सूर्यमासाः 32 । 15 । 31 । 28 । 47 । अयच युगाधिमानै युगसौरमासा लभ्यन्तॆ तदैकॆन किमिति । फलमॆलाबन्त ऎव सौरमासा लभ्यन्तॆ । ऎतावडिः सौरमासैकश्चान्द्रमासॊऽधिकॊ भवति । अत ऎवाधिमासस्य चत्वम् । कल्पॆऽपि कल्प्या अनुपाततॊऽत इति सुगमम् ॥ 10-11 ।

इदानीमवमॊपपत्तिमाह—-

शशाङ्कमासॊनितसावनॆन 0 । 28 । 10 त्रिंशद्धृता लब्धदिनैस्तु , चान्द्रः ॥ रुद्रांशकीनाब्धिरसैः 63 । 54 । 33 क्षयाहः

स्यात् सावनॊऽतश्च युगॆऽनुपातात् ॥ 12 ॥ वां भां—युगॆ चान्द्राणां सॊबनानां च बिनानां यदन्तरं तान्यवमानि । अत ऎकस्मिन् मासॆ चान्द्रसावनान्तरं कुदिनात्मक नाहीतम् । तत्र दिवसः पूर्णमष्टावशतिर्घटिका बश पानीयपलानि च 0 । 38 । 10 । इदमॆकस्मिन् चान्द्रमासॆ त्रिशत्तिथ्यात्मकॆ कुदिनात्मक1. अत्र श्रीपतिः

‘सौरान्मासादैन्दवः स्याल्लघीयान् यस्मात्तॆनॊन्मीयमानास्तु सौराः । यान्त्याधिक्यं तॆषु यॆ यातिरिक्तास्तज्ज्ञॆस्तस्मात्तॆऽघिमासाः प्रदिष्ठाः’ ।

सिं चॆ0 15 अ 65 प्रलॊः ।

मध्यगति वासना

379 मॆवमखण्डम् । यद्यनॆन त्रिशच्चान्द्राणि दिनानि लभ्यन्तॆ तदा संपूर्ण नैकॆनावमॆन कियन्तीप्ति राशिकॆन लब्धं रुद्रांशकॊनाविधरसै 63 । 54 । 33 रॆकः क्षयाहॊ भवति । स च सावनः । अखण्डस्य रूपस्य सावनॆच्छाकल्पनात् । अतॊऽनुपातात् कल्पॆऽपि ॥ 12 ॥

इदानीमचिमासस्य चान्द्रत्वमवमस्य सानत्वमभिधायाहगणात् कल्फ्गतभानॆतुं विलॊमबिचिना यान्यवमान्यानीतानि यॆ चाघिमासास्तॆषां विशॆषमाह—

सौरॆभ्यः स धितास्तॆ चॆदधिमासास्तदैन्दवाः ॥ चॆच्चान्द्रॆभ्यस्तदा सौरास्तच्छॆषं तद्वशात् तथा ॥ 13 ॥ सावनान्यवमानि स्युश्चान्द्रॆभ्यः साधितानि चॆत् ।

सावनॆम्यस्तु चान्द्राणि तच्छॆषं तद्वशात् तथा ॥ 14 । वां  भां — यथाहगणानयनॆ सौरॆभ्यश्चन्द्रान् साधयितुं यॆऽधिमासा आनीयन्तॆ तॆ घान्द्रः स्तच्छॆषं च चान्द्रम् । यदि चान्द्रॆभ्यः सौरान साधयितुं तवा सौ रस्तल्वॆषमपि सौरम् । ऎवं चान्द्रॆभ्यः सावनानि साधयितुम इमान्यानौयन्तॆ तदा तानि सावनानि । यदि सावनॆभ्यबान्द्राणि कर्तुं तदा चान्द्राणि स्युः । संध्यत्वं भजन्तीत्यर्थः। तच्छॆषमपि तद्वशात् । अभिमत गणादवमॆहतादित्यादिनाहरणात् ’ कल्पगतमानीतं तदा सावनॆभ्यॊऽवमान्यानीतानि । तानि चान्द्राणि । चन्द्रदिवसॆभ्यॊऽधिमासाः साधितास्तॆ सौरास्तच्छॆषं तद्वशादित्यर्थः । अधिमासस्य चान्द्रत्वॆ सौरत्वॆ वाधिमासशॆष तुल्यमॆव स्यात् । कित्यॆकत्र रविदिनानि छॆदः । अन्यत्र चान्द्राणि । ऎवमवमशॆषस्यापि तुल्यत्वमॆव । ऎकत्र चन्द्रदिनान्यन्यत्र कुदिनानि छॆदः । अधिभासावमशॆषयॊरिष्टजातित्वं प्रकल्प्य मतिमद्भिःचन्द्राव नियनानि कृत नि । तत्र यॆ जास्तॆ वासनां पद्मलॊचयन्तॊ भ्रमन्ति ॥ 13-14 ॥

इदानीं विशॆषः प्रश्नाध्ययॆ— अहर्गणस्यानयनॆऽर्कमासाश्चैत्रादिचान्द्रॆर्गणकान्विताः किम् । कुतॊऽधिमासावमशॆषकॆ च त्यक्तॆ यतः सवयवॊऽनुपातः ॥ 15 ।

अस्य प्रश्नॊत्तरमाहदर्शवधियान्द्रसमॊ हि मासः सौरस्तु संक्रान्स्यवधियतॊऽतः । दर्शाग्रतः संक्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशॆषम् ॥ 16 । दर्शन्ततॊ याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समॆताः । यतॊऽधिशॆषॊत्थदिनाधिकास्तॆ त्यतं तदस्मादधिमासशॆषम् ॥ 17 । तिथ्यन्तसूर्यॊदययॊस्तु मध्यॆ सदैव तिष्ठत्यवमावशॆषम् । त्यक्तॆन तॆनॊदयकालिकः स्यात् तिथ्यन्तकालॆ शुगणॊऽन्यथातः ॥18।

वां भां ——मध्यममानॆन यावत्यमावास्या तदन्तॆ चान्द्रमासान्तः । मध्यमार्कस्य यस्मिन् । दिनॆ संक्रान्तिस्तत्र संक्रान्तिकालॆ विमासान्तः । तयॊ रविचन्द्रमासान्तयॊरन्सरॆ यावत्यस्ति

380

सिद्धान्तशिरॊमणौ गॊलाध्यायै अयः सावयवास्ता अधिमासशैषतिथयः । यतः सौरचान्द्वान्तरमधिमासाः । अहर्गणानयनॆ गताब्वा रविगुणास्तॆ सौरा मासा जाताः । अतस्तॆषु चैत्रादिचान्द्रतुल्याः सौरा ऎवं मासा यॊजितास्तॆ संक्रान्यवधयॊ जातास्तॆषु त्रिशद्गुणॆषु गततिथितुल्याः सौरा ऎव दिवसा यौजिताः । अतः सौरवान्द्रान्तरॆणाधिका जातास्तदन्तरमधमासशॆषदिनानि भवन्ति । सौरचान्द्रान्तरत्वात् । अतॊऽधिमासशॆषविनान्यॆभ्यः शॊध्या नि । अथ चाधिमासानियनॆऽनुपातलब्धरधिमासॆविनीकृतैस्तच्छॆषदिनैश्च युक्ताःसौराहाश्चान्द्राहा भवितुमर्हन्ति । ऎवमत्राधिमासशॆषविनानि क्षॆप्याणि । तत्र शॊध्यानि । अतः कारणादधिमासशॆषं त्यः कम् । अथाबमशॆषत्यागकारणमुच्यतॆ । तिथ्यन्तानन्तरं यावतीभिर्घटीभिः सूर्यॊदयस्ता अवमशॆषघटिकाः । यतश्चान्द्रसावनान्तरमदमानि । यद्यवमशॆषं न त्यज्यतॆ लब्धावमैरवमशॆषघटिकाभिश्च तिथय ऊनीक्रियन्तॆ तदा तिथ्यन्तॆ सावनॊऽहर्गणॊ भवति । अथ च सूर्यॊदयावधिः साध्यः । तिथ्यन्ताहगंणॊऽवमशॆषधटीभिर्युक्तः सन्नु दयावधिर्भवति । अतॊऽवमशॆष स्यकॆ स्वतः सूर्यॊदयावधिर्भवति ॥ 15-18 ।

अथॊदयान्तराल्यकर्मॊपपत्तिमाह - अहर्गणॊ मध्यमसावनॆन कृतश्चलत्वात् स्फुटसावनस्य । तदुत्थखॆटा उदयान्तराख्यकर्मॊद्भवॆनॊनयुताः फलॆन ॥ 19 । लडॊदयॆ स्युर्न कृतास्तथाचैर्यतॊऽन्तरं तच्चलमल्पकं च ।

वां भां -यॊज्यमहर्गण आनीतः स मध्यमसावनॆनैव । कुतः । स्फुटसावनस्य चलत्वात् । तथाविधॆनानुपातॆन स्फुटॊ नायात्यर्थः । युगादॆरारभ्य वर्तमानरविवर्षा3: प्राग्यावान् मध्यमसावनस्तावानॆव स्फुटसावनः स्यात् । किंतु रविवादरूध्वं यावान् मध्यमसावनस्तावान् न स्फुटः । अतस्तदुत्थखॆटा उदयॊन्तरालयकमवॆन फलॆनॊनयुताः सन्तॊ लङ्वयॆ स्युर्नान्यथा । लङ्कायां भास्करॊदयॆ भध्या इति यदन्यैरुक्तं तसत् ॥ 19-193॥

अथॊदयान्तरकर्माहमध्याकभुक्ता असवॊ निरक्षॆ यॆ यॆ च मध्यार्ककलासमानाः ॥ 20 । तदन्तरं यत् स्कुटमध्ययॊस्तद्युपिण्डयॊः स्याद्विवरं गतिघ्नम् । हृतं द्युरात्रासुभिरानुलिप्ताहीना ग्रहाश्चॆदसवॊऽल्पकाः स्युः ॥ 21 ॥ तदन्यथाढ्यास्तु निजॊदयैश्चॆत् भुक्तासुपूर्वं विहितं तदानीम् । कृतं तथा स्याच्चरकर्म मिश्रं कर्म ग्रहाणामुद्यान्तराख्यम् ॥ 22 ।

वां भं—सायनशैन रविणा मॆषादॆरारभ्य यॆ भुक्ता राशयस्तत्सम्बन्धिनॊ यॆ निरक्षॊवयासकॊ गगनभूधरषट्कचन्बा 1670 इत्यादयस्तॆषामॆश्यं कृत्वा भुज्यमानराशॆय भुक्ता भागास्तस्तदुवयासुभिः संगुण्य त्रिशता 30 विभज्य लब्धासवॊऽपि तत्र क्षॆप्याः। ऎवं मध्यार्कभुक्तासवः स्युः । भदिनान्ताद्ध्वं तावत्यस्वात्मकॆ कालॆ लङ्कायां मध्यमस्याकस्यॊदयः । तत्कालॆ हि प्रहाः साध्याः । अथ चार्गणन यै सिद्धास्तॆ मध्यमार्ककलाभितॆऽस्वात्मकॆ

मध्यगति वासना

, 381 कालॆ भदिनान्ताद्ध्वं जाताः । अतॊऽसूनां कलानां च यदन्तरं तॆनादयॊऽन्तरितः । अतस्तदुदयान्तराख्यं कर्मॊच्यतॆ । तैरन्तरासुभिग्रंहगत संगुण्यार्कसावनाहॊरात्रासुभि-21656 विभज्य, लब्धकला आहॆ ऋणं कार्याः । यदि कलाभ्यॊऽसवॊऽल्पकाः स्युः । अन्यथा धनम् । यदि तु स्वदॆशॊदयैर्मध्यमार्कभुक्तानसूनानीयॆदं कर्म कृतं तदौदयिकानां ग्रहाणां चरकर्मापि कृतं स्यात् । यदि तु स्फुटाकंभुक्तानसून् स्वॊदयासुभिरानीयॆदं कर्म कृतं तदॊदयान्तरभुजान्तरचरकर्माणि त्रीण्यपि कृतानि स्युः । तहि कथमिदमुदयान्तराख्यं कर्माद्यैर्न कृतं तदाह । यतॊऽन्तरं तच्चलमल्पकं च । वर्षधरणान्तॆषु चतुष्वंप्यन्तराभावः । तन्मध्यॆध्वन्तरस्य वृद्धिक्षयौ ॥ 19-22 ॥

इदानीं दॆशान्तरस्वरूपमाह— यॆऽनॆन लङ्कॊदयकालिकास्तॆ दॆशान्तरॆण स्वपुरॊदयॆ स्युः ।

दॆशान्तरं प्रामपरं तथान्यद्याम्यॊत्तरं तच्चरसंज्ञमुक्तम् ॥ 23 ॥ वां भां यॆ उदयान्तरकर्मणा लङ्कायामौदयिका ग्रहा जातास्तॆ दॆशान्तरकर्मणा स्वपुरॊदयिकाः स्युः । तच्च दॆशान्तरं द्विविधम् । ऎक पूर्वापरमन्यद्याम्यॊत्तरम् । तच्चरसंज्ञमुक्तम् ॥ 23 ।

। वां वां-षष्टीनाक्षत्रघटीनां यावन्तॊऽसवस्तावन्त ऎवं चक्रकलाङ्का इति मध्यमभुक्तिकलातुल्या ऎवासवॊ मध्यममानॆन जाताः । मध्यमभुक्तिकलातुल्यासुयुता नक्षत्रषष्टिचटिकाः सूर्यस्य मध्यमं सावनमिति प्रसिद्धम् । अनॆन मध्यमसावनॆनाहर्गणॊ जातः स्फुटसावनस्य चलत्वात् । वर्षमध्यॆ यावन्ति स्पष्टसावनानि तावन्त्यॆवमध्यमसावनानीति कल्पादिगतवर्षगणजनिताहर्गणखण्डॆन किञ्चित्स्पष्टमध्यमसावनान्तरम् । वर्तमानसौरवर्षाभ्यन्तरॆ तयॊरन्तरं साध्यम् । राशिकलाभ्यॊ सनामतुल्यत्वात् । निरक्षॊदयवशॆन मध्यार्ककलातुल्यासुभ्यॊऽर्कासूनामन्तरमुदयान्तरमित्यन्वर्थ नाम । इदमहर्गणॆ संस्कार्यं लङ्कायां मध्यमार्कॊदयॆऽहर्गणः स्यात् । अहर्गणाद्रविस्तस्माद्दयान्तरं तदहर्गणॆ संस्कार्यं रविः साध्य इति कॆवलाहर्गणजनितरवॆरुदयान्तरमानीय तद्रवौ संस्कृतं लङ्कायां मध्यादयकालिकॊ रविरॆव लाघवात्कृतस्तद्युक्तम् । अत ऎवाह-अहर्गणॊ मध्यमसावनॆनॆति ।

लङ्कॊदयकालिकाना स्वदॆशार्कॊयकालीनकरणार्थॆ चरदॆशान्तरसंस्कारः क्रियत इत्याह यॆनॆनॆति । रॆखादयस्वदॆशी दययॊरन्तरं पूर्वापरदॆशान्तराख्यम् । लङ्कादयरॆखादययॊरन्तर याम्यॊत्तर पूर्वापरदॆशान्तरवन्नॆ सर्वदा सममिति चञ्चलत्वा

चरसंज्ञम् ॥ 19-23 ॥ 1. लाया इं ख पुं ॥ 2. वात्कृतद्युक्तमिति ख पुं ।


382

सिद्धान्तशिरॊमणौ गॊलाध्याय

तत्र तावत् पूर्वापरमाहयल्लङ्कॊजयिनीपुरॊपरि कुरुक्षॆत्रादिदॆशान् स्पृशत सूत्र’ मॆरुगतं बुधैर्निगदिता सा मध्यरॆखा भुवः । आदौ प्रागुदयॊऽपरत्रविषयॆ पश्चाद्धि रॆखॊदयात् स्यात् तस्मात् क्रियतॆ तदन्तरभवं खॆटॆष्वृणं स्वं फलम् ॥ 24 ॥

वां भां  —लङ्काया मॆरुपर्यन्तं नीयवाना रॆखॊज्जयिनीकुरुक्षॆत्रादिदॆशान् स्पृशन्तॊ याति सा मध्यरॆखॆत्युच्यतॆ । रॆखायां यदाकदथस्तत्कालात् पूर्वमॆवं पूर्वदॆशॆ भवति । रॆखॊदयकालादनन्तर पश्चिमदॆशॆऽर्कॊदयः । तदन्तरकालस्तदन्तरयॊजनैः स्पष्टभूवॆष्टना‌इनुपातॆन ज्ञायतॆ । यदि स्फुटपरिधियॊजनैः षष्टि-60 घटिका लभ्यन्तॆ तद। रॆखास्वपुरयॊरन्तरयॊजनैः किमितीति त्रैराशिकॆन दॆशान्तरघटिका लभ्यन्तॆ । मध्यगत्याथ चीनीता नाङघस्ताभिरनुपातः । यदि घटीषष्ट्या ग्रहस्य गतिकला लभ्यन्तॆ तदा दॆशान्तरघटीभिः किमिति । अथवा यॊजनैरॆवानुपातः । स्फुटपरिधियॊजनैर्गतिः प्राप्यतॆ तदा दॆशान्तरयॊजनैः किमिति । फलं कलाः प्रागुण यतस्तत्र दावुयः । पश्चाद्धनम् । यत् स्तत्र रॆखॊदयादनन्तरमर्कॊदय इत्युपपन्नम् ॥ 24 ।

। वां वांचरज्ञानार्थं मध्यरॆखास्वरूपमाहयल्लङ्कॊञ्जयिनीति ॥ 24 ॥

इदानीं भूगॊलॆ स्फुटपरिधिप्रदॆश स्फुटतानुपातं चाहस्वदॆशमैर्वन्तरयॊजनैयल्लम्बांशजैम्~ऎरुगिरॆः समन्तात् ॥ वृतं स्फुटॊ भूपरिधिर्यतः स्यात् त्रिज्याहतॊ लम्बगुणः कृतॊऽस्मात् ॥ 25॥

वां भां स्वपुरस्य मॆरुगर्भस्य चन्तिरॆ यावन्ति यॊजनानि तावन्ति लम्बाशजानि । यतॊ निरक्षदॆशस्त्रपुरान्तरयॊजनान्यक्षांशजानि । भागॆभ्यॊ यॊजनानि च व्यस्तमित्युपपद्यत इत्यर्थः । तॆलंम्बाशजॆर्यॊजनॆम्~ऎरुगिरॆः समन्ताद्यवृत्तमुत्पद्यतॆ स स्फुटॊ भूपरिधिः। यॊ मध्यपरिधिः पठितः स निरक्षदॆशॊपरि। अयं तु स्वपुरॊपरि। अतः किचिन्यूनॊ भवति । अथ तदानयनम् । मध्यपरिधॆरभीष्टं त्रिज्यातुल्यं व्यासार्ध प्रकल्प्य तस्मिन् व्यासाचॆं स्वपुरॆ यावती लम्बया तावत् स्फुटपरिधॆयसाधं भवितुमर्हति । अतस्तॆन त्रैराशिकम् । यदि त्रिज्याव्यासाचॆ मध्यमः परिधिलंपतॆ तदा लम्चज्यामितॆ क इति । फलं स्फुटपरिधिरित्युपपन्नम् ॥ 25 ॥

इति गॊलभाष्यॆ मध्यगतिवासना । अत्र ग्रन्थसँख्या 175 ॥ वां वांस्पष्टभूपरिधिस्वरूपं दॆशान्तरज्ञानार्थमाह-स्वदॆशमॆर्वन्तरयॊजनैरिति ॥ 25 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधार्बुधाद्, भट्टाचार्य सुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ । सत्सिद्धान्तशिरॊमणॆरियमगाद्युक्तिस्तु मध्याश्रिता ॥

अथ छॆद्यकाधिकारः इदानीं गॊलं विवशुरादौ ज्यॊत्पत्तिकथनॆ कारणमाह— पटॊ यथा तन्तुभिरूर्ध्वतिर्थग्रुपैर्निबद्धॊऽत्र तथैव गॊलः ॥ दॊःकॊटिजीवाभिरमुं प्रवक्तुं ज्यॊत्पत्तिमॆव प्रथमं प्रवक्ष्यॆ ॥ 1॥

वां भां स्पष्टम् ॥ 1 ॥ इदानीं जीवाक्षॆत्रसंस्थानं तावदाह - इष्टा त्रिज्या सा श्रुतिदर्भुजज्या कॊटिज्या तद्वर्गविश्लॆषमूलम् । दॊःकॊट्यंशानां क्रमज्यॆ पृथक् तॆ त्रिज्याशुद्धॆ कॊटिदॊरुत्क्रमज्यॆ ॥ 2 । ज्याचापमध्यॆ खलु बाणरूपा स्यादुत्क्रमज्या त्रिभमौर्विकायाः । वर्गार्धमूलं शरवॆदभागजीवा ततः कॊटिगुणॊऽपि तावान् ॥ 3 । त्रिभज्यकाधं खगुणांशजीवा तत्कॊटिजीवा खरसांशकानाम् ।

क्रमॊत्क्रमज्याकृतियॊगमूलाद्दलं तदर्धाशकशिञ्जिनी स्यात् ॥ 4 ॥ त्रिज्यॊत्क्रमज्यानिहतॆर्दलस्य मूलं तदशकशिञ्जिनी वा । . . तस्याः पुनस्तद्दलभागकानां कॊटॆश्च कॊट्यंशदलस्य चैवम् ॥ 5॥ ऎवं त्रिषट्सूर्य जिनादिसंख्या अभीष्टजीवाः सुधिया विधॆयाः ॥

त्रिज्यॊत्थवृत्तॆ भगणाङ्कितॆ वा ग्राह्या अभीष्टा विगणय्य जीवाः ॥ 6 ॥ - वां भां अत्र त्रिज्यॊत्थवृत्तॆ भगणाङ्ति वॆत्यॆतदन्त्यवृत्तस्यॊत्तरार्धमादौ व्याख्यायतॆ । ज्यॊत्पत्तावभीष्टा त्रिज्या कल्प्यतॆ समायां भूमौ त्रिज्याभिताङ्गुलॆन सूत्रॆण वृत्तं विलिख्य दिगछितं चक्कांशकॆचाङ्कितं कृत्वा तत्रैकस्मिन्नॆ कस्मिन् वृत्तचतुर्थाशॆ नवतिर्नवतिर्भागा भवन्ति । ततॊ यावन्ति ज्याधुनि कार्याणि तावद्भिविभागैरॆकैकं वृत्तचतुर्थाशं विभज्य तत्र चिह्नानि कार्याणि । तद्यथा । यत्र चतुविशतिर्जीवाः साध्यास्तत्र चतुविशतिर्भवन्ति । ऎवं द्वितीयचतुर्थांशॆऽपि । ततॊ दिचिह्लादुभयतश्चिह्न द्वयॊपरि गतं सूत्रं ज्यारूपं भवति । ऎवं चतुविशतिज्य भवन्ति । तासामर्धानि ज्याधनि । तरप्रमाणान्यङ्गुलॆ मत्वा ग्राह्याणि ।

अथावतॊ व्याख्यायतॆ । यॆष्टा त्रिज्या स कर्ण: कल्प्यः । या भुजज्या स भुजस्तयॊः कर्णभुजयॊवंगतरपदं कॊटिः । कॊटिज्यॆत्यर्थः । तत्र यै भुजकॊटिज्यॆ तॆ भुजकॊट्यंशान क्रमज्यै ज्ञातव्यॆ । भुजज्या त्रिज्यात यावद्विशॊध्यतॆ तावत् कॊटचंशानामुत्क्रमज्यावशिप्यतॆ । ऎवं कॊटिज्यॊना त्रिज्या भुजांशानामुत्क्रमज्या स्यात् ।

चतुर्थाशं विक

वजयशॆऽपि । ततॊ विकसिंचविशतिर्जीवाः साध्यास्त

384

सिद्धान्तशिरॊमणी गॊलाध्यायॆ अथॊत्क्रमज्यास्थानं दर्शयतति । तत्र पूर्वलिखितॆ वृत्तॆ चिह्न यॊरपरि गतं सूत्रं किल ज्या। तदुपरि तयॊश्चिन्यॊर्मध्यॆ यवृत्तखण्डं तचापं धनुः । चापमध्यस्य ज्याधमध्यस्य च पदन्तरं बाणाकारं सॊतक्रमज्यॆत्युच्यतॆ । त्रिभमौविकाया इत्यग्नॆ सम्बन्धः ।

ऎवं साधारण्यॆन ज्याक्षॆत्र बर्शयित्वाथ निर्दिष्टांशानां गणितॆन ज्यानयनम् । त्रिभमौ विकाया यद्वर्गार्धस्य मूलं सा पञ्चचत्वारिंशदंशानां ज्या स्यात् । तस्या यावत् कॊटिज्या साध्यतॆ तावत् तावत्यॆव भवति । यतस्तत्र कॊटसंशा अपि पञ्चचत्वारिंशत् ।

अत्रॊपपत्तिःत्रिज्या भुजस्त्रिज्या च कॊटिस्तद्वगंयॊगपदं वृत्तान्त:समचुरस्त्रस्य भुजः स्यात् । सैव नवतिभागानां ज्या। तदर्थं ग्राह्यम् । अतॊ वर्गयॊगस्य चतुर्थाशः कृतः । तदॆव त्रिज्यावर्गार्धमतस्तन्मूलं शरवॆदभागज्यॆत्युपपन्नम् ॥

अब त्रिशद्भागानां ज्या त्रिज्यार्थमिता स्यात् । तस्याः कॊटिज्या षष्टिभागानां ज्या स्यात् ॥

अत्रॊपपत्तिः - वृत्तान्त पाति समषैस्रस्य भुजॊ व्यास.धं मितः स्यादिति प्रसिद्धं गणितिपि कथितम् । अतस्त्रिज्याधं त्रिशद्भागज्यॆत्युपपन्नम् ॥

अतः प्राग्वदुत्क्रमज्या । षष्टिभागज्ययॊना त्रिज्या राशॆक्रमज्या । सा कॊटिरूपिणी । कमज्या भुज़रूपिणी । तदग्रयॊनिबद्धसूत्रं तत् कर्णः । तत् त्रिशद्भागानां ज्यापम् । अतस्तब्धं पञ्चदशभागानां ज्यार्थमित्युपपन्नम् । ऎवं सर्वत्र तदशकशिञ्जिनीनामुपपत्तिज्ञॆया।

अथ प्रकारान्तरॆण तदधशकशिञ्जिनीमाहत्रिज्यॊत्क्रमज्यानिहतॆरित्यादि ।

अस्यॊपपत्तिः-तत्राद्याक्षरचिन्हैजप्रकारॆण कथ्यतॆ । तत्रॊ क्रमज्यॊना त्रिज्या किल कॊटिज्या । तस्या वर्गॊऽयम् । उव 1 उत्रिभा 3 त्रिव 1 अनॆनॊना त्रिज्याकृतिज्यकृतिः स्यात् । उव 1 उत्रिभा 2। अयं क्रमज्यावर्ग उत्क्रमज्यावर्गयतॊ जातः । उत्रिभा 2 । अस्य चतुर्थभागः । जत्रिभा 3 । अस्य मूलं प्राह्यम् । अत उक्तं त्रिज्यॊकमज्यानिहतॆरित्यादि । ऎवं तस्या अध्यन्या तदधशकशिञ्जिनीति । ऎवं कॊटिज्यायः अपि यावदभिमतखण्डानि स्युः ॥

तद्यथा । यत्र चतुविशतिःखण्डानि तत्र राशॆर्ज्याष्टमं खण्डम् । तत्कॊटिज्या घॊडशम् 16 । शरवॆदभागज्या द्वादशम् 12 । अस्मात् खण्डत्रयात् कथितप्रकारॆण चतुर्दशति:खण्डान्युत्पद्यन्तॆ । तत्राष्टमात् तदर्धाशकशिञ्जिनी चतुर्थम् 4। तत्कॊटिज्या विशम् 20 । ऎवं चतुर्थाद्वितीयम् 2 । द्वाविंशं च 22 । द्वितीयात् प्रथमं 1 प्रयॊविशं 23 । ऎवं दशमचतुर्दशपञ्चमैकॊनविशसप्तमसप्तदशैकादशत्रयॊवशानीत्यष्टगात् 10 । 14 । 5। 19 । 7 । 17 । 11 । 13 । अथ द्वादशात् षष्ठाष्टदशतृतीयैकविशनवमपञ्चदशानि 6 । 18 । 3 । 21 । 9 । 15 । त्रिज्या चतुर्दशमिति 24 । अतॊऽवशिष्टां ज्यॊत्पत्तिम वक्ष्यामः ॥ 2-6 । 1. अत्र श्रीपतिः

क्षॆत्रॆ षडसॆ हृदयाख्यरज्जुर्बाहॊः समा गॊलविदॊ वदन्ति । वृत्तॆ परीणाहषडॆशजीवा विष्कम्भखण्डॆन समॊपलब्धॆः ॥

सिं शॆं 16 अं 11 इलॊ।

385

छॆद्यकाधिकारः वां वांअथ स्पष्टगतिवासनॊच्यतॆ। स्वकक्षागॊलपरिधौ ग्रहॊ भ्रमति भूगर्भॆ स्पष्टकक्षाकॆन्द्रम् । भूगतॆन कर्णाग्रॆ ग्रहॊ द्रष्टव्यः । भुजकॊटिभ्यां कर्णः सिध्यति । भूगतस्य भुजकॊट्यॊ जीवा रूपा ऎव भवन्तीति गॊलकथनार्थं ज्यॊत्पत्तिकथनं प्रतिजानीतॆ ।

भुजकॊटिकर्णानाह‌इष्टॆति । कॊटिभुजॊत्क्रमज्याज्ञानमाह-दॊरिति । त्रिज्याव्यासार्डॆन वृत्तं कृत्वा चक्रकलाभिरङ्क्यम् । वृत्तॆ पूर्वापररॆखॆ कार्यॆ । यॆषां भुजभागानां जीवाज्ञानं कर्तुमिष्टं तॆ भुजांशाः पूर्वापररॆखावृत्तपरिधिसंपातादुभयत्र वृत्तपरिधौ गणयित्वा दॆयास्तत्र चिह्न कार्यॆ । तच्चिह्नयॊर्यत्तिर्यसूत्रं सा तॆषां भुजभागानां सम्पूर्णजीवा भवति । तस्या अर्द्ध ज्याद्वंचिह्नमिति पूर्वापररॆखातॊ जीवाग्रवृत्तपरिधिसम्पातपर्यन्तमर्द्धज्या तॆषामंशानामिति सर्वत्र वॆद्यम् ॥

अर्द्धज्याग्नॆ खॆचरॊ मध्यसूत्रात्तिर्यक् संस्थॊ जायतॆ यॆन तॆन । अर्द्धज्याभिः कर्म सर्वं ग्रहाणामर्द्धज्यैव ज्याभिधानात्र वॆद्याः ॥

इति स्पष्टाधिकारॆ उक्तम् । इयं दॊ भुजः । जीवाग्रवृत्तसम्पाताद्याभ्यॊत्तररॆखापर्यन्तं यॊर्ध्वाधररॆखा सा कॊटयंशानामर्द्धज्या कॊटि: । वृत्तमध्याज्जीवाग्रवृत्तपरिधिसम्पातयर्यन्तं तिर्यक् कर्णः । पूर्वापररॆखायां ज्याचापमध्यॆ बाणरूपा भुजॊ क्रमज्या । याम्यॊत्तररॆखायां या बाणरूपा ज्या सा कॊटयुत्क्रमज्यॆति ।

ज्याचापमध्य इति । त्रिभमौविकाया इति ॥

पूर्वापरॆखावृत्तसम्पाताद्याम्यॊत्तररॆखावृत्तसम्पातपर्यन्तं सूत्रवृत्तान्तर्गतचतुरस्रभुजः पञ्चचत्वारिंशदंशानां सम्पूर्णजीवा भवितुमर्हति द्विगुणभुजांशॊपरि दीयमानत्वात् । इयं पञ्चचत्वारिंशदंशसम्पूर्ण जीवा कर्णः । अत्र त्रिज्यातुल्यॆ भुजकॊटी दृश्यॆतॆ । तत्कृत्यॊर्यॊगपदं कर्ण इति त्रिज्यावर्गॊं द्विगुणॊ जातः कर्णवर्गः ॥

अत्रार्द्धज्यैवापॆक्षितॆति द्विगुणत्रिज्यावर्गमूलदलं कार्यं तत्र त्रिभज्यावर्गार्द्धमूलमॆव गृहीतम् । ’बर्गॆण वर्ग गुणयॆद् भजॆच्चॆति’ द्वयॊस्तुल्यत्वात् । वृत्तान्तः समचतुरस्रभुजात्पञ्चचत्वारिंशदंशजीवा ज्ञाता । वृत्तान्तः समषडस्रभुजस्त्रिज्यातुल्य ऎव भवति । द्विगुणखगुणांशॊपरि दीयमानत्वादॆकराशिसम्पूर्ण जीवा तुल्यॊऽयमिति ‘त्रिभज्यकाद्ध

खगुणांशजीवॆति’ ॥

ऎकराशिक्रमज्यॊत्क्रमज्यॆ दॆयॆ भुजकॊटिवदत्र यः कर्णः स पञ्चदशांशाना सम्पूर्णजीवा भवति द्विगुणतदंशॊपरि दीयमानत्वात् । अत्र क्रमज्या भुज उत्क्रमज्या कॊटिस्तदशकसम्पूर्ण जीवा कर्णः ॥। अत उक्तं ‘क्रमॊत्क्रमज्याकृतियॊगमूलादिति । अत्र दर्ज्यावर्गॊ नाम त्रिज्याकॊटिज्यॊर्वर्गान्तरं तद्यॊगान्तरघातसममिति कॊटिज्या त्रिज्यान्तरॆण भुजॊ क्रमज्या 1. भुजगानामिति खपुं । 3. सिं शि गणि0 स्प0 अं श्लॊं सं0 2 ॥ 3. वाषभयॊ इं खपुं ॥

सि-49

386

सिद्धान्तशिरॊमणी गॊलाध्यायॆ तुल्यॆन कॊटिज्या त्रिज्यायॊगॊ भुजॊक्रमज्यॊनद्विगुणत्रिज्या तुल्यॊ गुणनीयॊ जातॊ भुजक्रमज्यावर्गः । अत्रॊत्क्रमज्यागुणितॊत्क्रमज्यारूपौत्क्रमज्यावर्गॊ यॊज्यः कर्णवर्गॊं भवति । तत्र गुणगुणितयॊर्यॊज्ययॊजकयॊयगॆ कॆवलयॊज्ययॊजकयॊर्यॊग गुणगुणितॆ फलाविशॆषात् कॊटिज्यात्रिज्यायॊगॆ उत्क्रमज्यायॊजिता जाता द्विगुणत्रिज्या इयमुत्क्रमज्यागुण ततॊऽस्याः मूलदलं ग्राह्यमिति चतुभिभगॆ हृतॆ गुणहरौ गुणॆनापवर्त्य त्रिज्यॊत्क्रमज्या निहतॆरिति सम्यगुक्तम् ॥। अत्र नवत्यंशमध्यॆ गुणश्चितुर्विंशतिमिता रूपादय इति शास्त्रान्तरप्रसिद्धॆर्मॊंर्वी ज्या शिञ्जिनी गुण इत्यनॆन गुणशब्दस्य जीवापरत्वादाद्यैश्चतुविशतिमिता जीवाः कल्पितास्ताः पूर्वॊक्तप्रकारॆण सिध्यन्तीत्याह- ऎवमिति । प्रकारान्तरॆणाह-त्रिज्यॊत्थ वृत्त इति ॥2-6 ।

इदानीं स्पष्टीकरणॆ फलस्यॊत्पत्तिमाहभूमॆर्मध्यॆ खलु भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्तॆ भ्रमति खचरॊ नास्य मध्यं कुमध्यॆ । भूस्थॊ द्रष्टा नहि भवलयॆ मध्यतुल्यं प्रपश्यॆत् तस्मात् तज्ज्ञैः क्रियत इह तद्दॊःफलं मध्यखॆटॆ ॥ 7 ॥

वां भां यदॆतत् भपजरॆऽश्विन्यादीनां भानां वलयं तद्भूमॆः समन्तात् सर्वत्र तुल्यॆस्न्तरॆ वर्ततॆ । यतस्तस्य मध्यं कुमध्यॆ। अथ यस्मिन् वृत्तॆ ग्रहॊ भ्रमति तस्य मध्यं कुमध्यॆ न । तभूमॆः समन्तात् समानान्तर नॆत्यर्थः । अतॊ भूस्थॊ द्रष्टा अवलयॆ मध्यमस्थानॆ अहं न पश्यति । किंत्वन्यत्र पश्यति । तयॊभबलयॆ यदन्तरं तद्ग्रहस्य फलमित्यर्थादुक् भवति । अत उक्तं तस्मात् तज्ज्ञः क्रियत इह तद्दॊःफलं मध्यखॆट इति ॥ 7 ॥

ऎवमॆकॆनैव श्लॊकॆन संक्षॆपाच्छॆद्यकसर्वस्वमुक्त्वॆदानॊं किचित् सविस्तर छात्रान् प्रत्याहपूर्वापरायतायां तद्भित्ताबुत्तरपाश्र्वकॆ । दर्शयॆच्छिष्यबॊधार्थं लिखित्वा छॆद्यकं सुधीः ॥8॥

बी0 भां - नाद्यापीदं सम्यगस्माभिज्ञयत इति शिष्यैरुक्त आचार्य आह । पूर्वापर यतायामित्यादि । स्पष्टार्थम् ॥ 8 ।

वां वांसंसिद्धात् द्युगुणादिति प्रश्नस्यॊत्तरमाह-भूमॆर्मध्य इति । यस्माद् भूस्थॊ द्रष्टा नक्षत्रवलयॆ चक्रयन्त्रादिना मध्यतुल्यं ग्रहं न पश्यति तॆनाहर्गणागतग्रहस्यास्पष्टता । गगनॆ यादृशं पश्यति स स्पष्टग्रह इत्युच्यतॆ । मध्यमस्पध्यॊरन्तरं फलं तस्मात् स्पष्टग्रज्ञानार्थं तद्दॊः फलं मध्यखॆटॆ क्रियत इत्यर्थः । मध्यात् स्पष्टग्रहविसदृशॊपलम्भः प्रत्यक्षसिद्धस्तथाप्यत्र कॆनचित् कारणॆन भाव्यमिति तदाह्य स्माद् भूमॆमध्यॆ भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्तॆ भ्रमति खचरॊ नास्य मध्यं कुमध्यॆ स्यादिति कारणं कल्पितम् ॥ 1. दरूपति, इं खं ।

छॆद्यकाधिकारः

387 ऎकस्य ग्रहबिम्बस्य मध्यगतिस्पष्टगतिभॆदॊपलम्भान्यथानुपपत्त्या कारणमिदमाद्यैः कल्पितम् । तस्मात्कारणाद् भूस्थॊ द्रष्टा नहि भवलयॆ मध्यतुल्यं प्रपश्यॆत् । यस्मादिदं तस्मात्तदॊः फलं मध्यखॆटॆ क्रियतॆ भूमिकॆन्द्रगतभवलयकॆन्द्रात्कुत्र ग्रहभ्रमणवृत्तकॆन्द्र, कथं च भुजज्या कॊटिज्या ज्ञानं, का चान्त्यफलज्या, कथं च कॊटिकर्णसाधनं, कुत्र मध्यग्रहस्थानं कुत्रॊच्चनीचस्थानं किं नाम कॆन्द्र, कॆ च कॆन्द्रभुजकॊटी, कुत्र भुजफलॊपलम्भः, कथं च ग्रहस्य वक्रमार्गत्वॊपलम्भ इत्यादिप्रतिपादनार्थं छॆदकद्वयमाद्यैः कल्पितम् । ऎका प्रतिमण्डलभङ्गिरन्या नीचॊच्चवृत्तस्य ।

भूमॆर्मध्यॆ खलु भवलस्यापि मध्यं यतः स्याद् ।

यस्मिन् वृत्तॆ भ्रमति खचरॊ नास्य मध्यं कुमध्य इति बॊधार्थं छॆद्यकं विलिख्य दर्शयॆदित्याह-पूर्वापरायतायामिति ॥ 7-8 ।

इदानीं कालविलम्बॆन प्रतारणपरं वाक्यमिति ज्ञात्वा शिष्यैः पुनः पृष्टः सन्नाहदिव्यं ज्ञानमतीन्द्रियं यदृषिभिर्बानं वसिष्ठादिभिः पारंपर्यबशाद्रहस्यमवनीं नीतं प्रकाश्यं ततः । नैतद्वॆषिकृतघ्नदुर्जनदुराचाराचिरावासिना स्यादायुः सुकृतक्षयॊ मुनिकृतां सीमामिमामुज्झतः’ ॥9॥ वां भां -स्पष्टार्थम् ॥ 9 ॥ वां वांऎतत् सुशिष्याय दॆयं नान्यस्मै इत्याह-दिव्यं ज्ञानमिति ॥9॥ इदानीं विलिख्य छैद्यकमाहत्रिभज्यकासमितकर्कटॆन कक्षाख्यवृत्तं प्रथमं विलिख्य ॥ तन्मध्यतॊ मध्यमखॆटभुक्तितिथ्यंशमानॆन महीं सुवृत्ताम् ॥ 10 ॥ कक्षाख्यवृत्तॆ भगणाङ्कितॆऽत्र दत्वॊच्चखॆटौ क्रियतॊऽथ रॆखा ॥ कुमध्यतुङ्गॊपरिगा विधॆया तिर्यक् ततॊऽन्या सुधिया कुमध्यॆ ॥ 11 । उच्चॊन्मुखीमन्त्यफलज्यकां च दत्त्वा कुमध्याद्विलिखॆत् तद्ग्रॆ ।

त्रिभज्ययैव प्रतिमण्डलाख्यं सैवॊच्चरॆखा त्वपरात्र तिर्यक् ॥ 12 । 1. अत्र श्रीपतिः

भक्ताय शिष्याय चिरॊषिताय गुणॊपपन्नाय च दॆयमॆतत् । भ्रात्रॆ चॆ मित्राय सूनवॆ च सुदुर्लभं छैद्यकगॊलतन्त्रम् ॥॥

सिं शॆं 20 अं 27 श्लॊं । प्रतिकञ्चुककृत्कृतघ्नविद्विड्वपिताधामिक मूर्खदुर्जनॆभ्यः ॥ इह तन्त्ररहस्यमप्रमॆयं ददतः स्यात् सुकृतायुषॊः प्रणाशः ॥।

सिं शॆं 30 अं 36 श्लॊ।

-

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ तुङ्गॊवरॆखा खलु यत्र लग्ना तत्रॊच्चमस्मिन् प्रतिमण्डलॆऽपि ॥ ततॊ विलॊम खलु तुङ्गभागैर्मॆषादिरस्मात् खचरॊऽनुलॊमम् ॥ 13 ॥ दॆयस्तदुच्चान्तरमत्र कॆन्द्र दॊज्यॊंच्चरॆखाखगयॊश्च मध्यॆ । तिर्थस्थरॆखाखगयॊस्तु कॊटिः सॊध्वधरा बाहुगुणस्तु तिर्थक् ॥ 14 ।

वां भां भित्तॆरुत्तरपाश्र्व बिन्दुं कृत्वा तस्माबिन्दॊस्त्रिज्यामितॆन कक्टॆन वृत्तं विलिखॆत् । तत् कक्षावृत्तम् । यस्य ग्रहस्य छैद्यक विलिख्यतॆ तस्य मध्यमभुक्तिपञ्चदशांशॆन तस्मिन्नॆव बिन्दौ यद्वृत्तं क्रियतॆ सा भूः । लम्बनाबनतिदर्शनार्थमिदं भूः । अन्यथा बिन्दुरॆव भूः कल्प्यतॆ । तत् कक्षावृत्तं चक्रांशॆरड्यम् । तत्रंष्ट्रस्थानॆ मॆषादि प्रकल्प्य तस्मान्मध्यमग्रहमुच्चॆ च दत्त्वा तदग्रयॊश्चिह्न कार्यॆ । भूम्युच्चयॊरुपरि गत रॆखा कार्या । सॊच्चरॆखा । अथ भूमध्य उच्चरॆखाजनितमत्स्यॆन तिर्यग्नॆखान्या कार्या । अथ प्रस्यान्त्य फलज्यामितं सूत्रं भूमध्यादुल्चरॆखायॊं दत्त्वा तदग्रचिह्वात् त्रिज्यामितॆनैव कर्कटकॆन यद्वृत्तं विलिख्यतॆ तत् प्रतिमण्डलम् । तत्रापि सैवॊच्चरॆखा । किंतु तन्मध्यॆऽन्या तिर्यग्रॆखा कार्या। प्रतिमण्डलमपि चक्रांशैर छूयम् । अथॊच्चरॆखॊपरि नीयमाना यत्र लगति तत्र प्रतिमण्डलॆऽप्युच्चं कल्प्यम् । तस्मादुच्चराशिभागान् विलॊमतॊ गणयित्वा तदग्रॆ मॆषादिः कल्प्यः । ततॊ ग्रहॊऽनुलॊमं दॆयः । तत्र ग्रहॊच्चयॊरन्तरं कॆन्द्रम् । उच्चरॆखायास्तिर्यग्ग्रहगामिनी रॆखा सा बॊज्य । प्रतिमण्डलमध्यॆ या तिघंग्रॆखा तदृग्रहयौरन्तरं कॊटिज्या । सा किलॊध्र्वरूपा भवति ॥ 10.14 ॥

वां वांत्रिभज्यकासम्मितकर्कटॆनॆति भङ्गीद्वयं स्पष्टमुक्तम् । भूगर्भक्षितिजाद भूपृष्ठस्थक्षितिजं भूच्यासार्खयॊजनैच्छितमिति मध्यमखॆटभूक्तितिथ्यंशमानॆन महीं सुवृत्तामित्युक्तम् । गतियॊजनैर्गतिकलास्तदा भूव्यासार्खयॊजनैः किमिति गतितिथ्यंशः सिध्यति ॥ 10-14॥

इदानीं फलानयन इतिकर्तव्यतॊपपत्तिमाहमध्यस्थरॆखॆ किल वृत्तयॊयॆं तदन्तरालॆऽन्यफलस्य जीवा । तद्वतः कॊटिगुणॊ मृगादौ कक्र्यादिकॆन्द्रॆ तदधॊ यतः स्यात् ॥ 15 । अतस्तदैक्यान्तरमत्र कॊटिदर्ज्या भुजस्तकृतियॊगमूलम् । कर्णः कुमध्यप्रतिमण्डलस्थखॆटान्तरॆ स्पष्टखगॊ हि दृश्यः ॥ 16 । कक्षाख्यवृत्तॆ श्रुतिसूत्रसक्तॆ फलं च मध्यस्फुटखॆटमध्यॆ । मध्यॆऽग्रगॆ स्पष्टखगादृणं तत्पृष्ठस्थितॆ स्वं क्रियतॆ ततश्च ॥ 17 ।

1. अत्र श्रीपतिः

ग्रहपरफलमौर्या दत्तयॊध्वॆं कुमध्यात् प्रतिवलयमिदं स्याद्व्यासखण्डॆन वृत्तम् । भवति हि निजकक्षामण्डलाग्नॆ यदन्यत् परफलगुणवृत्तं स्वौच्चनीचारूयमॆतत् ॥

सिं शॆं 16 अं 2 श्लॊं ।

389 .

छॆद्यकाधिकारः वां  भां तयॊः कक्षावृत्तप्रतिवृत्तयॊर्मध्यस्थॆ यॆ तिर्यग्रॆखॆ तयॊरन्तरं सर्वत्रन्त्यफलज्यातुल्यमॆव स्यात् । अतॊऽन्त्यफलज्यॊग्रादुपरि प्रतिवृत्तस्य कॊटिज्या मुगादौ कॆन्द्रॆ भवति । कक्र्याद तु तदद्यः । अतः कॊटियान्त्यफलज्यॊर्यॊगवियॊगौ कृतौं । तथा कृतॆ सति कक्षामध्यगतिर्यग्रॆखावधॆः कॊटिर्भवति । कॊटितलकुमध्ययॊरन्तरं दॊज्य स भुजः । तरकॊटिवगैक्यपद कर्ण इत्युपपन्नम् । कर्णॊ नाम प्रहकुमध्ययॊरन्तरसूत्रम् । तत् सूत्रं कक्षमण्डलॆ यत्र लग्नं तत्र स्फुटॊ ग्रहः । स्फुटमध्ययॊरन्तर फलम् । तच्च मध्यग्रहात् स्फुटॆ ग्रहॆधिकै धनमून ऋणं क्रियत इत्युपपन्नम् । ऎवं मन्दफलॆन मन्दस्फुटः शीघ्रफलॆन फुटः स्यात् ॥ 15-17 ॥

इवानॊं मन्दस्फुटं मध्यम प्रकल्प्य शीघ्रफलं यत् साध्यतॆ तदुपपत्तिमाह - मध्यॊ हि मन्दप्रतिमण्डलॆ स्वॆ मन्दस्फुटॊ द्राक्प्रतिमण्डलॆ च ॥ भ्रमत्यतश्चञ्चलकर्मणीह मन्दस्फुटॊ मध्यखगः प्रकल्भ्यः ॥18॥ वां भंमन्दकर्मपूर्वक शीघ्रकर्मॆत्यॆतत् स्पष्टार्थम् ॥ 18 ॥ इदानीमुच्चॊपपत्तिमाह—- भ्रमन् ग्रहः स्वॆ प्रतिमण्डलॆ नृभिः स यत्र कविलयॆ विलॊक्यतॆ । स्फुटॊ हि तत्रास्य फलॊपपत्तयॆ प्रकल्पितं तुङ्गमिहाद्यसूरिभिः ॥19। यः स्यात् प्रदॆशः अतिमण्डलस्य दूरॆ भुवस्तस्य कृतॊच्चसंज्ञा । सॊऽपि प्रदॆशश्चलतीति तस्मात् प्रकल्पिता तुङ्गगतिर्गतिनैः ॥20। उच्चाद्भषट्कान्तरितं च नीचं मध्यः स्वनीचॊच्चसमॊ यदा स्यात् । कक्षास्थमध्यॊपरि कर्णसूत्रपातात् स्फुटॊ मध्यसमस्तदानीम् ॥ 21 ।

वां भां —उच्चदॆशात् क्रमॆण चलितस्य फलप्रवृत्तिर्दृश्यतॆ । अतस्तुङ्गं कल्पितम् । शॆषं स्पष्टम् । मध्यगतिवासनायां च सविस्तरमुक्तम् ॥ 19-21 ।

इदानीमन्यवाहौच्चस्थितॊ व्यॊमचरः सुदुरॆ नीचस्थितः स्यान्निकटॆ धरित्र्याः । अतॊऽणुबिम्बः पृथुलश्च भाति भानॊस्तथासन्नसुदूरवर्ती ॥ 22 । वां भां स्पष्टम् ॥ 23 ।

इदानीमन्यद्वक्तं प्रकारान्तरमाहौक्ता मयैषा प्रतिवृत्तभङ्गया युक्तिः पृथक् श्रॊतुरसंभ्रमार्थम् ॥ स्पष्टीकृतॆस्तां पुनरन्यथाहं नीचॊच्चवृत्तस्य च वच्मि भङ्गयाः ॥23॥

वां भां - इह किल स्पष्टीकरणयुक्तिः प्रतिवृत्तमङ्गया भयॊक्ता । अथ तामॆव नीचॊचवृत्तभङ्गा बच्मि ॥ 23 । 1. नीचॊच्चवृत्तस्य च वच्मि भूय इति पाठान्तरम् ।

390

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं तां भङ्गमाहकक्षास्थमध्यग्रहचिह्नतॊऽथ वृत्तं लिखॆदन्त्यफलज्यया तत् । नीचॊच्चसंज्ञं रचयॆच्च रॆखां कुमध्यतॊ मध्यखगॊपरिस्थीम् ॥ 24 ॥ कुमध्यतॊ दूरतरॆ प्रदॆशॆ रॆखायुतॆ तुङ्गमिह प्रकल्प्यम् । नीच तथासनतरॆऽथ तिर्थनीचॊच्चमध्यॆ रचर्यच्च रॆखाम् ॥ 25 । नीचॊच्चवृत्तॆ भगणाङ्कितॆऽस्मिन् मान्दै विलॊमं निजकॆन्द्र गत्या । शैघ्यॆऽनुलॊमं भ्रमति स्वतुङ्गादारभ्य मध्ययुचरॊ हि यस्मात् ॥ 26 । अतॊ यथॊक्तं मृदुशीघ्र कॆन्द्र दॆयं निजॊच्चाद्युचरस्तदयॆ । दॊज्यच्चरॆखावधि खॆटतः स्यात्तिर्यस्थरॆखावधि कॊटिजीवा ॥ 27 ।

बा। भां -प्राग्वत् कक्षावृत्तं चक्रांशाङ्कितं कृत्वा तत्र मध्यग्रहं च दत्त्वा ग्रहचिह्न:न्यफलज्याप्रमाणॆनान्यद्वृत्तं लिखॆत् । तन्नीचॊच्चवृत्तसंज्ञम् । अथ भूमध्याग्रहॊपरिगता रॆखा किंचिद्दीघ कार्या । सात्रॊच्चरॆखा। नीचॊच्चवृत्तॆ भूमॆद्रतरॆ प्रदॆशॆ रॆखायुत उच्च प्रकल्प्यम् । अ. सन्नॆ रॆखायुतॆ नॊचम् । नीचॊच्चचिह्नाभ्यां मत्स्यमुत्पाद्य तिर्यग्रॆखा मध्यॆ कार्या । तस्मिन् वृत्तॆ कॆन्द्रगत्यॊ स्थानादारभ्य मध्यग्रहॊ भ्रमति । मान्दै विलॊमं शैव्रयॆऽनुलॊमम् । अतः कारणान्मन्दकॆन्द्रमुच्चाद्विलॊमं दॆयम् । शीघ्रकॆन्द्रमनुलॊमम् । तदयॆ ग्रहः । अत्रापि ग्रहॊच्चरॆखान्तरॆ दॊर्ज्या । ग्रहतिर्यग्रॆखयॊरन्तरॆ कॊटिज्या ॥ 24-27 ।

इदान कर्णानयनं फलं चाहयॆ कॆन्द्रदॊःकॊटिफलॆ कृतॆ तॆ नीचॊच्चवृत्तॆ भुजकॊटिजीवॆ । त्रिज्यॊर्ध्वतः कॊटिफलं मृगादौ कक्र्यादिकॆन्द्र तदधॊ यतः स्यात् ॥28॥

अतस्तदैक्यान्तरमत्र कॊटिददःफलं भूग्रहमध्यसूत्रम् । कर्णॊऽथ मध्यग्रहकर्णमध्यॆ फलं धनर्णं तदिहॊक्तवच्च ॥ 29॥

वां भा—पूर्वार्धं सुगमम् । कक्षावृत्तॆ व्यासाधं किल त्रिज्या । त्रिज्याग्रादुपरि कॊटिफलं यतॊ मृगादौ कॆन्द्र भवति कक्र्यादौ तु तदधः । अस्तदै क्यान्तरं स्पष्ट कॊटिः । तस्मन् यत्रॆ भुजफलमॆव बाहुः । भूग्रहान्तरं कर्णः । दॊःकॊटिवगैंक्यपदमिति प्रसिद्धम् । अत्रापि प्राग्वत् कक्षावृत्तॆ कर्णसूत्रसतॆ स्फुटॊ ग्रहः । स्फुटमध्ययॊरन्तरं फलमित्यादि । 28-29 ।

इति नीचॊच्चवृत्तभङ्गिः । अथ मिश्रभङ्गिमाहमन्दॊच्चतॊऽग्नॆ प्रतिमण्डलॆ प्राग्ग्रहॊऽनुलॊमं निजकॆन्द्रगत्या । शीघ्राद्विलॊमं भ्रमतीव भाति विलम्बितः पृष्ठत ऎवं यस्मात् ॥31॥ नीचॊच्चवृत्तॆ पुनरन्यथा तॆ तस्यानुलॊमप्रतिलॊमयानॆ ।

ऎका गतिः सा प्रतिभानमन्यत् प्राज्ञैः फलार्थ अविकल्पितं तत् ॥31। 1. परिकल्पितं तत् । इति पाठान्तरम् ।

छॆद्यकाधिकारः

39,1 भङ्गिद्वयं चॆल्लिखित विमित्रं वृत्तद्वयॆऽप्यत्र यथॊक्तदत्तः ॥ नीचॊच्चवृत्तप्रतिवृत्तयॊगॆ भवत्यवश्यं छुचरस्तदानीम् ॥32॥ यथा भवॆत् तैलिकयन्त्रमध्यॆ काष्ठभ्रमॊ गॊभ्रमतॊ विलॊमः ॥ नीचॊच्चवृत्तभ्रमणं तथान्यत्स्याङ्गच्छतॊऽपि प्रतिमण्डलॆन ॥33।

वां भां ग्रहः पूर्वगत्या प्रतिमण्डलॆनैव भ्रमति । यदॆतन्नीचॊच्चवृत्तं तत् प्र जैर्गणकैः फलार्थ कल्पितम् । तत्र प्रतिमण्डलगतॆविलॊमं ग्रहॊ गच्छन्निव प्रतिभाति । कथं तत्र विलॊमगतिः प्रतिभाति । तत्र दृष्टान्तः । यथा तैलिकयन्त्रमध्यॆ तिलपडनार्थमूवंकाष्ठं प्रक्षिप्यतॆ । तस्य यथा गॊभ्रमाद्विपरीतॊ भ्रमः । तत्र गौः किलापसव्यं भ्रमति । तदृध्दै काष्ठं तथा भ्राम्यमाणमपि स्वाङ्गॆन सध्यभ्रममुत्पादयति । ऎवं नॊचॊच्चवृत्तॆ भ्रमणं विपरीतमिव प्रतिभाति । शॆषं स्पष्टम् ॥ 30 33 ॥

इति मिश्रभङ्गिः ॥। वां वांननु प्रतिमण्डलस्थानान्नीचॊच्चवृत्तॆ ग्रस्थानमन्यथा प्रतिभातीति तयॊः कि यथार्थमित्यत आह—मन्दॊच्चतॊऽग्र इति। नीचॊच्चवृत्त इति । प्राज्ञैः कृतस्य कल्पनाद्वयस्य फलार्थत्वात्तस्य फलस्य प्रकारद्वयॆनाप्यविशॆषादुभयर्माप तथ्यमित्यर्थः ।

द्वयॊः छॆद्यकयॊः फलाभॆददर्शनार्थमाह-भङ्गीद्वयमिति । द्वयॊः छॆद्यकयॊरन्यथाभानं दृष्टान्तॆन साधयति । यथा भवॆदिति ॥ 30-33 ।

इदानीं मन्दशीघ्रकर्मयॆन स्फुटत्वॆ कारणमाहमध्यगत्या स्वकक्षाख्यवृत्तॆ व्रजॆन्मन्दनीचॊच्चवृत्तस्य मध्यं यतः । तद्बतौ शीघ्रनीचॊच्चमध्यं तथा शीघ्रनीचॊच्चवृत्तॆ स्फुटः खॆचरः ॥34॥

शीघ्रनीचॊच्चवृत्तस्य मध्यस्थितिं ज्ञातुमादौ कृतं कर्म मान्दं ततः । खॆटबॊधाय शैघ्रयं मिथः संश्रितॆ मान्दशैऽन्यॆ हि तॆनासकृत् साधितॆ ॥35॥

चा0 भां नीचॊच्चवृत्तभङ्गिपर्यालॊचनयैवं परिणमतीति स्पष्टार्थम् ॥ 34-35 ।

वां वां—मध्यगत्या स्वकक्षाख्यवृत्तॆ व्रजॆदिति । अत्र तवृत्तावित्यत्र कक्षावृत्त इत्यर्थः ॥

फलासकृत्साधनॆ युक्तिमाह—शीघ्रनीचॊच्चवृत्तस्यॆति । कॆवलवास्तवशीघ्रफलसंस्कृतमध्यमतुल्यं यदा मन्दॊच्चं तदा मन्दफलाभावॊ दृष्टः । कॆवलवास्तवमन्दफलसंस्कृतमध्यमतुल्यं यदा शीघ्रॊच्चं तदा शीघ्रफलाभावॊ दृष्टस्तस्माद्वास्तवस्पष्टग्रहात् साधितं मन्दफलं मध्यमॆ दॆयं मन्दस्पष्टः स्यात् । तस्मात् साधितं शीघ्रफलॆ मन्दस्पष्टॆ दॆखॆं स्पष्ट: स्यात् । अतॊऽसकृत् साधनं कृतम् । अन्यत्स्पष्टम् ॥ 34-35 ॥ 1. प्रतिमण्डलयानादिति कॆ ख।पुं ।

392

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं मन्दकर्मणि कर्णः किं न कृत इत्याशङ्कयॊत्तरमाहस्वल्पान्तरत्वान्मृदुकर्मणीह कर्णः कृतॊ नॆति वदन्ति कॆचित् । त्रिज्यॊधृतः कर्णगुणः कृतॆऽपि कर्णॆ स्फुटः स्यात् परिधिर्यतॊऽत्र ॥36॥ तॆनाद्यतुल्यं फलमॆति तस्मात् कर्णः कृतॊ नॆति च कॆचिदूचुः । नाशङ्कनीयं न चलॆ किमित्थं यतॊ विचित्रा फलवासनात्र ॥37॥

वां भां -इह कर्णॆन यत् फलमानीयतॆ तदॆव समीचनम् । यन्मन्दकर्मणि कर्णॊ न कृतस्तत् स्वल्पान्तरत्वात् । मन्दफलानि हि स्वल्पानि भवन्ति । तदन्तरं च.तिस्वल्पमिति कॆषांचित् पक्षः । ब्रह्मगुप्तॊऽत्र कारणमाह । त्रिज्याभक्तः परिधिः कर्णगुण इत्यादि । मन्वकर्मणि मन्दकर्णतुल्यॆन व्यासाधॆन यवृत्तमुत्पद्यतॆ तत् कक्षामण्डलम् । तॆन ग्रहॊं गच्छति । यॊ मन्दपरिधिः पाठपठितः स त्रिज्यापरिणतः । अतॊऽसौ कर्णव्यासाधं परिणाम्यतॆ । ततॊऽनुपातः । यदि त्रिज्यावृत्तॆऽयं परिधिस्तदा कर्णवृत्तॆ क इति । अत्र परिधॆः कर्णॊ गुणस्त्रिज्या हरः । ऎवं स्फुटपरिधिस्तॆन दॊज्य गुण्या भांशैः 360 भाज्या । ततस्त्रिज्यया गुण्या कर्णॆन भाज्या । ऎवं सत त्रिज्यातुल्ययॊः कर्णतुल्ययॊश्च गुणहरयॊस्तुल्यत्वान्नाशॆ कृतॆ पूर्द फलतुल्यमॆव फलमागच्छतॊति ब्रह्मगुप्तमतम् । अथ यद्यॆवं परिधॆः कर्णॆन स्फुटत्वं तह कि शीघ्रकर्मणि न कृतमित्याशय चतुर्वॆद आह् । ब्रह्मगुप्त नान्यॆषां प्रतारणपरमिदमुक्तमिति । तदसत् । घलॆ कर्मणीत्थं कि न कृतमिति नाशङ्नीयम् । यतः फलवासना विचित्रा । शुक्रस्यान्यथा परिधॆः स्फुटत्वं भौमस्यान्यथा तथा कि न बुधादीनामिति नाशङ्कपम् । अतॊ ब्रह्मॊक्तिरत्र सुन्दरी ॥ 36-37 ॥

इदानीं नतकर्मवासनामाहप्राक् पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थितः

कक्षायां खलु यत्र पश्यति नतं नॊ तत्र भूपृष्ठगः । मध्याह्न तु कुमध्यपृष्ठगनरौ तुल्यं यतः पश्यतस्तॆनॊक्त नतकर्म लम्बनविधौ या युक्तित्रापि सा ॥38॥

वां भां स्पष्टम् ॥ 38 ।

1. अत्र ब्रह्मगुप्तः

त्रिज्याभक्तः परिधिः कर्णगुणॊ बाहुकॊटिगुणकाराः ।

असकृन्मान्दै तत्फलमाद्यसमं नात्र कर्णॊऽस्मात् ॥ अपि च श्रीपतिः—

त्रिज्यागुणः श्रुतिहृतः परिधिर्यंतॊ दॊःकॊट्यॊर्गुणॊ मृदुफलानयनॆऽसकृत् स्यात् । स्यान्मन्दमाद्यसममॆव फलं ततश्च कर्णः कृतॊ न मृदुकर्मणि तन्त्रकारैः ॥

सिं शै0 15 10 15 लॊ।

छैद्यकाधिकारः

393

इदानीं गतिफलाभावस्थानमाह

कक्षामध्यगतिर्य ग्रॆखाप्रतिवृत्तसंपातॆ ।

मध्यैव गतिः स्पष्ट परं फलं तत्र खॆटस्य ॥39॥ वां  भां - कक्षावृत्तमध्यॆ या तिर्यग्रॆखॊ तस्याः प्रतिवृत्तस्य च यः संपातस्तत्र मध्यैव गतिः स्पष्टा । गतिफलाभावात् । किच तत्र ग्रहस्य परमं फलं स्यात् । यत्र ग्रहस्य परमं फलं तत्रैव गतिफलाभावॆन भवितव्यम् । यतॊऽद्यतनश्वस्तनप्रयॊरन्तरं गतिः। फलयॊरन्तरं गतिफलम् । ग्रहस्य गतॆर्वा फलाभावस्थानमॆव धनर्णसंधिः । यत् पुनर्लल्लॊक्तम्

मध्यब गतिः स्पष्टा वृत्तद्वययॊगगॆ घृचरॆ ॥ इति । तदसत् । नहि वृत्तद्वययॊगॆ ग्रहस्य परमं फलम् ॥ 39 ॥ इदानीं ग्रहस्य बक्रत्वं छॆद्यकॆ यथा शीघ्रं दृश्यतॆ तदर्थमाहवंशॊद्भवाभिः प्रतिमण्डलाय कृत्वा शलाकाभिरिदं यथॊक्तम् । प्रचाल्य तुङ्ग खचरं च गत्या वक्रादि सर्वं खलु दर्शयॆद्राक ॥40॥ चा0 भां  — वंशशलाकाभिश्छॆयकं कृत्वा तत्राद्यतनस्फुटग्रहस्थानं चिह्न यित्वा द्वितीयदिन उच्च ग्रहं चॊच्चवशान्मॆषादिं च प्रत्ययान्यत् स्फुटग्रस्थानं चिन्ह्यम् । तत् पूर्व चिह्नादि पृष्ठगतं तदा बक्रा गतिज्ञॆया ॥ 4 ॥

इवान कॆन्द्रसंज्ञां हफुटकक्षां चाहवृत्तस्य मध्यं किल कॆन्द्रमुक्त कॆन्द्र ग्रहॊच्चान्तरमुच्यतॆऽतः । यतॊऽन्तरॆ तावति तुङ्गदॆशानीचॊच्चवृत्तस्य सदैव कॆन्द्रम् ॥11॥ अहस्य कक्षा चलकर्णनिघ्नी स्फुटा भवॆद्वयासदलॆन भक्ता। तद्वयासखण्डान्तरितः कुमध्यात्स भ्राम्यतॆ हि प्रवहानिलॆन ॥42॥ वां मा0इलॊकद्वयमपि स्पष्टम् ॥ 41-42 ।

इबानीं भुजान्तरकर्मॊपर्यातमाहमध्यमार्कॊदयात् प्राक् स्फुटार्कॊदयः स्यादृणॆ तत्फलॆ स्वॆ यतॊऽनन्तरम् । तॆन भास्वत्फलॊत्थासुजातं क्षयः स्वं फलं युक्तियुक्तं निरुक्त ग्रहॆ ॥43॥

वां भां स्पष्टं स्फुटगतौ व्याख्यातं च ॥ 43 ॥ इवान छैद्यकॊपसंहारॆण गणकप्रज्ञां वर्णयन्नाह - यॆ दर्भगर्भाग्रधियॊत्र तॆषां स्याच्छॆद्यकार्थः परमाणुरूपः । यॆऽन्यॆ जडाः कुण्ठधियश्च तॆषां स्यादिन्द्रवज़ाहतपक्षतुल्यः ॥44॥

वाः भां -इन्द्रवन्नाहूतपक्षः पर्वतस्ततुल्यश्छॆद्य कार्यॊं जडानाम् । इन्द्रवज्रा छन्दश्च सुचितम् । शॆषं स्पष्टम् ॥ 44 ।

। इति भीभास्करीयॆ गॊलभाष्यॆ मिताक्षरॆ स्फुटगतिवासनायां छैद्यकाधिकारः ॥

अत्र अन्यसंख्या 24 । सिं0-50

364

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वां वांछैद्यकार्थं कॆषां सुगमः कॆषां कठिन इत्याह—यॆ दर्भगर्भाग्रधिय इति ॥ 44 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुवाद् भट्टाचार्यसुता‌इदिवाकर इति ख्याताज्जनि प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचि तॆ सद्वासनावात्तिकॆ । सत्सिद्धान्तशिरॊमणॆरियमगात्स्पष्टाश्रिता वासना ॥ 1।

अथ गॊलबन्धाधिकार इदानीं गॊलबन्दाधिकारमाहसुसरलवंशशलाकावलथैः श्लक्ष्णैः सचक्रभागाकैः । रचयॆद्रॊलॆ गॊलॆ शिल्पॆ चानल्पनैपुणॊ गणकः ॥1॥

वां भां स्पष्टम् ॥ 1 ॥

वां  वांअथ गॊलबन्धॊ व्याख्यायतॆ । तत्र गॊलरचनामाह सुसरलवंशशलाकावलयैरिति वृत्तन । अत्र वंशशब्दॊ धात्वाद्युपलक्षकः ॥ 1 ॥

अथ गॊलबन्धमाह

कुत्वादौ ध्रुवयष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततॊ यष्टीमध्यगतां विधाय शिथिल पृथ्वीमपृथ्वीं बहिः । बध्नीयाच्छशिसौम्यशुक्रतपनारॆज्यार्किभानां दृढान् ।

गॊलांस्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गॊलकौ ॥2॥ वां भां -आदौ सारदारुमयीं यष्ट कृत्वा तदर्धस्थानॆ तत्र प्रॊतां पृथ्वी सूक्ष्म शिथिल च विधाय तस्या बहिश्चन्द्रादीनां गॊलान् पट्या सह दृढान् बध्नीयात् । तॆषां बहिर्नलिकासंस्थौ खदृग्गॊलाविति साधारण्यॆनॊक्तम् ॥ 2 ।

वां वां कृत्वादौ ध्रुवयष्टिमिति वृत्तॆ संक्षिप्य सर्वॊऽपि गॊलबन्ध उक्तः । इष्टतरुजामित्यत्र तरुशब्दॊप्युपलक्षणार्थः ॥2॥

। इदानीं सबिशॆषमाह - पूर्वापरं विरचयॆत् सममण्डलाख्यं याम्यॊत्तरं च विदिशॊवलयद्वयं च । ऊर्ध्वाध ऎवमिह वृत्तचतुष्कमॆतदावॆष्टय तिर्यगपरं क्षितिजं तदर्थॆ ॥3।

वां भां  -ऎक पूर्वापरमन्यद्याम्यॊत्तर तथा कॊणत्तद्वयमॆवं वृत्तचतुष्टयमूर्ध्वाधरुपमावॆष्ट्य तदधॆ वृत्तं क्षिति हास्यं निवॆश त् । अत्र याम्यॊत्तरवृत्त उत्तरक्षितिजादुपरि पल शान्तर ऎकं ध्रुवचिह्न कार्यम् । दक्षिण क्षितिजादधॊऽन्यत् ॥ 3 ॥ 1. धावाद्युयटलकः, इं खपुं ।

गॊलबन्धाधिकार:

इदानीमुन्मण्डलमाहपूर्वापक्षितिजसङ्गमयॊर्विलग्नं याम्थॆ ध्रुवॆ पललवैः क्षितिजादधःस्थॆ । सौम्यॆ कुजादुपरि चाक्षलवैध्रुवॆ तदुमण्डलं दिननिशॊः क्षयवृद्धिकारि ॥4॥

वां भंसमवृत्त क्षितिजयॊयाँ पूर्वापरौ संपतॊ तयॊर्धवचिह्नयॊश्च सकॆ यन्नबध्यतॆ तन्मण्डलसंज्ञम् । दिनरात्र्यॊर्वृद्धिक्षयौ तद्वशॆन भवतः ॥ 4 ॥

इदानीं विषुवमण्डलमाहपूर्वापरस्वस्तिकयॊविंलग्नं खस्वस्तिकाद्दक्षिणतॊऽक्षभागैः । अधश्च तैरुत्तरतॊऽङ्कितं च पथ्यात्र नाडीवलयं विदध्यात् ॥6।

वाः भां तयॊरॆ। पूर्वापरसंघातयॊविलग्नं तथा याम्यॊत्तरवृत्तॆ खस्वस्तिकाद्दक्षिणतॊऽथःस्वस्तिकादुत्तरतॊऽक्षांशान्तरॆ यवृत्तं निबध्यतॆ तद्विषुववृत्तम् ॥ 5 ॥

इदानीं दृङमण्डलमाह‌ऊर्ध्वाधरस्वस्तिककीलयुग्मॆ प्रॊतं श्लथं दृग्वलयं तदन्तः । कृत्वा परिभ्राम्य च तत्र तत्र नॆयं ग्रहॊ गच्छति यत्र यत्र ॥6॥

वां भां खस्वस्तिकॆ चाधःस्वस्तिकॆ चान्तःकॊलकौ कृत्वा तयॊः प्रॊतं इथं दृग्वलयं कार्यम् । तत्तु पूर्ववृत्तॆभ्यः किचिन्न्यूनॆ कार्यम् । यथा खगॊलान्तभ्रमति । यद्यॆक ऎव ग्रहगॊलस्तदैकमॆव वृमण्डलम् । यॊ यॊ ग्रहॊ यत्र यत्र वर्ततॆ तस्य तस्यॊपरीदमॆव परिभ्राम्य विन्यस्य दृग्ज्याशङ्कवादिकं दर्शनीयम् । अथवा पृथक् पृथगष्टौ दृङमण्डलानि रचयॆत् । तत्राष्टमं बित्रिभलग्नस्य । तच्च वृक्क्षॆपमण्डलम् ॥ 6 ॥

अथ विशॆषमाह - ज्ञॆयं तदॆवाखिलखॆचराणां पृथक् पृथग्वा रचयॆत् तथाष्टौ । दृमण्डलं वित्रिभलग्नकस्य दृक्क्षॆपवृत्ताख्यमिदं वदन्ति ॥7।

वां भां व्याख्यातमॆवॆदम् ॥ 7 ॥ वा वांखगॊलरचना वृत्तपञ्चकॆनाह पूर्वापरमित्यादिना ॥ 3-7। इदानीमॆवं खगॊलमुक्त्वा दृग्गॊलमाह - बद्ध्वा खगॊलॆ नलिकाद्वयं च ध्रुवद्वयॆ तन्नलिकास्थमॆव ।

बहिः खगॊलाद्विदधीत धीमान् दृग्गॊलमॆवं खलु वक्ष्यमाणम् ॥8॥ भगॊलवत्तैः सहितः खगॊलॊ दृग्गॊलसंज्ञॊऽपममण्डलाय:॥ द्विगॊलजातं खलु दृश्यतॆऽत्र क्षॆत्र हि दृग्गॊलमतॊ वदन्ति ॥9।

वां भं-तस्मिन् खगॊलॆ ध्रुवचिह्नयॊर्नलिकाद्वयं बद्ध्वा तन्नलिकाधारमॆव खगॊलाबहिरङ्गुलत्रयान्तरॆ दृग्गॊलं रचयॆत् । कथितैः खगॊलवृतैर्वक्ष्यमाणैर्भगॊलवृत्तैः क्रान्तिविमण्डलार्द्धयॊं 1. दृग्गॊलसंज्ञॊऽपविमण्डलाचैरिति पाठान्तरम् ।

396

सिद्धान्तशिरॊमणी गॊलाध्यायॆ निबध्यतॆ स दृग्गॊलः । कथमस्य दृग्गॊलसंज्ञॆति तदर्थमाह । द्विगॊलजातमित्यादि । यतॊऽग्राकुज्यासमशङ्कवाद्यक्षक्षॆत्राणि द्विगॊलजातानि । भगलवृत्तैः खगॊलवृत्तमिलितैस्तान्युत्पद्यन्तॆ । भिन्नगॊलबन्धॆ सम्यनॊपलक्ष्यन्त इति दृग्गॊलः कृतः ॥ 8-9 ॥

इति खगॊलंदृग्गॊलबन्धौ । वां वां -द्वाभ्यां दृग्गॊलबन्धमाह-बद्ध्वॆति । भगॊलवृत्तरिति ॥ 8-9 ।

इदानीं भगॊलबन्धमाहयाम्यॊत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं धुवयष्टिबद्धम् ॥ पष्टयङ्कमत्र सममण्डलवत्-तृतीयं नाड्याह्वयं च विषुवद्वलयं तदॆव ॥10॥

वा भां -यथा खगॊलॆ क्षितिजं ग्राम्यॊत्तरं च तदाकारमपरमाचारवृत्तद्वयं यष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलकारं घटीषष्ट्या चाङ्कितं कार्यम् । तन्नाडीवृत्तं विषुववृतसंज्ञं च ॥ 10 ॥

इदानीं क्रान्तिवृत्तमाह - क्रन्तिवृत्तं विधॆयं गृहाङ्क भ्रमत्यत्र भानुश्च भाधॆ कुभा भानुतः । क्रान्तिपातः प्रतीपं तया प्रस्फुटाः क्षॆपपाताश्च तत्स्थानकान्यङ्कयॆत् ॥11॥

वां भां :-अथान्यत् तत्प्रमाणमॆव वृत्तं कृत्वा तत्र मॆषादि प्रकल्प्य द्वादशराशयॊ‌ईछूयाः । तत् क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्तॆ रविभ्रमति । तथा वॆभर्धान्तरॆ भूभा च । तथा तत्र क्रान्तिपातॊ मॆषादॆविलॊमं भ्रमति । यथा ग्रहाणां विक्षॆपपाताः प्रस्फुटा विलॊमं भ्रमन्ति। अतः क्रान्तिपातादीनां स्थानानि तत्राङ्यानि ॥ 11 ॥ इदानीं क्रान्तिवृत्तस्य निवॆशनमाह—-

क्रान्तिपातॆ च पाताद्भषट्कान्तरॆ नाडिकावृत्तलग्नं विदध्यादिदम् ॥ पाततः प्राक् त्रिभॆ सिद्धभागॆरुदगुदक्षिणॆ तैश्च भागैविभागॆऽपरॆ ॥12।

वां भां क्रान्तिपातचिह्नात् षड्भॆऽन्तरॆऽन्यच्चिह्न कार्यम् । तॆ चिह्न नाडीवृत्तॆन संसक्कॆ कृत्वा पातचिह्लादग्रतस्त्रिभॆऽन्तरॆ नाडीवृत्ताद्भागचतुविशत्यॊत्तरतॊं यथा भवत्यपविभाग त्रिभॆऽन्तरॆ दक्षिणतश्च तैर्भागैर्यथा भवति तथा बध्नीयात् ॥ 12 ।

इदानीं विमण्डलमाह - नाडिकामण्डलॆ क्रान्तिवृत्तं यथा क्रान्तिवृत्तॆ तथा क्षॆपवत्तं न्यसॆत् । क्षॆपवृत्तं तु राश्यङ्कितं तत्र च क्षॆपपातॆषु चिह्वानि कृत्वॊक्तवत् ॥13॥ क्रान्तिवृत्तस्य विक्षॆपवृत्तस्य च क्षॆपपातॆ सषड्भॆ च कृत्वा युतिम् । क्षॆपपाताग्रतः पृष्ठतश्च त्रिभॆ क्षॆपभागैः स्फुटैः सौम्ययाम्यॆ न्यसॆत् ॥14॥ शीघ्रकणॆन भक्तास्त्रिभज्यागुणाः स्युः परक्षॆपभागा ग्रहाणां स्फुटाः ॥ क्षॆपवृत्तानि षण्णां विदध्यात् पृथक् स्वस्ववृत्तॆ भ्रमन्तीन्दुपूर्वा ग्रहाः ॥15॥

397,

गॊलंबन्धाधिकारः । वां भां -अस्य श्लॊकस्य समग्रस्य व्याख्यानम् । यथा क्रान्तिवृत्तं पृथक् कृतमॆवं विमण्डलमपि राश्यङ् पृथक् कृत्वा तत्र मॆषादॆव्यंरतं स्फुट क्षॆपपातं दत्त्वाग्रॆ चिह्न कार्यम् । अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षॆपपातचिह्नयॊः संपातं कृत्वा तस्मात् षड्भान्तरॆ संपातं कृत्वा क्षॆपपाताग्रतस्त्रिभॆऽन्तरॆ क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षॆपभागैः पृष्ठत त्रिभॆऽन्तरॆ तैरॆव भागैदक्षिणतः स्थिरं कृत्वा विमण्डलं निवॆशनीयम् । अथ पठता मॆं विक्षॆपभागास्तॆ त्रिज्यागुणा: शॊधकर्णॆन भक्ताः स्फुटी ज्ञॆयाः । अत्रानुपातः । यदि कर्णाग्र ऎतावन्तस्तहि त्रिज्यानॆ कियन्स इति । यतॊ भगॊलॆ त्रिज्यैव व्यासार्धम् । ऎवं चन्द्रादीनां षड् विमण्डलानि कार्याणि । स्वस्वविमण्डलॆ प्रहा भ्रमन्ति ॥ 13-15 ॥

। इदानीं क्रान्ति विक्षॆपं चाह— नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः ॥ क्षॆपवृत्तावधिस्तिर्यगॆवं स्फुटॊ नाडिकावृत्तखॆटान्तरालॆऽपमः ॥16॥

। वां  भाकान्तिवृत्तॆ यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तिर्यगन्तरं सा क्रान्तिः । अथ चिमण्डलॆ च यत् अहस्थानं तस्य क्रान्तिवृत्ताद्यत् तिर्यग-तरं स विक्षॆपः । अथ विमण्डलस्थग्रहस्य नाडीवृत्ताद्यत् तिर्यगन्तरं सा स्फुटा कान्तिः ॥ 16 ॥

बी0 बी0भगॊलबन्धमाह -याम्यॊत्तरक्षितिजवदित्यादिना ॥ 10-16 । इदानीं क्रान्तिपातमाह — विषुवत्क्रान्तिवलययॊः संपातः क्रान्तिपातः स्यात् । तद्भगणाः सौरॊक्ता व्यस्तॊ अयुतत्रयं कल्पॆ ॥17॥ अयनचलनं यदुक्त मुजालायैः स ऎवायम् । तत्पक्षॆ तद्भगणाः कल्पॆ गॊऽङ्गर्तुनन्दगॊचन्द्राः 199669 ॥18॥ तत्संजातं पातं क्षिप्त्वा खॆटॆऽपमः साध्यः ।

क्रान्तिवशाचरमुदयाश्चरदललग्नागमॆ ततः क्षॆप्यः ॥19। 1. मुञ्जालः

उत्तरतॊ याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्भागम् । परिसरतां गगनसदां चलनं किञ्चिद्भवॆदपमॆ ॥ विषुवदपक्रममण्डलसंपातॆ प्राचि मॆषादिः । पश्चात् तुलादिरनयॊरपक्रमासम्मवः प्रॊक्तः ॥ रॊशित्रयान्तरॆऽस्मात् कर्कादिरनुक्रमान्मृगादिश्च । तत्र च परमा क्रान्तिजिनभागमितथि तत्रैव ॥ निर्दिष्टॊऽयनसन्धिश्चलनं तत्रैव सम्भवति । तद्भगणाः कल्पॆ स्युर्गॊरसरसगॊऽचन्द्रभिताः ॥

398

सिद्धान्तशिरॊमणी गॊलाध्यायॆ वां भां —क्रान्त्यर्थं पातः क्रान्तिपातः । पातॊ नाम संपातः । कयॊः । विषुवत्क्रान्तिवलययॊः । नहि तयॊर्मषादावॆव संपातः किन्तु तस्यापि चलनमस्ति । यॆऽयनचलनभागाः प्रसिद्धास्त ऎव विलॊमगस्य क्रान्तिपातस्य भागाः । मॆषादॆः पृष्ठतस्तावद्भागान्तरॆ क्रान्तिवृत्तॆ विषुववृत्तं लग्नमित्यर्थः । नहि क्रान्तिपातॊ नास्तीति वक्त शक्यतॆ । प्रत्यक्षॆण तस्यॊपलब्धत्वात् । उपलब्धिप्रकारमग्नॆ वक्ष्यति । तत् कथं ब्रह्मगुप्तादिर्भा‌इनपुणैरपि नॊक्त इति चॆत् । तदा स्वल्पत्वात् तनपलब्धः । इदानीं बहुत्वात् साम्प्रतिक रुपलब्धः। अत ऎव तस्य गतिरस्तॊत्यवगतम् । यद्यॆवमनुलपब्धॊऽपि सौरसिद्धान्तॊकत्वादागमप्रामाण्यॆन भगणपरिझ्यादिवत् कथं तॆ नक्तः । सत्यम् । अत्र गणितस्कन्धं उपपत्ति मानॆवागमः प्रमाणम् । तह मन्दॊच्चपातभरणा अगमप्रामाण्यॆनैव कथं तॆ रुका इति नच वक्तव्मम् । यता ग्रहाणां मन्दफलाभावस्थानानि प्रत्यक्षॆणैवॊपलभ्यन्तॆ । तान्यॆव मन्दॊच्चस्थानानि । यान्यॆव विक्षॆपाभावस्थाननि तान्यॆव पातस्थानानि । कितु तॆषां गतिरस्ति नास्ति वॆति सन्दिग्धम् । तत्र मन्दॊच्चपःतानां गतिरस्ति । चन्द्रमन्दॊच्चपातवदित्यनुमानॆन सिद्धा । सा च कियती तदुच्यतॆ । यैर्भगणै रुपलब्धिस्थानानि तानि गणितॆनागच्छन्ति तद्गणसंभवा वाघिकॊ दैनंदिनॊं वॊ गतिज्ञॆय॥ नन्वॆवं यद्यन्यैरपि भगणैस्तान्यॆव स्थानान्यागच्छन्ति तदा कतरस्या गतॆः प्रामाण्यम् । सत्यम् । तहि साम्प्रतिकॊपलब्ध्यनुसारिणी कापि ’गतिरङ्गीकर्तव्यॊ । यदा पुनर्मता कालॆन महन्तरं भविष्यति तदा महामतिमन्तॊ ब्रह्मगुप्तादीनां समानधर्माण ऎवॊत्पत्स्यन्तॆ । तॆ तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अत‌ऎवायं गणितस्कन्धॊ महामतिद्धृतः सन्ननाद्यन्तॆऽपि कालॆ खिलत्वं न याति । अतॊऽस्य क्रान्तिघातस्य भगणाः कल्पॆश्युतत्रयं तावत् सूर्य सिद्धान्तॊक्ताः । तथा मुजालाद्यैर्यदयनचलनमुक्तं स ऎवायं क्रान्तिपातः । तॆ गॊऽङ्गर्तुनन्दगॊचन्द्रा 196669 उत्पद्यन्तॆ । अथच यॆ वा तॆ वा भगणी भवन्तु । यदा बैंऽशा निपुर्णरुपलभ्यन्तॆ तदा स ऎव क्रान्तिपात इत्यर्थः । तं विलॊ मर्ग क्रान्तिपात ग्रहॆ प्रक्षिप्य क्रान्तिः साध्या ॥ 19-19 ।

। वां वांतद्भगणाः सौरॊक्ता इत्यत्रायुतत्रयं कल्पॆऽयनांशभंगणा इति वदता कल्पसौरवर्षीविशत्यंशमित ऎवायनांशसाधनॆ हरः स्वीकृतः । कथमन्यथा विंशतिगुणितमयुतत्रयं तद्भगणा इति वक्तव्यॆऽयुतत्रयमुक्तम् । तदुक्तभंगणॆभ्य ऎवमयनांशाः साध्या इत्युपायमनुक्त्वैव सिद्धवत्तत्संजातं पातं क्षिप्त्वा खॆटॆऽपमः साध्य इत्युक्तम् । तॆभ्यस्तदुक्तभगणॆभ्यस्तदुक्तरीत्या जातः पातस्तज्जातपात इति वक्तव्यॆ यत्तत्संजातं पातमित्युक्तं तस्यायमर्थः। तच्छब्दॆन गॊङ्गर्तुनन्दगॊचन्द्रा 199669 अयुतत्रयं च परामृश्यति । तॆभ्यस्तदुक्तप्रकारागतपातॊ विसंवादॆन जातः पातस्तसञ्जातः पात इत्युच्यतॆ । कल्पगतवर्षॆष्वयुतत्रयगुणितॆषु विशतिभक्तकल्पवर्षभतॆषु फलं तुल्यमायातीति तादृश ऎव हरः स्वीकृत इति गम्यतॆ ।

। सौरॆ षट्शत 600 मिता महसुंगॆ भगणा उक्ताः । तॆनैकभगणभॊगवर्षाणि 7200 तत्राष्टादशशतवर्षॆः परमा सप्तविंशतिमिता धनायनांशवृद्धिर्भवति । पुनस्तैरॆव 1. परामृश्यतॆ इति खपुं ॥

गॊलबन्धाधिकारः

399 वर्षॆर्धनायनांशाना ह्रासॆनाभावॊ भवति । ततस्तैरॆव वर्षॆ ऋणायनशानां ह्रासॆनाभाव इति वृद्धिह्रासात्मकपदचतुष्टयात्मक ऎकॊ भगण इति स्वीकृतम् ॥

ककदिस्थितिकालॊऽवधिकालस्तस्मादनन्तरमयनप्रवृत्तौ चक्रपश्चाच्चलनम् । अवधिकालाप्रथममयनचलनॆ प्राक्चलनमित्ययुक्तम् । क्रान्तिमण्डलनाडिमण्डलसम्पातस्य प्रदॆशत्वॆन प्रदॆशान्तरगमनायॊगात्कथं चक्रचलनमत्यत आह-उपचारॊऽयमिति । सप्तर्षभग्रहाणा कर्कादिस्थितॆः प्रागु‌अमयनप्रवृत्तिचलनाच्चक्रस्य समूहस्यैव चलनमित्युच्यतॆ । ऎवं कर्कादिस्थग्रहाणां मध्यमक्रान्त्युत्पन्ना यॆ यन्त्रॆण भुजांशास्तॆषां नवयंशानामन्तरमयनांशाः । ऎवं प्रत्यब्दमत्र गतिज्ञॆया । ब्रह्मसिद्धान्तॆऽत्युक्तम्

कर्कादिस्थाः मृगादिस्थाः सृष्टॆरुदगवाङ्मुखम् । प्रत्यब्दॆ यान्ति याम्यॊदग्गमनॆ विहितॆऽपि यत् ॥

तत्पश्चाच्चलितं चक्रमुपचारॊऽयमित्यपि ॥ कर्कादिस्थॆषु सप्तषषु तॆषां यन्त्रॆण याम्यॊत्तरवृत्तॆ नतॊन्नतांशा ज्ञॆयाः । तॆभ्यॊ विलॊमप्रकारॆण मध्यमः क्रान्त्यंशॊ ज्ञॆयः । ऎवं मृगादिस्थॆष्वपि । कर्कादौ मृगादौ याम्यमुत्तरमयनं च लॊकप्रसिद्धम् । तत्र कर्कादिस्थानामपॆक्षितॆ याम्यगमनं [ मृगादिस्थानामुत्तरगमनमॆव ] प्रतीयतॆ तदा ऋणायनांशाः पश्चाच्चलनं [ चक्रस्यॆत्यर्थः । ]

त्रिशकृत्यॊ युगॆ भानां चक्रं प्राक् परिलम्वतॆ ॥ तद्गुणाद् भूदनैर्भक्ताद् द्युगणाद्यदवाप्यतॆ। तद्दॊस्त्रिघ्नॊ दशाप्तांशा विज्ञॆया अयनाभिधा ॥

इति तत्साधनॊपायः कृतः सौरमतॆ सम्प्रति ईदृशॆ कल्पगतॆऽ1972948725 यनांशाः संवदन्त्यॆव । प्रतिवर्षमयनांशवृद्धिश्चतुः पञ्चाशद्विकलाः ।

। मुजालमतॆ प्रतिवर्ष वृद्धिविकलाद्या 59/54 मतभॆदॆ प्रत्यक्षॊपलब्ध्या यॆ सिध्यन्ति त ऎवायनांशा ग्राह्या इति भाष्यॆ सम्यगुक्तम् । अयुतत्रयं कल्प इत्यत्र नियुतशब्दस्य लक्षसंख्यावाचकत्वॆन नियुतत्रयं कल्प इति वा पाठः साधीयान् । व्यस्ता इत्यनॆन धनगता उक्ता । यावन्तॊ धनगतास्तावन्त ऎवं ऋणगता इति नियुतषट्कं कल्पॆ भवन्तीति न किञ्चिद्विरुद्धम् । खॆटॆ क्षॆप्या इत्यनॆन यॊग उक्त: ’यॊगॆ’ युतिः स्यात् क्षययॊस्वयॊर्वा धनर्णयॊरन्तरमॆव यॊगः ।

इति प्रसिद्धम् ॥ 17-19 । 1. कॊष्ठान्तर्गतॊऽश. खपुस्तकॆ नॊपलभ्यतॆ । 2. सू0 सिं त्रि0 9 श्लॊं ॥ 3. समगुक्तमिति खपुं ॥

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इबान विक्षॆपपातानाह -

। ऎवं क्रान्तिविमण्डलसंपाताः क्षॆपपाताः स्युः ।

चन्द्रादीनां व्यस्ताः चॆपानयनॆ तु तॆ यॊज्याः ॥20। मन्दस्फुटॊ द्राक्प्रतिमण्डलॆ हि ग्रहॊ भ्रमत्यत्रॆ च तस्य पातः । पातॆन युक्ताद्गणितागतॆन मन्दस्फुटात खॆचरतः शरॊऽस्मात् ॥21। पातॆऽथवा शीघ्रफलं विलॊमं कृत्वा स्फुटात् तॆन युताच्छरॊऽतः । चन्द्रस्य कक्षावलयॆ हि पातः स्फुटाद्विधॊर्मध्यमपातयुक्तात् ॥22॥

वां भां - तथा क्रान्तिवृत्तविमण्डलयॊः संपातः क्षॆपपातः । तॆ अहॆ प्रक्षिप्य क्षॆपः साभ्यः । ऎतदु‌ई भवत। क्रान्तिपातः प्रसिद्धः। यथा तॆ अहॆ प्रक्षिप्य क्रान्तिः सम्यतॆ । रग्वं विक्षॆपपात ग्रहॆ प्रक्षिप्य क्षॆपः साध्य इत्यर्थः । अथ विक्षॆपपातॊ मन्दस्फुटॆ यत् प्रक्षॆप्यतॆ तत्कारणमाह । मन्दस्फुट इति । यतः शीघ्रप्रतिमण्डलॆ मन्दस्फुटगत्या अहॊ भ्रमति । तत्र च वृत्तॆ पातऽतॊ गणितागतं पातं मन्दस्फुटॆ प्रक्षिप्य क्षॆपः साध्यतॆ । शॆषं स्पष्टम् ॥20-22॥

वां वां ऎवं क्रान्तिपातस्वरूपमुक्त्वा शरपातस्वरूपं शरसाधनार्थं तत्संस्कारं च ग्रहॆष्वाह-ऎवमिति । पतनं पातः पतनं नाम मिलनम् । तत्र नाडीमण्डलक्रान्तिमण्डलयॊः किञ्चिदवयवसंयॊगॆऽपि संयुक्ताविति प्रतीतॆः संयॊगः सम्पतिः क्रान्तिपात इत्युक्तम् । क्रान्तिमण्डलशरमण्डलयॊः सम्पातः शरपात इत्युच्यतॆ ॥ ननु स्पष्टखॆटा क्रान्तिपातयुक्ताद्यथा क्रान्तिः साध्यतॆ तथा शरपातयुक्तास्पष्टखॆटा कुतॊ न शरः साध्यत इत्यत्र प्रश्नस्यॊत्तरमाह-मन्दस्फुटॊ द्राक् प्रतिमण्डलॆ हीति । मन्दस्पष्टसाधितः शरः संवदतीति पातस्य शीघ्रप्रतिमण्डलॆ भ्रमणमभ्युपगतम् । क्रमणं क्रान्तिः । कस्मात्क्रमणमिति नाडीमण्डलादिति नाडिकामण्डलात्तिर्यगत्रापम इत्यनॆन प्रागभिहितम् । तिर्यगिति दक्षिणॊत्तरभावॆनॆत्युक्तम् । तत्र क्रान्तिमण्डलावधिक्रमणं क्रान्तिर्मध्यमा चन्द्रादीनाम् ॥

क्रान्तिमण्डलाच्छरः क्षॆपवृत्तावधि । नाडीमण्डलात् क्षॆपवृत्तावधि चन्द्रादिग्रहनक्षत्राणां स्पष्टा क्रान्तिः । क्रान्तिपातस्थानस्थॆ स्पष्टग्रहॆ मध्यमक्रान्तॆरभावः । शरपातस्थानस्थॆ मंन्दस्पष्टॆ शराभावः । क्रान्तिपाताङ्कादग्रतः पृष्ठतस्त्रिभॆऽन्तरॆ परमा मध्यमा क्रान्तिश्चतुविशत्यंशमिता। शरपाताङ्कादग्रतः पृष्ठतस्त्रिभॆऽन्तरॆ शीघ्रकर्णॆन भक्तास्त्रिभज्या गुणाः पठितपरमशरभागाः यावन्तः सम्पद्यन्तॆ तावन्परमः शरस्तत्रॆति सुगमम् ।

उच्चग्रहौ मॆषादॆरनुलॊमं गच्छत इति ग्रहॊच्चान्तरतः फलं साधितम् । ऎकदिग्गतयॊर्गत्यन्तरतुल्यमॆव तयॊरन्तरमिति प्रसिद्धॆः । मॆषादॆ राश्याद्यनुलॊमगत्या ज्ञातग्रहस्य राश्यादिप्रतिलॊमगत्या ज्ञातपातस्यान्तरं पातग्रहयॊगॆनैव सिध्यति । यथा नन्दकाननात् पश्चिमदिशि यॊजनाष्ट्रकान्तरॆ प्रयागॆ स्थितस्य

गॊलबन्धाधिकारः

401 वाराणसीतः पञ्चदशयॊजनान्तरॆ पूर्वा दिगबस्थितॆ कुसुमपुरॆ स्थितस्य च कियदन्तरमिति त्रयॊविंशतियॊजनात्मकमन्तरं तथात्रॆति सुगमम् ।

। सौरॆ तु विलॊमगत्या गतपातस्य चक्रशॊधनॆन यावदवशिष्यतॆ तावता राश्याद्यवयवॆन मॆषादॆरनुलॊमगत्या पातचिह्न ज्ञायत इति पातग्रहयॊरॆकदिगवस्थितत्वॆनान्तरं कृतम् । यद्यपि वक्रगतौ ग्रहॆऽद्यतनग्रहचिन्हात् स्पष्टग्रहराश्याद्यवयवॆनाद्यतनश्वस्तनग्रहचिन्हमनुलॊममॆव भवतीति धनायनांशयुतस्पष्टग्रहादवक्रगतौ वक्रगतौ वा ग्रहॆ क्रान्तिः साध्यतॆ ।

ननु नाडीमण्डलक्रान्तिमण्डलसंयॊगस्य नाडीमण्डलाश्रितत्वॆन क्रान्तिपातस्थानस्थॆ स्पष्टग्रहॆ सायनस्पष्टखॆटक्रान्तिसाधनॊर्मध्यमक्रान्त्यभावस्तत्रैव नाडिकावृत्तखॆटान्तरालॆ स्पष्टॊऽपम इत्यनॆन स्पष्टक्रान्त्यभावॊऽपि स्यात् । स्पष्टक्रान्त्यभावॊ दॆधा संभवति । मध्यमक्रान्तिशररूपयॊः स्पष्टक्रान्तिखण्डयॊर्युगपदभावात्तुल्यत्वॆन दिगन्यत्ववियॊजनाद्वा । तत्र युगपदभावॊऽपि सार्वदिकः कदाचित्कॊ बा । क्रान्तिपातयुतात् स्पष्टखॆटान्मध्यमक्रान्तिसाधनाच्छरपातयुतान्मन्दस्पष्ट्राच्छरसाधनात् क्रान्तिपातशरपातगतिवैषम्यॆन मन्दस्पष्टस्पष्टयॊरन्तरसद्भावॆन च सार्वदिकयुगपदभावॊ न संभवति । मध्यमक्रान्त्यभावॆ स्पष्टखॆटस्य नाडिकामण्डलाश्रितत्वॆन नित्यं स्पष्टक्रान्त्यभावॆन भाव्यमिति कदाचित्कॊ युगपदभावः क्रान्तिशरयॊर्वक्तुमशक्यः । मध्यमक्रान्त्यभावॆ मध्यमक्रान्त्युत्पत्तिर्बाधितैवॆति । मध्यमक्रान्तिशरयॊस्तुल्यत्वॆन दिगन्यत्ववियॊजनं न संभवति । यदा मध्यमक्रान्त्यभावस्तदा शराभाव इति नियमाभावान्नाडिकावृत्तखॆटान्तरालॆऽपम इति सदुक्तं तदयुक्तम् ॥

किञ्चत्र खॆटशब्दॆन स्पष्टॊ वा मन्दस्पष्टॊ वा विवक्षितः । स्पष्टविवक्षायां स्पष्टादॆव शरसाधनं स्यात् । मन्दस्पष्टविवक्षायां मध्यमक्रान्तिसाधनं मन्दस्पष्टादॆव स्यात् । तस्मान्मध्यमक्रान्त्यभावॆ नाडीमण्डलाश्रितस्पष्टस्य शरॊत्पत्या स्पष्टक्रान्तिमंध्यमक्रान्तिसद्भावॆ नाडॊमण्डलादन्यत्र स्थितस्यापि स्पष्टक्रान्त्यभावश्च स्यादिति नाडिकावृत्तखॆटान्तरालॆऽपम इति यदुक्तं तदयुक्तमिति चॆत् । उच्यतॆ । ग्रनाडीमण्डलयॊर्दक्षिणॊत्तरमन्तरं स्पष्टक्रान्तिरिति नाडिकावृत्तखॆटान्तरालॆऽपम इति शॊभनम् ।

ग्रहस्तु बिमण्डलॆ भ्रमतीति ग्रहाश्रितविमण्डलावयवनाडीमण्डलसम्पातॊ यदा तदा स्पष्टकान्त्यभावः ॥

क्रान्तिवृत्तस्थस्पष्टग्रहचिह्न यदा नाडीमण्डलॆ तदा मध्यमक्रान्त्यभावॊ भवति न तदा स्पष्टक्रान्त्यभावॊ ग्रहस्य शराग्रॆ स्थितत्वात् ॥

यन्त्रवॆधविधिना ग्रहस्य स्पष्टा क्रान्तिः शरॊऽपि प्रत्यक्षं गृह्यतॆ । प्रत्यक्षॊपलब्धशरस्तु मन्दस्पष्टसाधितशरॆणैव सम्वदतीति मन्दस्पष्टाच्छरसाधनं क्रियतॆ । मध्यम1. नियमावा, इति खपुं । 3. लयम इति खपुं । 3. वाक्यप्रदं स्वपुं नास्ति ।

सि 56

402

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ क्रान्तिः स्पष्टादॆव साध्यतॆ प्रत्यक्षदृष्टॆ किमनुपपन्नं नामॆति सर्वं शॊभनम् । मन्दस्पष्टॊ द्राक् प्रतिमण्डलॆ भ्रमति तत्रैव तस्य पातॊ लक्षितः । यन्त्रवॆधविधिना या शरानुपलब्धिस्तया शराभावॊ गृह्यतॆ । शरभि‌अवॆ त्ववश्यं गणितागतपातचिह्न ग्रहॆण भाव्यम् । मॆषादॆर्गणितागतं भाद्यं पातं विलॊमं दत्त्वा चिह्न कार्यम् । तच्चिह्न षड्भान्तरितचिह्न वा मॆषादॆर्भादिकग्रहॊऽनुलॊमगत्यावश्यं भवत्यॆव । तत्र यदा भौमादीनां शराभावॊ दृष्टस्तदा मन्दस्पष्ट ऎव पातचिह्न दृष्ट इति शीघ्रप्रतिमण्डलभ्रमणमाक्षिपतीति मन्दस्फुटॊ द्रागिति सम्यगुक्तम् ॥

यस्माद् गणितागतपातॊ मन्दस्पष्टॆ यॊज्य इति सिद्धमतॊ विलॊमशीघ्रफलसंस्कृतपातयुतस्पष्टाच्छरसाधनं फलाविशॆषाद्युक्तमित्याह-पातॆऽथवॆति । कॆवलयॊज्ययॊजकयॊगॆऽभीष्टॊनयुक्तयॊज्ययॊजकयॊव यॊगॆ फलाविशॆषाच्छीघ्रफलतुल्यमत्रष्टुं कल्पितम् । त्रिज्यातुल्यया सपातमन्दस्पष्टदॊज्यया शीघ्रकर्णॆन भक्तास्त्रिभज्या गुणा ग्रहपरक्षॆपभागा लभ्यन्तॆ तदॆष्ट्या किमिति शरसाधनं कृतम् ।

यद्वा सपातमन्दस्पष्टदॊज्य पठितशरगुणा त्रिज्याभक्ता शीघ्रप्रतिमण्डलस्थग्रहशरः स्यात्तस्य कक्षावृत्तीयकरणार्थ कर्णानुपातः कृतः ।

भौमादिपाता मन्दस्पष्टस्थानीयत्वॆन शीघ्रप्रतिमण्डलस्था जाताश्चन्द्रपातस्य कुत्रावस्थानं चन्द्रस्य शीघ्रप्रतिमण्डलाभावादित्यत आहचन्द्रस्य कक्षावलयॆ हि पात इति । मन्दस्पष्टस्यैवं चन्द्रस्य सर्वदा स्पष्टत्वॆन ‘स्फुटाद्विधर्मंध्यमपातयुक्तादित्युक्तम् । कथं चन्द्रस्य मध्यमपात ऎव कक्षामण्डलस्थॊ जातॊ नान्यॆषामिति नाशङ्कनीयं यतॊ विचित्रा फलबासनात्रॆति निरूपितत्वात् ॥ 20-22 ॥

इदानीं ज्ञशुक्रयॊविशॆषमाह - यॆ चात्र पातभगणाः पठिता ज्ञभृग्वॊस्तॆ शीघ्रकॆन्द्र भगणैरधिका यतः स्युः । स्वल्पाः सुखार्थमुदिताञ्चलकॆन्द्रयुक्तौ पातौ तयॊः पठितचक्रभवौ विधॆयौ ॥23॥

चलाद्विशॊध्यः किल कॆन्द्रसिद्धयै कॆन्द्र सपातॆ छुचरस्तु यॊज्यः । अतश्चलात् पातयुताज्ज्ञभृग्वॊः सुधीभिराद्यैः शरसिद्धिरुक्ता ॥24॥ स्फुटॊनशीघ्रॊच्चयुतौ स्फुटौ तयॊः पातौ भगॊलॆ स्फुट ऎव पातः ।

। वां भां — ननु ज्ञशुक्रयः शीघ्रॊच्चपातयुति कॆन्द्रं कृत्वा यॊ विक्षॆप आनीतः स शीघ्रॊच्चस्थान ऎव भवितुमर्हति । न ग्रहस्थानॆ । यतॊ ग्रहॊऽन्यत्र वर्ततॆ । अत इदमनु पपन्नमिव प्रतिभाति । तथा च ब्रह्मसिद्धान्त भाष्यॆ । ज्ञशुक्रयॊः शीघ्रॊच्चस्थानॆ यावान् विक्षॆपस्तावानॆव यत्र तत्रस्थस्यापि ग्रहस्य भवति । अत्रॊपलब्धिरॆव वासना नान्यत् कारणं वक्तुं शक्यत इति चतुर्वॆदॆनाप्यनध्यवसायॊऽत्र कृतः । सत्यम् । अत्रॊच्यतॆ । यॆऽत्र ज्ञशुकयॊः पातभगणाः पठितास्तॆ शीघ्रकॆन्द्र भगॊयुताः सन्तस्तद्धगणा भवन्ति । तथा च माधवीयॆ सिद्धान्तचूडामणौ पठिताः ॥ अतॊऽल्पभगणभवः पातः स्वशीघ्रकॆन्द्रॆण युतः कार्यः । शीघ्रॊच्चा‌इग्रहॆ शॊधितॆ शीघ्रकॆन्द्रम् ।

गॊलबन्धाधिकारः

403 तस्मिन् सपातॆ क्षॆपकॆन्द्रकरणार्थ ग्रहः क्षॆप्यः । अतस्तुल्यशॊध्यक्षॆपयॊनशॆ कृतॆ शीघ्रॊच्चपातयॊंग ऎवावशिष्यत इत्युपपन्नम् ॥

किंच मन्दस्फुटॊनं शीघ्रॊच्चं प्रतिमण्डलॆ चलकॆन्द्रम् । तत् पातॆ क्षॆप्तुं युज्यतॆ । ऎवं कृतॆ सति विक्षॆपकॆन्द्रं मन्दफलॆनान्तरितं स्यात् । ग्रच्छायाधिकारॆ सितज्ञपातौ फुटौ स्तैचलकॆन्द्रयुक्तावत्यत्र मन्दस्फुटॊनं शीघ्रॊच्चं शीघ्र कॆन्द्र पातॆ क्षिप्तम् । अतस्तत्र मन्दफलास्तरमङ्गीकृतमित्यर्थः । इतरकॆन्द्रस्यानुपपत्तॆः । अतॊ मन्दफलं पातॆऽव्यस्त दॆयम् । यतॊऽनुपातसिद्धं चल कॆन्द्र मध्यग्रहॊनशॊस्रॊच्चतुल्यं भवति । यत्तु भगॊलॆ क्रान्तिदत्तं तत् कक्षावृत्तम् । तत्र यद्विमण्डलं तत्र स्फुटग्रहः । तत्स्फुटपातयॊगॊ हि विक्षॆपकॆन्द्रम् । अतः स्फुटपातस्थानॆ संपातं कृत्वा ततस्त्रिभॆऽन्तरॆ स्फुटीकृतैः परमविक्षॆपार्शः प्राग्वदुत्तरॆ दक्षिणॆ च विन्यस्यम् । तथा न्यस्तॆ विमण्डलॆ स्फुट ग्रहस्थानॆ विक्षॆपः स्फुटविक्षॆपॆण गणितागतॆन तुल्यॊ दृश्यतॆ नान्यथैत्यर्थः ॥ 23-243॥

। वां वांअत्र मन्दकर्णॆन यवृत्तमुत्पद्यतॆ तत् कक्षामण्डलमिति कर्णानुपातॊ न कृतः । बुधशुक्रॊच्चात्साधितौ शरौ बुधशुक्रशरौ भवत इत्यत्र चतुर्वॆदॆनानध्यवसायः कृतस्तत्रॊपपत्तिमायॆ चात्र पातभगणा इति । चलाद्विशॊध्य इंति । मन्दस्पष्टॊनं शीघ्रॊच्चं शीघ्रकॆन्द्र तत्र पातॊ यॊज्यः सम्पुर्णपातॊ भवति । स सम्पुर्णपातॊ मन्दस्पष्टॆ यॊज्यः शरसाधनार्थं कॆन्द्रं भवति । तत्र संशॊध्यमानं स्वमृणमित्यनॆन सुगमम् । स्पष्टबुधशुक्राभ्यां शरसाधनॆ कीदृशः स्पष्टपातः साध्य इति प्रतिपादयति—स्फुटॊनशीघ्रॊच्चयुतौ स्फुटाविति । स्पष्टपातस्थानं दर्शयति —भगॊलॆ स्फुट ऎव पात, इति ॥ 23-243॥

इदानीं ग्रहगॊलॆ विशॆषमाहग्रहस्य गॊलॆ कथितापमण्डलं प्रकल्प्य कक्षावलयं यथॊदितम् ॥25॥ निबध्य शीघ्रप्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः । मध्यॊऽत्र पातॊ घुसद ज्ञभृग्वॊः स्वशीघ्र कॆन्द्रॆण युतस्तु दॆयः ॥26॥

वां भा—भगॊल ऎव तावग्रहगॊलः कल्प्यः । तत्र स्फुट ऎब पातः । अथ यदि तदन्तग्रहगॊलॊऽन्यॊ निबध्यतॆ तदा तत्र यथॊक्तं विषुववृत्तं च बद्ध्वा तत् क्रान्तिवृत्तं व क्षामण्डलॆ प्रकल्प्य तत्र छॆद्यकॊक्तविधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डलॆ गणितागतं पातं मॆषादॆविलॊमं गणयित्वा तत्र चिह्न कार्यम् । अथ त्रिज्याच्यासार्थमॆवान्यवृत्तं राश्यङ्क विमण्डलायं कृत्वा तत्रापि मॆषादॆयस्तं पाता चिह्न कृत्वा प्रतिमण्डलविमण्डलयॊः पातचिह्न प्रथमं संपातं ततॊ भार्धान्तरॆ द्वितीयं च संपातं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभॆऽन्तरॆ परमबिक्षॆपांगैः पठितः प्रतिवृत्तादुत्तरॆ दक्षिणॆ च विमण्डलं विन्यस्यम् । तत्र मन्दस्फुटगत्या पारमथकॊ अहॊ भ्रमति । अतॊ मॆषादॆरनुलॊम मन्दस्फुटॊ विमण्डलॆ दॆय । स तत्रस्थः प्रतिमण्डलाद्यावतान्तरॆण विक्षिप्तस्तावस्तरप्रदॆशॆ विक्षॆपः । यतॊ वृत्तसंपातस्थॆ ग्रहॆ विक्षॆपाभावः । त्रिभॆऽन्तरॆ परमॊ विक्षॆपः । मध्यॆऽनुपातॆन । अतॊ वृत्तसंपातग्रह्यॊरन्तरं ज्ञॆयम् । तदन्तरं पात


404

सिद्धान्तशिरॊमणौ गॊलाध्यायै ग्रहयॊगॆ कृतॆ भवति । पातस्य विलॊमगत्वात् । स यॊगः शरार्थ कॆन्द्रम् । यदि त्रिज्यातुल्ययी कॆन्द्रज्यया परमः शरस्ताभीष्टयानया कॆ इति । फलं प्रतिमण्डलविमण्डलयॊस्तिर्यगन्तरं स्यात् । विमण्डलस्थग्रहाद्यभूमध्यगं सूत्रं तद्भग्रहान्तरम् । स च शीघ्रकर्णः । यदि भूमध्यात् कर्णाग्र ऎतावान् विक्षॆपस्तदा त्रिज्याख्नॆ कियानिति द्वितॊयं त्रैराशिकम् । आद्यॆ त्रिज्या हॊ द्वितीयॆ गुणस्तयॊनशॆ कृतॆ कॆन्द्रज्यायाः परमशरगुणायाः कर्णॊ हरः । फलं कक्षावृत्तसूत्रयॊस्तिर्यगन्तरम् । स स्फुटः शरः ॥ 241-26 ।

वां वां - प्रतिपादितार्थस्य वैशद्यमाह‌अहस्यगॊलॆ कथितापमण्डलमिति । अत्र भाष्यं स्पष्टम् ॥ 243-26 ॥

इदानीमहॊरात्रवृत्तमाह—- ईप्सितक्रान्तितुल्यॆऽन्तरॆ सर्वतॊ नाडिकाख्यादहॊरात्रवृत्ताह्वयम् । तत्र बद्ध्वा घटीनां च षष्टयाङ्कयॆदस्य विष्कम्भखण्डं घुजीवा मता ॥27॥

वां भां  - नाडीवृत्तादुत्तरतॊ दक्षिणतॊ वा सर्वत इष्टक्रान्तितुल्यॆऽन्तरॆ यवृत्तं निबध्यतॆ तदहॊरात्रवृत्तम् । तॆन वृत्तॆन तस्मिन् दिनॆ रविभ्रंमतीत्यर्थः । तस्य वृत्तस्य व्यासार्धं

ज्या ॥ 27 ।

इदानीभन्यदाहाथ कल्प्या मॆषाद्या अनुलॊमं क्रान्तिपाताङ्कात् । ऎषां मॆषादीनां द्युरात्रवृत्तानि बध्नीयात् ॥28॥ नाडीवृत्तॊभयतस्त्रीणि त्रीणि क्रमॊत्क्रमात् तानि ।

वां भां क्रान्तिपाताङ्कादारभ्य त्रिशता त्रिशता भगैरन्यान् मॆषादीन् प्रकल्प्य तदग्रॆवदहॊरान्नवत्तानि बध्नीयात् । तानि च नाडीवृत्तस्यॊभयतस्त्रीणि त्रीणि भवन्ति । तान्यॆव क्रमॊत्क्रमतः सायनांशार्कस्य द्वादशाशीनाम् ॥ 28-293 ।

इदानीमस्यॊपसंहारमाह‌ऎष भगॊलः कथितः खॆचरगॊलॊऽयमॆव विज्ञॆयः ॥29॥ अत्रापमण्डलॆ वा सूत्राधारैरधश्च तस्यैव । शुन्यादीनां कक्षा बध्नीयाद्र्णनाभजालाभाः ॥30॥ बद्ध्वा भगॊलमॆवं यष्टयां यष्टिं खगॊलनलिकान्तः । प्रक्षिप्य भ्रमयॆत् तं यष्टयाधारं स्थिरौ खदृग्गॊलौ ॥31॥

वां भाः—यथायं भगॊलॊ बद्धस्तथैव ग्रहगॊला अपि बन्धनीयाः। किंतु तॆषां छॆद्यकमन्तञ्चालयितुं नायातीति बहिःस्थमॆव दर्शनीयम् । अथवत्र भगॊलॆ यदपमण्डलॆ तस्याधॊऽधस्तन्निबद्धः सूत्राधारॆ बंवा शनैश्चरादीनां कक्षा दर्शनीयाः। ऎवं विधं भगॊलं

त्रिप्रश्नवासनां

405 यष्ट्या दृढं बद्ध्वा यष्ट अग्रयॊः प्रॊतॆ नलिकाद्वयॆ निबद्धौ खगॊलदृग्गॊलौ कृत्वा भगॊलभ्रमणं दर्शयॆत् ॥ 26-31॥

इति श्रीभास्कराचार्यविरचितॆ गॊलवासनाभाष्यॆ मिताक्षरॆ गॊलबन्धा

धिकारः समासः । अत्र ग्रन्थसंख्या 180 ॥ वां वां—ईप्सितक्रान्तितुल्यॆऽन्तरॆ सर्वतॊ नाडिकाख्यादित्यादि ॥ 27-31॥

श्रीमत्कौङ्णवासिकॆशवसुतप्राप्तावबॊधाबुधाद् भट्टाचार्यसुतादिवाकर इति ख्याताञ्जनि प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ । सत्सिद्धान्तशिरॊमणॆरयमगाद्गॊलस्य बन्धः स्फुटः ॥

अथ त्रिप्रश्नवासना तत्रादौ चरस्थानमाह—- उन्मण्डलदमावलयान्तरालॆ छुरात्रवृत्तॆ चरखण्डुकालः ॥ तज्ज्यात्र कुज्या चरशिञ्जिनी स्याद्व्यासार्धवृत्तॆ परिणामिता सा ॥1॥

वां भा—क्षितिजॊन्मण्डलयॊर्मध्यॆऽहॊरात्रवृत्तॆ यावान् कालः स चरखण्डकालः । तत्रॊन्मण्डलादुभयतश्चरतुल्यॆ चिह्न कृत्वा तयॊनिबद्धसूत्रस्यार्थ कुज्या । सॆब त्रिज्यावृत्तपरिणता सती चरज्या स्यादिति त्रिप्रश्नॆ व्याख्यातम् ॥ 1 ॥

वां वां-अथ त्रिप्रश्नाध्यायवासना। तत्र कुज्याचरज्या स्थानमाहू-उन्मण्डलक्ष्मावलयान्तराल इति ॥ 1 ॥ इदानीं लङ्कास्वदॆशार्कॊदययॊन्तरं चरकालमाह— निरक्षदॆशॆ क्षितिजाख्यवृत्तमुन्मण्डलं तज्जगुरन्यदॆशॆ ।

स्वॆ स्वॆ कुजॆऽर्कस्य समुद्गमॊऽस्माचरार्धमदययॊस्तु मध्यॆ ॥2॥ वां भां —स्पष्टार्थम् ॥ 2॥ इदानीं चरफलस्य धनर्णवासनामाह‌आदौ स्वदॆशॆऽथ निरक्षदॆशॆ सूर्यॊदयॊ ह्यस्तमयॊऽन्यथातः । ऋणं ग्रहॆऽस्मादुदयॆ स्वमस्तॆ फलं चरॊत्थं रविसौम्यगॊलॆ ॥3॥ याम्यॆ विलॊमं खलु यत्र यस्मादुमण्डलं स्वक्षितिजादधस्तात् । नाड्याह्वयादुत्तरयाम्यभागौ गॊलस्य तावुत्तरयाम्यगॊलौ ॥4॥ वां भां —सुगम पूवं व्याख्यातं च ॥ 3 ॥ वां  वी0- ग्रहॆ चरसंस्कारयुक्तिमाह-निरक्षदॆश इति । आदाविति । अस्माकं रॆखादयास्तकालिका अहा अपॆक्षिता इति चरसंस्कारः क्रियतॆ । महदहः किमहॊ रजनी तनुरित्यस्यॊत्तरमाह-नाड्याह्वयादिति ॥ 2-4 ।

406

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं दिननिशॊलंधुत्वमहत्त्वॆ हॆतुमाह— अतश्च सौम्यॆ दिवसॊ महान् स्याद्रात्रिलंघुर्व्यस्तमतश्च याम्यॆ ॥ छ रात्रवृत्तॆ क्षितिजादधःस्थॆ रात्रिर्यतः स्यादिनमानमूचॆं ॥5॥ सदा समत्वं चुनिशॊर्निरक्षॆ नॊन्मण्डलं तुत्र कुजाद्यतॊऽन्यत् ॥

वां भां — क्षितिजापरिस्थॆऽहॊरात्रवृत्त खण्डॆ यावान् कालस्तावान् दिवसः । यावांस्तदधःस्थॆ तावती रात्रि रिति सुगमम् ॥ 5-53।

वां वांअतश्चॆति—षष्टिघटिकाङ्कितद्युरात्रवृत्तीवयवॊ यावान् स्वक्षिति जॊपरि तावद्दिनमिति सम्यगुक्तम् । निरक्षॆ बद्धं क्षितिजमुन्मण्डलं तॆन सर्वाण्यपि द्यरात्रवृत्तान्याद्धतानि कृतानि । उन्मण्डलादुपरि यावदहॊरात्रं तावदधस्तात् । उत्तरध्रुवः स्वॊत्तरक्षितिजादुपरि दृश्यतॆ साक्षदॆशस्थैरस्माभिरिति सौम्यगॊलॆ स्वक्षितिजादुपरि उन्मण्डलं याम्यॆऽधश्चॆति महदह इत्यादि ॥

निरक्षॆ कुजादन्यॊन्मण्डलाभावाद् द्युनिशॊः समत्वमित्याह सदॆति ॥ 553। इदानीं बिशॆषमा— षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरॊ विशॆषः ॥ 6 ॥ लम्बाधिका क्रान्तिरुदक् च यावत् तावद्दिनं सन्ततमॆव तत्र । यावच्च याम्या सततं तमिस्रा ततश्च मॆरौ सततं समार्धम् ॥ 7 ।

वां भां —यत्र दॆशॆ षट्षष्टॆ 66 रधिकाः पलाशास्तत्रायं विशॆषः । अर्कस्यॊत्तरा क्रान्तिवत्काल लम्बाधिका भवति तावत्कालं सन्ततं दिनमॆव । याम्या क्रान्ति यवत् तावत् सन्ततं रात्रिरॆ । तद्यथा । यत्र किलॆ सप्ततिः 70 पलांशास्तत्र लम्बॊ विशतिः 20 । तत्र बॆशॆ विषुववृत्तं दक्षिण क्षितिजादुपरि भागविंशत्यॊत्तर क्षितिजादधश्च तावता । यबा रबॆरुत्तरा क्रान्ति विशतिर्भवति । तदॊत्तरक्षितिजॆ रविबिम्बमधूदितं भूत्वा मध्याह्न दक्षिण क्षितिजादुपरि याम्यॊत्तरमण्डलॆ भागचत्वारिंशतॊन्नतं भवति । तदा त्रिशघटिका दिनदलम् । अतॊ दिनं षष्टिः । रात्रिः शून्यम् । ततॊ द्वितीयदिन उत्तरक्रान्तॆरधिकत्वाद्रविरुत्तरक्षितिजं न स्पृशति । ऎवं प्रतिपर्यंयं परमक्रान्ति यावदुपर्युपरि परिभ्रमति । ऎवं मिथुनान्त उत्तरक्षितिजापर भागचतुष्टयं याति । पुनस्तॆनैव क्रमॆणा रॊहति । विशतिभागाधिका क्रान्तिर्यात् तावत्कालं रविः सततं दृश्यः । तावद्दिनमॆव । अनयैव युक्तया दक्षिणगॊलॆ क्षितिजादधःस्थॆऽकॆ सन्ततं रात्रिरिति । अत ऎव मॆरॊ षण्मासं दिनम् ॥ 53-7॥

वां वां—यत्रं षट्षष्टिभागाः पलांशास्तत्र कर्कादिस्थितार्नॆ षष्ट्रिघटीमितं दिनं न तत्र रात्रिः । किन्त्चर्कखण्ड लॊहितं क्षितिजस्थं क्षणमात्रं भवति । तस्मिन् दॆशॆ मकरादिस्था सायनॆ षष्टिघटीमिता रात्रिर्न किञ्चिद्दिनम् । तत्राप्यर्कबिम्बार्द्धलौहित्यदर्शनं क्षितिजॆ ।

रसषट्पलांशपर्यन्तं द्युनिशॊः षष्टिघटीमध्यॆऽवस्थानं तद्दॆशादग्रॆ षष्ट्रिघटीभ्यॊऽधिकमप्यवस्थानं संभवतीति तत्प्रतिपादयति-षट्षष्टिभागाभ्यधिका इति । लम्बाधिका क्रान्तिरिति ।

त्रिप्रश्नवासना

407 यत्र दॆशॆ लम्बांशाश्चतुविशतिभागॆभ्यॊऽल्पास्तत्रैवार्कस्य लम्बाधिका क्रान्तिरुत्पद्यतॆ । यादृशॆ राश्याद्यवयवॆ स्थितार्कस्य लम्बाधिका क्रान्तिर्यावत् पर्यन्तमुत्पद्यतॆ तादृश राश्याद्यवयवस्थितार्कस्तावत्पर्यन्तं दृश्यत इति तावद्दिनमित्युक्तम् । तदहॊरात्रवृत्तस्य क्षितिजॊपरि स्थितत्वात् ।

। मॆरौ तु नाडिकामण्डलं क्षितिजं तत्रॊत्तरा क्रान्तिः सर्वापि लम्बाधिकॆति सौम्यगॊलस्थॆऽर्कॆ षण्मासपर्यन्तं दिनं भवतीत्याह ततश्च मॆराविति- भवति कि द्युनिशं युनिवासिनामिति प्रश्नस्यॊत्तरं दत्तम् ॥ 53-7 ।

इदानीं मॆरुसंस्थानमाहविषुववृत्तं घुसदां क्षितिजत्वमितं तथा च दैत्यानाम् ॥

 उत्तरयाम्यौ क्रमशॊ मूर्ध्वगतौ ध्रुवौ यतस्तॆषाम् ॥8॥

उत्तरगॊलॆ क्षितिजावॆं परितॊ भ्रमन्तमादित्यम् । सव्यं त्रिदशाः सततं पश्यन्त्यॆसुरा असव्यगं याम्यॆ ॥ 9 ।

वा भां स्पष्टार्थम् ॥ 8-6 ।

वां वांमॆरुस्थानां वडवानलस्थानां नाडीमण्डलं कथं क्षितिजमिति प्रतिपादयति विषुववृत्तमिति॥

उन्मण्डलस्थध्रुबस्तॆषां मस्तकॆ भवतीति वदता उन्मण्डलं तॆषां सममण्डलमित्युक्तं भवति । तत्र नाडीमण्डलस्य क्षितिजत्वॆ कि चित्रम् ।

दॆवदैत्यानां सव्यापसव्यकरणं च संभवतीत्या - उत्तरगॊल इति ॥ 8 9 ॥ इदानीं दिनरात्रिस्वरूपॆ पितृदिन चाह’दिनं दिनॆशस्य यतॊत्र दर्शनॆ तमी तमॊहन्तुरदर्शनॆ सति । कुपृष्ठगानां युनिशं यथा नृणां तथा पितृणां शशिपृष्ठवासिनाम् ॥10॥ वां मा0-पष्टम् ॥ 10 ।

वां वांदिनरात्रिलक्षणमाह-दिनमिति । अत्राचार्यैर्लक्ष्यतावच्छॆदकं भूपृष्ठनिष्ठमनुष्यदिनत्वं कृतं पितृब्रह्मदिनसाधारणं न कृतम् । अन्यथा कुपृष्ठगानामित्युत्तरार्द्ध व्यर्थं स्यात् मध्यमाधिकारवात्तिकॆ लक्षणद्वयातिव्याप्त्यव्याप्तिविचारॊ ब्रह्मदिनबशॆन कृतः स कृत्वा चिन्तान्यायपरः । चन्द्रपृष्ठवासिनामप्यहॊरात्रव्यवस्थास्तीति दृष्टान्तॆनाह- कुपृष्ठगानामिति ॥ 10 । 1. अत्र श्रीपतिः

सकृदुद्गतॊ दिनकरः सुरासुरैरपि वत्सरार्धमवलॊक्य तॆ स्फुटम् । पितृभिश्च मासदलमिन्दुगॊलगैर्युदलॆ महीतलगतैश्च मानवैः ॥।

सिं शॆं 15 अं 58 इलॊ ।

4

.

सिद्धान्तशिरॊमणी गॊलाध्यायॆ इदानीं संहितॊकस्याभिप्रायमाह— दिनं सुराणामयनं यदुत्तरं निशॆतरत् साहितिकैः प्रकीर्तितम् । दिनॊन्मुखॆ दिनमॆव तन्मतं निशा तथा तत्फलकीर्तनाय तत् ॥11॥ द्वन्द्वान्तमारॊहति यैः क्रमॆण तैरॆव वृत्तैरवरॊहतीनः । यत्रैव दृष्टः प्रथमं स दॆवैस्तत्रैव तिष्ठन् न विलॊक्यतॆ किम् ॥12॥

वां भां  - साहितिकानां न चॆदयमभिप्रायस् हि मॆषादॆरूध्वं मिथुनान्तं यावद्यैवृतैरॆवारॊहणं कुर्वन्नपि दॆवॆष्टस्तैरॆव पुनरवरॊहणं कुर्वन् कि न दृश्यत इति । अतस्तवसत् ॥ 11-12 ।

। वां वां -संहितासु यदुत्तरमयनं तद्दॆवानां दिनमित्युक्तं तस्याशयविवृत्तिमाहदिनं सुराणामिति ॥

ननु सौम्यायनस्य दिवसत्वसङ्कॆतॊ निरर्थकं कृत इत्यत आहफलकीर्तनाय तदिति ॥

यावद्दिनॆशदर्शनं तावद्दिनमिति लक्षणाभावॆऽपि सौरचान्द्रनाक्षत्रॆषु दिवससङ्कॆतॊ यथा कृतः कार्यविशॆषान्मानार्थं तथा फलकीर्तनाय सौम्यायनॆ दॆवदिवससङ्कॆत इति भावः ।

उत्तरायणमॆव दॆवदिनं वास्तवमित्याग्रहशीलान् प्रति सयुक्तिकं पृच्छतिद्वन्द्वान्तमारॊहतीति ॥ 11-12।

इदानीं पितृदिवसस्यॊदयास्तादिकालानाह - विधूर्खभागॆ पितरॊ वसन्तः स्वाधः सुधादीधितिमामनन्ति ॥

पश्यन्ति तॆ निजमस्तकॊवॆं दशैं यतॊऽस्माद्य दलं तदॆषाम् ॥13॥ 1. अत्र श्रीपतिः -

मृगादिराशिद यभानुमॊगात् षडतं वः स्युः शिशिर वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धॆमन्तनामा कथितॊत्र षष्ठः ॥

सिं शॆं 1 अं 51 श्लॊं ॥ दिन प्रवृत्तिर्मरुतामजादौ तुलाधरादौ च निशाप्रवृत्तिः । तॆ कल्पितॆ यैर्मृगकर्क टाचैरत्रॊपपत्ति न च तॆ ब्रुवन्ति ॥ द्वन्द्वान्तयात कनकाद्रियाताः पश्यन्ति पङ् रुहिणीपति चॆत्’

। सि शॆ 15 अ 58 लॊ । शिशिरपूर्व मृतुत्रय मुत्तर ह्ययनमाहुरहुञ्च तदामरम् ॥ भवति दक्षिण मन्यद्दतुत्रयं निगदिता रजनी मरुतां च सा ॥ गृहप्रवॆशत्रिदश प्रति हाविवाचौलव्रतवन्धपूर्वम् । सौम्यायनॆ कर्म शुभं विधॆयं यद्गतिं तत् खलु दक्षिणॆ च ।

409

त्रिप्रश्नवासना भार्धान्तरत्वान्न विधॊरधःस्थं तस्मानिशीथः खलु पौर्णमास्याम् ॥ कृष्णॆ रविः पक्षदलॆऽभ्युदॆति शुक्लॆऽस्तमॆत्यर्थत ऎव सिद्धम् ॥14॥

व्~ऒ0 भां स्पष्टम् ॥ 13-14॥

वा वा-पितृषु कि शशिमासमितमिति प्रश्नस्यॊत्तरमाह-विधूवभाग इति । भाद्धन्तरत्वादिति । सर्वं ब्रह्माण्डं करतलकलितामलकवत्पश्यतॊ ब्रह्मणः कल्पपर्यन्तं दिनं संभवति सूर्यस्य तावत्कालपर्यन्तं स्थितत्वात् ॥ 13 14 ।

अथ ब्रह्मदिनॊपपत्तिमाहयदतिदूरगतॊ दूहिणः क्षितॆः सततमाप्रलयं रविमीक्षतॆ’ ॥ भवति तावदयं शयितश्च तद्युगसहस्रयुगं झुनिशं विधॆः ॥15।

वां भां -दूरस्थितत्वावाप्रलयं रिव पश्यति । दिनान्तॆ रव्यादीनुपसंहृत्य शैत इत्यर्थः ॥ 15 ॥

वां वां—युगसहस्रमितमिति प्रश्नस्य यदतिदूरगत’ इत्यनॆनॊत्तरं दत्तम् ॥ 15 ॥

इवानीमुदयवासनामाह - यॊ हि प्रदॆशॊऽपममण्डलस्य तिर्यस्थितॊ यात्युदयं तथास्तम् । सॊऽल्पॆन कालॆन य ऊर्श्वसंस्थॊऽनल्पॆन सॊऽस्मादुदया न तुल्याः ॥16॥ य उगमॆ याम्यनता मृगायाः स्वस्वपमॆनापि निरक्षदॆशॆ । याम्याक्षतस्तॆऽतिनतत्वमाप्ती उद्यन्ति कालॆन ततॊऽल्पकैन ॥17॥ कॆशवार्कः—

अथाप्यसौ कॆवलवासनायां नायाति सिद्धं तदपि प्रियं नः ॥ अवासनं किं न सुरद्युरात्रमर्कायनाभ्यां भवतैब भॆजॆ ॥ सिद्धान्तपक्षस्तु पर दिनार्धान्निशा निशाधात् परतॊ दिनश्रीः । ऎवं पुरा गणितॆ च साम्यमर्कायनाभ्यां सदसत्फलॆषु ॥

कर्क गतॆऽर्कॆ हि सुरापराहू: फलं पुना राश्रिवदाहुरस्य ॥ नर्क गतॆ चापररात्रमॆषामॆतत्परं वासरवत् स्मरन्ति ॥

अतश्च कैश्चिद्द शमीष्वपि प्राक्कापालिकॊ वॆधविधिः किलॊक्तः ।

मासॊज्य ऎवं नियमव्रतादौ पित्र्यॆ निशाधॆ सति पौर्णमास्याम् ॥ 1. अत्र श्रीचन्द्रदॆवः

तियुधृता भानुगतिः कलाद्यमानं फलं तॆन युता जिनांशाः । तांश्चाक्षभागान् प्रविकल्प्य साध्या ह्यक्षश्रुतिः सा र विभिवियुक्ता ॥ अर्कता भूदलयॊजनघ्नी स्यादुच्छ्रितिस्तन्मितयॊजनैश्च । भूपृष्ठतस्तुङ्गगतॊ विधि~ऎन्मित्रं सदैवाप्रलयं स पश्यॆत् ॥ सिं-52

410

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ कर्यादयः सौम्यनता हि यॆऽच तॆ यान्ति याम्याक्षवशादृजुत्वम् । कालॆन तस्माद्बहुनॊदयन्तॆ तदन्तरॆ स्वं चरखण्ड मॆव ॥18॥

वां भा. विषुवदहॊरात्रवृत्तानि लङ्कायां समपश्चिमगानि । राशिवलयं तु मकरादौ परमकान्त्या विषुवन्मण्डलाद्दक्षिणतॊ मिथुनान्त उत्तरतॊ लग्नमतस्तिरश्चनम् । तत्रापि मॆषः स्वक्रान्त्या महत्या तिरश्चीन उदॆति । अतॊऽल्पकालॊदयः । वृषभस्तदल्पयातस्तस्मात् किचिदधिककालः । मिथुनस्तदल्पयातस्तदधिककालः । ऎवं निरक्षॆऽपि न समा उदयाः । अथ यॆ मकरादयॊ याम्यॆ नतास्तॆ याम्याक्षवशादतिनता उद्गच्छन्ति स्वदॆशॆऽतॊऽल्पकालॊदयाः । यॆ तु कर्यादयः स्वस्वक्रान्त्या सौम्यै नतास्तॆ याम्याक्षवशादृजुत्वं गता उद्यन्ति । अतश्चिरकालॊदयाः । लङ्कास्वदॆशॊदययॊरन्तरालॆ स्वं चरखण्डमॆव भवति । यतस्तत्क्षितिजयॊरन्तरालॆ ॥ 16-18 ।

। वां वां—भवलयस्य किलार्कलवाः समा इति प्रश्नस्यॊत्तरमाह—‘यॊ हि प्रदॆशॊऽपममण्डलस्यॆति’ ।

न विषयॆष्वखिलॆष्वपि तॆ समा इति प्रश्नस्यॊत्तरमाह—‘य उद्गमॆ याम्यनता इति । कक्र्यॊदय इति ॥ 16-18 ॥

अथ चरखण्डैरूनाचिकत्वं गॊलभ्रमणॊपरि यथा प्रतीयतॆ तथाहभचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्ष दॆशॆ । चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र पूर्णाग्निमिताभिरॆव ॥ 19 ।

मॆषादॆर्मिथुनान्तॊ नाडीभिस्तिथिमिताभिरुवृत्तॆ । लगति कुजॆ तदधःस्थॆ प्रथमं ताभिश्चरॊनाभिः ॥ 20 । कन्यान्ताद्धनुषॊऽन्तस्तिथिमितनाडीभिरुद्रलयॆ । लगति कुजॆ चॊर्ध्वंस्थॆ पश्चात् ताभिश्चराढ्याभिः ॥ 21 । तद्रहितचिंशद्भिः कन्यान्तॊ वॊ झषान्तॊ वा । चरखण्डैरूनाढयास्तॆन निरक्षॊदयाः स्वदॆशॆ स्युः ॥ 22 । क्षितिजॆजादिं कृत्वा गॊलं भ्रमयन् प्रदर्शयॆत् सर्वम् ॥

उक्तमनुक्तं चान्यच्छिष्याणां बॊधजनतार्थम् ॥ 23 ॥ वां भां —उदयवासना स्फुटगत्यध्यायॆ कथितैव । इह तु मॆषादि क्षितिजॆ कृत्वा गॊलं भ्रमयन् क्रमॆण यदुक्तं बक्ष्यमाणं च सर्वं दर्शयॆत् । तत्र सर्वं दृश्यत इत्यर्थ ॥ 19-23 ॥

वा वां-निरक्षॆ मॆषादिराशित्रयस्य यॊगः पञ्चदशघटीतुल्यः साक्षॆ मॆषादिरसभयॊगस्त्रिशद्घटीतुल्य ऎवॆत्याह-भचक्रपादा इति ।

कथं चरखण्डॊनयुता निरक्षॊदयाः स्वॊदया भवन्तीत्याह-मॆषादॆरिति । कन्यान्तादिति । सायनमॆषादिः कन्यान्तश्च क्रान्त्यभावान्मण्डलक्षितिजसम्पातॆ लगतीति मॆषादॆमिथुनान्तः कन्यान्ताद्धनुषॊऽन्त इत्युक्तम् ॥

त्रिप्रश्नवासिनी

411 तद्रहितैरिति-यॊ हि प्रदॆशॊऽपममण्डलस्यॆत्यादि निरक्षॊदयाः स्वदॆशॆ स्युरित्यन्तमॆवं बॊधनीयमित्याह- क्षितिजॆऽजादिं कृत्वॆति ॥

खगॊलान्तर्भगॊलं बद्ध्वा खगॊलक्षितिजॆ भगॊलस्थमॆषादिं कृत्वॊदयॊपपत्तिर्वा तैरपि बुध्यतॆ ॥ 19-23 ।

अथास्तमयानाह— यॊऽभ्युदॆति समयॆन यॆन तत्सप्तमॊऽस्तमुपयाति तॆन च । राशिरूर्खमपमण्डलं कुजार्धमॆव सततं यतः स्थितम् ॥ 24 ॥

वां भां —यॊ राशियॆन कालॆनॊदॆति तॆन तत्सप्तमॊऽस्तं याति । यॆ मॆषादीनामुदयास्तॆ तुलादीनामस्तमयाः । यॆ तुलादीनामुदयास्तॆ मॆषादीनामस्तमया इत्यर्थः । यतॊऽपमवृत्तं क्षितिजादुपर्यधमॆव भवति । अर्धसधश्च । अतॊ राश्यॊरुदयमस्तमयं च गच्छतॊस्तुल्यकालतॊपपद्यतॆ ॥ 24 ॥

वां वां-1राश्यसवस्त्रिविधाः । मध्यासव उदयासवॊऽस्तासवश्चॆति ।

तत्र निरक्षदॆशरॆखादॆशयॊर्याम्यॊत्तरवृत्तैक्यादॆ निरक्षॊदयास्त ऎव साक्षॆ निरक्षॆ मध्यलग्नासवॊ भवन्ति । स्वॊदयास्तु साधिता ऎव निरक्षसाक्षक्षितिजभिन्नत्वादधुना राशीनामस्तासु ज्ञानार्थमाह-यॊऽभ्युदॆतीति । यन्मॆषस्यॊदयमानं तत्तुलाया अस्तासुमानमित्यादि ज्ञॆयम् । तत्र हॆतुमाह—राशिरिति ॥ 24 ।

इदानीं विशॆषमाह— यत्र लम्बजलवा जिनॊनकास्तत्र नॊदयचराद्यमुक्तवत् ॥ . नान्यसंस्थिततयान्यथॊदितं यॆन नैष विषयॊ नृगॊचरः ॥ 25॥

वां  भां - यस्मिन् दॆशॆ षट्षष्टि 66 भागाधिकः पलस्तत्र कॆचन राशयः सदॊदयाः कैचन सदास्तमिताः कॆचन न्ति‌अदुद्गच्छन्ति । अतस्तत्र यथा कथितास्तथॊदया न भवन्ति । यावत् सदॊदितॊ रविस्तावदहॊरात्रवृत्तं क्षितिजं न स्पृशति । अहॊरात्रवृत्तॆ क्षितिजॊन्मण्डलयॊरन्तरं हि चरम् । अतस्तत्रॆ कुज्याग्रचरज्यादिकमसत् । शॆषं स्पष्टम् ॥ 25 ।

वां वां —उक्तं यच्चरॊदयादि तत् कियदवधिनिर्वहतीत्याह-यत्रॆति । मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यदॆशस्थमॆवॆदं प्रतिपादितं नान्यदॆशस्थमित्याह— नान्यसंस्थिततयॆति ॥ 25 ॥

इदानीं लग्नशब्दव्युत्पत्यॊदयास्तमदलग्नस्थानान्याह— यत्र लग्नमपमण्डलं कुजॆ तगृहॊद्यमिह लग्नमुच्यतॆ । प्राचि पश्चिमकुजॆऽस्तलग्नकं मध्यलग्नमिति दक्षिणॊत्तरॆ ॥ 26 ॥

वां  भां स्पष्टार्थम् ॥ 26 ॥ 1. राश्यसर्वस्त्रि इति खपुं । 2. मत्प्रासु इति खपुं ।

412

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वा वा—लग्नलक्षणमाह-यत्रॆति ॥ 26 । अथ लग्नार्थ मर्कस्य तात्कालिकीकरणबासनामाह—

लग्नार्थमिष्टघटिका यदि सावनास्ता

स्तात्कालिकार्ककरणॆन भवॆयुरायः । आक्षॊंदया हि सदृशीभ्य इहापनॆयास्ता

।त्कालकत्वमथ यॆ क्रियतॆ यदाक्ष्यः ॥ 27 ॥ वां भा—ननु लग्नकरणार्थ या इष्टघटिकास्ताः सावना उत नाक्षत्राः । यदि सावनास्तहि नक्षत्रा उदयाः कथं विसदृशास्ताभ्यॊ विशॊध्याः । अतस्ताभिनक्षत्राभिर्भवितव्यम् । तथा भॊग्यकालसाधनार्थमर्कस्तात्कालिकः किं कृतः । यत उदयावधैरिष्टघटकास्तथर्कॊदयानन्तरमॆव राशॆर्नॊग्यांशाः क्रमॆणॊद्गच्छन्ति । अत औदयिकाकस्य भॊग्यं ग्रहीतुं युज्यतॆ न तात्कालिकस्य ॥

तथा प्रतीत्यर्थमुदाहरणम् । यत्र किल पञ्चाङ्गुल 5 विषुवती तत्र मॆषादिगॆऽर्कॆ फुटमहॊरात्रं चतुश्चत्वारिंशदसुभिरधिकाः षष्टिघटका 60। 7 । 2। अथ उदयानन्तरमहॊरात्रसमॆ कालॆ 60 । 7। 2 यावत् तात्कालिकाकल्लानं साध्यतॆ तावदर्काधिकं स्यान्न समम् । यावदौदयिकाकत् क्रियतॆ तावत् सममॆव । अतॊऽन्वयव्यतिरॆकाभ्यां प्रतॊतॆयुक्तितश्चातात्कालिकीकरणमयुक्तमिव प्रतिभाति । सत्यम् । अत ऎवॊक्तं लग्नार्थ मिष्टघटका इत्यादि ।

अत्रॆष्टघटका: सावनस्तावदाचार्यैरङ्गीकृतास्तासां नाक्षत्रत्वं कर्तव्यम् । तच्चैवम् । यथा प्रागुवाहॊरात्रसम्बन्धियॊ या गतिकलास्ताः स्वॊदयासुभिः संगण्य राशिकलाभिवभज्य फलासुभिरधिकाः सावनतुल्या नाक्षत्राः षष्टिघटिका अहॊरात्रवृत्तॆ नाक्षत्राः स्युः । ऎवमिष्टघटॊसम्बन्धियॊ या गतिकलास्ताः स्वदयासुभिः संगण्य राशिकलाभिविभज्य फलासवस्तास्विष्टघटकासु सावनासु प्रक्षॆप्याः । ऎवं नाक्षत्राः स्युः । तत औदयिकार्कस्य भॊग्यासवः शॊध्याः । ऎवं सत्याचाबैंण लाघवार्थमिष्ट्रघटीसम्बन्धियॊं गति कला अर्कॊ प्रक्षिप्तास्ततॊ यॆ भॊग्यासवस्त औदयिकाकभॊग्यासुभ्यॊ न्यूना जातास्तॆ यावबिष्टघटकाभ्यः शॊध्यन्तॆ तावत् ता इष्टघट सम्बन्धिगतिकलासुभिरधिकॊः कृताः स्युः । ऎवं तासां सावनानां नाक्षत्रीकरणामस्य तात्कालिकॊकरणमुपपन्नम्।

ननु यद्यॆवं तह कि सावना अङ्गीकृत्य नाक्षत्रीकरणप्रयासॆन । किम नाक्षत्रा ऎव नाङ्गकृताः । सत्यम् । तदप्युच्यतॆ । अत्र त्रिप्रश्नॆ छायार्थ ग्रहाणां स्वस्वसावनमॆवॊदितं ग्राह्यम् । तद्यथा । इष्टफालॆ स्वाहॊरात्रवृत्तॆ यत्र प्रहः स्थितः । यत्र च क्षितिजसँगस्तयॊरन्तरॆ यावन्तॊ घटीविभागास्तावत्यः सावना नाड्चस्ता हि क्षॆत्रविभागात्मिकाः ॥

। अथ चॊदयकालॆ यत्र स्थित ग्रह आसीत् तत्कुजमध्यॆ यावत्यस्तावत्यॊ नाक्षत्रास्तास्तु कालविभागात्मिकाः । यथा पौर्णमास्यां छायाकरणॆ चन्द्रस्यासकृद्विधिनॊदिता नाडकास्ता‌इछायार्थ न युज्यन्तॆ। यत्तु कैश्चिच्छायार्थ मप्यसकृद्विधिनानीतास्तदसत् । अत ऎव वक्ष्यति -

चन्द्रप्रभार्थमसकृद्विधनॊदितं यत् कैश्चित् कृतं खलु न सत् तदसावनत्वात् । जानन्ति यॆ न निपुणं गणितं सगॊलं तॆषां तु तन्त्रकरणव्यसनं वृथैव ॥

त्रिप्रश्नवासना

413

इति । छायायाः क्षॆत्रात्मकत्वात् सावनाभिरॆव साध्या । अयमर्थस्त्रिप्रश्नॆ व्याख्यात ऎव । ऎतत्सावनघटिकाप्रसङ्गाल्लग्नार्थमपि सावना अङ्गीकृता इत्यर्थः ॥ 27 ।

वां वां - तात्कालिकार्ककरणकारणमाह-लग्नार्थमिति ॥ 27 ॥ इदानीं दॆशविशॆषॆण राशीन् सदॊदिताननुदितांश्चाह— त्र्यंश्युङ्नवरसाः 36 पलांशका यत्र तत्र विषयॆ कदाचन । दृश्यतॆ न मकरॊ न कार्मुकं किंच कर्किमिथुनौ सदॊदितौ ॥ 28 । यत्र साघ्रिगजवाजिसंमिता 16 स्तत्र वृश्चिकचतुष्टयं न च । दृश्यतॆऽथ वृषभाचतुष्टयं सर्वदा समुदितं च लक्ष्यतॆ ॥ 29 । यत्र तॆऽथ नवतिः पलांशुकास्तत्र काञ्चनगिरौ कदाचन । दृश्यतॆ न भदलं तुलादिकं सर्वदा समुदितं क्रियादिकम् ॥ 30 ।

वां भां  -अयमर्थस्त्रिप्रश्नॆ ( लम्बाधिकॊ क्रान्तिरुदक् च यावत् तावद्दिनं सन्ततमॆव तत्रॆत्यादिना ) सम्यक् कथित ऎव । यत्र वृश्चिकान्तक्रान्तितुल्यॊ लम्बस्तत्रैव पलांशाः 69 । 20 । तत्र धनुर्मकरौ क्षितिजादधः स्थितावॆव भ्रमतः । ककिमिथुनौ तूपर्यॆव । यत्र तुलान्तक्रान्तितुल्यॊ लम्बस्तत्राष्टसप्ततिः सप्तदशकलाधिका 78 । 17 पलाशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधॊ वृषभादिकमुपरि । ऎवं मॆरौ नवतिः 90 पलांशास्तत्र तुलादिषटकमधॊ मॆषादिकमपरीति सर्व भगॊलॆ भ्रमितॆ सति दृश्यतॆ ॥ 28-30 ॥

वां वां-यत्र कर्कमिथुनस्थितार्कॊ दृश्यतॆ सततं मकरकार्मुकस्थार्कः कदापि . न दृश्यतॆ तं दॆशमाह-त्र्यंशयुगिति ।

ऎवं राशिचतुष्टयस्थितार्कः सततं दृश्यतॆ तं दॆशमाह—यत्रॆति ॥ मॆरौ तु राशिषट्कस्थितार्कः सततं दृश्यत इत्याह—यत्रॆति ॥ 28-30 । इदानीं लल्लॊकस्य दृश्यादृश्यत्वलक्षणस्य दूषणमाह— राशॆर्यस्य निरक्षजॊदयसमाः स्वीयाश्चरार्धासवॊ दृश्यस्तत्र सदा स राशिरिति यनियुक्ति लल्लॊदितम् । यद्यॆवं रसषट् 66 पलांशविषयॆ सर्वॆऽप्यमी सर्वदा दृश्याः स्युर्युगपञ्चरॊदयघटीसाम्यादसत् तत् ततः ॥ 31 ॥

वां भां ऎकद्वित्रिराशीनां चराण्यधॊऽधः शॊधितानि तानि चरखण्डानि राशीनां पृथक्पृथक् स्वचरार्धानि चॊच्यन्तॆ । निरक्षॊदयासवॊ गगनभूधरषट्कचन्द्रा 1670 इत्यादयॊ पत्र 1. अत्र लल्लः —

यस्य स्वचरार्धसमा निरक्षविषयॊदयासवॊ राशॆः । दृश्यः स सदा तस्मिन् दृश्यादृश्यॊन्यथा भवति ॥ शिं बी0 गॊ0 मध्य 19 श्लॊं ।

414

सिद्धान्तशिरॊमणौ गॊलाध्यायै दॆशॆ यस्य राशॆः स्वचरार्थसमाः स राशिस्तन्न दॆशॆ सदा दृश्य इत्यत्र का युक्तिः । अन्यथा दृश्यादृश्यं सर्वं युकिशून्यमुक्तम् । यद्यॆवं तह यत्र षट्षष्टिः 66 पलाशास्तत्र सर्वॆषां स्वचरॊदयसाम्यं स्यात् । युगपत् सर्वॆषां सदा दृश्यत्वं मॆराबपि न घटतॆ कित्वन्यत्रातस्तदसत् ॥ 31 ।

वां वांलल्लॆन यत्सदॊदितराशिलक्षणं कृतं तदनुद्य दूषयतिराशॆरिति ॥ 31 ॥

इदानीमन्यदूषणमाह

षट्षष्टिः सदला लवाः पलभवा यस्मिन् न तस्मिन् धनुनॆक्रश्चापि नं वृश्चिकॊ न च घटः पश्चाद्रयॊ 750 यत्र च । दृश्यः स्यादिति यत् सदा प्रलपितं लल्लॆन गॊलॆ निजॆ गॊलज्ञ त्रिलवॊनितास्त उदिताः कॆनॊच्यतां हॆतुना ॥ 32 ।

वां भा‌अत्र त्र्यंशयुङनवरसा इत्यादिभिर्भवितव्यम् । 69 । 21 ॥ 78 । 15 । ऎषां स्थान ऎतॆ 6 6 । 75 । त्रिभस्त्रिभिरंशैरूना कॆन हॆतुना लल्लॆन निजॆ गॊलॆ पठिताः । हॆ। तद्गॊलज्ञ तत् प्रॊच्यताम् ॥

[ तथा नहि तॆषां राशीनां निरक्षॊदयसमानि स्वचरखण्डन । तत्र चरार्धान्यपि नागच्छन्ति । चरज्यायास्त्रिज्यातॊऽधिकत्वात् । अतः पूर्वश्लॊकॆऽतिदुष्टत्वमित्यर्थः । ] ॥ 32 ॥

वां भां तदुक्तमन्यदपि दूषयति-षट्षष्टिरिति ॥ 32॥ अथाक्षलम्बज्ञानार्थ माहयन्त्रवॆधविधिना ध्रुवॊन्नतिय नतिश्च भवतॊऽक्षलम्बकौ । तौ क्रमाद्विषुवदह्णयहदलॆ यॆऽथवा नतसमुन्नता लवाः ॥ 33 ।

वां भाचक्रयन्त्रॆण ग्रहवॆधवध्रुवं विध्यॆत् । तत्र यन्त्रनॆम्यां य उन्नतशास्तॆऽक्षांशाः । यॆ नतास्तॆ लम्बांशाः । अथवा विषुवद्दिनाधॆ यॆऽर्कस्य नतॊन्नतांशास्तॆऽक्षलम्बांशा इति युक्तियुक्तम् ॥ 33 ॥

इदानीं शङ्क्वानयनवासनां संक्षिप्तामाहौन्नतं झुनिशमण्डलॆ कुजात् सावनं दद्युतिविधौ हि तज्ज्यका ॥ तिर्यगक्षवशतॊऽक्षकर्णवच्छॆदकॊ न तु नरः स लम्बवत् ॥ 34 ।

वां भा:—अस्य वासना त्रिप्रश्नॆ कथितैव ॥ 34 । 1. अत्र लल्ल:

पञ्चभिरधिका सप्ततिरंशा यस्मिन् पलस्य विषयॆ स्युः ॥ तत्र न वृश्चिककार्मुक मकरघटा दृश्यतां यान्ति ॥

। शिं धी गॊ0 मध्य 2 इलॊ ॥ 2. अत्र बापूदॆवःतथा नहीतिप्रभृतीत्यर्थ इत्यन्तं कॆनचिदंगॊलानभिज्ञॆन प्रक्षिसमिति

प्रतिभाति ।


वासना

415

इदानीं कॆषांचिद्दूषणमाह—

चन्द्रप्रभार्थमसकृद्विधिनॊदितं यत्

कैश्चित् कृतं खलु न सत् तदसावनत्वात् । जानन्ति यॆ न निपुणं गणितं सगॊलं

तॆषां तु तन्त्रकरणव्यसनं वृथैव ॥ 35 । वां भां -याख्यातमॆव ॥ 35 ॥ इदानीं शङ्कुस्थानमाहदृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतॊ नताः । शङ्करुन्नतलवज्यका भवॆद्दग्गुणश्च नतभागशिजिनी ॥ 36 । भास्करॆऽत्र सममण्डलॊपगॆ यॊ नरः स समशङ्करुच्यतॆ । कॊणशङ्करथ कॊणवृत्तगॆ मध्यशङ्कुरिति दक्षिणॊत्तरॆ ॥ 37 ॥ कुपृष्ठगानां कुदलॆन हीनं दृमण्डलार्धॆ खचरस्य दृश्यम् । कुच्छन्नलिप्तानुरतॊ विशॊध्याः स्वभुक्तितिथ्यंशमिताः प्रभार्थम् ॥38॥

वां भां  — दृमण्डलॆ क्षितिजादुपरि ग्रहपर्यन्तं दॆंऽशास्त उन्नतः । खमध्यादधस्तॆ नतः । उन्नतांशानां ज्यी शङ्कुः । नतांशज्या दृग्ज्या । शङकुः कुच्छन्नलिप्ताभिरूनः कार्यः । द्रष्टुः कुदलॆनॊवॆच्छितत्वात् । अयमर्यॊ अच्छायाधिकारॆ व्याख्यात ऎव । 36-38 ।

। इदानीमग्रामदयास्तसूत्रं चाह— माजॆ छुरात्रसममण्डलमध्यभागजीवाग्रका भवति पूर्वपराशयॊः सा ॥ अग्रग्रयॊः प्रगुणमत्र निबद्धसूत्र यत् तद्वदन्ति गणका उदयास्तसूत्रम् ॥39॥ सूत्राद्दिवाशङ्कतलं यमाशं याम्यां गतं हि द्युनिशं कुजॊर्वॆ ॥ अधश्च सौम्यां निशि सौम्यमस्मात् सद्युक्तियुक्तं नृतलं निरुक्तम् ॥40॥

सौम्याग्रकाग्रान्नृतलं हि याम्यं याम्याग्रकाग्रात् पुनरॆव याम्यम् ॥ तदन्तरैक्यं समवृत्तखॆटमध्यांशजीवां भुवि बाहुमाहुः ॥41॥ दृग्ज्यां श्रुतिं चाथ तयॊस्तु कॊटिं पूर्वापरां वर्गवियॊगमूलम् ।

वां भां —क्षितिजस्वाहॊरात्रवृत्तसंपातयॊर्बद्धं सूत्रमुदयास्तसूत्रम् । ग्रहस्थानाल्लम्बः शङ्कुः । तस्य तलमुदयास्तसूत्राद्दक्षिणतॊ भवति । यतः क्षितिजापर दक्षिणतॊऽहॊरात्रवृत्तं गतम् । अधस्तूत्तरतॊ गतम् । अतॊ निश्युत्तरं नृतलम् । अथ भुज उच्यतॆ । उत्तरगॊलॆऽग्रॊत्तरा नृतलं याम्यमतस्तॆनॊनाग्रा बाहुर्भवति । बाहुनम शङ्कुप्राच्यपरसूत्रयॊरन्तरम् । यदाग्रा शङकुतलादूना तदा तयॊरन्तरं दक्षिणं शकुंतलं बाहुः स्यात् । ऎवं समवृत्तप्रवॆशदुपरि । दक्षिण गॊलॆ त्व याम्या शङकुतलं च याम्यं तयॊर्यॊगॆ कृतॆ बाहुः स्यात् । रविसममण्डलयॊरन्तरांशानां ज्या बाहु: । तत्र या दृग्ज्या स कर्णः । तयॊर्वर्गान्तरपदं पूर्वापरा कॊटिः ॥ 39-413 ।

416

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदान क्रान्तिक्षॆत्राण्याहक्षॆत्राणि वक्ष्यॆऽपमसंभवानि संक्षॆपतॊऽक्षाभवाणि चातः ॥ 12 । भुजॊऽपमः कॊटिगुणॊ घुजीवा’ कर्ण स्त्रिभज्या त्रिभुजॆऽपमॊत्थॆ । मॆषादिजीवाः श्रुतयॊऽपवृत्तॆ तद्भुमिजॆ क्रान्तिगुणा भुजाः स्युः ॥ 43। तत्कॊटयः स्वयुनिशाख्यवृत्तॆ व्यासार्धवृत्तॆ परिणामितानाम् । चापॆषु तासामसवस्ततॊ यॆ तॆऽधॊ विशुद्धा उदया निरक्षॆ ॥ 44 । वां भां - स्पष्टम् । ऎषां क्षॆत्राणामुपपत्तिः स्पष्टाधिकारॆ दशर्तव ॥ 413-44 । अथाक्षक्षॆत्राण्याह— भुजॊऽक्षभा कॊटिरिनाङ्लॊ ना कणऽक्ष कर्ण स्त्रिभुजं यथॆदम् । तथाक्षलम्बौ भुजकॊटिरूपौ त्रिज्या श्रुतिदक्षिणसौम्यवृत्तॆ ॥ 45 । उन्मण्डलॆ प्रागपरॊत्थसूत्रात् क्रान्तिज्यका कॊटिरथ छुरात्र । कुज्या भुजॊऽग्रा क्षितिजॆ च कर्णः क्षॆत्र तथॆदं त्रिभुजं प्रसिद्धम् ॥46। अग्रा भुजः स्वॆ समना च कॊटिद्युरात्रकॆ तट्टतिरत्र कर्णः । भुजॊऽपमज्या समना च कर्णः कुज्यॊनिता तद्धृतिरॆव कॊटिः ॥47। उत्तना दॊरपमः श्रुतिः स्यादग्रादिखण्डं खलु तत्र कॊटिः ।

उद्वत्तना कॊटिरथाकाग्रखण्डं भुजस्तच्छवणः क्षितिज्या ॥ 48 । कॊटिर्नरः शङ्कतलं च बाहुश्छॆदः श्रुतिस्त्र्यस्रसहस्रमॆवम् ॥ उत्पाद्य सद्यः स्फुटगॊलविद्यैश्छात्राय शास्त्र प्रतिपादनीयम् ॥ 49 ।

वाः भां —अक्षक्षॆत्राणां साधनानामप्युपपत्तिस्त्रिप्रैनॆ दशता ॥ 45-46 । इति श्रीभास्करीयॆ गॊलभाष्यॆ मिताक्षरॆ त्रिप्रवासना । अत्र ग्रन्थसंख्या 190 । वां भां -घुज्याकुज्यापमसमनराम्राक्षलम्बादिकानां विद्वन् गॊलॆ वियति हि यथा दर्शय क्षॆत्रसंस्थाम्’

इति प्रश्नस्यॊत्तरमाह-सप्तदशभिः कुपृष्ठगानामित्यत्र गॊलॆ यबद्धं क्षितिज तभूपृष्ठक्षितिजं भवति । द्रष्टा भूपृष्ठगस्तॆन भूगर्भक्षितिजाभूपृष्ठक्षितिजं भूव्यासार्द्धयॊजनैरॆवॊच्छितमिति स्वभुक्तितिथ्यंशमिताः कलाः शङ्कॊः शॊध्या इत्युक्तम् । गतियॊजनानां तिथ्यंशतुल्यान्यॆव भूव्यासाद्धयॊजनानीति स्पष्टम् ॥

। चन्द्रप्रभार्थमित्यत्र हृतॆरुन्नतं द्युनिशमण्डलॆ कुजात्सावनं द्युतिविधौ हि

तज्ज्यकॆत्यनॆन सावनघटीजन्यत्वात् सकृदॆव कालसाधनमुचितम् । असकृत्करणॆ नाक्षत्रत्वं भवति । नहि नाक्षत्र क्षॆत्रॊपयॊगीति स्पष्टम् । गैरसकृत्साधितं तॆषां स्पष्टमॆव 1. भुजॊऽपमज्या द्युगुणस्तु कॊटिरिति वा पाठः ।

प्रणवासना

417 दूषणम् । गणितगॊलानभिज्ञानां पूर्वग्रन्थतात्पर्यानभिज्ञानामापातप्रतिपन्नपूर्वग्रन्थार्थग्राहिणां गणितॆ कवित्वकरणव्यसनं द्यूतादिव्यसनवन्निरर्थकमित्याह

जानन्ति यॆ न निपुणं गणितं सगॊलं यॆषां हि तन्त्रकरणव्यसनं वृथैवॆति।

आद्या यन्न विचित्रभङ्गिभिरभिप्रॆतप्रसिद्धौ क्रिया

लघ्वी वाथ समा तदॆव सुधिया कार्यं प्रकारान्तरमिति नूतनग्रन्थकरणं सार्थकमिति पूर्वमॆव द्यॊतितम् । यॆ तु परिविशॆषं गृहीत्वा मत्कृतॊऽयं विशॆष इति वदन्ति तन्नामापि न गृह्णन्ति । परग्रन्थं संपूर्णं विभज्य स्वनाम्ना तं वा तादृशं प्रथयन्ति तॆ निरयगामिन ऎव ॥ 38-49 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतात् प्राप्तावबॊधॊ बुधाद् भट्टाचार्यसुता दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ सत्सिद्धान्तशिरॊमणॆरियमगात् त्रिप्रश्नसद्वासना । इति गणकाचार्यनृसिंहकृतौ, त्रिप्रश्नाधिकारः ।

अथ ग्रहणवासना चन्द्रार्क ग्रहणयॊः स्पर्श मॊक्षॆ च दिग्व्यत्ययस्यॊपपत्तिमाह— पश्चाद्भागाजलदवदधः संस्थितॊऽभ्यॆत्य चन्द्रॊ भानॊर्बिम्ब स्फुरदसितया छादयत्यात्ममूर्यॊ । पश्चात् स्पर्शी इरिदिशि ततॊ मुक्तिरस्यात ऎव क्वापिच्छन्नः क्वचिदपिहितॊ नैष कक्षान्तरत्वात् ॥ 1 ।

वां भां - अकबधश्चन्द्रकक्षा । यथा मॆघॊऽधःस्थः पश्चाभागादागत्य व छादयति । ऎवं चन्द्रॊऽपि शीघ्रत्वात् पश्चाद्भागादागत्य रवि छादयति । ततः पश्चात् स्पर्शः। निःसरति चन्द्रॆ पूर्व तॊ मॊक्षॊ रवॆः । अत ऎव कक्षाभॆदात् क्वचिदर्कश्छन्नॊ दृश्यतॆ क्वचिदॆष न छन्नः । यथाधःस्थॆ मॆघॆ कैश्चिद्रविनं दृश्यतॆ कैश्चिदृश्यतॆ प्रदॆशान्तरस्थैः ॥ 1 ।

वां भां -अथ ग्रहणवासना । तरणॆः प्रग्रहः किं प्रतीच्यामिति प्रश्नस्यॊत्तरमाह पश्चाद्भागादिति ।

यॆन मॆघवदाच्छादयति तॆन क्वापि छन्नः क्वचिदपिहित इत्याह क्वापीति ॥1॥ 1. जलदवदधॊऽवस्थि‌ऒऽभ्यॆत्यॆति पाठान्तरम् । 2. तरॆणॆः इति खपुं । 3. छत्रः इति खपुं । कपुं च छिन्नः इति ।

सिं-53

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ इदानीं नतिलम्बनयॊः कारणमाह

पर्वान्तॆऽर्क नतमुड्डुपतच्छन्नमॆव प्रपश्यॆत् भूमध्यस्थॊ न तु वसुमतीपृष्ठनिष्ठस्तदानीम् । तद्दक्सूत्राद्धिमरुचिरधॊ लम्बितॊऽर्कग्रहॆऽतः

कक्षाभॆदादिह खलु नतिर्लम्बनं चॊपपन्नम् ॥ 2 । समकलकालॆ भूभा लगति मृगाङ्कॆ यतस्तया म्लानम् । सर्वॆ पश्यन्ति समं समकक्षत्वान्न लम्बनावनती ॥ 3 । पूर्वाभिमुखॊ गच्छन् कुच्छायान्तर्यतः शशी विशति । तॆन प्राक् प्रग्रहणं पश्चान्मॊक्षॊऽस्य निःसरतः ॥ 4 । भानॊबिम्बपृथुत्वादपृथुपृथिव्याः प्रभा हि सूच्यग्रा । दीर्घतया शशिकक्षामतीत्य दूरं बहिर्याता ॥6॥ अनुपातात् तदै, शशिकक्षायां च तबिम्बम् ।

भूभॆन्दॊरन्यदिशि व्यस्तः क्षॆपः शशिग्रहॆ तस्मात् ॥ 6 ॥ वां भा—दशन्तकालॆ रवि पूर्वतः पश्रिमतॊ वा नतं चन्द्रॆण छन्नमॆव प्रपश्यति भूमध्यस्थॊ द्रष्टा । यतॊ दर्शान्तॆ समौ भवतः । यॊ भूपृष्ठस्थॊ द्रष्टा स तदाकै छन्नं न पश्यति । यतस्तदृष्टिसूत्राच्चन्द्रॊऽधॊ लम्बितॊ भवति । अतः कक्षाभॆदाल्लम्बनं नतिश्चॊपपद्यतॆ । चन्द्रग्रहॆ। तु लम्बननत्यॊरभावः। यतः समकलकालॆ भूभी चन्द्रॆ लगति तय छन्नं सर्वॆ विदॆशान्तरस्था अपि नतमपि तं चन्द्र समं पश्यन्ति । यतस्तत्र छाद्यच्छादकयॊरॆकैव कक्षा जाता । तथा भूभा तावत् पूर्वाभिमुखमकंगत्या गच्छति । चन्द्रश्च स्वगत्या । स शीघ्रत्वात् पूर्वाभिमुखॊ गच्छन् भूभां प्रविशति । तॆन तस्य प्राक् स्पर्शः । भूभाया नि:सरत पश्चान्मुक्तिः । भानॊबिम्बं विपुलं पृथ्वी लघुः । अतॊ भूभा सूच्यग्रा भवति । दीर्घत्वॆन चन्द्रकक्षामतीत्य दूरं गता। तद्दॆयमनुपातात् साध्यतॆ । चन्द्रकक्षाप्रदॆशै भूमा चन्द्रबिम्बं चॆति सर्वं ग्रहणॆ प्रतिपादितमॆव ॥ 2-6 ।

। वां वां - तिथ्यन्तॆ चॆद् ग्रह उडुपतॆः किन्न भानॊस्तदानीमिति प्रश्नस्यॊतरमाह-पर्वान्तॆऽर्कमिति ।

द्रष्टुर्भूपृष्ठनिष्ठत्वतुल्यत्वॆऽपि कक्षाभॆदान्नतिर्लम्बनमुत्पद्यत इत्याह-कक्षाभॆदादिति ॥ 1. भानॊबिम्बमहत्त्वादिति वा पाठः ॥ 3. अत्र बापूदॆवः

दिवाकर निशानाथपरलम्बनसंयुतिः । सूर्यबिम्बाधरहिता भूमाबिम्बदलं भवॆत् ॥


ग्रहणवासना

419 चन्द्रग्रहॆ कुतॊ न लम्बनावनती इत्याहसमकलकालॆ इति । चन्द्रकक्षास्थभूछाययैव समकलकाल ऎवं चन्द्रः छाद्यत इति छाद्यछादयॊः समकक्षात्वमुक्तम् ।

इन्दॊः प्राच्यां प्रग्रह इति प्रश्नस्यॊत्तरमाह-पूर्वाभिमुख इति प्राक् प्रग्रहणमित्यत्र प्रागाश्रितमित्युक्तमॆवं सर्वत्र ॥

भूच्छायायाः कथं चन्द्रकक्षागमनमिति प्रतिपादयति-भानॊरिति । चन्द्रकक्षायां भूच्छायाविस्तृतिः सा भूभा बिम्बमित्युच्यतॆ ।

अनुपातॆन भुभा दैविस्तारौ साध्यावित्याह‌अनुपातादिति । चन्द्रग्रहॆ। ’व्यस्तदिशः शराः स्युरॆतस्य कारणं वदति-भूभॆन्द्वॊरिति । सूर्यग्रहॆ क्रान्तिवृत्तस्थसूर्यग्राह्याङ्ग्राहकश्चन्द्रॊ विमण्डलस्थः शरान्तरॆण शरदिश्यॆव भवति । ग्राह्यः प्रत्यक्ष दृश्यतॆ कुत्रास्य ग्राहक इति चन्द्रग्रहॆ व्यस्तशरदिश्यॆवॆति स्पष्टम् ॥2-6॥

इदानीं छादकनिर्णयमाहछादकः पृथुतरस्ततॊ विधॊरर्धखण्डिततनॊर्विषाणयॊः ॥ कुण्ठता च महती स्थितिर्यतॊ लक्ष्यतॆ हरिणलक्षणग्रहॆ ॥ 7 ॥ अर्धखण्डिततनॊविषाणयॊस्तीक्ष्णता भवति तीक्ष्णदीधितॆः । स्यात् स्थितिर्लधुरतॊ लघुः पृथक् छादकॊ दिनकृतॊऽवगम्यतॆ ॥8॥ दिग्दॆशकालावरणादिभॆदान्नच्छादकॊ राहुरिति ब्रुवन्ति । यन्मानिनः कॆवलगॊलविद्यास्तत् संहितावॆदपुराणबाह्यम् ॥9॥ राहुः कुभामण्डलग शशाङ्क शशाङ्कगश्छादयतीनबिम्बम् । तमॊमयः शंभुवरप्रदानात् सर्वांगमानामविरुद्धमॆतत् ॥ 10 ।

वां भां - अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरॊऽवगम्यतॆ । कुतः । यतॊऽर्थखण्डितस्यॆन्दॊविषाणयॊः कुण्ठता दृश्यतॆ स्थितिश्च महती । अर्कस्य पुनःधंखण्डितस्य तीक्ष्णता विषाणयॊः 1. व्यस्तादॆश इति कपुं । 3. अत्र लल्ल,

ग्रहणॆ कमलासनानुभावाद्भुतदत्तांशभुजॊऽस्य सन्निधानम् । यदतः स्मृतिवॆदसंहितासु ग्रहणं राहुकृतं गतं प्रसिद्धिम् ॥

शिं धीं गॊ0 मिथ्या 37 इलॊं । अत्र श्रीपतिः— भूच्छायायां प्रविष्टः स्थगयति शशिनं शुक्लपक्षावसानॆ राहु ब्रह्मप्रसादात् समधि गतवरस्तत्तमॊ व्या सतुल्यः । ऊध्वंस्थं भानुबिम्बं सलिलमथतनॊरप्यधॊवत बिम्बं । संसृत्यैवं च मासव्युपरतिसमयॆ स्वस्य साहित्यहॆतॊः ॥

सिं शॆं 16 अं 15 श्लॊं ।

420

सिद्धान्तशिरॊमणी गॊलाध्याय स्थितिश्च लघ्वी । ऎतत्कारणद्वयान्ययानुपपत्त्याकस्य छादकॊऽन्यः । स च लघुः । ऎवं रवीन्द्रॊनं छादकॊ राहुरिति वदन्ति । कुतः । दिग्दॆशकालावरणाविभॆदात् । ऎकस्य प्राक् स्पर्शः । इतरस्य पश्चात् । रवॆः क्वापि ग्रहणमस्ति क्वापि नास्ति । क्वापि दर्शान्तादग्रतः क्वापि पृष्ठतः । अतॊ राहुकृतं न ग्रहणम् । नहि बहवॊ राहवः । ऎवं कॆ वदन्ति । कॆवलगॊलविद्या स्तदभिमानिनश्च । इदं संहितावॆदपुराणबाह्यम् । यतः संहितासु राहुरष्टमॊ प्रहः । स्वर्भानुहं बा असुरः सूर्य तमसा विव्याधॆति माध्यंदिनी श्रुतिः ॥ - सर्वं गङ्गासमं तॊयं सर्वॆ ब्रह्मसमा द्विजः । सर्वं भूमिसमं दानं राहुग्रस्तॆ दिवाकरॆ ॥

.. इत्यादि पुराणवाक्यानि । अतॊऽविरुद्धमुच्यतॆ । राहुरनियतगतिस्तमॊमयॊं ब्रह्मवरप्रदानाभूभा प्रविश्य चन्द्रं छादयति चन्द्र प्रविश्य रवि छादयतीति सर्वांगमानामविरुद्धम् ॥ 7-10 ।

वां  वांसूर्यग्राहकाच्चन्द्रग्राहकॊ भिन्न ऎवापॆक्षित इति सयुक्तिक वृत्तद्वयॆन प्रतिपादयति - छादक इति । अर्द्धखण्डिततनॊरिति ॥। दिग्दॆशकालावरणादिभॆदैरुभयग्रहणॆन राहॊग्रहकत्वं संभवतीति वदतां वॆदसंहितापुराणविरॊधॊ महदूषणमित्याह-दिग्दॆशकालावरणादिभॆदादिति । ’राहुस्तम आसुरिः सूर्यं तमसा विव्याधॆत्यादयः श्रुतयः राहुग्रस्तॆ निशाकरॆ इत्यादि पुराणानि राहुरुदयादि दृष्टः ’प्रदक्षिणं हन्ति विप्रादीनिति’ संहिता राहुकारितं ग्रहणमिति प्रतिपादयन्ति । ब्रह्मगुप्तॆन या श्रुतिर्दशिता राहुग्राहकत्वॆ सा श्रुतिश्वॆतायाः श्वॆतवत्सायाः श्रुत्यर्थॆति चतुर्वॆदाचार्यॆण राहुग्राहकत्वतात्पर्याभावः समथितः । तात्पर्याभावॆ कथमनया राहुग्राहकत्वं सिद्धॆदित्युक्तं तदयुक्तम् । नहि तात्पर्याभावॆन प्रामाण्याभावः सिद्धयतीति भूतार्थवादप्रामाण्यॆन दॆवताविग्रहादिसिद्धिवद्राग्राहकत्वं सिद्धयत्यॆव ॥

। मताविरॊधार्थमाह-राहुः कुभामण्डलग इति । ‘उपरागपरागतं तमॊ राहुरिति’ पुराणादिमतं कुमुदिनीपतिपातॊ राहुरिति गणितमतं गणकैः स्वाभिमतराहॊर्न ग्राहकत्वमित्युच्यत इति न कॊऽपि विरॊधः ॥7-10॥

इदानीं तॆ लम्बनावनती कुतॊ हॆतॊः कृत इति कुदलॆन साध्यॆतॆ इत्यस्य प्रश्नस्यॊत्तरमाह

यतः क्वच्छितॊ द्रष्टा चन्द्रं पश्यति लम्बितम् ॥ साध्यतॆ कुदलॆनातॊ लम्बनं च नतिस्तथा ॥ 11 । वां भां - स्पष्टम् ॥ 11 ॥ वां वांकि तॆ सिद्धॆ कुतः कुत इति प्रश्नस्यॊत्तरमाहयत इति ॥11। इदानीं बालावबॊधार्थ छैद्यकप्रकारॆण लम्बनमाह—

इष्टापवर्तितां पृथ्वीं कक्षॆ च शशिसूर्ययॊः । भित्तौ विलिख्य तन्मध्यॆ तिर्य ग्रॆखां तथॊर्ध्वगाम् ॥ 12 । तिर्थग्रॆखायुतौ कल्प्यं कक्षायां क्षितिजं तथा । ऊर्ध्वरॆखायुतौ खार्थं दृग्ज्याचापांशकैनीतौ ॥ 13 ।

गणवासना

421 कृत्वाकॆंन्दू समुत्पत्तिं लम्बनस्य प्रदर्शयॆत् । ऎकं भूमध्यतः सूत्र नयॆच्चण्डांशुमण्डलम् ॥ 14 ॥ द्रष्टुर्भूपृष्ठगॊदन्यदृष्टिसूत्रं तदुच्यतॆ । कक्षायां सूत्रयॊर्मध्यॆ यास्ता लम्बनलिप्तिकाः ॥ 15 ॥ गर्भसूत्र सदा स्यातां चन्द्राकौं समलिप्तिकौ । दक्सूत्राल्लम्बितश्चन्द्रस्तॆन तल्लम्बनं स्मृतम् ॥ 16 ।

दृग्गर्भसूत्रयॊरॆक्यात् खमध्यॆ नास्ति लम्बनम् । वां भां स्पष्टार्थमपि स्वरूपमात्रं व्याख्यायतॆ । कुदलॆनॊच्छितॊ ब्रष्टा दृङमण्डलॆ स्वस्थानान्नदं ग्रहं पश्यति । अतस्तज्ज्ञानार्थं पृथिवॊव्यासार्धस्य थॆ, जनानि कक्षाव्यासार्धस्य च यॊजनान्यॆकॆन कॆनचिद्वरॆण छिवा तॆन प्रमाणॆन भित्तौ बिलिखॆत् । ऎतदुक्तं भवति । भूव्यासः कुभुजङ्गसायकभू 1581 मितानि यॊजनानि । ऎतानि कॆनचिन्मता हरॆण छिन्नानि । तद्दलं भूयासार्धम् । तॆनैव छॆदॆन चन्द्रार्क कक्षाव्यासाधॆ छिन्नॆ । तॆ तद्वचासाधॆ भवतः । ऎवं कृत्बा भित्तावृत्तपा‌इवॆं बिन्दं कृत्वा तस्माबिन्दर्भया साधॆन भूवत्तं कृत्वा कक्षाव्यासार्धाभ्यां कक्षावृत्तॆ च कायॆं। तस्माबिन्दॊरूर्ध्वरॆखा तिर्यग्रॆ खा च कार्या। तिर्यग्रॆखॊ यत्र कक्षायां लग्ना तत्र क्षितिजं कल्प्यम् । ऊर्ध्वरॆखा यत्र लग्ना तत्र खमध्यं कल्प्यम् । ऎवं चन्द्रकक्षायां रविकक्षायां च । तॆ च कक्षॆ भगणांशै 360 रङ्कनीयॆ। तॆ च न्द्रार्कयॊ‌इँमण्डलॆ। अथ दशन्तिऽर्कस्य या दृग्ज्या तच्चापांशैः खमध्यान्नतॊं बिन्दु। कार्यः । ऎवं चन्द्राक्षायामपि तावद्भिरॆव नतांशैः । तौ बिन्दु रविचन्द्र कल्यौ । अथ भूमध्यावबिन्दुगामिनि रॆखा काय सा रॆखा चन्द्र भित्त्वा वि याति । अथ भूप छगाद्दष्टुरन्या रॆखा रविबिन्दु नॆया सा रॆखा चन्द्र न लगति । तयॊः सुत्रयॊरब्तरॆ चन्द्रकक्षायां याः कला दृश्यन्तॆ ता लम्बनलिसाः । अथवा द्रष्टुश्चन्द्रबिन्दूपरिगत रॆखा रविकक्षायां नॆया तत्र सूत्रयॊरन्तरॆ याः कला दृश्यन्तॆ ता वा लम्बनलिशास्तुल्या ऎवं भवन्ति । भूगर्भाद्या नीता रॆखा तदूगर्भसूत्रम् । सम कलौ चन्द्राकाँ तत्र सदैव भवतः । अथ या रॆखा दष्ट्र रविबिन्दु नीता तत्दृक्सूत्रमुच्यतॆ । दृक्सूत्राचन्द्रॊ लम्बि‌ऒ भवति । अतस्तल्लम्बनम् । अथ यदा चन्द्रार्की खमध्यॆ भवतस्तदा गर्भदृष्टिसूत्रयॊक्यमतस्तत्र लम्बनाभावः । इयं दृङमडलॆ लम्बनस्यॊपपत्तिर्दशिता ॥ 12-163॥

वां वां-लम्बनॊपपत्त्यर्थं छॆद्यकशाह‌इष्टापवत्तितामिति । तिर्यग्रॆखायुताविति । कृत्वॆति - भूवृत्तं चन्द्रार्ककक्षावृत्तॆ च कृत्वा भूगर्भाच्चन्द्रार्ककक्षावृत्तपरिधिपर्यन्तं तिर्यग्वृद्धॆ रॆखॆ च विधॆयॆ । कक्षायां तिर्यग्रॆखायुतौ क्षितिजमूर्ध्वरॆखायुतौ खार्द्ध च विधॆयम् । तत्र पञ्चसहस्रयॊजनपरिमिता भूमिर्लम्बनॊपपत्त्यर्थं लिखितुमशक्यॆति कॆनचिन्महतॆष्टॆनापर्वात्तता लॆखनीयॆति सम्यगुक्तम् ।

423

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ अङ्गुलचतुष्टयव्यासवृत्तऽपि यॆ पञ्चसहस्रमिताङ्कास्त ऎवं पञ्चसहस्रयॊजनाङ्का इति कल्पनादिष्टापवर्तनॆ न कॊऽपि दॊषः । यॆन मह्तॆष्टॆन भूरपर्वात्तता तॆनैव चन्द्रार्ककक्षॆ अप्यपवर्तनीयॆ इत्युक्तं तदपि युक्तम् । यॊजनपरिमाणसाम्यसम्पादनस्य सर्वत्रावश्यकत्वात्।

भूमिछॆद्यकलिखनाद् भित्तिछॆद्यकलिखनॆ बालानां झटिति बॊधॊ भवतीति भित्तावित्युक्तम् । खाद्धच्चन्द्रा कुत्रावगन्तव्यावित्याह-दृग्ज्याचापांशकैनंतौ

कृत्वान्दु इति ॥

लम्बनॊपपत्ति दर्शयति ऎकमिति । नहि भूगर्भ कस्यचिदवस्थानं संभवति । तत्र स्थितस्य भूम्यवरॊधॆन चन्द्रार्कदर्शनं च संभवतीति भूमध्यतः सूत्रमित्युक्तम् ॥

द्रष्टुभूपृष्ठगादन्यदिति लम्बनलिप्ताः प्रदर्शयति—कक्षायामिति । चन्द्रार्कयॊः खात् समान्तरॆण नतत्वाद्दर्शान्तॆ गर्भसूत्रॆ सदा स्यातां चन्द्रार्की समलिप्तिकावित्युक्तम् ॥

लम्बनपदप्रवृत्तिनिमित्तमाह-दृक्सुत्रादिति । दर्शान्तॆ खस्वस्तिकगॆ रवौ लम्बनाभाव इत्यादृग्गर्भसूत्रयॊरैक्यादिति । लम्बनशब्दस्य पूर्वापरयाम्यॊत्तरलम्बनद्वयसाधारणत्वाल्लम्बनमात्रस्याभावॊऽत्र विवक्षितः । यदा याम्यॊत्तरवृत्तस्थॊ रविर्दर्शान्तॆ तदा पूर्वापरलम्बनाभावस्य स्वीकृतत्वात् खस्वस्तिक रवौ पूर्वापरलम्बनाभाव इति वक्तुमनुचितं खस्वस्तिकस्यापि याम्यॊत्तरवृत्तस्थत्वात् । नापि खस्वस्तिक) रवौ दर्शान्तॆ याम्यॊत्तरलम्बनाभावॊ विवक्षित इति वाच्यम् । यदा दर्शान्तॆ क्रान्तिमण्डलं सममण्डलाकारं स्यात्तदैव याम्यॊत्तरलम्बनाभाव इति स्वीकरणॆनैव खस्वस्तिकगॆ रवौ नतॆरभाव इत्यस्यापि गतार्थत्वात् । यदा सममण्डलवदपमवृत्तं तदा खस्वस्तिकगं मध्यतमं तदॆव त्रिभॊनलग्नं भवति तत्र त्रिभॊनलग्नद्दाज्याभाव ऎव । यथा लङ्कायां चरपूर्वापरदॆशान्तराभावस्तथा खस्वस्तिकगॆ रवौ लम्बननत्यॊरभावः । लङ्कायाम्यॊत्तरॆखायां पूर्वापरदॆशान्तराभावस्तथा याम्यॊत्तरवृत्तस्थॆ रवौ पूर्वापरलम्बनाभावः । यथा च लङ्कापूर्वपररॆखायां चराभावस्तथा क्रान्तिमण्डलस्य सममण्डलानुकारित्वॆ नतॆरभावः । लङ्कापूर्वापरयाम्यॊत्तररॆखातॊऽन्यत्र चरदॆशान्तरॆ भवतस्तथात्राप्यन्यत्रस्थॆ लम्बनावनती स्याताम् । अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणॊत्तरॆति वक्ष्यतॆ । अत्रापमण्डलस्थचन्द्रचिह्नमॆव चन्द्रपदॆनॊच्यतॆ ॥ 12-16 ।

इदानीं नत्युपपत्तिमाह -

अथ याम्यॊत्तरायां तु भित्तौ पूर्वॊक्तमालिखॆत् ॥ 17 ॥ यॆ कक्षामण्डलॆ तत्र ज्ञॆयॆ दृक्क्षॆपमण्डलॆ । त्रिभॊनलग्नदृग्ज्या या स दृक्क्षॆपॊ द्वयॊरपि ॥ 18 । तच्चापाशैनीतौ बिन्दु कृत्वा वित्रिभसंज्ञकौ । तल्लम्बनकलाः प्राग्वज्ज्ञॆयास्ता नतिलिप्तिकाः ॥ 19 ।

423

ग्रहणवासना कक्षयॊरन्तरं यत् स्यान्वित्रिभॆ सर्वतॊऽपि तत् ।

याम्यॊत्तरं नतिः सात्र दृक्क्षॆपात् साध्यतॆ ततः ॥ 20 ॥ वां भां — इदमॆव छैद्यकं याम्यॊत्तरायां भित्तौ पूर्व पाश्वं लिखित्वा नत्युपपत्तिर्दशैनौया । यॆ तत्र कक्षामण्डलॆ तॆ दृक्क्षॆपमण्डलॆ । दर्शान्तॆ त्रिभॊनलग्नस्य या दृग्ज्या स दृक्क्षॆपः । हुयॊरपि तावान् । ब्रह्मगुप्त मतॆ तु तच्चापांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षॆपचापांशाः स्युः । तयॊवृत्तयॊः सार्धात् स्वस्ववृक्क्षॆपचापांनंतॊ बिन्दु कायौं । तौ च वित्रिभसंज्ञौ । ततः प्राग्वद्भूमध्याद् भूपृष्ठाच्च सूत्रॆ प्रसार्य लम्बनलिप्ति कॊ ज्ञॆयास्ता नतिलिप्तिकाः । नतिर्नाम चन्द्रार्क कक्षयॊ

म्यॊत्तरमन्तरम् । तद्वित्रिभलग्नस्थानॆ यावत् सर्वतॊऽपि तावदॆव भवति । अतॊ दृक्क्षॆपात् साधिता मतिः ॥ 193-20 ॥ वां वां—नतिलिप्ताज्ञानार्थमाह— अथॆति । यॆ कक्षामण्डलॆ तॆऽत्रॆति । दृकुक्षॆपमण्डलं नाम त्रिभॊनलग्नदृमण्डलम् । ब्रह्मगुप्तॆन त्रिभॊनलग्नवशॆन लाबनावनती साधितॆ तॆन त्रिभॊनलग्नदृग्ज्याया स दृकुक्षॆपॊ द्वयॊरपीत्युक्तम् । तच्चापांशैरिति । कुतॊ दृक्क्षॆपान्नतिसाधनं कृतमित्यत आह- कक्षयॊरिति ॥ 17-20 ।

इदानीं स्फुटलम्बनार्थ माह

यत्र तत्र नताददधश्चन्द्रावलम्बनम् । तद्ग्वृत्तॆऽन्तरं चन्द्रभान्वॊः पूर्वापरं तु तत् ॥ 21 ॥ पूर्वापरं च याम्यॊदग्जातं तॆनान्तरद्वयम् ।

अत्रापमण्डलं प्राची तत्तिर्यग्दक्षिणॊत्तरा ॥ 22 । यत् पूर्वापरभावॆन लम्बनाख्यं तदन्तरम् ॥ यद्याम्यॊत्तरभावॆन नतिसंज्ञं तदुच्यतॆ ॥ 23 । नतिलिप्ता भुजः कणॊं दृग्लम्बनकलास्तयॊः । कृत्यन्तरपदं कॊटिः स्फुटलम्बनलिप्तिकाः ॥ 24 ॥ परलम्बन लिप्तानी त्रिज्याप्त रविदृग्ज्यका । दृग्लम्बनकलास्ता स्युरॆवं दृक्क्षॆपतॊ नतिः ॥ 25 । गन्यन्तरस्यतिथ्यंशः परलम्बनलिप्तिकाः46 । गतियॊजन’ । ’तिथ्यंशुः कुदलस्य यतॊ मितिः ॥ 26 । स्युर्लम्बनकला नाड्यॊ गत्यन्तरलवॊद्धृताः ॥ प्रागग्रतॊ रवॆश्चन्द्रः पश्चात् पृष्ठॆऽवलम्बितः ॥ 27 ॥

43

सिद्धान्तशिरॊमणौ गॊलाध्याय शीघ्रग्रगॆ युतिर्याता गम्या पृष्ठगतॆ यतः ॥ प्रागृणं तद्धनं पश्चात् क्रियतॆ लम्बनं तिथौ । 28 ॥ याम्यॊत्तरं शरस्तावदन्तरं शशिसूर्ययॊः ।

नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ॥ 29॥ वां भां  - स्पष्टार्थमिदं ग्रहणवासनायां व्याख्यातं च ॥ 21-26 ।

वां  वां - अर्कात् कुत्र चन्द्रावलम्बनमित्याह - यत्र तत्रॆति । पूर्वापरञ्चॆति । यदिति । स्पष्टम् ॥

लम्बनानयनॆ रविट्टमण्डलॆ रविग्ज्याकर्ण स्त्रिभॊनलग्नदृग्या दृकुक्षॆपवृत्तॆ भुजॊ इङनतिः कॊटिरिति क्षॆत्रमस्ति । तत्र त्रिभॊनलग्नदृग्ज्यॊत्पन्नं यल्लम्बनं सा नतिर्भुजः रविग्ज्यॊत्पन्नं दृग्लम्बनं कर्णः । दृड्नतिजनितं स्पष्टलम्बनं कॊटिः ।

दृ क्लम्बननत्यॊरानयनमाह—‘परलम्बनलिप्ताघ्नी त्रिज्याप्ता रविहग्ज्यकॆति ।’

परमलम्बनानयनमाह-गत्यन्तरस्यॆति । कुतॊ गत्यन्तरतिथ्यंशः परलम्बन —- मित्यत्र कारणमाह-गतियॊजनतिथ्यंश इति । गत्यन्तरकलाभिः षष्टिघटिकास्तदा लम्बनकलाभिः का इत्यनुपातॆन लम्बनकलानां घटीकरणमाह-स्युरिति । अधश्चन्द्रावलम्बनमिति प्रागग्रतॊ रवॆश्चन्द्रः पश्चात् पृष्ठॆऽविलम्बित ‘इत्युक्तम् ॥ पूर्वाह्वापरायॊः कथमृणं धनं तिथौ लंबनं क्रियत इत्यत्राह- शीघ्ऽग्रगॆ युतिरिति । शराभावॆऽपि खस्वस्तिकादन्यत्रस्थॆ त्रिभॊनलग्नॆ रविग्रहणसमयॆ यद्याम्यॊतरमन्तरं ग्राह्यग्राहकयॊरुपलभ्यतॆ सा शुद्धा नतिः । शरसद्भावॆ शरसंस्कृता नतिः । यत्र षट्षष्टिभागा पलांशास्तत्र यथावस्थित गॊलॆ बद्ध क्रान्तिवृत्तमॆव भूगर्भक्षितिजम् । तत् क्षितिजयाम्यॊत्तरवृत्तसम्पातॆ यदा त्रिभॊनलग्नं तदा परमा नतिः। चन्द्राक दर्शान्तकालिकौ षट्षष्टिभागपलांशविषयॆ यदा याम्यॊदक्षितिजस्थौ भवतस्तदा भूपृष्ठनरक्षितिजाभूगर्भक्षितिजस्य भूव्यासार्खयॊजनैरन्तरितत्वाद्भूपृष्ठक्षितिजादधॊ रविचन्द्रकक्षामण्डलॆ भव्यासार्खयॊजनैर्लम्बितॆ भवतः । कक्षयॊरन्तरं याम्यॊत्तरं नतिरियं परमा । अक्षॊदमध्यमक्रान्तिसाम्यॆनावनतॆरभावः । तस्मान्नत्या संस्कृतः शरः स्पष्टः स्याद् ग्राह्यग्राहककक्षाभॆदादित्याह- याम्यॊत्त रमिति ॥ 21-29 ।

अथ वलनवासनामाह

तुलाजाद्यॊहिं संपातॆ विषुवत्क्रान्तिवृत्तयॊः । स्यातां याम्यॊत्तरॆ भिन्नॆ परक्रान्त्यन्तरॆ च तॆ ॥ 30 । आयनं वलनं तत्र जिनांशज्यासमं ततः । ऎकैवाऽयनसंधौ तु तयॊः स्याद्दक्षिणॊत्तरी ॥ 31 । ऎकैव तद्वशत् प्राची तत्र नॊ वलनं ततः । तदन्तरॆऽनुपातॆन खॆटकॊटिक्रमज्यका ॥ 32 ।


425

ग्रहणवासना जिनज्यानी घुजीवा’सायनदिग्वलनं भवॆत् । ऎवमॆव हि संपातॆ विषुवत्समवृत्तयॊः ॥ 33 । उन्मृण्डलं भवॆत् तत्र विषुवक्षिणॊत्तरा। क्षितिजं समवृत्तस्य पलज्या च तदन्तरम् ॥ 34 ॥ क्षितिजॆऽक्षज्यया तुल्यमक्षजं वलनं ततः ॥ तयॊरॆकैव याम्यॊदन मध्यॆ वलनं ततः ॥ 35 ॥ नतक्रमज्यया साध्यमन्तरॆ त्वनुपाततः ॥ नतं खाङ्काहतं भक्तं युदलॆनाप्तभागकैः ॥ 36 । क्रमज्याक्षज्यया क्षुण्णा घुज्याभक्ताक्षजं भवॆत् । प्राक् सौम्यं पश्चिमॆ याम्यं तच्चापैक्यान्तरात् स्फुटम् ॥ 37 । ऎवमॆव च संपातॊ यः क्रान्तिसमवृत्तयॊः । परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम् ॥ 38॥ अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्तॆ त्रिभॆऽन्तरॆ । तयॊर्याम्यॊत्तरैकत्वात् तत्र नॊ वलनं स्फुटम् ॥ 39। न स्पष्टवलनाभावस्तत्र स्यादुत्क्रमज्यया । क्रमज्यया ततः कार्यं दाढ्यर्थं कथ्यतॆ पुनः ॥ 40 । सर्वतः क्रान्तिसूत्राणां ध्रुवॆ यॊगॊ भवॆद्यतः ॥ विषुवन्मण्डलप्राच्या ध्रुवॆ याम्या तथॊत्तरा ॥ 41 । सर्वतः क्षॆपसूत्राणां ध्रुवाजिनलवान्तरॆ । यॊगः कदम्बसंज्ञॊऽयं ज्ञॆयॊ वलनबॊधकृत् ॥ 42 ॥ तत्रापमण्डलग्नाच्या याम्या सौम्या च दिक् सदा । कदम्बभ्रमवृत्तं च बध्नीयात् परितॊ ध्रुवात् ॥ 43 । गॊलॆ तु जिनतुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी । सर्वतः समवृत्ताच्च याम्यॊदक्कुजसंगमॆ ॥ 44 । तत्तिर्यगतसूत्राणां यॊगः स समसंज्ञकः ।

समध्रुवकदम्बानामुपरि घुचरान्नयॆत् ॥ 45 ॥ 1. अत्र बिम्बीयवलनमिष्टं चॆबिम्बीयद्युज्या ग्राह्या ।

सिं-54

426

सिद्धान्तशिरॊमणी गॊलाध्यायॆ सूत्राणि वृत्तरूपाणि वलनानि तदन्तरॆ । अक्षजं वलनं मध्यॆ स्यात् समध्रुवस्त्रयॊः ॥ 46॥ कदम्बधुवसूत्रान्तरायनं च त्रिभॆ अहात् । कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत् ॥ 47 । अथवा परितः खॆटात् खाङ्कभागान्तरॆ न्यसॆत् । त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयॊः ॥ 18 । मध्यॆऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयॊः । अन्तरं चायनं क्रान्तिसमवृत्तान्तरॆ स्फुटम् ॥ 49॥ तत्रापमण्डलं प्राची तस्या याम्यॊत्तरः शुरः । वलनानयनॆ क्षॆपः क्षिप्तॊ यैस्तॆ कुबुद्धयः ॥ 50 ॥ नक्रादिश्च कदम्बश्च स्यातां याम्यॊत्तरॆ समम् ॥

आयनं वलनं तस्मानायनादौ प्रजायतॆ ॥ 61 ॥ ततॊ भ्रमति गॊलॆ स मकरादिर्यथा यथा । तथा तथा भ्रमत्यॆष कदम्बॊ निजमण्डलॆ ॥ 52 । कुम्भादावथ मीनादौ याम्यॊदग्वलयस्थितॆ । जायतॆ वलनं तद्यत् सौम्यसूत्रकदम्बयॊः ॥ 53 ॥ अन्तरं शिजिनीरूपं कदम्बभ्रममण्डलॆ । अयनाद्गतकालांशक्रमक्रान्तिज्यका हि सा ॥ 54 ॥ उत्क्रमज्या यतॊ बाणः शिञ्जिनी तु क्रमज्यका । सत्रिभार्कात् क्रमक्रान्तिज्यातॊ वलनमायनम् ॥ 55॥ यैरुक्तमुत्क्रमक्रान्त्या भ्रान्त्या तैनशितं हि तत् । युक्यानयैव विक्षॆपमक्षजं च क्रमज्यया ॥ 56 । परॊक्तॆरन्यथा ब्रूयाद्यः परान् न प्रदूषयॆत् । तस्यैव दूषणं तद्धि न दॊषॊऽतॊऽन्यदूषणॆ ॥ 57 । उत्क्रमज्यानिरासॊऽयमन्यथा वाथ कथ्यतॆ । जिनांशैर्जिनवृत्ताख्यं कदम्बात् परितॊ न्यसॆत् ॥ 58।


ग्रहणवासना

427 क्रान्तियाम्यॊत्तरं वृत्तं कदम्बद्वयकीलयॊः ॥ प्रॊतं कृत्वा चलं न्यस्तं द्वन्द्वान्तॆ स्याधुवॊपरि ॥ 59। द्वन्द्वान्ताच्चाल्यतॆऽशैयँस्तैरॆव चलति भुवात् ॥ जिनवृत्तॆ तदंशानां तत्र ज्या क्रान्तिशिञ्जिनी ॥ 60 ।

आयनं सैव वलनं 6 ज्याग्रॆ जायतॆ अहात् । ग्रहधुवान्तरॆ यस्माद्युज्याचापांशकाः सदा ॥ 61 । त्रिज्यावृत्तॆ यतॊ दॆयं तत्रातः परिणाम्यतॆ । ऎवमक्षांशकैवतं समाख्यात् परितॊ न्यसॆत् ॥ 62 । समकीलकयॊः प्रॊतं तथा याम्यॊत्तरं चलम् । तत्तखॆटॊपरि न्यस्तं यैरंशैः खार्धतॊ नतम् ॥ 63 । समवृत्तॆऽक्षवृत्तॆ च तैरॆव स्यानतं ध्रुवात् । समवृत्तनतांशज्याक्षज्यापरिणताक्षजम् ॥ 64 ॥ घुज्याग्रॆ वलनं प्राग्वत् त्रिज्याग्रॆ परिणाम्यतॆ । उपपत्यानया सम्यक् समवृत्तनतांशजम् ॥ 65 । वलनं स्यात् तथा वक्ष्यॆ स्वाहॊरात्रनतादपि ।

अग्रानृतलयॊगः समदिक्त्वॆऽन्यथान्तरम् ॥ 66 । तत्त्रिज्यावर्ग विश्लॆषपदभक्ताक्षशिञ्जिनी । नतासुदॊज्यया क्षुण्णा वलनं पलजं स्फुटम् ॥ 67॥ नतं खाङ्काहतं भक्तं द्युदलॆनाप्तभागकैः ॥ क्रमज्याक्षज्यया क्षुण्णा स्थूलं वा घुज्यया हुता ॥ 68। छु ज्यावृत्तापवृत्तैक्यॆ न्यसॆद्वा रविमण्डलम् । बिम्बाग्रॆ वलनं तद्यदन्तरं वृत्तयॊस्तयॊः ॥ 69। बिम्बान्तबिम्बमध्यस्थक्रान्तिमौव्यस्तदन्तरम् । अर्कदॊर्भाग्यखण्डघ्नं बिम्बाधं तत्त्वदस्रहृत् ॥ 70 ॥ जिनज्याघ्नं त्रिभज्याप्तमॆवं स्यादन्तरं हि तत् । बिम्बार्धहृत् त्रिभज्याघ्नमॆवं त्रिज्यागतं भवॆत् ॥ 71 ।

428

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ - गुणहारकबिम्बार्धत्रिज्यानाशॆ कृतॆ सति ।

भॊग्यखण्डं जिनांशज्यागुणं तत्त्वाश्विभाजितम् ॥ 72 । सत्रिभार्कात् क्रमक्रान्तॆस्तत् तुल्यं जायतॆऽथवा । क्रमक्रान्तॆरिदं वीक्ष्य भ्रान्ति त्यजत बालिशाः ॥ 73 । नामितं छत्रवद्विम्बं तिर्थक् क्रान्तिस्तु सा समा ॥

अत्र घुज्यानुपातॊ यस्तत्तिर्य करणाय सः ॥ 74 ॥ वां भां अथ बलनॆषु दृक्कर्मणि चॊत्क्रमज्यानिराकरणाय मूलसूत्रॆऽपि बहूतं तथापि किचिदिहॊच्यतॆ । विषुववृत्तं समवृत्तं प्रकल्प्य दक्षिणॊत्तरवृत्तस्थॆ ग्रह आयनवलनस्यॊपपत्तिप्रतीत्यर्थं पृथग्दर्शयॆत् । अपमण्डलप्राच्यपराया ऎकः कदम्बॊ याम्यान्यः सौम्या दिक् । ऎवं विषुवद्वृत्तप्राच्यपराया ध्रुवौ । यदा मकरादिर्याम्यॊत्तरवृत्तॆ तदैव कदम्बॊऽपि । अतॊ विषुवत्क्रान्तिवृत्तयॊरॆकैव याम्यॊदक् । तथा दक्षिणॊत्तरवृत्तस्य कुम्भादॆश्च मध्यॆ स्वाहॊरात्रवृत्तॆ पञ्चगुणाचन्द्रा 1935 असवॊ वर्तन्तॆ । तॆ षष्टयुद्धृताः कालांशाः स्युः 3।15॥

अथ कुम्भादिर्यावद्दक्षिणॊत्तरवृत्तं नीयतॆ तावत् कदम्ब निजमण्डलॆ चक्रांशाङ्कितॆ तावडूरॆव कालांशैः 32।15 दक्षिणॊत्तरवृत्तसंपातत् प्रत्यगवलम्बतॆ । कदम्बयाम्यॊत्तरसूत्रयॊरन्तरं वलनम् । स च तॆषामंशानां कदम्बवृत्तॆ ज्या । अतः क्रमज्या । उत्क्रमज्या तु बाणरूपा भवति । कदम्बवृत्तॆ या ज्या सॊ क्रान्तिज्यॊ । अतस्तॆषामंशानां क्र मक्रान्तिज्या वलनम् । अथर्वॆकराशॆः क्रमकान्तिज्या त्रिज्यागुणा ज्याहृता तथापि सैव भवति ।

 अथवान्यप्रकारॆणॊत्क्रमज्यानिराकरणं चुज्यानुपातश्च प्रतिपाद्यतॆ । क्रान्तिवृत्तॆऽर्कस्थानॆऽकबिम्बं मुद्रिकाकारं विन्यस्य बिम्बपरिध यत्र स्वाहॊरात्रवृत्तं लानं यत्र च क्रान्तिवृत्तं तयॊरन्तरं यद्दक्षिणॊत्तर तत् तत्र बिम्बै प्राच्य परयॊर्वलनम् । तच्चाकंक्रान्तॆबम्बार्धकलायुतस्याकंस्य क्रान्तॆश्चान्तरम् । अतस्तस्यानयनम् । रविदॊज्य क्रियमाणायाँ यॊग्यखण्डं तॆन मानार्धकला गुण्याः शरद्विदलैः 225 भाज्याः । फलं दॊर्पयॊरन्तरं स्यात् । तत्र तावत् स्फुटभॊग्यण्डज्ञानायानुपातः । यदि त्रिज्यातल्यायॊं कॊटौ प्रथमं ज्याधं शरद्विदस्रा भॊग्यखण्डं तदाभिमतापामस्यां किमिति । फलं स्फुटं भॊग्यखण्डम् । तॆन गुणितं बिम्बार्च शरद्विदसैर्भाज्यम् । ऎवं स्थितॆ शरद्विदस्रमितयॊर्गणहरयॊनशॆ कृतॆ बिम्बाधंस्य कॊटिज्या गुणस्त्रिज्या हरः । फलं दॊज्ययॊरन्तरम् । ततः क्रान्त्यर्थमनुपातः । यदि त्रिज्यया जिनज्या लभ्यतॆ तदानॆन दर्ज्यान्तरॆण किमिति । फलं क्रान्त्यन्तरम् । तबिम्बव्यासाघवृत्तॆ वलनम् । अथान्यॊऽनुपातः । यदि बिम्बच्यासार्धवृत्त ऎतावद्वलनं तदा त्रिज्याच्यासाधवृत्तॆ किमिति । अत्र त्रिज्यातुल्ययॊर्गुणहरयॊस्तथा बिम्बाधमितयॊश्च तुल्यत्वान्नाशॆ कृतॆ कॊटिज्याया जिनांशज्या गुणस्त्रियाहरः। फलं कौटिक्रमक्रान्तिज्या । तत् त्रिज्यावृत्तॆ वलनम् । ऎवं विषुववृत्तस्थित ऎव अहॆ । यतॊ भूमध्यात् खस्वस्तिकस्थबिम्बमध्यॆ प्रति यत् सूत्रं नीयतॆ तत् त्रिज्यासूत्रं दण्डवत् । तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममॆव । यत् तत्परि तस्त्रिज्यवृत्तं यत्र च वलनज्या दॆया

ग्रहणवासनां

429,

तदपि भूसममॆव स्थितम् । अतस्तत्र यथागतमॆव वलनम् । यदा किल मॆषान्तॆ ग्रहस्तदा तत्कान्त्या खस्वस्तिकादुत्तरॆ नतं बिम्बं स्यात् । त्रिज्यासूत्रं तदा कर्णरूपम् । बिम्बमध्याच्च लम्बसूत्रं ध्रुवयष्ट्यन्तं ज्या । सा तत्र कॊटिः । क्रान्तिज्या भुजः । यथा किचित् कर्ण स्थित्या धृतॆ दण्डॆ छत्रमपि तत्स्पधन्यां दिशि कर्णरूपं भवति । तत्र वलनज्ययापि कर्णरूपिण्या भवितव्यम् । यत् पूर्व मानौत क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पध तत् कॊटिरूपं जातम् । तस्य कर्णकरणयानुपातः । यदि चुज्याकॊट्या त्रिज्या कर्णस्तदनिया किमिति । पूर्व कॊटिज्याया जिनज्या गुणस्त्रिज्या हरः । इदानीं त्रिज्या गुणॊ द्युज्या हरः । अत्रापि त्रिज्यातुल्ययॊर्गुणहरयॊनशॆ कृतॆ कॊटिज्या जिनज्यागुणा द्यूज्यया भक्ता वलनं स्यादित्युपपन्नम् ।

युक्त्यानयैव विज्ञॆयमक्षजं च क्रमपयॆति । यथायनवलनज्ञानार्थं ध्रुवत् परितॊ जिनभार्गः कदम्बभ्रमवृत्तं निबद्धं तथा याम्यॊत्तरक्षितिजयॊर्यः संपातः स सभसंज्ञकः । तस्मादध्यक्षांशैः परितॊऽक्षवलनज्ञानार्थं वृत्तं बॊ ट्थात् । तत् किलाक्षवलयसंज्ञम् । तदपि भांशैरङ्यम् । तत्राक्षवलनॊपपत्तिदर्शनीया । तद्यथा । मध्याह्न कत् इसमचिह्न प्रति नीयमानं वृत्ताकार सूत्रं ध्रुवचिह्नलग्नं याति । अतस्तत्र विषुवत्समवृत्तयॊरॆकैव याम्यॊत्तरी । वलनाभाव इत्यर्थः ।

अथ यदि दिनान्नितं सूर्यं कृत्वा समचिन्हात् सूर्य प्रति नीयमानं सूत्रं यत्र सममण्डलॆ लगति तत्खस्वस्तिकयॊर्मध्यॆ यावन्तःशास्तावन्त ऎवाक्षवृत्तॆ समसूत्रध्वयॊर्मध्यॆ भवन्ति । यतस्तत्समवृत्तानुकार बद्धम् । तॆषां भागनामक्षवलयॆ यावती क्रमज्या तावदॆव समसूत्रध्रुवयॊरन्तरम् । अथ क्षितिजस्थॆऽर्क क्षितिज़मॆव समसूत्रम् । तत्राक्षवृत्तॆ समवृत्तॆ चॆ नवतिर्नतांशाः । तॆषां ज्याक्षवलयॆऽक्षज्यातुल्या स्यात् । अतः सममण्डलगतैनतांशैवलनं साधयितुं युज्यतॆ । तॆ तु महायासॆन ज्ञायन्तॆ । न तु सुखॆन । अतस्तज्ज्ञानार्थ स्थूलॊऽनुपातः सुखार्थं कृतः । यदि दिनार्थतुल्यॆन स्वाहॊरात्रनतॆन नवतिः सममण्डलनतांशी लभ्यन्तॆ तदॆष्टॆन किमिति । लब्धनतांशानां या क्रमज्या साक्षज्यावृत्तॆ परिणाम्यतॆ । यदि त्रिज्यावृत्त ऎतावती ज्या तदाक्षज्यावृत्तॆ कियतीति । लब्धं किल वलनज्या स्यात् । परं सा चुज्याग्नॆ न त्रिज्याग्रॆ । यतः समसूत्रध्वयॊरन्तरं तत् । ग्रहध्वयॊर्मध्यॆ घुज्याचापांशा ऎवं वर्तन्तॆ । यदि सृज्यावृत्त ऎतावती तदा त्रिज्यावृत्तॆ कियतीति । ऎवं सति पूर्वत्रैराशिकॆ त्रिज्या हरः । इदानीं गुणः । तुल्यत्वात् तयॊर्भाशॆ कृतॆ नताशज्याया अक्षज्या गुणॊ द्युझ्या हुरः । फलं स्थूला वलनज्या स्यात् ॥

अथ सूक्ष्माप्युच्यतॆ । ग्रहणकालॆऽर्कस्य शङ्कः शङ्कतलमग्रा च साध्या । अग्नाशङ्कतलयॊः समविशॊरैक्यमन्यथान्तरं स किल बाहुः पूर्वं प्रतिपादित ऎव । प्रहसमवृत्तयॊरन्तर ज्यारूप दक्षिणॊत्तरं बाहुतुल्यं स्यात् । तथा विषुववृत्तादुत्तरतॊ दक्षिणतॊ वा क्रान्तिक्यान्तरॆ खुज्यावृत्तं तथा समवृत्तादपि बावशादुत्तरतॊ दक्षिणतॊ वा बाहुतुल्यॆऽन्तर उपवृत्तं कल्प्यम् । तदपि भांशैरयम् । बाहुवर्गॊनत्रिज्यावर्गस्य पदं तस्मिन् वृत्तॆ ज्यावद्यासार्धम् । अथ चुज्यावृत्तॊपत्तयॊर्यॊं

प्राक्पश्चातसंपातौ तयॊर्जीवावद्यत् सूत्रं निबध्यतॆ तस्यार्धमुपवृत्तॆ नतांशानां ज्या । सॆवाहॊरात्रवृत्तनशानां भुजज्या।

अथ तदानयनम् । नतासून या भुजजीवा सा ज्यावृत्तॆ परिणाम्यतॆ । यदि त्रिज्यावृत्त ऎतावतॊ तदा छ ज्यावृत्तॆ कियतीति । ऎवमुपवृत्तनतांशज्या भवति । ततॊ यद्यप

430

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

वृत्तव्यासाधं ऎतावती तदाक्षज्याव्यासाचॆं कियतीति । ततॊ छ ज्याग्न ऎतावतौ वलनफ्या तदा त्रिज्यानॆ कियतीति । अत्र प्रथमॆऽनुपातॆ त्रिज्या हॊ छु ज्या गुणः । तृतीयॆऽनुपातॆ त्रिज्या गुणॊ द्यु ज्या हरॊऽतस्तुल्यत्वात् तयॊनशॆ कृतॆ नतासूनां भुजज्याक्षजीवया गुणितॊपवृत्तव्यासार्थॆन भक्ता सा सूक्ष्मा वलनज्या स्यात् । अत उमग्नानृतलयॊर्यॊग इत्यादि ॥

अथ दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्यॊऽक्षः 2038। तत्र वृषभान्तस्थॊऽर्कॊ दिनाचॆं खस्वस्तिकॆ भवति । तदा कान्तिवृत्तं दृङमण्डलाकारं स्यात् । सत्रिगृहॊऽर्कॊ राशिपञ्चक सिहान्तः । स च सदा क्षितिजॆ वर्ततॆ । तत् प्राच्यपरयॊरन्तर क्षितिजॆ प्रत्यक्ष वलनं दृश्यतॆ । सॊ च सिंहान्तस्याग्रा । तत् कथं सत्रिगृहार्कॊझमक्रान्तिवलनम् । अतॊऽसत् । अस्मदानयनं विना नॆदमग्रारूप वलनमुत्पद्यत इत्यर्थः ॥

अथान्यॊ महान् दृष्टान्तः । यत्र दॆशॆ षट्षष्टिभागा 66 अक्षः । तत्र मॆषादौ क्षितिजस्थॆ सर्वॆऽपि राशयः समकालमॆव क्षितिज था भवन्ति । तदा क्रान्तिवृत्तमॆव क्षितिजं भवतीत्यर्थः । तत्र मॆषादौ वृषभादौ मिथुनादौ वा स्थितॆ रवौ परमं त्रिज्यातुल्यमॆव स्फुट वलनं स्यात् । यतः क्रान्तिवृत्ताच्युत्तरा जाता। तथा विक्षॆपाभावॆ सति तदा रवॆदक्षिणस्यां दिशि स्पर्शः । चन्द्रस्यॊत्तरस्यामित्यर्थः । ऎतदुक्तं भवति । तत्र दॆशॆ तस्मिन् कालॆ तस्य त्रिज्यातुल्यस्य वलनस्यान्यथानुपपत्यास्मदीयमॆव वलनानयन समीचीनम् । तत्र दॆशॆऽक्षज्या 3140 । मॆषादिगॆ रवौ छ ज्या 3438 । बरज्या सवः 0 । क्षितिजस्थॆऽकॆ नतघटिकाः 15 । आयनवलनचीपांशाः 24 । आक्षवलनचापांशाः 66 । स्फुटवलनस्य चापांशाः 90 । वृषादिगॆ रवौ वा ज्या 3366 । चर: ज्यासवः 1670 । नतघटिकाः 19 । 38 । आयनचलनचापांशाः 21।4। अक्षजस्य 68।56॥ फुटबलनस्य छापांशाः 60 । मिथुनादिगॆ छु ज्या 3218 । चरासवः 3465। नतघटिकाः 14 । 37 । आयनवलनांशाः 12 । 32 । अक्षजस्य 77 । 28 । फुटस्य 90 । ऎवं सर्वत्र ।

अत ऎव प्रतिवादिनं प्रत्याह

यत् खस्वस्तिकगॆ रवौ भवलयॆ दृग्वृत्तवत् संस्थितॆ प्रत्यक्ष बलनं कुजॆ त्रिभयताकासमं दृश्यतॆ । त्वं चॆदुत्क्रमजीवयानयसि तत् तादृक् सखॆ गॊलविन्मन्यॆ तर्समलं तदॆव वलनं धीवृद्धिवाद्यॊदितम् ॥ यत्राक्षॊऽङ्गरसा लवा दिनमणॆस्तत्रॊदयं गच्छतॊ मॆषॆ वा वृषभॆऽपि वाप्यनिमिषॆ कुम्भॆ स्थितस्यापि वा। स्पर्शी बक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यत

स्तत्बूहयुत्क्रमजीवयात्र वलनं व्यासाधंतुल्यं कथम् ॥ अनॆनैवॊत्कमज्यानिराकरणॆन दृक्कमपि क्रमज्यया साध्यम् । वलनमूलत्वादृक्कर्मणॊऽ. सस्तयॊरॆकैव वासना ॥ 30-74 ।

इति श्रीभास्करीयॆ सिद्धान्तशिरॊमणिगॊलवासनाभाष्यॆ मिताक्षरॆ ग्रहणवासना ।

वां वां—अथ वलनॊपपत्तिः । वलति तद्वलनम् । द्रष्टुः सममण्डलमॆव प्राची । क्रान्तिमण्डलगत्यैव अहॊ गच्छति । ग्राह्यस्तु प्रत्यक्षॆण ग्राह्य ऎव ग्रहणसमयॆ ।

ग्रणवासना

431

यत्र ग्राह्यकॆन्द्रं तस्मात्प्रदॆशादस्य व्यासस्य कुत्र स्पर्शादिकमिति विचार्यम् । तत्र ग्राह्यकॆन्द्रात् तद्विम्बनॆम्यनुगतसममण्डलप्राच्याः क्रान्तिमण्डलानुसारिणी प्राची बिम्बनॆमि’गता यावतान्तरॆ या वलति तद्वलनमिति प्रसिद्धम् । इदं स्पष्टवलनमायनाक्षवशॆन सञ्जातवलनसंस्कारॆण भवति । तत्र ग्राह्यनॆमिगतनाडीमण्डलप्राचीवलनं सममण्डलप्राच्यास्तदाक्षवलनम् । ग्राह्यनॆमिगतनाडीमण्डलानुसारिप्राच्याः तन्नॆमिगतक्रान्तिमण्डलानुसारिप्राचीवलनमायनम् । यत्र कॆन्द्रं तस्मात् त्रिज्यया कृतवृत्तनॆम्यां पूर्वांदिचिह्नमिति प्रसिद्धम् । त्रिज्यावृत्तॊत्पन्नवलनं ग्राह्यबिम्बव्यासार्द्धपरिणतं ग्राह्यबिम्बॆ स्यात् ॥

। तत्र विषुवत् क्रान्तिवृत्तसम्पातस्थॆ ग्राह्यकॆन्द्र त्रिज्यावृत्तसम्पातस्थॆ ग्राह्यकॆन्द्र त्रिज्यावृत्तॊत्पन्नमायनवलनं परमक्रान्तितुल्यं स्यादिति प्रतिपादयति—तुलाजाद्यॊरिति । सम्पातस्थविषुववृत्तयॊम्यॊत्तरध्रुवयॊः स्यात्सम्पातस्थक्रान्तिवृत्तावयवस्य दक्षिणॊत्तरध्रुवाज्जिनलवान्तरस्थयॊः स्यादिति परममायनं वलनं तत्रॆत्याह

आयनं वलनमिति ॥

अयनसन्धौ स्थितॆ ग्राह्यकॆन्द्र लङ्कात उज्जयिनीतश्च कुचतुर्थभागॆ प्राच्या यमकॊटिरॆव भवतीति न्यायॆन दक्षिणॊत्तरैक्यमित्याह ऎकैवॆति ।

। याम्यॊत्तरैक्यॆ पूर्वपश्चिमैक्याद्वलनाभावॊऽन्यत्राऽनुपातॆनानॆन साध्यमित्याह - ऎकैवॆति । जिनज्याघ्नीति ।

अनॆनैवाक्षवलनं वदति । ऎवमिति उन्मण्डलमिति । क्षितिजॆऽक्षज्यया तुल्यमिति ॥

याम्यॊत्तरस्थॆ ग्राह्यकॆन्द्रॆष्क्षवलनाभाव इत्याह -तयॊरिति ॥

क्षितिजयाम्यॊत्तरवृत्तान्तस्थॆ ग्राह्यकॆन्द्रॆऽनुपातॆन साध्यमित्याह—नतक्रमज्ययॆति ॥

कथं साध्यमिति दर्शयति-नतमिति । आक्षवलनदिग्ज्ञानमाह प्रागिति । लल्लॆनीत्क्रमज्यया वलनं साधितं तदूषयातिन स्पष्टवलनाभाव इति ।

प्रकारान्तरॆणाह—सर्वत इति । तत्रॆति, गॊल इति । तत्तिर्यगिति । सुत्राणीति । कदम्बध्रुवसूत्रान्त इति ॥

तृतीयप्रकारॆणॊपपत्तिमाह—अथवॆति । अत्र ग्राह्यबिम्बगता क्रान्तिवृत्तप्राची ज्ञॆया। तस्या दक्षिणॊत्तरतः शरान्तरॆण ग्राहक इति सुज्ञानत्वादायनवलनानयनॆ मध्यमक्रान्त्यैवायनवलनं साध्यतॆ ।

यैः शरसंस्कृतमध्यमक्रान्तॆरायनवलनं साध्यतॆ तॆ कुबुद्धय इत्याह—तत्रॆति । अयनवशॆन वलनमायनवलनमिति प्रसिद्धॆरयनसङ्तस्यॊदगपागयनॆ मृगकणॊरिति च कृतत्वाच्छरसंस्कारॊ न युक्त ऎव ॥

1. मता क ख पुं ।

432

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ऎवं जातकपद्धतावायनबलॆऽपि बॊध्यमॆकत्र निर्णीतः शास्त्रार्थः सर्वत्र युक्त इत्यायनशब्दस्य तत्रापि सत्त्वात् । अत्र मृगकदिपदं सायनपरम् । कदम्बभ्रमवृत्तं ध्रुवौ परितॊ निबध्यम् ।

चतुर्थप्रकारॆणाह-नक्रादिरिति । तत इति। कुम्भादाविति । अन्तरमिति । उत्क्रमज्या यत इति ॥

। उत्क्रमज्यानिराकरणमॆवं सिद्धमित्याह - यैरुक्तमिति । ऎवमाक्षं ज्ञॆयमित्याह— युक्तयानयैवमिति ॥

अन्यदूषणॆ दॊषाभावमदूषयतस्तु महदूषणमित्याहपरॊक्तरिति ।

पञ्चमप्रकारॆणीह‌उत्क्रमज्यानिरासॊऽयमिति । क्रान्तियाम्यॊत्तरमिति । द्वन्द्वान्तादिति। आयनमिति । त्रिज्यावृत्त इति । समकीलक्यॊरिति । समवृत्त इति । चुज्याग्र इति ।

षष्ठप्रकारॆणाह-वलनं स्यात्तथॆति । तत् त्रिज्यावर्गविश्लॆषपदभक्ताक्षशिञ्जिनीति । यथा नाडीमण्डलात् क्रान्त्यन्तरॆणाहॊरात्रवृत्तं बध्यतॆ तथा सममण्डलाद् भुजान्तरॆणॊपवृत्तं बन्धनीयमित्यादिना ग्रहगणितान्तर्गतग्रहणवात्तिकॆऽस्यॊपपत्तिरुतैव । चुज्यावृत्तापवृत्तैक्यॆ न्यसॆद्वा रविमण्डलमित्यायनवलनॊपपत्तिरपि तत्रैव प्रतिपादिता ॥ 30 -74 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्ताववॊधाद्धाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ, सत्सिद्धान्नशिरॊमणॆरयमगात् सर्वॊपपत्तिः स्फुटा ॥

अथॊदयास्तवासना तत्रादावृदयॆऽस्तॆ च दृक्कर्मकारणमाहक्रान्तिवृत्तग्रहस्थानचिह्न यदा स्यात् कुजॆ नॊ तदा खॆचरॊऽयं यतः ॥ स्वॆषुणॊत्क्षप्यतॆ नाम्यतॆ वा कुजात् तॆन दृकर्म खॆटॊदयास्तॆ कृतम् ॥ 1 । नैव बाणः कुजॆऽसौ कदम्बॊन्मुखस्तत्समुत्क्षॆपणं नाभनं च द्विधा । आयनं चाक्षजं तॆन कर्मद्वयं तत्प्रपञ्चः पुनः संविविच्यॊच्यतॆ ॥ 2 ॥

वां भां स्पष्टार्थम् ॥ 1-2 । अथ तत्कमहु

क्षितिजॆ वलनॆ यॆ स्तस्तद्वशादिषुणी ग्रहः ॥ याम्यॆन नाम्यतॆ दमाजात् सौम्यॆनॊन्नाम्यतॆ तथा ॥3॥

उदयास्तवासना

ग्33

तद्वयस्तं वलनॆ याम्यॆ व्यस्तं प्रत्यक्कुजॆऽप्यतः ।

आयनं त्रिज्यया चॆत् स्यादस्पष्टॆन शरॆण किम् ॥ 4 । लम्बज्ययाक्षजं चॆत् स्याद्वलनं किं स्फुटॆषुणा । इति त्र राशिकाल्लब्धॆ त्रिज्याघ्नॆ छुज्ययॊद्धृतॆ ॥ 6 ॥ तच्चापैक्यान्तरप्राणैः कुजात खॆटॊ नतॊन्नतः । तैः प्राणैर्यत् क्रमाल्लग्नं नतात् खॆटात् प्रजायतॆ ॥ 6 । उत्क्रमॆणॊन्नताद्यच्च तद्ग्रहॊदयलग्नकम् । उक्तव्यत्ययतः प्रत्यगस्तलग्नं सषड्ग्रहात् ॥ 7 ।

शरॆ महति भानां तु चराधॆ मध्यमापमात् ॥ शरस्फुटाव तथा कृत्वा तच्चापैक्यान्तरासुभिः ॥8॥ विभिन्नैकदिशॊर्विद्यादक्षजॆन नतॊन्नतम् ॥

आयनाक्षजयॊगवियॊगाल्लग्नयुक्तवत् ॥9॥ वां भां अत्र गॊलॆ यथॊक्त क्रान्तिमण्डलॆ विमण्डलॆ च ग्रहं दत्त्वा विमण्डलस्थग्रहॊपरि छुपावृत्तॆ च बद्धॆ यथॆयं इक्कर्मॊपपत्तिः सुखॆन बालॆरपि बुध्यतॆ तथायं सुत्रपाठः कृतॊऽतः सुगमा । तथा प्रच्छायाधिकार इयमुपपत्तिः सम्यक् कथितैव ॥ 3-1 ।

अथ शरस्य स्पष्टीकरणमाह

सत्रिराशिग्रहद्युज्यानिध्नखिज्यॊधृतः शरः ॥

स्फुटॊऽसौ क्रान्तिसंस्कारॆ दृकर्मण्यक्षजॆ तथा ॥ 10 । वां भां अयं संक्षिप्तॊ गौणप्रकारः । मुख्यस्तु पूर्व व्याख्यात ऎव । तथापीह युक्तिमात्रमुच्यतॆ । विषुववृत्तात् क्रान्तिर्धवाभिमुखी । क्रान्त्यग्नाच्छरः कदम्बाभिमुखः । कथं तॆन तिर्यस्थॆन सा संस्कार्या । अतः क्रान्त्यग्नॆ यद्द्य ज्यावृत्तं तस्य शराग्रस्य च यदन्तरमजु तॆन संस्कृता सती स्फुटा भवति। तच्चान्तरं कॊटिरूपम् । शरः कर्णरूपः। तदुर्गान्तरपदं छ ज्यावृत्तॆ भुजः । ऎतत् त्र्यनं दिग्वलनजश्यस्रसंभवम् । तत्र सत्रिराशिग्रक्रान्तिः कदम्बध्रुवसूत्रयॊरन्तरम् । तज्ज्या भुजः । तद्द्य_ज्या कॊटिस्त्रिज्या कर्णः । यदि त्रिज्यपॆयं कॊ टिस्तदा शरॆण कॆत्युपपन्नम् । कॊटिरूपस्यैव शरस्य ध्र वॊन्मुखस्य ज्ययाक्षजं दृवकर्म कर्तुं युज्यतॆ । शॆषॊक्तिः स्पष्टार्था ॥ 10 । 1. अत्र बापूदॆवः—

चशिखाङ्मान्तर शिञ्जिनीनी लाबांशजीवा त्रिमजीवयासा ॥

तच्चापखाङ्घान्तरमागतुल्यं कुजॆ मवॆत् तद्वलनं पलॊत्थम् ॥ 2. अत्र परमाल्पद्युजीवाघ्नॊ ग्रहद्युज्यॊधृतः शर इति पाठः साधुः ।

सि-55

434

। सिद्धान्तशिरॊमण गॊलाध्यायॆ अथ ब्रह्मगुप्तादिभिः किं स्पष्टॊ नॊक इत्याशङ्कयाह—

ब्रह्मगुप्तादिभिः स्वल्पान्तरत्वान्न कृतः स्फुटः । स्थित्यर्धपरिलॆखादी गणितागत ऎव हि ॥ 11 ॥ नक्षत्राणां स्फुटॊ ऎव स्थिरत्वात् पठिताः शराः ॥

दृकर्मणाऽयनॆनैषा संस्कृताश्च तथा ध्रुवाः ॥ 12 । वां  भां स्पष्टार्थम् ॥ 11-12 ॥ अथ सबूषणानुपहसन्नाह—

क्रान्तिसूत्रॆ शर कॆचिन्मन्यतॆ तॆ कुबुद्धयः ॥ यद्यॆवमायनं तैश्च दृकर्मान्यैश्च किं कृतम् ॥ 13 । किं स्पष्टॆ वालनॆ सूत्र दत्तॊ मध्यशरश्च तैः ॥ कॊटिवद्वालनात् सूत्रात् स्पर्शमुक्तिशरौ च किम् ॥ 14 ॥ किंच कृत्वा शरं कॊटिं स्थित्यनयनं कृतम् ॥

तादृक् चॆत् स शुरस्तॆन नानुपातॆन सिध्यति ॥ 15 । वां भंयदि क्रान्तिसूत्रॆ शरस्तदा ध्रुवाभिमुखः स्यात् । निरक्षदॆशॆ क्षितिजस्थॊ ध्रुवः । ध्रुवाभिमुखशाग्रस्थॊ प्रहः क्षितिजं न त्यजति । नामनॊन्नामनाभावात् । कि तत्रायनदृक्कर्मणा । अथावाचार्यैः कृतं यॆ न मन्यन्तॆ तैरपि कृतं भ्रान्तत्वात् । तथा परिलॆखॆ बिम्बमध्यात् स्पष्टवलनाग्रॊपरिगतं सूत्रं क्रान्तिवृत्तप्राची । तस्याः कॊटिवच्छरः कि दत्तः । तत्पन्नॆ ध्रुवसूत्रॆ नॆयः । शॆषं स्पष्टम् ॥ 13-15 ॥

अथॊकमज्यानिवृत्तिमाहदृष्टिकर्म वलनं च कॆनचिद्भ्रान्तितः कथितमुत्क्रमज्यया ॥ तत् कृतं तदनुगैस्ततॊऽपरैरन्धपूरुषपरंपरॊपमैः ॥ 16 । ब्रह्मगुप्तकृतिरत्र सुन्दरी सान्यथा तदनुगैर्विचार्यतॆ । नॊद्धता कृतिरथॊद्धतास्तु वा मामिका सुगणका विचार्यताम् ॥ 17 ॥

वां भां  - अत्र ब्रह्मगुप्तकृतिः सुन्दर्यपि चतुर्वॆदाचार्यैरन्यथा व्याख्याता । अयात्मन औद्धत्याशा मत्वॊ कम् । हॆ सुगणका इयं मामिका कृतिद्धता । अथवाऽस्तुद्धता । सम्यग्विचार्यताम् । अत्र रथॊद्धतॆति छन्दॊनामपि सूचितम् ॥ 16-17 ॥

अथ व्यभिचारमाह— उत्क्रमज्याविधानॆन दृक्कर्म वलनं तथा ॥ यत् तैरुक्तं न तत् तथ्यं व्यभिचारॊऽत्र कथ्यतॆ ॥ 18।

उदयास्तवासना

435 जिनाल्पकाक्षांशगुणत्रिभज्याघातॊ जिनज्याविहृतॊऽस्य चापम् । तॆन त्रिभॊनॆन समः प्रतीच्यां प्राक् सत्रि भॆण द्यु चरः कुजॆ चॆत् ॥19। दृमण्डलाकारतयापवृत्तं तद्याम्यसौम्यं क्षितिजं तदा स्यात् । क्षिप्तॊऽपि खॆटः परमॆषुणात्र याम्यॊत्तरत्वात् क्षितिज न जह्यात् ॥20। दृक्कर्मसंभूतफलद्वयस्य नाशॊ भवॆदत्र धनर्णसाम्यात् । नैवॊत्क्रमज्याविधिनाऽत्र साम्यं दृकर्म कार्य क्रमजीवयातः ॥ 21 ॥ तथैव नाशॊ वलनद्वयस्य साम्यागिन्यत्ववियॊजनॆन । न साम्यमत्रॊत्क्रमजीवया स्यात् क्रमज्ययातॊ वलनं विधॆयम् ॥ 22 ।

वां भां -यत्र चतुविशतिभागॆभ्यॊऽल्पॊऽक्षस्तत्राक्षज्यात्रिज्ययॊर्धातॊ जिनांशज्याभक्तः । फलस्य यावच्चापं तावतॊ भुजस्य क्रान्तिज्यॊत्तराक्षज्यासमा भवतीत्यर्थः । तद्यथा। अक्षांशाः 36। ऎषां ज्या 1210 । अस्यास्त्रिज्यागुणाया जिनज्याहृतायाश्चाप राशियम् 2 । अनॆन सत्रभॆण समॊ ग्रहॊ 5 यदा पूर्वक्षितिजॆ । अथवा वित्रिभॆण 11 समः प्रत्यक्षितिजॆ ग्रहॊ भवति तदा वृषभान्तः खस्वस्तिकॆ। अतॊ दृङमण्डलाकारं क्रान्तिवृत्तं स्यात् । अस्य क्रान्तिवृत्तस्य क्षितिजप्रदॆशॆ क्षितिजमॆव दक्षिणॊत्तरं स्यात् । यतस्तदा कदम्बॆः क्षितिजॆ वर्ततॆ । अतः क्षितिजस्थॊ ग्रहः परमॆणापि शरॆण कदम्बॊन्मुखॆन विक्षिप्तः क्षितिजं न त्यजति । क्रान्तिवृत्तग्रस्थानमॆवॊदयलग्नं स्यात् । ऎवं दृक्कर्मफलयॊर्धनजंयॊः साम्यं भवति । उक्तमज्याविधानॆन तयॊर्न साम्यं स्यात् । अतः क्रमज्ययैव कर्तव्यम् । ऎवं तत्रैव वर्तमानस्यार्कस्य वलनभि‌अवः । वलनयॊभिन्नदिशॊः साम्यात् । उत्क्रमज्यया नैव साम्यमित्यर्थः । अथ यत् खस्वस्तिकगॆ रवाविति श्लॊकद्वयं पूर्व व्याख्यातमॆव ॥ 18-22 ।

अथ तन्मतिभ्रमॆ कारणमाहगर्वाद्रसराभस्यात् परविश्वासात् प्रमादतश्चापि । मुह्यन्त्यपि मतिमन्तः किं मन्दॊऽन्वैस्तथा चॊक्तम् ॥ 23 ॥ गणयन्ति नापशब्दं न वृत्तभङ्ग क्षयं न चार्थस्य ॥ रसिकत्वॆनाकुलिता वॆश्यापतयः कुकवयश्च ॥ 24 ॥ वां भां स्पष्टम् ॥ 23-24 ।

इति श्रॊभास्करॊयॆ गॊलभाष्यॆ मिताक्षर उदयास्तदृक् कर्मवासना ।

1. किमुतान्यॆऽन्यैस्तथा चॊक्तम् । इति पाठान्तरम् ।

436

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

अथ शृङ्गॊन्नति वासनी तत्र शुक्लत्वॆ कृष्णत्वॆ च कारणमाहतरणिकिरणसङ्गादॆष पीयूषपिण्डॊ दिनकरदिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति । तदितरदिशिबालाकुन्तलश्यामलश्रीर्घट इव निजमूर्तिच्छाययैवात पस्थः ॥ 1॥

सूर्यादधःस्थस्य विधॊरधःस्थमधं नृश्यं सकलासितं स्यात् ॥ दऽथ भार्धान्तरितस्य शुक्लं तत् पौर्णमास्यां परिवर्तनॆन ॥ 2 । कक्षाचतुर्थॆ तरणॆहि चन्द्रकर्णान्तरॆ तिर्यगिनॊ यतॊऽब्जात् । पादॊनषट्काष्ट 35 लवान्तरॆऽतॊ दलं नृदृश्यस्य दलस्य शुक्लम् ॥ 3 ॥ उपचितिमुपयाति शौक्लयमिन्दॊस्त्यजत इनं व्रजतश्च मॆचकत्वम् । जलमयजलजस्य गॊलकत्वात् प्रभवति तीक्ष्णविषाणरूपतास्य ॥ 4 ॥

यद्याम्यॊदक् तपनशशिनॊरन्तरं सॊऽत्र बाहुः। कॊटिस्तूर्ध्वाधरमपि तयॊर्यच्च तिर्यक् स कर्णः । , दॊर्मूलॆऽर्कः शशिदिशि भुजॊऽयाच्चकॊटिस्तदग्रॆ

चन्द्रः कर्णॊ रविदिगनया दीयतॆ तॆन शौक्लयम् ॥5॥

1. अत्र श्रीपतिः

धाम्ना धामनिधॆरयं जलमयॊ धत्तॆ सुधादीधितिः सद्यःकृत्तमृणालकन्दविशदच्छायां । विवस्वद्दिशि । हयँ घर्मघृणॆः करैर्घट इवान्यस्मिन् विभागॆ पुनबलाकुन्तलकालतां कलयति स्वॆच्छां तनॊश्छायया ॥

। सिः शॆं 10 अं 2 इलॊः । 3. अर्धबिम्बसहशॆ सितॆ विधॊः खण्डितॆ वपुषि चार्धजीवया । रूपमुद्वहति लॊललॊचना भालपट्टमवमॆणलाञ्छनः ॥

सिं शॆं 10 अं 26 श्लॊं । 3. अत्र ज्ञानराजः—

भानुश्चॆत् प्रतिबिम्बितॊ जलमयॊ शीतांशुगॊलॆ दिवा निस्तॆजा निशि सुप्रभः कथमथॊ कि सूर्यबिम्बासमः । गॊलार्धॆ रवि सॊज्ज्वलं च सुकलं न स्यात् तडागॆ यथा । मासार्धॆऽखिलदृश्यतॆति गणकान् ज्ञानाह्वयः पृच्छति ॥


शृङ्गॊन्नतिवासना

437

वा भां  — स्पष्टम् । अस्य वासना पूर्व कथितव । तथापि किचिदिहॊच्यतॆ । प्राग्वभिः तैरुत्तरपा‌इवॆं चन्द्रकक्ष रविकक्षां च विलिख्य तत्रौध्वरॆखा तिर्यग्रॆखां च कृत्वा चन्द्र कक्षाध्वरॆखा संपातॆ चन्द्रबिम्बं विलिख्यॆदं दर्शयॆत् । तिर्यग्रॆखाया उपरि चन्द्र कक्षाव्यासार्ध मितॆऽन्तरॆऽन्यां तिर्यग्रॆखां कुर्यात् । सा रॆखा प्रत्यग्रविकक्षायां यत्र लाना तत्र स्थित ऎवार्क ऊर्ध्वरॆखावच्छिन्नचन्द्रबिम्बाधं पश्चिमतः शुक्लं भवति । तस्यार्धमधस्तनं मनुष्यदृश्मम् । तत्रस्थॆऽकॆ व्यकॆन्दुः सपदचतुर्भागॊनं रशित्रयं भवति 2॥25॥45॥ ऎतावत्यैव व्यकॆंन्दु भुजॆ बिम्बाधं पश्चिम पूर्व वा शुक्लं भवितुमर्हति । न त्रिभॆ ॥ 1-5 ॥

अथाध्य.यॊपसंहारश्लॊक माह

ईषदीषदिह मध्यगमादौ ग्रन्थगौरवभयॆन मयॊक्ता। वासना मतिमता सकलॊह्या गॊलबॊध इदमॆव फलं हि ॥ 6 । वां मा0 हि यस्मात् कारणात् गॊलॆ ज्ञात इदमॆव फलं यदश्रुतापि वासनॊह्यतॆ ॥6॥

इति श्रीभ स्करीयॆ सिद्धान्तशिरॊमणिगॊलभाष्यॆ मिताक्षरॆ

। शृङ्गॊन्नतिवासनाध्यायः । ग्रन्थसंख्या 18 । वां वां- क्रान्तिवृत्तग्रहस्थानमित्यादिदृक्कर्मवासनाचं पूर्वं प्रतिपादितम् । शृङ्गॊन्नतिबासनाद्यमपि पूर्वमुक्तम् । वासनाप्रतिपादनमुपसंहरति— ईषदीषदिति ॥1-6॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधाबुधाद्, भट्टाचार्यसुतादिवाकर इति ख्याताज्जन प्राप्तवान् यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ सत्सद्धान्तशिरॊमणॆरियमगाच्छृङ्गॊन्नतॆ वासना ।

अथ यन्त्राध्यायः अर्थ यन्त्राध्यायॊ व्याख्यायतॆ । तत्रादौ तदारम्भप्रयॊजनमाह

दिनगतकालावयवा ज्ञातुमशक्या यतॊ विना यन्त्र ॥ वक्ष्यॆ यन्त्राणि ततः स्फुटानि संक्षॆपतः कतिचित् ॥ 1 ॥ गॊलॊ नाडीवलयं यष्टिः शङ्खर्घटी चक्रम् ।

चापं तुर्यं फलकं धीरॆकं पारमार्थिकं यन्त्रम् ॥ 2 ॥ वां भां स्पष्टम् ॥ 1-2 ।

438 438

सिद्धान्तशिरॊमणौ गॊलाध्याय वां वां-अथ यन्त्राध्यायमारभमाणस्तदारम्भप्रयॊजनमा—दिनगतकालावयवा इति । अत्र दश यन्त्राणि प्रतिपाद्यन्तॆ तॆषां नामान्याह-गॊल इति। सर्वॆषां यन्त्राणां गॊलमूलकत्वात् पूर्वं गॊलॊदॆशः कृतः । गॊलरचना प्रागुकॊ तत्र खगॊलान्तभैगॊलं बद्ध्वा वक्ष्यमाणप्रकारॆण कालॊ ज्ञातव्यः । यद्वा ताम्रादिधातुमयमद्धङ्गुलविस्तृतपालिकमभीष्टव्यासमॆकं वृत्तं कार्यम् । तदधस्तादघ्रिपदयुतं तथा कार्यं यथा परिधिसमान्तरावस्थितपादत्रयॆ भूमौ न्यस्तॆ उपरितनपालवृत्तं जलसमक्षतिजं स्यात् ।

लॊकॆऽपि शङ्खधारणार्थं यथा कुर्वन्ति तथा कार्यम् । पालिवृत्तादीषन्यून धातुमयं गॊलं कृत्वा तत्र याम्यॊत्तरवृत्तं कार्यम् । अस्मिन् याम्यॊत्तरवृत्तॆ उत्तरध्रुवचिह्नादधॊ दक्षिणध्रुवचिह्नादुपरि लम्बान्तरॆण नवान्तसंख्याकान् वॆधान् गॊलमध्यस्थशलाकाया उभयपाश्र्वविनिर्गमनाय विषुवधूतावधि कुर्यात् । पूर्वकृतपालिवृत्तयाभ्यॊत्तरयॊर्नॆमिमुत्कीर्य गॊलमध्यस्थशलाकानॆमिमध्यॆ यथा सम्यक् तिष्ठति नॆमितुल्यैव भवति तथॊत्कीर्णनॆम्यां तां शलाकां दद्यात् । तस्मिन् गॊलॆ मध्यॆ पूर्वापरवृत्तं कार्यं तदॆव विषुववृत्तम् । तस्मात् क्रान्तिवृत्तरॆखा पूर्वॊक्तयुक्तया कार्या । तस्मिन् क्रान्तिवृत्तॆ भगणांशा अङ्क्याः । नाडीवृत्ताभयतस्त्रीण्यहॊरात्रवृत्तान्यङ्क्यानि । स्पष्टक्रान्तिबशॆन नक्षत्राणामगस्त्यादीनाञ्च द्युरात्रवृत्तान्यङ्क्यानि । अत्र नाडीवृत्तॆ घटिकाश्चाङ्कनीयाः । ऎवं सिद्धॊऽयं गॊलॊ जातॊ भगॊलः । यत्र दॆशॆ यावन्तॊऽक्षांशास्तावत्सङ्ख्याकॆ उत्तरध्रुवादधःस्थॆ रन्ध्र याम्यधुवादुपरि तन्मितॆ रन्ध्र च गॊलमध्यस्थशलाकां दत्त्वा पालिवृत्तॊत्कीर्णनॆम्यां दद्यात्तत्र दॆशॆ तादृशं भचक्रस्य खमध्यान्नतत्वं भवति । पालिवृत्तमॆव खगॊलक्षितिजम् ।

पूर्वकृतभगॊलात् किञ्चिदधिकव्यासं धातुजं याम्यॊत्तरवृत्तं कृत्वा तद्दक्षिणॊत्तरपाश्र्वयॊं नॆ कार्य । भगॊलॊभयपाश्र्वविनिर्गता शलाका तद्वन्ध्रैयगा पालिवृत्तॊकीर्णनॆमिद्वयगा कार्या। ततॊऽस्मिन् याम्यॊत्तरवृत्तममध्यॆ दृमण्डलार्थं धातुमयमक्षॆण यॊज्यम् । पालिवृत्तादधस्तात् समवृत्ताद्ध धातुजं पालिवृत्तसंलग्नं कार्यम् । अत्र यॆ म्लॆच्छा यवनास्तॆ पूर्वॊक्तयुक्तया दृक्कर्मदत्तभचिह्नानि गॊलॆ धातुमयॆ कृत्वा ध्रवद्वयचिह्नरन्ध्र कॊलादिनिबद्धमध्यङमण्डलार्द्ध उत्तरध्रुवरन्ध्रादुपरि याम्यनुवादधस्तादिष्टाक्षांशवशॆन शलाकादिनिर्गमनाय रन्ध्राणि विधाय तस्मात् सर्वं गणितजातमानयन्ति । ईदृशं गॊलं कुरॆति वदन्ति । शङ्खादिधारणवद्यक्रियतॆ तत्कुरसीसंज्ञं व्यवहरन्ति । अयमॆव खगॊलः ॥ 12 ।

अथ प्रथमं गॊलयन्त्रमाह

अपवृत्तगरविचिन्हं क्षितिजॆ धृत्वा कुजॆन संसक्तॆ । नाडीवृत्तॆ बिन्दं कृत्वा धृत्वाथ जलसमं क्षितिजम् ॥ 3 ।

यन्त्राध्यायः

रविचिह्नस्य च्छाया पतति कुमध्यॆ यथा तथा विधृतॆ ॥ उडुगॊलॆ कुजबिन्द्वॊर्मध्यॆ नाड्यॊ घुयाताः स्युः ॥ 4 ॥

वां भां -यथॊक्तविधिना खगॊलान्तभंगलं बद्ध्वा तत्र क्रान्तिवृत्तॆ मॆषादरारभ्य रविभुक राशिभागाद्य दत्त्वा तदग्रॆ यच्चित्तं तदपवृत्तगरविचिह्नमुच्यतॆ । भगॊलॆ चलयिरवा रविचिह्न क्षितिजॆ धार्यम् । तथा धृतॆ सति क्षितिजं प्राच्या विषुवन्मण्डलॆ यत्र लग्नं तत्र खटकया बिन्दुः कार्यः । ततः क्षितिजवृत्तं जरूसमं यथा भवति तथा गॊलयात्रं स्थिरं कृत्वा भगॊलस्तथा थाल्यॊ यथा रविचिह्नस्य छाया भूगर्भ पतति । तथा कृतॆ सति विषुववृतॆ क्षितिजबिन्द्वॊर्मध्यॆ यावत्यॊ घटिकॆ अस्तवत्यस्तस्मिन् कालॆ दिनगता ज्ञॆयाः । अपवृत्तॆ मॆषादॆरारभ्य प्राविक्षतिजपर्यन्तं अन्नाशिभागाद्य’ तरुलानं ज्ञॆयम् । इति गॊलंयन्त्रम् ॥ 3-4 ॥

वां वां— अथ दिनगतज्ञानार्थमाह-अपवृत्तगरविचिह्नमिति। रविचिह्नस्य छायॆति । नतांशज्ञानॆ दिनगतलग्नादिज्ञानं सुलभमति कुमध्यॆ रविचिह्नस्य छाया यथा पतति तथा भगॊलॊ धार्य इत्युक्तम् । अस्मादुक्तखगॊलभगॊलरचनायान्तु नताशास्तुर्यादिना ज्ञात्वा क्रान्तिवृत्तस्थरविचिह्न दृमण्डगतॆष्टनतांशाग्रॆ नयॆत् । तदापवृत्तॆ कुज( लग्नॆ ) लग्नज्ञानम् । अपवृत्तगरविचिह्नक्षितिजॆ कृत्वा कुजॆन संसक्तॆ नाडीवृत्तॆ बिन्दुं कृत्वॆष्टनतांशाग्रस्थॆ रविचिह्नऽस्य बिन्दॊः क्षितिजस्य नाडीवृत्तॆ यदन्तरं तद्दिनगतमिति तुल्यमॆव । रात्रावप्यभीष्टनक्षत्रस्य नतांशाश्चक्रादिना ज्ञॆयाः । पूर्वकृतनक्षत्रद्युरात्रवृत्तस्य दृमण्डलगतॆष्टनक्षत्रनतांशाग्रस्य संपातॆ तदा तन्नक्षत्रमिति प्रसिद्धर्भगॊलगततन्नक्षत्रचित्रं सम्पातॆ नयॆत्तस्मिन्नतॆ कुजलग्नक्रान्तिवृत्तावयवी लग्नमित्यादिना भावचतुष्टयज्ञानं सुखॆन भवति । सषड्सूर्य क्षितिजस्थॆ यॊ नाडीमण्डलावयवः क्षितिजस्थॊ यश्च नक्षत्रद्यरात्रवृत्तद्दङमण्डलगतॆष्टतन्नतांशाग्रसम्पातस्थॆ भगॊलस्थनक्षत्रचिह्न नाडीमण्डलावयवस्तयॊरन्तरं नाडीमण्डलॆ रात्रिगतं स्यात् ॥

। अथ भगॊलॆ नक्षत्रचिह्न कथमङ्कनीयमिति प्रॊच्यतॆ । तत्र पित्र्यझैपुष्पान्तिमवारुणानि क्रान्तिवृत्तॆ स्वस्वध्रुवकांशैः शराभावादङ्क्यानि । अन्यस्यॆष्टनक्षत्रस्य भवलयॆ कुत्रावस्थितिरित्ति ज्ञानार्थं तन्नक्षत्रस्य याम्यॊत्तरवृत्तस्थस्य रात्रौ नतांशादुन्नतांशाश्च ज्ञॆयाः । यदॆष्टनक्षत्रं याम्यॊत्तरसूत्रगतं लक्षितं तस्मिन्नॆव कालॆ क्रान्तिवृत्तस्थानां पूर्वॊक्तनक्षत्राणामन्यतमस्यॆष्टनतांशा वॆध्याः । तन्नतांशाग्रॆ क्रान्तिवृत्तस्थनक्षत्रचिह्न न्यस्तॆ यः क्रान्तिमण्डलीवयवॊ याम्यॊत्तरसूत्रगतः स ऎवॆष्टनक्षत्रस्य दृक्कर्मसंस्कृतॊ ध्रुवॊ वॆद्यः । तस्मिन्नॆव कालॆ इष्टनक्षत्रस्य मध्याह्ननतांशाग्नॆ चिह्न भवलयॆ कार्यम् । तदॆव तन्नक्षत्रचिह्न स्यात् । ऎवं सर्वाण्यपि नक्षत्राणि भगॊलॆऽङ्क्यानि । यद्वा नक्षत्रध्रुवं क्रान्तिवृत्तॆ दत्त्वा नक्षत्रॊत्थापनवलनज्ञातकदम्बसूत्रॆ पठितशरं दत्त्वा तदग्रॆ

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ चिह्न कार्यम् । तदॆव भवलयॆ नक्षत्रचिह्न स्यात् । गॊलाङ्ग्रहवॆधस्तु प्रागुक्त ऎव । इति ’गॊलयन्त्रम् ॥ 3-4 ॥

अथ नाडीवलयमाह

अपवृत्तॆ कुजलग्नॆ लग्नं चाथॊ खगॊलनलिकान्तः । भूस्थं ध्रुवयष्टिस्थं चक्रं षष्टया निजॊदयैश्चाङ्कयम् ॥ 5॥ व्यस्तैयष्टीभायामुदयॆऽर्क न्यस्य नाडिका ज्ञॆयाः । इष्टच्छायासूर्यान्तरॆऽथ लग्नं प्रभायां च ॥ 6 ।

1. अत्रार्यभटः

पूर्वॊपरमध ऊध्र्वं मण्डलमथ दक्षिणॊत्तरचैव । क्षितिजं समपाश्र्वं स्थं भानां यत्रॊदयास्तमयौ । पूर्वापर दिग्लग्नं क्षितिजाप्रयॊश्च लग्नं यत् । उन्मण्डलं भवॆत्तत् क्षयवृद्धी यंत्र दिवसनिशॊः ॥ काष्ठमयं समवृत्तं समन्ततः समगुरु लघु गॊलम् । पारततैलजलैस्तं भ्रमयॆत् स्वधिया च कालसमम् ॥

तथा च लल्ल;

इष्टं सुवृत्तवलयं लघुशुकदारुनिमपितं विविधशिल्पवदाततक्ष्णा ॥ गॊलं समं सलिलतैलवृषाङ्बी जैः कालानुसारिणममुं भ्रमयॆत्स्वबुद्धया ॥

शि. वृ. गॊ. 8 अ, 1 अ, अन्यच्च सिद्धान्तशॆखरॆ

चक्रांशाङ्क्रान्तिवृत्तं विदध्यादुर्वीवृत्तं याम्यवृत्तञ्च तद्वत् । नाडीवृत्तं षष्टि मागाङ्कितं हि याम्यॊदकुस्था यष्टि रुर्वीजमध्यॆ ॥

19 अ, 3 इलॊ। अपि च ज्ञानराजः—

अथ

सुसरलवंशस्वर्णताम्रादिवृत्तैविरचितसमभागैः गॊलयन्त्रं विधाय । ध्रुवयुगगतयष्टिगॊलमध्यस्थितायाः समुदित जलपूर्ण स्तम्भसूत्रॆण वॆष्ट्या ॥ क्षति सुषिरनीरॆ गॊलयन्त्रं सखॆट भ्रमति समयसाम्यॆ नैव तद्वद् विधॆयम् । समुदितमखिलंदा शर्करापारदाद्यैः स्वयमिह बह्तीदं ज्ञानराजक्तयन्त्रम् ॥

441

यन्त्राध्यायः

441 कॆनचिदाधारॆण ध्रुवाभिमुखकीलकॆत्र धृतॆ ।

अथवा कीलच्छायातलमध्यॆ स्युर्नता नाड्य 16 ॥ 7 । वां भां —अत्र चारु दारुमयमिष्टप्रमाणं चक्राकारं समं नॆम्यां षष्टिघटिका यन्त्र खगॊलमध्यस्थायां ध्रुवयष्टौ पृथ्वीमध्यस्थानॆ प्रॊतं कार्यम् । तथा स्वॊदयप्रमाणैर्मषादिराशिभिरसमैरुभयशश्र्वयॊः षड्वर्गॆण च बुद्धिमताङ्नीयम् । तैश्चॊदयविलॊमैरडूयम् । मॆषात् पश्चिमतॊ वृषॊं वृषात् पश्चिमतॊ मिथुन इत्यादि । स चाङ्कनप्रकारः सर्वतॊभद्रयन्त्रॆ यया मया पठितः।

वृत चक्रभागैस्तदन्तर्घटीभिः स्वदॆशॊदयैश्चाङ्यॆदस्य पाश्र्वम् । प्रतिस्वॊदयं खाग्निभिः क्षॆत्रभागैस्त्रिभागाभिधैर्वादशांशैर्नवांशैः ॥ त्रिभागैद्विभागैस्तथा स्वस्वनाथैः प्रयत्नॆन षड्वर्गमॆवं विभज्य ।

ऎवं यन्त्रं कृत्वा यस्मिन् दिनॆ तॆन कालज्ञानं तस्मिन् दिनॆ यावनौयिकॊ रविस्तदभुकान् राशीन् मॆषादॆदत्त्वा भुज्यमानराशॆर्भागान् क्षॆत्रभागॆषु दत्त्वाग्रॆ रविचिह्न कार्यम् । तस्मिन् दिन उदयकालॆ यष्टिच्छाया या पश्चिमतॊ गता तस्यां छायायां रविचिह्न यथा भवति तथा यन्त्रं स्थिरं कार्यम् । ततॊऽनन्तरं रविर्यथा यथॊपरि याति तथा तथा छायाधॊ गच्छति । छायाकंचिह्नयॊर्मध्यॆ या घटकास्ता दिनगता ज्ञॆयाः । तथा यष्ट्रिछायायां यॊ राशि च क्षॆत्रांशास्तल्लन ज्ञॆयम् । स च षड्वर्गः । अथवा कि खगॊलान्तःस्थॆन यष्टिप्रॊतॆन । चक्रान्तरिष्ट्रप्रम मॆं कीलकं प्रॊतं कृत्वा स कीलकॊ ध्रुवाभिमुखॊ यथा भवति तथा कॆनचिदाधारॆण चक्रॆ स्थिरं कायंम् । तथा कृत इष्ट झालॆ कीलच्छाया यत्र लगति तस्य यन्त्राधश्चिह्नस्य च मध्यॆ नतनाडिका ज्ञॆयाः । इति नाड वलयम् ॥ 5-7 ।

वां वांअथ नाडीवलयमाह-अथॊ खगॊलनलिकान्त इति । व्यस्तैरिति । कॆनचिदाधारॆणॆति । सर्वतॊ भद्राख्यं यन्त्रान्तरं मया कृतमस्तीति ज्ञापनार्थं स चाङ्कनप्रकारः सर्वतॊभद्रयन्त्रॆ मयॊक्त इत्युक्तम् ॥ 5-7 ॥

अथ घटिकामाह

घटदलरूपा घटिता घटिका ताम्री तलॆ पृथुच्छिद्रा ।

युनिशनिमज्जनमित्या भक्तं बुनिशं घटीमानम् ॥ 8 । 1. अत्र बापूदॆवः

इदमॆव नाडीवलयं क्षितिजॆ प्रकल्पितं चॆच्छायायन्त्रं भवति । 2. भगॊल इति क ख पुं । 3. अत्र श्रीपतिः

शुल्बस्य दिग्भिवहितं पल र्यत् षडङ गुलॊच्चं द्विगुणायतास्यम् । तदम्भसा षष्टिपलैः प्रपूर्य पात्र घटार्धप्रतिमं घटी स्यात् ॥

सि शॆ 19 अ इल19 । सिं-56

442

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वां भां अत्र दशभिः शुल्बस्य पलैरित्यादि यघटीलक्षणं कश्चित् कृतं तद्युनिशून्य दुर्घट चॆत्यॆतदुपॆक्षितम् । दृष्टप्रमाणाकारसुषिर पात्रं घटीसंज्ञमङ्गीकृतम् । झुनिशनिमज्जनसंख्यया यदि षत्रशच्छतानि पानीयपानि लभ्यन्तॆ तदैकॆन निमज्जनॆन किमिति त्रैराशिकम् । इति घटीयन्त्रम् ॥ 8 ॥

वां वां-’घटीयन्त्रमाह-घटदलरूपा घटितॆति । ऎतदॆव कपालयन्त्रमिति सौरॆऽभि हितम् ॥8॥

सुत्र्यंशमाषत्रयनिर्मिता या हॆम्नः शलाका चतुरङ्गला स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यतॆ नाडिकयाम्बुना तत् ॥

1. अत्र लल्ल:

6

दशभि. शुल्वस्य पलैः पात्रं कलसार्द्धसन्निमं घटितम् । हस्ताद्धमुखव्यासं समधटवृत्तं दलॊच्छ्रायम् ॥ 34 ॥ सत्र्यंशमाषकत्रयकृतनलया समसवृत्तया हॆम्नः । चतुर गुलया विद्धं मज्जवि विमलॆ जलॆ नाड्या ॥ 35 ॥ अथवा स्वॆच्छाघटित घटीप्रमाभिः प्रसाधितं भूयः । पैराशिकसिद्ध वाङ्गुलवद्गुरुविपुलरन्द्रं यत् ॥ 36 ॥ इष्टदिनाद्धं घटीभिः सममथवापं निमज्जति घटी सा। षष्ठैः शतस्त्रिभिर्वा विशतिलध्वक्षरासूनाम् ॥ 37 ॥

शिं वृ0 गॊ0 7 अ 34-38 इलॊं 0 । अन्यच्च ब्राह्मस्फुटसिद्धान्तॆ

घटिका कलशार्धाकृतिताम्र पात्रं तलॆऽपृथुच्छिद्रम् । मध्यॆ तज्जलमज्जनषष्ट्या झुनिशं यथा भवति ॥

22 अ 37 दलॊं । अपि च सिद्धान्तशॆखरॆ

शुल्वस्य दिर्गामविहितं पलैर्यत् षडङ्गुलॊच्चं द्विगुणायतास्यम् । तदम्भसा षष्टिपलैः प्रपूयं पात्रं घटा‌ईं प्रमितं घटी स्यात् ॥ 19 ॥ सत्र्यंशमाषत्रयनिमिता या हॆम्न। शलाका चतुरङ गुली स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यतॆ नाडिकायाऽम्बुना तत् ॥ 20 ॥

19 अं 19-20 । ऎवञ्च सिद्धान्तसुन्दरॆ—

घटदलघटिता घटी निरुक्ता तलसुषिरा पलषधितश्चपूर्णा । मुरजसममथाका च यन्त्रॆ दलसुषिरं शरवच्च शर्कराख्यम् ॥ 23 ॥

19 अं 2 श्लॊं ॥

याध्यायः

443

अय शङ्माह

समतलमस्तकपरिधिभ्रमसिद्धॊ दन्तिदन्तजः शङ्कुः ।

तच्छायातः प्रॊक्तं ज्ञानं दिग्दॆशकलानाम् ॥9॥ वां भां स्पष्टम् । इति शङ्यन्त्रम् ॥ 9 ॥ वां वां’नरयन्त्राख्यं शड्यन्त्रमाह-समतलमस्तकपरिधिरिति ॥ 9 । अथ चक्रभाह

चक्र चक्रांशाङ्क परिधौ श्लथशृङ्खलादिकाधारम् । धात्री त्रिभ आधारात् कल्प्या भाथॆंत्र भार्धं च ॥ 10 ॥ तन्मध्यॆ सूक्ष्मानं क्षिप्त्वाकभिमुखनॆमिकं धायम् ॥ भूमॆरुन्नतभागास्तत्राक्षच्छायया भुक्ताः ॥11॥ तत्खार्धान्तश्च नती उन्नतलवसंगुणीकृतं छुदलम् । युदलॊन्नतांशभक्त नाड्यः स्थूलाः परैः प्रॊक्ताः ॥ 12 ।

1. अत्र लल्लॊक्तिः शिष्यधीवृद्धिदॆ

भ्रमसिद्धः सममूलाग्रपरिधिरति सुगुरुसारदारुमयः । रज्जुव्रणराजिलाञ्छनस्तथा च समतलः शङ्कुः ॥ 31 ॥ वृत्तः षडङ गुलानि द्वादशदीर्घश्चतुभिर वलम्बॆः ॥ स्थाप्यः सुसमः प्रथम जलॆन च सुसमीकृतॆ फलकॆ ॥ 32 ॥ छायास्य बहिः परिधॆह्या गॊपुच्छसं स्थितॆ कॆन्द्रात् । छायाग्रच्छिङ्क्वग्रप्रापी कण भवॆत्तिर्यक् ॥ 33 ॥

8 अं 31-33 इलॊं ॥ तथा च ब्राह्मस्फुटसिद्धान्तॆ -

मूलॆ द्वयङ्गुलविपुलः सूच्यग्रॊ द्वादशाङ्गुलॊच्छ्रायः ।

शङकुस्तलाग्रविद्धॊऽग्रवॆधलम्बादृजुज्ञॆयः ॥ 19 अं 18 श्लॊं । अन्यच्च सिद्धान्तशॆखरॆ

भ्रमविरचितवृत्तस्तुल्यमूलाग्रभागॊं द्विरदरदनजन्मा सारदारूडूत्रॊं वा ॥ गुरु ऋजुरवलम्बादत्रणः षट्कवृत्तः समतल इह शस्तः शङ्करकङ्गुलः स्यात् ॥18॥

22 अं 35 इलॊ । 3. अत्र परवाक्यम् —-

इष्टॊन्नतांशी चूदलॆन निघ्ना मध्यॊन्नतांशैविहृताश्च नाड्यः । दिनस्य पूर्वापरभागयॊश्च याताश्च शॆषाः क्रमशॊ भवन्ति ॥

सिद्धान्तशिरॊमणी गॊलाध्यायॆ वां भां —धातुमयं दारुमयं वा समं चक्रं कृत्वा तन्नॆम्यां शृङ्खलाविराधारः शिथिल: कार्यः । चक्रमध्यॆ सूक्ष्मं सुषिरमाधॊरात् सुषिरॊपरिणामिनी लम्बवद्ध्वरॆखा कार्या । तन्मत्स्यतॊन्या तिर्यग्रॆखा चात्र कार्या। तच्चकं परिधौ भणशैरङ्कयित्वाधारात् त्रिभ इति नवतिभागान्तरॆ तिर्यग्रॆ खातपरिधिसं पातॆ धात्री क्षितिः कल्प्यॊ । भाषॆऽन्तर ऊर्ध्वरॆखानॆमिसंपातॆ खाधं कल्प्यम् । सुषिरॆ सूक्ष्म शलाका प्रवात‌ईथा। सा चाक्षसंज्ञा । तच्चक्रमर्काभिमुखनॆमिक च यथा भवति तथाधारॆ धार्यम् । तथा धृतॆऽस्य छाया परिधौ यत्र लगति तत्कुजचिन्हयौरन्तरॆ दॆंऽशास्तॆ रवॆरुन्नतांशः यॆ छायाखार्धयॊरन्तरॆ तॆ नताशा ज्ञॆयाः । ऎवमत्र नतॊन्नतांशज्ञानमॆव भवति । अतॊऽन्यैर्घटिका अप्यानीताः । तद्यथा । तस्मिन् दिनॆ गणितॆन मध्यंदिनॊन्नतशान् दिनार्धमानं च ज्ञात्वानुपातः कृतः । यदि मध्यंदिनॊन्नतांशैदिनार्धनाड्यॊ लभ्यन्तॆ तदैभिः किमित्यॆवं स्थूला घटिकाः स्युः ॥ 10-12 ।

अथ वॆधॆन ग्रहज्ञानमाह— पैंत्रक्षॆपुष्यान्तिमवारुणानामृक्षद्वयं नॆमिगतं यथा स्यात् । दूरॆऽन्तरॆऽल्पॆषु भखॆचरौ वा तथात्र यन्त्र सुधिया अधार्यम् ॥ 13 । नॆमिस्थदृष्ट्याक्षगतं , पश्यॆत् खॆटं च धिष्ण्यस्य च यॊगताराम् । नॆम्यङ्कयॊरक्षयुजॊस्तु मध्यॆ थॆऽशाः स्थिता भध्रुवकॊ युतस्तैः ॥ 14 ॥ प्रत्यक् स्थितॆ भॆऽथ पुरःस्थितॆ तैहनॊ ध्रुवः स्यात् खचरस्य भुक्तम् ।

वां भां  - तत्र यन्त्रस्यधॊनॆम्यां दृष्टि कृत्वॊध्वनॆम्यामुलक्षणां मध्यॆ भद्वितयं युगपन्नॆमिगतं यथा स्यात् तथा यन्त्रं स्थिरं कृत्वा नॆम्यां धिष्ण्यॊरॆकतरं स्थानमडूयॆत् । ततॊऽग्रॆ पृष्ठतॊ वा दृष्टि चालयित्वा ग्रहं विध्यॆत् । ग्रहः प्रायॊऽक्षगतॊ दृश्यतॆ । अक्षमूलस्य अहस्य चान्तरं शरॊ ग्रहावधिः । अक्षमूलं नॆम्यां यत्र लग्नं दृश्यतॆ तत् स्थानमप्यङ्क्यम् । अथ भग्रहाङ्कमॊर्मध्यॆ यॆऽस्तैर्भध्रुवॊ युतः स्फुटग्रहॊ भवति । यदा अहात् पश्चिमस्थं नक्षत्रम् । यदा पूर्वस्थ नक्षत्रं तदा भध्रुव हॊनः स्फुटग्रहॊ भवति । अथ बाल्पशरं नक्षत्रं रॊहिण्याचं ततॊ दूरॆऽन्तरॆ या ग्रहस्तदा तावॆव विद्ध्वा प्रॊक्तवद्हज्ञानम् । इति चक्र यन्त्रम् ॥ 13-14॥

वां वां —चक्रयन्त्रमाह चक्रमिति । तन्मध्यॆ सूक्ष्माक्षमिति । तदिति । पैत्र्यक्ष पुष्पान्तिमवारुणानामिति । नॆमिस्थदृष्ट्यॆति । प्रत्यक् स्थितॆ भ इति । दृङमण्डलॆ प्रस्फुटकाल उक्त इति । इदमॆव चक्रयन्त्रमक्षपत्रभपत्रयुतं यन्त्रराज इत्याहुः । 1. अत्र लल्लॊक्तिः शिष्यधीवृद्धिदॆ—

वृत्तं कृत्वा फलक षड्वगाँङ्क तथा च षष्ट्यम् । मध्यस्थितावलम्ब मध्यस्थित्या प्रविष्टॊष्णम् ॥ 20 ॥ तदधॊ लम्बविमुक्तं गृहादि यत्तदुदितं दिनकरांशात् ।

नाड्यः पूर्व कपालॆ झुगतास्ताः पश्चिमॆ चुदलात् ॥ 21 ॥ 2. पित्र्यक्ष इति क ख पुः ।

यन्त्राध्यायः

445

। सुलभाख्यमस्यैव नामॆति रामॆणॊक्तम् । तत्रैवं यन्त्रनिर्माणम्-मृदा धातुना दारुणा वा कॊष्टकागारं श्लक्ष्णं वर्तुलं कुर्यात् । तत्र यन्त्रानुमानॆनाद्धङ्लादिपाल्यर्थं स्थलं समन्ततस्त्यक्त्वा मध्यॆ समवॆधं वृत्तं खननॆन सम्पादितमिव तथा रचनीयं यथा पाल्यन्तर्दतान्यक्षपत्राणि भपत्रॆण कॆन युतानि पालितुल्यान्यॆव भवन्ति । कॊष्टकागारॆ यावान् वॆधस्तावानॆव भपत्रयुताक्षपचयॆ पिण्डः कार्य इत्यर्थः । ऎकस्मिन् भपत्रॆ यावान् पिण्ड्रस्तावद्विगुणितस्थौल्यं भपत्रं कार्यमिति विशॆषः । ततः कॊष्टकायारॆ पालौ तदन्तश्च दक्षिणॊत्तरपूर्वाधररॆखॆ कार्यॆ । भपत्रॆऽक्षपत्रॆषु च दक्षिणॊत्तरपूर्वापररॆखॆ च कार्यॆ । सर्वॆषु दक्षिणदिगडू उच्चस्थानं सौम्यदिगॊ नीचस्थानमिति कल्पनीयम् । दक्षिणदिगॊपरि तदङ्कात् पूर्वपश्चिमतॊ नातिदूरॆ प्रदॆशॆ च किञ्चित्त्रिकॊणाकारॊद्यत् किरीट यॊज्यम् । किरीटस्थयाम्यदिगन्तॆ सुषिरं कार्यम् । तत्र वृश्चिककण्ट्रकबद्धकाग्रद्वया मुद्रिका तदग्नॆ च वृत्तमुद्रिका तस्यां चाधारसूत्रं क्षॆप्यम् । किरीटसुषिरॆ कॊलस्तथा निवॆश्यॊ यथॆदं मुद्रिकादिदृढं स्याद्यन्त्रधारणार्थम् । तॆन सूत्रॆण यन्त्रं धृत्वा किरीट

चक्राख्यं यन्त्रमिदं दलं धनुर्यन्त्रमाहुः । ज्याकार्मुकमिच्छिद्र प्रविष्टदिनकर कर धार्यं । मध्यस्थलम्बमुक्ताः कॊटॆरारभ्य नाडिका चुगताः । उदिताश्च दिनकररांशा दाम्य भवन्ति गृहभागाः ॥ 23 ॥

गॊ0 8 अं 20-23 इं । अपि च ब्राह्मस्फुटसिद्धान्तॆ—

परिधौ मगणांचा‌ई मीनान्तं चक्रतॊ विद्ध्वा । चक्र कयन्त्र मध्याल्लम्बॊत्र फलं धनुस्तुल्यम् ॥

22 अ 15 लॊकॆ ॥ अन्यच्च सिद्धान्तशॆखरॆ—

कृत्वासुवृत्तं फलकं हि षष्ट्या चक्रांश कैश्चाङ्कितमत्र मध्यॆ। लम्बस्तदग्रत् सुषिरॆण यद्वत् कॆन्द्र रश्मिः पततीति दध्यात् ॥ 12 ॥ लम्बॆन मुक्ता रविभागतॊं शास्तत्रॊदितास्तॆ घटिकास्तु याताः ॥ चकख्यमॆतद्दलमस्य चापं ज्यामध्यरन्ध्रस्थितलम्बमॆतत् ॥ 13 ॥

। 19 अं 12-13 श्लॊं । अत्र मुनीश्वरॊक्तिः सिद्धान्तसार्वभौमॆ—

चक्र कार्यं धातुजं काष्ठजं वा स्निग्धं तुल्यं खाङ्गरामॊन्मितांशाः । अड्क्यास्तस्मिन् पारिधिस्थानकॆ स्वॆऽभीष्टस्थानॆ शृङ्खलाधारणार्थम् ॥ 2 ॥ यॊज्या व्यासाधं प्रमाणॊऽक्ष संज्ञः कीलः कॆन्द्राबाह्यगः स्याद्यथात्र ॥ मध्यॆ रॊप्यस्तद्वदत्र त्रिभान्तॆ भूमिः कल्प्या शृङ्खलाधारतश्च ॥ 3 ॥ उभयत्र तथा धृतिप्रदॆशाद्वसमान्तॆऽत्र च खस्य मध्यचिन्हम् ! करणीयमथाऽस्य नॆमिसंस्थॆ रविबिम्बं विधृतॆ यथा तथाऽस्मिन् ॥ 4 ॥

446

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ सुषिरस्थस्थिरकीलॆ भाराढ्यं कृशसूत्रं निक्षिप्य तत्सूत्रं यदि दक्षिणॊदग्गतरॆखां सर्वा स्पृशति तदा यन्त्रं शुद्धं ज्ञॆयम् ॥

 नॊ चॆद्यस्मिन् भागॆ सूत्रं याति तदन्यं धृष्ट्वा सूत्रॆ रॆखासंपातः कार्यः । कॊष्टकागारकॆन्द्र मॆरुकीलनिवॆशनाय छिद्रं कार्यम् । कॊष्टकागारपाल्यन्तर्वतिखातव्यासतुल्यखातव्यासानामक्षपत्राणां तद्व्यासतुल्यव्यासभपत्रस्य च कॆन्द्र मॆरुकीलनिवॆशनाय च छिद्राणि कार्याणि ॥

तथामृदा धातुना दारुणा वा भ्रमॊत्थातिवृत्ताभमुद्यत् किरीटं च किञ्चित् । विहाय स्थलं पालयॆ वृत्तपूर्वं सुखान्तं समं श्लक्ष्णमिष्टप्रमाणम् ॥1॥ सरन्ध्रञ्च मध्यॆ किरीटॆऽपि रन्ध्रद्वयस्पृक्किरॊंटाग्रतॊऽन्तस्पृगॆका । भवॆदक्षिणॊदग्गता यत्र रॆखा परप्राच्यमावॆ कपालॆ यदुत्थॆ ॥2॥ सृजॆत् कॊष्टकागारमित्यस्य तिर्यविधॆयान्तरॆखान्तगा प्राक् प्रतीच्यॊः । इदं पृष्ठभागॆऽपि रॆखाद्वयं स्यात्, ततॊ जातभागॆषु साम्यं चतुषु ॥3॥ निक्षॆप्यैका किरीटस्थितसुषिरगतॆ वृश्चिकाराभकीलॆ,

मुद्रा साधारसूत्रादृढमिह सुषिरॆ न्यस्य कीलं तदात् । बद्ध्वाधॊ भारसूत्रं स्पृशति न यदि तत् सर्वरॆखां धृतॆऽस्मिन्, । यन्त्र स्थौल्यं विधृष्याखिलतलसमता सूत्रयॊगॆन कार्या ॥4॥ तत्खातमानसमसान्तररन्ध्ररॆखा युग्माक्षपत्रनिचयॊऽन्तरतॊऽस्य धार्यः । साकं ततॊ द्विगुणस्थौल्यभपत्रकॆण पालि स्पृशॆत् समतया निहितं यथादः ॥5॥ यां कॊष्टाक्षभपत्रकाण्यपि विशॆद् भित्वान्तरा कीलक

स्तीक्ष्णाग्रद्वितयांशवृत्ततुलिता प्रागन्यरॆखां समम् । मध्यॆन स्पृशती भुजा च नयनॆ सम्मुख्यतुल्यान्तर

च्छिद्रॆ सा दधती स्वमध्यसुषिरात्पाश्र्वद्वयॆऽपि स्थितॆ ॥6॥ समस्तं विभिद्य स्थितॆ मॆरुकीलॆऽग्रतः सन्निवॆश्य कृतॆ सूक्ष्मरन्ध्र । दृढत्वाद्यथॊद्याख्यकीलॊऽत्र यन्त्रॆ यथा विस्तृतिस्पष्टभावाधिकत्वम् ॥7॥ षष्ट्यंशकैव्यसमिति कलाविभज्य पाल्यन्तररॆखिकायाम् । व्यासान्तगं खत्रिलवैविदध्यान्मध्यात्सुशॊभं मकराख्यवृत्तम् ॥8॥ नागाग्निलिप्ताढयनवॆन्दु 1938 भागैस्तुलाजवृत्तं वलयं च कार्यम् । अर्काशकैंभूशरलिप्तिकायैः कॆन्द्राभ्रमत्कटकॆन कुर्यात् ॥9॥ पालौ कॊष्ठगृहॆ त्रिवृत्तजनितॆ बीथी द्वयॆऽभीप्सिता

। नंशाङ्कान्प्रथमं खषशिखिलवानन्तश्च कॆन्द्रॊन्मुखान् । रॆखाभिवलिखॆत्तथैव सकलं पृष्ठॆऽपि लॆख्यं क्वचित्,

कॆचित्प्रॊचुरपक्रमांशगुणशक्वाभास्थित . तत्र च ॥10॥

1. पर प्रॊक्त क पुं य र प्राक्य इति ख पुं ॥


याध्यायः

447

चुज्याखण्डानयनम्

दॊज्यव्युत्क्रमजामहत्यजमितिघ्नीन्दॊः क्रमज्यॊधृता,

ज्याखण्डक ऎष खग्रहलवाधिक्यॆ तु कॊटॆः क्रमात् । ज्या त्रिज्या युगजप्रमाणनिहता दॊष्णः क्रमज्यॊधृतां -

शादिर्गम्यगतान्तरप्रकलिकाखाङ्गशयुक्ख ण्डकः ॥11॥ अक्षपत्रॆषु लॆखनार्थं क्षितिजाद्यन्नतवलयॊत्पादनाय तत्कॆन्द्रव्याससाधनम्पलॆभ्यस्तन्यूनाभ्रवसुशशितश्च द्युगुणयॊ

। युतॊऽनॊऽन्त्यः प्राचीं भवति दलितॊ भूतवलयॆ । क्रमाद्व्यासः कॆन्द्रं पलत इह शॆषाद्विनवदिक्

त्रिबाणवॆकाद्यन्नतलवमिति प्रॊझ्य मतिमान् ॥12॥ सृजॆत्कॆन्द्रव्यासौ पुनरपि तथैवॊन्नतलवा

धिकत्वॆतान् शॆषात्पलमपि च तॆभ्यः परिहरन् । क्रमात् कॆन्द्रव्यासौ युतरहितशॆषद्यगुणयॊः,

। पलाहः शिञ्जिन्या स्फुटमथ भवॆतां किल दलॆ ॥13॥ लाक्षादिना दृढनिविष्टसमाक्षपत्रॆ कॆन्द्रात्तु दक्षिणदिशः कुजकॆन्द्रमित्या । रॆख समक्य समभूमिगतां ततॊऽस्यास्तव्यासमानधृतकर्कटकॆन वृत्तम् ॥14॥ प्राग्रॆखिकाजवलयॊद्भवयॊगयुग्मं कुर्यात् स्पृशत्तदनुमध्यत ऎव याम्यॆ । तत्तन्मितौ रवितचिह्नत ऎव कॆन्द्रा व्यासप्रमाणधृतकर्कटकॆन कुर्यात् ॥15॥ वृत्तान्यथॊन्नतभवानि दधन्ति कॆन्द्रव्यासान्तरांशमितमन्तरमत्र सौम्यॆ ॥ भूजादधस्त्रिवलयीं रविविभज्य कादिकां विरचयॆद्वलयान्यथाङ्कः ॥16॥ चिह्नत्रयॊपरिसमॆं रविसंख्यहॊराः प्रत्यक्ष ऎव विलिखॆ खलु सौम्ययन्त्रॆ । क्रान्तिवृत्तस्थापनम् ।

कॆन्द्राद्याम्यॆऽम्बुधिगुणकलाद्याष्ट्रभागॆषु दद्यात्,

। कॆन्द्रं सर्तुद्वयकलकुदृग्व्यासभागैवदध्यात् । प्राग्रॆखाजॊद्भवयुतियुगं मार्गका च चुम्बद्; ।

। वृत्तं क्रान्तॆः सममथ सृजॆदन्तराभांशवृत्तम् ॥17॥ मार्गाध आजवलयॊपर्यमावधि सृजॆद्वृत्तॆ ॥

अपमवलयान्तरमत्राधारार्थमॆतदिष्टमिति ॥18॥ उदगपमविहीना याम्ययुक्सौम्ययन्त्रॆ नवतरपरथा स्याद्याम्ययन्त्रॆ ततॊऽङ्कात् ॥ द्युगुण इह निजाहॊरात्रमानं द्विधा तत् ।

खदहनलवमध्यॆ यत्र मॆं तत्र ऋक्षम् ॥19॥ परिधिगवलयॆ दृक्कर्मवद्भांशदॆशात् सुसरलमनुकॆन्द्र सूक्ष्मसूत्रं प्रसार्य । स्वगुणदिनमितॆनाङ् सृजॆत्कर्कटॆनॆत्युडुमुखमिह कॆन्द्रात्सूत्रगं नामयुक् स्यात् ॥20॥

44.

सिद्धान्तशिरॊमणी गॊलाध्यायॆ यन्त्रप्रकाशॆ रामॆणैवं यन्त्रकरणमुक्तम् । अथवा किं दृक्कर्मानयनप्रयासॆन । यत्र कॆन्द्र ध्रुवस्थानं तस्मादुपरि याम्यसूत्रॆ चतुस्त्रिशत्कलाधिकाष्टांशैः क्रान्तिवृत्तकॆन्द्रकदम्बसंज्ञं भवति । ग्रन्थॊक्तसायननक्षत्रध्रुवकमक्षता यत दृक्कर्मक क्रान्तिवृत्तॆ दद्यात् । ततः कदम्बा नक्षत्रधुवकचिह्नलग्नं पालिवृत्तं यावत्सूत्रं नयॆत् । अस्मिन्सूत्रॆ तन्नक्षत्रशरज्या खगुणगुणा जिनज्यायुक्तत्रिज्याभाजिता कदम्बसूत्रनक्षत्रध्रुवकसम्पातादुपर्यधॊ याम्यॊत्तरशरॆ सति क्रमॆण दॆया तत्र नक्षत्रचञ्चः कार्या। पूर्वरॆखायां कॆवलं सायनधुवकॆ लापतॆ तच्च चलायितायां द्विस्थानसंलग्नमृगास्यमध्यॆ दृक्कर्मायनॆ भवति । अमुष्माद्यन्त्रात् कालादिज्ञानॆ महॆन्द्रसूरिपद्यांनि

करॆऽपसव्यॆ विनिवॆश्य यन्त्र ज्यॊतिर्विदा भास्करसम्मुखॆन । तथा भुजाग्रं परिचालनीयं यथा विशॆत् छिद्रयुगॆऽर्कतॆजः ॥ पूर्वॆऽहनि प्राक्ककुभॊ भुजाग्रस्पृष्टा रवॆरुन्नतभागकाः स्युः । त ऎव मध्यन्दिनतॊऽपरांशी रात्रौ ग्रहॊडुष्वपि चैवमॆव ॥ रयंव्यंशकं प्रागपरॆ च भूजॆ धृत्वॊन्नतांशॊपरिगॆ कृतॆऽस्मिन् । द्विस्थानसंलग्नमृगास्यमध्यॆ कालांशकैः पक्तिपलप्रमाणॆः ॥ षड्र्भा‌इवभक्तैदिवसस्य यातं शॆषं च पट्यादि परिस्फुटं स्यात् । तथॊन्नतांशस्पृशि भास्करांशॆ प्राग्भूजगः सायनलग्नभागः ॥ ऎवं रवॆः सप्तमराशिभागॊ यत्रैव हॊरावलयॆऽस्ति सैव । हॊराद्युनाथाच्च नतश्च षष्ठं षष्ठस्य गण्या परभूजवृत्तात् ॥ रव्यंशकं प्राक् क्षितिजॆ निवॆश्य चिह्न मृगास्यॆ विरचय्य पश्चात् । अभीष्टकालॆ घटिकॊपरिस्थं तदॆव धृत्वा परिचिन्तनीयम् ॥ रव्यंशकॊ यत्र हि तुङ्गवृत्तॆ तदङ्कसंख्यास्तपनॊन्नतांशाः । मध्याह्नतॊऽस्तक्षितिजात्तथैव तॆ बॊधनीया स्वधियाऽवशिष्टाः ॥ विद्धॊन्नतांशापगतॆ च भास्यॆ रव्यंशकॆऽस्तॆन्द्रकुजस्थितॆ च । चिह्नद्वयान्तर्गतशॆषनाडीपलादिपूर्वापररात्रिभागॆ

॥ तत्रैव नक्षत्रमुखॆ निविष्टॆ प्राग्भूजगं सायनलग्नमॆति । सूर्यांशकाधिष्ठितवृत्तसंस्था तदा च हॊरापि निशि स्फुटा स्यात् ॥ अङ्श 9/11 हॊरायुजि लग्नभागॆ खमध्यगौ नैधनधर्मभावौ । द्वितुर्यहॊरास्पृशि सप्तमांशॆ खमध्यगावॆव शिवार्कसंख्यौ । रात्रावभीष्टग्रह‌ऋक्षयॊश्च विद्ध्वॊन्नतांशान्निजभागसंस्थॆ। भास्यॆ ग्रहाशॊन्नतभागभांशः स्फुटॊ भवॆत्तस्य तदा खगस्य ॥ संभादिकानामनुविध्य चाग्रं यन्त्रॆण नक्षत्रवदुग्नतायाः । ज्ञप्तैश्च पादाग्रभुवं भुजाग्रमप्ययित्वा च तदुन्नतांशान् ॥ ज्ञात्वाथ कॊष्टद्वितयाच्च शङ्कच्छायां गृहीत्वाऽन्यतरस्य चैकम् ।

क्षिपन् विकर्षन् स्वधियाऽत्र भूयॊ भुजा‌अभागॆन तदॆव विद्ध्वा ॥ 1. यन्त्र चि0 5 अं 1-3 इलॊं ॥

. यन्त्राध्यायः समयॆदभूमिमथापि चिह्नद्वयान्तरं सप्तसमाहतञ्च ॥ सूर्याहतं वा निजमानयुक्तं कृत्वा वदॆदॊप्सिततुङ्गताङ्ङ्ग्यः ॥

यन्त्रराजॆ प्रत्यंशं सप्ताङ्गुलद्वादशाङ्गुलशङ्च्छायाः सिद्धा ऎव कृताः सन्तीति तदभिप्रायॆण कॊष्टद्वितयाच्छाया ग्राह्यॆति महॆन्द्रसूरिणॊक्तं उन्नतांशॆभ्यः छायाद्वयं सम्पाद्य तुङ्गता वा ज्ञॆया । नक्षत्राणामगस्त्यादीनां ध्रुवका बाणाश्च नक्षत्रध्रुवकाधिकारॊक्ता ऎव ग्राह्याः । ऎतदॆव नक्षत्रजातं यन्त्रॆ निवॆश्यं त्रैवणकैरॆतान्यॆव नक्षत्राणि परिचीयन्तॆ । नहि यवनपरिचितैः किञ्चित्प्रयॊजनमस्माकम् । अपरिचितानां वॆधायॊगॆनानर्थक्यापत्तॆः । दृक्कमपि प्रागुक्तमॆव ग्राह्यं यवनसम्मतं तूपॆक्षणीयम् । महॆन्द्रसूरणा प्रकारद्वयॆन यवनमतमाश्रित्य दृकुकर्मॊक्तं तत्र प्रथमप्रकारः सुतरामयुक्त ऎव । रॊहिण्युदाहरणादन्यनक्षत्रदृक्कमनियनॆ महदन्तरितत्वाद्युक्तिशून्यत्वाच्च ।

अत्रॊपपत्तिरुच्यतॆ—गॊलाद्यथा कालादिज्ञानं संपद्यतॆ तदविसंवादॆन यन्त्रान्तरात्सम्पादनीयमिति यन्त्रराजात्सम्पादितम् । गॊलस्थमॆरुचिह्नात् कर्कॊहॊरात्रं रसाङ्गांशैर्भवति । मॆषादिद्युरात्रं नवतिभागैर्मकरादिद्युरात्रं परमार्कापमयुक्तनवतिभागैरॆव भवति ।

। तत्राऽत्र यन्त्रॆ त्रिशन्मितमॆव मकरवृत्तं कल्पितम् । मॆषवृत्तप्रमाणमनुपातॆन । परार्कक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यन्तॆ तदा परार्कक्रान्तिज्यॊत्थद्युज्यया किमिति मॆषप्रमाणं भवति 19॥38॥

ननु मॆषादिद्युज्यायास्त्रिज्यातुल्यत्वॆनॆच्छास्थानॆ त्रिज्या ग्रहीतुं युज्यतॆ न परमार्कक्रान्तिज्यॊत्थद्युज्यॆति चॆत् । सत्यम् । गॊलॆ त्वॆवमॆव । यन्त्रस्य वृत्तक्षॆत्रत्वॆन परमक्रान्त्युत्थज्यैव ग्राह्या । यन्त्रस्य मॆरुस्थानात् खगुणपरिणतपरार्कक्रान्तु‌इज्यातुल्यॆ याम्यसूत्रॆ क्रान्तिवृत्तकॆन्द्रमिति खगुणपरिणतपरार्कक्रान्तिज्या भुजः। यत्र कॆन्द्रात् क्रान्तिवृत्तस्थमॆषादिचिह्न प्रति नीयमानं पूर्वापरसूत्रशकलं खगुणपरिणतषट्षष्टिभागज्या कॊटिः । खगुणपरिणतत्रिज्याक्रान्तिबृत्तकॆन्द्राद् बृत्तस्थमॆषादिचिह्न यावत्सूत्रं कर्णः । इदं क्षॆत्रं यन्त्रॊपरि प्रत्यक्षतॊ दृश्यत इति परार्कक्रान्तिज्यॊत्थचुज्यैव गृहीता । गॊलस्थमॆषादियॆन मार्गॆण भ्रमति तद्गॊलॆ मॆषादिद्युरात्रवृत्तं तथा यन्त्रस्थमॆषादियॆन मार्गॆण याति यद्यन्त्रस्थमॆषादिद्युरात्रमिति न कॊऽपि दॊषः ॥

ऎवं कर्कादिद्युरात्रवृत्तॆष्वपि वॆद्यम् । तस्मात् परार्कक्रान्तिज्यॊत्थद्युज्या खगुणा परार्कक्रान्तिज्यायुक्तत्रिज्याभक्ता ।[ मॆषप्रमाणं भवतीति सिद्धम् ।

महॆन्द्रसूरिणा तु कॊटिभवॊत्क्रमज्या त्रिशद्गुणापक्रमकॊटिमौर्वीहृतॆति गौरवॆण ] मॆषप्रमाणमानीतम् ॥

तत्रॊपपत्तिः—परमापक्रमॊत्थद्युज्यैवात्र कॊटिशब्दॆनॊच्यतॆ । पूर्व सिद्धौ यौ गुणहरौ परक्रान्यिकॊट्युत्क्रमज्यया गणित जातं गुणस्थानॆ परक्रान्तिकॊटक्रमज्याद्युज्याघात्तः । ह्रस्थानॆ कॊटिक्रमज्यावर्गः । अत्र भुजज्या शब्दॆन परार्क1. अयमंशः खपुस्तकॆनॊपलभ्यतॆ ।

सिं-57

450

सिद्धान्तशिरॊमणी गॊलाध्यायॆ क्रान्तिज्या गृह्यतॆ । भुजज्यात्रिज्यायॊगॊ भुजज्यात्रिज्यान्तरॆण कॊट्युत्क्रमज्यातुल्यॆन गुणितः कॊटिक्रमज्यावर्ग ऎव भवति । कॊटिज्यावर्गॊं नाम दर्ज्यात्रिज्ययॊर्वर्गान्तरं तद्भुजज्यात्रिज्यायॊगान्तरघाततुल्यमिति प्रसिद्धॆः । पुनरॆतौ गुणहरौ कॊटिक्रमज्यापरपर्यायद्युज्ययापर्वात्ततौ गुणस्थानॆ कॊटिभवॊत्क्रमज्या जाता। हरस्थानॆऽपक्रमकॊटिज्यैव जाता वर्गस्य समद्विघातरूपत्वात् । कॊटिभवॊत्क्रमज्या ‘त्रिशद्गुणापक्रमकॊटिमौर्वीहृतॆति सम्यगुक्तम् ॥

कर्कवृत्तमानस्यॊपपत्तिः यन्त्रकॆन्द्रात्कर्कादिः परमार्कक्रान्त्युत्थकॊट्युत्क्रमज्यातुल्यान्तरॆणैव समन्ततॊ भ्रमतीति तावदॆव कर्कवृत्तप्रमाणं भवति । क्रान्तिवृत्तकॆन्द्रस्य क्रान्तिवृत्तस्थकर्कादिस्थानस्यान्तरं त्रिज्यातुल्यम् । अत्र क्रान्तिवृत्तकॆन्द्रयन्त्रकॆन्द्रयॊरन्तरं क्रान्तिज्यातुल्यं शॊध्यम् । शॊधितॆ भुजज्यॊना त्रिज्या कॊट्युत्क्रमज्यॆत्ति प्रसिद्धर्जातं कॊटिभवॊत्क्रमज्यातुल्यं कर्कप्रमाणम् ॥

खगुणपरिणामायानुपातः । यदि परार्कक्रन्तिज्यायुक्ती त्रिज्यायास्त्रिशन्मानं तदा कॊटिभवॊत्क्रमज्यायाः कियदिति कर्कमानं भवति 12151 अत्रापि महॆन्द्रसूरिणा गौरवं कृतम् । भाज्यहरौ भाज्यॆनैव गुणितौ जातॊ भाज्यस्थानॆ कॊट्युक्रमज्यावर्गॊं नवशतगुणः । हरस्थानॆ पूर्वॊक्तन्यायॆन जातः कॊटिक्रमज्यावर्गस्त्रिशद्गुणः । अयन्तु पूर्वॊक्तमॆषप्रमाणवर्गंत्रिशदशतुल्य ऎव युक्त्या सिद्ध इति तुलाजमानस्य कृतिः खरामैहुँता समंशादिकुलीरमानमित्युक्तम् । क्रान्तिवृत्तव्यासाद्धं त्रिज्या सैव क्रान्तिवृत्तव्यास इत्युच्यतॆ ।

खगुणपरिणामॊऽनुपातॆन । यदि परार्कक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यतॆ तदा त्रिज्यया किमिति क्रान्तिवृत्तव्यासप्रमाणं यन्त्रॆ भवति ॥

महॆन्द्रसूरिणाऽत्र प्रकारान्तरं कृतम् । परक्रान्तिज्यॊना त्रिज्याकॊट्युत्क्रमज्याखण्डद्वयात्मिका। पक्रांज्या 1 त्रिज्या 1 इयं नरॊत्क्रमज्या नरमौविकया गुणिता जातं खण्डद्वयम् । पक्राद्युज्या 1 परक्रान्तिज्यॊत्पन्नद्युज्या त्रिज्याघातः 1 इदं क्रान्तिज्यायुक्तत्रिज्याहृतं जातं खण्डद्वयं सच्छॆदम् । इदं समच्छॆदॆन द्युज्यायुतं जातं खण्डमॆक घुज्यात्रिज्याघातॊ द्विगुणः । हरस्तु परक्रान्तिज्यायुक्तत्रिज्यायॊगतुल्यः । इदमधतं जातं घुज्यात्रिज्याघाततुल्यमुपरि । हरस्तु यथास्थित ऎव । इदं त्रिशद्गुणं चुज्याभक्तं जातं त्रिशद्गुणत्रिज्यापरक्रान्तिज्यायुक्तत्रिज्यया भाज्यॆति । यन्त्र कॆन्द्रा क्रान्तिवृत्तकॆन्द्र परक्रान्तिज्याग्रॆ भवति ।

तस्य खगुणपरिणामार्थमनुपातः । यदि पार्कक्रान्तिज्यायुक्तत्रिज्यया खगुणाः लभ्यन्तॆ तदा परार्कक्रान्तिज्यया किमिति क्रान्तिवृत्तकॆन्द्र सिद्धयति । क्रान्तिवृत्तव्यासानयनॆ यदधतं तदिदं पूर्वदलमित्युच्यतॆ । पूर्वदलं घुज्यात्रिज्याघातः परार्कक्रान्तिज्यायुक्तत्रिज्याभक्त इति सिद्धम् ॥

इदं समच्छॆदॆन कॊटिगुणापरपर्यायद्यु ज्यातः शॊध्यम् । तत्र खण्डत्रयॆ धनर्णयॊस्तुल्ययॊनशॆ जातमॆकमॆव खण्डं घुज्याक्रान्तिज्याघातः परार्कक्रान्तिज्यायुक्तत्रिज्यया भाज्या भाज्य इति सिद्धम् । इदं खगुणगुणं घुज्याभतं कृतम् । ऎवं कृतॆ खगुणपरिणतापरमक्रान्तिज्यैव कॆन्द्रमिति जातमॆव ॥

 ‘न्त्राध्यायः

451

परापमानां नरमौविकाया हुता नरस्यॊत्क्रमजीवया सा। ततॊ विभक्ता परमापमाख्यमौन्तिमज्या युतया यदाप्तम् ॥ कॊटिज्यया मिश्रितर्माधितं तत् त्रिंशद्गुणं कॊटिगुणॆन भक्तम् । लब्धञ्च तद्व्यासदलं ततश्च पूर्वॆ दलॆ कॊटिगुणॊनितॆ तु ॥ शॆषं खरामैर्गुणितं विभक्तं कॊटिज्यया प्राप्तमतॊ लवादि । कॆन्द्र भचक्रस्य भवत्यवश्यं तदन्ततॊ व्यासदलभ्रमः स्यात् ॥ इति गौरवॆण प्रकारान्तरमुपकल्पितं महॆन्द्रसूरिणा तदयुक्तम् ।

आद्याद्यत्र विचित्रभङ्गिभिरभिप्रॆतप्रसिद्ध क्रिया लघ्वी वाथ समा तदॆव सुधिया कार्यं प्रकारान्तरम् ॥

इत्याचार्यॊक्तॆः । कर्कॆमॆषमकरद्युरात्रवृत्तं साधितमॆवं वृषवृत्ताचं साधनीयं तॆषां नातीव प्रयॊजनमिति तानि न साध्यन्तॆ ।

घुज्यासाधनॊपपत्तिः—त्रिज्यया चॆन्मॆषप्रमाणाङ्गलानि लभ्यन्तॆ तदॆष्टक्रमदॊज्यंया किमिति क्रमदॊज्य यन्त्रॆ भवति । त्रिज्यायाः चॆन्मॆषप्रमाणाङ्गलानि तदॆष्टॊत्क्रमदॊज्यया किमिति भुजॊत्क्रमज्या यन्त्रॆ भवति । ध्रुवग्रहान्तरॆ द्युज्या चापांशका ऎव गॊलॆ भवन्ति । अत्र ग्रह इत्युपलक्षणं तारागणस्य । अत्र ध्रुवादतिसन्निहिततया भ्रममाणानि समन्ततॊ ज्यॊतिर्मयादि भवन्तीति प्रत्यंशद्युज्याखण्डानि साधितानि ।

अगस्त्यादीनि याम्यध्रुवसन्निहितत्वॆन ध्रुवापरितॊ भ्रमन्तीति राशिषटकचुज्याः साधिता याम्यॊत्तरभुवयॊः षडश्यन्तरितत्वात् । यन्त्रकॆन्द्रं . ध्रुवस्थानं तस्माद् याम्यॊत्तररॆखायामिष्टद्युज्या दॆया सा कॊटिः । मॆषादिवृत्तपूर्वरॆखासम्पातान्तरॆ मॆषप्रमाणं भुजः । इष्टद्युज्याग्रमॆषादिवृत्तपूर्वरॆखासम्पातावधि तिर्यक् कर्ण इति बहूनि क्षॆत्राणि घुज्या बाहुल्यान्मॆषप्रमाणतुल्य ऎवैकस्मिन् भुजॆ भवन्ति । भुजॆ द्वादशकॆ यौ यौ कॊटिकणवनॆकधॆति न्यायात् मॆषप्रमाणतुल्यॆ भुजॆ घुज्यारूपाः कॊटयॊ बह्वय ऎवमनुपातॆन सिद्धयन्ति ।

यदि क्रमदॊज्यंयॊत्क्रमज्याकॊटिस्तदा मॆषप्रमाणभुजॆ का कॊटिरिति घुज्या भवति । परमत्र क्रमदॊज्यत्क्रमज्यॆ यन्त्रपरिणतॆ ग्राह्यॆ। अगस्त्यादीनां सौम्यधुवादुपरि नतांशनवतियॊगॆन समन्तात् स्थितानां घुज्यानयनॆ खग्रहलवाधिक्यॆ तु कॊटि क्रमज्या त्रिज्यायुक्तॆवॊत्क्रमज्या भवति ।

बाणॆन्दुनाड्यूननतक्रमज्या त्रिज्यान्विता सैव नतॊत्क्रमज्या। इति न्यायॆन । मॆषप्रमाणगुणनं क्रमदॊज्यभागहरणं तुल्यमॆव ।

अथ क्षितिजवृत्तस्य कॆन्द्रव्याससाधनॊपपत्तिः - मॆरौ तु नाडीमण्डलं क्षितिज विषुववृत्तं घुसदामित्युक्तॆः । मॆरुस्त्वत्र मध्यकॆन्द्रमॆव भवतीति यन्त्रकॆन्द्रक्षितिजकॆन्द्रयॊरन्तराभावः । यन्त्रॆ मॆषप्रमाणवृत्तस्य नाडीमण्डलत्वॆन मॆरौ क्षितिजव्यासॊ मॆषप्रमाणतुल्यः । तस्मान्मॆरी क्षितिजकॆन्द्रव्यासयॊरन्तरं परमं मॆषप्रमाणतुल्यम् । लङ्कायां निरक्षक्षितिजस्य यन्त्रकॆन्द्रॊपरिगपूर्वापरसुत्ररूपत्वॆन कॆन्द्रव्यासयॊस्तुल्यत्वाङ्गीकारा

452

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वश्यकत्वाकॆन्द्रव्यासान्तराभावः । तस्मादक्षज्यावशॆन क्षितिजकॆन्द्र व्यासान्तरं साध्यम् । यद्यक्षज्यातुल्यॆन भुजॆन लम्बज्यात्रिज्यॆ कॊटिकण तदा मॆषप्रमाणतुल्यॆन भुजॆन किमिति क्षितिजकॆन्द्रव्यासौ भवतः । मॆषप्रमाणवृत्तपूर्वापरसुत्रसम्पात ऎव मॆषादॆरुदयस्थानसद्भावाक्षितिजसम्पातॊऽप्यत्रावश्यकः ॥

नहि क्षितिजमन्तरॆणॊदयः संभवति । यन्त्रकॆन्द्राद्याम्यसूत्रॆ क्षितिजकॆन्द्रप्रमाणॆ कॊटि: । मॆषप्रमाणं भुजः । क्षितिजकॆन्द्राग्रस्य क्षितिजवृत्तपूर्वापरसुत्रसम्पातस्यान्तरॆ तिर्यक्कर्ण इति क्षॆत्रम् ॥

ऎवं यदायाति क्षितिजकॆन्द्रं तद्याम्यरॆखायां दॆयं तदग्रात् क्षितिजव्यासॆन यन्त्रॆ यवृत्तशकलं तत् क्षितिजं भवति । यन्त्र कॆन्द्रात् सौम्यसूत्रक्षितिजसम्पातं यावदक्षांशॊत्थद्युज्यैव । लम्बज्यॊनत्रिज्याया अक्षांशॊत्क्रमज्यारूपाया मॆषप्रमाणगुणनप्राप्तावक्षक्रमज्या भक्तत्वात् । मॆषप्रमाणगुणलम्बज्याक्षज्याभक्ता क्षितिजकॆन्द्रम् । मॆषप्रमाणगुणात् त्रिज्याक्षज्याभक्ता क्षितिजव्यासॊ भवति । कॆन्द्रव्यासान्तरं कार्यम् । तत्र लम्बज्यात्रिज्ययॊरन्तः मॆषप्रमाणगुणमक्षज्याभक्तं जातमक्षद्युज्यातुल्यम् । कॆन्द्रब्यासयॊगस्तु मॆषप्रमाणगुणॊऽक्षक्रमज्याभक्तॊ लम्बज्यात्रिज्यायॊग ऎव भवति । अयमॆव पलांशॊनराशिषट्कद्युज्या ’तुल्यॊ भवति । ’यॊगॊन्तरॆणॊनयुतॊऽद्धित इति महॆन्द्रसूरिणा ‘पर्लविहीना गगनाष्टरूपाः’ इत्याद्युक्तम् ॥

अत्र यद्दॆशीयमक्षपत्रं कर्तमिष्टं तद्दॆशीयाक्षांशवशॆन मकरादिस्थार्कदिनदलमॆकाद्युन्नतांशजनितनतघट्यात्मककालं च सिद्धान्तॊक्तया साधयॆत् । अक्षपत्रस्थमकरवृत्तयाम्यसूत्रसम्पातॆ प्रथमं मकरास्यं निवॆश्य कालवृत्तयाम्यसूत्रसम्पातॆ चिह्न कार्यम् । ततॊ दिनार्द्धतुल्यनतघटिकासॆ कालवृत्तयाम्यसूत्रसम्पातात् पूर्वतः पश्चिमतश्चिह्न कार्यॆ ॥

ऎवमॆकाद्युन्नतांशजनितनतघटीनां चिह्नानि कालवृत्तस्थमकरवृत्तयाम्यसूत्रसम्पातात्पूर्वतः पश्चिमतश्च कालवृत्तॆ चिह्न कार्यॆ । कालवृत्तस्थचिह्नॊपरि मकरास्यॆ कृतॆ अक्षपत्रॆ यानि मकरास्र्याचह्नानि तानि तत्र क्षितिजाद्युन्नतवलयचिह्नानि भवन्ति ।

। ऎवं मॆषादिस्थितार्कस्य दिनार्द्ध पञ्चदशघटिकात्मकं तत्सिद्धमॆवास्ति । ऎकाद्युन्नतांशवशॆन मॆषादिस्थितार्कस्य नतघटिकाः साध्याः । याम्यसूत्रॆ मॆषादौ लापतॆ यत्र मकरायं कालवृत्तॆ लगति तत्स्थानादिनार्द्धतुल्यनतघटिकाङ्कॆ मकरास्यॆ निवॆशितॆ यत्र क्रान्तिवृत्तमॆषादि पूर्वतः पश्चिमतश्च मॆषवृत्तॆ लगति तत्र मॆषवृत्तॆ क्षितिजचिह्नम् । इष्टॊन्नतांशजनितनतघटिकाङ्कॆ मकरास्यॆ निवॆशितॆ मॆषवृत्तॆ यत्र मॆषादिलंगति तत्र तत्रॊन्नतवलयचिह्नानि भवन्ति ॥

ऎवं कर्कादिस्थतार्कस्य दिनदलमॆकाद्युन्नतांशवशॆन नतघटिकाश्च साध्याः । याम्यसूत्रॆ ककदौ लापितॆ यत्र मकरास्य कालवृत्तॆ लगति तत्स्थानात्पूर्वतः पश्चिमतश्च कर्कादिस्थितार्कस्य दिनदलघटिका ऎकाद्युन्नतांशजनितनतघटिकाश्च कालवृत्तॆ दत्त्वा मकरास्यॆ निवॆशितॆ क्रान्ति वृत्तकर्कादि यत्र कर्कवृत्तॆ लगति तत्र क्षितिजद्युन्नतवलयाचिह्नानि भवन्ति । ऎवं क्षितिजस्य कर्कवृत्तॆ चिह्नद्वयं मॆषवृत्तॆ चिह्नद्वयं मकरवृत्तॆ चिह्नद्वयमिति षटचिह्नानि भवन्ति ।

यन्त्राध्यायः

453 उन्नतवलयानामपि षट् चिह्नानि भवन्ति । स्वीयस्वॊयवृत्तचिह्नषट्कलग्नानि यानि वृत्तनि तानि क्षितिजाद्युन्नतवलयानि सम्पद्यन्तॆ । क्रियमाणवृत्तानां यन्त्रकॆन्द्रात् कॆन्द्राणि यावदभिरन्तरैर्भवति तन्मितानि कॆन्द्राणि तॆषां क्षितिजाद्युन्नतवलयानां भवन्ति । तॆषां वृत्तानां यानि व्यासद्धिनि तॆ व्यासा इत्युच्यन्तॆ । तत्राऽक्षांशॆभ्यॊ न्यूनॊन्नतांशानां व्यासॆभ्यॊऽधिकानि कॆन्द्राणि भवन्ति । उन्नतवलयानां सान्तरं अक्षांशॊन्नतांशान्तरद्युज्यातुल्यं प्रत्यक्षं दृश्यतॆ । लम्बांशनतांशयॊगद्युज्यातुल्यः कॆन्द्रव्यासयॊगॊ भवति । ’यॊगॊन्तरॆणॊनयुतॊऽद्धित’ इति कॆन्द्रव्याससाधनम् अक्षॆ च शॆषॆ च षडुन्नतांशानिति’ यदुक्तं सत्सर्वं शॊभनम् ॥

यद्वा मकरमॆषकर्कवृत्तानि पूर्ववविरचय्य दिगङ्कितानि कृत्वा मॆषवृत्तं चक्रांशाङ्रङ्यॆत् । ततॊ मॆषवृत्तं पूर्वसूत्रसम्पातान्मॆषवृत्त [ परिधावुपरिभागॆऽक्षांशतुल्यॆऽन्तरॆ चिह्न कार्यम् । यन्त्रॆ दक्षिणरॆखा मकरवृत्तादूर्ध्वमपि फलकादौ दीर्घ कार्या। ततॊ मॆषवृत्त ]

पूर्वसूत्रसम्पातादक्षांशकृतचिह्नलग्नसूत्रं दीर्घ याम्यरॆखां नयॆत् । तद्यत्र याम्यरॆखायां लगति तत्र क्षितिजस्य व्यासान्तगचिह्न ज्ञॆयम् । ऎवं पश्चिमसूत्रमॆषवृत्तसम्पातादधः प्रदॆशॆ मॆषवृत्तॆ पलांशतुल्यॆऽन्तरॆ चिह्न कार्यम् । मॆषवृत्तपूर्वसूत्रसम्पातादॆतच्चिह्न प्रति सूत्रं नयॆत्तद्यत्र याम्यॊत्तरसूत्रॆ लगति, तत्र क्षितिजस्य द्वितीयं व्यासान्तगचिह्न स्यात् । ततॊ व्यासान्तगचिह्नद्वयान्तरार्द्धकॆन्द्राद्व्यासान्तगचिह्नद्वयान्तरार्द्धमितकर्कटॆन यद्वृत्तं तत् क्षितिजं भवति । ऎवं मॆषवृत्तपूर्वसम्पातादुपरि पलांशकृत-. चिह्नतॊऽप्युपरि षडंशान्मॆषवृत्तॆऽङ्यॆत् ॥

ततॊ मॆषवृत्तपूर्वसूत्रसम्पातात् षडंशचिह्नलग्नं सूत्रं याम्यरॆखायां लग्नं दूर नयॆत् । तद्याम्यसूत्रसम्पातॆ षडुन्नतांशवलयव्यासान्तगचिह्न भवति ।

ऎवं मॆषवृत्तपश्चिमसूत्रसम्पातादधःकृताक्षांशचिह्नादुपरि प्रदॆशॆ षडॆशॆषु चिह्न कार्यम् । मॆषपूर्वसूत्रसम्पातादॆतत् कृतचिह्नॊपरि सूत्ररूपा रॆखा कार्या । सा यत्र याम्यॊतररॆखायां लगति तत्र द्वितीयं व्यासान्तगचिह्नम् । ततॊ व्यासान्तगचिह्नद्वयान्तरार्द्धकॆन्द्रात् क्षितिजवदुन्नतवलयॊत्पादनम् । ऎवं सर्वाण्यप्युन्नतवलयानि ॥

मॆरु यन्त्रकॆन्द्र प्रकल्प्य यद्यन्त्रं क्रियतॆ तत्सौम्ययन्त्रमित्युच्यतॆ । अत्र यत् क्षितिजं तन्मकरघुरात्रवृत्तक्षितिजसम्पातद्वयाधः क्षितिजवृत्तशकलमॆव भवति । वडवं  यन्त्रकॆन्द्र प्रकल्प्य यन्त्रं क्रियतॆ तद्याम्ययन्त्रमित्युच्यतॆ । अत्र यत् क्षितिजं तत् कर्कादिद्यरात्रवृत्तक्षितिजसंपातद्वयाधः क्षितिजवृत्तखण्डॆ भवति । याम्ययन्त्र क्रान्तिवृत्तस्य । कॆन्द्र याम्यकदम्ब ऎव स्वीक्रियतॆ । मिश्रत्वान्मिश्रयन्त्रमित्युच्यतॆ । यन्त्रत्रयॆणापि । कालादिसाधनॆ फलं तुल्यं यथा समायाति तथा यन्त्राणि सौम्ययाम्यमिश्रभॆदॆन बुधैविरचितानि ॥

1. अयमंशः खपुस्तकॆ नास्ति । 2. सर्वान्यशुत्रत"’" इति ख पुं । 3. यति ख पुं ।

454

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

सूर्यॊ यस्मिन् राश्याद्यवयवॆ स प्रदॆशॊऽत्र यन्त्रॆ पूर्वरॆखायां यत्र लगति तच्चिह्रस्य मॆषवृत्तस्य पूर्व रॆखायां यदन्तरं तदुन्मण्डलॆ क्रान्तिज्या भवति । सा मॆषवृत्तान्तादबहिश्चॆत्तदा दक्षिणाऽन्यथा सौम्या भवति । ऎवं स ऎव सूर्यराश्याद्यवयवः क्षितिजॆ यत्र लगति तस्य मॆषवृत्तपूर्वक्षितिजसम्पातस्य क्षितिजॆ यदन्तरं साग्रा भवति तज्ज्या कार्या । सूर्याधिष्ठितराश्याद्यवयवॊ मॆरुचिह्नात् समन्ताद्यॆन मार्गॆण वृत्तरूपॆण भ्रमति तत्तदा द्युत्रिवृत्तं मस्यादिना सम्पादनीयम् ।

अस्मिन् वृत्तॆ उन्मण्डलक्ष्मावलयान्तरं यावत्तस्य ज्या कुज्या भवति । कुज्या भुजः । क्रान्तिज्या कॊटिः । अग्ना कर्णः । ऎवं पश्चिमक्षितिजॆऽपि ।

ऎवमग्राग्रयॊनिबद्धसूत्रमुदयास्तसूत्रं स्यात् । उत्तरगॊलॆ सूर्याधिष्ठितराश्यवयवॊ यत्र निरक्षभूजॆ लगति तस्माद्भाराढ्यं सूत्रं लम्बरूयं यावक्षितिजपर्यन्तं तावानुद्वृत्तशङ्कः । अनॆनॊन्मण्डलशङ्ना खण्डद्वयमग्रायाः सम्पादितमादिखण्डमग्राखण्डं चॆति । उवृत्तना कॊटिः । अग्नाग्रखण्डं भुजः । कुज्या कर्णः । उन्मण्डलशङ्कर्भुजः । अग्रादिखण्डं कॊटि: । क्रान्तिज्याकर्णः ।

सूर्यॊ यस्मिन् धुरात्रवृत्तविभागॆ तस्माल्लम्बसूत्र क्षितिजॆ यत्र पतति तच्चिह्नस्य तथाग्राग्रस्य यदन्तरं तच्छङ्घतलं तस्मिन् कालॆ । शङ्कतलं भुजः । उन्नतलवज्या सशङ्कः कॊटिः । क्षितिजात् सूर्याधिष्ठितद्युरात्रवृत्तविभागं यावदुन्नतकालज्या तिर्यंगिष्टहृतिसंज्ञा धुरात्रवृत्तॆ कर्णः ॥ अक्षपत्रॆ याम्यॊत्तररॆखायां यत्र नवत्युन्नतांशकॆन्द्र तत्स्वीयखमध्यस्थानम् । स्वीयखमध्यस्थानात् क्षितिजमॆषवृत्तसम्पातावधि रॆखॆ नॆयॆ तत्सममण्डलार्द्ध स्यात् । तत्सममण्डलस्य पूर्वकृतद्युरात्रवृत्तस्य च यः सम्पातस्तत्रस्थॆ रवौ समशङ्कः स्यात् ।

। क्षितिजॆ छुरात्रवृत्तसममण्डलसम्पातॆ च रवी लापितॆ द्विस्थानसंलग्नमृगास्यमध्यॆ कालॊ भवति । अद्य सूर्यॊदयादाभिर्घटीभिः सममण्डलार्कॊ भविष्यति । तत्र पूर्वापरैव छाया। महानुपयॊगॊऽस्या दिक्साधनॆ । समशङ्रयमुत्तरगॊलॆ स्वात्पलात् स्वल्पॆऽपमॆ प्रत्यक्षमुत्पद्यतॆ । अयं समशङ्कः कॊटिः । अत्राग्राशङ्कतलयॊदिगन्यत्वं तुल्यत्वं च संभवतीत्यग्रा क्षितिजॆ भुजः । अत्र या हृतिः सा तधृतिसंज्ञा गता कर्णः । पूर्वसूत्रॆ क्रान्तिज्या भुजः । समशङ्कः कर्णः । पूर्वसूत्रादुपरि तहृतिखण्डं कुज्यॊना तधृतिः कॊटिः । उन्मण्डलशङ्कनॊनः समशः कॊटिः । कुज्यॊनतद्धृतिः कर्णः । अग्रादिखण्डॆ- भुजः । अग्राखण्डॊनॊग्राग्रादिखण्डं भवति ।

द्वयॊः क्षॆत्रयॊरन्तरा क्षॆत्रमुत्पादितं पूर्वसूत्रादुपरीति स्पष्टम् ।

यन्त्रॊपलब्धानि क्रान्तिज्यॊग्रादीनि त्रिज्या 3438 गुणानि यन्त्रस्थत्रिज्याभक्तानि सिद्धान्तॊकानि भवन्ति।

अक्षपत्रॆ मॆषवृत्तयाम्यॊत्तरसूत्रसम्पातॆ यावन्त उन्नतशास्तॆषां ज्या लम्बज्या कॊटिः । तत्र यॆ नतांशास्तॆषां ज्या लम्बज्या भुजः । त्रिज्या कर्णः । मॆरुचिह्वात्पूर्व

यन्नाध्यायः

455

रॆखायां पश्चिमरॆखायां वा पलज्या दॆया तदग्रॆ चिह्न कार्यम् । खस्वस्तिकात् तच् चिह्न प्रतिनीयमानं सुत्रं त्रिज्यैव ।

। याम्यसूत्रॆ मॆरुखमध्ययॊरन्तरं लम्बज्यॊ । यद्वा यन्त्रपृष्ठभागॆ पूर्वरॆखातः पश्चिमरॆखात ऊर्ध्वमॆकाद्युन्नतांशा नवतपर्यन्तमङ्किताः सन्ति । तत्र पलांशतुल्यॊन्नतांशॆषु भुजानं दॆयम् ॥। अत्र मॆरुचिह्नाद्भजाग्रमॆव त्रिज्याकर्णः । अंशवृत्तपूर्व सूत्रसम्पातादुपरि यॆषु भुजाग्रं लापितं तॆष्वॆवांशॆषु पश्चिमसूत्रांशवृत्तसम्पातादग्रॆ चिह्न कार्यम् । तच्चिह्नभुजाग्रचिह्नद्वयसूत्राद्ध लम्बज्या कॊटिः । तत्सूत्रयाम्यसूत्रसम्पातान्मॆरुकीलपर्यन्तं याम्यसूत्रं पलज्या भुजः । लम्बज्या द्वादशांशॆन पलज्यापर्वातता पलभा भवति । त्रिज्यायामपर्वात्ततायामक्षकर्णॊ भवति । लम्बज्यातॊ द्वादनु लभ्यन्तॆ ॥

ऎवमक्षक्षॆत्राणि यन्त्रराजॆ वॆद्यानि । अत्रॆप्टॊन्नतांशवलयमस्यादिसम्पादितघुज्यावृत्तयॊगात्तथा लम्बः क्षितिजॆ पातनीयॊ थाग्राग्राद्याम्यं शङ्कतलं स्यात् ॥

। तथा स सम्पातॊ धार्यॊं यथा लम्बसूत्रमग्राग्रतः शङ्कतलाग्नॆ यतॆदात भावः । उन्नतांशानां ज्या शङ्कर्नतांशानां ज्या ज्यॆति । इष्टद्युरात्रवृत्तयाम्यॊत्तरसूत्रसम्पातॆ यावदधमुन्नतवलयमस्ति तदुन्नतांशज्या दिनार्द्धशङ्कः। सम्पातादस्मात् क्षितिजद्युरात्रवृत्तसम्पातावधि द्युरात्रवृत्तॆ दिनार्द्धहृतिः । इयं त्रिज्यापरिणता दिनान्त्या भवति । ऎवमिष्टहृत्यन्त्यॆ च वॆद्यॆ॥

। कुज्याग्रादुपरिखण्डमिष्टहुतॆः कला चरज्याग्रादुपरि खण्डं सूत्रं भवति । उन्मण्डलशक्वग्रादुपरि खण्डमिशङ्कॊरिष्ट्यष्टिः । उन्नतकालः सौम्ययाम्यगॊलयॊश्चरॊनयुतस्तस्य ज्या सूत्रम् । नतकालॊत्क्रमज्या शरः स तु दिनान्त्याया इष्टान्त्याग्रादुपरिखण्डं भवति । इष्टहृत्यग्रादुपरिखण्ड दिनार्धहृतॆः फलमिति । दिनार्द्धशङ्कॊरिशक्वग्रादुपरिखण्डमूर्ध्वंसंज्ञा । मॆषवृत्तपूर्वापरसंपाताच्छङ्कमूलावधि भुजॊ ज्ञॆयः । भुजः समवृत्तखॆटविवरांशज्या। अयं भुजस्त्रिज्याहतॊ दृग्ज्याभक्तॊ दिग्ज्या स्यात् । तद्धनुदगंशाः भवन्ति ॥

। यन्त्रॆ कॊणवृत्तॆ कार्यॆ । कॊणवृत्तॆष्टद्युरात्रवृत्तसम्पातॆ यदाऽस्तदा विदिच्छाया स्यात् । घटिकानयनं समवृत्तार्कवत् ।

ऎवमक्षपत्रवदन्यपि पत्रं कार्यम् । तद्दिगङ्कितं चक्रांशाङ्कितं च कार्यम् । पूर्वचिह्नादुभयतः प्रत्यंशचह्नद्वयगसूत्राणि नवयंशपर्यन्तं नवतिसम्पूर्णजीवाः भवन्ति । तत्र याम्यॊत्तरखाद्धं त्रिज्या । तदक्षपत्रवत्कृतपत्रकॆन्द्रान्मन्दान्त्यफलज्याभिः सप्तभिः शीघ्रान्त्यफलज्याभिः पञ्चभिः वृत्तानि कार्याणि तानि भगणांशैरड्क्यानि । स्वस्वमन्दशीघ्रपरिधौ पूर्वंचिह्नान्मन्दकॆन्द्रशीघ्रकॆन्द्रभुजमुभयतॊ दत्त्वा तदग्रद्वयगतसूत्राणि मन्दशीघ्रदॊः फलानि भवन्ति । शीघ्रदॊः फलाद्याम्यॊत्तर रॆखां प्रति नीयमानं तुल्यान्तरसूत्रं शीघ्रकॊटिफलं स्यात् । ‘त्रिज्याकॊटिफलॆन युक्ता हीनॆत्यादिना शीघ्रकर्णः साध्यः । स्वस्वशीघ्रदॊः फलानि पुर्वकृतमहवृत्तव्यासार्द्धरूपत्रिज्या 3438 गुणानि स्वस्वकर्णभक्तानि कार्याणि ।

ध् दॆ

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ऎवं कृतॆ यानि प्रमाणानि तानि विगणय्य ग्राह्याणि । तॆषां त्रिज्यॊत्थवृत्तॆऽक्षपत्रवत्कृतवृत्तॆ परिधौ यावद्धनुरंशास्तॆ शीघ्रफलांशा वॆद्याः । ऎवं मन्ददॊः फलानामॆव तवृत्तॆ धनुरंशा मन्दफलांशाः भवन्ति । ऎवं जिनज्यॊत्थवृत्तॆ सायनांशग्रहभुजं दत्त्वा यज्ज्याद्धं भवति तस्याक्षांशवत्कृतवृत्तॆ धनुरंशा मन्दफलांशाः भवन्ति । ऎवं जिनज्यॊत्थवृत्तॆ सायनांशग्रभुजं दत्त्वा यज्ज्याद्धं भवति तस्याक्षांश वत्कृत तॆ धनुरंशाः क्रान्त्यंशाः । ऎवं चन्द्रपरमशरज्यातॊ वृत्तं कार्यं तॆन चन्द्रशरांशज्ञानं क्रान्त्यंशवत् ॥

।ऎवं त्रिज्यॊत्थवृत्तॆऽक्षपत्रवत्कृतवृत्तॆ भौमादिसपातमन्दस्पष्टभुजज्या वॆद्या । सा स्वस्वपरमशरगुणा शीघ्रकर्णभक्ता शरः स्यात् । ऎवं कुशाग्रबुद्धयॊ यन्त्रादॆव दशाधिकागणितमानयन्ति ॥

वामनसुतचक्रधरॆण त्रिशज्जीवायुक्ततुरीययन्त्राद् त्रिशदङ्कयुक्तपट्टीयुक्तात् सपज्वांशसूर्याजुलैः कृतक्रान्तिवृत्तात् सम्पादिताष्टादशजीवायां सम्पादितसार्द्धसप्तविशत्यङ्कात्कृतस्वषष्ट्यंशयुक्ताक्षभाग्रात् सलम्बसूत्रात् कृतकर्णद्वयसम्पादितच्छिद्रद्वयात् खार्द्धक्षितिजभूमिकृतसङ्तात् सर्वमप्यानीतम् । ऎतत्तुरीयन्त्रस्य यन्त्रचिन्तामणिरिति नामकृतम् ।

अत्र यत्क्रान्तिवृत्तं तद्भुजाग्रस्थपटयॊः युतिज्याग्रतॊऽग्रॆऽपमांशाः भवन्ति । स्वषष्ट्यंशयुक्ताक्षभाग्नॆ तु कॆन्द्राज्यका तद्युतार्कॊऽपमांशस्थपट्याः । भुजाग्नस्थपटचंकसक्तज्य काग्रविधि स्याच्चरं तज्यका चाङ्गलानि । बहिः खाच्चरमन्तश्च मॆषतुलारसभस्थसायनरवौ क्रमॆण दॆयम् । अष्टादशॊया जीवा चाङ्गलाङ्घास्ति तस्यामक्षप्रभा दॆया तदग्रस्थकॆन्द्रावलम्बात् । पलं वा कुजं वा नभॊ लम्बभागास्तयॊरुत्क्रमज्या क्रमज्यॆ च वॆद्यॆ । पलांशा यमाशॊत्क्रमज्या युतिः कौ प्रदॆया कुजात् तज्ज्यकाग्रॆ घुपट्टी।

ज्ञॆया दक्षिणगॊलॆ युतिरुत्तरगॊलॆऽन्तरमक्षांशापमांशॊत्क्रमजीवयॊर्युतिशब्दॆनीच्यतॆ ॥

कॆन्द्रॊर्ध्वरन्ध्रण यथाऽर्कतॆजः माजॊर्वरन्ध्र प्रविशॆत् तथा धृतॆ ॥ यन्त्रचिन्तामणौ धार्यं च कॆन्द्रादवलम्बभागज्या दृग्ज्यका स्यान्नतशिंजिनी वा । नतज्यकास्पृक् दिनपट्टिकाङ्श्चरज्यया हीनयुतश्च कार्यः ॥ तदङ्गतुल्यक्षितिमौविकाग्रं चरार्द्धतश्चॊन्नतनाडिकाः स्युः ॥ तदग्रं नता नाडका माजतः स्युविलॊमाथ तज्ज्या चरज्यॊनयुक्ता ।

थुपट्यास्तदङ्कन सक्तज्यकाग्रॆ,रवि कल्पयॆच्छङ्कभागाः स्वमर्कात् ॥ इति चक्रधरॆण कालादिज्ञानं युक्तियुक्तमुक्तम् ॥

ध्रुव भ्रमयन्त्राद्वात्रिगतघटीज्ञानं लग्नादिभावचतुष्टयज्ञानं नार्मदात्मजपद्मनाभॆनॊक्तम् । ध्रुवतारका स्थिरैवास्ति । तस्यास्त्रयॊदशतारकाभिर्मत्स्य इव प्रकल्पितॊ 1. यन्त्रचि 0 6 श्लॊं ।

2. यन्त्रचि 8-10 श्लॊः ।

युन्नाध्याय

457 दृश्यतॆ। मत्स्यस्तु सम्पूर्णहॊरात्रमानॆनैकवारं भ्रमति । त्रयॊदशतारकास स्थलॆ समसूत्रगॆ यॆ तारकॆ तॆ ध्रुवमुखपुच्छतारकत्वॆन प्रसिद्धॆ । मुख्यध्रुवस्य मुखतारकया भागत्रयमन्तरं पुच्छतारकया त्रयॊदशांशतुल्यम् । मुखपुच्छतारकयॊरन्तरं षॊडशभागात्मकम् । पुच्छमुखतारॆ यदा पूर्वदिग्विभागॆ तदा सायाभरणीध्रुवकस्थान तत्सषड्भस्थानं च सदा सर्वत्र क्षितिजॆ लगतीति नियमव्यञ्जकमुपलभ्य ध्रुवभ्रमयन्त्रं कृतम् । ताम्रादिधातुमयमायतमिष्टं भवति । कॆन्द्राद्यन्त्रविस्तृतिव्यासं प्रथमवृत्तं तदन्तः सप्तवृत्तानि कॆन्द्रादिष्टव्यासाढॆं: सम्पादनीयानि ॥

यन्त्रं चतुर्दगङ् कृतपूर्वापरयाम्यॊत्तररॆखञ्च कार्यम् । ऊर्ध्वरॆखाप्रथमवृत्तसम्पातादीषदुपरि दॊर्दै पूर्वापरचिह्न तथा कार्यं यथा ध्रुवमुखपुच्छ्तारकॆ युगपढॆधरन्ध्रान्तर्भवॆतामॆवं धृतॆ यत्रॆ प्राक् चञ्च्वग्रलग्नं सायनलग्नं निरन्तरं स्यात् । प्रथमवृत्तान्तरालॆ ऊध्र्वरॆखात आकृतिनाडिकातॊ नाडिका लॆख्या: । द्वितीयवृत्तान्तरालॆ भगणांशास्तृतीयॆ निरक्षॊदयवशॆन कृतत्रिंशदंशाः निरक्षॊदया लॆख्याः । षष्ठॆ स्वीयॊदयवशॆन कृतत्रिंशदंशा द्वादशराशयॊ लॆख्याः । चतुर्थ निरक्षॊदयराशिनामानि । पञ्चमॆ कृतायनदृक्कर्मकाः सायना नक्षत्रध्रुबकाः । सप्तमॆ स्वॊदयनामानि तन्निकटॆ कृताक्षदृक्कर्मका ध्रुवका लॆख्याः । तद्यन्त्रमध्यॆ समान्तरचञ्चुचतुष्टयं दिक्चतुष्ट्यसूत्रलग्नमिष्टव्यास कार्यम् । चञ्चुत्रयदैर्घ्यमॆवं सुत्र्यग्नॆ कार्यम् । प्राक्चञ्च्वकाग्रं निजभॊदयाप्तं मध्यनिरक्षॆ त्वरं घटीषु स्यात् । चतुर्थंचञ्चुरिष्टप्रमाणः स लम्बः कार्यः । ऎवं भावचतुष्टयज्ञानम् । प्राक्चञ्चौ सायनसषड्भरवौ लापितॆ तदपरयुतनाडीचिह्नतॊ वॆधकालीनापरचॆञ्चुनाडीचिह्न यावद्रात्रिगतघटिकाः भवन्ति ॥। प्रकृतमनुसरामः । अत्र यन्त्राद्वॆधॆन यॆ उन्नतशास्तॆ तु भूपृष्ठस्थक्षितिजादूर्ध्वमागता । अपॆक्षिताः कालादिज्ञानार्थं भूगर्भस्थक्षितिजादूर्ध्वम् । तॆन

‘स्वभुक्तितिथ्यंशविर्वाजतॊना महान् लघुः खाग्निकृतांशहॊनः’ ।

इति स्फुटशङ्कसाधनवैपरीत्यादुन्नतांशाः साध्याः । अन्यथा कालादिसाधनं सान्तरं स्यात् । सर्वस्य ग्रहगणितजातस्य भूगर्भकॆन्द्रमुररीकृत्यैव प्रवृत्तत्वात् ॥

यन्त्रराजाख्यमिदं यन्त्रं दॆशभॆदात् कालभॆदाच्च विसदृश निर्माणमिति भास्कराचार्यैर्वॊक्तम् । अक्षांशवशॆनॊन्नतांशवलयविसदृशत्वमयनांशवशॆन भपत्रॆ भचञ्चुस्थापनविसद्दशत्वमिति च यन्त्रराजविसदृशत्वमॆव सिद्धम् । दॆशकालाविसदृशगॊलयन्त्रप्रतिपादनॆन यन्त्रराजप्रतिपादनचारितार्थ्यात्तन्नॊक्तमिति वा । तस्माद्दॆशकालाविसदृशं यच्चक्रयन्त्रं तदॆवाचार्यैरुक्तम् । ’पित्र्यक्षैपुष्पान्तिमवारुणानामित्यनॆनाकाशस्थक्रान्ति वृत्तानुकारि चक्रयन्त्रं कारितम् ।’

नॆमिस्थदृष्ट्यॆति स्पष्टप्रज्ञानं कृतम् । यन्त्रराजादिछाया यन्त्रॆभ्यः सायनग्रहा ऎवायान्ति । अमुष्माच्चक्रयन्त्रादाकाशस्थरॆवतीयॊगतारकतॊ ग्रहॊ निरयन ऎवं भवति । अत्रकाद्यन्नतांशानां दिनाद्धन्नतांशावधिकानां स्वस्वदॆशीयॆष्टदिनार्द्धवशॆन घटिका आनीय पत्रॆषु लॆख्याः । तादृशपत्राणि पलांशादॆकादॆकॊनपञ्चाशत्पलांशविषयावधिमनुष्यप्रचारं यावत्कार्याणि । महाराष्ट्रस्तानि भागपत्राणीति व्यवह्रियन्तॆ ।

सि2-58 ।

456

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

यन्त्रराजादियन्त्रैर्नक्षत्रवॆधॆन यद्रात्रिगतकालज्ञानमुक्तं तत्पठितनक्षत्रछायाधिकारस्य नक्षत्रमध्यास्तॊदयलग्नज्ञानतः सुखॆन भवत्यॆवॆति चक्रादियन्त्र दिनगतकालावयवज्ञानमुक्तम् । अत ऎवाधिकारारम्भॆ दिनगतकालावयवा इत्युक्तम् ॥ 11-143।

अथ चापं तुर्यगॊलॆ चाहदलीकृतं चक्रमुशन्ति चापं कॊदण्डखण्डं खलु तुर्यगॊलम् ॥ 15 ।

वां भां स्पष्टम् ॥

अत्र यन्त्रॆषु गॊलॊ गॊल ऎव । नाडीवलयं विषुववृत्तम् । तयॊर्घटिकाज्ञानॆ गॊलयुक्तिरॆव वासना । सम्यधुवाभिमुखयष्टिकॆ गॊलॆ धृतॆ यथॊक्ताः स्वत ऎव घटिका ज्ञायन्त इत्यर्थः । यत्तु नाडीवलयं चकं कृत्वा यष्ट्यां प्रॊतं तत् षड्वर्गानार्थमॆव । यत्तु चक्रं तद्द्द

मण्डलम् । तत्र नतॊन्नतांशज्ञानमॆव गॊलयुक्त्या भवति । दृङमण्डलॆ क्षितिजापरि वैभर्गि विर्भवति तैरॆव पश्चिम क्षितिजावधः कॊलकच्छाया लगतीत्यर्थः । अहवॆधॆ यदक्षॆपधिष्ण्यद्वयं नॆभिस्थं कृत्वा यन्त्रं धृतं तत् क्रान्तिवृत्ताकारावस्थानार्थम् । अतस्तत्रापि गॊलयुक्तिरॆव वासना । इति चापतुयॆं ॥ 143-15 ।

वां वां-चापतुर्ययन्त्रॆ’ बदति दलीकृतं चक्रमिति । रामॆण सम्यगुक्तमिदम् । 1. अत्र ब्राह्मस्फुटसिद्धान्तॆ ब्रह्मगुप्तः

अङ्कितमंशनबत्यॊ धनुषॊऽधं तुर्यगॊलकं यन्त्रम् ॥ घटिकानतॊन्नतांशग्रहान्तराद्यं धनुर्वॆदिह् ॥15॥

॥17॥ ब्राह्मस्फुटसिद्धान्तॆ—

घटिका स्वशङ्कुभागैः पृथग्गतैर्लम्बभू समज्यार्धात् । साशीतिशतांशाङ्क चक्रस्या‌ईं धनुर्यन्त्रम् ॥ 10 ॥

। 22 अं 10 श्लॊं । सिद्धान्तसार्वभौमॆं—

अथ प्रवक्ष्यॆ निजकल्पितं तद् वृत्ताधरूपं धनुराख्ययन्त्रम् । खाष्टॆन्दुभागाः परिधौ शरॊऽस्य पूर्वाप राज्यॊत्तरदक्षिणा दिक् ॥ 76 ॥ अग्रलवैरात्मदिशीषुजाम्रादस्तॊदयौ तत्परिधौ विचिन्त्यौ । स्वाहदै लान्तर्गतकल्पितकादितुङ्गनाडीषुभुजॊ, विधॆयः ॥ 77 ॥ अभीष्टशङ्कु गणितागतॊ यः पलप्रमाघ्नॊऽर्क 1 2हृतॊ यमांशम् ।

फलं तु भिन्नैकदिशा वियुक्तं युक्तं क्रमॆणाग्रकया स्वदिक् सः ॥ 78 ॥ तथा च सिद्धान्त सुन्दरॆ—

चक्र चक्रलवाङ्कितं च परिधौ सच्छछृङ्खलाधारक, रॆखातिर्यगधॊऽर्द्धगात्र च युतौ कीलॆ शलाकां न्यसॆत् । तुर्याशॆन विधाय तुर्यरचना सूर्यॊं मुखॆःस्मिन् धृतॆ छाया कीलमवा प्रयाति परिधि तत्रॊन्नतांशाः कुजात् ॥ 20 ॥


यन्त्राध्यायः

459

चापस्तु वृत्तदलमत्र खनागचन्द्राश्चन्द्रार्द्धवविरचयॆत् घटिकाश्च दॆशैः । जीवापि मध्यसुषिरप्रविलम्बिलम्बा कॊटिद्वयॆ नयनयॊर्युगलञ्च कार्यम् । गुणावारपारीणरन्ध्र ण नॆत्रद्वयॆ चाथ वा खॆचरॊ वॆधनीय इति । तुरीयं यन्त्रमाह-कॊदण्डखण्डं खलु तुर्यगॊलमिति ।

‘विधुदलं नयनद्वयाद्यमॆतद्दलं सनयनं तु तुरीयगॊल इति रामॆणॊक्तम् । महाराष्ट्राचार्यैस्तुरीययन्त्राद्दशाधिकारप्रतिपाद्यवस्तुजातं सुखॆन यथा ज्ञायतॆ न तथा यतितम् । तद्विस्तरभयान्नॆहॊक्तम् ।

तथा च सिद्धान्ततत्त्वविवॆकॆ कमलाकरः—

ऊर्ध्वाधरा तथा तिर्यग्रॆखा चक्रस्य मध्यगा । कार्या चक्राङ्घ्रयस्ताभ्यां चत्वारः स्युः समा इह् ॥391॥ तदॆकाङ्घ्रिस्वरूपाच्च यात्रादॆव यथा मवॆत् । यन्त्रं त्रिकॊणं जात्यं तस्य व्यासार्धसंमितौ । भुजौ, तच्चक्र नॆम्यङि घ्ररूपॊ बाहुस्तृतीयकः ॥394॥ तस्यैकः समकॊणॊऽस्ति तदन्यौ विषमौ किल । -समकॊणॆ चक्रकॆन्द्र विषमैकॊ भवॆत्कुजम् ॥395॥

तथाऽन्यः स्यात्खमध्यं तु कुजकॆन्द्रान्तरॆऽस्तिभूः । तथा खमध्यकॆन्द्रान्तः खरॆखा नॆमिगं तथा ॥396॥ वृत्तत्रयवशात्कुर्यात्कॊष्ठकद्वितयं बुधः । कुजात्खाङ्कलवा नॆम्यां तथा खात्तिथिनाडिकाः ॥397॥ समास्त्रिशविभागाश्च कार्या भूमॆस्ततॊ ज्यकाः ॥ खसंज्ञ रॆखिकातुल्यान्तराला नॆ मिवृत्तगाः ॥398॥

त्रिशन्मिताः कुमारभ्य खान्तं यन्त्र कृता बुधैः ।

सिद्धान्तसार्वभौमॆ—चक्रयन्त्रस्य चतुर्थांशस्तुर्य यन्त्रम् । सिद्धान्तसुन्दरॆ

कार्य तुर्य चक्रतुर्थांशरूपं धार्य तस्मिन् कर्णंयुग्मं सरन्ध्रम् । कॆन्द्र रन्ध्र तत्र पट्टी सलम्बा नॆम्या रम्याः खाङ् 90 भागाः नियम्या ॥2॥ कर्णाधस्थादालवालम्बमाना त्रिशज्जीवास्तत्र तुल्यान्तराला । षभिर्भागा 6 नाडिकैकाङ्कनीया पट्टी चॆयं चान्तरालंगुलाङ्काः ॥3॥ ऎकद्वित्र्याद्युत्क्रमज्या विहीना त्रिज्याकॊटिष्वत्र कर्णस्त्रिभज्या । तवर्गाभ्यां मूलमिष्टा भुजद्युज्या जीवा ऎवं तुर्यंयन्त्रॆ विधॆया ॥4॥

कॆन्द्राधस्थादम्बरं कल्पनीयं तस्मात्तिर्यक् व्यासखण्डॆन भुजम् । पृष्ठं यन्त्र स्वॊदयाद्राशिमगा लिप्ता प्रत्यंशं पलाद्यनीयम् ॥5॥ सिद्धां 24 शज्या पट्टिकायां प्रदॆया कॆन्द्रापट्टी दॊर्लॆवाग्रॆ विधॆया।

अहँ 24 जीवा स्याज्ज्यकाग्रॆ तदीयाः क्वान्त्यंशाः स्युर्दॊलॆवास्तॆ तदीया ॥6॥

460

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वलययन्त्र-चूडायन्त्र-मुद्रिकायन्त्र-त्रिकॊणयन्त्र-चन्द्रार्द्धयन्त्र-कर्तरीयन्त्र-कषालयन्त्र-चिन्तामणियन्त्र-भूज़यन्त्र-कपालयन्त्रॆ-खड्गशरादियन्त्रद्यानि चक्रयन्त्रप्रकृतिकान्यॆवॆत्याचायैर्ग्रन्थविस्तरभयान्नॊक्तानि ॥143-15॥

अथ फलकयन्त्रार्थमाह— दमण्डलॆऽत्र स्फुटकाल उक्तः सुखॆन नान्यैर्यतितं मयातः । सङ्गॊलयुक्तॆर्गणितस्य सारं स्पष्टं प्रवक्ष्यॆ फलकांख्ययन्त्रम् ॥ 16 ।

वां भां स्पष्टार्थम् ॥ 16 । इदानीमभीष्टदॆवतानमस्कारपूर्वकमाह—-

नित्यं जाड्यतमॊहरं सुमनसामुल्लासनं सप्रनं चाक्लॆशं समयावबॊधनविधौ प्रॊद्घॊधितज्यॊतिषम् । सॆव्यं मण्डलमध्यगं सुकृतिभिर्यत्र स्फुटं वच्म्यहं

नत्वैतद्गुणमॆव दॆवममलं श्रीभास्करं भास्करः ॥ 17 ॥ वां भां वच्मि कथयामि । किम् । यन्त्रम् । किंविशिष्टम् । स्फुटमव्यभिचारि । कः । कर्ताहं भास्करः । किं कृत्वा । नत्वा प्रणिपत्य । कम् । भास्कर सूर्यम् । किंविशिष्टम् । मण्डलमध्यगं सूक्ष्मरूपावस्थानम् । पुनः किंविशिष्टमिति प्रतिविशॆषणं सम्बध्यतॆ । नित्यमविनाशिनम् । तथा ज ड्यतमॊहरं शैत्यतमॊहरम् । तथा सुमनसां कमलादीनामुल्लासनम् ॥ तथा । सप्रभं सदीप्तिकम् । तथा अक्लॆशं निरायासम् । क्व । समयावबॊधनविधौ कालज्ञानविधानॆ। प्रॊबॊधितज्यॊतिषमुल्लासितांतारकम् । यदॆतत् तारकाणां तॆजस्तव्रवितॆजः संजनितमॆवॆत्यर्थः । तथा सॆव्यमुपास्यम् कैः । सुकृतिभिः पुण्यकृद्धिः ॥

अर्थतान्यॆव विशॆषणानि यन्त्रॆ व्याख्यायन्तॆ । किंविशिष्टं यन्त्रम् । जाड्यतमॊहरम् । जाडचॆ मौढ्यं तदॆव तमॊ ह्रतॊति जाडयतमॊहम् । कदा । नित्यं प्रत्यहम् । तथा सुमनसां विदुषामुल्लासनम् । तथा सप्रभं छायासहितम् । तथा अक्लॆशं समयावबॊधनविधौ । अत्र सुखॆन कालज्ञानं भवतीत्यर्थः । तथा प्रॊबॊधित ज्यॊतिषमुज्ज्वलीकृतज्यॊतिश्शास्त्रम् । तथा सुकृतिभिः सुगणकः सॆव्यम् । तथा मण्डलमध्यगम् । मण्डलं मध्यगं यस्यॆति मण्डलमध्यगमन्तलिखितवृत्तमित्यर्थः । तथामलमिति ॥ 17 ।

वां वांअथ चक्रयन्त्रप्रकृतिकमपि यन्त्रान्तरॆभ्यॊ विशिष्टं फलकयन्त्रप्रतिपादनं प्रतिजानीतॆ । सगॊलयुक्तॆरिति । यन्त्रसूर्यपरश्लॆषॊक्तिविशॆषॆण मङ्गलाचरणपूर्वक यन्त्र प्रतिपादनं प्रवृत्त्यर्थं प्रतिजानीतॆ-नित्यमिति । वासनाभाष्यॆ स्पष्टम् ॥16-17॥

इदानीं यन्त्रलक्षणमाह - कर्तव्यं चतुरस्रकं सुफलकं खाङ्का 90 जुलैर्विस्तृत विस्ताराद्विगुणा 180 यतं सुगणकॆनायाममध्यॆ तथा ।

यन्त्राध्यायः

आधारः श्लथशृङ्खलादिघटितः कार्या च रॆखा ततस्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरॆखॊच्यतॆ ॥ 18 ॥ लम्ब नवत्य 90 लकैर्विभज्य प्रत्यक्षुलं तिर्यगतः प्रसार्य । सूत्राणि तत्रायतसूक्ष्मरॆखा जीवाभिधानाः सुधिया विधॆयाः ॥19। आधारतॊऽधः खगुणा 30 ङ्गुलॆषु ज्यालम्ब्रयॊगॆ सुषिरं च सूक्ष्मम् । इष्टप्रमाणॊ सुषिरॆ शलाका क्षॆप्याक्षसंज्ञा खलु सा प्रकल्प्या ॥20। षष्टयङ्गुलव्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्वम् ॥ षष्टया घटीनां भगणांश 360 कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः ॥21। अग्रॆ सरन्ध्रा तनुपट्टिकैकॊ प‌ऎचङ्गुला दीर्घतया तथाङ्कया ।

वां भा:— अत्रादौ धातुमयं श्रीपयदिदारुमयं वा फलक चतुरस्रं इलक्ष्णं समं कर्तव्यम् । तच्च नवत्यङ्गलविस्तारं द्विगुणविस्तारदॆयम् । तत्समीपॆ दैर्थ्यांमध्यॆ तस्याधारः शिथिलः शृङ्खलादिः कार्यः। आधारॆ धृतं यन्त्रं यथा लम्बमानं स्यात् तथा धृतॆ फलक आधारादधःसूत्रमवलम्बरॆखा कार्या। सा च लम्बसंज्ञा । तं लम्बॆ नवतिभागं कृत्वा भागॆ भागॆ तिर्यग्रॆखा दीर्घ कार्या। तिर्यक्त्वं तु लम्बभवान्मत्स्यात् । सा रॆखा ज्यासंज्ञा ज्ञॆया । आधारादर्धास्त्रशबङ्गलान्तरॆ या ज्या तस्या लम्बस्य च संपातॆ सुषिरम् । तत्रैष्टप्रमाणा शलाका क्षॆप्या। साक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिशदङ्गलॆन कर्कटकॆन वृत्तरॆखा कार्या। सा घष्टि60 घटिकाभिर्भगणांशकैः खषडग्निसख्यैः 360 प्रत्यंशं दशभिः पानीयपलैश्चाङ्कया। अथ ताम्नादिमयी वंशशलाकामयी वा पट्टिका षष्ट्यङ्गला 60 दीर्घतया तैरॆव फलकाङ्गलस्तथैवाङ्किता कार्या। सा पट्टिकार्धाङ्गलविस्तृता । ऎकस्मिन्नग्रॆऽङ्गलविस्तृता कुठाराकारा कार्या। तत्र विस्तारमध्यॆ छिद्रं कार्यम् । अक्षप्रॊतायाः पट्टिकाया लम्बॊपरि धृताया ऎक पाश्र्वं यथा लम्बरॆखां न जहाति तथा सरन्ध्रा कार्यॆत्यर्थः ॥ 18-21 ।

इदानीं यन्त्रॊंपकरणमाह - यत् खण्डकै स्थूलचरं पलायं तद्गॊकु 19 हृत् स्याचरशिञ्जिनी ॥22॥

वां भां यत् खण्डकॊत्थं चराधं पानीयपलात्मक तस्यैकॊनविंशति 19 भागॊऽत्र चरज्या ज्ञॆया। तानि चरखण्द्धानि । दिङनागसत्र्यंशगुण 10 । 8।3। विनिघ्नॊ पलप्रभा म्युश्चरखण्डका-ति । तानि यथा सार्धचतुरङ्गलॆ 4 । 30 पलप्रभादॆशॆ 45 । 36 । 15 ॥

।अत्रॊपपत्तिः- खण्डकैश्चरसाधनॆ कथितव । तच्चरं रूपतश्चरज्यारूपमॆवागच्छति । तच्च पानौयपलात्मकम् । अतस्तत् षड्गुणतमस्वात्मकं स्यात् ।’(स्वल्पवादस्य ज्या तावत्यॆव भवति ।) ततॊऽनुपात: । यदि त्रिज्याव्यासाधं ऎतावती चरज्या तदा त्रिशद्व्यासाधॆ कियतीति । अत्र त्रिशच्चरज्याया गुणकस्त्रिया हरः । अतः षभिस्त्रशता च त्रिज्यापवर्तनॆ कृतॆ जत ऎकॊनविशतिर्हरः 19 । रूपं 1 गुणः ॥ फलमत्र यन्त्रॆ चरज्यॆत्युपपन्नम् ॥21।22। 1. अत्र बापूदॆवःस्वल्पत्वादिति प्रभृति भवतीत्यन्तं कॆनचित् प्रक्षिसमिति प्रतिभाति ।

462

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ। वां वां’कर्तव्यं चतुरस्रकमिति वृत्तदशकं वासनाभाष्यॆ स्पष्टॊपपत्तिकम् । चरपलानि षड्गुणितानि चरासवस्तॆषां तावन्मितैव जीवा स्वीकृता । परमियं व्यासार्द्ध 3438 त्रिज्यावृत्तं जाता। फलकान्तर्गतवृत्तं त्रिशद्व्यासार्द्धमतॊऽनुपातः । अस्मिन् व्यासाद्धॆ 3438 स्थूलचरपलानि षड्गुणानि चॆज्जीवारूपाणि तदा त्रिशद्व्यासाढॆ कानीति । अत्र गुणघातॊ गुणः खाष्ट्रचन्द्रतुल्यः । अनॆनैव गुणहरावपवर्त्य गुणस्थानॆ रूपम् । हरस्थानॆ ऎकॊनविंशतिः । अत उक् ’यत्खण्डकैः स्थूलचरं पलाद्यं तद्गॊकुहृत्स्याच्चरशिञ्जिनीहॆति ॥18-22॥ इदानीं यष्टिसाधनमाह -

वॆदा 4 भवाः 11 शैलभुवॊ 17 धृतिश्च 18 विश्वॆ 13 च बाणा. 5 पलकर्णनिघ्नाः । अर्कॊद्धृताः स्युः क्रमशः स्वदॆशॆ

राश्यर्धलभ्यानि हि खण्डकानि ॥ 23 । तैः क्रान्तिपाताळ्यरवॆजज्या षष्टयुद्धृताक्षश्रवणॆन युक्ता । दिग्ध्नी कृताप्ती भवतीह यष्टिः सा पट्टिकायां सुषिरात् दॆया॥24॥

1. अत्र सिद्धान्तसार्वभौमॆ मुनीश्वरः—

कर्तव्यं चतुरस्रकं सुफलकं षड्वर्गसंख्याङ्गलम्, विस्तारॆऽस्य रसाङ्गकाङ्गुलमिता यामस्य नॆम्यर्धकॆ । आधारः इलथशृङ्खलादिघटितॊ रॆखा च लम्बॊपमा, स्वाधारात् प्रथमत्रिभागविगमॆऽस्याः सात्र दीर्घा पुनः ॥26॥ रॆखा युतावत्र विदा विधॆयं छिद्र ततॊऽकङ्गलकैः सुवृत्तम् । कॆन्द्र शलाका सरलाक्षसंज्ञा क्षॆप्या बहिः स्याच्च यथार्थमाना ॥27॥ स्थूलसरन्ध्र काग्रा रचिता पट्टी कृशा प्रॊता ॥ दॆवाङ्गलाक्षसंज्ञॆ कार्या शिथिला यथा भ्रमति ॥28॥ वृत्तञ्च भांशः 360 परिधौ तुदाः षष्टया घटीनामथ चाक्षकर्ण. । त्रिज्या गुणः सूर्यदिनज्ययाप्तॊ यष्टिर्भवॆत्तां सुषिरात्प्रदत्ता ॥29॥

। भूगॊ0 26-29 इलॊ 2. यत इति ख पुं । 3. अत्र कॆशवदैवज्ञः -

वॆद भंवै: सप्तकुभिर्गजाब्जैविश्वैः शरैः सायनसूर्यदॊज्य । राश्यधं जैर्वाऽष्टगजाश्वि 288 भक्ती सार्धद्वया 2।30 ढ्या पलकर्णनिघ्नी ।

मन्त्राध्यायः

463

वां  भां -4।11।17।18।13।5 ऎतानि खण्डकानि निरक्षदॆशॆ पलकर्णगुणानि दिशभक्तानि स्वदॆशॆ भवन्ति । पञ्चदशभिः पञ्चदशभिर्भागैरॆकॆ कॆ लभ्यतॆ । ऎवं तैः खण्डः सायनशाकभुजज्या साध्या । सा षष्टिभ का पलक युती ततॊ दशगुणा चतुर्भक्ताङ्गलात्मिका यष्टिर्भवति । सा यष्टिः पट्टिकायां सुषिर द्दया । यष्टिमितान्यङ्गलानि पट्टिकायां रन्ध्रादारभ्य गणयित्वाग्रॆ चिह्न कार्यमित्यर्थः ।

।अत्रॊपपत्तिः’अत्र सुषिरॊपरि या ज्यरॆखा सा मध्यरॆखॆति ज्ञातव्या । इह किल दम डकारॆ धृतॆ यन्त्रॆ कीलच्छाया यत्र परिधौ लगति तन्मध्यरॆखयॊरन्तरॆ य उन्नतभागास्तॆषां ज्यॊन्नतज्या। मध्यरॆखाछाययॊर्मध्यॆ यावन्त्यङ्गलानि तावत्युन्नतज्यॆत्यर्थः । सैवॆ‌ऎकालॆ शङ्कः । स ऎव पलकर्णगुणॊ द्वादशहृत इष्टहृतिः स्यात् । सॊ त्रिज्यागुणा द्युज्यया भष्टान्त्यका स्यात् । अथ त्रिज्यॊत्तरगॊलॆ चरज्यया युता दक्षिणॆ हॊना सत्यन्त्या स्यात् । अन्याया इष्टान्त्यकॊनाया यच्छॆषं सा नतकालस्यॊत्क्रमज्या स्यात् । अतस्तस्या उत्क्रमचापॆ कुतॆ नतकालॊ ज्ञायत इति किल गॊलॆ कालज्ञानवासना । इदं धूली कर्म यन्त्रादॆवापसंहर्तुं यष्टिः कृता । तत्र तावाश्यधैं भुजॆ ज्या 3418 । राशौ 3366 । साधं राशौ 3262 । राशियॆ 3218 । सार्धराशियॆ 3161 । राशियॆ 3141 । यदा किल द्वादशाङ्गुलशकुस्त्रिज्यया गुण्यत आभिज्याभिः पृथक् पृथगविभज्यतॆ तावत् सर्वत्र द्वादशाङ्गानि लभ्यन्तॆ । अधॊ वॆदा इत्यादीनि व्यङ्गलानि । उपरतनान् द्वादश परित्यज्यॆषामॆवान्यॊऽनुपातः । ऎतान्यॆव स्वदॆशॆ पलकर्णगुणानि द्वादश हृतानि पञ्चदाभागलभ्यानि खण्डकानि कल्पितानि । तैः खण्डकैः सायनांशाकंस्य भुजज्या व्यङ्गलात्मिका भवति । अतः षष्टयुद्धता । इयमक्षकर्णॆऽतॊ यॊज्यॊ । यतॊ य उपरि त्यक्ता द्वादश तॆ यावदक्षकन गुण्यन्तॆ द्वादशभिविभज्यन्तॆ तावदक्षकण ऎव लभ्यतॆ । ऎवं द्वादशाङ्गलस्य शङ्कॊरिष्टान्त्या जाती । इयं धूलॊकर्मॊपसंहारार्थं त्रिशबङ्गुलस्य शङ्कॊः परिणामिता। तत्रानुपातः । यदि द्वादशाङ्गुलस्यॆयं तदा त्रिशदङ्गुलस्य कॆति । अत्र गुणक भाजकॊ त्रिभिरपवयं गुणकस्थानॆ वश 10 भागहार चत्वारः 4 कृताः। ऎवमनुपातॆन शङ्कॊरिष्टान्त्या यष्टिसंज्ञा भवतीत्यर्थः । यदि त्रिशच्छङ्कॊर्यष्टिमितॆष्टान्त्या तदॆष्टशङ्कॊः कियतीति । ऎवमिष्टशङ्कुसंध्या गुण्र्यास्त्रशता भाज्य: । फलमिष्टान्त्यॆति स्थितम् । तदर्थ सा यष्टिः पट्टिकायां दत्ता तवग्नॆ चिनं च कृतम् ॥23-24॥

1. अत्र गणॆशदॆवज्ञः—

व्यक्षॆऽङ्गलशङ्जाहुतिरिनास्त्रिज्याहता युज्यया

साऽन्त्या स्यादिति भाधंजाः षडमुतॊऽकन्प्रि‌ऒझ्य शॆषाण्यधः । प्रॊझ्याध्यादिकखण्डषट्कमिनहृत् स्वाक्षश्रवॊघ्नं पुरॆ

वॆ स्यादुत्क्रमतॊऽक्षक र्णयुगिनास्त्यक्ता निरक्षॆ यतः ॥ शङ्कौ द्वादश कॆऽन्तिकॆयमुदिता यन्त्रॊत्रतांशज्यका शङ्कौ कि यदि यन्त्रजॊन्नतगुणॆ त्रिशच्छ तिस्तत्र किम् । यष्टि: स्यात् फलमत्र मध्यगुणयष्टयग्रान्तरन्त्या ततॊ । यष्टयग्रादधरॊऽवंदत्तचरजज्यास्पृग्द्युवृत्तॆ नतम् ॥

464

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ । वा वां - वॆदा भवा इत्यनॆनान्त्या साध्यतॆ । तत्र निरक्षॆ सर्वदा महाशङ्कसुल्यैव हृतिः पलांशाभावात् । लघुक्षॆत्रॆ द्वादशाङ्गुलशङ्कतुल्यैव लघुहृतिः । ततॊऽन्त्यासाधनार्थमनुपातः । यदि घुज्यास्थानॆ त्रिज्या तदा द्वादशाङ्गलतुल्यहृतिस्थानॆ का जाता निरक्षदॆशॆ लघुक्षॆत्रॊत्थान्त्या। तत्राचार्यॆण पञ्चदशपञ्चदशांशप्रमाणॆन नवयंशमध्यॆ खण्डकषट्कमङ्गलात्मकं सूक्ष्मप्रकारतः साधितम् । तत्र सर्वॆष्वपि खण्डकॆषु द्वादशैवाङ्लानि प्राप्तानि । व्यङ्गलानि तु भिन्नान्यॆवॊपलब्धानि । ततः प्रथमखण्डस्थ द्वितीयखण्डस्थव्यङ्लॆभ्यः संशॊध्यानीत्यादिना वॆदा भवा इत्यादिव्यङ्गलान्युक्तानि । निरक्षदॆशस्थानामॆतॆषां व्यङ्गलानां साक्षदॆशीयकरणायानुपतिः । द्वादशतुल्यॆ पलकणॆ व्यङ्गुलान्यॆतानि तदॆष्टपलकणॆ कानॊति । व्यङ्ग्लानि षष्ट्रिभक्तान्यङ्गलानि भवन्ति । ऊर्ध्वस्थद्वादशाङ्गुलानामप्यनॆनानुपातॆन द्वादशतुल्यगुणहरनाशात् पलकर्णतुल्याङ्गुलत्वमॆव भवति । क्रान्तिद्युज्यादिकं सायनग्रहादॆवॊचितम् ।

‘रूपाश्विनॊ विशतिरङ्कचन्द्रा’ इत्यादि खण्डकैर्जीवासाधनवदॆभिरपि जीवासाधनमुचितमिति ‘तैः क्रान्तिपाता’ढ्यरवॆर्भजज्या षष्टयुद्धताक्षश्रवणॆन युक्तॆत्युक्तम् । द्वादशशङ्कप्रमाणॆनॆदं तदा त्रिशच्छङ्कप्रमाणॆन किमिति गुणहरौ त्रिभिरपवर्त्य ‘दिघ्नी कृताप्ती भवतीह यष्टिरित्युक्तम् । अत्र यत्खाङ्काङ्गुलविस्तृतत्वमुक्तं तत् सर्वदॆशाभिप्रायॆण । सर्वं वासनाभाष्यॆ स्पष्टम् ॥23-24॥

इदानीं यष्टिप्रयॊजनमाह -

धार्थं तथा फलकयन्त्रमिदं यथैव । तत्पार्श्वयॊर्लगति तुल्यमिनस्य तॆजः ॥ छायाक्षजा स्पृशति तत्परिधौ यमंशं तत्रांशकॆ मतिमता तरणिः प्रकल्प्यः ॥ 26॥ अक्षत्रॊतां रविलवगतां पट्टिकां न्यस्य तस्माद्यष्टॆरग्रादुपरि फलकॆऽधश्च गॊलक्रमॆण । यत्नाद्दॆयश्चरदलगुणस्तत्र या ज्या तयात्र

छिन्नॆ वृत्तॆ तलगघटिकाः स्युर्नता लम्बकान्ताः ॥ 26 । वां भां -तद्यन्त्रमा धारॆऽवलम्बमानं तथा धार्य यथा यन्त्रॊभयपाश्र्वंयॊस्तुल्यकालमॆवाकैतॆजॊ लगति । अर्काभिमुखनॆमिकं दृङमण्डलाकारमित्यर्थः । तथा धृतॆ सुषिरॆ प्रॊतस्याक्षस्य छाया वृत्तपरिध यस्मिन्नशै लगत तत्रांशॆऽर्कः कल्प्यः । अथाक्षप्रौत व पट्टिका रविचिह्न स्थाप्या। तथा धृतायां पट्टकायां यत् पूर्व कृतं यष्टिचिह्न तस्मादुपयुत्तर गॊलॆ दक्षिणगॊलॆ तु तदधश्चरज्यामितान्यङ्गलानि फल कॆ गणयित्वा तत्र चिह्न कार्यम् । चिह्नस्थानॆ या ज्यरॆखा सा वृत्तॆ यत्र लग्न तस्मादधॊ वृत्तॆ लम्बरॆखावधॆयवत्यॊ घटिकास्तवत्यस्तत्कालॆ नॆता ज्ञॆयाः । तद्रविचिह्न यदि रॆखयॊर्मध्यॆ स्थितं तदा तदनुसारिणीं तत्रान्यां रॆखां प्रकल्प्य नाड्यॊ ज्ञॆयाः । 1. संशॊघ्यानित्यादिना, इति ख पुं । 2. पाताव्यरवॆ इति ख पुं ॥

यन्त्राध्यायः

465 अत्रॊपपत्ति:—अत्रॊत्तरगॊलॆ सुषिरादुपरि दक्षिणॆ तदधश्वरज्यामितान्यङ्गलानि दत्वा तवन्नॆ चिह्न कार्यम् । तदन्त्याग्रं ज्ञॆयम् । ऎवं वृत्तस्याधॊ व्यासाधं चरज्यया युतॊन कृतं भवति । अतः सान्त्या । अथ वृत्तपरिधौ यत्र छाया लाना तन्मध्यरॆखयॊरन्तर किल शङ्कुः । छायॊपरि पट्टिकायां न्यस्तायां यत्र यष्टिचिन्हं तन्मध्यरॆखयॊरन्तर मिष्टान्त्या। यदि त्रिज्याग्नॆ शङकुतुल्यॊ विप्रकर्ष स्तबा यष्टयग्नॆ क्रियानित्यॆवं त्रैराशिकं कृतं भवति । सा युदलॆऽन्यायाः शॊध्या। अन्त्यानं तु चरज्यया मध्यज्याया उत्तरगॊल उपरि दक्षिणॆऽधॊ बर्ततॆ । अतॊ पष्टपप्रादुपर्यधश्चरक्या दत्ता । तवग्नॆ या ज्यारॆखा तयावच्छिन्नॆऽधॊवृत्तखण्डॆ बाणरूपमन्त्याया अवशॆष भवति । अतस्तदुक्रमज्यायाश्चापं नतघटिका भवन्ति । तस्या ज्यारॆ खायाः सकाशाल्लम्बरॆखावधि नघटिका वृत्तॆ विगणग्य प्राह्या इत्यर्थः ॥ 25-26 ॥

.. ऎवं छायादर्शनात् कालज्ञानमुक्त्वॆदानीमैतावत्यभॊटॆ कालॆ नतॆ क्व छाया लगिष्यतीत्यॆतदर्थमाह

लम्बाद्दॆया विनतघटिकास्तज्ज्यकातश्चरज्या व्यस्ता दॆया भवति च तथा यापरा तत्र मौर्वी । धार्या पट्टी स्पृशति हि यथा तज्ज्यकॊ यष्टिचिह्न

पट्टीस्थानॆ निपतति तदाक्षस्य नूनं प्रभास्य ॥ 27 । वां भां अधस्तनाल्लम्बवृत्तसंपातादृष्ट्वं वृत्तॆ नतघटिका गण्याः । तदनॆ या ज्यारॆखा तस्या अध उत्तरगॊलॆ दक्षिणॆ तु तदुपरि फलकॆ चरज्यामितान्यङ्गुलानि गणयित्वाग्रॆ चिह्न कार्यम् । तत्र या ज्यारॆखा तस्यां रॆखायां पट्टीस्थितयष्टिचिलं यथा लगति तथाक्षप्रॊतव सा, पट्टी धार्या पट्टीस्थानॆ तस्मिन् कालॆऽक्षस्य छाया पतिष्यतीति ज्ञॆयम् ॥

अत्रॊपपत्तिःकथितप्रकारवैपरीत्यॆन।

यदस्य यन्त्रस्य भवत्यङ्गुलबिस्तारस्तद्विगुणं दॆयं मुक्त तत् सर्व दॆशाभिप्रायॆण । अथवा थावदॆव स्वदॆश उपयॊगि तावदॆव बुद्धिमता कार्यम् । तद्यथा । वृत्तमध्यरन्ध्रादुपरि परमचरज्या मिता रॆखाचश्चाष्टत्रिशत् । ऎवं षट्चत्वारिंश 46 दगुलानि विस्तारॆ । परमयष्टिमितान्यगुलानि द्विगुणानि षट्सप्ततिर्दै 76 । ऎतावता कुरुक्षॆत्रपर्यन्तं यावत् कालज्ञानं स्यात् ॥ 27 ।

इति फलकयन्त्रम् । अथ यष्टियन्त्रमाह

त्रिज्याविष्कम्भाधं वृत्तं कृत्वा दिगङ्कितं तत्र । दत्त्वाग्रां प्राक् पश्चाद्दुज्यावृत्तं च तन्मध्यॆ ॥ 28 । तत्परिधौ षष्ट्यङ्गं यष्टिर्नष्टद्युतिस्ततः कॆन्द्रॆ ॥ त्रिज्याङ्गुला निधॆया यष्ट्यग्राग्रान्तरं यावत् ॥ 29॥

तावत्या मौर्या यद्वितीयवृत्तॆ धनुर्भवॆत् तत्र ।

दिनगतशॆषा नाड्यः प्राक् पश्चात् स्युः क्रमॆणैवम् ॥ 30 ॥ सिं-59

466

सिद्धान्तशिरॊमणी गॊलाध्यायॆ वां भां - समाय भूमौ त्रिज्यामिता गुलॆन ककंटॆन वृत्तं दिगङ्कितं च कृत्वा तत्र प्राक् पश्चादमा गॊलशादुत्तर दक्षिणा वा ज्याघवद्दया । अग्राग्रयॊबद्धं सूत्रमदयास्तसूत्रमुच्यतॆ । अथ तस्यैव वसस्य मध्यॆ ज्यामितॆन क‌ई टॆनान्यद्वृत्तं वृ त्वा नाडॊषष्टयाङ्नीयम् । ततस्त्रज्यामिताङ्गुलाया ऋजुयष्टॆमूलॆ कॆन्द्रॆ लग्नं कृत्वाग्रमर्काभिमुखं तथा धार्यं यथा यष्टिर्नष्टच्छाया स्यात् । ततः प्राच्यां दिशि त्रिज्यावृत्तॆ यदग्नाग्रचिह्न तस्य यष्यग्रस्य च मध्यमजुशलाकया मित्वा सा शलाका सृज्यावृत्तॆ जीवावद्धार्थी । न ज्याधंवत् । ततः शलाकाग्रौद्मध्यॆ धनुषि यावत्यॊ घटकास्तावत्यस्तदा दिनगता ज्ञॆयाः। ऎवं पश्चिमाञययग्रयॊर्मध्यॆ शलाकया विनशॆषा ज्ञॆयाः । दिनदॊषॊनं दिनमानं दिनगतनाड्यॊ भवन्ति । यतस्तदैक्यं दिनमानम् ।

अत्रॊपपत्तिलयुक्तचैव । यष्टिस्त्रिज्या । यद्भुवि वृत्तं लिखितं तत् क्षितिजम् । तत्र पूर्वतः पश्चिमतश्चाग्र॥ अग्राग्रयॊरुपरंगती रॆखॊदयास्तसूत्रम् । आग्र उदितॊ रविर्यथा यथाहॊरात्रवृत्तगत्यॊपरि गच्छति तथा तथा कॆन्द्र निवॆशितमूलाया यष्टॆर भ्राम्यमाणॆ यष्टिनंष्टद्युतिः स्यात् । यतॊ यष्ट्यनॆ रविः । अग्राग्रादक यावदहॊरात्रवृत्तॆ यावत्यॊ घटिकास्तावत्यॊ दिनगता भवन्ति । तत्राकाशॆ ज्यावृत्तं लॆखितुं नायाति । अतॊऽग्नयष्टयग्रयॊरन्तरं शलाकया मित्वा गृहीतम् । ततॊ भुवि लिखितॆ द्युज्यावृत्तॆ तया शलाकया ज्यारूपया धनुषि घटिकाज्ञानं युक्तियुक्तम् ॥ 28-30 ।

वाः वांअथ यष्टियन्त्रमाह त्रिज्याविष्कम्भार्द्ध वृत्तं कृत्वॆत्यादिभिः ॥ 28-30 ॥ 1. अत्र शिष्यधीवृद्धिदॆ लल्लः—

दिङ्मध्यस्थितमूला यष्टिर्नष्टप्रभात्रिगुणतुल्या। धाथ तदीयलम्बकाष्ठांशा वॊदिता भागाः ॥ 46 । यष्टिस्त्रिज्या कर्णॊ लम्बॊ ना कृतिविशॆषपदमनयॊः ।

ज्या छाया प्रापरलम्बनिपातान्तरं बाहुः ॥ 49 । प्रागपराग्रासक्तं सूत्रं शङ्क्वन्तरं हतं सूर्यैः ।

यष्टवावलम्बविभक्तं यष्टयवलम्बॆन विषुवद्भा ॥ 50 । तथा च ब्राह्मस्फुटसिद्धान्तॆ ब्रह्मगुप्तः—

परिलिख्यवृत्तमवनौ यष्टिव्यासार्धमन्यदस्यान्तः । स्वाहॊरात्रार्धाधं घटिका षष्टयङ्कितं परिधौ ॥ 20 । यष्ट्रिव्यासाघॆऽग्रा यष्ट्यप्रान्तरसमज्यया धनुषि ।

घटिका द्वितीयवृत्तॆ याताः प्रागपरतः शॆषाः ॥ 21 ॥ अपि च सिद्धान्तशॆखरॆ श्रीपतिः—

संसाधिताशं कृतचक्रभागं विधाय वृत्तं समभूप्रदॆशॆ । त्रिज्याङ्गुलाऽङ्का सुसमां च यष्टि नष्टद्युति तज्जठरॆ निदध्यात् ॥ 21 । लदग्रलम्बः खलु शङ्करक्तस्तन्मूलकॆन्द्रान्तरम दृग्ज्या । पूर्वापरात्तबिवरं भुजः स्याच्छङ्क्वग्रमस्तॊदयसूत्रमध्यात् ॥ 22 ।

यन्त्राध्यायः

अथान्यवाह

यष्ट्यग्राल्लम्बॊ ना ज्ञॆया दृग्ज्या नृकॆन्द्रयॊर्मध्यॆ ॥ वां भां नष्टद्युतॆर्यटॆरग्रादधॊ यावान् लम्बस्तावांस्तस्मिन् कालॆ शङ्कुः शङ्कुकॆन्द्रयॊर्मध्यॆ दृग्ज्या ज्ञॆयः । शङ्काच्यपरयॊरन्तरं बाहुः । प्रागपाशानन्तरं बाहुरिति वक्ष्यति ॥ 303।

कॆवल दिग्ज्ञानॆ सत्यक्षभामाह

उदयॆऽस्तॆ यष्ट्यग्रप्राच्यपरामध्यमग्रा स्यात् ॥ 31 ॥

शङ्कूदयास्तसूत्रान्तरमर्कगुणं नरॊद्धृतं पलभा । वां भां —-उदयकालॆऽस्तकालै वा यष्टिर्नष्टद्युतिध्यमाण सकलैव भूलग्ना स्यात् । ऎवं यष्टयग्रप्राच्यपरयॊरन्तरं त्रिज्यावृत्तॆ ज्यार्थवत् स्थितम् । साम्रा ज्ञया । ततः प्राग्वदुदयास्तसूत्रमिष्टकालॆ शङ्कश्च । शङ्कदयास्तसूत्रयॊरन्तरं द्वादशगुणं शङ्कना भक्तं पलभ स्यात् ॥

अत्रॊपपत्तिस्त्रैराशिकॆन । तद्यथा । यद्यस्य शङ्कॊः शङ्कूदयास्तसूत्रयॊरन्तरं शकुंतलं भुजस्तदा द्वादशाङ्गुलस्य शङ्कॊः क इति । फलं विषुवती भवति ॥ 303-313।

अथॊद्यन्तमर्कमदृष्टवापि - । भुजयॊरॆकान्यदिशॊरन्तरमैक्यं रविक्षुण्णम् । 32 ॥

। शङ्क्वन्तरहृत् पलभा प्रागपाशानरान्तरं बाहुः । वां भां  स्पष्टार्थम् ॥

अत्रॊपपत्तिःयत्र दॆशॆ विषुवती 4 । तत्रॊत्तरगॊलॆ प्रथमशङ्कास्त्रशदङ्गुलॊ दृष्टः । तस्य याम्यॊ भुजः पञ्चाङ्गुलः । अन्यश्च षत्रिशदङ्गुलः । तस्य याम्यॊ भुजः सप्ताङ्गुलः । अत्राप्रया बिना किल शङ्कुतलं न ज्ञायतॆ । किंतु भुजाग्रयॊयवदन्तरं शकुंतलयॊरपि तावदॆवान्तरं भवति । तच्छङ्कुतलं कल्पितम् 2 । कस्य । शङ्कूच्छ्यान्तरतुल्यस्य शङ्कॊः 6 । यद्यस्य शङ्कॊरिवं शङ्कुतलं तदा द्वादशाङ्गुलस्य किमिति । फलं पलभा 4 ।

अथवा पलभाप्रमाणॆ या 1 । यदि द्वादशाङ्गुलस्य शङ्कॊः पलभा शङकुतलं तदा त्रिशदगुलस्य षत्रशबङ्गुलस्य व किमिति 12 । यॊ 1 । 30 ॥ 12 । यॊ 1 । 36 ।

शङ्क्वग्रमकैर्गुणितं विभक्त तल्लम्बकॆन स्फुटमक्षमा स्यात् ।

अग्नाप्रमागान्नतभागमौर्वी कार्यॆह खल्वङ्गुलवृत्तजाता ॥ 23 ॥ अन्यच्च सिद्धान्तसार्वभौमॆ मुनीश्वरः—

अथ त्रिज्यया मण्डलं भूमिभागॆ समॆ कार्यमंशाङ्कितं तत्र कॆन्द्रॆ । त्रिज्या समा यष्टिकॊऽर्कॊन्मुखाग्रा यथा नष्टमा स्यात्तथा स्थापनीया ॥ 54 ।

लम्बस्तदग्नादृ जुसूत्ररूपः शङ्कर्मवॆत्कॆन्द्रनृमूलमध्यॆ ॥ दृज्याऽथ कॆन्द्र नरवन्निधॆया यष्टिस्ततॊऽस्याः प्रभवॆत्प्रमाग्नम् ॥ 55 ॥ वृत्तान्तस्तबाह्यतॊ यत्र बा तत् पश्चात्पूर्वाशाख्यसूत्रान्तरालम् । याम्यं सौम्यं भाग्नतॊ यष्टिमानं ज्ञातॊन्मानं स्वाक्षभाघ्नी त्रिभज्या ॥ 56 ॥

468 .

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ऎवं ज्ञातॆ शङकुतलॆ पृथक् पृथक् या 33 । यॊ 36। ऎतॆ स्वरबयाम्यभुजाभ्यां रहितॆ जातॆ उत्तरॆ अग्रॆ या 36 रू 66 । या 36 रू 84 । अनयॊरग्रयॊः समीकरणॆ छैदगमॆ च क्रियमाण इयं क्रियॊपपद्यतॆ ॥ 313-323 ॥

इदानीं दिग्दॆशकालानामज्ञानॆ कॆवलार्कदर्शनाव सर्वमाह

यष्ट्या शङ्कत्रितयं ज्ञात्वा वा कथ्यतॆ सर्वम् ॥ 33 । आद्यन्तशङ्कशिरसॊस्तिर्यक् सूत्रं निबध्य तत्सतॆ । मध्यमशक्कग्राढॆ सूत्र भूमिं पृथङनॆयॆ ॥ 34 ॥ भूचिह्नद्वितयॊपरि सूत्र तत्रॊदयास्तसूत्र स्यात् ॥ तत्कॆन्द्रान्तरमग्रा सूत्रादग्रान्तरॆ ततः प्राची ॥ 35॥ प्राग्वदतॊऽक्षच्छाया तुच्छतिविहृताग्रकार्कसंगुणिता । क्रान्तिज्या त्रिज्याघ्नी जिनभागज्यॊधृता दॊज्य। 36 ।

वाः भां  - विज्यावृत्तं चिलिख्य प्राग्वद्यष्ट्या शङ्कत्रितयमभीष्टॆ कालॆ ज्ञात्वा प्रथमतृतीयशङ्क्वग्रयॊरॆक तिर्यग्बद्ध्वा मध्यस्थशङ्कॊरग्रॆऽन्यसूत्रस्यैकमनं बद्ध्वा तत् सूत्रं तिघकसूत्रलग्नं यथा भवति तथा प्रथमशक्वभिमुखमधः कर्णगत्या त्रिज्यावृत्तपरिधि नीत्वा तत्र पूर्वभागॆ चिह्न कार्यम् । ततॊऽन्यत् सूत्रं तदॆव वा तृतीयशङ्क्वभिमुखमनॆनैव प्रकारॆण नीत्वा वृत्तपश्चिभागॆ चिह्न कार्यम् । तयॊश्चिह्नयॊरुपरि गतं सूत्रमुदयास्तसूत्रं स्यात् । सूत्रकॆन्द्रयॊरन्तरमग्रा । उदया स्तसूत्रादग्रतुल्यॆऽन्तरॆ कॆन्द्रॊपरि प्राच्यपरा रॆखा कार्या। ततः शङ्कूदयास्तसूत्रान्तरमित्यादिना पलभाज्ञानम् । शॆषं स्पष्टम् ॥

। अत्र गॊलॆऽहॊरात्रवृत्तॆ यथॊक्त क्षितिजसंपातयॊदयास्तसूत्रं बद्ध्वा तस्मिन्नॆवाहॊरात्रवृत्तॆ चिह्नत्रयं कृत्वा तानि शङकुशिरांसि प्रकल्प्याद्यन्तचिह्नयॊस्तिर्यसूत्रं च निबध्य मध्यसूत्रात् तिर्यक् सूत्रसक्तमधः सूत्रं नीयमानमुदयास्तसूत्र ऎव लगतीत्युपपत्तिदर्शनीया । ततॊऽग्रादिक्पलभाज्ञानं युक्तियुक्तम् । पलभाज्ञानॆ तद्दॆशज्ञानम् ॥ 32-36 ।

वां वां यष्ट्या शङ्कत्रितयमित्याद्यपि वासना भाष्यॆ स्पष्टम् ॥ 32-36॥

1. अत्र श्रीपतिः—-

। अपमधनुषॊ मौर्या क्षुण्णा गृहत्रयशिञ्जिनी जिनलवजया शिञ्जिन्या मवॆदिनकृद्गुणः । कृतधनुरसौ तादृभाधचच्युतॊऽथ सषड् गृहॊ भगणपतितः स्पष्टॊऽर्क: स्यात् पदॆषु चतुष्वपि ॥

सिं शॆं 4 अ 63 श्लॊं ।

यन्त्राध्यायः

।..-

———

अथ कालज्ञानमाह -

तद्धनुराचॆ चरणॆ वर्षस्यार्कः प्रजायतॆऽन्यॆषु । भार्धाच्च्युतः सभा भगणात् पतितॊऽब्दचरणानाम् ॥ 37॥ ऋतुचिन्हैज्ञनं’ स्या‌ऋतुचिन्हान्यग्रतस्ततॊ वक्ष्यॆ । भात्रितयाद्धाभ्रमणं न सदस्माद्दिक्पलाद्यं च ॥ 38॥.. छायातॊऽग्रातॊ वा भानुः सक्रान्तिपात ऎव स्यात् ।...

पातॊनः स्फुटभानुः स्फुटभानूनॊ भवॆत् पातः ॥ 39 । वां भा‌ऊ—-अत्राग्रातस्तच्छु_तिविहृताञकार्कसंगुणितॆत्यादिविलॊमविधिना या स्फुटार्कबॊज्यनीता तस्या पद्धनुः स रविर्भवति । ऎवं वर्षस्य प्रथमचरणॆ । द्वितॊयॆ भार्थाच्च्युतस्तृतीयॆ सभार्धश्चतुर्थॆ भगणात् पतित इति व्यस्तविधिः । वर्षचरणज्ञानमृतुचिह्नः ।

अत्रान्वैराचार्यॆभत्रितयाद्दिज्ञानं दिग्ज्ञानॆ भाभ्रमरॆखां चॊत्पाद्य कॆन्द्रभाभ्रमरॆखयॊयंद्याम्यॊत्तर मन्तरं सा मध्यच्छाया । ततः क्रान्तिज्या । विलॊमविधिना तस्या रविरक्षश्चैवं वक्ष्यमाणमहाप्रश्नभङ्गार्थ यत् कृतं तदसत् । कुतः । यात्रितयॊद्धाभ्रमणं तदप तावदसत् । अन्यान्यभाग्रहणादन्यथान्यथा भाभ्रमरॆखा स्यादिति निपुणैरवलॊक्यम् । भाभ्रमनाशॆ दिक्पलादिकमपि न घटतॆ । अतॊ यष्ट्या शकुत्रितयं ज्ञात्वॆत्यादिना महाप्रश्नभङ्गॊ युक्तः ॥

अत्र किलाग्रतॊ रविज्ञतः । यॊऽत्राग्रतश्छायातॊ बा रविज्ञयतॆ स सक्रान्तिपात ऎव स्यात् । अतः पातॊनॊ रविर्भवति । रव्यूनश्च पातॊ भवतीति युक्तियुक्तम् । ऎवं स्फुटरवॆर्मध्यमॊ मध्यमार्गणॊऽहगंणात् कल्पगतमिति कालज्ञानम् । इति यष्टियन्त्रम् ॥ 37-39 । 1. अध कस्यचित् पद्यम् —-

मधुः पलाशाप्रमवप्रसूनमस्तु तापाज्जलदॆन वर्षाः । पद्यैः शरत् कुन्दचयैहिमर्तुज्ञॆयॊ लवल्या शिशिरः सुधीभिः ॥

, वा वां । 3. अत्र लल्लः

: छायावयाग्रभवयॊर्मुखपुच्छरज्वॊर्यॊगॊ यमस्य दिगुदग्द्युदलप्रमाग्नॆ ।

यत्र ध्रुवॊ धनपतॆदिगसौ अवैद्वा तन्मत्स्यपुच्छ मुखरज्जुरसिद्धसिद्धौ । यॊ मत्स्यपुच्छमुखनिर्गतरज्जुयॊगस्तस्मात् प्रभात्रितयचिह्नशिरॊऽवगाहिं। वृत्तं लिखॆन्न विजहाति हि तस्य रॆखां छाय कुलस्थितिमिवामलवंशजा स्त्री ॥

। शिं धीं अं त्रिप्र0 2-3 श्लॊं । अपि च

अग्रॆषु चिह्नानि विधाय वृत्तमियॊऽवगाहैलिखितैस्तु तॆभ्यः ॥ तिमी भवॆतां मुखपुच्छसक्तॆ रज्जू प्रसार्यांवनयॊतिर्या ॥..

’ ’ .

470

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वां वां-वर्षचरणज्ञानमृतुचिह्नरपि भवतीत्याह-ऋतुचिह्नरिति । तान्यातॊ वक्ष्यॆ यन्त्राध्यायादनन्तरमित्यर्थः । वक्ष्यमाणक्तुंवर्णनतात्पर्यमिदम् ।

मधुः पलाशाग्रभवप्रसूनैर्गीष्मस्तु तापाज्जलदॆन वर्षाः । पझैः शरत्कुन्दचयैहिमर्तुज्ञॆयॊ लवल्या शिशिरः सुधीभिः ।

भाभ्रमरॆखाया विसदृशत्वॆन दिक्पलाद्यमपि विसदृशं स्यादिति भात्रितयाद् भाभ्रमणं दूषयतिभात्रितयादिति । अस्मदुक्तरीत्या सर्वं शॊभनमिति प्रत्यक्षं गॊलॆ दृश्यतॆ । क्रान्तिपातज्ञानॆ स्फुटसूर्यज्ञानं तद्ज्ञानॆ च क्रान्तिपातज्ञानार्थमाह - छायातॊऽ

तॊ वॆति ॥ 37-39।

इदानीं धॊयन्त्रं विवक्षुरादौ तत्प्रशंसामाह—- अथ किमु पृथुतन्त्र धमतॊ भूरियन्त्रः स्वकरकलितयष्टॆर्दत्तमूलाग्रदृष्टॆः ॥ न तदविदितमानं वस्तु यदृश्यमानं दिवि भुवि च जलस्थं प्रॊच्यतॆऽथ स्थलस्थम्

॥40॥ अत्र प्रश्नः—

वंशस्य मूलं प्रविलॊक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्यं च ॥ यॊ वॆत्ति यष्ट्यैव करस्थयासौ धीयन्त्रवॆदी’ वद किं न वॆत्ति ॥ 41 ॥ वां भां — स्पष्टार्थम् ॥ 40-41 ॥

ततश्च चिह्नत्रयसक्तवृत्तं यल्लिख्यतॆ भाग्रपरिभ्रमः सः । अतॊऽन्यथा बाहुखमध्यमासां न्यासाद्भवॆच्छङ्कपरिभ्रमः सः ॥ शङ्कॊदिशां मध्यगतस्य माग्नं रॆखां न जह्यात् खलु भान्नमः सः ॥ शङ्कभ्रमॆण भ्रमतत्र शङ्कॊ‌इछायाग्रमाशागणयॊगचिह्नम् ॥

शिं धीं ग्र0 त्रिप्र0 44-46 श्लॊ तथा श्रीपतिः

छायात्रयाग्रॊद्भवमत्स्यमध्यस्पृकुसूत्रयॊयंत्र युतिः प्रदॆशॆ । याम्यॊत्तरा शङ्तलात् ककुप् सा क्रमॆण सौम्यॆतरगॊलयॊः स्यात् ॥ मत्स्मॊदरद्वयगसूत्रयुतॆश्च तस्या माग्रश्रयस्पृगति यद्भवतॊह वृत्तम् । छाया न तत्परिधिमुज्झति मध्यशङ्कॊर्मध्यस्य भागमिव साधुगतिः कथंचित् । शङ्कप्रमाभ्रमणमण्डलयॊस्तु मध्यॆ मध्यप्रभा भवति दक्षिणमुसरं वा ।

सिं शॆं 4 अं 4-53 श्लॊं । अत्र बापूदॆवः

वास्तवमाभ्रमरॆखायास्तु शङ्कुच्छिन्नाभिधान ( छॊनिच् शॆच्ति‌ऒन्स् ) गणितविधानॆनावगमः सुगमः ॥ 1. अंथॆ गणॆशदैवज्ञविरचितं सुधीरञ्जनं नाम यन्त्रम् ॥

तुत्र तावद्यन्त्रनिर्माणम्

यन्त्रं कुर्याद्धातुजं दारुजं वॊ पट्ट्याकारं दॆयतस्त्वॆकह्स्तम् । दॆऽत्राङ्कपाः षष्टिभागाः समानाः कस्मिञ्चिद्वाप्यत्र यन्त्रस्य कुक्षौ ॥1॥

अन्नाघ्यायः

46

अथ यन्त्रघा रणवॆधयॊः प्रकार:—

हस्ताभ्यां तद्यन्त्रतुल्यॆऽन्तरॆक्ष्णॊधृत्वा यन्त्र नॆत्रमॆकं निमील्य ।

पश्यॆदथौं द्वौ यथाङ्गुष्ठयुग्मच्छन्नौ स्तस्तन्मध्यगा वॆधजांशाः ॥2॥ अथ तावद्वस्तुद्वयान्तरॆ ज्ञातॆं तन्मध्यस्थितभूमिज्ञानार्थम् —

वॆणॊरगं स्वजानुस्थद्दष्टया यावद्विलॊक्यतॆ । स्वस्थानाद्रं शमूलान्तः करा वॆणुमितिर्मवॆत् ॥3॥ वस्तुनॊरन्तरं षष्टया निघ्नं वॆधांशभाजितम् ।

बस्तुमध्यावधि स्बैमादभूमिमानं प्रजायतॆ ॥4॥ अथ वस्तुद्वयान्तरज्ञानामावॆऽपि तज्ज्ञानार्थं तदात्मान्तर भूमिज्ञानार्थं चाहू-.

ऎकस्थानाद्वस्तुयुग्मं च विद्ध्वा शैया भागास्तत्पुरः पृष्ठतॊ वा । किचिद्गत्वा यॆ पुनर्वॆधभागा ज्ञॆया गण्या चापसारस्वभूमिः ॥5॥ सा भूमिरशद्वयघातनिघ्नी भागान्तराप्ताऽथ पृथक खषडहुन् ।

वस्त्वन्तरं स्यादितरा स्वभागहृत् स्यात् स्ववस्त्वन्तरभूमिमानम् ॥6॥ अथ वॆणुमूलाग्नॆ दृष्ट्वा तदात्ममध्यभूज्ञानार्थं वं शौच्च्यज्ञानार्थं चाह—

यन्त्रं धृत्वा लम्बवत् प्राग्वदॆव वॆणॊर्मूलाग्रॆ सहैव प्रवॆध्यॆ ।

ज्ञॆया वॆधांशा द्विधाऽथॊ ततः स्यात् तद्वं शौयं स्वस्ववंशान्तरं च ॥7॥ अथात्मवंशान्तरॆ ज्ञातॆ वॆण्वग्रदर्शनाद्वंशौच्च्यज्ञानार्थमाह—

धृत्वा पट्ट्याधारभूध्वंस्थयन्त्र गत्वा पृष्ठॆ वॆधयॆत् कीचकाग्रम् । कॊटि‌इँट्यौच्च्यॊध्वंगा वॆधजांशा दॊ.स्याद्धस्ता यॆऽपसारस्य भूमॆः ॥8॥ स्वव शान्तर गा हुस्ता कॊटिघ्ना बाहुभाजिताः ॥

षष्टयाहा वंशहस्ताः स्युर्डंगौच्च्यकरसंयुताः ॥9॥ अथ भूमिज्ञानाभावॆ कॆवलादप्रदर्शनादॆव वंशौच्च्यमात्मवंशान्तर माहु-=

पृष्ठॆ गत्वा द्वि जौ यॆ च कॊटी तॆ स्वॆ कॊटि दॊर्हतॆ तद्वियुत्या।

दॊविश्लॆवाल्लब्धमाद्यस्थितॆः स्याद्भूमानं प्राग्वत्ततः कौचकौन्यम् ॥10॥ इदं वासनासिद्ध मपि दुःसाध्यम् । अथान्तरिक्षॆ वस्तुद्वयं दृष्ट्वा तदन्तरज्ञानार्थं भूमॆस्तदौच्च्यज्ञानार्थं चाह—

स्थित्वा विद्वाऽर्थद्वयं तत्तलस्थस्तूल्यॊच्यं तच्चॊपदिश्यापसारः ।

दृग्वॆधांशात् स्यात्ततॊ वस्तुमध्यं स्यादौच्च्यं त्वासीनदृष्टयौच्च्ययुक्तम् ॥11॥

अर्थकमॆव वस्तु दृष्टं चॆत् तदा तत्सन्निहितं मध्यॆऽन्यद्वस्तु प्रकल्त्य मध्यभूमिज्ञानं स्यादित्यनुक्तमपि ज्ञायतॆ ॥

अथ जलपर्यन्तं कुपमध्यॆ बैधज्ञानमाह —

ऎवं स्थिरबा कूपत्तीरॆ जलस्थं स्थानद्वन्द्वं वीक्ष्य मध्यं तयॊः स्यात् ।

अत्रौच्च्यं यच्चॊध्र्वं दृष्ट्या विहीनं कूपॆ वॆधः स्यादतॊऽन्यत्र चॊह्यः ॥12॥ अथवा सूत्रम्—

कण्ठॆ स्थितः कूपजलान्यकण्ठौ विद्ध्वा सहैवैत्य पुनश्च पृष्ठॆ । वंशौच्च्यवत् स्याज्जलकण्ठमध्यॆ कूपस्य तत् किन्तु दृगौच्च्यहीनम् ॥12॥ इति श्री कॆशव सांवत्सरात्म जगणॆशदैवज्ञविरचितं सुधीरञ्जनयन्त्रम् ।

412

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वा वांअथ धीयन्त्रप्रशंसार्थमाह‌अथॆति । सर्वत्र यन्त्रनिर्माणं यन्त्र वॆधप्रकारश्चॊच्यतॆ । अत्र करकलितयष्टिरॆव यन्त्रनिर्माणम् । दत्तमूलाग्रदृष्टिरॆव वॆधप्रकारः । धीमत ऎवं करकलितयष्ट्या वंशौच्च्यादिज्ञानं संभवति नान्यस्यॆति धीयन्त्रमिदमिति स्पष्टम् । अत्र सूत्रॊदाहरणाचं भाष्यॆ स्पष्टम् । 40-41 ॥

अथ यष्ट्या ध्रुववॆधॆन पलभामाह

यष्टयग्रमूलसंस्थं विद्ध्वा ध्रुवमग्रमूलयॊलम्बौ । बाहुलम्बान्तरभूर्लम्बॊच्छायान्तरं कॊटिः ॥ 42 ॥

कॊटिद्वादशगुणिता बहुविभक्ता पलप्रभा ज्ञॆया ॥ वां भांअत्र समायां भूमौ स्थित्वा गणकॆन वॆधः कर्तव्यः । यष्ट्यग्रमूलसँस्थमिति । यष्टॆर मूलॆ चैकहॆलया यथा ध्रुवः संलग्न दृश्यतॆ तथा यष्टिर्या । ततस्तदप्रान्मूलाच्च लम्बनिपातौ कायौं । भुवि लम्बनिपातयॊरन्तरॆ यावन्त्यङ्गुलागि तावान् भुजः । ऎवं लम्जौच्च्पयॊरन्तरॆ यावन्ति तावती कॊटिः । यष्टिप्रमाणॆ कर्णः । सर्व वॆधॆय्यप्ययमॆव विधिज्ञॆयः । ततॊऽनुपातः । यद्यनॆन बाहुनैतावती कॊटिस्तदा द्वादशाङ्गुलॆन किमिति फलं पलभा स्यात् ॥ 42-423।

। वां0 वांपलभाज्ञानमाह

यद्वथग्रमूलसंस्थमिति ॥

अत्र लम्बॊच्छायान्तरं कॊटिः । लम्बान्तरभूर्भुजः यष्टिरॆव कर्णः । ऎतद्वॆधक्षॆत्रानुसारॆण लम्बज्या भुजॊऽक्षज्या कॊटिस्त्रिज्या कर्ण इति क्षॆत्रमनुभूयतॆ । तदुक्तम्कॊटिदशगुणितॆति ॥ 42-423॥

इदानीं वंशादिवॆधमाह—

विद्ध्वैवं वंशतलं दृष्ट्युच्छायाहताबाहॊः ॥ 43 ॥

कॊट्या लब्धं ज्ञॆयं स्ववंशमध्यॆ महीमानम् । विद्ध्वाथॊ वंशाग्रं भूमानं कॊटिसंगुणं भक्तम् ॥ 44 ॥

दॊष्णा वंशॊच्छायॊ दृष्ट्युच्छायॆण संयुतॊ ज्ञॆयः । 1. अत्र सिद्धान्तसार्वभौमै मुनीश्वरः—

अथॆष्टयष्टघा भुवि नीर मध्यॆ व्यॊम्नस्थितं वस्तु यदॆव दृश्यम् । तन्मानबॊधाद्युपयुक्त बुद्धियन्त्रं प्रवक्ष्यॆ निखिलकसारम् ॥ 85 । यथ्याग्रमूलस्थितदक्षिणैक दृष्टयाभखॆटादि विलॊक्य पात्यौं । तद्यष्टि मूलाग्रत ऎव लम्बौ तदन्तरॆ भूप्रमितिर्भुजः स्यात् ॥ 86 ॥ लम्बप्रमाणान्तरमत्र कॊटियॆष्टिः श्रुतिर्वॆघभवं हि जात्यम् । प्रत्यक्षमस्मात्सकलस्य वॆद्या युक्तानुपातास्रमितिः सुधीभिः ॥8॥

यन्त्राध्यायः

43

उदाहरणम्—

पञ्चशक्राङ्गुला 145 यष्टिरष्टषष्टिदृगुच्छयः ॥ षट् करास्तलवॆधॊ दॊः कॊटिः सप्तदशाङ्गुला ॥ अग्रवॆधॆ रसॆशा 116 दॊः कॊटिस्तुरगकुञ्जराः 87।

वंशस्य यस्य तन्मानं चात्मवंशान्तरं वद ॥ वां भां यष्टिः 145 । दृगुच्छ्रायः 68। तलवॆधॆबाहुः 1144 । कॊटिः 17 । अग्रवॆधॆ बाहुः 116 । कॊटिः 87 । अत्र तलवॆधॆऽग्नवॆधॆ वा ध्रुववद्यष्ट्यग्रमूललम्बयॊरन्तरभूर्भुजः । ऎवं यथॊक्तकरणॆन लब्धमात्मवंशान्तरम् 576 । वंशौचच्यम् 500 ।

अत्रॊपपत्तिःआत्मवंशान्तरभूमिर्भुजः। दृष्ट्युच्छायः कॊटि: । दृष्टिवंशमूलयॊर्बद्धं सूत्रं कर्णः । ऎतत्त्र्यस्त्रानुसारमॆव यष्ट्या वॆधॆन त्र्यत्रमुत्पद्यतॆ । तच्च लम्बान्तरभूर्भुजः । लम्बौच्च्यान्तर कॊटिः । यष्टिः कर्णः । अतॊऽनॆनानुपातः । यद्यनया कॊट्यायं भुजॊ लभ्यतॆ तदा दृगुच्छ्रायकॊट्या क इति । फलमात्मवंशान्तरभूमिः । ऎवमग्रवॆधॆऽपि । ऎवं वंशमूलादुपरि दृष्ट्युच्छायमितॆऽन्तरॆ चिह्न कल्प्यम् । तदृष्ट्यॊरन्तरॆ रॆखा भूमानमिता स भुजः । चिह्नॊपरिस्थं वंशखण्डं कॊटिः । दृष्टिवंशाग्नयॊर्बद्ध सूत्रं कर्ण: । ऎतत्र्यस्त्रानुसारमॆव वॆधत्यत्रं भवत्यतॊऽनुपात: । यदि वॆधभुजॆन वॆधकॊटिर्लभ्यतॆ तदा भूमितॆन भुजॆन कॆति । फलं चिह्नॊपरितवंशखण्डम् । तद्दष्ट्युच्छायॆण युतं सकलवॆणु प्रमाणम् ॥ 42-443॥

वां वांअथ वंशमूलवॆधॆन । स्ववंशमध्यभूज्ञानार्थ माह विध्वैवमिति ।

अत्रात्मवंशान्तरं भुजः गुच्छायं कॊटिः । वंशमूलगामिद्दक्सूत्रं कर्णः । तॆनॊक्तं दृष्ट्युच्छायाताबाहॊरिति ॥

। अथ वंशाग्रबॆधॆन वंशौच्च्यज्ञानमाविद्ध्वाथॊ वंशाग्रमिति । अत्र वंशाग्रगामिक्सूत्रं कर्णः । वंशदृष्ट्यॊरन्तरं भुज: । दृगुच्छायादुपरिवंशखण्डं कॊटिः । अत उक्तं भूमानं कॊटिसंगुणमित्यादि । सम्पूर्णॊ वंशॊच्छायॊ ज्ञातव्य इति दृष्ट्युच्छायॆण संयुत इत्युक्तम् ॥

अमुमर्थ शिष्यॆभ्यः स्पष्टयितुमुदाहरणं दर्शयतिपञ्चशक्राङ्गुला यष्टिरिति ॥ 421-441 ॥

अथ कॆवलाग्नवॆधॆनाह -..

अग्रं विध्वॊर्ध्वस्थः पुनरुपविष्टश्च तद्विद्ध्यॆत् ॥ 46॥ निजभुजभक्तॆ कॊटी तदन्तरहृतॊ दृगौच्च्यविश्लॆषः ।

भूमिवंशौच्च्यमतः पृथक् पृथक् पूर्ववज्ज्ञॆयम् ॥ 46 । अत्र प्रश्नः

ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्र सखॆ वंशस्य प्रगुणस्य यस्य सुसमॆ दॆशॆ समालॊक्यतॆ । सिं-60


ग्ग्

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ अत्रैव न्वमवस्थितॊ यदि वदस्यस्यान्तरं चॊच्छयं

मन्यॆ यन्त्रविदां वरिष्ठपदवीं यातॊऽसि धीयन्त्रवित् ॥ 47 ॥ उदाहरणम्

इष्टयष्ट्यॊसंस्थॆन वंशाग्रं विध्यता भुजः । दृष्टश्चतुष्करॊऽथान्ययष्ट्या खाङ्काङ्गुलः सखॆ ॥ निविष्टॆन तथा कॊटिरलं वॆधयॊरपि ।

आत्मवंशान्तरं ब्रूहि वंशॊच्छायं च वॆधवित् ॥ वां भां -ऊध्र्ववॆधॆ भुजः 96 । कॊटिः 1 । उपविष्टवॆधॆ भुजः 90 । कॊटिः 1 । अत्रॆष्टौ बुगुच्छ्रायौ कल्पितौ 72 । 24 । यथॊक्तकरणॆन लब्धं भूमानं हस्ताः 2880 । वंशौच्च्यॆ च हस्ताः 33।

। अत्रॊपपत्तिरव्यक्तकल्पनया । तत्रात्मवंशान्तरभू: या 1 । यष्ट्यध्ववॆधभुजॆन 96 अनॆनॆयं कॊटिलभ्यतॆ तदा यावत्तावता किमिति । फलं पूर्व वदृगुच्छायॆण युतं जातं वंशमानम् या 186912 । ऎवमुपविष्टवॆधॆन च वंशमानम् । या 1 रू 216। ऎतौ समाविति समच्छॆदीकृत्य छॆदगमॆ शॊधनार्थ न्यासः । यी 90 रू 622080 । या 96 रू 3017360

। समीकरणॆन लब्धं भूमानागुलानि 69120 । वंशयॊरत्रॊत्थापितयॊ भयत्रापि वंशमानं सममॆवाङ्गुलानि 792 । ततश्चैवं क्लियॊपपद्यत इत्यर्थः ॥ 44-47 ॥। वा वांअथ कॆवलाग्नवॆधॆना- अग्नॆ विद्ध्वॊर्द्धवस्थ इति । अत्र भूमानप्रमाणं यावत् तावदॆकं प्रकल्प्यानुपातॆन वंशः साध्यः । लम्बान्तरभूभुजॆ लम्बॊच्छायान्तरतुल्या कॊटिर्लभ्यतॆ तदा यावत्तावन्मितभूम्या किमिति निजनिजभुजभक्तकॊटिप्रमाणगुणयावत्तावन्मितं वंशॊवखण्डं जातम् । इदं स्वस्वदृष्टयुच्छाययुतं सम्पूर्णवंशमानमिति पक्षसाम्यं कृत्वैकवर्णसमॊकरणॆन निजभुजभक्तॆ कॊटी तदन्तरहृतॊ दृगौच्यविश्लॆषः ।

भूमानमिति शॊभनमुक्तम् । कॆवलाग्नवॆधॆनात्मवंशान्तरज्ञानं वंशौच्यज्ञानं च महॊत्कर्षाधायकमित्युक्तिविशॆषॆणाह-ऊध्र्वस्थस्यॆति । अत्रॊदाहरणमाह-इष्ट यष्ट्यॆति ॥ 453-47 ।

अथ जलान्तर्वॆधमाह—

ऎवं तॊयॆऽप्यौच्च्यं तत्र दृगौच्च्यॊनितं भवति । किंवा यष्ट्या कॊटी दृष्ट्युच्छायौ जलान्तरॆ बाहू । 48 ।

यन्त्राध्यायः

45

अत्रॆ प्रश्नः

दूरस्थस्य न दूरगस्य यदि वादृष्टस्य दृष्टस्य वा वंशस्य प्रतिबिम्बितस्य सलिलॆ दृष्ट्वाग्र मात्र सखॆ ॥ अत्र व त्वमवस्थितॊ यदि वदस्यस्यान्तरं चॊच्छयं ।

त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजॆन मन्यॆ भुवि ॥ 49 । उदाहरणम् -

दृष्टा चॆत् त्र्यलॊ कॊटिबहुश्च चतुरङ्गुलः । ऊर्ध्वंस्थॆनॊपविष्टॆन बाहुरॆकादशाङ्गुलः ॥ कॊटिरष्टाङ्गुला तॊ वंशाग्रं विध्यता सखॆ ।

व्यॆकहस्तौ दृगुच्छायौ वंशौच्च्य चान्तरं वद ॥ वां भां ऊर्ध्वं वॆधॆ कॊटिः 3 । भुजः 4) उपविष्टवॆधॆ कॊटिः 8 । भुजः 11 । दृष्ट्यच्छयौ क्रमॆण 72 । 24 । लब्धमात्मवंशान्तरं हस्ताः 86 । वंशौचच्यं हस्ताः 63 ॥ अत्रॊव वॆधॆऽन्यॊपविष्टवॆधॆ चान्या यष्टिरित ॥

अत्रॊपपत्तिःअत्र भित्तॆः सुसमॆ पार्श्वॆ तिर्यग्रॆखा दीर्घ कार्या । सा किल जलसमा भूः । तत्रैकस्मिन्नॆकान्तप्रदॆश ऊवं रॆखा कार्या । स किल वंशः । वंशमूलाधॊगामिनी वंशप्रमाणैवान्या रॆखा कार्या। तत् किल वंशप्रतिबिम्बम् । अथ भूरॆखाया उपर्यंन्यप्रान्तॆ दृगुच्छितान्या रॆखा कार्या । दृगुच्छ यात् प्रतिबिम्बवंशाग्रगामिनी कर्णरॆखा कार्या । सा कर्णरॆखा भूरॆखायां यत्र लग्ना तत्रस्थॆ जलॆ वंशानं द्रष्टा पश्यति । जलादुभयॊ द्वॆ पन्नॆ भवतः । तत्र जलवंशमूलयॊरन्तरं बाहुः । प्रतिबिम्बवंशः कॊटिः । अधः कर्णखण्डं कर्णः । अन्यदात्मजलान्तरं बाहुः । दृष्ट्युच्छायः कॊटिः । ऊर्ध्वकर्णखण्डं कर्णः । तॆ त्र्यलॆ परस्परानुमतॆ । यष्टिवॆर्धन यै भुजकॊटी तॆ अप्यॆतदनुसारॆ । अत उक्तं ऎवं तॊयॆऽपीति । कित्वत्र यदच्च्यमाच्छति तदृगौच्च्यॆन हॊनॆ कार्यम् । प्रतिबिम्बितस्याधॊमुखत्वादृगौच्च्यॆन सहागच्छति । अतस्तदूनं कृतमिति सर्वमुपपन्नम् ॥ 48-49 ॥

वां वां-जलान्तरॆ वॆधमाह-ऎवं तॊयॆऽप्यौच्यमिति । अत्र भूस्थॊ द्रष्टा जलप्रतिबिम्बितं वंशाग्रं पश्यतीति दृष्ट्युच्छाययुतः सम्पूर्णवंशः कॊटिरात्मवंशान्तरं भुजः वंशाग्रगामिक्सूत्रं कर्ण इति क्षॆत्रम् । ’निजभुजभक्तॆ कॊटी तदन्तरहृतॊ दृगौच्यविश्लॆषः ।

। भूमिर्वंशौच्यमतः पृथक् पृथक् पूर्ववज्ज्ञॆयमिति ।’ सूत्रातिदॆशस्तॊयॆऽप्युचित ऎव । अत्रानुपातॆन या कॊटिरागता सा तु दृष्ट्युच्छायहीना कार्या । वंशमात्रौच्यज्ञानस्यापॆक्षितत्वात् । अत आह—किन्तु दृगौच्यॊनितं भवतीति । प्रतिबिम्बस्याधॊमुखत्वात्तॆन सहायातमतस्तद्धीनं कार्यमिति भाष्यचॆ स्पष्टम् ॥

यष्टि विनापि प्रतिबिम्बितवंशौच्यं भूज्ञानं च संभवतीति कियत्यॆत्याहकि वा यष्ट्यॆति । अत्र क्षॆत्रं दर्शयति-कॊटीदृष्ट्युच्छायाविति ।

476

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ उपविष्टस्यॊवस्थस्य च दृष्ट्युच्छायौ तावॆव कॊटी भवतः । प्रतिबिम्बितं वंशाग्नदृष्टजनस्य स्वस्यान्तरं भुजद्वयम् । ’निजभुजभक्तॆ कॊटी तदन्तरहृतॊ दृगौच्यविश्लॆष’ इति सूत्रॆणात्मवंशान्तरं वंशौच्यज्ञानं च सुगमम् ॥ 48 ।

किंवा यष्ट्यॆत्यस्यॊदाहरणम्

षडङ्करमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् ॥

आत्मतॊयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥ वां भां -ऊवस्थस्य जलान्तरम् 66 । उपविष्टस्य जलान्तरम् 33। दृष्ट्युच्छायौ 73। 24 । लब्धं तदॆव भूमानं हस्ताः 88 । वंशौच्च्यं हस्ताः 63 । इति धीयन्त्रम् ॥

वां वांअत्रॊदाहरणमाह-षडङ्करिति ॥ 49 ॥ अथ स्वयंवमाह -

लघुदारुजसमचक्रॆ समसुषिराराः समान्तरा नॆम्याम् । किंचिद्वक्रा यॊज्याः सुषिरस्याध पृथक् तासाम् ॥ 60 ।

रसपूर्णं तच्चक्रॆ द्वयाधाराक्षस्थित स्वयं भ्रमति ॥ वां भां ग्रन्थिकॊलरहितॆ लघुदारुमयॆ भ्रमसिद्धॆ चक्र आराः । किंविशिष्टाः । समप्रमाणाः समसुषिराः समतौल्याः समान्तरा नॆम्यां यॊज्याः । ताश्च नद्यावर्तवदॆकत ऎव सर्वाः किचिनुकॊ यॊज्याः। ततस्तासामाराणां सुषिरॆषु पारदस्तथा क्षॆप्यॊ यथा सुषिराधमॆव पूर्ण भवति । ततॊ मुद्रितारानं तच्चक्र मयस्कारशाणवढ्याधारस्थं स्वयं भ्रमति । अत्र युक्तिः । यन्त्रैकभागॆ रसॊ ह्मारामूलं प्रविशति । अन्यभागॆ त्वारानं धावति । तॆनाकृष्ट तत् भ्रमतीति । 50-503॥ अथान्यदाह—

उत्कीर्य नॆमिमथवा परितॊ मदनॆन संलग्नम् ॥ 51 । तदुपरि तालदलाय कृत्वा सुषिरॆ रसं क्षिपॆत् तावत् । यावद्रसैकपार्श्वॆ क्षिप्तजलं नान्यतॊ याति ॥ 52 ।

पिहितच्छिद्र ततश्चक्र भ्रमति स्वयं जलाकृष्टम् । वां भां -यन्त्रनॆमि भ्रमयन्त्रॆण समन्तादुत्कीर्य द्वचङ्गुलमात्रं सुषिरस्य वॆधॊ विस्तारकॊ यथा भवति ततस्तस्य सुषिरस्यॊपरि तालपत्रादिकं मदनादिना संलग्नॆ कार्यम् । तदपि चक्र याधाराक्षस्थितं कृत्वॊपरि नॆम्यां तालवलं विद्ध्वा सुषिरॆ रसस्तावत् क्षॆप्यॊ यावत् सुषिरस्याधॊभागॊ रसॆन मुद्रितः । पुनरॆकपाश्र्वं जलं प्रक्षिपॆत् । तॆन जलॆन द्रवॊऽपि रसॊ गुरुत्वात् परतः सारयितुं न शक्यतॆ । अतॊ मुद्रितच्छिद्रं तच्चक्र जलॆनाकृष्टं स्वयं भ्रमतीति । 503-523।

यन्त्राध्यायः

477

वां वांअथ कौतुकार्थ स्वयं वहयन्त्रमाह-लघुदारुजसमचक्रॆ समसुषिरारा इति । रसपूर्णॆ तच्चक्रमिति । स्वयं वहान्तरमाह—उत्कीर्यॆति । तदुपरीति । पिहितछिद्रमिति ॥ 50523॥

अथान्यदाह—

ताम्रादिमयस्याङ्कशरूपनलस्याम्बु पूर्णस्य ॥ 53 ॥ ऎक कुण्डजलान्तद्वितीयमग्रं त्वधॊमुखं च बहिः ॥ युगपन्मुक्त चॆत् क नलॆन कुण्डाद्वहिः पतति ॥ 54 । नॆम्यां बद्ध्वा घटिकाश्चक्रॆ जलयन्त्रवत् तथा धार्थम् ॥ नलकप्रच्युतसलिलं पतति यथा तङ्घटीमध्यॆ ॥ 66 । भ्रमति ततस्तत् सतत पूर्ण घटीभिः समाकृष्टम् ॥

चक्रच्युतं तदुदकं कुण्डॆ याति प्रणालिकया ॥ 66 ॥ वां भां  -ताम्रादिधातुमयस्याङकुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्न जलभाण्डॆऽन्यदनं बाहरधॊमुखं चैकहॆलया यदि विमुच्यतॆ तदा भाण्डजलं सकलमपि नलॆन बहिः क्षति । तद्यथा । छिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डॆ क्षिप्तस्य जलपूर्ण सुषिरस्यैकमनं भाण्डाबहिरधॊमुखं द्रुतं यदि घ्रियतॆ तदा भाण्डजलं सकलमपि नलॆन बहिर्याति । इदं कुकू नाडीयन्त्रमिति शिल्पिन हरमॆखलनां च प्रसिद्धम् । अनॆन बह्वश्चमत्काराः सिद्ध्यन्त । अथ चक्रनॆम्यां घटीबैदृष्ट्वा जलयन्त्रवत् द्वयाधाक्षिसंस्थितं तथा निवॆशयॆद्यथा नलकप्रच्युतजलं तस्य घटीमुखॆ पतति । ऎवं पूर्णघटीभिराकृष्टं तद्भ्रमत् कॆन निवार्यतॆ । अथ चक्रच्युतस्यॊदकस्याधःप्रणालिकया कुण्डगमनॆ कृतॆ कुण्डॆ पुनर्जलप्रक्षॆपनैरपॆक्ष्यम् ॥ 523-56 ॥

वां वांअन्यदप्याह—ताम्रादिधातुमयस्यॆति । ऎकमिति । नॆम्यामिति । भ्रमतीति । वासना भाष्यॆ स्पष्टमिदम् ॥ 523-56 ॥

। इदानीमन्यॆषां स्वयं वहमुपसन्नाह—

यदधॊरन्ध्रनलं तत् सापॆक्षत्वात् स्वयंवहं ग्राम्यम् ।

चतुरचमत्कारकरी युक्तिर्यन्त्र’ नहि ग्राम्यम् ॥ 57 ।

1. अत्र ब्राह्मस्फुटसिद्धान्तॆ ब्रह्मगुप्तः—

घुदा समयं चक्र समसुषिरारान्तरपृथगराणाम् ॥ अर्धॆन रसॆन पुणॆ परिधौ संश्लिष्टकृतसन्धिः ॥ 53 । तिर्यक्कॊलॊ मध्यॆ द्वयाधारस्थॊऽस्य पारदॊ भ्रमति ।

छिद्राण्यूध्वं मधॊऽतश्च क्रमजस्रं स्वयं भ्रमति ॥ 54 । अपि च सिद्धान्तसुन्दरॆ ज्ञानराजः—

नृपतिचित्तचमत्कृतिकारकं नवतरामलयन्त्रवयं ब्रुवॆ । बतलानलिकां कुशभामुखॊद्गत समीरवशॆन सदावहा ॥

41

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ऎवं बहुधा यन्त्र स्वयंवहं कुहकविद्यया भवति ।

नॆदं गॊलाश्रितया पूर्वॊक्तत्वान्मयॊप्युक्तम् ॥ 58। वां भां  स्पष्टार्थमिदम् । अत्र भ्रमणं कालानुसार स्वबुद्ध्वा विधातव्यमित्यध्याहार्यम् ॥ 57-48 ।

इति भास्करॊयॆ सिद्धान्तशिरॊमणौ वासनाभाष्यॆ मिताक्षरॆ गॊलॆ

यन्त्राभ्यायः । अत्र ग्रन्थस स्या 375॥ वा वांअधॊरन्ध्रनलमिति । अनॆन सापॆक्षयन्त्राणि ग्राम्याणीत्युक्तम् । मयूरयन्त्रब्रह्मचारियन्त्रशरवॆधयन्त्रवधूवरयॊगयन्त्रमॆषाजयुद्धयन्त्रशङ्खवादनयन्त्रघण्टापटहादिवादनयन्त्रवानरयन्त्रघटीयन्त्रहंसयन्त्राद्यानि स्वयंवहगॊलयन्त्राद्यानि च बहुधा यन्त्राणि भवन्तीत्याह

ऎवं बहुधायन्त्रं स्वयं वहं कुहकविद्यया भवति ।

नॆदं गॊलाश्रितयॆति । उज्झितगॊलाश्रयाणां स्वयंवहयन्त्राणामिह प्रतिपादनं श्रीमदाचार्यस्य नॊचितमित्यत आहपूर्वॊक्तत्वान्मयाप्युक्तमिति । दिनगतकालावयवज्ञानसम्पादकत्वमॆतॆषामपि विद्यत इति यथापूर्वॆरुक्तानि तथा मयाप्युक्तानीति भावः ॥ 57-58 ।

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधार्बुधाद्, भट्टाचार्यसुसाद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ, सत्सिद्धान्तशिरॊमणॆरयमगात् यन्त्राधिकारः स्फुटः ॥

अथ ऋतुवर्णनम् । अथ ऋतुवर्णनमाह

उत्फुल्लन्नवमल्लिकापरिमलभ्रान्तभ्रमभ्रामरॆ रॆ पान्थाः कथमव्यथानि भवतां चॆतांसि चैत्रॊत्सवॆ । मन्दान्दॊलितचूतनूतनघनस्फारस्फुरत्पल्लवैरुद्वॆलन्नववल्लरीष्विति लपन्त्युच्चैः कलं कॊकिलाः ॥ 1 ॥ स्वकुसुमैमॆलिनामिव मालतीमवहसन्ति वसन्तजमल्लिकाः । उपवनं विनिवारयतीव ताः किसलयैर्मलयानिलकम्पितैः ॥ 2 । विहाय सौधं तृणकुड्यमण्डपॆ प्रसिच्यमानॆ सलिलैः समन्ततः । शुचौ रमन्तॆ विरलं विलासिनः प्रियाजनैः सीकरसॆचनॊन्मुखाः ॥ 3 ॥


ऋतुवर्णनम्

456

निदाघदाहार्ति विघातहॆतवॆ वनाय कामॊच्छितचूतकॆतवॆ ॥ ब्रजन्ति वापीजलकॆलिलालसाः शुचौ रतिस्वॆदगलज्जलालसाः ॥ 4 ।

मदनदहनखिन्नामागतॆऽप्यॆत्य कालॆ परिमलबहलानां मालतीनां नदीनाम् । अदय दयित सिञ्चस्यात्मदृग्वारिणा किं परिमलबहलानां मा लतीनां न दीनाम् ॥ 5॥ उच्चैर्विरौति हि मयूरकुलं यदम्ब

मन्दं कदम्बमकरन्दविमिश्रितश्च । वातः प्रवाति पतिरॆति न तॆन ॥ मन्यॆ निघणनिघृणविकर्णविहृत्वमस्य ॥ 6 ॥ ऎवं विधं विरहिणी विरहॆण खिन्ना

भिन्नाञ्जनच्छविघनॆ गगनॆ घनौं । मत्वा प्रियं तमदयं हृदयं प्रविष्टं

ब्रूतॆ सपॆशलमलं परिहासमिश्रम् ॥ 7 ॥ स्वतनुजवनराज्या पुष्पवत्याश्लिषन्त्या

ह्यनुचितकृतसङ्गॊस्मीति शैलॊऽनुतप्तः । निशि शशिकरचञ्चन्निर्झरश्रकल्पैः।

शरदि हृदिजखॆदस्वॆदवान् रॊदितीव ॥ 8 ॥ सहस्यकालॆ बहुशस्यशालिनी चितामवश्यायकमौक्तिकॊत्करैः । प्रहृष्टपुष्टाखिलगॊकुलामिलां विलॊक्य हृष्यन्त्यधिकं कृषीवलाः ॥9॥ अरुणनीलनिमीलितपल्लवं प्रचुरफुल्लसमुल्लसनैः श्रियम् ॥ वहति कांचन काञ्चनकाननं नवतरां नितरां शिशिरागमॆ ॥ 10॥ अपडुतिग्ममरीचिमरीचिभिर्नहि तथा शिशिरॆ शिशिरक्षतिः । निशि यथॊष्मलपीनघनस्तनी भुजनिपीडनतः स्वपतां नृणाम् ॥ 11 ॥ ऋतुव्यावर्णनव्याजादीषदॆषा प्रदर्शिता । कविता तद्विदां प्रीत्यै रसिकानां मनॊहरा ॥ 12 ।

48

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ सरसमभिलपन्ती सत्कवीनां विदग्धानव

रतरमणीया भारती कामितार्थम् । न हरति हृदयं वॊ कस्य सा सानुरागा

नवरतरमणी या भारती कामितार्थम् ॥ 13 ॥ न भवति हृतचित्तॊ वाचमाकण्यं रम्य

। परभृतसरसां ना कॊमलां सत्कवीनाम् । सततमुपगतानां साम्बुजैव पयॊभिः ।

। परभृतसरसां नाकॊऽमला सत्कवीनाम् ॥ 14 ॥ त्रिदिवमधरयन्तस्तीरपङ्कन नानारुचि

रसिकतया वाग्लॆषिताङ्गः सुवृत्तैः । कृतिन इह रमन्तॆ रम्यसारस्वतौघॆ रुचि

रसिकतया वा श्लॆषिताङ्गः सुवृत्तैः ॥ 15 ॥ वां भां वर्षाकालॆ हृदयस्थमदर्य दयितं प्रति विरहिणी किलॆव ब्रूतॆ । हॆ दयित निर्दयास्मिन्नध्यागतॆ काल ऎत्यागत्य कि न सिञ्चसि । काम् । मा इति माम् । कथंभूताम् । मदनबहनखिन्नाम् । कामाग्निदाहाकुलाम् । पुनः किंविशिष्टाम् । दीनाम् । कॆन । आत्मदृग्वारिणा स्वदृक्सलिलॆन । कासां संबन्धिनि कालॆ । नदीनाम् । कथं भूतानाम् । परिमलबहलानाम् । पर समन्तात् । मलबहलानाम् । न कॆवलं तासाम् । मालतॊनमपि । परिमलबहलानामामॊदबहलानाम् । न कॆवलं तासामपि । लतीनामिति रतीनाम् । तासां च परिमलबहलानाम् । तत्र परस्य भावः परिमा। परिम्णॊ लवः परिमलवः । तं हन्तीति परिमलहराः । तासां परिमलवहराणाम् । रलयॊर्बवयॊश्चैक्यस्य श्लषॆ तु गृहीतत्वात् । मानिनीनां मानिनां वा कामातुराणां मानभङ्ग न तुच्छत्वमापादयन्तीनां रतीनामित्यर्थः ॥

अथ कविवर्णनम् । का सत्कवीनां विदग्धा भारती वाणी कस्य हृदयं न हरति । अपि तु सर्वापि सर्वस्य । अनवरतरमणीया । सततं रम्या । किं कुर्वतॊ । अभिल पन्ती । कम् । अमितार्थम् । असंख्यमर्थम् । किंविशिष्टम् । सरसम् । सा च कस्य न हरति । किम् । अथ हृदयं वा । या । का। नवरतरमणॊ । अपूर्व सुरता युवती । किंविशिष्टा। भारती भारतसम्बन्धिनी नर्तकस्त्री । कथंभूता सती । कामिता । पुनः किंविशिष्टा । सानुरागा। किं कुर्वती । सरसमभिलपन्ती । विदग्धा ।

क. ना नरः सत्कवीनां वाचमाकण्यं हृतचित्तॊ न भवति । किंविशिष्टाम् । अमला निदूषणाम् । पुनः कथंभूताम् । सततं रम्याम् । पुनः किंविशिष्टाम् परभृतसरसाम् । परभृतस्य कॊकिलस्यैव सरसॊ रसवतीम् । अथ द्वितीयॊऽर्थः । कॆ उदकॆ वयः पक्षिणः सन्तश्त तॆ कवयश्च सर कवयॊ हंसाया जलपक्षिणः । तॆषां वाचं सततं रम्यामाकण्यं कः ना हृतचित्तॊ न भवति ।

प्रश्नाध्यायः

किंविशिष्टाम् । न अकॊमलम् । कॊमलम् । 3.थंभूतानां तॆषाम् । उपगतानां तीरविलासिनामित्यर्थः । कॆषाम् । परभृतसरसाम् । पराणि च तानि भृतानि पूर्णानि सरांसि तॆषां परभृतसरसाम् । कैः । पयभिः । कथं भूतैः । साम्बुजैः । अथवा । उपगतानां नगरनिकटवतनां सरस सत्कसंबन्धिनॊ वयः सत्कवयस्तॆषाम् ॥

अथ कियॆवं विधयात्र ग्रन्थॆ प्राकृतिकानां गणकानामित्याशङ्कयॊच्यतॆ । नहि मन्दार्थमॆव अन्य आरभ्यत इत्याह । इह कवीनां द्व गती । इयमियं वा । ऎतत्परॊऽयं इलॊकः । रमन्तॆ । कॆ कृतिनॊ विद्वांसः । क्व । रम्यसारस्वतौधॆ । सरस्वती नदीप्रवाहॆ । सरस्वत्याः सर्वंगतत्वाद्गङ्गाद्या अपि सरस्त्रत्य उत्पन्तॆ । अत्र किंविशिष्टा उपलक्षिताः । कैः सुवृत्तः । रम्याचारैः । पुनः कैः । आश्लॆषिताङ्गः । अवलिप्ताङ्गः। कॆन । नदीतीरपङ्कॆन । न कॆवलं तॆन । नानारुचिरसिकतया वा । किं कुर्वन्तः । तथा रमन्तॆ । अधरयन्तः । अधरीकुर्वन्त । किम् । त्रिदिवम् । अस्मादप्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयॊऽथः । नानारुच्या रसिकत्वं रसिकता तयॆह रम्यसारस्वतीधॆ वाक्यसमूहॆ चतुरवचननिचयॆ कृतिन रमन्तॆ । कॆः कृत्वा । सुवृत्तः इलक्ष्णैः श्लॊकः । मालिनीप्रभृतिभिः । किंविशिष्टैः। श्लॆषिताङ्गः। श्लॆषॊक्तियुक्तचरणैः । पादावृत्तिप्रभृतिभिः । किं कुर्वन्तः । त्रिदिदमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं भवॆत्यर्थः । शॆषं स्पष्टम् ॥ 1-15 ॥

। इति श्रीभास्करीयॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ गॊलाध्यायॆ मिताक्षरॆ ऋतुवर्णन

समाप्तम् । अत्र ग्रन्थसंख्या 60 ॥ वां  वां-अथ ऋतुव्यावर्णनव्याजॆन स्वकवितां प्रदर्शयति पञ्चदशवृत्तैः । अत्र विषमॊऽर्थॊ भाष्यात् स्पष्टः ॥ 1-15 ।

अथ प्रश्नाऽध्यायः अथ प्रश्नाध्यायॊ व्याख्यायतॆ । तत्रादौ तदारम्भप्रयॊजनं तत्प्रशंसां चाह— प्रौढं प्रौढसभासु नैति गणकः प्रश्नैर्विना प्रायशॊऽतस्ताम् वच्मि विचित्रभङ्गिचतुरप्रीतिप्रदानाय यान् ।

आकण्यपि सुवर्णवर्णवदनं वैवण्य मॆति क्षणात् तस्याखर्व कुगर्वपर्वतशिरः प्रौढ्याधिरूढॊऽत्र यः ॥ 1 । पाट्या च बीजॆन च कुट्टकॆन वर्गप्रकृत्या च तथॊत्तराणि । गॊलॆन यन्त्रैः कथितानि तॆषां बालविबॊधॆ कतिचिच्च वच्मि ॥ 2 ॥ वां भां- स्पष्टार्थम् ॥ 1-2 ॥ वां वांश्रीरस्तु । श्रीवरदमूत्तर्जयति ॥

अथ प्रश्नाध्यायी व्याख्यायतॆ । तत्र तदारम्भप्रयॊजनमाह प्रौढिमिति । तान्प्रश्नान् बच्मीति क्रियाकारकयॊजना । तच्छब्दॊं यच्दृब्दमपॆक्षतॆ यत्तयॊनित्यसम्ब

सिं-61

482

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ न्धात् । तान् कान् यानाकयपि तस्य सुवर्णवर्णवदनं क्षणाद्वैवयं मॆति । तस्य कस्य यः प्रौढयात्त्वखर्वकुगर्वपर्वतशिरॊऽधिरूढः ॥ प्रश्नप्रतिपादनप्रयॊजनमाह-विचित्रभङ्गिचतुरप्रीतिप्रदानायॆति । प्रश्नानमून्प्रपठतः किं फलमित्यत आह प्रायशः प्रश्नैविना गणकः प्रौढसभासु प्रौढि नैति । अतस्तान् वच्मीति सम्यगुक्तम् ॥

कॆवलप्रश्नकथनं नॊचितमिति तदुत्तराण्यपि वक्ष्यामीति प्रतिजानीतॆ—पाट्यॆति । तॆषां प्रश्नानामुत्तराणि पाटया कथितानि बीजॆन च कथितानि वर्गप्रकृत्या कथितानि कुट्टकॆन च कथितानि गॊलग्रन्थॆन कथितानि यन्त्रैश्च कथितानि । बालावबॊध इति निमित्तसप्तमी तॆन बालावबॊधार्थं कतिचिदुत्तराणि पुनर्वक्ष्यामॊत्यर्थः ।

आचार्यॆण तु पूर्वं ग्रहगणितं कृतं ततः पाताध्यायादनन्तरं पाटीकुट्टकवर्गप्रकृतिबीजसूत्राणि संक्षॆपॆण विरचितानि । ततॊ गॊलाध्याय ईषदीषदिह मध्यगमादावित्यन्तं विरचितस्ततॊ यन्त्राध्यायस्तदनन्तरमयं प्रश्नाध्यायॊ रचित इति प्रश्नॊत्तराणि पाट्यादिभिः कथितानीत्युक्तम् । यतः सन्ति क्वचिदीदृशाण्यपि सिद्धान्तशिरॊमणिपुस्तकानि । ईदृशं सिद्धान्तशिरॊमणिपुस्तकॆ विरचय्यॊदाहरणयॊजनासहितानि बीजपुस्तकानि सुत्रविशॆषसहितानि विरचितानि । अत ऎवानॆकवर्णसम्बन्धिमध्यमाहरणॆ इदं किल सिद्धान्तॆ मूलसूत्रं संक्षिप्यॊक्तमत्र किञ्चिद् विस्तार्यॊच्यत इत्युक्तम् ।

ऎवं लीलावतीबीजपुस्तकं विरचय्य गॊलाध्यायभाष्यं रचितम् । तदनन्तरं ग्रहगणितभाष्यं विरचितमित्याचार्यग्रन्थादॆवॊपलभ्यतॆ । कुट्टकविवृतावाचाचार्यॆणॊक्तमस्यौदाहरणानि प्रश्नाध्याय इति तत्सङ्गच्छतॆ । तस्मादुत्तराणि पूर्वमुक्तानि प्रश्नास्त्वत्रॊच्यत इति स्फुटं प्रश्नाध्यायत्वमस्य । अत्र यान्युत्तराणि कथ्यन्तॆ तानि तु बालावबॊधमात्रप्रयॊजनानि न विद्वज्जनावबॊधार्थानि स्पष्टमुक्तम् । प्रश्नास्तु सर्वॊपयॊगायात्र प्रतिपाद्यन्त इति महाविशॆषः ॥ 1-2॥ अथ बुद्धमतः प्रशंसामाह—

अस्ति त्रैराशिकं पाटी बीजं च विमला मतिः । किमज्ञातं सुबुद्धीनामतॊ मन्दार्थमुच्यतॆ ॥3॥ वर्ग वर्गपदं घनं घनपदं संत्यज्य यद्गण्यतॆ । तत् त्रैराशिकमॆव भॆदबहुलं नान्यत् ततॊ विद्यतॆ । ऎतद्यद्धहुधास्मदादिजडधीधीवृद्धिबुद्धया बुधैविद्वच्चक्रचकॊरचारुमतिभिः पाटीति तन्निर्मितम् ॥ 4 ॥ नैव वर्णात्मकं बीजं न बीजानि पृथक पृथक् । ऎकमॆव मतिजमनल्पा कल्पना यतः ॥5।

दा, भां  स्पष्टार्थम् ॥ 3-5 ॥


प्रश्नाध्यायः

483

वां वां —पाटीबीजयॊः स्वरूपमाह-अस्तीति । त्रैराशिकमात्रं पाटीबुद्धिरॆव बीजम् ॥

। ननु सूर्यादिप्रणीतशास्त्रॆषु कथं पाटीबीजगणितॆ न प्रतिपादितॆ । मनुष्यकृत कथं तत्प्रतिपादनमित्यत आहकिमज्ञातं सुबुद्धीनामतॊ मन्दार्थमुच्यतॆ । इति मया सुरप्रभृतीनां सुबुद्धीनां किं नामाज्ञातमस्ति पाटीकुट्टकवर्गप्रकृतिबीजप्रतिपाद्यविषयॆषु । अतस्त्वार्षसिद्धान्तॆषु तानि न प्रतिपादितानि । तन्मूलॊत्तरप्रश्नाप्रतिपादनं च । मनुष्यास्तदपॆक्षया मन्दबुद्धयॊऽतस्तबुद्धिविवृद्धयॆ पाटीबीजगणिताद्यमुच्यतॆ । ऎतदॆव स्पष्टयति ॥

वर्ग वर्गपदमिति । नव वर्णात्मकमिति । ऎतदॆव बीजॆ विशदीकृतम्। बीजं मविविधवर्णसहायिनीत्यादिना। मनुष्यॆष्वपि यॆ पाटीबीजकुट्टकवर्गप्रकृतिगॊलयन्त्रग्रन्थविमलमतयस्तॆ तु प्रश्नश्रवणमात्रॆण तदुत्तरं प्रतिपाद्यन्तॆ । यॆ तु मन्दबुद्धयॊ यथा श्रुतार्थग्राहिणस्तदर्थमत्रॊत्तराणि प्रतिपाद्यन्त इति भावः । पाटॊबीजवर्गप्रकृतिकुट्टकॊदाहरणानि ग्रहगणितप्रतिपाद्यावमशॆषादिराशिपराणि वॆद्यानि । ग्रहगणितगॊलयॊः प्रतिपादितप्रश्नानामत्र पुनः प्रतिपादनं कॆवलप्रश्नाध्यायमात्रपाठकॊपयॊगायॆति भाष्यॆ वक्ष्यतॆ ॥ 3-5 ॥ अथ प्रश्नानाह—

अहर्गणस्यानयनॆऽर्कमासाश्चैत्रादिचान्द्रॆर्गणकान्विता किम् । कुतॊऽधिमासावमशॆषकॆ च त्यक्तॆ यतः सवयवॊऽनुपातः ॥ 6 । वां भां अयमस्य भङ्गश्च पूर्व उपाख्यात ऎव ॥ 6 ॥

वां वां- कुतॊऽधिमासाऽवमशॆषकॆत्युक्तॆ इति प्रागुक्तप्रश्नमनुवदत्ति‌अहगणस्यानयनॆऽर्कमासा इति । अस्यॊत्तर गॊलॆ प्रतिपादितं दर्शावधिरित्यादिना ॥ 6 । अथान्यमाह-=

चन्द्रश्चन्द्रगुणॊ रवी रविगुणश्चाङ्गारकॊऽङ्गाहतस्तद्यॊगॊ गुणसंगुणात् सुरगुरॊ राश्यादिकात् पातितः ॥ शॆषं चापरपर्ययॊत्थखचरॆणॊनं युतं वा शनिः

स्यात् कॆन्यॆ भगणा वदॆति तव चॆदस्ति श्रमॊ मिश्रकॆ ॥ 7। अथास्य भङ्गः

उद्दॆशकालापवदॆव कार्य यॊगान्तरायं ग्रहपर्ययाणाम् । दृष्टस्य चक्राणि तदुनितानि तैरूनितं तत् क्रमशॊ विधॆयम् ॥8॥ अज्ञातखॆटः स्वमृणं कृतश्चॆदज्ञातचक्राणि भवन्ति तानि ॥ कहाः प्रदॆया अविशुद्धशुद्धौ कतैश्च तक्ष्यं कुदिनाधिकं चॆत् ॥9॥

44

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वां भां उदाहरणॆ ग्रहाणां यथा यथा यॊगॊऽन्तरं वाभिहितं तथा तथा ग्रहयुगभगणानामपि कार्यम् । यदि शॊध्यं न शुध्यॆत् तदा कुदिनानि दत्त्वा शॊधयॆत् । तथा गुणकैर्गुणनॆ यॊगॆ च कृतॆ यदि राशिः कुदिनाधिकॊ भवति तदा कुदिनैस्तक्ष्यः । ऎवं यॊगान्तरादि यद्भवति तॆन दृष्टग्रहस्य युगभगणा ऎकत्रॊनाः कार्याः । अन्यत्र तैर्भगणॆ स्तनं कार्यम् । ऎवं कृतॆ प्रथमस्थानॆ यदवशॆषं तॆऽन्यभगणा भवन्ति । यद्यन्यभगणा उबाहरणॆ धनं कृताः । यदि ऋ णं कृतास्तदा द्वितीयस्थानॆ यदवशॆष तॆऽन्यभगणा इति ।

अत्रॊपपत्तिः यद्ग्रहाण यॊगवियॊगादिकं तत् तद्युगभगणानां कृतम् । तथाविधैर्भागभैरहगणाग्रहवत् फलं आनीतॆ तद्यॊगवियॊगाविकमुत्पद्यतॆ । यत्र शॊध्यं शुद्धयति तत्र यत् कुदिनानि दत्तानि तत्रॆयं युक्तिः । यैर्भ गणैर्यादृशॊ अहॊ राश्यादिकॊ भवति तैरॆव कुदिनाधिस्तादृश ऎच राश्यादिकः स्यात् । भगणशॆषयॊस्तुल्यत्वात् । किंतु तैगणा अधिका आगच्छन्ति तॆ परित्यक्ताः प्रयॊजनाभावात् । उदाहरणं हि राश्यादिग्रहाणामॆव । अनमैव युक्त्या यत्र गुणनादिकॆ कृतॆ कदिनाधिकत्वं दृश्यतॆ तत्र राशिः कुदिनैस्तक्ष्य इत्युक्तम् । अथैव यॊगवियॊगादिकॆ यॆ भगणा जातास्तॆऽन्यभगणैरूनाः सन्तॊ दृष्टग्रहभगणा भवन्ति । दृष्टभगणैरूना अन्यभगणी भवन्तीति विलॊमविधिः । यदान्यभगणैर्युक्ताः सन्तॊ दृष्टभगणा भवन्ति तदा तैरॆवॊना दृष्टभगण अन्यभगणा

भवन्तीत्यर्थात् सिद्धम् ॥

अथ बालावबॊधार्थ कल्पितभगणॆरुदाहरणम् । तत्र रवॆभंगणास्त्रयः 3 । चन्द्रस्य चत्वारः 4 । भौमस्य पञ्च 5। गुरॊः सप्त 7 । शनॆनंव 9 । कुदिनानि षष्टिः 60 । त्रयॊविंशति 33 महर्गण प्रकल्प्य साधिता ग्रहाः । 6

1.1 6 ।’ शगुणॊऽर्कः । ऎकगुणचन्द्रः । षड्गुणॊ भौमः । र, 8 । चं. 3 । मं. 6 । ऎषां यॊगः 10 । 0 । अमं त्रिगुणाद्गुरॊविशघ्य 24 । 18 शैषम् 2 । 16 । अथाज्ञातभगणज्ञानार्थ ग्रहयुगभगणानां यथॊक्तॆ यॊगॆ बियॊगॆ च कृतॆ ,जातम् 11 । 0 । ऎतच्छनिभगणैर्नवभिरूनीकृतं जातावच्यभगणौ 2 । यद्यन्यभगणा ऋण तद्भगणद्वयसंभूतॊ ग्रहः 9 । 6 । अस्मिन् पूर्वस्मात् 2 । 18 शॊधितॆ जातः शनिः 5। 12 । यद्यज्ञातः खॆटः स्वं तदा शनिभगणॆषु 9 कुदिनानि 60 प्रक्षिप्यैकादश 11 विशॊध्य जाता अन्यभगणाः 56 । ऎभ्यॊ जातॊ ग्रहः 2 । 24 । अनॆन पूर्व शॆषॆ युतॆ जातः शनिः 5 । 12 ॥ 79 ।

वां वांअथ पाटीगणितान्तर्गतविलॊमगणितविषयं प्रश्नमाह-चञ्चचन्द्रगुण इति ॥

प्रश्नभङ्गार्थं सूत्रमाह-उद्दॆशकालापवदॆवॆति । अज्ञातखॆट इति ।

अत्र शॆष कॆनचिदपरखॆचरॆणॊनं शनिदि भवति तदा शनिनॊनं शॆषमपरखॆचरः स्यात् । यदि च शॆषमपरखॆचरयुतं शनिर्भवति तदा शॆषॊनः शनिरपरखॆचरः स्यात् । अत्र कल्पगतकालकीर्तनाद् ग्रहभगणानामॆव यॊगान्तराद्यं विहितम् । मध्यमग्रहानयनॆ कल्पकुदिनानि हरा इति क्वहाः प्रदॆयाः । अविशुद्धशुद्धौ क्वहैश्च तक्ष्यं कुदिनाधिक चॆदित्युक्तम् । तत्त्व)सू तनूकरणॆ ॥ 7-9 ।

र, चं, मं. गु. श, । अत्र

द्वाद

। 13 ।

अनाँध्यायः

45

अथान्य प्रश्नमाहयॆ याताधिकमासहीनदिवसा यॆ चापि तच्छॆषकॆ तॆषामैक्यमवॆक्ष्य यॊ दिनगणान् ब्रूतॆऽत्र कल्पॆ गतान् । संश्लिष्टस्फुटकुट्टकॊद्भटबटुक्षुद्रणविद्रावणॆ तस्याव्यक्तविदॊ विदॊ विजयतॆ शार्दूलविक्रीडितम् ॥ 10 ॥

अथास्य भङ्गः— कृताष्टाष्टिगॊब्ध्यब्धिशैलामरतुद्विप 863374491684 घनॆ सशॆषाधिमासावमैक्यॆ । भवॆद्वयॆकचन्द्राह 1602998999999 भक्तॆऽवशॆष गतॆन्दुद्युराशिस्ततः सविनायः ॥ 11 ॥

वां भां स्पष्टार्थम् । 1. अत्र बापूदॆवॊक्तः प्रश्नः

अधिमासावमशॆषॆ ज्ञात्वा यॊऽहर्गणं वदॆदाशु । संश्लिष्टस्फुटकुट्टकवॆत्तृणामग्रणीः सः स्यात् ॥ अस्य भङ्गश्च —

कल्पाघिमासावमसङ्घयॊगॆ भाज्यॆ च तच्छॆषयुतौ च शुद्धौ । कल्पॆन्दुधस्रौघमितॆ हरॆ यॊ गुण गतॆन्दुद्युगणॊ भवॆत् सः ॥ सावनाहर्गणं तस्माद्गतसौरसमागणम् । मासादिकं च विज्ञातुं शक्नुयाद्गणकः सुधीः ॥ अत्र श्रीम0 दॆवॊक्तः प्रश्नः

यदाऽधिमासावमशॆषकॆ च समॆ तदा कल्पगतं वदॆद्यः । तमॆव मन्यॆ गुणकाऽग्रगण्यं शिरॊमणि स्पष्ट तरं स वॆत्ति ॥ अस्यॊत्तरम्

द्विदॆवाग्निभूम्यश्वि 2137332 मितैश्चान्द्रदिनैः क्रमात् ।

भवॆच्च शॆषयॊः साम्यं कल्पारम्भात् पुनःपुनः ॥ अन्यप्रश्नः

लब्धाऽधिमासाः स्वाण सहितास्तॆ यदा सखॆ । कल्पचान्द्राहतुल्याः स्युर्वॆद कल्पगतं तदा ॥ अस्य भङ्गः—

कल्पाधिमासाः किल भाज्यराशिः शुद्धिस्तु रूपप्रमिताऽत्र कल्प्या ।

व्यॆ कॆन्दुघस्रौघहरॆ गुणॊ यः स्यादिष्टचन्द्राहमितिः स ऎव ॥ प्रश्न:—

लब्धा दिनक्षया यॆ तॆ निजशॆषयुता यदा । समाः कल्पॆन्दुघनैः स्युस्तदा कल्पगतं वद ॥ अस्य मङ्गः

भाज्यः कल्पावमानि स्याद्धारॊ ध्यॆकॆन्दुवासराः । रूपशुद्धौ गुणॊ यः स्यात् स वै चान्द्रगणॊ भवॆत् ॥

486

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ उदाह्रणम्

यॆ याताधिकमासहॊनदिवसा यॆ चापि तच्छॆषकॆ तॆषामैक्यमवॆक्ष्य जिष्णुजकृताच्छास्त्राद्यथैवागतम् । भूशैलॆन्दुखखाभ्रषट्करयुगाष्ट्राध्यङ्ग 648426000171 तुल्यं यदा कालॆ कल्पगतं तदा वदति यः स ब्रह्मसिद्धान्तवित् ॥ 12 ।

वां भां अहर्गणानयनॆ यॆ लब्धा अधिमासाः क्षयाहाश्च यॆ च तच्छॆषकॆ तॆषामैक्यं भूशैलॆन्दुखखभ्रषट्करयुगाष्टाध्यङ्ग 648426000 171 तुल्यं कृताष्टाष्टिगॊऽध्यादिभिः 86337449 1684 गुणितं जातम् 559834468292326422077964 । व्यॆकचन्द्राहैः 1602998999999 भक्त लब्धम् 34924 1932336 । जातॊऽवशॆषमतॊ गतॆन्दुद्युगणः 103 0 । अस्मात् प्राग्वदवमानि 161 । अवमशॆषं च 26742600 000 0 । सावनाहर्गणश्च 101 39। अथ पृथगतॆन्दु गणॊऽधिमासै णितॊ युगॆन्दुदिनैर्भकॊ लब्धं गताधिमासाः 10 । अधिमासशॆषं च 381 0 0 0 0 0 0 0 0 0 । लब्धाधिमासै दिनकृतॆ 300 रून इन्दुद्युगणः 1030 0 । सौराहगंणॊ भवति 1 0 0 0 0 । अतः कल्पगतम् । सप्तविंशतिः 27 वर्षाणि । नव 6 मासाः । दश 10 दिनानि ।

अस्यॊपपत्तिर्बीजगणितॆन‌ऎकॊ हरश्चॆद्गुणकॊ विभिन्नावित्यादिना । कथमस्य विषय इति चॆत् । उच्यतॆ । गतसौरदिनॆभ्यॊ यावन्तॊऽधिमासा यच्च ऒ‌उम् गतचन्द्रदिनॆभ्यॊऽपि तावन्त ऎवं भवन्ति तावदॆव चावशॆषम् । अवमान्यवमशॆषं च चन्द्रदिनॆभ्य ऎव सिध्यति । अतस्तयॊः शॆषयॊश्च यॊग उदाहुतॆ युगाधिमासावमयॊग गुणॊ युगॆन्दुदिनानि हरः । गतॆन्दुदिनप्रमाणं यावत्तावत् 1 । तद्गुणॆन गुणितं हरॆण भक्तम् । तत्र लब्धिप्रमाणं कलिकः 1 । तद्गुणितं हर गुणकगुणितायावत्तावतॊ बिशॊध्य ज्ञातं शॆषम् । या 26675856000 का 1602991 0 0 0 0 0 0 । ऎतदधिमासावमशॆषैक्यम् । यॊ लब्धः कालकः 1 स गताधिमासाबमानामैक्यम् । तच्छॆधॆ यदि क्षिप्यतॆ तदा चतुर्णा यॊगः कृतॊ भवति । या 2667585 0 0 0 0 का 1602998999999 । अस्य चतुर्णा यॊगस्यॊद्दिष्टयॊगॆन समीकरणॆ क्रियमाणॆऽधिमासावमयॊगॊ भाज्यः । यॆकॆन्दुदिनानि हरः । उद्दिष्टयॊग ऋण क्षॆपः । ऎवं सति लाघवार्थ रूपशुद्धावाचार्यॆण स्थिरः कुट्टकः कृतः । स च कुताष्टाष्टीत्यादि । 10-12॥

वां वांसशॆषाधिमासावमदिनैक्यज्ञानात् कल्पगतदिनगणं यॊ वक्ति तत्प्रशंसामाह - यॆ याताधिकमासहीनदिवसा इति । अत्र सूत्रमाह

कृताधाष्टिगॊब्ध्यब्धिशैलामरतुंद्विपघ्नॆ सशॆषाधिमासाव मैक्यॆ । भवॆद्व्यॆकचन्द्राहभतॆऽवशॆष गतॆन्दुद्युराशिरिति ॥

अत्र कल्पगतचान्द्रप्रमाणमव्यक्तमॆकं या 1 कल्पितम् । यदि कल्पचान्द्रः कल्पाधिमासा लभ्यन्तॆ तदा यावत्तावता किमिति लब्धं गताधिमासाः शॆषमधिशॆषम् ।

प्रश्नाध्यायः

4857 ऎवं कल्पचान्द्रः कल्पवमदिनानि लभ्यन्तॆ तदा यावत् तावता किमिति लब्धं गतावमदिनानि शॆषमवमशॆषं स्यात् ॥

अत्र प्रत्यॆकं लब्धशॆषाणामज्ञातत्वॆन यदि कालकादिवर्णास्तन्मानानि कल्प्यन्तॆ तदा क्रिया न निर्वहतीति भाष्यकारॆणात्रान्यथा यतितम् ।

ऎकॊ हरश्चॆद्गुणकॊ विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् । अग्रैक्यमग्रं कृत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकॊऽसौ ॥।

इत्यनॆन कल्पाधिमासावमयॊगादधिकं तदधिकं तदा स्याद्यदाधिमासाबमशॆषयॊगः कल्पचान्द्राधिकस्तॆनॊक्तं लब्धैक्यप्रमाणं कालक इति । अस्मिन् लब्धियॊगप्रमाणॆ कालिकॆ हरगुणितॆ ।

कॊ 1602999000000 गुणगुणितभाज्यादस्माद् या 16675850000 व दपनीतॆ जातं शॆषैक्यम् । या 26675850000 का 1603999,000000 इदं लब्धैक्यॆन कालकॆन युतं जातं चतुर्णामैक्यं धनर्णयॊरन्तरमॆव यॊग इत्यनॆन् । यॊ 16675850000 का 160299,40999999 इयं पुनरुद्दिष्टयुतितुल्यॆति पक्षयॊः शॊधनार्थं ।

न्यासॊऽयम् । या 16675850000 का 16029989999 रुयु0 रूयु । , क्षॆपं विशुद्धि परिकल्प्य रूपं पृथक् तयॊर्यॆ गुणकारलब्धी ।

अभीप्सितक्षॆपविशुद्धनिघ्नॆ स्वहारतष्ठॆ भवतस्तयॊस्तॆ ।

इति सशॆषाधिमासावमयॊगस्थानॆ रूपं क्षॆपं कृत्वा ’आद्यॆ वर्णं शॊधयॆदन्यपक्षादित्यनॆन’ शॊधितॆ लब्धा यावत्तावदुन्मितिरॆकैव । “अन्त्यौन्मितौ कुट्टविधॆर्गणाप्ती तॆ भाज्यतभाजकवर्णमानॆ’ इत्यनॆन कुट्टकार्थं न्यासः । कॊ 16029985 99999 रू 1 ॥

मिथॊ भजॆत्तौ दृढभाज्यहारौ यावद् विभाज्यॆ भवतीह रूपम् ॥

इत्यनॆन जातॆ गुणाप्ती या 16675850000 अत्रॆ लब्धियवत्तावन्मानमिति कृताष्टाष्टिगॊब्ध्यब्धिशैलामरतुंद्विपतुल्या लब्धिरॆव गृहीता। इयमुद्दिष्ट्युतिगुणा स्वहारतष्टा कार्या । तत्र लब्धॆर्हरॊ भाज्याङ्कतुल्य ऎव । ऊध्र्वॊ विभाज्यॆन दृढॆन तष्टः फलम्, इत्युक्तॆः । भाजकतुल्यॆ गुणॊपचयापचयॆ लब्धॆर्भाज्यॊपचयापचयस्य युक्तत्वात् । अत उच्चॆ ’व्यॆकचन्द्राभक्तॆ गतॆन्दुद्युराशिरिति ।

यदि रूपमितॆ क्षॆपॆ लब्धिरियं तदॆष्टक्षॆपॆ कॆति त्रैराशिकं सुगमम् ।

अत्र यॆन कॆनाप्युपायॆन पक्षौ समौ कार्यॊं । यत्राव्यक्तरूपॆ पक्षयॊर्भवतस्तत्रैकबर्णॆनाव्यक्तराशॆर्व्यक्तं मानं साध्यम् । समयॊः समशुद्धौ समक्षॆपॆ समतैव स्यादिति प्रथमपक्षाव्यक्ततुल्यमव्यक्तं पक्षयॊः शॊधितम् । तत्र तुल्ययॊः शॊध्यशॊधकयॊनशॆ प्रथमपक्षॆ वर्णाभाव ऎव । 1. लीला0 कुट्ट0 13 लॊं ।

। 2. बी. कु0 6 श्लॊं । 3. ली0 कु. 3 श्लॊं ॥

4. ली. कु0 4 श्लॊ।

488

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ । द्वितीयपक्षॆ तु पक्षद्वयस्थिताव्यक्ताङ्कान्तरतुल्यमव्यक्तं जातम् । ऎवं कृतॆऽपि पक्षसाम्यं न गच्छत्यॆव । ततॊ द्वितीयपक्षस्थरूपतुल्यानि रूपाणि पक्षयॊः शॊधितानि । तत्र द्वितीयपक्षॆ रूपाभावः सम्पन्नः ।

। प्रथमपक्षॆ तु पक्षद्वयस्थरूपान्तरतुल्यानि रूपाण्यॆव जातीनि । तथापि पक्षसाम्याद्यावदॆव पक्षद्वयस्थरूपान्तरं तावदॆव पक्षद्वयस्थाव्यक्तानां व्यक्तमानमिति जातम् ।

यद्यव्यक्तान्तरतुल्यॆन रूपान्तरमिदं लभ्यतॆ तदैकॆन यावत्तावता किमिति त्रैराशिकॆन व्यक्तं मानं जायतॆ । यत्र पक्षयॊरव्यक्तवर्गादि साव्यक्तरूपं भवति तत्रैकवर्णमध्यमाहरणॆनाव्यक्तराशॆर्मानं व्यक्तं साध्यम् । पूर्ववत्पक्षसाम्यॆ समशॊधनॆ च कृतॆ ‘अव्यक्तवर्गादि यदावशॆषमित्यादिना पक्षयॊमुलॆ ग्राह्य । मूलयॊः समीकरणॆनैकवर्णबीजादॆवाव्यक्तराशॆयक्तमानं जायतॆ । यत्र पक्षयॊरव्यक्तवर्णद्वयाद्यं सरूपं भवति तत्रानॆकवर्णबीजॆनाव्यक्तवर्णानां व्यक्तानि मानानि भवन्ति । तत्र पक्षयॊरॆकपक्षाद्यवर्णतुल्यमव्यक्तं शॊध्यम् । तथा सति प्रथमपक्षॆ आद्यवर्णाङ्काभावः ॥

द्वितीयपक्षॆ पक्षद्वयस्थाद्यवर्णाङ्कान्तरतुल्य आद्यवर्णाङ्कॊ जातः । द्वितीयपक्षस्थकालकादिवर्णाङ्काः रूपाणि च सर्वाणि पक्षयॊः शॊध्यानि ॥

। तत्र द्वितीयपक्षॆ कालकवर्णाङ्काभावॊ रूपाभावश्च । प्रथमपक्षॆ पक्षद्वयस्थकालकादिवर्णाङ्कान्तरतुल्याः कालकादिवर्णाङ्का रूपान्तरतुल्यानि रूपाणि च भवन्ति । प्राग्वत् त्रैराशिकॆन पक्षद्वयस्थाद्यवर्णाङ्कान्तरतुल्याङ्कः पक्षद्वयस्थद्वितीयादि वर्णाङ्कान्तरतुल्या द्वितीयादिवर्णा रूपान्तरतुल्यरूपाणि च भाज्यानीति सिद्धम् । अत्र यल्लभ्यतॆ तदॆकस्य यावत्तावतॊ मानमिति स्पष्टम् ॥

। अत्र भाज्यॆ यावन्तॊ वर्णाः सन्ति तॆषां वास्तवानि यदि व्यक्तमानानि ज्ञायन्तॆ तदा तैः स्वस्ववर्णाङ्काननुपातॆन संगुण्य रूपॆषु च प्रक्षिप्य भाज्यस्य सम्पूर्णस्य व्यक्तमानं जायतॆ । इदमाद्यवर्णाङ्कान्तरहतं सल्लब्धिराद्यवर्णमानं स्यात् । भाज्यस्थसर्ववर्णानामिष्टमानकल्पनमनुचितमिति भाज्यस्थमिष्टमॆकं वर्णं हित्वान्यॆषामिष्टानि मानानि कृत्वा रूपॆषु प्रक्षिप्तानि । तस्माद् भाज्यॆ कालकादिरॆक ऎव वर्ण इष्टाङ्क गुणितः सरूपः सिद्धः । आद्यवर्णाङ्कॊऽस्य भाजकः । भाजकभाज्ययॊरव्यक्त कुत्रास्तीति विचार्यतॆ ।

चतुर्णामव्यक्तानामिदं मानं तदैकस्य किमित्यव्यक्तॆनाव्यक्तानामपवत्तॆ ‘स्यादूपवर्णाभिहतौ तु वर्णः’ इत्यस्य व्यत्यासॆन भाजकॆ रूपाण्यॆव सिद्धानि। भाज्यॆ तु यानि रूपाणि तानि व्यक्तान्यॆव । अव्यक्तॆ कालकवणॆं यॊऽङ्कः सॊऽपि व्यक्त ऎव । कालकचतुष्टयं नाम कालकमानं चतुर्गुणितम् । तत्र भाज्याङ्कः कालकमानगुणितॊ रूपयुतः सम्पूर्णभाज्यॊ भवति । अयं भाजकॆन भाज्यः । अत्र कालकमानं न ज्ञायत इति भाज्यॊऽङ्कः कॆन गुणॊ रूपैर्युतॊ भाजकहृतः शुद्धयॆदिति कुट्टकविषयॊऽयम् ।

कुट्टकॆन यॊ गुणस्तत् कालकमानं या लब्धिस्तद्यावत्तावन्मानम् । अत उक्तं गुणाप्ती तॆ भाज्यतद्भाजकवर्णमानॆ’ इति ।

मनायायः

489 अत्र पक्षयॊरित्युपलक्षणं तॆन पक्षाणां साम्यं विधायानॆकवर्णसमीकरणॊचितसमशॊधनॆनैकस्य वर्णस्यॊन्मतीनां बहुत्वॆ ।

समीकृतच्छॆदगमॆ तु ताभ्यस्तदन्यवर्गॊंन्मितयः प्रसाध्याः ।

‘अन्त्यॊन्मतौ कुटुविधॆर्गुणाप्ती’ ‘विलॊमकॊत्थापनतॊऽन्यवर्णमानानॊत्यादिबालैरपि बुद्धयतॆ । यत्रानॆकवर्णॊक्तप्रकारॆण तुल्यशॊधनॆ कृतॆ पक्षस्यैकस्यॊक्तवद्वर्गमूलॆ च गृहीतॆ द्वितीयपक्षस्य वर्गमूलं वर्गप्रकृत्या गृह्यतॆ तयॊः समीकरणविधिना राशिज्ञयतॆ तदनॆकवर्णसम्बन्धिमध्यमाहरणम् ।

भावितमधिकृत्य पक्षसमीकरणं यत्र तद् भावितम् । भावितसूत्रॊपपत्तिः क्षॆत्रगता राशिगता चाचार्यॊरॆवॊक्ता बीजॆ । भावितमपि नियतानि यत राशिप्रतिपादकत्वात् । द्विविधम् । अनॆकवर्णतन्मध्यमाहरणयॊरनियता ऎव राशयः समायान्ति । कुट्टकवर्गप्रकृतिमूलकत्वात्तयॊः ऎकवर्णतन्मध्यमाहरणयॊविषयीभूतानि यत राशय ऎव। ऎकवर्णविषयाण्यप्युदाहरणान्यनॆकवर्णबीजादप्यानीयन्तॆ तथापि तानि नानॆकवर्णविषयाणि । व्यक्तगणितविषयाण्यव्यक्तगणितादिव ॥

। अन्यथा विषयसाङ्र्यापत्तिरित्याहुः । तॆन बीजॊपपत्तिः स्पष्टव । यावत्प्रमाणं गतॆन्दुद्युराशिरिति सिद्धम् । कल्पचान्द्रः कल्पसावनानि तदैभिः किमिति गतागंणॊ भवतीति ततः सावनाख्य इत्युक्तम् ॥

अत्रॊदाहरणमाह-यॆ याताधिकमासहीनदिवसा इति ॥ 10-12। इदानीं महाप्रश्नमाहचक्रॊग्राणि गृहाग्र काणि च लवाग्राणि ग्रहाणां पृथग्यानि स्युः कलिकाग्रकाणि विकलॊग्राणीह धीवृद्धिदॆ । चन्द्राकरगुरुज्ञभार्गवचलच्छायासुतानां तथा पूर्व सिद्धमहर्गणागमविधौ न्यूनाहशॆषं च यत् ॥ 13 ॥ षत्रिंशत् सहितानि तानि कुदिनैस्तष्टानि दृष्ट्वाग्रकाण्याचष्टॆ स्फुटकुट्टकॆ पडुमतिः खॆदान् दिनौधं च यः । तं मन्यॆ गणिताटवीविघटनप्रौढिप्रमत्ताखिलज्यॊतिर्वित्करिकुम्भपीठलुठनॊत्कण्ठकण्ठीरवम् ॥ 14 ॥

अथास्य भङ्गःउद्दिष्टं छह 1577917500 तष्टमम्बुधिहृतं शुध्यॆन चॆत् तत् खिलं 1. अत्र लल्ल:—

व्यॊमाभ्रबाणतुरगक्षितिनन्दशैलक्ष्माभृच्छिलीमुखभुवः 1577917500 क्षितिबासरी: स्युः । पूर्णाभ्रसायकशिलॊच्चयरामदस्रद्वीभॆषुशीतकिरणा 1582737500 अपरिभ्रमाः स्युः ॥

शिं धीं प्र0 मध्य 8 इलॊं । सिं-62

46

490

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ लब्धं रॊमनखाद्रिलॊचनरसन्यङ्कद्वि 293627203 निघ्नं ततः । पञ्चाद्वित्रिनवाद्रिसागरयुगच्छिद्राग्निभिः 304479375 संभजॆच्छॆषं स्याद्युगणॊ हरॆण स युतॊ यावद्भवॆदीप्सितः ॥ 15 ॥ अस्यॊदाहरणम्पञ्चत्रिंशदहॊ सखॆ दिविषदां चक्रादिशॆषाणि यान्यॆषां सावमशॆषमैक्यमपि यद्धीवृद्धिदॆ जायतॆ । तत् तष्टं कुदिनैः खखॆषुभरविच्छिद्रॆन्द्र 1491227500 तुल्यं गुरॊ

रिन्दॊवह्नि कुजस्य वा वद यदा कीदृग्द्युपिण्डस्तदा ॥ 16 ॥। वां भां -धीवृद्धिदॆ तन्त्रॆ ग्रहाणां चक्रादिशॆषाणि मिलितान्यवमशॆषयुतानि च 1491227500 । ऎतानि किलॊद्दिष्टानि चतुभिविभज्य लब्धं रामनखाद्रिलॊचनरसत्र्यद्विभिः 293627203 संगुण्य पञ्चाद्वित्रिनवाद्रिसागरयुगच्छिद्राग्नि 394479375 भिविभज्य शॆषमहर्गणॊ जातः खखाभ्रदिमितः 1000 0 । अयं जातः कुजदिनॆ । द्विगुणॆ हरॆ क्षिप्त जातः सॊमवासरॆ 788968750 । त्रिगुणॆ क्षिप्त जातॊ गुरुविनॆ 1183448125 ।

अत्रॊपपत्तिः- ऎकॊ हश्चॆद्गुणकॊ विभिन्नावित्यनॆनैव । अत्र गुणकाविति द्विवचनमुपलक्षणार्थम् । तॆन बहुगुणानामैक्यं गुणॊ भवति । अग्राणामैक्यमग्रम् । तद्यथा । रूपमहर्गणं प्रकल्प्य ग्रहाण चक्राविशॆषाण्यानीय तॆषामैक्यं युगावमयुतं भाज्यः कल्प्यः । कुदिनानि हरः । उद्दिष्टषट्त्रिंशच्छॆषाणां यॊग ऋणक्षॆपः । ऎषां भाज्यहारक्षॆपणां चतुभिरपवर्तः कृतः । ततॊ लाघवार्थ

पशुद्धौ लब्धं रामलखाद्रीत्यादिस्थिरकुट्टकः कृतः ॥ 13-16 ।

। वां वां-यः षत्रिशच्छॆषाणामैक्यं कुदिनतष्टं दृष्ट्वा ग्रहानहर्गणांश्च वदति तत्प्रशंसामाह-चक्राग्राणीति । षत्रिंशत् सहितानीति ॥

अत्र सूत्रमाह-उद्दिष्टं क्वहतष्टमिति । अत्राहगंणप्रमाणं यावत् । या 1 यदि कल्पकुदिनैः कल्पग्रहभगणास्तदा यावत्तावता कि मिति सप्तग्रहभगणॆषु गुणकत्वॆन गृहीतॆषु लब्धयः प्रत्यॆकग्रहगतभगणाः शॆषाणि तत्तद्ग्रहभगणशॆषाणि भवन्ति ।

ऎवं कल्पकुदिनैस्तत्तद्ग्रहाणां कल्पभगणजनिता राशयॊंऽशाः कलाविकलाश्च लभ्यन्तॆ तदाहर्गणॆन किमिति ग्रहाणां कल्पादितॊ गतराशयॊ गतांशा गतकलिकागतविकलिकाश्च भवन्ति । अत्र शॆषाणि राश्यादिशॆषाणि भवन्ति । ऎकैकग्रहस्य पञ्चशॆषाणीति ससानां पञ्चत्रिशच्छॆषाणि पञ्चत्रिशदनुपातैर्भवन्ति । सर्वत्राहर्गणॊ गुणः

————

1. बापूदॆवॊक्तः प्रश्न:

सूर्यॆन्दुसौरयॊ मध्याः समा भूत्वा पुनः कदा । भवॆयुस्तादृशा ऎव विचक्षण वद द्रुतम् ॥ अस्य मङ्गश्च—

कल्पॆ यॆऽकब्जयॊगा यॆ च तीक्ष्णांशुमन्दयॊः । तॆ कॆनचित् समॆनैव विधॆया अपवर्तिताः ॥ तत्र प्रथमलब्धॆन समानैः शशिमासकैः । सूर्यॆन्दुसौरयॊ मध्या भवॆयुस्तॆ पुनः समाः ॥

प्रश्नध्यायः

491 कल्पकुदिनानि हरः । अवमशॆषानयनॆ गुणहरावॆतावॆव । “ऎकॊहरश्चॆद् गुणकॊ विभिन्नाविति’ न्यायॆन षटत्रिशन्मितगुणानां यॊगॊ गुणः कल्पितः ॥

। ननु गुणकाविति द्विवचनस्य विवक्षितत्वात् कथं गुणानां यॊगॊ गुणः कल्पित इत्यत आह भाष्यकार उपलक्षणमॆतद् द्विवचनम् । अनॆन गुणयॊगॆन यावत्तावतिगुणितॆ कल्पकुदिनभक्कॆ लब्धियॊगप्रमाणं कालकः । कॊ 1 लब्धियॊगगुणं हरं गुणगुणिताद्राशॆरपास्य जातं शॆषैक्यम् । या गु 1 का 1577916450000 ईदमुद्दिष्ट्युतिसममिति पक्षॆ शॊधनॆ कृतॆ रूपं क्षॆपं प्रकल्प्य भाज्यहारक्षॆपांश्चतुभिरपवयं च गुणाप्ती साधितॆ । अत्र लब्धियवत्तावन्मानमिति ‘रामनखाद्रिलॊचनरसत्र्यद्विनिघ्नमित्युक्तम् । ’यॆन छिन्नौ भाज्यहारौ न तॆन क्षॆपश्चैतदुष्टमुद्दिष्टमॆवॆत्यत आह उद्दिष्टं क्वहतष्टमम्बुधिहृतं शुद्धचॆन्न चॆत् तखिलमिति ।

अभीप्सितक्षॆपविशुद्धिनिघ्नॆ स्वहारतष्टॆ भवतस्तयॊस्त इत्यनॆन कालकाङ्कॊ हरॊऽस्यॆति स्पष्ट ऎवं द्युगणः सिद्धस्तत इष्टाहतस्वस्वहरॆण युक्तॆ तॆ वा भवॆतां बहुधागुणाप्ती।

इत्यनॆनॆट्वासरॆ द्युगणाः भवन्ति । अहर्गणॆ ज्ञातॆ ग्रहज्ञानं सुगमम् । अत्रॊदाहरणमाह- पञ्चत्रिशदिति ॥ 13-16 । इदानीं निरग्रचक्रादपि ग्रहावर्गणमाहलिप्ताधं दशयुग्भवन्ति विकलास्तासां वियॊगस्त्रियुग्

भागा भागदलं गृहाणि शशिनः खत्रीन्दवस्तद्युतिः ॥ दृष्टा चन्द्रदिनॆ कदा वद पुनस्तादृक् च काव्याहनि व्यक्ताव्यक्तविविक्तयुक्तिगणितं विद्वन् विजानासि चॆत् ॥ 17॥

अस्य भङ्गः1, ली0 कु0 13 इलॊं । 2. ली. कु. 13 श्लॊं । 3. ली कु0 10 इलॊं ॥ 4. अत्र बापूदॆवॊक्तः प्रश्नः—

राश्यादॆविकला दृढकुदिनगुणाश्चक्र विकलिकाभक्ताः । शॆषाभावॆ विकलाशॆषाभावॊऽत्र विज्ञॆयः ॥ यल्लब्धं तद्भगणॊर्वरितं स्याच्छॆषसत्वॆ तु । शॆषत्यागॆ लब्धं रूपयुतं मगणशॆष स्यात् ॥ शॆषॊनहरॊ विकलाशॆष तस्मिन् दृढक्वहाभ्यधिकॆ । ज्ञॆयः स खिलः खॆटस्वखिलॆ विकलाग्रतॊ द्युगणः ॥ यॆनॆष्टॆन क्षुण्णाश्चक्रविकलिका विलसिकाग्रयुताः । दृढकुदिनाल्पास्तद्युतचक्रानं सा दृढक्वहाल्पयुतिः ॥ क्रमशः पर्यंयशॆषं विकलाशॆषं च वा भवति । तस्माद्द्युगणॊ वॆष्टाहतद्दढकुदिनयुगनॆकधा स स्यात् ॥ ऎतादृशं मङ्गं साधं मन्यतॆ ।


492

सिद्धान्तशिरॊमणी गॊलाध्यायॆ राश्यादॆर्विकला दृढकुदिनगुणाश्चक्रविकलिकाभक्ताः । शॆषत्यागॆ लब्धं रूपयुतं भगणशॆषं स्यात् ॥ 18 । शॆषॊनहरॊ विकलाशॆषं तस्मिन् कहाधिकॆ ज्ञॆयः ॥ स खिलः खॆटस्त्वखिलॆ विकलाशॆषाद् छुपिण्डॊ वा ॥ 19 । दृढभगणा यॆन गुणाश्चक्राग्रॊना दृढक्करैः शुद्धाः । स युगणॊ दृढकुदिनयुतस्तावद्यावदीप्सितॊ वारः ॥ 20 ॥

उदाहरणम्चक्राग्रं शशिनः खखाभ्रगगनप्राणभूमिः 1650000 हृतं शुध्यॆच्चॆन्न खिलं फलं कृतगुणाष्टाङ्गाहिनागा 886834 हतम् । विश्वग्न्यङ्गशराङ्ककै 956313 श्च विभजॆत् स्याच्छॆषभह्वां गणस्तावत् तत्र हरं क्षिपॆदभिमतॆ यावद्भवॆद्वासरॆ ॥ 21 ॥

वां  भां लिप्तसाधं दशयुगित्यत्र लिसाप्रमाणं यावत्तावत् 1 प्रकल्प्यॊक्तविध कृत्वाद्यबीजक्रियया ज्ञातः शशी 11। 22 । 56 । 39 । अस्य भगणानां कुदिनानां चापवर्तः 165 0 0 0 0 । बुढभगणाः 35002 । बृद्धबहाः 9563 13 । जातॊऽहर्गणः 257 151 । अयं जातः शनिवासरॆ । द्विगुणॆ क्षॆपॆ क्षिप्त जातः सॊमवासरॆ 2166777 । षड्गुणॆ क्षिप्त जातः शुक्रवासरॆ 5995021। सगुणॆ क्षिप्तॆऽनॆकधा सॊमवासरॆ 2169777 । वा 8863968 । वा 15558156 इत्यादि । अथवा शुक्रवासरॆ 5995026 । वा 12686220 वा 1938341 1 इत्यादि । ऎवमन्यॆषां ग्रहाणां स्थिरकट्टकः कार्यः ॥

अत्र वासना। भगणशॆषं चक्रवकलाभिर्यदि गुज्यतॆ क्वविभज्यतॆ तदा विकलात्मकॊ अहॊ लभ्यतॆ । शॆषं विकलाशैर्ष स्यात् । अतॊ विलॊमविधिना भगणशॆषानयनम् । राश्यादॆविकलाः 127. 719 । दृढकुदिनैः 956313 गुणिताश्चक्रविकलाभिः 1296000 भक्ताः । लब्धम् 937656 । शॆषम् 331047 । शॆवत्यागॆ लब्धं रूपयुतमतः कृतम् । यतॊ विकलाशॆष क्षिप्त्वा चक्रवकलिकाभिर्माज्याः । तल्लिकलावशॆषमज्ञातम् । 1. अत्र श्रीम0 दॆवः—

चक्रविकलिकाः खॆचरमगणैनिहता भवॆद्भाज्यः । विकलाशॆषं शुद्धिहरः कुदिनान्यतश्च लब्धिगुणौ ॥ सक्षॆपौ ग्रहविकला गतभूदिवसा भवन्ति तौ क्रमशः ।

इष्टघ्नक्षॆपयुतावॆतौ स्यातमनॆकधा चैवम् ॥ 2. अत्र बापूदॆवः

अनॆन शॆषॆण 331047 हीनॊ हरः 1296000 जातं विकलाशॆषम् 964953 । अस्य दृढकुदिनॆभ्यः 956313 अधिकत्वादयं चन्द्रः 11 । 22 । 58। 39 खिलः ।

प्रश्नाध्यायः

493 अथ विकलाशॆषज्ञानमुच्यतॆ । यदत्राबशॆषं त्यक्तं तॆनॊना‌इचक्रवकला न पुर्यन्तॆ तास्तत्र क्षिप्त्वा यदि भागॊ ह्रियतॆ तदा लब्धिः सरूपा लभ्यतॆ अतस्तदॆव विकलाशॆषम् । विकलाशॆषॆण कुदिनॆभ्यॊ न्यूनॆन भवितव्यम् । ऎवं यज्ज्ञातं तत् किचिदधिकमपि भवति । तदसत् । उद्दिष्टप्रहस्य खिलत्वात् ॥ 15-21 ॥

। वां वां— राश्यादिग्रहाद्विकलावशॆषं विकलावशॆषादहर्गणसाधनं च विवक्षुरॆकवर्णबीजाग्रहज्ञानार्थमुदाहरणमाह-लिप्ताद्धमिति ॥

अत्र कलाप्रमाणं यावत्तावत् । या 1 लिप्ताद्धं दशयुग्भवन्ति विकला इति । विकलाया 3 रु0 20 कला विकलानां वियॊगस्त्रियुग्भागाः या 1 90 14 भागदलं गृहाणि या 3 रु0 14 राश्यंशकला विकलायॊगः या रु0 3 खत्रीन्दुतुल्य इति समशॊधनॆन लब्धं यावत्तावन्मानं 58 उत्थापनॆन जातॊ राश्यादिग्रहः ॥11॥22॥28॥36॥

राश्यादिग्रहादॆव भगणशॆषविकलाशॆषज्ञानमाह-राश्यादॆरिति । ‘निरग्रचक्रादपि कुट्टकॆन वक्ष्यॆऽग्रतॊऽग्राच्च तथाग्रयॊगादिति’ यत्पूर्वं प्रतिज्ञातं तदिदमुक्तम् । ‘द्युचरचक्रतॊ दिनसञ्चयः क्वहहृतॊ भगणादिफलं ग्रहः’ इत्यनॆन पूर्वं या लब्धिस्तॆ कल्पगतभगणाः । शॆषं तद् भगणशॆषमिति प्रसिद्धम् । इदं राश्यानयनार्थं द्वादशभिर्गुणनीयम् । लवानयनार्थं चक्रांशैर्गुणनीयम् । कलानयनार्थं चक्रकलाभिर्गुणनीयम् । सर्वत्र क्वर्भाज्यम् ।

ऎवं विकलानयनार्थं भगणशॆषं चक्रवकलाभिर्गुणनीयम् । क्वहैर्भाज्यं लब्धं राश्यादिग्रहविकलाः स्युः । शॆषं विकलावशॆषं स्यात् ॥

अत्र विलॊमगणितॆन राश्यादिग्रहविकलाः क्वहगुणा विकलावशॆषयुताश्चक्रविकलिकाभक्ता भगणशॆषमिति स्पष्टम् ।

। प्रकृतॆ विकला शॆषाज्ञानाद्राश्यादिग्रहविकलासु दृढकुदिनगुणासु चक्रवकलिकाभक्तासु यल्लब्धं तद्रूपयुतं भगणशॆषमिति कल्पितम् । तदा शॆषॊनह ऎव विकलाशॆषमिति स्यात् ॥

कथमन्यथा विकलाशॆषक्षॆपमन्तरॆण चक्र विकलाभिर्भागॆ यल्लब्धं रूपयुतं सद्भगणशॆषं स्यात् । दृढकुदिनगुणभादिग्रहविकलाभ्यश्चक्रविकलाभिर्भागॆ यच्छॆषं तच्चक्रविकलाभ्यः शॊध्यं शॆषॊनहरः स्यात् । तच्छॆषशॆषॊनहरयॊगस्य चक्रवकलिका तुल्यत्वाद्रूपयुतं कॆवललब्धं भगणशॆषमित्युक्तम् । ईदृशॆ राश्यादिग्रहॆ संभवति शॆषॊनहरतुल्यमपि विकलाशॆषमिति भावः। भाज्यहारक्षॆपाणां पुनरपवर्तनायॊग्यत्वं दृढत्वम् । यॆन कॆनापि नापवर्तन्तॆ तत्क्षीयन्त इत्युक्तं बुद्धिविलासिन्याम् ॥

प्रकृतॆ कल्पकुदिनान्यपवर्तनीयानि सन्तीति दृढकुदिनानीत्युक्तम् ॥

क्वहाधिकॆ विकलाशॆषॆ स खिल इत्युक्तम् । अत्र कल्पकुदिनानामपर्वात्ततत्वॆन चक्रविकलाभ्यॊ न्यूनत्वसंभवाद् विकलाशॆषं क्वहाधिकमपि भवति । अखिलॆ तु विकलाशॆषाद् द्युपिण्डसाधनं : ‘कल्प्याथ शुद्धिविकलावशॆषं षष्टिश्च भाज्य: कुदिनानि हारः इत्यादिना सुगमम् ।

1. बी0 कु0 37 श्लॊं ।

424

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ भगणशॆषादर्गणानयनॊपायमाह-दृढभगणा यॆन गुणा इति कल्पचन्द्रभगणा भाज्यः । कल्पकुदिनानि हरः भगणशॆषं शुद्धिः । त्रयॊऽपि खखाभ्रगगनप्राणर्तृभिरपवत्तिताः । अत्र रूपं विशुद्ध प्रकल्प्य गुणः साधितः कृतगुणाष्टाङ्गादिवसुतुल्यॊ जातः । अपरॊ हरॆण तष्ट इति विश्वाग्न्यङ्गशराङ्कैश्च विभजॆदित्युक्तम् । ऎतान्यपर्वात्ततकुदिनान्यॆव । इष्टाहतस्वस्वहरॆण युक्त तॆ वा भवॆतां बहुधा गुणाप्ती इत्यनॆन ‘तावत्तत्र हरं क्षिपॆदभिमतॆ यावद् भवॆद् वासरॆ’ इत्युक्तम् ॥ 17 21 ।

अथ खिलॊदाहरणम् । राशयः खं0 लवाः पञ्च 5कलाः षड्वर्ग 36 संमिताः ॥ विकला गॊभुवॊ 19 नॆदृह्मध्यॆन्दुरुदयॆ क्वचित् ॥ 22 ॥

वां भां -चं 0 । 5। 36 । 19 । अतॊ राश्यादॆविकला इत्यादि कॆ कृतॆ शॆष सप्तविंशतिः 27 । शॆषॊनहरॊं विकलाशॆषमिदम् 1295973 । अस्मिन् दृढक्वहाधिकॆ ज्ञातः खिलः खॆटः । ईदृशश्वद्रॊ मध्यम औदयकॊ न कदाचिद्भवतीत्यर्थः ॥ 23 ॥। वां वांखिलॊदाहरणमाह-राशय इति । लङ्कासूर्यॊदयकालीनमध्यमग्रहादॆवाहर्गणानयनौचित्यॆन यस्मादॆव मध्यमादहर्गणॊ नायाति तस्यॊदयकालीनत्वं न कदापि संभवतीति खिलॊदाहृतॆन्दुतुल्यॊ मध्यॆन्दुरुदयॆ क्वचिदपि न भवतीत्युक्तम् ॥ 22 ।

ऎमनॆकधा खिलत्वं कुटूकविषयमभिधायॆदानॊं वर्गप्रकृतिविषयमाहस्याद्यस्मिन्नधिमासशॆषककृतिर्दिनी सरूपा कृतिव्यॆंका शॆषकृतिर्हता च दशभिः स्यान्मूलदा वा यदा । कालॆ कल्पगतं तदा वदति यस्तत्पादपमं बुधाः सॆवन्तॆ बहुधा प्रमॆयवियति भ्रान्ता भ्रमन्तॊऽलिवत् ॥ 23 । उद्दिष्टं कुट्टकॆ तज्ज्ञॆयं निरपवर्तनम् । व्यभिचारः क्वचित् कापि खिलत्वापत्तिरन्यथा ॥ 24 ॥

वां भां स्पष्टार्थम् । अस्य वर्गप्रकृत्या भङ्गः । तत्राधिमासशॆषप्रमाणणं यावत्तावत् 1 । अस्य कृतिदिनी सरूपा जाता । याव 10 रू 1 । इष्टं ह्रस्वमित्यादिना जातॆ ह्रस्वज्यॆष्ठमूलॆ 6 । 16 । वा 228 । 721 । अत्र स्वस्वं यावत्तावन्मानं तदॆवाधिमासशॆषम् 6 । वा 228 ।

अथ द्वितीयॊदाहरणॆऽधिमासशॆषप्रमाणं यावत्तावत् 1 । अस्य कृतिका दशहूता च जाता याव 36 रू 1 । अस्य मूलप्रमाणॆ कालकः 1 । अतः कालकवर्गसमीकरणॆ शॊधनॆ च कृतॆ जातं प्रथमपक्षमूलम् । या 1 । परपक्षस्यास्य काव 10 रू 1 । वर्गप्रकृत्या मूलॆ जातॆ तॆ ऎव 6 । 19 । वा 228 । 721 । अत्र कनिष्ठं कालकमानं ज्यॆष्ठं यावत्तावन्मानं तवॆवाधिमासशॆषम् । 19 वा 721 । अतः कल्पगतानयनं कुट्टकॆन । तत्राधिमासा भाज्यः । विदिनानि हारः । अधिमासशॆष 1. लॊं कु. 10 इलॊं ॥

प्रश्नाघ्यायः

495

षट्कमितमणक्षॆपः । ननु फथमयं क्षॆपः । अत्र भाज्यभाजकयॊर्लक्षत्रयॆणापवर्तनं तत्तू नास्य क्षॆपस्यॆति खिलत्वापत्ति । सत्यम् । अत उक्तमुद्दिष्टं कुटूकॆ तज्ज्ञैरित्यादि । अतॊ लक्षत्रयॆणापवतंनॆ कृतॆऽधिमासशॆष षडदृष्टम् । अतः कुट्टकॆन ज्ञातं कल्पगतं चतुभिरूनानि त्रयॊविंशतिशतवर्षाणि 2296 । तथा षण्मासाः 6 । षट तिथयश्च 6 ॥ 23-24 ।

। वां वां- -यस्मिन् कालॆऽधिकमासशॆषमीदृशं तस्मिन् कालॆ कियत्कल्पगतमिति यॊ वदति तस्यॊत्कर्षमाह -स्यादिति । वर्गप्रकृतिविषयमुदाहरणद्वयमत्रॆत्यनॆकवर्णमध्यमाहरणॆनानॆयम् । अत्राधिमासशॆषप्रमाणं यावत्तावत् । या 1 अस्य कृतिदिनी सरूपॆत जातम् ॥

या व 1. रू 1 अयं वर्ग इति कालकवर्गसमं कृत्वा पक्षयॊ रूपं प्रक्षिप्य कालकवर्गस्य मूलं कालकः 1 अपरपक्षस्यास्य या व 1. रू 1 वर्गप्रकृत्या मूलं ग्राह्यम् । तंत्र कनिष्ठम् 6 ज्यॆष्ठं 19 कनिष्ठं प्रकृतिवर्णमानमिति यावत्तावन्मानमिद 6 मॆवाधिशॆषम् । अत्र समासान्तरभावनाभ्यां पदानामानन्त्यम् ॥

द्वितीयॊदाहरणॆऽधिशॆषम् । या 1 अस्य कृतियॆकादशहृता या व इ. रू 1 मूलदॆति कालकवर्गॆण साम्यॆ समच्छॆदीकृत्य छॆदगमॆ शॊधनॆ च कृतॆ जातौ पक्षौ या व 1 का रू, का व 10 रू 1 प्रथमपक्षमूलं या 1 । द्वितीयस्य बर्गप्रकृत्या तत्र कनिष्ठं 6 ज्यॆष्ठं 19 प्रथमपक्षतुल्यमिति तदॆव यावत्तावन्मानं 19 ततॊऽधिमासशॆषं शुद्धिः ।

कल्पाधिमासा भाज्यः कल्पसौरा हरः गुणॊ गतसौरा इति सुगमम् । चतुस्त्रिगुणयॊ राश्यॊः संयुतिद्वयुता तयॊः ।

राशिघातॆन तुल्या स्यात्तौ राशी शीघ्रमानय ।

इत्युदाहरणं कलाशॆषविकलाशॆषयॊश्चतुस्त्रिगुणयॊः संयुतिद्वयुता यस्मिन् कालॆ । कलाशॆषविकलाशॆषयॊच्चततुल्या स्यात्तत्र कल्पगतं वदॆति भावितॊदाहरणं यॊज्यम् । ऎवं सर्वाण्यप्युदाहरणानि श्रीधरार्यभट्टब्रह्मगुप्ताद्यैर्ग्रहगणितप्रश्नविषयाण्यॆव यॊजितानि ।

सिंहावलॊकनॆन कुट्टकॆ विशॆषमाह-उद्दिष्टमिति । भाज्यॊ यद्गुणकगुणः क्षॆपयुतॊ भाजकः भक्तः शुद्धयॆत्सगुणकॊऽत्र या लब्धिः सा लब्धिरिति । अत्र गुणकज्ञानार्थमुपायः । कॆवलभाज्यॆ भाजकभक्तॆ यदि रूपमितं शॆषं स्यातदॊद्दिष्टक्षॆपतुल्यॆ त्वधनक्षॆपॆ क्षॆपतुल्य ऎव गुणकॊ युक्तः । कॆवलभाज्यॆ भाजकभक्तॆ या लब्धिः सा गुणगुणिता सती गुणगुणितभाज्यजा स्यात् । कॆवलभाज्यॆ भाजकभक्तॆ यत्र रूपं शॆषं तत्र भाज्यस्य खण्डद्वयम् ॥

ऎकं कॆवलभाज्यॆ भाजकभक्तॆ या लब्धिस्तद्गुणितभाजकतुल्यम् ।

द्वितीयं रूपतुल्यम् । अत्र द्वितीयखण्डॆ रूपं क्षॆपतुल्यगुणकगुणितं क्षॆपतुल्यमॆव स्यादत्राधनत्वात् । क्षॆपॆ शॊधितॆ शून्यमॆव स्यादिति प्रथमखण्डॊत्थलब्धिरॆव लब्धिर्भवति । ’यॊगॆ खं क्षॆपसममित्युक्तॆः’। खण्डद्वयॊत्थलब्धियॊगस्य सम्पूर्णलब्धित्वात् । खण्डद्वयमध्यॆ यत्र कुत्रापि खण्डॆ क्षॆपसंस्कारी विधॆय इति द्वितीयखण्ड ऎव कृतः प्रथमखण्डस्य कॆवललब्धिभाजकघातात्मकत्वॆन प्रथमखण्डं यॆन कॆनापि गुणितं भाजकभक्तं शुद्धयॆदॆवॆति क्षॆपतुल्यॊ गुणकॊ युक्त ऎव ।

496

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ कॆवललब्धिभाजकघातात्मकं प्रथमखण्डं यावत् क्षॆपतुल्यगुणकॆन गुण्यतॆ भाजकॆन भज्यतॆ तावत्कॆवलभाज्यजा लब्धिः क्षॆपतुल्यगुणकगुणैव भवति भाजकतुल्यगुणहारनाशात् ॥

कुट्टकॆ भाज्यॊ गुणकगुणः क्षॆपसंस्कृतॊ भाजकभक्तः शुद्धयॆदिति कॆवलभाज्यगुणकघातः क्षॆपसंस्कृतॊ मुख्यभाज्यः स्यादस्यैव भाजकभक्तत्वात् ॥

मुख्यभाज्यस्य खण्डत्रयम् । कॆवलभाज्यॆ भाजकभक्तॆ या लब्धिस्तद्गुणभाजकगुणकघाततुल्यम् । कॆवलभाज्यॆ भाजकभकॆ यच्छॆषं तद्गुणगुणकतुल्यं द्वितीयम् । क्षॆपतुल्यं तृतीयम् । खण्डत्रयॆऽपि हरॊ भाजक ऎव ॥

अत्र द्वितीयतृतीयखण्डॊत्थलब्धियॊगस्य शॆषॊत्थलब्धिरिति नाम कृतम् ॥ कॆवलभाज्यशॆषॆ गुणकगुणॆ क्षॆपसंस्कृतॆ भाजकभक्त शॆषलब्धिः स्यात् । कॆवलभाज्यलब्धिगुणकगुणा प्रथमखण्डॊत्थलब्धिः स्यात् । लब्ध्यॊर्यॊगॊ मुख्यभाज्यलब्धिः स्यात् ॥। अत्र गुणकाज्ञानाल्लब्धिद्वयमपि ज्ञातुमशक्यम् । तत्र यदि कॆवलभाज्यशॆष रूपमितं स्यात्तदा क्षयगतक्षॆपॆ क्षॆपतुल्य ऎव गुणकः स्यात् । रूपमितॆ भाज्यशॆषॆ शॆषॊत्थं लब्धिः शून्यमितैव । प्रथमखण्डॊत्थलब्धिस्तु कॆवलभाज्यलब्धिगुणितक्षॆपतुल्या । लब्धिद्वययॊगॊ मुख्यलब्धिः स्यादिति कॆवलभाज्यलब्धिस्तदधॊ निवॆश्यः ॥

’क्षॆपस्तथान्तॆ खमुपान्तिमॆन स्वौवॆं हतॆऽन्त्यॆन युतॆ तदन्त्यं त्यजॆदिति’ सम्यगुक्तम् ॥ भाज्यशॆषॆ तु भाज्यशॆषं यॆन गुणं क्षॆपसंस्कृतं भाजकभक्तं शुद्धयॆत् सगुणक: लब्धिः शॆषॊत्थलब्धिरॆव स्यात् । कॆवलभाज्यलब्धिगुणितभाजकतुल्यॆऽपि गुणस्त्वयमॆव यॆन कॆनापि गुणितं शुद्धयॆदॆवॆति नियमात् । ऎषु भाज्यहारक्षॆपॆषु यौ लब्धिगुणौ तावॆव विपरीतौ विपरीतभाज्यहारक्षॆपॆषु भवतः । ’छॆदं गुणं गुणं छॆदमृणं स्वं स्वमृणमिति’ विलॊमगणितॆन । तत्र भाज्यशॆषॆण भाजकॆ तॆ विपरीतॆ क्षॆपॆ च कृतॆ पूर्वानीतलब्धिगुणावत्र गुणलब्धी भवत इति सिद्धम् ॥

यदि कॆवलभाज्यॆ भाजकभक्तॆ रूपमितं शॆषं न स्यात् । स्याद्यदि भाज्यशॆषॆण भाजकॆ भक्तॆ रूपं शॆषं तदाऽत्रैव क्षॆपतुल्यॆ त्वधनक्षॆपॆ क्षॆपमतॊ गुणक: स्यात् । शॆषॊत्थलब्धिरत्र पूर्वन्यायॆन शून्यमितैब ॥

भाज्यशॆषॆण भाजकॆ भक्तॆ या लब्धिः सा क्षॆपगुणा पूर्वखण्डलब्धिरत्र । शॆषॊत्थलब्धॆः शून्यतया मुख्यलब्धिरियमॆवात्र। भाजकतुल्यॆ भाज्यॆ भाज्यशॆषतुल्यॆ भाजकॆ या मुख्यलब्धिर्यश्च गुणस्तावॆव विपरीतौ भाज्यशॆषॊत्थतुल्यॆ भाज्यॆ भाजकतुल्य ऎवं भाजकॆ गुणकलब्धी भवतः । भाज्यशॆषॊत्थलब्धिरत्र क्षॆपतुल्या॥ भाज्यॆ भाजकभक्तॆ या लब्धिः सा गुणकगुणा पूर्वखण्डॊत्थलब्धिः स्यात् । इयं क्षॆपयुत्ता मुख्यलब्धि: स्यात् । तस्माद्भाज्यॆ भाजकभक्तॆ या लब्धिः सा तदधॊ निवॆश्या । तदधः क्षॆपॊऽन्त्यॆ खमिति निवॆश्यम् । अस्य निवॆशनविशॆषस्य वल्लीति नाम स्थापितम् । ततः ‘स्वॊर्चॆ हतॆऽन्त्यॆन युतॆ तदन्त्यं त्यजॆन्मुहुः स्यादिति राशियुग्ममिति’ प्रॊक्तम् ॥

1. ली. कु0 4 इल0 ।

प्रश्नाध्यायः

497

ऎवं भाज्यशॆषॆण भाजकॆ हृतॆ रूपं शॆषं न स्यात्तदा भाजकशॆषॆण भाज्यशॆष हरणीयम् । ऎवं क्रमॆण यत्रैव रूपशॆषं भाज्यॆ तस्माद्विलॊमप्रकारॆण लब्धिगुणौ ज्ञॆयाविति स्पष्टम् ।

अत ऎवॊक्तं ‘मिथॊ भजॆत्तौ दृढभाज्यहारौ यावद्विभाज्यॆ भवतीह रूपमिति’।

यत्र भाज्यॆ रूपं शॆषं तत्र क्षॆपस्याधनता । ततः पूर्वभाज्यॆ क्षॆपस्य धनतॆत्यत उक्तं चॆद्विषमास्तदानीं यथागतौ लब्धिगुणौ विशॊध्यौ स्वतक्षणादिति’ ! अत्र भाज्यतुल्यॆ लब्धॆरुपचयॆ भाजकतुल्यॊ गुणॊपचयस्तदपचयॆ तदपचय इति प्रॊतं ’स्वॊध्र्वॊ विभाज्यॆन दृढॆन तष्टः फलं गुणः स्यादपरॊ ह्रणॆति’ । ’इष्टाहतस्वस्वहरॆण युक्तॆ’ इति ।

गुणलब्ध्यॊः समं ग्राह्यमिति’ च ॥

अत्र भाज्यहारक्षॆपानां धनत्वं प्रकल्प्य गुणाप्ती साध्यॆ । तॆ तत्क्षणाच्छुद्धॆ ऋणक्षॆपॆ भवतः । पुनस्तक्षणाच्छद्धॆ ऋणक्षॆपॆ च भवतः। भाजकस्य क्षयगतत्वॆऽपि न तत्क्षणशॊधनं किन्तु लब्धिः क्षयगतॆति विशॆषः ॥

’मिथॊ भजॆत्तौ भाज्यहारौ तावद्यावद्विभाज्यॆ रूपं भवतीति । यदा तु भाज्यभाजकयॊः परस्परभजनॆ निःशॆषता स्यात्तत्र रूपशॆषत्वाभावाद् गुणलब्धिज्ञानमशक्यं स्यादित्यपवर्तनमावश्यकम् । अपवर्तङ्कज्ञानॆऽपयमॆव युक्तिः । भाज्यॆ भाजकभक्तॆ यच्छॆषं तॆन भाजकॊ हतॊ निःशॆषःस्यात्तदा भाज्यशॆषमैवापवर्ताङ्कः । यतॊ भाज्यभाजकयॊरपवर्त इति भाज्यॆ भाजकभक्तॆ या लब्धिस्तद्गुणभाजकतुल्यमॆकं खण्डम् । शॆषतुल्यमपञ्च ।

तत्र भाजकस्य यॆनापवर्तस्तॆन प्रथमखण्डस्य सुतरां स्यात् । तॆन भाज्यशॆषॆण भाजकॊ हार्यॊ यदि निःशॆषा लब्धिस्तदा भाज्यशॆषमॆवीपवर्तङ्कः स्यात् ॥

भाज्यशॆषॆण भाजकॆ हृतॆ नि:शॆषलब्धिर्न स्यात्तदा भाजकशॆषॆण भाज्यशॆषॆ हृतॆ यदि निःशॆषलब्धिर्भवति तदा भाजकशॆषमैवापवर्ताङ्कः स्यात् ।

अत्र भाज्यभाजकयॊरपवर्त इति भाज्यस्य खण्डद्वयम् । ऎकं गुणकगुणभाज्यतुल्यम् । द्वितीय क्षॆपतुल्यम् । गुणकगुणभाज्यस्यापवर्तॆऽपर्वात्ततभाज्यस्य गुणकगुणनॆ वा फलाविशॆषाद्गुणकाज्ञानाच्च 6’भाज्यॊ हारः क्षॆपकश्चापवर्त्य इत्युक्तम् । 1. ली. कु 7 3 इलॊ । 2. ली. कु0 5 इलॊं । 3. ली0 कु0 4 श्लॊं । किन्तु मु0 पुं ’ऊध्र्वॊ विभाज्यॆन’ ‘स्यादधरॊ हरॆण’ इति । पाठान्तरम् ॥ 4. ली. कु0 10 श्लॊं ॥ 5. ली. कु0 7 श्लॊं ॥ 6. ली. कु. 1 इलॊ: ॥

सिं-63

498

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

कॆवलखण्डद्वयात्मकभाज्यस्यापवर्तनॆ गुणकॆ कश्चन विशॆषॊ नास्ति किन्तु लब्धिरपवर्तनसंगुणा कार्या। क्षॆपहारयॊरपवतॆऽन्यथानुपपत्या भाज्यप्रथमखण्डॆऽप्यपवर्ताऽपॆक्षित इति तद्गुणक ऎवापवर्तनपर्यवसानाद्यॊ गुणः सिद्धयति स ऎवापवर्तनसंगुणः कार्यः अत उक्तं भवति कुट्टविधॆरिति’ । क्षॆपस्यानपवर्तनॆऽपवर्तनपर्यवसानानाश्रितत्वाद् यॆन छिन्नौ भाज्यहारौ न तॆन क्षॆपश्चैतदुष्टमुद्दिष्टमॆवॆत्युक्तम् । कुट्टकॆ यत्र भाज्यभाजकयॊः परस्परभक्तयॊः शॆषं रूपं स्यात्तत्रापवर्तनं नावश्यकम् । यत्र परस्परभयॊर्भाज्यभाजकयॊः शून्यशॆषता तत्रापवर्तनमावश्यकमॆव । शून्यक्षॆपविशॆषॊऽयम् ।

षडष्टशतकाः क्रीत्वा समाप्~ऎण दलानि यॆ। विक्रीय च पुनः शॆषमॆकैकं पञ्चभिः पणैः ।

जाताः समपणास्तॆषां कः क्रय विक्रयश्च कः ॥ इत्युदाहरणॆ सर्वगुणाधिक इष्टविक्रयॊ दशाधिकशततुल्यः कल्पितः क्रयप्रमाणमव्यक्तमॆकं कल्पितम् । अस्मिन् क्रयॆ षड्गुणितॆ विक्रयॆण 110 हृतॆ लब्धिप्रमाणॆ कालकः लब्धिगुणं हरं गुणगुणितभाज्यादपनीय शॆषं पञ्चगुणं लब्धियुतं जाता आद्यस्य पणाः । या 30 का 549 । ऎवं द्वितीयतृतीययॊरपि पणाः साध्यास्तत्र लब्धिरनुपातॆन । यदि षण्णां कालकस्तदाष्टानां शतस्य किमिति जातास्तयॊः पणाः । या 120 का

2196 या 1500 का 27450 प्रथमद्वितीययॊः समच्छॆदॆन समीकरणॆ लब्धा यावत्ता। 3 3 3 वदुन्मितिः । का 549 या 30 रू 3 द्वितीयतृतीययॊर्जाता का 25254 या 1380 अत्र षट्चत्वारिंशतापवतॆ लब्धा सैव यावत्तावदुन्मितिरॆकैव । अन्त्यौन्मितौ कुदृविधॆर्गुणाप्ती इति क्षॆपाभावॆ गुणलब्धी जातॆ सक्षॆपॆ का 549 ल0 या ‘इष्टाहतस्वस्वहरॆण युक्त

या 30 गुं का। इत्यॆकगुणॆ क्षिप्तॆ जातॆ गुणलब्धी गुणः 30, लब्धिः 549 यावत्तावन्मानम् । अत्र भाज्यभाजकयॊस्त्रिभिरपवत्तॆ गुणः 10 लब्धिः 183 अपर्वात्ततलब्धिप्रमाणॆ क्रयॆ सत्यालापॊ न घटत इत्यत आह‌उद्दिष्टं कुट्टकॆ तज्ञॆयं निरपवर्तनम् । व्यवहारः क्वचित् क्वापीद्दशॆस्थलॆ । अत्राप्यपवर्तनॆ उदाहरणासिद्धिरित्याह-खिलत्वापत्तिरन्यथॆति

कॆचित्तु ।

क्षॆपाभावॊऽथवा यत्र क्षॆपः शुद्धयॆद्धरॊद्धृतः । ज्ञॆयः शून्यं गुणस्तत्र क्षॆपॊ हारहृतः फलम् इति सूत्रम् ॥

मिथॊ भजॆत्तौ दृढभाज्यहारौ यावद्विभाज्यॆ भवतीह रूपमिति । 1. ली. कु0 6 इलॊ। 2 ली कु0 9 श्लॊः । 3. ली. कु. 3 इलॊ ।

प्रश्नाध्यायः

499 सूत्रविषयं परिहुत्यैव प्रवृत्तमित्यपवर्तनाप्राप्तिमिच्छन्तॊ बुधा ‘उद्दिष्टं कुट्टकॆ तज्ज्ञैरिति’ सूत्रं व्यर्थमित्याहुः प्राप्तिपूर्वंकत्वान्निषॆधस्य ।

अथवा बालावबॊधार्थमिदं सुत्रं ‘यॊगजॆ तत्छणाच्छुद्धॆ गुणाप्तीस्तॊ वियॊगजॆ’ इति सूत्रॆणैव सिद्ध ‘धनभाज्यॊद्भवॆ तद्वदिति’ सूत्रमिव ॥ 22-24 ।

इदानीं दॆशविशॆषमुद्दिश्य पलांशप्रश्नानाहप्राच्यामुज्जयिनीपुरात् कुपरिधॆस्तुयॆंशकॆ यत् पुरं तस्मात् पश्चिमतॊऽपि तावति ततॊऽप्यन्यत् पुरारॆदिशि । नैरृत्यां यदतॊऽपि तॆषु नगरॆष्वाचक्ष्व मॆऽक्षांशकान् गॊलक्षॆत्रविचक्षण क्षणमिदं संचिन्त्य चित्तॆ मुहुः ॥ 26 ।

अस्य भङ्गःदिग्ज्यापलभक्षुण्णॆ त्रिज्यार्कहतॆ च बाहुकॊटिज्यॆ । अपसृतियॊजनलवजॆ तदन्तरं दक्षिणॆ भागॆ ॥ 26 । ऐक्यं सौम्यॆ भूमॆयस्तं पदाधिकॆऽयसरॆ । रविगुणमक्षश्रवसा भतं तच्चापमक्षांशाः ॥ 27 ॥

वां भां -अत्र तद्दॆशवशॆन दिशॊ ज्ञॆयाः । न स्वदॆशवशॆन । अत्र प्रथमॆ प्रश्नॆऽपसारयॊजनलवा नवतिः 90 तहॊर्या त्रिज्या 3438 । कॊटिज्या पूर्णम् 0 । दिग्ज्यादॊज्यॊतः पूर्णम् 0 । कॊटिज्यापलभयॊघतश्च पूर्णम् 0 । ऎतॆ त्रिज्ययाकैश्च यथाक्रमं हृतॆ तथापि शून्यॆ ऎव 0। 7 । तयॊर्यॊग वियॊगॆ वा शून्यमॆव 0 । ऎतद्भविगुणमक्षश्रवणहृतं शून्यमॆव । अतॊ यमकॊटिपत्तनॆ शून्य पलांशाः ॥

सथ द्वितीयप्रश्नॆऽप्यॆवं शून्यं पलांशाः । अतॊ यमकॊटॆः प्रतीच्या लङ्व ।

अथ तृतीयप्रश्नॆ दिग्ज्या 2431 । इयमपसारदॊज्यंया त्रिज्यामितया गुण्या त्रिज्यया च भाज्या । अत इयमॆव 343 1 लङ्कायां पलॆभा पूर्णम् 0 । तद्गुणाकंहृता च कॊटिज्या पूर्णम् । तयॊर्यॊगस्तादृश ऎच 2431 । इयंमर्कगुणा लङ्काक्षकणं 12 हुताबिकृ तैव 3431 दज्र्यॊ । अस्याश्चापं पलांशः 45। यत्रॆतॆ पलांशास्तत्र पलभा 12 । पलकर्णश्च 16 । 58।14।

। अथ चतुर्थप्रश्नॆ सैव विज्या 2431 । तथैवॊकविधौ कृतॆऽविकृतैव। किंतु इयमर्कगुणाक्षकर्ण 16 । 58 । 14 हृता । अस्याश्चापं गलांशाः 30 ॥ 25-27 ।

वां वांअथ मध्यरॆखास्थनगराक्षांशज्ञानॆऽपसारयॊजनदिज्ययॊर्ज्ञानॆ चॆष्टनगराक्षांशज्ञानं कथं स्यादिति पृच्छति प्राच्यामुज्जयिनी पुरात् कुपरिधॆरिति ॥

अत्र सूत्रमाहदिग्ज्यापलभाक्षुण्णॆ त्रिज्यार्कहृतॆ च बाहुकॊटिज्यॆ इति । ऐक्यमिति ।

अत्र खस्वस्तिकमुज्जयिन्यादिपुरं प्रकल्प्यॆष्टनगराक्षांशतुल्यॆनान्तरॆण नाडीमण्डलाघुरात्रवृत्तववृत्तं गॊलॆ निवॆशनीयम् । खस्वस्तिकप्रतिदिङमण्डलॆऽपसारयॊजनलवाग्रचिह्न कार्यम् ॥

500

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ । अस्य चिह्नस्य द्युरात्र वृत्तवबद्धवृत्तस्य सम्पातॆऽभीप्सितं पुरं कल्प्यम् । अस्मात्पुरचिह्लादपसारयॊजनकॊटिज्यातुल्य ऎव लम्बः । स ऎव शङ्कः । छुरात्रवृत्तबद्धवृत्तक्षितिजसम्पातावधिपूर्वस्वस्तिकात् क्षितिजॆऽग्रा । ऎवमुन्मण्डलॆ क्रान्त्यंशरूपाः पलांशाः सममण्डलॆष्टपुरचिह्नयॊर्याम्यॊत्तरमन्तरं भुजः शङ्कतलाग्रा संस्कारतुल्यः । इयमग्रा क्षितिजॆ यावती तावत्यॆव दिग्ज्या। क्षितिजॆ शङ्कतलाभावात् । खस्वस्तिकात् क्षिति

जपर्यन्तमपसारयॊजनलवज्या त्रिज्यातुल्या।

यदि त्रिज्यातुल्ययापसारयॊजनलवज्यया दिग्ज्यातुल्यॊ भुजस्तदॆष्ट्या किमित्यनुपातॆन भुजॊ भवति । द्वादशकॊटौ पलभाभुजस्तदॆष्टापसारलवकॊटिज्यया किमिति शतलं भवति । भुजशङ्तलसंस्कारादग्रा कृता। पलक द्वादशकॊटिस्तदाग्रया किमिति क्रान्तिज्या रूपा पलज्या तद्धनुरक्षांशाः ॥

ऎवं दिग्ज्याप्रष्टव्यपुराक्षांशज्ञानॆ चॊज्जयिन्यक्षांशज्ञानॆऽपसारयॊजनलवज्ञानम् । तद्यथा-प्रष्टव्यपुराक्षांशज्यॊज्जयिनीस्थपलकर्णगुणा द्वादशभक्ताग्रा कल्प्या । ततॊ

व्यासार्द्धवर्गः पलभाकृतिघ्नी दिग्ज्याकृतिद्वदशवर्गनिघ्नी । तत्संयुतिः स्यात् प्रथमस्ततॊन्यस्त्रिज्याक्षभाग्राभिहतिस्ततस्तौ । दिग्ज्याग्रयॊर्ववियॊगभक्तौ यदन्यवर्गॆण युताद्यराशॆः ।

पदं तदन्यॊनयुतं श्रुतिरिति ॥ यः छायाकर्पॊ भवति तस्मात्, छायाकणॆ छायाभुजस्तदा त्रिज्याकणॆ कॊ भुज इति ज्या भवति । दृग्ज्यैवापसारलवज्यॆति स्पष्टम् । अत्र पलभायुज्जयिनीस्थैव । उज्जयिनींमध्यरॆखॊपलक्षिका । मध्यरॆखात: पूर्वपश्चिमस्थितनगरात् तादृशान्यनगरापसारयॊजनलवज्ञानं तादृशगॊलबन्धादिना प्रॊक्तप्रकारादन्यप्रकारॆण सुधीभिरूह्यम् ।

यथा-’गॊदावरीतीरविराजमानादात्मतीर्थाद्’ वाराणसी कियद्भिर्यॊजनॆरीशनिदिग्विभागाश्रितॆति प्रश्नॆ यत्र रॆखापुरॆ स्वाक्षतुल्यः पलस्तन्निजस्थानमध्यस्थतयॊजनान्यात्मतीर्थस्थानि काशीस्थानि च ज्ञातव्यानि । आत्मतीर्थस्थॊ ‘लम्बज्यागुणितॊ भवॆत् कुपरिधिः स्पष्टस्त्रिभज्या हुत” इति स्पष्टभूपरिधिज्ञॆयः । ऎवं वाराणसीस्थॊऽपि ज्ञॆयः । तत आत्मतीर्थस्य यद्खानगरं तदक्षांशवशॆन गॊलबन्धः कार्यः तद्खानगर खस्वस्तिकॆ कल्प्यम् । आत्मतीर्थस्थाक्षांशतुल्यक्रान्त्या तुल्यान्तरं सर्वत ईदृशं नाडीमण्डलादुत्तरतॊ द्युरात्रवृत्तववृत्तं बन्धनीयम् । तदात्मतीर्थीयं स्पष्टभूवॆष्टनवृत्तं भवति । स्पष्टभूपरिधियॊजनाङ्गं च तत्कार्यम् । यान्यात्मतीर्थॆ दॆशान्तरयॊजनानि पूर्वाणि पराणि वा तैः खस्वस्तिकात्तस्मिन् वृत्तॆ चिह्न कार्यं तदात्मतीर्थस्थानं भवति । ऎवं वाराणसीस्थाक्षांशतुल्यक्रान्त्या बद्धॆ नाडीमण्डलादुत्तरतॊ वृत्तॆ तद्वृत्तयाम्यॊत्ररवृत्तसम्पाताद् वाराणसीस्थदॆशान्तरयॊजनाग्रॆ पूर्व विभागॆ चिह्न कार्यं तदॆव विश्वॆशितुः सुरनदीतीरविराजमानं वाराणसीनगरम् ॥

1. सिं शिं ग्र0 त्रि0 49 श्लॊं । 2. फलमिति क ख ग पुं ॥

प्रश्नाध्यायः

501 तस्मिन् गॊलॆ आत्मतीर्थचिह्नॊपरि ध्रुवद्वयलग्नं याम्यॊत्तरवृत्तं कार्यम् । ऎवमात्मतीर्थंचिह्नात् सममण्डलविदिग्वलयादिविन्यासः सूधिया कार्यः । आत्मतीर्थीयं क्षितिजमपि निवॆशनीयम् । आत्मतीर्थंचिह्नात्तदधःस्थितचिह्नप्रॊतं दिमण्डलं च निवॆशनीयम् । तत् ‘कृतदिङमण्डलं गॊलस्थकाशीस्थचिह्नॊपरि नॆयम् । तस्मिन्नीतॆ सति चक्रांशकाङ्तदात्मतीर्थ क्षितिजॆ प्राक्स्वस्तिकदृमण्डलयॊरन्तरांशा दिगंशका ज्ञॆयाः ।

भूपरिधियॊजनाङ्कटमण्डलॆ आत्मतीर्थवाराणसीचिह्नयॊरन्तरॆ यॊजनानि बालैरपि बुध्यन्तॆ । पूर्वप्रकारॆणापि ज्ञायन्तॆ ॥

ऎवं नगरद्वयाक्षांशज्ञानॆऽपसारयॊजनज्ञानॆ च दिग्ज्या ज्ञानं विलॊमगणतॆन । पूर्ववत्प्रष्टव्यपुराक्षांशज्यावधिस्थपुराक्षकर्णगुणा द्वादशभक्ताग्रा कल्प्या । द्वादशकॊटौ पलभा भुजस्तदापसारयॊजनलवकॊटिज्यया किमिति शङ्तलम् । पूर्वानीताग्नासंस्कृतं भुजः स्यात् । यद्यपसारयॊजनलवज्यातुल्यया दृग्ज्ययायं भुजस्तदा त्रिज्यया किमिति दिग्ज्या भवति । तद्धनुदिगंशाः ॥ 25-27 ॥

अथान्यदुदाहरणम् :

क्षितिपरिधिषडंशॆ प्राचि धारानगर्यास्त्रिनयनदिशि यद्वा पत्तनॆ चाग्निभागॆ । कथय गणक तत्र क्षिप्रमक्षांशकान मॆं

क्षितिपरिधितृतीयॆऽथांशकॆ तत्र तत्र ॥ 28॥ वां भां धारायामक्षप्रभा 5 । पलकर्णः 13 । अत्रापसारयॊजनलवाः षष्टिः 60 । तद्दॊज्य 2977 । कॊटिज्या 1719 । दिग्ज्यायाः प्राच्यामभावः । तस्माद्भुजज्या पूर्णमॆव । अतः कॊटिज्या पलभा 5 गुणा । अक्षकर्णा 13 सा । फलस्य चापमक्षांशाः । ऎवं प्राच्यां गतस्याक्षांशाः 11 । 5 । 0 । ईशानदिशं गतस्य दिज्या 2431 । दॊर्या दिग्ज्यागुणा त्रिज्याभक्ता कार्या । कॊटिज्या तु पलभा 5 गुणा द्वादशभक्ता कार्या। तयॊर्यॊगॊं द्वादशगुणः पलकणॆ 13 हृतः फलस्य चापमक्षांशाः 49 । 18 । 24 । ईशान्यां गतस्य । ऎवमानैय्यां च 21 । 54 । 34 । अथ त्र्यंशॆऽपसारॆ लाः 120 । ऎषां दॊज्यकॊटिज्यॆ ऎतॆ ऎव 2977 । 1719 । यथॊक्तकरणॆन जाताः प्राच्यां पलांशाः 11 । 5। 0 । ऐशान्याम् 21 । 54 । 34 । आग्नॆय्याम् 49 । 18 । 24 ॥

अत्रॊपपत्तिः -गॊलॆ खस्वस्तिकादिच्छादिचिह्नॊपरि दृमण्डलं निवॆश्यम् । तत्र खस्वस्तिकं स्वस्थानं कल्प्यम् । ततॊऽपसारलवाग्रॆ दृङमण्डलॆ पुरचिह्न कार्यम् । ध्रुवात् पुरचिह्नॊपरि नीयमानं वृत्ताकारं सूत्रं यत्र विषुवन्मण्डलॆ लगति तत्पुरचिह्न यॊरन्तर तस्मिन्पुरॆ पलांशाः । अथ तज्ज्ञानार्थमुपायः । अपसारयॊजनलवानां दॊःकॊटिज्यॆ कृतॆ दिग्लवानां च दिग्ज्या। ततॊऽनुपातः । यदि त्रिज्यामितया बॊज्यया दिग्ज्याभुजॊ लभ्यतॆ तदापसारलवज्यया किमिति । फलं पुरसममण्डलयॊरन्तरं याम्यॊत्तरं ज्यारूपम् । स भुजः । पुरविषुववृत्तयॊर्यावदन्तरं तावतॆबान्तरॆण सर्वत्र विषुववृत्तादुत्तरतॊऽन्यत् स्वाहॊरात्रवृत्तं निवॆशनीयम् । तस्य क्षितिजॆन

502

सिद्धान्तशिरॊमण गॊलाध्यायॆ सह यत्र संपातस्तत्प्रापपरयॊरन्तरमग्नः । यत्रॊन्मण्डलॆ लग्नं तत्प्राच्यपरयॊरन्तरं पलांशाः क्रान्तिरूपाः । अथ तज्ज्ञानार्थ मपसारलवानॊं कॊटिज्या । स पुरचिह्नाल्लम्बः शङ्कः । स पलभया गुण्यॊ द्वादशभकॊ जातं शकुंतलम् । उत्तरगॊल उत्तरभुजस्य शङ्कुतलस्य च यॊगॆऽग्री भवति । तदन्यथान्तरॆ कृतॆ सत्यग्रा । अतॊ वैपरीत्यॆन क्रान्तिः । तदर्थमनुपातः’। यदि पलकणॆ द्वादश कॊटिर्लभ्यतॆ तदाप्रया किमिति । फलॆ क्रान्तियारूपाक्षज्या । अतस्तच्चापमक्षांशा इत्युपपन्नम् । भूमॆः पादाधिकॆऽपसारॆऽतॊ व्यस्तं यतॊ विषुववृत्तमधः सममण्डलादुत्तरतः ॥28॥

वां वांदिशूलादिविचारॆ गन्तव्यनगरदिनिर्णयॊं दिग्ज्ययैव भवति । क्षितिपरिधिषड्शॆ प्राचि धारा नगर्या इति । ‘दिग्ज्यापलभा क्षुण्णॆ’ इति सूत्रॆणानयनं पूर्ववत् ॥ 28 ॥

अयॊक्तानपि प्रश्नानॆकीकर्तुमाहमित्र मित्रस्रिनॆत्रस्य दिश्युद्गमं याति यत्र त्रिनॆत्रर्च मध्यस्थितः । तत्र मॆ तान्त्रिकाक्षुब्धमक्षप्रभां क्षिप्रमाचक्ष्व दक्षॊऽसि गॊलॆ यदि ॥29॥

ऎकद्वित्रिचतुःपञ्चषभिर्यत्रॊदितॊ रविः ।

मासैरस्तमयं याति तत्राक्षांशान् पृथग्वद ॥ 30 । 1 अत्र बापूदॆवॊक्तः प्रश्नः

पलभाज्ञः सहस्रांशॊन्नतांशान दिशं च यः । अवलॊक्य वदॆत् क्रान्ति स वै गाणितिकॊत्तमः ॥ अस्य भङ्ग :

इटॆच्छायाहता दिग्गज्या पलभाघ्नत्रिभज्यका। ताभ्यामक्षीन्दुनिघ्नीभ्यामिष्टकर्णाक्षकर्णयॊः ॥ घातॆनावासयॊगॊं यदि सौम्या दिगंशकाः । अन्यथा त्वन्तरं सौम्या याम्या क्रान्तिज्यका क्रमात् ॥ याम्यदिग्भागसत्वॆऽपि प्रथमावाप्तमॆव चॆत् । द्वितीयावाप्ततः शुध्यॆत् तदा सौम्यापमज्यका ॥ अत्र श्रीम0 दॆवॊक्तः प्रश्न:

लङ्कायां स्वपुरॆ चैककालॆ यद्भभुदॆष्यति । तस्य क्रान्ति समाचक्ष्व गॊलॆ चॆत् तॆ तता मतिः ॥ अस्य भङ्गः

दॆशान्तरॊत्थॊ यः कालस्तग्नताख्यं प्रकल्पयॆत् । नतकॊटिज्यका सूर्यॆहंताऽक्षश्रुतिभाजिता ॥ तस्याश्चापं पराख्यं स्याल्लम्बज्या नतजीवया । गुणिता परकॊटिज्याविहृता तद्धनुर्लबाः ॥

क्रान्त्यंशा उत्तरा याम्याः परपूर्वनतॆ क्रमात् । ज्ञॆया ऋक्षस्य तॆ ह्यत्र जिनाल्पाचॆद्रवॆरपि ॥। बापूदॆवॊक्तः प्रश्नः। चरापमांश संयॊगं विलॊक्याग्रांशकांश्च यः । चरक्रान्ती पृथक् तूर्णं वदॆत् स गणकॊत्तमः ॥ अस्य भङ्गा

द्विनिध्न्यग्रकामागखाङ्कान्तरज्या चरापक्र मैक्यस्य कॊटिज्ययॊना। युतिः शॆषचापस्य कॊटया युतॊना द्विभक्ता चरक्रान्तिभागाः पृथक् स्युः ॥

अधिकन्यूनभावं तु चरापक्रमयॊः किल । प्रच्छकॆच्छावशादॆव गणकॊऽत्र प्रजल्पयॆत् ॥

प्रश्नाध्यायः

503 वां वांमित्रमित्रस्त्रिनॆत्रस्य दिश्युद्गममिति । आनक्षत्रमध्यस्थितः सूर्य इति क्रान्तिज्या ज्ञाता। सूर्य इति सायन ऎव । त्रिनॆत्रदिशीत्यनॆन दिग्ज्या ज्ञाता । अत्र दिग्ज्यैवाकग्रा । यद्यग्रतुल्यॆन कर्णॆन क्रान्तिज्याकॊटिस्तदा त्रिज्याक का कॊटिरिति लम्बज्या ततॊ लम्बांशा अक्षांशाश्च । लम्बज्याकॊटौ पलज्या भुजस्तदा द्वादशकॊटौ कॊ भुज इत्यक्षभा ।

। ऎकद्वित्रिचतुःपञ्चषभिर्यंत्रॆति । यत्र मिथुनाद्धदग्नॆ स्थितार्कस्य क्रान्तिलम्बाधिका तत्र सततं मासमॆकं दिनं सूर्यस्य तदा क्षितिजॊपर्यॆव स्थितत्वात् ॥

मिथुनादॆरग्रॆ स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासद्वयमितं दिनं यतॊ यान्यॆव मिथुनधुरात्राणि तान्यॆव कर्कद्युरात्रवलयानि ।

ऎवं वृषभादग्रॆ स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासद्वयमितं दिनं यतॊ यान्यॆव मिथुनधुरात्राणि तान्यॆव कर्कद्युरात्रवलयानि ।

ऎवं वृषभादग्रॆ स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासत्रयं दिनम् । यत्र वृषभादॆरग्रॆ स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासचतुष्टयम् । यत्र मॆषाद्धदग्नॆ स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासपञ्चकं दिनम् । यत्र मॆषादॆरग्नॆ स्थितार्कस्य सायनस्य क्रान्तिर्लम्बाधिका तत्र मासषट्कं दिनम् ।

अत्र मिथुनाद्धंक्रान्तितुल्यलम्बांशॆषु नवतिच्युतॆषु यच्छॆषं तत्तुल्याक्षांशॆषु मासमॆकं दिनमॆवं सर्वत्र ज्ञातव्यम् ॥ 29-30 ।

प्रश्न:

तारकयॊ: प्रत्यॆक ध्रुबकक्षॆपौ कदम्बसूत्रॊत्यौ ।

अवलॊक्य तयॊरन्तरमाकाशॆ कि मवॆद्वद क्षिप्रम् ॥ अस्य मङ्गः

यदन्तरं मनुवयॊः किलाल्पं तत्कॊटिजीवा शरकॊटिजाभ्याम् । ज्याम्यां हुताद्यः शरयॊश्चः मौर्यॊ तिस्त्रिभज्यागुणिता परः स्यात् ॥ तयॊर्युतिमर्गणतुल्यदिक्त्वॆ विभिन्नदिक्त्वॆ वियुतिविधॆया। तस्या यदाप्तं त्रिगुणस्य कृत्या तच्चापकॊटिभंयुगन्तरं स्यात् ॥ चॆदाद्य ऎव वियतॊ हि पराद्विशुद्धचॆ दासस्य चापमिह खाङ्कयुगन्तरं स्यात् । यद्यन्तर ध्रुवकयॊरधिकं नवत्या यॊगॆऽन्तरॆ च विदधीत सुधीविलॊमम् ॥ विषुवांशस्फुटक्रान्तीरपि प्रत्यॆकमृक्षयॊः। अवलॊक्य सुधीरॆवं जानीयादन्तरं तयॊः ॥ प्रश्नः —

ग्रहस्य मध्यमां क्रान्तिं शरं चालॊक्य बुद्धिमन् । स्पष्टापमज्यकां विद्धि गॊलॆऽसि निपुणॊ यदि ॥ अस्य भङ्ग:

ग्रहस्यास्फुट क्रान्तिजीवॆषुकॊटिज्यकाघ्नी त्रिभज्यॊद्घताथॊ शरज्या ॥ त्रिभज्यकाघ्नी त्रिभज्याविभक्ता तयॊः संस्कृतॆः स्यात् स्फुट क्रान्तिजीवा ॥


504

सिद्धान्तशिरॊमणी गॊलाध्यायॆ द्युज्यकॊपमगुणाकदॊज्यकासंयुतिं खखखबाणसंमिताम् । वीक्ष्य भास्कर मवॆहि मध्यमं मध्यमाहरणमस्ति चॆच्छुतम् ॥ 31 । घुज्यापक्रमभानुदॊर्गुणयुतिस्तिथ्युद्धृताब्ध्याहता स्यादाद्यॊ युतिवर्ग तॊ यमगुणात् सप्तामरा 337 सॊनिताः । नागाद्रयङ्गदिगङ्ककाः910678 पदमतस्तॆनाद्य ऊनॊ भवॆद्वयासाधॆऽष्टगुणाब्धिपविकमितॆ क्रान्तिज्यकातॊ रविः ॥ 32 । क्रान्तिज्यासमशङ्कतधृतिमहीजीवाग्रकॊणां युतिदृष्टा खाम्बरपञ्चखॆचरमिता पञ्चाङ्गुलाक्षप्रभॆ । दॆशॆ तत्र पृथक् पृथग्गणक ता गॊलॆऽसि दक्षॊऽक्षजक्षॆत्रक्षॊदविधौ विचक्षण समाचक्ष्वाविलक्षॊऽसि चॆत् ॥ 33 ॥ क्रान्तिज्यां विषुवत्प्रभारविहतॆस्तुल्या प्रकल्प्यापराः कृत्वाग्रासमशङ्कतद्धृतिमहीजीवी अभीष्टास्ततः । द्वचाद्यास्तद्युतिभाजिताः पृथगथ प्रॊद्दिष्टयुत्या हता उद्दिष्टा खलु यद्युतिः पृथगिमा व्यक्ता भवन्ति क्रमात् ॥ 34 ॥ अग्रपमज्याक्षितिशिजिनीनां यॊगं सहस्रद्वितयं विदित्वा । पृथक्पृथक् ता गणक प्रचक्ष्व रूढा सगॊलॆ गणितॆ मतिश्चॆत् ॥ 35।

आस्तां तावत् सगॊलः सुगणक गणितस्कन्धबन्धप्रसिद्धः सिद्धान्तॊ लग्नसिद्ध्यै किमिति बत कृतस्तत्र तात्कालिकॊऽर्कः । नाडीषष्टया छुरात्र दशपलयुतया भानवीयं किलाक्ष्य

लग्नं तात्कालिकात प्रबद किमधिकं तद्युत्रि पलॊनॆ’ ॥ 36 । 1. अत्र बापूदॆवॊक्तॊ लग्नानयनप्रकारः

या सायनाकस्य भुजज्यका सा त्रिमजीवगुणिताद्यमौर्या । भक्तासचापस्य लवाः खराशॊराचॆ पदॆ स्युविषुवाशकास्तॆ ॥ तैश्चापमानैः खभुजङ्गचन्द्रा 180 हीना द्वितीयॆ थ युतास्तृतीयॆ ॥ तुयॆं पदॆ चलवा विहीना भानॊर्भवॆयुर्विषुवाख्यभागाः ॥ यातॆन शॆषॆण दिवा दिनाधं विवजितं प्राक् परतः कपालॆ । अवॆददिनॆशस्य नतं क्रमॆण रात्रौ तु शॆषॆण गतॆन युक्तम् ॥ षड्घ्नीभिर्नतनाडॊमिस्तीक्ष्णांशॊविषुवांशकाः । प्राच्यां हीना युताः पश्चात् स्युः खमध्यस्य तॆ ध्रुवम् ॥

5

5

प्रश्नाध्यायः नाक्षत्रा उत सावनस्तनुकृतौ नाड्यॊऽथ चॆत् सावना नाक्षत्री उदयाः कथं विसदृशास्ताभ्यॊ विशॊध्या वद् । नाक्षत्रा यदि तद्युरात्रसदृशॆ कालॆ गतॆऽधिकं किं लग्नं न समं ततॊ दिनकरस्तात्कालिकः किं कृतः ॥ 37॥

वां वांअथ तात्कालिकार्ककरणप्रश्नमाह‌आस्तामिति । लग्नं तात्कालिकार्कात् साध्यतॆ । तन्नाक्षत्रघटीभिरॆव कर्तव्यमुदयानां नाक्षत्रत्वात् । सूर्यसावनमध्यॆ नाक्षत्रघटीषष्ट्रिर्दशपलंयुता भवति । सूर्यॊदयॆ सूर्य तुल्यमॆव लग्नं भवति नाधिकम् । तत्र तात्कालिकाद्दशपलयुतघटीषष्ट्या साध्यमानं लग्नं तात्कालिकाकदप्यधिकं स्यात् ॥। किञ्चाष्ट्रनवपलयुतयापि घटीषष्ट्यां साधितं लग्नं तात्कालिकादधिक स्यादित्यनिष्ठम् । अत उक्तं । ’पलॊनॆऽपि तद् धुरात्रॆ तात्कालिकाकल्लग्नं किमधिकमिति तस्मात्तात्कालिकार्ककरणमयुक्तमिति स्पष्टं व्युत्पादयति ‘नाक्षत्रा उत सावनाः

इति ।

’तद् द्युरात्रसदृशॆ कालॆ’ इत्यत्र दशपलयुतघटीषष्टिमितॆ काल इत्यर्थः । अस्यॊत्तरं प्रागभिहितम् । अत्र त्रिप्रश्नॊदाहृतप्रश्ना लिखितास्तॆषामुत्तराणि प्रागभिहितान्यॆव । तॆषामुपपत्तिर्व्यक्ताव्यक्तप्रकारॆण त्रिप्रश्नभाष्यॆ स्पष्टमभिहिता सैवात्र वॆद्या ॥ 36-37 ॥

आकाशमध्यविषुवाख्यलवाः प्रकल्प्यॊंऽशाद्यॊ रविस्तदपमज्यकयानिध्न्या। तत्सूर्यगॊलवशतॊ रहिताथ युक्ता कार्याक्षभाहत परापमकॊटिजीवा ॥ ततॊऽक्षश्रवसा लब्धं दृकक्षॆपॊ यमदिग्भवॆत् । वियॊगॆऽत्र विलॊमा चॆच्छुद्धिज्ञॆयस्तदॊत्तरः ॥ ततॊ,वित्रिमस्य श्रुति साधयित्वा तया कल्पिताहर्पतॆः कॊटिजीवाम् ॥ निहत्याक्षकर्णॆन भक्त्वा यदाप्तं भवॆद्धीमता तद्धनुः संविधॆयम् ॥ धनुषा तॆन हीनाढ्यं भषट्कं कल्पितॆ रवौ । मृगकर्यादिषड्भस्थॆ क्रमात् स्यात् सायना तनूः ॥ ऎवं तदा यदा राशित्रितयद्युज्यया हुतात् । दृकुक्षॆपात् त्रिज्यया लब्धमल्पमक्षगुणाद् भवॆत् ॥

अन्यथा धनुषा तॆन चक्र हीनयुतॆ क्रमात् । किनक्रादिषड्भस्थॆ कल्पितॆऽर्कॆ भवॆत् तनुः ॥ श्रीम0 दॆबॊक्तॊऽयमत्र विशॆषः

स्फुटमॆवमवाचीनॆ दृक्क्षॆपॆ विदुषामिदम् । विलॊमशुद्द्या सिद्धॆ तु सौम्यॆ व्यस्तमपि स्फुटम् ॥। ऎवं सति च कॆनापि यः पुरॊमागिनॆरितः । दॊष तत्र स्फुटं मूलं गॊलतत्त्वानभिज्ञता ॥। श्रीम0 दॆवॊक्तॊ लग्नानयनप्रकार:

या सायनार्कस्य भुजज्यकॆतिप्रकारतॊ यॆ विषुवाख्य भागाः । खमध्यजास्तान रविमंशकाद्यं प्रकल्प्य तत्कॊटिगुणॊऽर्क निघ्नः ॥ सि -64

506

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

हुतॊऽक्षकर्णॆन फलस्य चापमाद्यस्त्रिभज्यागुणिताक्षमौर्याः । यदाद्यकॊटिज्यकया फलं तच्चापॊनखाङ्काः परमापमांशैः ॥ युतॊनिता गॊलवशात् स्वकीयत्रयीतनॊस्तत् परसंज्ञकं स्यात् । तज्ज्यार्कनिघ्नी त्रिभमौर्विकाहा हुताद्यकॊटिज्यकयाद्यमौर्या ॥ भक्ता फलं तत् पलमा प्रकल्प्य यॆऽक्षांशकास्तॆस्युरभीष्टसंज्ञाः । तॆऽग्न्यङ्कनन्दाग्निगृहॆ निजार्कपदक्रमाद्युग्वियुगाढयहीनाः ॥ धनर्णताया विपरीतता स्यात् सिध्यॆत् परॊ यत्र विलॊमशुध्या॥ तथायनांशै रहिता तनुः स्यात् स्फुटं किलॆदं सुधियावगम्यम् ॥ बापूदॆवॊक्तः प्रश्न:

विद्धृवैकस्मिन् यः कपालॆ द्विवारं ज्ञातक्रान्तॆर्मास्करस्यॊन्नतांशान् । ज्ञात्वा वॆधानॆहसॊरन्तरं च वॆत्त्यक्षांशान् स प्रवीणॊऽस्ति गॊलॆ ॥ अस्य भङ्गः

वॆधकालान्तरार्धस्य शिजनी घृज्यया हॊता । त्रिज्यामक्तातचापं च द्विघ्नं स्यादाद्यसंज्ञकम् ॥ वॆधकालान्तरस्य ज्या चुशिञ्जिन्या समाहता। भक्ताद्यजी वयाप्तस्य कामुकं स्यात् पराभिधम् ॥

आद्यकॊटिज्यकाघ्नॆन लघुना शङ्कनॊनितः । त्रिज्यानिघ्नॊ महान् शङ्कुस्तस्मात् त्रिज्यकया हुतात् ॥ महत्या हुग्ज्ययाद्यज्याघ्न्याप्तस्य धनुषा परः । गॊलयॊर्युग्वियुक् कार्यस्तस्य दॊज्य चुजीवया ॥ महत्या नतमौर्या च गुणिताथ त्रिभज्यया । क्रान्तिज्यालधुशङ्कभ्यां हतयाढ्यॊनिता ततः ॥ त्रिज्यावर्गॆण लब्धस्य चापं स्युः पलभागकाः । ऎवं ज्ञातापमादृक्षादप्यक्षाबगमः स्फुटः ॥ श्रीमदॆवसतीर्थ्यविनायकशास्त्रिणा सङ्गृहीतॊऽत्र विशॆषः

उदग्गॊलॆ परॆणॊनाच्चापाच्च सति सम्भवॆ । स्युरत्रै वं द्विधाक्षांशा अन्वशिक्षं गुरॊरिदम् ॥ तदुक्तं प्रकारान्तरान्तर च

वॆधकालान्तर स्वॆष्टं तद्व्यस्तज्यापमज्यया । क्षुण्णा स्यात् प्रथमः शङ्क्त्रॊर्यॊगान्तरवधाः क्रमात् ॥ द्वितीयाद्याः स्युरिष्टज्याविहृतः सर्व ऎव तॆ । प्रथम त्रिज्ययॊवंर्गयुतिः स्याद्धर संज्ञकः ॥ द्वितीयः प्रथमाभ्यस्त आद्यॊ द्विघ्नत्रिभज्यया। क्षुण्णा प्रथमतुर्याभिहतिः क्रान्तिज्यकाहृता ॥ तृतीयत्रिज्यकाघातकृत्या युक्ता तयॊनिता ।

ज्याकृति: परस्तौ स्तॊ त्रिज्याकृनिहतॊ तथा ॥। हरिभक्तावथाद्यस्य वर्गॆणाढ्यात् परात् पदम् । गॊलयॊराद्ययुक्तॊनं भवॆदक्षांशशिञ्जिनी ॥ सौम्यापमॆ परॊ व्यस्तशुद्धया चॆदाद्यवर्गतः ॥ परॆणॊनात् पदाढयॊन आद्यॊऽक्षज्या द्विधा मवॆत्।

अनायासः

507 पञ्चाङ्गुला गणक यत्र पलप्रभा स्यात् तत्र ष्टभा नवमिता दुशनाडिकास । दृष्टा यदा वद तदा तरणि तवास्ति यद्यत्र कौशलमलं गणितॆ सगॊलॆ ॥38॥

दिनकरॆ करिवैरिदलस्थितॆ नरसमा नरभापदिङमुखी ।

भवति यत्र पटॊ पुटभॆदनॆ कथय तान्त्रिक तत्र पलप्रभाम् ॥ 39 । मार्तण्डः सममण्डलं किल यदा दृष्टः प्रविष्टः सखॆ कालॆ पञ्चघटीमितॆ दिनगतॆ’ यद्वा नतॆ तावति ॥

1. अत्र बापूदॆवः

द्विविधापममागानामाचार्यॊक्तप्रकारतः । नात्र सिद्धिरतॊ ब्रूतॆ नवं संशॊधकॊ विधिम् ॥ इह प्रसाध्यॊन्नतकालखण्डज्यकामर्थतां गणयॆद् द्विभूभिः । ततॊऽक्षकर्णॆन हुतात् फलस्य चापं द्विकॆनाहतमाद्यसंज्ञम् ॥ त्रिराशिजीवॊन्नतकालमौव्य समाहतॆदशभिर्हतायाः ॥

आद्यस्य मौर्या पलकर्णनिघुन्या लब्धस्य चाप पर संज्ञकं स्यात् ॥ अर्क त्रिजीवाहतिराद्यकॊटिज्यया विनिघ्नी विहृताद्यमौर्या । ततॊ भयाप्तस्य भवॆद्धनुर्यद्यॊगान्तरॆ तत्परयॊविदध्यात् ॥

आद्यस्य खालवतॊऽभ्यधिकाल्पकत्वॆ यॊगॊऽन्तर क्रमत उत्तर दिलवाः स्युः । शुद्ध परॆऽत्र धनुषॊऽनुदगाशकास्तॆ तॆभ्यस्त्वपकमलवावगमॊऽस्ति शीघ्रम् ॥ खाङ्भ्य आद्यस्य किलाल्पकत्वॆ पूर्वॊक्तयॊग गगनॆभभूभ्यः ॥ विशॊधयॆच्छॆष मितान् दिगंशान् यमाशकान् गाणितिकॊऽवगच्छॆत् ॥ तॆभ्यः पुनः क्रान्तिलवाः प्रसाध्यास्तत् क्रान्तिमानं द्विविधं ववचित् सत् । क्वचिद् भवॆदॆकविधं च साधु क्वचिच्च मानद्वयमप्यसत् स्यात् ॥ पञ्चाङ्गुलॆत्या द्युदाहरणॆऽनॆन विधिना सिद्ध आद्यॊंऽशादिः 54 । 58 । 22 । परः 77 । 28 । 49 आभ्यां जाता उत्तरा दिगंशाः 8। 19 । 26 खाम्य आद्यस्यॆत्यादिना जाता याम्याः 33 । 21 । 48 तत इष्टचछायाहतॆत्यादिना सिद्धा क्रान्तिद्विविधाप्युत्तरॆव 22 । 49 । 25 वा 0 । 10 । 42 । इदं मानद्वयमपि साधु । प्रत्यॆक मानस्य परमक्रान्तितॊऽल्पत्वात् । अत्रान्यदुदाहरणम्पञ्चांशॊनाष्टनाडीषु यदा विश्वाङ्गलॆष्टभा । वॆदाङलाक्षभॆ दॆशॆ स्यात् तदाकपमं वद ॥ अत्राद्यॊंऽशादिः 44 । 16 । 2 । परः 82 । 12 । 27 दिगंशाः सौम्याः 10 । 56 । 17 । खाङ्भ्य आद्यस्यॆत्यादिना सिद्धा दिगंशा दक्षिणाः 26 । 31 । 23 तत इष्टच्छायाहतॆत्यादिना सिद्धा क्रान्तिरुत्तरांशाद्या 20 । 17 । 22 दक्षिणा वा 5 । 33 । 28

ऎतॆ क्रान्ती प्रत्यॆकं परमक्रान्तितॊऽल्पत्वात् सत्यौ॥ 1. अत्र बापूदॆवॊक्तॊ विधिः—

अक्षप्रभाकृतिहतॊन्नतकालकॊटिज्याढ्यॊऽर्कवर्गगुणितत्रिगुणॊ विभक्तः । अक्ष प्रभाहतसमुन्नतकालमौर्या लब्धाक्षकर्णकृतियॊगपदं हरः स्यात् ॥

508

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ। कॆनाप्युज्जयिनीगतॆन तरणॆः क्रान्ति तदा वॆत्सि चॆन्मन्यॆ त्वां निशितं सगर्वगणकॊन्मत्तॆभकुम्भाङ्कशम् ॥ 40 । मार्तण्डॆ सममण्डलं प्रविशतिच्छाया किलाष्ट्यङ्गुला दृष्टाष्टासु घटीषु कुत्रचिदपि स्थानॆ कदाचिद्दिनॆ । अर्कक्रान्तिगुणं तदा वदसि चॆदक्ष प्रभां तत्र च त्रिप्रश्नप्रचुरप्रपञ्चचतुरं मन्यॆ त्वदन्यं नहि ॥ 41 ।

त्रिभज्यकाभिहतॆहँ राप्त क्रान्तिज्यकॊ गाणितिकॊऽवगच्छॆत् । ज्ञात्याक्षभागांश्च समुन्नतासून दृष्ट्वा प्रविष्टं सममण्डलॆऽकम् ॥ द्वीन्दुनक्षत्र भास्थानॆ द्वीन्दुस्थानॆ तदाक्षभाम् । प्रकल्प्यापक्रमज्यात्र साधिता सैव लभ्यतॆ ॥

यहा==

अक्षप्रभाकहतिताडितायाः समुन्नतासुत्क्रममौविकायाः । कृत्याक्षकर्णस्य विभाजितायाः फलस्य चापं नवतॆविंशॊध्यम् ॥ शॆषज्ययाक्षश्रुतिवर्गनिघ्न्याहृतार्कनिघ्न्युन्नतकालजीवा। त्रिज्याक्षभाघातहता सकृत् स्यात् क्रान्तिज्यकाकै सममण्डलस्थॆ । अथवा

इह प्रसाध्यॊन्नतकालखण्डॆत्यनॆन साध्यः प्रथमं किलाद्यः ॥

तत्कॊटिजीवा पलकर्णनिघ्न्युन्नतासुमौर्या विहृता समामा ॥ किच्च-=

त्रिज्यानिध्नादक्षकर्णस्य वर्गाद्वॆदॆन्द्रघ्नीमुन्नतासुत्क्रमज्याम् । त्यक्त्वा शॆषादुन्नतासुज्यकाक्षश्रुत्याहत्याप्त समाख्यप्रभा वा ॥। तस्याः समनरः साध्यस्तस्मादक्ष मया हुतात् । पलकर्णॆन लब्धस्य चापं क्रान्तिर्भवॆत् सकृत् ॥ अपिच। द्विध्नी त्रिभज्या नयनाहतानामक्षांशकानां भुजजीवयासा ॥

या यॊन्नतासूत्क्रममौविका च त्रिजीवया संविहृता तयॊर्यत् ॥ वर्गान्तरान्मूलमनॆन भक्तॊन्नतासुजीवापममौविका स्यात् । समुन्नतास्वक्षलवावबॊधाद्दष्ट प्रविष्टॆ समवृत्तम ॥।

उक्तवत् करणॆन लब्धा क्रान्तिर्भागाद्या 10 । 14 । 12 । 1. अत्र बापूदॆवॊक्तॊ विधिः

अत्रॊन्नतासूत्क्रममौविकाघ्नस्त्रिज्याहृतॊ द्वादशवर्ग आद्यः ॥ समप्रमार्थॆन हुतॊन्नताज्यका त्रिभज्याविहृतान्यसंज्ञः ॥

प्रश्नाध्यायः

56

यत्र क्षितिज्या शरसिद्ध 245 तुल्या स्यात् तद्धृतिस्तचकुरामसंख्या 3125 तत्राक्षभाकगणक प्रचक्ष्व

चॆदक्षजक्षॆत्रविचक्षणॊऽसि ॥ 42 ॥ अन्यस्य बर्गॆण युताद्यदाद्यान्मूलं तदन्यान्विमक्षकर्णः । ततॊऽक्षमाया अपि चापमस्यं ज्ञानं द्रुतं स्याद्गण काग्रणीनाम् । अत्रॊक्तवत् करणॆन जात आद्यः 47 । 48।43 । अन्यः 5। 56 । 43 पलकर्णः

15 । 3 । 18 पलमा 9 । 5 । 39 क्रान्ति रॆशाद्या 21 । 14 । 36 । 1. अत्र बापूदॆवॊक्तः प्रश्नः—

वियदभ्ररसमिता 600 पमज्या खनवाङ्गाजमिता 1690 च तद्धृतिः स्यात् ॥

वदं तत्र पलप्रमां सुबुद्धॆ यदि गॊलॆ र णितॆ च तॆऽस्ति बॊधः ॥ अस्य मङ्गः

क्रान्तिज्यकाविहृततधृतिराद्यसंज्ञा तद्द्वर्गतॊऽब्धिरहितात् पदमन्य संज्ञम् ॥ आद्यान्ययॊ रस 6 समाहतयॊवियॊगॊ यॊगश्च तत्र पलभा भवति द्विधैत्र ॥ यत्र त्वपममौर्वांतस्तद्धृतिद्विगुणा भवॆत् । अत्र षड्घ्नाद्यतुल्या स्यादॆकधैव पलप्रभा ॥ अत्र श्रीम: दॆवसतीन विनायकशारिणॊक्ता अक्षक्षॆत्रजयावत् प्रश्नानां भङ्गाः

सिद्धान्तगॊलयॊर्वॆद्यान्याक्षॆत्राणि सप्त यॆ । तत्र क्षॆत्रत्रयं कल्प्यं प्रत्यॆकं तु षडङ्गकम् ॥ ध्यापकक्षॆत्रमाद्यं तदूर्वाधः क्षॆत्रसंयुतम् । ऎवं क्षॆत्रत्रयं ज्ञॆयं यतॊऽयं प्रश्नसंग्रहः ॥ . तदङ्गानि भुजः कॊटिः कर्णॊ लम्बॊऽथ तद्भवॆ । भुजकॊटी ततॊ है हॆ विज्ञायान्यानि साधयॆत् ॥ ज्ञातद्वन्द्वानि चैकैकक्षॆत्रॆ पञ्चदशामुतः । भक्तुं प्रश्नास्तु नवधा स्फुटः पाटीविदां विधिः ॥ तत्कृत्यॊरितिपद्यॆन षट्सु शॆषॆसु वक्ष्यतॆ । कर्णॊ लम्बजदॊ:कॊट्यन्यतरच्च द्वयं यदि ॥ ज्ञातं तदितज्ज्ञॆयं द्वयॊरन्तरतः स्फुटम् । बधाल्लम्बजदॊ: कॊटघॊर्मुलं लम्बॊ भवॆदिति ॥ अनुपातवशात् सिद्धं शॆषॆषु त्रिषु वक्ष्यतॆ । श्रुतॆलंम्बजदॊ:कॊट्यन्यतरस्यान्तर परम् ॥ दॊ:कॊटयन्यतरत् स्वघ्नं वधस्तस्मात् स्फुटॊ विधिः । चतुर्गणस्य घातस्यॆत्यादिना वक्ष्यतॆऽपरः । दलितॊ लम्बजः कॊटि: पराख्यॊऽस्मात् कृतीकृतात् । भुजवर्गयुतान्मूलं परॊनॆ लम्बजॊ भुजः ॥ व्यत्ययाद् भुजकॊटयॊस्तु परः प्रश्नॊऽपि सिध्यति । वधॊ लम्बजदॊःकॊटयॊर्लम्बवर्गॊं युतिः श्रुतिः ॥ विधिश्चतुर्गणस्यॆति स्पष्टॊ वा वक्ष्यतॆऽपरः । कर्णार्धलम्बयॊवर्गान्तरान्मूलॆन हीनयुक् ॥ कर्णस्याधं द्विधैवं स्यात् कॊटिवत्र लम्बजः । ऎवं पञ्चदशप्रश्नॆष्वन्यॆषां साधनं स्फुटम् ॥ क्षॆत्रयॊरॆवमॆकैकं विज्ञायान्यॆ प्रकल्पिताः । श्रयस्त्रिशदिह प्रश्नास्तॆ विष्वॆकॊनितं शतम् ॥ प्रश्नानां नवतिस्तत्र प्रकारैः पूर्वकल्पितैः । सिध्यत्यथॊ नवानां तु वक्ष्यॆ विधिचतुष्टयम् ॥ लम्बजः कॊटिरूध्वंस्थॊं लम्बजॊ दॊधःस्थितः । व्यापकस्था श्रुतिस्तत्र द्वयं ज्ञात्वा विधिस्त्वयम् ॥

सिद्धान्तशिरॊमणी गॊलाध्यायॆ। क्रान्तिज्यासमशङ्कतधृतियुतिं कुज्यॊनितां वीक्ष्य यॊ विंशत्यश्वरसैः 6720 भितामथ परां षष्टियङ्कचन्द्रः 1960 मिताम् । कुज्याग्रापमशिञ्जिनीयुतिमिनं वैयक्षभां चापि तं ज्यॊतिर्वि कमलावबॊधनविधौ वन्दॆ पर भास्करम् ॥ 43 । क्रान्तिज्यासमशङ्कतधृतियुतिं कुज्यॊनितां वीक्ष्य यः। चूर्णाङध्यब्धिमहीमिता 1440 मथ परां खाम्राष्ट्रभू 1800 समिताम् । अग्राज्यापमशङ्कतधृतियुतिं वॆत्यक्षभाक च तं ज्यॊतिर्वित्कमलावबॊधनविधौ वन्दॆ परं भास्करम् ॥ 44 ॥

लघुवर्गान्महन्निध्नाद् घनमूलं तु यद्भवॆत् । ऊर्ध्वाधः क्षॆत्रजॆ प्रश्नॆ लघॊः कॊटिः श्रवॊऽन्यथा ॥ लघुनिघ्नान्महद्धगद्धनमूलं महद्भुजः । ऊध्र्वं व्यापकजॆ प्रश्नॆ कॊटिस्तन्महतॊ मवॆत् ॥ कॆवलं नामभॆदात्तु दॊःकॊटयॊर्याभिधा भवॆत् । तन्मात्रॆण न दॊषॊऽत्र दॆयॊ मतिमतां वरैः ॥ अधॊदॊरूध्वंकॊटयॊस्तु साधयॆदन्यदॆकतः । अन्यतॊ लम्बदॊ:कॊटघन्यतरत् तदसंयुतम् ॥ ज्ञात्वा तॆनान्वितं पूर्व प्रकल्प्य व्यापकश्रुतिम् । साधितं यॊजयॆद्यॊज्यॆ पुनः कर्ण प्रकल्प्य तत् ॥ ऎवं पुनःपुनः साध्यमासाम्यं साधयॆद्बुधः । ऎवम्ध्वधरश्रुत्यॊः साधयॆल्लम्बमन्यजम् ॥ अन्यतॊ लम्बदॊःकाट्यन्यतरत् तदसं युतम् । ज्ञात्वा तॆनॊनितं पूर्व कॊटि बाहुं स्वलम्बजम् ॥ प्रकल्प्य साधितॆनॊनं वियॊज्यं तु पुनस्तथा । प्रकल्प्य कल्प्यमासाम्यमसकृत् साध्यमानयॆत् ॥ ऊर्ध्वाधॊ लम्बयॊरॆक प्रकल्प्यान्यत् तदानयॆत् । ज्ञात्वा ब्यापकजं कणं घनमूलं त्रिकाहतॆः ॥ व्यापकक्षॆत्रजॊ लम्बस्ततः पूर्व प्रकारतः । संसाध्य साध्यमासाम्यमॆवं साध्यॊ मुहुः स्फुटः ॥ प्रश्नाः षडॆवमसकृद्विधिमालम्ब्य साधिताः । अन्यॆ सुकृद्विधानॆन पलमा सुलभा ततः ॥ बापूदॆवॊक्तः प्रश्न:अग्रकासमनृतधृतियॊगः खाम्बराम्बरह्याः 7000 किल यत्र । व्यॊमसागरगजा 840 स्त्वपमज्या ब्रूहि तत्र पलभा गणितज्ञ ॥ अस्य भङ्गः

अग्रासमनरतधृतियॊगः क्रान्तिज्यया युतॊ द्विघ्नः । तॆन हृता यॊगकृतिस्तधृतिरस्याः पलप्रभा ज्ञॆया ॥

अत्र श्रीम0 दॆवसतीथ्र्यॆन विनायकशास्त्रिणॊक्ता अक्षक्षॆत्रॊत्थानां कतिपययॊगजप्रश्नानां भङ्गाः —

भुजकॊटियुति लम्बं ज्ञास्वा तद्बर्गयॊगतः । पदं लम्बॊनितं कर्णस्तद्वर्गद्विगुणात् त्यजॆत् ॥ युतिवर्ग ततॊ मूलॆनॊनयुक्ता युतिः पृथक् । तदद्धॆ भुजकॊटी स्तॊ कर्णॆ ज्ञातॆऽप्ययं विधिः ॥ विज्ञाय कॊटिभुजयॊल्~ऎम्बश्रुत्यॊश्च संयुतिम् । तयॊर्वर्गान्तरपदं लम्बॊप्तः श्रुतिमानयॆत् ॥

प्रश्नाध्यायः

। 511

यत्र त्रिवर्गॆण 9 मिता पलाभा तत्र त्रिनाडीग्रमितं चरं स्यात् । यदा तदाकै यदि वॆत्सि विद्वन् सांवत्सराणां प्रवरॊऽसि नूनम् ॥45॥

दॊ:कॊटयॊः श्रुतिकॊटयॊर्यॊग ज्ञात्वा तदन्तराद् द्विघ्नात् ॥ कॊटिश्रुतियुतिहीनात् पदमन्तरहीनमत्र कॊटिः स्यात् ॥ श्रुतिभुजयॊः श्रुतिकॊटयॊर्यॊग विज्ञाय तद्वयॊर्घातात् । मूलं यद्यॊगॊनं भुजकॊटॊस्तस्तदन्ययॊगस्थौ ॥ युति दॊःकॊटिक र्णानां लम्बॆ चावॆक्ष्य तद्युतिः ।

द्विघ्नी तया’ हृतः पूर्वयुतिवर्गः श्रुतिर्भवॆत् ॥ 1. अत्र प्रश्नान्तरम्

पलप्रभां वीक्ष्य चरं च सम्यग्यॊ वक्ति याम्यॊत्तर वृत्तगॆर्कॆ ।

छायां स मन्यॆ गणकाग्रगण्यः पारङ्गतॊऽभूगणितॆ सगॊलॆ ॥ अस्य बापूदॆवॊक्तॊ मङ्गश्च—

पल प्रमावर्गहृता त्रिमौर्वी चरज्यया द्वादशवर्गनिघ्न्या ॥ हीनान्वितान्त्याक्षमयॊवर्धन हृद्गॊलयॊः स्याद्दिन मध्यजी भा ॥

छायॆयमुत्तराञा स्यात् परमत्रान्तरॆ यदि । व्यस्तशुद्धिर्भवॆत् तहि ज्ञॆया सा दक्षिणाग्रका ॥ यद्वा

चरज्यकाघ्नात् पलकर्णवर्गात् चरज्यकॊयुग्रहितत्रिमौर्यॊ । पलप्रभासङ गुणया यदातं तॆनॊनयुक्ता पलमा भवॆद्भा ॥ गॊलक्रमाद्वासरमध्यकालॆ संशॊध्यमानं यदि नात्र शुद्धयॆत् । तदा विधिः स्याद्विपरीतशुद्धया स्फुटं बुधानां पुरतस्तदॆतत् ॥ अथ वासन्नमन्यत् प्रकारान्तरम्—

वॆदॆन्द्राहतमक्षभाकृतिहृतं खाग्निद्युमानान्तर स्यादाद्यॊऽभुवस्तदाढ्यरहिताः कार्या दिनॆ.ल्पाधिकॆ । निघ्नास्तॆऽक्षमया पुनदिनमिति व्यॊमाग्निविश्लॆषकॊनाढ्यैर ङ्कुभिर्हता दिनदलॆ सौम्याग्रकॊ भा भवॆत् ॥ दिनस्य मानं खगुणाधिक चॆदाद्यॊऽङ्कचन्द्राभ्यधिकस्तदा तु । विलॊमशुद्धयॊक्तवदॆव साध्या मध्याह्नमा सानुदगग्र का स्यात् ॥ श्रीम0 दॆवॊक्तः प्रश्नः—

समवृत्तगतॆ मानौ नतकालापमौ बुधः । विज्ञाय पलभ ब्रूतॆ स स्यागॊलविदां वरः ॥ अस्य भङ्ग:—

त्रिज्यार्क क्रान्तिजीवानां घातात् सूत्रद्युजीवयॊः । वर्धन विहृताल्लब्धं पलमा स्यादिदं स्फुटम् ॥

512

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ याम्यॊदक्समकॊणभाः किल कृताः पूर्वं पृथक्साधनै

र्यास्तद्दिग्विवरान्तरान्तरगता याः प्रच्छकॆच्छावशात् ।

प्रश्नः —

नतांशॊन्नतकालं च सममण्डलगॆ रवौं ।

वीक्ष्य वक्त्यक्षमा क्रान्ति यस्तद्बुद्धि किमु स्तुमः ॥ अस्य मङ्गः— द्वादशसमशङ्बधान्नतकालगुणॆन सङगुणाद्भक्तात् । सूत्रनतांशज्यकयॊवंधॆन फलमक्षकर्णः स्यात् ॥ प्रश्न:—

समवृत्तगतॆ सूर्यॆ समयौ तन्नतॊन्नतौ । वक्ष्यापमं तथाक्षाभां वक्ति यः स च गॊलवित् ॥ अस्य भङ्गः—

चरज्य 3 घु‌इन्या नतकॊटिमौर्या हृता त्रिभज्याकृतिरॆकयुक्ता । तन्मूलभक्ता त्रिभमौविका स्यात् क्रान्तिज्यकातः सुलभा पलाभा ॥

अत्र श्रीम0 दॆवसतीन विनायकशास्त्रिणॊक्ताश्चरनतकालयॊः सम्बन्धॆनाक्षक्षॆत्रजयाबत् प्रश्नानां भङ्गाः— चरज्याद्युज्यकाघातस्त्रिज्याकृज्याहृतिप्रमः ॥ सुव्यक्तत्वात् त्रिभज्याया द्वॆ विज्ञायान्यदानयॆत् ॥ अग्नाकॊटिज्यका त्रिज्याचरज्याभ्यां हृता पृथक् । चरकॊटिज्यकाभक्ता द्युज्याकुज्यॆ क्रमॆण तॆ ॥ सूत्रॊद्धृतश्चरगुणॊऽस्य पदं रविघ्नमक्ष प्रभा भवति सूत्रहता चरज्या ॥ तन्मूलमर्कनिहतं त्रिगुणॊद्धृतं तत् साध्यः प्रकल्प्य पलमां तु पलॊपमः सः ॥ चरज्यार्धनिघ्नी नतांशज्यकायाः कृतिस्त्रिज्यकावर्ग भक्ताद्यसंज्ञः ॥ स्वनिघ्नाद्ययुक्तात समास्यस्य शझॊः कृतिस्तत्पदं हीनमाद्यॆन सूत्रम् ॥ घातात्तु तधृतिचरज्यकयॊश्चरांशकॊटिज्यया विहृतमधतयाप्तसंज्ञम् । तत्रिज्ययॊः कृतियुतॆः पदमासहीनमग्रांशकॊटिजगुणॊऽथ ततॊऽपमः स्यात् ॥ कुज्यॊनतधृतिदलॆन हतश्चरज्यावर्गस्त्रिराशिगुणवर्गहृतः फलाख्यः ॥ कृत्यॊर्युतॆः फलचरज्यकयॊस्तु मूलं लब्धॆन तद्विरहित क्षितिगैविका स्यात् ॥ उवृत्तशङ्कविहृता त्रिभमौविका या या स्याच्चरासुगुणहृच्चरकॊटिजीवा॥

उद्वृत्तशकुदलसङ गुणितं तदीयवर्गान्तरं प्रथमसंज्ञकमत्र कल्प्यम् ॥ तत्रिज्ययॊः कृतिवियॊगपदं भवॆद्यत तॆनान्वितॊऽथ वियुतः प्रथम द्विधायम् ।

कुर्भवॆदिह रवौं समवृत्तयातॆ क्रान्तिज्यकाथ पलभा च ततः प्रसिध्यॆत् ॥ कृत्यॊतिश्चरगुणत्रिगुणॊद्भवा या साग्राग्रखण्डदलसङ्गुणिताद्यसंज्ञः । अग्राग्रखण्डुचर मौविकयॊर्मवॆद्यद्वगन्तरं त्रिगुणवर्गहतं परारूयः ॥ तौ भाजितौ स्वतया चरजीवया स्तॊ वर्गीकृतात् प्रथमतः परसंयुताद्यत् । मूलं विवजितमिदं प्रथमॆन सिध्यॆदग्रादिखण्डममुतः सुलभा पलाभा ॥

प्रश्नाध्यायः

513 तॊ ऎकानयनॆन चानयति यॊ मन्यॆ तमन्यं भुवि ज्यॊतिर्विद्वदनारविन्दमुकुलप्रॊल्लासनॆ भास्करम् ॥ 46 । दृष्ट्ष्टभां यॊऽत्र दिगर्कवॆदी छायाद्वयं वा प्रविलॊक्य दिग्ज्ञः । वॆक्ष्यक्षभामुद्धतदैववॆदिदुर्दप सर्पप्रशमॆ स ताक्ष्यः ॥ 47 । ज्ञातॆ त्वग्रादिखण्डॆ तु बुधैस्त्रिज्याचरज्यकॆ । व्यत्यस्य तु प्रकारॆऽस्मिन् साध्यमग्राग्रखण्डकम् ॥ समशङ्कुर्वखण्डॆन तुल्यं सूत्रं प्रकल्पयॆत् । तच्चरज्यानिस्रिज्यावर्गयुक्ताद्यसंज्ञकः ॥ समशकूबँखण्डस्य वर्गॆण निता युतिः । चरज्यासूत्रयॊरन्यॊ भवॆदाद्यान्ययॊवंधात् ॥ त्रिभज्यावर्गविहृताद् घनमूलं तु यद् भवॆत् । तत् सूत्रं मुहुरॆवं स्यादासाम्यं तत् स्फुटं भवॆत् ॥ प्रकारॆष्वॆषु सर्वत्र मिथः सूत्रचरज्यकॆ । समशङ्क्वग्रकॆ चैव कुज्याकुज्यनतधृती ॥ उन्मण्डलनग्रादिखण्डॆ व्यत्यस्य कल्पयॆत् । तथैव सुमशङ्कूध्वंदलाया‌अदलॆ ततः ॥ यत्र सूत्रं द्वितीयं स्याद्बुधॊ विज्ञाय तद् द्वयम् । प्रकारैरिह पूर्वॊक्तैरन्या प्रश्नान् प्रसाधयॆत् ॥

वैदॆन्द्राः पलमावर्गंभक्तास्तदनचरज्यका । सूत्रं स्यात् फलभक्तं तच्चरज्या स्यादतॊऽपमः ॥ 1. प्रश्न:—-

ज्ञाताक्षांश: क्रान्तिवॆत्ता च धीम्मन् वॆधाज्ज्ञात्वा दिग्लवान् वा नताशान् । ब्रूतॆ तूर्णं यॊ नतं कालमत्र त्रिस्कन्धं सॆ ज्यौतिषं वॆत्ति सम्यक् ॥ अत्र बापूदॆवॊक्तौ विधी—

पल प्रभाव्यासदलॆननिघ्नीत्यादिप्रकारागतभानुद्दण्ज्या। दिगंशकॊटिज्यकया विनिघ्नी चुज्याहृता स्यान्नतकालमौर्वी ॥ ऎवंकृतॆ यॆ पलभागका स्युरित्यादिना चॆत् द्विविधा नतांशाः । तॆभ्यस्तदा प्रॊक्तबर्दॆव साध्या वॆंधा सुधीभिर्नतकालजीवा ॥ अभीष्टशङ्कूनदिनार्धशङ्कॊस्रिज्याकृतिघ्नाद् द्युगुणॆन भक्तात् ॥

लम्बज्यकॊप्तॊत्कमचापलिप्ता नतासवः स्युदिवसाधिपस्य ॥ यद्वा—-

छायातस्तरणैः कृता नतुलवा यॆ यॆ च मध्याह्नजास्तद्यॊगान्तरखण्डबाहुगुणयॊर्घातॊ घुजीवाहृतः । लम्बज्याविहृतश्च तत्पदमथॊ त्रिज्याविनिघ्नं भवॆत्। तीक्ष्णांशॊनंतकालखण्डज़गुण: स्यात् कालबॊधस्ततः ॥ अत्र श्रीचन्द्रदॆवॊक्तॊ विशॆषः—

नताशॆभ्यॊ नतं साध्यं बुधॆनाद्यान्त्ययामयॊः । दिलवॆभ्यस्तथा मध्यॆ तन्नतं स्यान्निरन्तरम् ॥ 2. अत्र संशॊधकः ॥

इह पूर्व ग्रहगणितॆ त्रिप्रश्नाधिकारॆ क्रान्तिज्या कर्ण वधादित्यादिपद्यद्वयस्य टिप्पणॆ द्वादशवगंभुजवर्गयॊः प्रत्यॆक लघुतॊऽधिकत्वॆ सौम्यभुजबर्गस्य लघुवॆदॆन्द्रान्ततॊऽधिकत्वॆ च रुद्राङ्गलॊऽस्त्युदग्बाहुरित्याद्युदाहृत्य द्विविधं पलभामानं प्रदशतम् परमार्कवर्गभुजवर्गयॊः प्रत्यॆक लधुतॊऽधिकत्वॆ सौम्यभुजवर्गस्य लघुवॆदॆन्द्रान्तरतॊऽल्पत्वॆऽपि द्विविधैव पलभा भवति ।

सिं-65

514।

सिद्धान्तशिरॊमणी गॊलाध्यायॆ

तत्रॊदाहरणम्

अध्यङ्गाश्वैः 764 संमिता क्रान्तिजीवा छायाकर्णः सप्तनॆत्राङ्गलश्च 27 । सौम्यॆ बाहौ यत्र सप्ताङ्गुलॆ स्यात् तत्राक्षामा शीघ्रमाचक्ष्व धीमन् ।

न्यासः । उक्तवत् सिद्धॊ लघुः 36 आद्यः 12 परः 38 तदाद्यॊनात् परवर्गादित्यादिना सिद्धाक्षमा द्विविधा 17 । 41 । 8 वां । 58 । 52 ॥

बापूदॆवॊक्तः प्रश्नः— । विषुवांशान् विदित्वा यॊ भुजांशान् वक्ति सत्वरम् ।

कमलाकरतॊप्यॆनं मन्यॆऽहं बुद्धिमद्वरम् ॥ अस्य भङ्गः—

विषुवांशानिहाक्षांशान् प्रकल्प्य पलभा ततः ॥ या स्यात् तस्यास्त्रिमज्याघ्न्यास्त्रिभद्युज्यकया च यत् ॥ अवासं स्यात् तदिष्टाभां प्रकल्प्यातॊ नतांशकाः ।

यॆ स्युस्तॆ भुजभागाः स्युविषुवांशकतः स्फुटाः ॥ प्रश्नः

यॆ क्रान्तिनाडीवलथैक्यदॆशात् क्षॆत्रांशकास्तद्विषुवांशकाश्च ॥

तदन्तरं स्यात् परमं कियत् तत् कुत्रॆति मित्र प्रवदासु सर्वम् ॥ अस्य भङ्गः==

त्रिज्या क्रमॆण त्रिगृहद्युमौर्या युक्तॊनिता पूर्वपराभिधा स्यात् ॥ त्रिज्या पध्नॊ खलु पूर्व भक्ता ज्यका भवॆत् सा परमान्तरस्य ॥ यद्वा विभज्या परमापमार्धज्यया स्वनिघ्न्या निहता विभक्ती । तच्चापभागाः परमान्तरं स्यात् तत्खण्डयुक्तॊनशराब्धिभागाः । क्षॆत्रांशकास्तद्विषुवांशकाश्च यथाक्रमं तॆ सुधियात्र वॆद्याः ॥

ऎष्वॆव क्षॆत्रभागॆषु वर्तमानस्य तीक्ष्णगॊः । आयनं वलनं नुनमपमॆन समं भवॆत् ॥ श्रीम0 दॆवॊक्तः प्रश्नः— ग्रहस्य विषुवांशानां क्रान्त्यंशानां च संयुतिः । नवतिर्यत्र तां क्रान्ति पृथक् कृत्वा वदाशु मॆं ॥ यस्य भङ्गः

त्रिज्यात्रिराशिदिनमौविकयॊर्डधार्धाद्यद्भाजिताज्जिनलवज्यकया फलं स्यात् ।

तत्रिज्ययॊः कृतियुतॆ स्तु पदं फलॊन क्रान्तिज्यका भवति तत् सुगमं बुधानाम् ॥

प्रश्नः == ग्रहस्य क्रान्तिमागानां भुजांशानां च संयुतिः । नवतिर्यत्र तां क्रान्ति पृथक् कृत्वा वदाशु मॆ ॥

अस्य भङ्गः—-

त्रिज्याजिनांशशिञ्जिन्यॊर्वगंयॊगपदॊधृतः ॥ बधः क्रान्तिज्यका सा स्याद् भुज कॊटिज्यकासमा ॥


प्रश्नाध्यायः

515 भाद्वयस्य भुजयॊः समाशयॊयस्तकर्णहतयॊर्यदन्तरम् । ऐक्यमन्यककुभॊः पलप्रभा जायतॆ श्रुतिवियॊगभाजितम् ॥ 48।

प्रश्न-=

। ग्रहस्य विष्वांशानां भुजांशानां च संयुतिः ।

नवतिर्यत्र तत्राशु क्षॆत्रांशान् वद कॊबिद ॥ अस्य भङ्गः—

परापमव्यस्तमौव्यस्त्रिज्यकाघ्न्याः पदं तु यत् ।

सा क्रान्तिज्या ततः साध्या भुजांशा बिषुबांशकाः ॥ बापूदॆवॊक्तः प्रश्नः—

सहस्ररश्मौ समवृत्तयातॆ यः क्रान्तिवॆत्तॊन्नतकालमानम् ।

विज्ञाय विज्ञः पलभामवैति कस्तत्समॊऽन्यॊ गणकॊऽस्ति भूमौ ॥। अस्य भङ्गश्च-=

स्यादुन्नतः काल इहॆष्ट संज्ञस्तस्य ज्यका धुज्यकया बिनिघ्नी । त्रिज्यॊधृता तधृतिमत्र लब्धं प्रकल्प्य तस्याः पलभा चरं च ॥ थुज्या चरॊनॆष्टगुणॆन निघ्नी त्रिज्यॊधृता तधृतिखण्डमूवम् ॥ ततॊऽक्षमा तद्युतिखण्डमूध्वं ततॊऽक्षभा स्यादसकृच्च तस्मात् । अथ सकृत्प्रकारः— इष्टक्रमज्यॊत्क्रममौविकॆ वा त्रिज्यापमज्यानिहतॆ क्रमॆण ॥ कायॆं तयॊर्वर्गयुतिर्युगाब्धिहिमांशुवर्गॆण हताद्यसंज्ञा ॥ या क्रान्तिजीवॆष्टदलज्यकाघ्नी द्विघ्नी च या च चुगुणॆन निघ्नीं । इष्टज्यका तत्कृतिसंयुतिद्विक्ष्मभृद्विनिघ्नी परसंज्ञिका स्यात् ॥ त्रिज्यापभज्यावधवगंभक्तौ तौ चाद्यहीनात् परवगंतॊ यत् ।

मुलं तदूनाढ्यपराद्युगॆन्द्रहनात् पदं स्याद द्विविधा पलाभा । यहा==

इष्टॊत्क्रमज्याक्रममौविकॆ वा त्रिज्यापमज्याविहूतॆ क्रमॆण । तद्वगंयॊगः प्रथमाभिधः स्याद्रपद्वयॊनप्रथमस्य वर्गात् ॥ चतुभिरूनात् पदमत्र यत् स्यात् तॆनॊनयुक्तात् प्रथमाद्विशैलैः ।

निघ्नाद्युगॆन्द्र रहितात् पदं स्यादक्षप्रभा लाघवतॊ द्विधा वा ॥ अथवा—-

प्रथमॆन हृत बैदॆरूनादूपात् पदॆन हॊनयुतम् । द्विष्ठ रूपं क्रमशस्तन्मूलॆ किल वियॊगयॊगपदॆ ॥

अनयॊरॆकॆन हृता अपरॆण पदॆन भाजिता अकः ॥ द्विविधा वॊ पलमा स्यात् सममण्डलमागतॆ तपनॆ ॥ उभयत्रात्र प्रथमश्चॆत् स्याद्वॆदैः समस्तदा पलभा । अर्कमितकविधैव स्यादित्यतिरॊहितं सुधियाम् ॥

516

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ अक्षाभां तरणि दिशॊ युगगतं मासं तिथिं वासरं यः कूपॊद्धृतवन्न वॆत्ति सहसा पृष्टॊ दिगर्कादिकम् । ब्रूहीत्याशु परैः कथं स कथयत्यस्यॊत्तरं वक्ति यॊ वन्दॆ तचरणावमुष्य गणकाः कॆ वा न सॆवापराः ॥ 49 ॥

अपि च

क्रान्तिज्यया त्रिज्यकयॊन्नतासुक्रमॊत्क्रमज्यॆ क्रमशॊ विभक्तॆ । तद्वगंयॊगॊ मुतिसंज्ञकः स्याद्युत्या हुतायातुरूनयुत्याः ॥ पदॆन नॆत्रॊनयुतियुतॊना पृथक् तदर्धात् पदमकैनिघ्नम् ॥ द्विधाक्षमा स्यादपमॊन्नतासुज्ञानाद्दिनॆशॆ समवृत्तयातॆ ॥

अत्र श्रीम0 दॆवसतीर्थॆन विनायकशास्त्रिणॊक्ता उन्नतकालसंबन्धॆनाक्षक्षॆत्रजयावत्प्रश्नानां भङ्गाः

उन्नतज्यान्त्ययॊवंर्गयॊरन्तराद् माजितादुन्नतव्यस्तजीवात्ययॊः ॥ वर्गयुत्या पदं त्रिज्यकासङ्गणं क्रान्तिजीवा भवॆत् स्पष्टमॆवं विदाम् ॥ तद्धृत्युन्नत कालज्यावर्गान्तरपदाद्धतात् । त्रिजीवयॊन्नतव्यस्तज्ययाप्तमपमज्यका ॥ क्रान्तिज्यकाघ्न्युन्नतजॊत्क मज्या त्रिज्यॊन्नतज्याभिहतिश्च या स्यात् । तर्गयॊर्यॊगपदं विभाज्यं त्रिभज्यया तत् खलु तधृतिः स्यात् ॥ द्वन्द्वक्षमावधहृतात् पलकर्णवर्गाद्यच्चॊन्नतासुविपरीतगुणात् त्रिमौर्या । लब्धं तयॊः कृतिवियॊगपदं यदॆतद्भक्तः समुन्नतगुणॊऽपम मौविका स्यात् ॥ चुज्यॊन्नतज्याभिहतॆदं लाद्यत् क्रान्तिज्यया लब्धमथॊन्नतस्य । या ज्या तयॊर्व गैयुतॆः पदॆन त्रिज्याकृतॆराप्तमतॊ धनुर्यत् ॥ क्रान्तिज्ययात्रिज्यकयॆतियुत्याः पदार्श्वभक्तात्विगुणाद्धनुर्वा । पृथग्धनुः खाष्टकुशॊधितं च दलीकृतं स्युद्विविधाः पलांशाः ॥ दृज्यॊन्नतव्यस्तगुणाहतॆर्यद्दलं त्रिभज्याविहृतं किलाद्यः । परस्तु युक्तः समशङ्कवर्गस्त्रिज्याविनिघ्नॊन्नतकॊटिमौर्या ॥ आद्यस्य वर्गात् परसंयुताद्यत् पदं तदाद्यॊनितमस्य चापम् । खनन्दसंशॊधितमग्रका स्यात् तथाग्रकातः समशङ्रॆवम् ॥ त्रिभज्याकृतॆरुन्नतव्युत्क्रमज्याकृतॆरर्धमत्रापहाय त्रिमौर्या ।

स्वनिघुन्या भजॆत् तत् कुजींवाघ्नमाद्यॊऽन्तर वर्ग यॊरुन्नतज्याकुमौर्यॊः ॥ परः स्यादतश्चाद्यवर्गॆण युक्तात् पदं यत् तदाद्यॆन विश्लॆषितं सत् । कुजीवॊनिता तधृतिः स्यात् ततॊऽपि क्षितिज्यां बुधः साधयॆदॆवमॆव ॥ उन्नतार्धज्यका वगिता स्वाहतत्रिज्यया सा पृथक् सगुणा यॊजिता॥ भाज्यहारौ क्रमात् स्तः फलाद्यत् पदं तत् प्रकल्प्यापमज्यां बुधॊऽवॆत्य च ॥

प्रश्नाध्यायः

517 वां वां-प्रश्नान्तरमाह-अक्षाभा तरणि दिशॊ युगगतमिति । अत्र यन्त्रवॆधविधिना ध्रुवॊन्नतिरक्षांशाः । तुर्यादियन्त्रॆण मध्याह्न रवॆर्नतांशा वॆध्यास्तॆ अक्षांशैः संस्कृताः क्रान्त्यंशाः भवन्ति । क्रान्तिज्यातॊ विलॊमविधिना दॊज्य वॆद्या तस्या धनुरंशा वर्षप्रथमचरणॆऽर्कॊ भवति ॥

द्वितीयॆ भाद्धच्युतस्तृतीयॆ सभार्द्धश्चतुर्थॆ भगणॊत्पतितॊऽर्कॊ भवति । वर्षचरणज्ञानं सूर्याक्रान्तनक्षत्रादिति स्पष्टम् । दिग्ज्ञानं ध्रुवात् । ऎवं प्रत्यहं मध्याह्न स्पष्टसूर्यज्ञानम् । अद्यतनस्वस्तनस्पष्टयॊरन्तरॆ स्पष्टागतिः । ऎवं वर्षपर्यन्तं स्पष्टगतयॊ विलॊक्याः ।

यस्मिन् दिनॆ गतॆरत्यन्ताल्पत्वं तद्दिनॆ यावान् स्पष्टसूर्यस्तावदुच्चम् । परमाधिकपरमाल्पगत्यॊर्यॊगार्द्ध मध्यमा गतिः । स्पष्टसूर्याद्विलॊमविधिना प्रत्यहं मध्यमसूर्यॊ

ऎकमुद्धृत्तशङ्क तथा बायकाखण्डमाद्य तयॊस्तधृति साधयॆत् । तद्धृतिज्ञॊऽवगत्यॊन्नतं साधयॆत् क्रान्तिजीवामथैवं मुहुः स्तः स्फुटॆ ॥ मूलं च तदधृतिदलं परिकल्प्य विद्वानग्राग्रखण्डसमवृत्तनरॊध्नँखण्डॆ । ज्ञात्वैकशॊऽयम इतॊऽथ तमुन्नतं च विज्ञाय तङ्घतिरिदं च मुहुः स्फुटौ तौ ॥ समुन्नतलवज्यकाहतचरांशकॊटिज्यकां विभज्य चरजीवयॊन्नतजकॊटिमौर्याप्तयॊः । यदन्तरमिहामुना त्रिभगुणाद्धृताद्यत् पदं दिवाकरहतं भवॆदिह पलप्रभॆष्टॆ पुरॆ ॥ यदि सूत्रं चरज्यायाः स्थानॆ तत्साधितान्तरात् ।

त्रिभज्याविहृतान्मूलं रविघ्नं स्यात् पलप्रमा ॥ बापूदॆवॊक्तः प्रश्नः— । यस्तीक्ष्णरश्मॆनंतकालमानं दिशं च संवीक्ष्य पलांशदर्शी ।

क्रान्ति विजानाति स ऎव गॊलज्ञानाभिमानॊन्नतमस्तकॊऽस्ति । . अस्य भङ्गः

दॊः कॊटिजीवॆ नतकालजातॆ दिग्ज्याक्षजीवानिहतॆ क्रमॆण । दिगंशकॊटिज्यकया त्रिमौर्या विभाजितॆ चाद्यपराह्वयॆ स्तः ॥ यॊगॊ वियॊगश्च तयॊदिगंशॊत्तरानुदक्त्वॆऽथ नतं यदि स्यात् ॥ पञ्चॆन्दुना‌इयभ्यधिकं तदातॊ व्यस्तं च तस्माद्रविभिविनिघ्नात् ॥ लम्बज्ययातं पलमा प्रकल्प्य साध्याक्षजीवापमशिञ्जिनी सा । यॊगॆ तथाद्याच्च परस्य शुद्धौ दिगंशदिक्कॆतरथान्यदिक्का ॥ श्रीम0 दॆवसतीयमहादॆवभट्टॊक्तॊ भङ्गः—-

दिमागकॊटिगुणलम्बलवॊत्क्रमज्याहत्या हतॊ नतगुणस्त्रिगुणस्य कृत्या । भक्तॊऽथ दिलवनतासुलबान्तरज्या लब्ध्यॊवियॊगयुतितस्तु परः क्रमॆण ॥ न्यूनाधिकत्ववशतॊत्र दिगंशकानां चाप परस्य रहितं नवतॆज्ययास्य ॥ दिग्भागकॊटिगुणलम्बगुणाहतॆर्यल्लब्धं घुमौर्युदगतस्त्वपमः प्रसिध्द्यॆत् ॥ सौम्या न दिलवकला यदि तन्नतासुयॊगज्यकालरहितान्य इतॊऽल्पक चॆत् । दिग्मागकॊटिगुणतॊ नतजीवयासमक्षज्यकाघ्नमपमॊऽनुदगन्यथॊदक् ॥

518

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ज्ञॆयः । ततॊ ‘राश्यादॆविकला’ इत्यनॆन विकलाशॆषादहर्गणज्ञानम् । अहर्गणाद्वारज्ञानम् । अर्गणाद्विलॊमविधिना कल्पगतज्ञानम् ।

ऎवं गॊलादियन्त्रॆण स्पष्टचन्द्रज्ञानम् । स्पष्टसूर्यचन्द्रयॊर्मासतिथिनक्षत्रयॊगकरणज्ञानम् ॥

। ऎवं भगणभॊगपर्यन्तं स्पष्टचन्द्रवॆधॆन मन्दॊच्चज्ञानं मन्दॊच्चगतिज्ञानं च। रात्रौ दृष्टचन्द्रछायातश्चन्द्रदिनगतं भूपृष्ठस्थक्षितिजादूर्ध्वं भवति । यस्मिन् कालॆ चन्द्रच्छायालक्षिता तस्मिन्नॆव कालॆ स्पष्टचन्द्रॊ ज्ञातव्यः ॥

अस्माच्चन्द्रादायनदृक्कर्मदानॆनॊदयलग्नं साध्यम् । उदयलग्नॆष्टलग्नयॊरन्तर घट्याद्याचं भूगर्भस्थक्षितिजावॆं भवति । यद्यनॆन दिनगतान्तरॆण भूव्यासार्द्धयॊजनानि तदा षष्टिघटीभिः किमिति स्पष्टकक्षा भवति । परमाधिकपरमाल्पकक्षयॊर्यॊगार्द्ध मध्यमा कक्षा कल्प्या ॥

ऎवं सर्वॆ ग्रहाः स्पष्टास्तत्कक्षाश्च ज्ञातव्याः । तन्मध्यगतयॊऽपि । ऎवं सर्वॆषां शराः वॆद्याः । दक्षिणशराभावॆ यॊ ग्रहः स भगणशुद्धः पात इति कालान्तरॆण पातज्ञानं सर्वॆषां परमशरज्ञानं च । भौमादीनां कल्पगतान्मध्यगत्या मध्यमग्रज्ञानम् । यन्त्रण भौमादीनां स्पष्टज्ञानम् । मध्यमस्पष्टयॊरन्तरं फलसंस्कारस्तत्पृथक्करणम् । भौमादॆः स्पष्टकक्षा प्रत्यहं ज्ञॆयाः। स्पष्टकक्षायाः व्यासार्द्ध स्पष्टयॊजनकर्णः । यदि मध्यमयॊजनकर्णॆन त्रिज्यातुल्यॊ लिप्ताकर्णस्तदा स्पष्टयॊजनकर्णॆन किमिति चलकर्णॊ भवति । यतश्चलकर्णॊ हि ग्रहकक्षाया व्यासार्द्धमित्याचार्यमलॆ स्पष्टम् ॥

। ऎवं प्रत्यहं चलकर्णॆषु ज्ञातॆषु परमाधिकचलकर्णत्रिज्ययॊरन्तरं शीघ्रान्त्यफलज्या तस्या धनुः शीघ्रफलांशाः ।

ऎवं प्रत्यहं शीघ्रफलज्ञानॆन तच्छीघ्रॊच्चज्ञानं शीघ्रॊच्चगतिज्ञानं च। ततॊ विलॊमशीघ्रफलसंस्कारॆण स्पष्टान्मन्दस्पष्टज्ञानम् । ततः प्राग्वन्मन्दॊच्चज्ञानम् ॥

अहर्गणाद् भाज्या कुट्टकॆन मन्दॊच्चपातभगणज्ञानम् । ऎवमादिपठितसिद्धान्तॆन युक्त्या सर्वं ज्ञातुं शक्यत इत्यस्यॊत्तरम् ॥ 49॥ बापूदॆवॊक्तः प्रश्नः—

उन्नतं समयमक्षमा तथा तीक्ष्णगॊदिशमवॆक्ष्य यॊऽपमम् ।

द्राब्रवीति स हि गॊलविद्वरॊ दुष्टगाणितिकगर्वनाशनः ॥ अस्य भङ्गः—

पलकर्णदिगंशकॊटिजीवॊन्नतकालासुगुणाहुतियुतॊना ॥ यमसॊमजदिग्पयॊन्नतासूत्क्रमजीवाक्षभयॊवंधन निघ्न्या ॥ विहिता हरसंज्ञि का किल स्यात् त्रिभजॊवागुणितॊऽक्षकर्णवर्गः ॥ रहितॊ नयनॆन्दुवाँनिघ्न्यॊन्नतकालॊत्क्रमजीवया च भाज्यः ॥ त्रिभमौकिया हुतॊ हि भाज्यॊं हरभक्तॊ भवति प्रभा नरॊऽतः । अपमावगमस्ततः सुबॊध: सुधियॊ गाणितिकस्य गॊलवॆत्तुः ॥

519

प्रश्नाध्यायः वंशस्य मूलं प्रविलॊक्य चाग्रं तत्स्वान्तरं तस्य समुच्छयं च । यॊ वॆत्ति यष्ट्यैव करस्थयासौ धीयन्त्रवॆदी वद किं न वॆत्ति ॥ 50 ॥

वां वां-अथ प्रागुदितानपि यन्त्राध्यायप्रश्नाननुवदति-वंशस्य मूलमित्यादिना ॥ 50 ॥

प्रश्नः —

यॊ विज्ञाय नतं कालमिष्ट छायापलप्रभॆ । क्रान्तिज्यां वक्ति तं मन्यॆ पटं गणितगॊलयॊः ॥ अस्य अङ्गः—

नतासुकॊटीगुणसूर्यघातात् त्रिज्याप्तवर्गॊऽक्षमया स्वनिष्न्या ॥ युतॊ हरॊऽमॊऽहृतिद्विभूमिवधात् त्रिभज्याविहुतात् फलस्य ॥ वर्गॆण हीनाच्च हात् पदॆन नतासुकॊटीगुणसङ्गणॆन । पलप्रमाघ्नीष्टहुतिर्युतॊना सूर्याहता हारहृतापमज्या ॥ द्विधॊदगॆवात्र विलॊमशुद्धौ सात्वन्तरॊत्थानुदगॆव वॆद्या । फलस्य वर्गॊं हरतॊऽधिकश्चॆत् तदा खिलॊद्दिष्टमथॊ सॆ बर्गः ॥ हरॆण तुल्यॊ यदि वा नतं स्यात् पचॆन्दुनाडीप्रमितं तदा स्यात् ॥

हरॊद्धृताभीष्टहृतिः पलाभार्कघातनिघ्न्यॆकविधॊदगॆव ॥ प्रश्न:

समुन्नतस्य कालस्य मानमिष्ट प्रभां तथा । सूर्यमालॊक्य गॊलज्ञ पलभां ब्रूहि सत्वरम् । श्रीम0 दॆवॊक्तॊऽस्य भङ्गः

अत्रॊन्नतासूत्क्रममौविकाघ्न्याः क्रान्तिज्यकायास्त्रिगुणॊद्धृतायाः । वर्गॆण युक्तॊन्नतकालजीवाकृतिहरः स्यादथ शङ्कनिघ्नी ॥ त्रिज्या घुजीवागुणितॊन्नतज्या तद्वयॊरन्तरतॊ हरासम् ।

आद्यः परः क्रान्तिगुणॊन्नतासुव्यस्तज्यकाशङ्कवधाद्धराप्तम् । स्वघ्नात् परादाद्ययुतात् पदं यत् पराढ्यहीनं खलु गॊलयॊस्तत् । अक्षज्यकॊ स्यादथ सौम्यगॊलॆ ज्यॊन्नतज्याभिहनियंदाल्पा । शङ्कॊस्त्रिमज्यागुणितात् तदॊनात् परस्य वर्गात् प्रथमॆन मूलम् ।

तॆनॊनयुक्तस्तु परॊ द्विधा स्यादक्षज्यकॆयं सुधियावगम्या । प्रश्न:—

नतांशमानं च नतासुमानं दिवाकरस्यापम भार्गमानम् ।

ज्ञात्वा वदॆद्यः पलभागमानं किमत्र गण्यं सुधियॊऽस्य मानम् ॥ अस्य भङ्गः

नताशजीवगुणिता जीवा त्रिज्यॊधृता तत्रिमजीवयॊर्यत् । वर्गान्तरं तद्धरसंज्ञकं स्यादथॊ त्रिभज्यागुणितॊ नरॊ यः ॥ सूत्रं जीवगुणितं यदॆतद्वर्गान्तरं हारहृदाद्यसंज्ञम् ॥ शङ्कत्रिभज्यापममौविकाणां घाताद्धराप्तं पर संज्ञकं स्यात् ॥

520

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्रं सखॆ वंशस्य प्रगुणस्य यस्य सुसमॆ दॆशॆ समालॊक्यतॆ । अत्रैव त्वमवस्थितॊ यदि वदस्यस्यान्तरं चॊच्छयं मन्यॆ यन्त्रविदां वरिष्ठपदवीं यातॊऽसि धीयन्त्रवित् ॥ 51 । दूरस्थस्य न दुरगस्य यदि वादृष्टस्य दृष्टस्य वा वंशस्य प्रतिबिम्बितस्य सलिलॆ दृष्ट्वाग्रमात्र सखॆ । अत्र व त्वमवस्थितॊ यदि वदस्यस्यान्तरं चॊच्छयं त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजॆन मन्यॆ भुवि ॥ 52 ।

पदं यदद्यात्परवर्गयुक्तागॊलक्रमात् तत् परयुक्तहीनम् । अक्षज्यका स्यादथ सौम्यगॊलॆ सूत्रद्युजीवाभिहतियंदाल्पा ॥ शङ्कॊस्त्रिभज्यागुणितात् तदाद्यहीनात् स्वनिघ्नात् परतः पदं यत् ।

तैनॊनयुक्तः परसंज्ञकः म्याद्विघाक्षजीवा सुधियैवमूह्यम् ॥ बापूदॆवॊक्तः प्रश्नः

ऎकस्य स्फुटवैषुवांशकमितिः शून्यं द्वितीयस्य च स्पष्टापक्रमसंमितिः खमिति यावॆकाशतुल्यॆषु कौ। खॆटौ तद्विवरं भवृत्तगत मालॊक्यॆषुमानं तयॊः

शीघ्रं मॆं गणक प्रचक्ष्व यदि तॆ गॊलॆऽस्त्यलॆ नैपुणम् ॥ अस्य भङ्गः

द्विगुणपरम क्रान्त्यंशानां ज्ययाधितयाहृतस्त्रिभवनगुणॊ यॊ या खॆटान्तरॊत्क्रमशिञ्जिनी ।

त्रिभगुणहृता चैतनु कृत्यॊवियॊगपदॆन हृद्ग्रहविवरजा ज्या स्याबाणज्यका च ततः शरः ॥ अथ वा

अक्षिक्षुण्णपरापमस्य हि गुणॊऽन्यः स्यात् स खॆटान्तरव्यस्तुज्या गुणितॊ हृतस्त्रिभॆगुनासस्य खण्डाद्धनुः ॥ यत् स्यात् तद्वहिताघ्नन्दलवतॊ मौव्य द्विनिघ्न्या हृतॊऽ

न्यः खॆटान्त जीवया विगुणितॊ वॆषुज्यकातः शरः ॥ प्रश्न:

नक्षत्राणां त्रयाणां स्याद्यॆषां स्पष्टॊऽपमः समः । ऎकदिक्क: किलॆतॆषामन्तरं च द्वयॊद्वयॊः ॥

बृहदवृत्तगतं वीक्ष्य यॊ वदॆत् तं स्फुटापमम् । स गॊलॆ गणितॆऽत्यन्तं प्रवीणः स्यादसंशयम् ॥ अस्य भङ्ग =

भजातान्यन्तराणि स्युस्त्रीणि यानि ततः पृथक् ॥ दला नि यानि तज्जीवास्त्र्यस्रबाहून प्रकल्पयॆत् ॥ तत्त्र्यस्रबाहुघातार्धात् त्र्यसक्षॆत्रफलॆन यत् । अवाप्त स्याद् द्यूजीवा स्यादपमावगमस्ततः ॥

521

प्रश्नाध्यायः तिग्मांशुचन्द्रौ किल सायनांश चतुर्द्विराशी च विपातचन्द्रः ॥

गृहाष्टकं तत्र वदाशु पातं धीवृद्धिदं त्व यदि बॊबुधीषि ॥ 53 ॥ ऎवमन्यॆऽपि शिष्यबुद्धिवॆशद्यार्थं शा0 बापूदॆवॆन विरचिताः प्रश्नाः । 1. यद्भागवत्यन्तरदलजीवायाः कुतिस्तदंशानाम् ॥

। द्विगुणाया जीवायाः कृत्या तुल्या भवॆद्वदांशांस्तान् ॥ 2. अग्राक्षितिज्ययॊर्यॊग क्रान्तिज्यां चावगम्य यः । सत्वरं पलमां बॆत्ति सॊऽक्षक्षॆत्रविदप्रणीः ॥ 3. समशङ्क्वग्रयॊघतमवगत्य च तद्धृतिम् । अक्षक्षॆत्रविदक्षामां वद मित्र तथापमम् ॥ 4. उज्जयिन्यां यदा सूर्यः सममण्डलमागतः । नतकालं तदा वीक्ष्य क्रान्तिज्यां वद कॊविद ॥ 5. अक्षप्रभां चरज्यां च ज्ञात्वा त्वं क्रान्तिमौविकाम् ॥

अवगच्छ द्रुतं तात यदि गॊलॆऽसि शिक्षितः ॥ 6. सहस्रमानौ समवृत्तयातॆ पलॊद्भवाख्यं वलनं विदित्वा ॥

समुन्नतं कालमवॆक्ष्य विद्वन् ब्रह्मक्ष भामुष्णकरापमं च ॥ 7. समाख्यवृत्तात् किल दक्षिणॊदग्वृत्तं गतॊऽर्क: समयॆन यॆन ॥ तत्राऽर्कमध्याह्ननरं च विद्वन् ज्ञात्वाक्षभागाम् प्रवदापमं च ॥ 8. प्रहस्य मध्यमां क्रान्ति स्फुटांव विषुवांशकान् । विज्ञाय प्रस्फुटां क्रान्ति शरं च वद सत्वरम् ॥ 9. बिम्बीयायनवलनं मध्यां क्रान्ति खगस्य चावॆक्ष्य ।

स्पष्टामपविषुवांशान् विशिखं च वदाशु गॊलज्ञ ॥ 10, मध्यां क्रान्ति च शरं ज्ञात्वा यः प्रस्फुटापमं वॆत्ति ।

स्पष्टांश्च विषुवभागांस्तं मन्यॆ गॊलविद्वर्यम् ॥ 11 स्फुटास्फुटापमक्रमाववॆक्ष्य यः शांशकान् । स्फुटांश्च वैषुवांशकान् वदॆत् स गॊलविद्वरः ॥ 12. खॆटबिम्बवलनं किलायनं प्रस्फुटांश्च विषुवाख्यभागकान् ॥

वीक्ष्य शीघ्रमपम स्फुटास्फुटौ मार्गणं च बद मित्र सत्त्वरम् ॥ 13. खॆटस्य बाणं विषुवाख्यभागांश्चावॆक्ष्य यः शीघ्रमवैति मागान् ।

स्फुटास्फुटक्रान्तिभवान् स नूनं वैज्ञानिकः स्याद्गणितॆ सगॊलॆ ॥ 14. स्फुटविधुवांशानॆ स्पष्ट क्रान्ति विज्ञाय मध्यमक्रान्तिम् ।

शरमपि वदति य ऎष प्राज्ञॊ गणितज्ञगणनीयः ॥ 15. खॆटस्यायनवलनं बिम्बॊत्थं मागणं च विज्ञाय ॥

। गाणितिकवयं शीघ्नं स्फुटविषुवांशान् समाचक्ष्व । 16. खॆटस्य स्फुटमपमं ज्ञात्वा बिम्बॊत्थमायनं वलनम् ।

यॊ वॆत्ति मध्यमापममिषं च विज्ञॆय ऎष गॊलज्ञः ॥ 17. विद्वन् खगस्फुटकान्ति शरॆ विज्ञाय वॆत्सि चॆत् । अपमं मध्यमं तहिं मन्यॆ गणितवित्तमम् ॥ 18. यत्राद्रिनॆत्रप्रमिताः पलांशास्तत्र यातॆ नखनाडिकाभिः ।

तुल्यॆ नृभादयसम्मुखी स्याद्यदा तदाकपममाशु विद्धि ।

सि-66


592.

। सिद्धान्तशिरॊमणी गॊलाध्यायॆ युक्तायनांशॊंऽशशतं शशी चॆदशीतिर द्विशती विपातः ।

चन्द्रस्तदानीं वद पातमाशु धीवृद्धिदं त्व यदि बॊबुधीषि ॥ 54 । 19. पलांशमानुन्नतभागयॊगं सहस्ररश्मॆरपमांशकांश्च ।

दिगंशकांश्च प्रविलॊक्य मित्र प्रचक्ष्व मॆ सत्वरमक्षभागान् ॥ 20. नक्षत्रयॊर्यः स्फुटवॆषुवांशान स्फुटापमांशांश्च समीक्ष्य धीमान् ।

ज्ञातानुदकुसंज्ञपलांशदॆशॆ यदा तयॊः स्यान्नतभागसाम्यम् ॥ तत्कालजं तन्नतभागमानं प्रत्यॆक मृक्षस्य दिगंश भागान् ।

नताख्यकालौ च सपद्मवैति निःसंशयॊ गॊलविदग्रणीः सः ॥ ऎवंमन्यॆऽपि शिष्यबुद्धिवॆशद्यार्थं श्रीम0 दॆवॆन विरचिताः प्रश्नाः ।

समशङ्कयुतं तद्धृत्यग्रयॊगमवॆक्ष्य यः । पृथक्पृथग्वदॆदॆतांस्तं मन्यॆ क्षॆत्रवित्तमम् ॥ दिगंशनतकालवित् सम्वगत्य यॊंऽशन्नितानथापमविदत्र वा वदति तूर्णमक्ष प्रभाम् ॥ स गॊलगणिताटवॊद्विरदगॊलवित्सङ्गरॆ मृगाधिपकुमारकॊ भुवि जयश्रियं संश्रयॆत् ॥ सधैं अहा रविमुखास्तु दवीयसॊ वा नॆदीयसः खलु भुवश्च भवॆयुरॆव । कल्पॆ वद स्थितिरियं हि कदा कदा स्यात् तां च स्थिति बद सदःश्रवणैकयॊग्याम् ॥ वर्षाणि यानि नव तानि महीन्न मुख्यै भिन्नानि भारतमुखानि समं समन्तात् ॥ गौलॆऽन्तरास्थितमिलावृतमॆकमॆषामं शैविभज्य वद तानि पृथक्-पृथङ मॆ ॥

ऎवमन्यॆऽपि शिष्यबुद्धिवॆशद्यार्थं श्रीम0 दॆवसतीर्थॆन विनायकशास्त्रिणा विरचिताः प्रश्नाः । यॊगान्तरज्यान्यतज्ज्ञात्वा यॊग ज्ययॊरपि । यॊ वॆद चापयॊज्यं पृथक् कॊऽन्यस्ततः सुधीः ॥ यॊगान्तरज्यान्यतरद् विदित्वा चान्तरं ज्ययॊः । यॊ वॆद चापयॊदज्र्यॆ पृथक् कॊऽन्यस्तत: सुधीः । बुधॊपमनतांश वित् समवगत्य दिग्भागका नतं समयमत्र वा वदति शीघ्रमक्षज्यकाम् ।

सगॊलगणितं कृतं करतलॆऽमुना धीमता नगॊचरमसुष्य यत् तदिह नास्ति पृथ्वीतलॆ ॥ अथ-बापूदॆवॊक्तॊऽन्यः प्रश्नः

मासस्य प्रथमॆ पादॆ तुर्यॆ वा हिमदीधितॆः । शुक्लाङ्गलानि सूक्ष्माणि वदाशु गणकॊत्तम ॥ अस्य भङ्गः ।

मानॊर्यदॆन्दुश्चरणॊनषट्काष्टाल्पांशकैरन्तरितस्तदानीम् ॥ तदंशदॊ.कॊटिगुणौ खरांशुश्रुत्या निहत्य क्रिगुणॆन भक्तौ ॥। कॊटीफलस्य द्विजराजकर्णॊनितस्य वर्गातु खलु दॊ.फलस्य ॥ कृत्या युतान्मूलमनॆन भक्तस्त्रिभज्यकादॊःफलयॊश्च घातः ॥ लब्धस्य याश्चापकलाः स्युरासां विलॊममौर्या ऋतुमिहँतायाः ॥ त्रिभज्ययाप्तं तुहिनांशुबिम्बॆ शुक्लाङ्गुलानि स्युरतिस्फुटानि ॥ अन्यः प्रश्न:

ऎवं संवीक्ष्य शीतांशुशुक्लाङलमिति सखॆ । सहस्ररश्मिशुभ्रांश्वॊरन्तरांशान् द्रुतं वद ॥

-

-

प्रश्नध्यायः

523 असंभवः संभवलक्षणॆऽपि स्यात् संभवॊऽसंभवलक्षणॆ किम् । पातस्य सिद्धान्तमिह प्रचक्ष्व चॆत् क्रान्तिसाम्यॆ प्रसृता मतिस्तॆ ॥66॥ भागॊनयुक्तं त्रिभ 36।मर्कचन्द्रौ चॆत् सायनांशौ च विपातचन्द्रः। भागद्वयॊनॊ भगण 34 स्तदानीं पातं वद त्वं यदि बॊबुधीषि ॥56॥ यातॆऽपि पातॆ क्वचिदॆष्यलक्ष्म गम्यॆ न गम्यं वद चित्रमत्र । ... यत् संभवासंभववैपरीत्यं सांवत्सराचार्य विचार्य नूनम् ॥ 57।

ऎतॆ प्रश्ना व्याख्याता ऎव । अस्य मङ्गः

यदि रसतॊऽल्पैरिन्दॊः शुक्लाङ्गुलकै रवीन्दुविवरांशाः ॥ ज्ञातुमभीष्टास्तु तदाङ्गुल संख्या त्रिगुणसङ्गुणाङ्गहृता ॥ आप्तॊत्क मचापलवाः सितसंज्ञास्तज्ज्यकाघ्नविधुकर्णात् ॥ रविकर्णासधनुलं वहीनसितांशा अभीष्टभागाः स्युः ॥ 1. अत्र बापूदॆवॊक्तः प्रश्नः—

हिमांशुगॊलायनसन्धियुग्मज्ञानार्धमन्यैविधयॊ य उक्ताः ।

तॆभ्यॊऽतिसूक्ष्मं सुलभं प्रकार विचार्य पूर्ण बद विज्ञ तूर्णम् ॥ अस्य मङ्गश्च—-

परॆषुजीवा व्ययनांशपातकॊटिज्यकाघ्नॊ त्रिगुणॆन भक्ता। फलात् परापक्रममौविकाघ्नात् त्रिभज्याप्तं खलु लभ्यतॆ यत् । त्रिभद्युमौर्याः परमॆषुकॊटिज्याघ्न्यास्त्रिमौर्या यदवाप्यतॆ च ॥ तदन्तरैक्यं विदधीत नक्रकक्र्यादियातॆ व्ययनांशपतॆ ॥॥ तचापकॊटी रजनीश्वरस्य तात्कालिकः स्पष्टपरापमः स्यात् ॥ तस्य ज्ययाहा व्ययनांशपातदॊज्य परॆषुज्यकया विनिघ्नी ॥ - फलं रवॆराद्यपदीयदॊज्य प्रकल्प्य तस्या विषुवाख्यभागान् । प्रसाध्य चर्तव्यंयनांशपातॆ मॆषादिषड्राशिगतॆ विहीनौ ॥ तुलादिषड्राशिगतॆ तु युक्तौ सहस्ररश्मॆः किल गॊलसन्धी। कुवत तावॊषधिनायकस्य स्यातां सुबुद्धयॆ कविचारगम्यौ ।

चन्द्रस्य गॊलसन्धी राशित्रितयॆन संयुक्तौ । क्रमशस्तदयन सन्धी ज्ञॆयौ स्वल्पान्तसै सुगॊलविदा ॥ श्रीम0 दॆवॊक्तॊऽयनसन्ध्यॊरानयनप्रकारः—

परॆषुजीवा व्ययनांशपातमौर्याहता स्पष्टपरापमस्य । मौर्यॊधृता लब्धजचापकॊटिज्याघ्नॊ जिनज्या त्रिगुणॆन भक्ता ॥ आद्यस्त्रिराशिद्युगुणॊऽन्यसंज्ञ स्तौ च क्रमात् स्पष्टपरापमस्य ॥ कॊटिज्यया दॊज्यंकया विनिध्नौ विश्लॆष्य भक्त्या परमॆषुमौर्या ॥ .

524

। सिद्धान्तशिरॊमणौ गॊलाध्यायॆ वा वांशिष्यधीवृद्धिदॆ तन्त्रॆ लल्लॆन यॊ महापातसाधनॊपायॊऽभिहितः सॊऽयुक्त इति प्रतिपादनाथं पातसंभवासंभवगतैष्यवैपरीत्यं तदुक्तमार्गॆणात्र भवतीत्युदाहरणानि प्रश्नव्याजॆनाहतिग्मांशुचन्द्रौ किलॆति । युक्तायनांश इति । असम्भव इति । भागॊनयुक्तमिति । यातॆऽपि पातॆ क्वचिदिति ।

अत्र विपातचन्द्र इति यदुक्तं तत्तत्तन्त्राभ्यासवशादिति स्पष्टम् । इदं पाताधिकारभाष्यॆ स्पष्टं निरूपितम् ॥ 53-57 ।

इदानीं सिद्धान्तग्रश्नकालमाहरसगुणपूर्णमही 1036 समशकनृपसमयॆऽभवन्ममॊत्पत्तिः । रसगुण 36 वर्षॆण मया सिद्धान्तशिरॊमणी रचितः ॥ 68॥

इदानीं विद्वज्जनानुनयादनौद्धत्यप्रतिपादनद्वारॆणात्मनः प्रागल्भ्यं प्रार्थयन्नाहगणितस्कन्धसंदर्भॊऽदभ्रदर्भाग्रधीमतः’ । उचितॊऽनुचितॊ यन्मॆ धाष्टयं तत् क्षम्यतां विदः ॥59॥

वां भां - गणितस्कन्धस्य संदर्भॊ नाम रचनाविशॆषः । असावदभ्रदर्भाग्नधीमतः । मूलप्रदॆशदु‌इपरि यानि पुष्टानि दॊर्षाणि दर्भपत्राणि असावदभ्रदर्भस्तस्यानं यथा तीक्ष्णं तथा यस्य मतिस्तीक्ष्णा अभॆद्यमपि प्रमॆयं भित्त्वान्तः प्रविशति तथाविधस्य गणितस्कन्धप्रबन्ध उचितः । अनुचितॊ मॆ तथापि कृतः । तद्धाचं हॆ विद्वज्जना गण्डकाः । क्षम्यताम् ॥59॥

इदानीमाद्यदूषणापराधं परिहरप्ताहयॆ वृद्धा लघवॊऽपि यॆऽत्र गणकॊ बद्ध्वाञ्जलिं वच्मि तान् क्षन्तव्यं मम तैर्मया यदधुना पूर्वॊक्तयॊ दुषिताः । कर्तव्यॆ स्फुटवासनाप्रकथनॆ पूर्वॊक्तिविश्वासिनी तत्तदूषणमन्तरॆण नितरां नास्ति प्रतीतियतः ॥ 60 ।

वां भां स्पष्टार्थम् ॥ 60 । वां वां-अथ ग्रन्थसमाप्तिकरणकालं स्वॊत्पत्तिकालकथनपूर्वकं वदति— रसगुणपूर्णमहीसमशकनृपसमयॆ भवन्ममॊत्पत्तिरिति । विनयादाह-गणितस्कन्धसन्दर्भ इति । उच्चापयुक्तॊनितयुक्तहीनः पदक्रमॆण व्ययनांशपातः ॥ चक्राच्च्युतॊऽसावयनांशहीनः पृथक् सषड्भॊऽप्यनसन्धियुग्मम् ॥ निशापतॆस्तत् खलु गॊलसन्धिविश्लॆषितं स्पष्टपदं विधॊः स्यात् ।

पूर्वैरनुक्तं यदिदं मयॊक्तं तस्यैकहॆतुस्तु गुरूपदॆशः ॥ 1. दर्भगभग्रधीमत इति पाठान्तरं क्वचित् पुस्तकॆषुपलभ्यतॆ तथाप्याचार्यकृतॆ ऎतच्छ्लॊक

व्याख्यानॆ तथाविधार्थादर्शनॆपि कथं पाठान्तरकल्पनॆत्यत्र मूल मृग्यम् ।

525

प्रश्नाध्यायः गणकै: सॊपराधॊ मम क्षन्तव्य इत्याह-यॆ वृद्धा इति ॥

परॊक्तिदूषणावश्यकत्वॆ हॆतुमाहकर्तव्यॆ स्फुटवासनाप्रकथनॆ पूर्वॊक्तिविश्वासिनामिति ॥ 58-60 ॥

आसीत् सह्यकुलाचलाश्रितपुरॆ त्र वियविद्वज्जनॆ नानासजनधाम्नि विजडविडॆ शाण्डिल्यगॊत्रॊ द्विजः । श्रौतस्मार्त विचारसारचतुरॊ निःशॆषविद्यानिधिः। साधूनामवधिमहॆश्वरकृती दैवज्ञचूडामणिः ॥ 61 । तञ्जस्तच्चरणारविन्दयुगलप्राप्तप्रसादः सुधी

मुग्धॊद्बॊधकर विदग्धगणकप्रीतिप्रदं प्रस्फुटम् । ऎतद्वयकसदुक्तियुक्तिबहुलं हॆलावगम्यं विदां सिद्धान्तग्रथनं कुबुद्धिमथनं चक्रॆ कविर्भास्करः ॥ 62 ।

कॆचित् पिपठिषन्त्यॆनं प्रश्नाध्यायं हि कॆवलम् ।

तदर्थं लिखित अत्र प्रश्नाः प्राग्गदिता अपि ॥ 63 ॥ प्रश्नानमून् अपठतॊ गणकस्य गॊलकन्दॊल्लसत्सरलयुक्तिशतप्रवालैः । प्रश्नॊत्तरार्थपरिचिन्तनवारिसिक्तमूलामला मतिलता समुपैति वृद्धिम् ॥64॥

वां भां  - स्पष्टार्थम् ॥61-64॥ इतिश्रीमहॆश्वरॊपाध्यायसुतभास्कराचार्यविरचितॆ सिद्धान्तशिरॊमणिवासनाभाष्यॆ ।

मिताक्षरॆ गॊलाध्यायः समाप्तः । अत्र गॊलाध्यायॆ ग्रन्थसंख्या 2100 ॥

वां वां अथ ग्रन्थसमाप्त्यलङ्कारमाह-आसीदिति । तज्ज इति । सह्यकुलाचलॊ महाराष्ट्रदॆशॆऽस्ति । विदर्भापरपर्यायवराडदॆशादपि निकट ऎवं वरीवत्त गॊदावर्या अपि नातिदूरॆ प्रदॆशॆ । जडविडॆ ग्रामॆ । अधुनापि विडमिति तन्नगरनामास्ति। यजुर्वॆदशाखाध्यायी इति प्रसिद्धः शाण्डिल्यगॊत्रॊ ब्राह्मणॊ महॆश्वराचार्यॊं महामहॊपाध्यायः श्रौतस्मार्तविचारसारचतुर आसीदिति स्पष्टम् । सिद्धान्तग्रथनं भास्करश्चक्रॆ । कुबुद्धिमथनमिति विशॆषणम् ।

अत्र चक्रॆ इति प्रयॊगः शिष्टसम्प्रदायागत इत्यदॊषः । यन्त्राध्यायप्रश्नाध्याययॊरुपपत्तिप्रतिपादकत्वॆन गॊलाध्यायान्तर्गतत्वमपि युक्तम् ॥

प्रश्नपाठकस्य बुद्धिविवृद्धिमुपैतीत्याहप्रश्नानमूनिति । अत्रान्तॆ वृद्धिशब्दॊ मङ्गलार्थः । गणितं हि द्विविधम् ग्रहगणितं गॊलगणितं चॆति । वासनॊपयॊगित्वॆन व्यक्ताव्यक्तगणित गॊलान्तर्गत इत्याहुः ॥ 61-64 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधार्बुधाभट्टाचार्यसुताद्दिवाकर इति ख्याताज्जन प्राप्तवान् । यः कृष्णस्तनयॆन तस्य रचितॆ सद्वासनावात्तकॆ, सत्सिद्धान्तशिरॊमणॆरयमगात् प्रश्नाधिकारः स्फुटः ॥

526

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

अथ ज्यॊत्पत्तिः ॥ आचार्याणां पदवीं ज्यॊत्पत्य ज्ञातया यतॊ याति ॥ विविध विदग्धगणकप्रीत्यै ता भास्करॊ वक्ति ॥ 1 । इष्टाङ्गलव्यासदलॆन वृत्तं कार्य दिग‌ई भलवाङ्कितं च । ज्यासंख्ययाप्ती नवतॆलवा यॆ तदाद्यजीवधनुरॆतदॆव ॥ 2 । द्वित्र्यादिनिघ्नं तदनन्तराणां चापॆ तु दत्त्वॊभयतॊ दिगङ्कात् ॥

ज्ञॆयं तद्ग्रद्वयबद्धरजॊरधं ज्यकाधं निखिलानि चैवम् ॥ 3 । अथान्यथा वा गणितॆन वच्मि ज्याधुनि तान्यॆव परिस्फुटानि । त्रिज्याकृतिर्दॊगुणवर्गहीना मूलं तदीयं खलु कॊटिजीवा ॥ 4 । दॊःकॊटिजीवारहितॆ त्रिभज्यॆ तच्छॆषकॆ कॊटिभुजॊत्क्रमज्यॆ । ज्याचापमध्यॆ खलु यॊऽत्र बाणः सँवॊत्क्रमज्या सुधियात्र वॆद्या ॥6॥ त्रिज्या राशिज्या तत्कॊटिज्या च षष्टिभागानाम् । त्रिज्यावर्गार्धपदं शरवॆदांशज्यका भवति ॥ 6 ॥ त्रिज्याकृतीषुघातात् त्रिज्याकृतिवर्गपञ्चघातस्य ॥

मुलॊनादष्टहृतान्मूलं षट्त्रिंशद शुज्या ॥ 7 ॥ गजैयगजॆषु 5878 निघ्नी त्रिभजीवा वायुतॆन 10000 संभक्ता । षत्रिंशद शजीवा तरकॊटिज्याकृतॆषूणाम् ॥8॥ त्रिज्याकृतीषुघातान्मूलं त्रिज्यॊनितं चतुर्भक्तम् ॥

अष्टादशभागानां जीवा स्पष्ट भवत्यॆवम् ॥9॥ क्रमॊत्क्रमज्याकृतियॊगमूलाद्दलं तदशकशिजिनी स्यात् ॥

त्रिज्यॊत्क्रमज्यानिहतॆदलस्य मूलं तदर्धाशकशिञ्जिनी वा ॥ 10॥ 1. अत्र बापूदॆवः

त्रिज्यकृतीषघातान्मूलं राशियज्यया युक्तम् । सविहृतं च चतुभिर्वॆदाक्षलवज्यका भवति ॥

यद्वाष्टादशभागज्यकयाढ्या त्रिशदं शज्या । वॆदा शुगभागज्या तत्कॊटिज्याङ्गरामाणाम् ॥ 2. अत्र बापूदॆवॊक्ताऽधशज्याकॊटिज्यानयनप्रकार:

त्रिज्याभुजज्याहृतिहीनयुक्तॆ त्रिज्याकृती तत्पदयॊदलॆ यॆ ।

तर्यॊवियॊगॊं भुजखण्डजीवा यॊगॊ भवॆद्दॊर्दै ल कॊटिमौर्वी ॥ अत्र श्रीम0 दॆवसतॊथ्र्यॆन विनायकशास्त्रिणॊक्तॊऽधशकॊटिज्यानयनविधिःविशॊध्य खाष्टॆन्तुलवॆभ्य इष्टान् भुजांशकान् व्यस्तगुणॊ य ऎषाम् । या स्यात् ततॊऽभीष्टभुजार्धजीव सा कॊटिजीवॆष्टभुजार्धजाता ॥

527

ज्यॊत्पत्तिः तस्याः पुनस्तद्दलभागकानां कॊटॆश्च कॊटयंशदलस्य चैवम् ॥ अन्यज्यकॊसाधनमुक्तमॆवं पूर्वैः प्रवॆक्ष्यॆऽथ विशिष्ट मस्मात् ॥ 11 ॥ त्रिज्याभुजज्यातिहीनयुक्त त्रिज्याकृती तद्दलयॊः पदॆ स्तः । भुजॊनयुक्तत्रिभखण्डयॊज्यॆं कॊटिं भुजज्यां परिकल्प्य चैवम् ॥ 12 । यहॊर्ययॊरन्तरमिष्टयॊर्यत् कॊटिज्ययॊस्तरकृतियॊगमूलम् ॥ दलीकृतं स्याद् भुजयॊर्वियॊगखण्डस्य जीवैवमनॆकधा वा ॥ 13 । दॊःकॊटिजीवाविवरस्य वर्गॊं दलीकृतस्तस्य पदॆन तुल्या । स्यात् कॊटिबाह्वॊर्विवरार्धजीवा’ वक्ष्यॆऽथ मूलग्रहणं विनापि ॥ 14 । दॊर्याकृतिर्खासदलार्धभक्ता लब्धत्रिमौर्यॊ विवरॆण तुल्या । दॊःकॊटिभागान्तरशिञ्जिनी स्याज्ज्याधुनि वा कानिचिद वमत्र ॥15॥ स्वगॊङ्गॆषुषडंशॆन 6569 वर्जिता भुजशिजिनी । कॊटिज्या दशभिः क्षुण्णा त्रिसप्तॆषु 573 विभाजिता ॥ 16 । तदैक्यमग्रजीवा स्यादन्तरं पूर्व शिञ्जिनी । प्रथमज्या भवदॆवं षष्टिरन्यास्ततस्तत् ॥ 17॥ व्यासार्धॆऽष्टगुणाध्यग्नितुल्यॆ स्युर्नवतियंकाः ॥ कॊटिजीवी शताभ्यस्ता गॊदस्रतिथि 1529 भाजिता ॥ 18॥ दॊज्य स्वाङ्गवॆदांश 467 हीना तद्यॊगसंमिता। तद्ग्रज्या तयॊथापि विवरं पूर्वशिञ्जिनी ॥ 19 । तत्त्वदस्रा नगांशॊना 224 । 51 ऎवमत्रायशिञ्जिनी । ज्यापरंपरयैवं वा चतुर्विंशतिमौर्विकाः ॥ 20 ॥ चापयॊरिष्टयॊदयँ मिथःकॊटिज्यकाहतॆ । त्रिज्याभक्तॆ तयॊरॆक्यं स्याच्चापॆक्यस्य दॊज्यका ॥ 21 ।

1. अत्र श्रीम0 दॆव:

कॊटिज्ययॊज्यंकयॊश्च घातौ युत्या तयॊरूनयुता क्रमॆण ।

त्रिज्याकृतिस्तद्दलयॊः पदं स्तॊ दॊकॊटिजीवॆ विवरार्धजातॆ ॥ 2. अत्र स्वाङ्गाङ्गॆषुषडं शॆनॆति पाठः साधुः ।

528

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ चापान्तरस्य जीवा स्यात् तयॊरन्तरसंमिता । अन्यज्यासाधनॆ सम्यगियं ज्याभावनॊदिता ॥ 22 । समासभावना चैका तथान्यान्तरभावना ।

आद्यज्याचापभागानां प्रतिभागज्यकाविधिः ॥ 23 ॥ या ज्यानुपाततः सॆष्टव्यासाचॆं परिणाम्यतॆ ॥ आयदॊःकॊटिजीवाभ्यामॆवं कार्या ततॊ मुहुः ॥ 24 ॥ भावना स्युस्तदग्रज्या इष्टॆ व्यासदलॆ स्फुटाः । स्थूलॆ ज्यानयनं पाट्यामिह तन्नॊदितं मया ॥ 25॥

इति ज्यॊत्पत्तिः ॥ उक्ता संक्षॆपतः पूर्वं ज्यॊत्पत्तिः सुगमा च सा ॥ सविशॆषाधुना तत्र विशॆषाद्विवृणॊम्यतः ॥ 1 ॥

वां भां तत्र तावदाचार्याणां पदवी मित्यादि इलॊकपञ्चकं सुगमम् । अत्र गणितॆन ज्याज्ञानार्थ मूलभूतज्याचतुष्कसिद्धप्रकारमॆवाह । तत्प्रकारॊ हि बीजगणितक्रियया । त्रिज्याधं राशिज्यॆत्यादि । त्रिज्यार्थॆन 1719 तुल्या त्रिश 30 दॆशानां ज्या भवति । तस्याः कॊटिज्या षष्टि 60 भागनाम् । त्रिज्यावर्गार्धपदं पञ्चचत्वारिंशदंशानां 45 ज्या भवति ।

अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्षपञ्चधातस्य मूलॆन हॊनावष्ट 6 हुतात् पदं षत्रिशदंशानां ज्या ॥

अथवा गज़हयगजॆषु 5878 निघ्नी त्रिज्यायुतॆन 10000 भक्तॊ षत्रर्दशानां ज्या स्यात् । इति गणितलाघवम् । तरकॊटिज्यार्थाच्चतुष्पञ्चाशदंशानां ज्या ।

तथा त्रिज्यावर्गस्य पञ्चगुणस्य मूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशभागानां ज्या भवति । तरकॊटिज्यार्थात् द्विसप्ततिभागानाम् ।

अतॊऽन्यथा साधनमाहक्रमॊत्क्रमज्यॆत्यादि । कॊटिज्यॊना त्रिज्या भुजस्यॊरक्रमज्या स्यात् । भुजज्यॊना त्रिज्या कॊटद्युत्क्रमज्या स्यात् । भुजक्रमज्यॊत्मज्ययॊश्च वर्गयॊगपददलं भुजांशीनामर्धस्य ज्या स्यात् । अथवा त्रिज्यॊत्क्रमज्याघातदलस्य मूलं तदर्धाशकशिञ्जिनी स्यादिति क्रियालाघवम् ।

। ऎवमुत्पन्नज्याया अपि कॊटिज्या सा तत्कॊटिभागानाम् । ततः पुनरॆवमन्यास्तदर्धा‌इशकज्याः साध्यः । कॊटॆश्चैवमन्याः । तद्यथा । यत्र चतुविशतिज्यस्तित्र त्रिज्यार्धमष्टमं 8 1. सिद्धान्त क्रॊडसं गृहीतः बापूदॆवॊक्तॊऽत्र विशॆष:

कार्मुकयॊः कॊटिज्याघातौ ज्याघातहीन संयुक्तौ । त्रिज्याभक्तॊ तद्धनुरैक्यान्तरकॊटिमौविकॆ भवतः ॥ 3. पञ्चगुणितस्य त्रिज्यावर्गवर्गस्य मूलॆनॆत्यर्थः ।

529

ज्यॊत्पत्तिः ज्यार्धम् । तत्कॊटिज्या तु षॊडशम् 16 । शर वॆदांशज्या द्वादशम् 12 । अथाष्टमात् तद

शप्रकारॆण चतुर्थम् 4 । तत्कॊटिज्या विशम् 20 । ऎवं चतुर्थात् द्वितीयं 2 द्वाविंश च 22 । द्वितीय दाद्यं 1 त्रयॊविशं च 23 । विशतितमाद्दशमं 10 चतुर्दशं च 14 । वैशमात् पञ्चमं 5 ऎकॊनविंशं च 19 । द्ववंशादॆकादशं 11 त्रयॊदशं च 13 । चतुर्दशात् सप्तमं 7 सप्तदशं च 17 । अथ द्वादशात् षष्ठ 6 मष्टादशं ध 18 । षष्ठात् तृतीय-3 मॆकविशं च 21 । अष्टादशन्नवमं 9 पञ्चवशं च 15 । त्रिज्या चतुर्विशमिति । ऎवं किल पूर्वैरन्यज्यासाधनमुक्तम् ॥

। इशन बिनाप्यरक्रमज्ययाभिनवप्रकारॆणाहूत्रिज्याभुङ्गज्या‌इतीत्यादि । त्रिज्याभुजज्याघःतॆन त्रिज्याकृतिरॆकत्रॊनान्यत्र युती । द्वॆ चाधितॆ । तयॊर्मूलॆ । अयं भुजॊनलालूशानां दलस्य ज्या। द्वितीयं भुजाढ्यखाङ्कांशानां दलस्य । ऎवमतॊऽप्यन्याः । तद्यथा । अष्टमात् षॊडशं 16 ज्यार्धम् । षॊडशाच्चतुर्थ 4 विशं च 20 । चतुर्थाद्दशमं 10 चतुर्दशं छ 14 । ऎवं सर्वाण्यपि ।

प्रकारान्तरमाह यद्दॊज्ययॊरन्तरमित्यादि । इष्टदॊज्ययॊर्यदन्तरं कॊटिज्ययॊश्च यत् तयॊवं गैंक्यमूलस्य दलं भुजयॊरन्तरार्धस्य ज्या भवति । ऎवमन्यग्रॊरल्यान्याः। यथैका किल चतुर्थी 4 । अन्याष्टमी 6 दॊज्य । ताभ्यां द्वितीया 3 सिध्यति । द्वितीयाचतुर्थीभ्यां प्रथमॆ 1 त्यादि ।

तथा दॊकॊटिज्ययॊरन्तरवर्गदलस्य मूलं दॊःकॊटिभागान्तरार्धस्य ज्या स्यात् । यथा‌ऎमी 8 बॊज्य । षॊडशी 16 कॊटिज्या । ताभ्यां चतुर्थी 4 स्यादित्यादि।

अय मूलग्रहणक्रियया विनापि दॊःकॊटिभागान्तरज्यानयनमाह-दॊर्पाकृतिरित्यादि । दॊज्यवर्गस्त्रिज्याधॆन भक्तः । तस्य त्रिज्यायाश्च विवरं दॊ:कॊटयन्तरस्य ज्या स्यात् । कानिचिदॆवमत्र ज्याधनि साध्यानि । तद्यथा। यत्र किल त्रिज्यार्धानि तत्र त्रिज्याधं दशमम् 10 । तरकॊटिज्या विंशतितमम् 20 । शरवॆदशज्या पञ्चदशम् 15 । षत्रिशदंशज्या द्वादशम् 12 । तत्कॊटिज्याष्टादशं 18 ज्याम् । अष्टादशभागानॊं ज्या षष्ठम् 6 । तत्कॊटिज्या चतुर्विंश 24 मिति । क्रमॊत्क्रमव्याकृतियॊगमूलादित्यादिनॊं पूर्वॊन प्रकारॆण दशमात् पञ्चमम् 5। तरकॊटिज्या पञ्चवंशम् 25 । ऎवं द्वादशात् पष्टं 6 चतुविशं 24 च । षष्ठात् तृतीयं 3 सप्तविशं 27 च । अष्टादशाश्वम 9 मॆकविशं 21 च ऎतान्यॆवानॆन प्रकारॆण सिध्यन्ति नान्यानि । अत उक्तं कानिचिदॆवमन्नॆति । यद्दॊज्ययॊरन्तरमित्यादिप्रकारॆण । अतॊऽत्र पञ्चम 5 मॆका दॊज्य नवम 9 मन्या। आभ्यां यद्दॊज्ययॊरन्तरमित्यादिना प्रकारॆण भुजयॊरन्तरार्धस्य ज्यॊत्पद्यतॆ । तच्च द्वितीयं 3 ज्याधम् । तत्कॊटिज्यावशम् 28 । आभ्यां क्रमॊत्क्रमज्याकृतियॊगमूलद्दलमित्यादिप्रकारॆणाचं 1 चतुर्दशं 14 च । ऎवमन्याश्चतुर्दश सिध्यन्ति ।

। अथ ज्याभावना । सा द्वधा । ऎका समासभावना । अन्यान्तरभावमा । तदथैमाह । स्वगॊषुषर्डशॆनॆत्यादि । यत्र किल वसुत्रिवॆदाग्नि 3438 तुल्या त्रिज्या नवतिच ज्याधुनि तत्र तावदुच्यतॆ । तत्र मूलभूतज्यानां मध्यॆ कचनॆष्टा भुजज्या तत्कॊटिक्या च पृथक् स्थाप्या । भुजज्या स्वनबषडिषुरस 6569 विभागॆन रहिता कार्या । कॊटिज्या तु बागुणा

सिं-67

530

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ

त्रिसप्तपञ्चभिः 573 भज्या। तयॊरक्यं तदग्रज्या । अन्तरॆ पूर्वज्या स्यात् । यथा त्रिज्याधं त्रिंशत्संख्याकं ज्यार्धम् 30 । ततः समासभावनयकत्रिंशत्सख्यम् 31 । तस्माद् द्वात्रिंशत्संख्यमित्यादि । अन्तरभावना त्वॆकॊनत्रिश 29 मष्टाविश 28 मित्यादि । पूर्णं दॊज्य कॊटिज्यां च प्रकल्प्य प्रथमं 1 खण्डमॆवं षष्टि 60 स्यात् ॥

अथ यदि सैव त्रिज्या चतुविशतिर्ज्यानि तदर्थमाह-कॊटिजीवाशताभ्यस्तॆत्यादि। अत्रापि त्रिज्यार्धमष्टभं 8 ज्याधं सा भुजज्या । षॊडशं 16 कॊटिज्या सा कॊटिज्या शतगुणा गॊदस्रतिथि 1529 भाजिता । या तु बॊज्य सा तु निजॆन सप्ताङ्गवॆदां-467 शैन हॊना कार्या । यदि तयॊरॆक्यं क्रियतॆ तदा नवमं 9 ज्याधं भवति । यद्यन्तरं तदा सप्तमं 7 स्यात् । ऎवं समासभविनया नवमाद्दशर्म 10 दशमादॆकादश 11 मित्यादि । तथान्तरभावनया सप्तमात् षष्ठं 6 धष्ठात् पञ्चम 5 मित्यादि । ऎवं प्रथमं 1 सप्तांशॊनतस्ववस्रमितं भवति । अथवा पूर्ण : दॊज्य त्रिज्यां च कॊटिज्या प्रकल्प्य साध्यतॆ तथापि तदॆव । यतः समासभावनया द्वितीयादीन्यखिलानि भवन्ति । अथवा त्रिज्या बॊज्य प्रकल्प्य पूर्ण कॊटिज्यां च प्रकल्प्य साध्यतॆ तदा त्रयॊविंश 23 मुत्पद्यतॆ तस्मादन्तरभावनया द्वाविंशम् 22 । ततॊऽप्यॆवशम् 21 । ऎवमखिलान्यपि निष्पद्यन्तॆ ॥ अथ भावनामाहचापयॊरिष्टयॊरित्यादि । इष्टयॊश्चापयॊर्यं तॆ कर्मभूमौ स्थाप्यॆ । तयॊरधस्तात् कॊटिज्यॆ च। ततः प्रथमकॊटिज्या द्वितीयदॊज्यंया गुण्या। ततॊ द्वितीयकॊटिज्या प्रथमदॊज्यंया गुण्या 3 अपि त्रिज्यया भाज्यॆ । फलयॊः सभासश्चापैक्यभुजस्य ज्या भवति । अन्तरं चापान्तरस्य ज्या भवति । ऎवं सिद्धपातॊऽन्यज्यासाधनॆ भावना। तद्यथा । तुल्यभावनया प्रथमज्याधस्य प्रथमज्यॊर्धॆन सह समासभावनया द्वितीयम् 2 द्वितीयप द्वितीयॆनैवं चतुर्थ 4 मित्यादि । अथातुल्यभावनया । द्वितीयतृतीययॊः समासभावनया पञ्चमम् 5। अन्तरभावनया प्रथम 1 स्यादित्यादि ॥ अथॆष्टव्यासाधॆ ज्याज्ञानार्थमा‌आद्यज्याचापभागानामित्यादि । यावद्भिरंशॆरका ज्या लभ्यतॆ त आद्यज्याचापांशाः । प्रतिभागज्यका विधिरिति । त्रिसप्तपञ्चभिः 573 भक्त त्यादिना प्रागुकप्रकारॆणॆकभागस्य ज्यामानीय तद्भावनातॊ भागद्वयस्यैवं तॆषां भागान ज्या साध्या साभीष्टत्रिज्यया हुता वस्वनलब्धिवह्निभिः 3438 भक्ता प्रथमज्या स्यात् ॥ तस्यास्तथैव सह भावनया द्वितीयाद्याः सिध्यन्ति । इतिज्यॊत्पत्तिवासना ॥1-25॥

॥ समाप्तॊऽयं सिद्धान्तशिरॊमणिर्वासनाभाष्यसहितः ॥ वां वां-अथ ज्यॊत्पत्ति प्रतिजानीतॆ‌अत्राचार्याणां पदवीमिति ।

स्पष्टगतिवासनायां प्रतिपादिताया ज्यॊत्पत्तॆः पुनः प्रतिपादनं दॊषावहमितिनाशङ्नीयम् । संक्षॆपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयॊजनैक्यॆऽपि न दुष्यतीति प्रागुक्तत्वात् ।

इष्टाङ्गलव्यासदलॆनॆति । द्वित्र्यादि निघ्नमिति । अथान्यथॆति । दॊःकॊटिजीवॆति । त्रिज्यामिति । व्याख्यातचरमॆतत् ।

531

ज्यॊत्पत्तिः षत्रिशदंशज्यासाधनमाहत्रिज्याकृतॊषुधातादिति । अत्र कॆचित्-यत्र षत्रिशदंशा भुजस्तत्र कृतॆषुभागाः कॊटिरस्याः कॊटॆयदि क्रमज्या ज्ञायॆत तह कॊटिज्यात्रिज्ययॊर्वर्गान्तरपदं दॊर्यॆत्यनॆन षत्रिशदंशज्यासाधनं सुलभं स्यात् ॥। तदुपॊद्घातत्वॆन त्रिज्यानखांशॊऽष्टादशांशानामुत्क्रमज्यॆति स्वीकृत्य क्रमज्या साध्यतॆ । चक्रकला‌ई वृत्तॆ द्विगुणत्रिज्या व्यासॊ भवति । ’व्यासाच्छरॊनाच्छरसंगणाच्चॆत्यनॆन’ जातॊऽष्टादशांशानां क्रमज्या वर्गॊऽयम् । त्रिव 436 यत्राष्टादशांशा भुजस्तत्र द्विसप्ततिभागाः कॊटिस्तयॊरन्तरं चतुः पञ्चाशदशतुल्यं च भवति ।

दॊज्यकृतिसदलार्द्धभक्ता लब्धत्रिमौयविवरॆण तुल्या। दॊःकॊटिभागान्तरशिञ्जिनी स्याद् ॥

इति वक्ष्यमाणप्रकारॆण जाता चतुःपञ्चाशदंशज्या त्रि 3!!! ऎतद्वर्गॊऽयम् त्रिव 35933 त्रिज्यावर्गादूनॊ जातः षट्त्रिंशदंशज्या वर्ग0 त्रि0 व 14376 अत्र, गुणहरौ सहस्रपञ्चकॆ 5000 नापत्यं हरस्थानॆऽष्टौ 8 गुणस्थानॆ 2॥48॥50 तस्मात् त्रिज्यावर्गॊऽनॆन गुणॆन गुणितॊऽष्ट्रभक्तः पत्रिशदंशज्यावर्गः स्यादिति सिद्धम् ।

स तु सान्तरॊ दृष्ट इति निरन्तरीकरणार्थं गुणक ईदृशॊ 2145/50 गृहीतः । अनॆन त्रिज्यावर्गस्य गुणनॆ प्राप्तॆ स्वतन्त्रस्थॆन पञ्चमितॊ गुणकॊ धृतः । इष्टयुक्तॆन गुणॆन निघ्नः’ इत्यनॆन । अत उक्तं त्रिज्याकृतीषुघातादिति ॥

अभीष्टघ्नगुण्यवर्जितः कार्य इतीष्टमिदं 2।14।10 गुण्यस्त्रिज्यावर्गः । तत्रॆष्टन्तु पञ्चानां मूलमिति ‘वर्गॆण व गुणयॆदित्यनॆन’ पञ्चगुणस्य त्रिज्यावर्गवर्गस्य मूलमभीष्टघ्नगुण्यः स्यात् । अत उक्तं ’त्रिज्याकृतिवर्गपञ्चघातस्य’ मूलॊनादिति ।

ततॊऽष्टहृतान्मूलं षत्रिशदंशज्यॆति ॥

सूक्ष्मरीत्या षत्रिंशज्ज्यानयनार्थंन्तु अष्टादशांशज्यातॊ द्विसप्तत्युक्रमज्यां कृत्वा, ततॊद्धज्या रीत्यॊपपत्तिरूह्या॥

प्रकारान्तरॆणाह-गजहयगजॆषुनिघ्नीति ॥

अत्र वासना-यद्ययुतमितत्रिज्याय 10000 गजयगजॆषु 5878 मिता षत्रिशदंशज्या तदॆष्टत्रिज्यायां कॆति सुगमा ॥

इदानीमष्टादशभागजीवानयनमाह-

त्रिज्याकृतीषुघातान्मूलमिति ।

अत्र पञ्चदशांशज्यागगनाङ्कनागा इति त्रिज्याचतुर्थांशादधिकाष्टादशभागजीवा भवितुमर्हति । तस्मात् त्रिज्या यॆन गुणा चतुर्भक्ता सत्यष्टादशभागजीवा वास्तवा स्यात्तत्प्रमाणं यावत्तावदॆकं प्रकल्प्य ’तत्त्वाश्विभक्ता असवः कला वॆति’ गणितप्रकारॆणादशांशज्या तुल्यरूपैः साम्यकरणॆन लब्धॊ गुणकः 1।14।10 अनॆन त्रिज्या गुणनीया चतुभिर्भाज्यॆति जातम् । गुणॊ परिमा‌ई रूपं 1 संयॊज्य गुणकॊ गृहीतः 2॥14॥10 अयं पञ्चानां मूलतुल्य इति ‘त्रिज्याकृतीषुघातान्मूलमित्युक्तम् ॥ 1. अत्रॆ ख पुं पी0 ।

3. द्वांसप्तति कॆ स्व पुं । 3. मूलॊत्रादिति ख पुं ।

-:

532

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ अस्माद् रूपगुणत्रिज्यासमॊऽभीष्टघ्नगुण्यः शॊध्य इति त्रिज्यॊनितमित्युक्तम् । ततश्चतुर्भकमष्टादशांशजीवा स्यादिति ॥

अत्र सूक्ष्मरीत्या तन्मानप्रकारज्ञानं तु यावत्तावदॆकं अष्टादशांशज्यामानं प्रकल्प्य ऎकवर्णमध्यमाहरणबीजयुक्त्या ज्ञॆयम् ।

अथॆष्टभुजांशानां क्रमॊत्क्रमज्या ज्ञानॆ तदर्धाशकंजीवाज्ञानमाह-क्रमॊत्क्रमज्यॆति ।

कॆवलॊत्क्रमज्याज्ञानॆऽप्याह-त्रिज्यॊत्क्रमज्यानिहतॆरिति । भाष्यॆऽत्रापि वासना सम्यगुक्ता।

प्रकारान्तरॆणाप्युच्यतॆ । कॊटिज्यॊना त्रिज्या भुजॊत्क्रमज्या भवति । तस्या वर्गॊऽयं खण्डत्रयात्मकः कॊ व 1, कॊ त्रि0 घा0 2, त्रि व 1 अत्र दॊज्य वर्गॊयं खण्डद्वयात्मकः । कॊ व 1 त्रि व 1 यथास्थानं यॊजितॊ जातॊऽर्द्धशकसम्पूर्ण जीवावर्गः कॊ0 त्रि0 घा 2 त्रिव 2 अस्य मूलदलं ग्राह्यमित्ययमॆव चतुर्भक्त: कॊ0 त्रि0 घा 3 त्रिव 1 कॊटिज्यात्रिज्याघातॆनॊनस्त्रिज्यावर्गॊ द्विभक्त इति जातम् ॥। त्रिज्यावर्गॊ नाम त्रिज्यागुणित त्रिज्या। तत्र त्रिज्यागुणिता कॊटिज्या शॊध्या। कॆवलयॊरन्तरॆ गुणगुणितॆ गुणगुणितयॊर्वान्तरॆ फलाविशॆषात्कॊटिज्यॊनत्रिज्यारूपा भुजॊत्क्रमज्या त्रिज्यागुणा जातस्त्रिज्यॊत्क्रमज्या घातस्तस्य दलमर्दाशज्यॆति शॊभनमुक्तम् ।

ऎवं सर्वत्र वासनाभिरनॆकाभिः शिष्याणां कौतूहलमुत्पादयन्त्यस्मद्विधाः । ऎवं पूर्वप्रणीतजीवासाधनमुक्त्वाऽधुना स्वरचितं विशिष्टिजीवनयनं विवक्षुस्तावद्भुजॊनयुक्तत्रिभखण्डयॊर्जीवाज्ञानमाह - त्रिज्याभुजज्याहतिहीनयुक्त इति ।

अत्रॊपपत्तिः - भुजॊनं त्रिभं नाम कॊटिर्भवति सी कॊटिरॆव भुजः कल्प्यः । ततः प्राग्वत् त्रिज्यॊत्क्रमज्या निहतॆर्दलस्य मूलमित्यनॆन कॊट्यंशार्द्धशिज्जिनी साधिता ।

तद्यथा—तत्रॆदं क्षॆत्रम् । कॊटिक्रमज्या भुजः कॊट्युत्क्रमज्याकॊटिस्तद्वर्गयॊगपुर्द कर्णस्तत्र कॊट्युत्क्रमज्या नाम भुजक्रमज्यॊना त्रिज्या । सा त्रिज्यया गुण्या तदशकशिञ्जिन्यर्थं तत्र गुणनॆ खण्डद्वयं जातम् । ऎकं त्रिज्याभुजज्याघात ऋणगतः । द्वितीयं त्रिज्यावर्ग ऎव ॥। तयॊर्यॊगॆ क्रियमाणॆ त्रिज्याभुजज्याहतिहीना त्रिज्याकृतिभुजॊनत्रिभखण्डसम्पूर्ण ज्यावर्गः स्यादतस्तद्दलपदं भुजॊनत्रिभखण्डार्द्धज्या स्यादित्युपपन्नम् ।

ऎवं भुजयुक्तत्रिभज्या भुजः भुजज्यायॊगात्मकॊक्रमज्याकॊटि: ‘बाणॆन्दुनाड्यूननतक्रमज्या त्रिज्यान्विता सैव नतॊत्क्रमज्या’ इत्यनॆन न्यायॆन ॥। द्विगुणभुजयुक्तत्रिभदलज्याकर्णः । अत्रापि भुजज्यायुक्तत्रिभज्यात्मकॊत्क्रमज्या ‘त्रिज्यॊत्क्रमज्यानिहतॆरित्यनॆन’ न्यायॆन त्रिज्यागुणा जातं खण्डद्वयम् । ऎकं त्रिज्याभुजज्याघातॊ धनगतः । द्वितीयं त्रिज्यावर्गः । अत उक्तं त्रिज्याभुजज्यातिहीनयुक्त त्रिज्याकृतिर्दलमूलं भुजॊनयुक्तत्रिभखण्डज्यॆति ।

इष्टभुजयॊ वियॊगदलजीवाज्ञानमप्या-यद्दॊज्यंयॊरन्तरमिति ।

ज्यॊत्पत्तिः

533 अत्र वासना । चक्रकला‌ई वृत्तॆ लघुभुजज्यां तत्कॊटिज्याञ्च दत्त्वा बृहद्भुजज्यातकॊटिज्यासूत्रॆ प्रसारयॆत् । तत्रॆदं क्षॆत्रमुत्पद्यतॆ । लघुभुजज्यॊनॊबृहद्भुजज्यावयवॊ भुजः लघुकॊटिज्यॊनॊ बृहत्कॊटिज्यावयवः कॊटिः, लघुभुजज्याग्रपरिधिपाताद् बृहद्भुजज्याग्रपरिधिसम्पातपर्यन्तं भुजयॊवियॊगखण्डसम्पूर्णज्याकर्णः भुजकॊटिवर्गयॊगपदं कर्ण इत्यनॆन कर्णॆ साध्यमानॆ सर्वमिदमुत्पद्यतॆ ।

कॊटिभुजान्तरार्द्धजीवाज्ञानमाह- दॊः कॊटिजीवाविवरस्य वर्ग इति ॥ अत्रॊपपत्तिः- अत्रापि प्राग्ववृत्तॆ दॊज्य कॊटिज्यां च दत्त्वा द्वितीयदॊज्यवकॊटिया द्वितीयकॊटिज्यावद्दॊज्य च दॆया। ततः प्राग्वज्जातः कर्णवर्गॊ द्विगुणदॊःकॊटिजीवन्तरवर्गतुल्यः तत्पददलं ग्राह्यम् । तत्र वर्गचतुर्थांशपदॆ गृहीतॆ सर्व निष्पद्यतॆ ।

दॊः कॊटिभागान्तरज्याज्ञानमय्याह दॊज्यकृतिरिति ॥

अत्र वासना तत्र दॊ:कॊटिभागान्तरस्वरूपमुच्यतॆ । भुजांशॊननवतिः किल कॊटिस्तस्यां कॊटौ भुजांशॆष्वपनीतॆषु ‘संशॊध्यमानं स्वमृणं स्यादित्यादिना’ जातं भुजकॊटयन्तरं द्विगुणभुजांशॊननवतितुल्यम् । इदमॆव साध्यम् ।

यदा त्वॆतावान्भुजस्तदा द्विगुणपूर्वभुज ऎव कॊटिरिति प्रसिद्धम् । यद्यॆतस्याः कॊटॆरुत्क्रमज्या ज्ञायॆत तदा कॊट्युत्क्रमज्यॊनत्रिज्याभुजज्यॆत्यनॆन दॊः कॊटिभागान्तरजीवाज्ञानं सुलभं स्यात् । तदुपॊद्घातत्वॆनॆदं चिन्त्यतॆ । इष्टभुजांशानां जीवाज्ञानॆ द्विगुणॆष्टभुजांशानामुत्क्रमज्यायाज्ञानं कथं स्यादिति ॥

कॆवलॆष्टभुजज्या नाम द्विगुणॆष्टभुजभागॊत्क्रमज्यात्रिज्याघातदलमूलमिति बालैरपि बुध्यतॆ । तस्माद्विलॊमॆनॆष्टभुजज्यात द्विगुणॆष्टभुजांशानामुत्क्रमज्यासाधनमुचितमित्युपायॊ दृष्टः ॥

तत्र विलॊमॆनॆष्टभुजांशानामुत्क्रमज्यॆति प्राप्तॆ गुणहरौ गुणॆनापवर्त्यष्टभुजज्यावर्गस्य त्रिज्याद्धं हर इत्युक्तम् । जातॆयं द्विगुणॆष्टभुजांशानामुत्क्रमज्या । प्रकृतॆ कॊटॆरुत्क्रज्यॆयम् । अनयॊना त्रिज्या द्विगुणभुजांशॊननवतिरूपस्य भुजस्य ज्यॆति सिद्धं दॊः कॊट्यन्तरज्यॆति ॥। अथ यत्र त्रिभमध्यॆ नवतिजीवास्तत्राभीष्टजीवायां ज्ञातायां तदग्रिमतत्पृष्ठस्थजीवाज्ञानं समासान्तर्भावनाभ्यामाह—स्वगॊङ्गॆषु षडंशॆनॆति । तदॆक्यमिति । व्यासार्द्ध इति ।

अत्रॊपपत्तिः- यदि नवतिखण्डॆस्त्रिभकला 5400 तुल्यं धनुर्लभ्यतॆ तदैकॆन किमिति प्राप्तं प्रथमखण्डधनुः षष्टिकलातुल्यम् । षष्टिकलातुल्यैवास्य ज्या। अत उक्तं प्रथमज्याभवॆदॆवं षष्टिरिति ।

अथॆष्टचापस्य षष्टितुल्यचापस्य यॊगान्तरज्यॆ साध्यॆतॆ । तत्र ’चापयॊरिट्यॊर्दॊ मिथः कॊटिज्यकाहतॆ’ इति वक्ष्यमाणप्रकारॆष्टचापज्या षष्ट्रिचापस्य कॊटिज्यया ऎकॊननवतिसंख्यजीवात्मिकया 3437।28 गुणनीया त्रिज्यया भाज्या । तत्र गुणॆ हरगुणान्तरतुल्यमिष्टं प्रक्षिप्य गुणहरयॊस्तुल्यत्वान्नाशॆ-कृतॆ इष्टचापदॊज्यैव लब्धा ।

534

सिद्धान्तशिरॊमणी गॊलाध्यायॆ अनॆनॆष्टयुक्तॆन गुणॆन निघ्नॊ गुण्य इति कृतम् । ततॊऽभीष्टघ्नगुण्यस्य सम्पत्यर्थं पुनरिचापदॊज्यैकॊननवतिजीवा त्रिज्यान्तरॆण गुण्या त्रिज्यया भाज्यॆति प्राप्तॆ गुणहरौ गुणॆनापवर्त्य गुणगुणनॆ रूपम् । हरस्थानॆ गॊऽङ्गॆषुषट् ॥ 6569 ॥ अत उपपन्नं स्वगॊऽङ्गॆषुषडंशॆन वजता ज्यॆत्यत्र गुणहरौ षड्भिरपत्यं लब्धं 573 अत उपपन्नं कॊटिज्या दशभिः क्षुण्णॆत्यादि ।

यथॆष्टकनिष्ठज्यॆष्ठाभ्यां ज्ञाताभ्यामन्यानि (पदान्युत्पद्यन्तॆ) ज्यानां भावनॆत्युक्तम् ।

इदानीं चतुर्विंशतिजीवामध्यॆ इष्टज्याज्ञानॆ तत्पूर्वाज्याज्ञानमाह-सार्द्धवृत्तद्वयॆनकॊटिजीवॆति । दॊर्यॆति । तत्त्वदसा इति ॥

अत्र वासना प्राग्वदॆव । किन्त्वत्र तत्त्वदस्रा नगांशॊना प्रथमजीवी तत् कॊटिज्यायॊविंशतिसंख्यजीवॆति विशॆषः ।:::::

अथॆष्टचापद्वयॊज्यकॊटिज्याज्ञानॆ चापैक्यज्याज्ञानमाह-चापयॊरिष्टयॊदज्र्यॆ इति । चापान्तरस्यॆति ॥ अत्रॆयं युक्तिः । अत्रॆष्टचापचापैक्यज्ययॊरन्तरं साध्यतॆ । तत्रानुपातः । यद त्रिज्यातुल्यया कॊटिज्यया लघुचापदॊज्यतुल्यं बृहच्चापचापैक्यज्यान्तरं लभ्यतॆ तदा बृहच्चापकॊटिज्यया किमिति जातं बृहच्चापचापैक्यज्ययॊरन्तरम् ।

ऎवं यदि त्रिज्यातुल्यकॊटिज्यया बृहच्चापदॊज्यतुल्यं लघुचापचापैक्यज्ययॊरन्तरं लभ्यतॆ तदा लघुचापकॊटिज्यया किमिति जातं लघुचापचापैक्यज्ययॊरन्तरालम् ।

यदा शून्यतुल्यमॆकं चापं द्वितीयं स्वॆष्टं तदा स्वॆष्टचापज्यातुल्यमॆव शून्यमितज्याचापैक्यज्ययॊरन्तरमिति बाललैरपि बुध्यतॆ । तस्माद्युक्तॊऽयमनुपातः । बृहल्लघुसंज्ञॆ चापयॊरसङ्कराचं घृतॆ । अत उक्तम्-चापयॊरिथ्यॊर्दॊ मिथः कॊटिज्यकाहतॆ।

त्रिज्याभक्तॆ ॥ इति । अनयॊर्लब्ध्यॊर्यॊगश्चापैक्यज्यॆत्युक्तम् ॥

वस्तुतस्तु लघुचापजीवायां लघुचापचापैक्यज्यान्तरयॊज्यं बृहच्चापजीवायां बृहच्चापैक्यज्यान्तराल वा यॊज्यमित्यॆवॊचितं भवति । तथा किमिति न कृतमिति चॆदुच्यतॆ । तथा कृतॆऽपि तत्त्वाऽश्विनॊ नन्दसमुद्रवॆदा इति पठितज्यया चापैक्यज्यायाः साम्यादर्शनात् तस्य चात्र संभवाद्वासनॊपलभ्यैव लब्धयॊर्यॊगश्चापैक्यज्यॆत्युक्तम् ।

। अत्रायमभिसन्धिः । यदा नबतिमितं बृहच्चापं लघुचापं स्वाभीप्सितं तदा लघुचापकॊटिज्यातुल्याचापैक्यज्याः पठितज्याभिर्भवन्ति । उक्तयुक्तथा तु बृच्चापजॊवायास्त्रिज्यातुल्यत्वॆऽष्टज्यान्तरस्य शून्यत्वात् त्रिज्यातुल्या चापैक्यज्या भवति । तयॊर्लंघुचापात्क्रमज्यातुल्यं परममन्तरम् । अतॊऽनुपातः । यदि त्रिज्यातुल्यया लघुचापॊत्क्रमज्यातुल्यमुक्तप्रकारानीतचापैक्यज्यायां न्यूनीकरणीयं तदॆष्ट्या किमिति। फलं खण्डद्वययॊगात्मकचापैक्यज्यायां शॊध्यम् । तत्राचार्यॆण बृहच्चापज्यारूप ऎव खण्डॆ शॊधितम् । तत्र समच्छॆदविधिना बृहच्चापजीवायास्त्रिज्यैव गुणॊ हरश्च भवतः । गुण्यगुणयॊः कामचार इति लघुचापॊत्क्रमज्या गुणा ।

ज्यॊत्पपत्तिः

535

बृहच्चापज्यात्रिज्यागुणा ।

बृहच्चापज्यायां शॊध्यॆति प्राप्तॆ गुणयॊरॆव लाघवादन्तरं कृत्वा लघुचापकॊटिज्यागुणबृहच्चापज्यात्रिज्याभक्तॊ फलं बृहच्चापकॊटिज्यागुणत्रिज्याभक्तलघुचापज्यायां यॊज्यमित्युत्पद्यतॆ । अत उपपन्नम्-लब्ध्यॊर्यॊगश्चापैक्यॆति । ऎवं लघुचापचापैक्यज्यान्तरसाधनॆऽप्यूह्यम् ।

ऎवं लब्धयॊरन्तरं चापान्तरज्यॆति यथॆष्टकनिष्ठज्यॆष्ठाभ्यां ज्ञाताभ्यामन्यानि पदान्युत्पद्यन्तॆ । तथात्रापि चापद्वयजीवाज्ञानॆ सर्वा अपि जीवा ज्ञायन्त इति ज्यानां भावनॆत्युक्तम् ॥

अत्रान्यथान्यैमिथः कॊटिज्यकाहतॆ दॊयॆं ।

इत्यस्यॊपपत्तिः- सॊदाहरणॊच्यतॆ । यत्र त्रिभमध्यॆ चतुविशतिजीवास्तत्र प्रथमज्या तत्त्वाश्वितुल्या’ । तत्र तत्त्वाश्विकलाप्रमाणॆन पञ्चमनवमजीवाज्ञानॆ तत्कॊटिज्याज्ञानॆ च चापैक्यज्यासाधनॆन चतुर्दशीजीवा ज्ञायतॆ चापान्तरज्यासाधनॆन चतुर्थी ज्ञायतॆ । पञ्चमजीवायाश्चतुर्दशसंख्यजीवायाश्चान्तरं नवमितज्यॊखण्डात्मकं नवतुल्यानुपातैः साध्यतॆ ॥

यदि त्रिज्यातुल्यकॊटिज्या प्रथमं तत्त्वाश्वितुल्यं ज्यान्तरं लभ्यतॆ तदैकॊनविंशतिजीवातुल्यकॊटिज्यया किमिति जातं पञ्चमजीवीयाः षड्जीवायाश्चान्तरम् ।

पुनरनुपातः त्रिज्यातुल्यकॊटिज्यया द्वितीयं ज्याखण्डकं तदैकॊनविंशतिजीवातुल्यकॊटिज्यया किमिति षष्ठजीवायास्तदग्निमायाश्चान्तरं जातम् ॥

ऎवं सप्तानुपातैः सप्तखण्डानि साध्यानि । ततस्तॆषां यॊगः पञ्चमज्याश्चतुर्दशमितज्यायाश्चान्तरं भवति । तस्मादॆकॊनविंशतिज्या तुल्या लघुचापकॊटिज्या। तत्त्वाश्विप्रमुखाणि यान्युत्क्रमॆण नवसंख्यानि ज्यान्तराणि तैनँवधा गुणनीया सर्वत्रापि त्रज्यया भाज्यॆति प्राप्तॆ ऎकॊहरश्चॆद् गुणकॊ विभिन्नौ तदा गुणैक्यमॆवैकॊ गुण इति युक्तया लघुचापकॊटिज्यायास्तत्त्वदस्राद्यात्मकनवखण्डयॊगॊ नवमी जीवा तुल्य ऎव गुणः कृतः हरस्तु त्रिज्यैव । अत्र नवमी जीवैव बृहच्चापजीवा सञ्जातॆति ‘चापयॊरिट्यॊ मिथः कॊटिज्यकाहत इत्युक्तम् ।

ऎवं बृहच्चापकॊटिज्यातॊऽपि ज्यान्तरं साध्यम् । शॆषं पूर्ववत् । इयं ज्यॊत्पत्तिवासनाप्रसङ्गन सूर्यसिद्धान्तवासनाभाष्यॆऽप्यस्माभिरुक्ता । समासभावनॆत्यादिवृत्तत्रयं स्पष्टम् ॥ 1-25 ॥

श्रीमत्कौङ्कणवासिकॆशवसुतप्राप्तावबॊधार्बुधाद्

भट्टाचार्यसुताद्दिवाकर इति ख्याताज्ञ्जन प्राप्तवान् । यः कृष्णास्तनयॆन तस्य रचितॆ सद्वासनावात्तिकॆ;

सत्सिद्धान्तशिरॊमणॆः सुविषमा ज्यॊत्पत्तिरॆषागमत् ॥ इति श्रीसकलगणकचक्रचूडामणिकृष्णदैवज्ञसुतनृसिंहगणकविरचितॆ सिद्धान्तशिरॊमणिवासनावात्तकॆ ज्यॊत्पत्तिः ॥

536

सिद्धान्तशिरॊमणौ गॊलाध्यायॆ बुद्धॆववृध्द्यॆ गणितप्रबन्धविचारसारामृतमावहन्तीसद्वासनावासितमानसानां मदुक्तिरैषा मुदमादधातु ॥1। गुणवॆदशरॆन्दु 1543 सम्मितॆ शककालॆ नगरॆशितुः वसता वरणासिमध्यगॆ नरसिंहॆन विनिर्मितं त्विदम् ॥2॥ निजॆ तत्त्वमितॆ वर्षॆ सौरभाष्यं मया कृतम् ॥ पञ्चत्रिशन्मितॆ वर्षॆ वासनावात्तिकं कृतम् ॥3। नवीनयुक्तिप्रतिपादनॆन पूर्वॊक्ततन्त्रादपि सद्विशॆषम् ॥

 नरप्रणीतान्नृहरि प्रणीतं स्वीकार्यमार्यैः स्वधिया विचार्यम् ॥4। गॊदावरीसौम्यतटॊपकण्ठग्रामॆ च गॊलॆऽभिधया प्रसिद्धॆ । विप्रॊ महाराष्ट्रसुगीतकीतिर्बभूव रामॊ गणकार्यवन्द्यः ॥5॥

अग्रणीस्तैत्तरीयाणां भट्टाचार्यस्तु तत्सुतः । आसीन्मीमांसकश्रॆष्ठः कुमारिल इवापरः ॥6॥ गॊत्रॆ भरद्वाजमुनॆः पवित्रॆ दिवाकरस्तत्तनयॊ बभूव ॥ वॆदान्तशास्त्राभ्यसनॆन काश्यां यः पुण्यराश्यां तनुमुत्ससर्ज ॥7। साम्वत्सरार्यस्य दिवाकरस्य श्रीकृष्णदैवज्ञ इति प्रसिद्ध ॥ बभूव पुत्रः सुतरां पवित्रः सत्तीर्थकर्ताखिलशास्त्रवॆत्ता ॥8। तज्जस्तु तस्यैव कृपालवॆन तातानुजावाप्तसमस्तविद्यः ॥ सद्वासनावात्तकनामधॆयं ग्रन्थं नृसिंहॊ रचयाम्बभूव ॥9। नॊ या वराहॆण च जिष्णुजॆन पृथूदकॆनार्यभटॆन जुष्टाः ॥ असंस्तुता भास्करदर्शनॆन ता वासनावात्तक ऎव लभ्याः ॥10॥ मदुक्ति सद्युक्तिजलाञ्जलीभिः सन्दॆहमन्दॆहवधं विधाय । बुधाः सुधां भास्करदर्शनॊत्थामास्वादयन्तॊऽभिमतानि कुर्युः ॥11॥

॥ इति गणकचक्रचूडामणिनृसिंहकृतॆ सिद्धान्तशिरॊमणि—

। वासनावात्तकॆ ग्रन्थसमाप्त्यलङ्कारः ॥ अत्र संख्या द्वाविंशतिशतानि 2300 ऎवमत्रादितॊ

ग्रन्थसंख्या वियदम्बरपञ्चपञ्चतुल्या 5500 ॥॥। श्रीमन्नृसिंहगुरुभ्यॊ नमः ॥

सिद्धान्तशिरॊमणिस्थश्लॊकानां वर्णानुक्रमणिका

पृ0 सं0


418 5


426

182 479

434

165

44

63

मॆं।

39


रिन्

3 ग्ल्स् 309

अक्षप्रॊतां रविलवगत अक्षामां तरणि दिशॊ अगस्त्यनुवः सप्तनागास्तु अगस्त्यस्य नाडीद्वयं अग्रतः पृष्ठतस्तस्मात् अग्राकृति द्विगुणितां अग्नाग्रखण्डॆ क्षितिशिञ्जिनी च अग्रादिखण्डं कथिता च कॊटि अग्रादिखण्डं च तथापमज्या अग्रपमज्याक्षितिशिञ्जिनीनां अग्रापमज्याक्षितिशिञ्जिनीनां अग्रभुजघ्नी श्रुतिहृत् क्षितिज्या अग्रा भुजः स्वॆ समना च कर्णः अग्रॆ सरन्ध्रा तनुपट्टिकै का अज्ञातखॆटः स्वमृणं अतश्च सौम्यॆ दिवसॊ महान् अतस्तदैक्यान्तरमत्र कॊटिः अतस्तदैक्यान्तरमत्र कॊटिः अतॊऽन्यथा वास्तमयॊऽवगम्यः अतॊ यथॊक्तं मृदुशीघ्रकॆन्द्र अत्रापमण्डलॆ वा अत्रापि साध्यॊन्नतकाल अथ कल्प्या मॆषाद्या अथ किमु पृथुतन्त्रः अथवा परितः खॆटात् अथान्यथा वा गणितॆन वच्मि अथैवमॆवाल्पदिवागणॆऽपि अथॊन्नतादूनयुताच्चरॆण अधः शिरस्का कुदलान्तरस्था

सिं-68

पृ0 सं0 ।

अधिदिनैदिनकृदिनसञ्चयः 464 अधॊऽध स्त्रिधा कल्पयाताब्दवृन्दात् 516

अनुपातात् तद्दॆयं 304

अनन्तरं तरणिचन्द्रचक्रजं 304 अन्तरं शिञ्जिनौरूपं 425 अन्त्याथवॊन्मण्डलशङ्कनिघ्नी

अपटुतिग्ममरीचिमरीचिभिः अपवृत्तगरविचिन्हं क्षितिजॆ अपवृत्तॆ कुजलग्नॆ लग्नं अभिमतद्युगणादवमैहतात् अभीष्टवारार्थ महर्गणश्च अयनचलनं यदुक्तं अयनांशवशादॆषा ।

अयनांशॊनितपाताद् 461 अयनांशॊनितपातॆ 483 अरुणनीलनिमीलितपल्लवं 406

अर्कशुक्रबुधपर्यंया विधॆ अर्कसावन दिवागणॊ हृतः अर्कस्य कक्षैव सितज्ञयॊः सा

अर्कस्य भॊग्यस्तनुभुक्तयुक्तॊ 390

अर्काश्विनॊ जिनयमा नव 44

अर्कॊदयादूर्ध्वमधश्च ताभिः अर्धखण्डिततनॊविषाणयॊः अर्धज्याग्रॆ खॆचरॊ मध्यसूत्रात्

अवक्रनक्रास्तमयॊदयॊक्त 426

अष्टौ नखा गजगुणाः खशरा । असं क्रान्तिमा सॊऽधिमासः 83 । असम्भवः सम्भवलक्षणॆऽपि 193 । अस्ति त्रैराशिकं पाटी 347 । अस्फुटॆषुवलनातिस्तु वा

309

476

388 390

1

61

286

213

419

ग् प्ग्

101

4

0

128 301

84 523 482

278

538

सिद्धान्तशिरॊमणॆः

पृ0 सं0 ।

पृ0 सं0

4 74

66

437

163 389

383

389 479

385

अहणस्यानयनॆऽर्कमासा अर्गणस्यानयनॆऽर्कमासा

अहगंणात् क्वक्षिनवाङ्कनिघ्ना अहर्गणॊ मध्यमसावनॆन

भा आकृष्टशक्तिश्च मही आचार्याणां पदवी आदौ स्वदॆशॆऽथ निरक्षदॆशॆ आद्यगुणा नाड्यॊऽसकृदिष्टाः आद्यन्तशशिरसॊ आद्यान्यकालयॊरपि यदि आद्यान्यान्तरमतं आधारतॊऽधः खगुणाङ्गलॆषु आभिविभक्ता वलनॆषुबिम्ब आयनं वलनं तत्र आयनं वलनमस्फुटॆषुणा आयनं सैव वलनं आक्ष्य पदॆष्टा घटिका आसीत् सह्य कुलाचला आस्तां तावत् सगॊल;

426

314 ।

426

434

3559

ईप्सितक्रान्तितुल्यॆऽन्तरॆ 43

ईषदीषदिह मध्यगमादौ 380

उक्ता प्रभाभिमतदिङ् नियमॆन

उक्ता मयैषा प्रतिवृत्तमङ्गया 344

उच्चस्थितॊ व्यॊमचरः सुदूरॆ । 536

उच्चाद्भषट्कान्तरितं च नीचं 485

उच्चविरौति हि मयूरकुलं 314

उच्चॊन्मुखीमन्त्यफलज्यका च 468

उत्क्र मज्या निरासॊ

उत्क्रमज्या यतॊ बाणः 333

। उत्क मज्या विधानॆन 461

उत्क्रमॆणॊन्नताद्यच्च 35

उत्तरगॊलॆ क्षितिजावॆ 434

उत्फुल्लन्नवमल्लिकापरिमल 378

उदगदिशं याति यथा यथा नरः 13

उद्दिष्टं कुट्टकॆ तज्ज्ञ : 150

उद्दिष्टं क्वहतमम्बुधिहृतं

उद्दॆशकालापदॆव कार्य 504 उद्वृत्तकर्णश्चरशिञ्जिनीघ्नॊ

उद्वृत्तकणॆ: समवृत्तकर्णः उद्वृत्तकर्णाच्चरशिञ्जिनीघ्नाद् उद्वृत्तकर्णात् क्षितिशिञ्जिनीघ्नाद् उद्वृत्तना दॊरपमः श्रुतिः

उद्वृत्तशङ्कॊः शरसंगुणात् स्यात् ग्ग्ग्

उद्वृत्तशङ्कॊरपि सूत्रनिघ्नात् उन्नतं द्युनिशमण्डलॆ कुजात्

उन्मण्डलं भवॆत्तत्र 214 उन्मण्डलक्ष्मावलयान्तरालॆ

उन्मण्डलॆ प्रागपरॊत्यसूत्रात् 3 प् । उपचितिमुपयाति शौक्ल्यमिन्दॊः ।

। 142 ऊनॊऽधिकः पश्चिमदृग्ग्रहश्चॆ 349 । ऊध्वंस्थस्य गृहादिभिः

433 4 ॥ 17 453

356 464

489

535

43

186

। 20 । 52 ।

35

166 1957 416 196

115 414

इत्यभावॆऽयनांशानां इनॊदयद्वयान्तर इन्दुमण्डलगुणॆन्दुसङगुण इन्दॊर्भागः षॊडशः इष्टयष्टॊध्वंसंस्थॆन । इष्टाङ्गुलानॊष्टवशात् स्वमार्गॆ इष्टा त्रिज्या साश्रुतिदर्भुजज्या इष्टान्त्यकामुन्नतकालमौर्वी इष्टान्त्यकायाश्च हृतॆश्च यद्वा इष्टान्त्यका सा चरजीवयॊना इष्टापतितां पृथ्वीं इष्टासुसङ्घादपनीय भॊग्यां। -इह हि मॆरुगिरिः किल मध्यगः।

256 383

425

197 ॥

405 46


436

33 453

539 पृ0 सं0

। 920

। 436

393

ऎ 390

46

54 436

13

ऊध्र्व्वस्थस्य गृहादिभिः ऊर्ध्वाधरस्वस्तिककॊलयुग्मॆ

ऋ ऋतुचिन्हैर्ज्ञानं स्यात् ऋतुव्यावर्णनव्याजा

ऎ । ऎककुण्डजलान्त । ऎकद्वित्रिचतुः पञ्च ऎकस्य राशॆबृहती ऎकैब तद्वशात् प्राची ऎवं कृतॆ दिविचरौ ऎवं कृतॆ यॆ पलभागकाः स्युः ऎवं क्रान्तिविमण्डलसंपाताः। ऎवं तौयॆऽप्यौच्यं ऎवं त्रिषट् सूर्यजिनादि ऎवं पञ्चगुणात्क्षॆत्र ऎवं पृथुङ्मानवदैवजैव ऎवं बहुधा यन्त्र ऎवं लब्धग्रंयुतिदिनै । ऎवं वप्रफलं तत् स्याद् ऎवं विधं विरहिणी विरहॆण ऎवं विमर्दाधंफलॊनयुक्त ऎवं विमर्दार्थहृताः पृथक् तॆ ऎवं स्युवकाः स्पष्टाः ऎवमॆव च संपातॊ । ऎषां चलाः कृतजिनाः ऎषामर्थकस्य तु बाहुकॊटि

41 5

63

368 163 410 170 46

63 236

44

144

श्लॊकानुक्रमणिका पृ0 सं0

। कक्षाचतुर्थॆ तरणॆहि चन्द्र 395 कक्षामध्यगतिर्यगुरॆखा

कक्षा सर्वा अपि दिविषदां 569 कक्षास्थमध्यग्रहचिह्नतॊऽथ

कथितकल्पगतॊऽर्कसमागणॊं

कदम्बध्रुवसूत्रान्त 467 कन्यान्ताद्धनुषॊऽन्तः 53 करतलकलितामलक

करतलकलितामलक 434

कर्णाग्रया बाहुरिह प्रसाध्यः 299 कक्र्यादयः सौम्यनता हि यॆऽत्र 189 कर्णॆन निघ्नी पृथगग्नका वा हैं । कर्तव्यं चतुरस्र कॆ सुफलक

कलिगतादथ वा दिन सञ्चयॊ 383

कलॆगताब्दा रविविनिघ्ना

36

कलॆगंताब्दरथ वा दिनाचं

36

कल्पजचक्रहतास्तु गताऽब्दाः

46

कल्पॊद्भवैः क्षितिदिनैर्ग कल्प्यॊऽधःस्थः सुधांशु

कार्यं व्यतिपाताख्यॆ 469

कालॆन यॆनैति पुनः शशीनं कि कॆन्द्रं किमु कॆन्द्रजं कि गण्यं तव वैगुण्यं किं च कृत्वा शरं कॊटि कि स्पष्टॆ वालनॆ सूत्रॆ किमाकारा कियन्माना

कीटादिराश्यन्तजकॊटिजीवा 169

कुज्यापमज्यॆ भुजकॊटिनिघ्न्यौ

कुज्यॊनतद्धनिता 499

कुदन्तलॊका द्वितुरङ्ग दॆवा कुपृष्ठगानां कुदलॆन हॊनॆ कुमध्यतॊ दुरतरॆ प्रदॆशॆ कुम्भादाक्थ मीनादौ

कुवृत्तपादान्तरितानि तानि 38 । कृता ।

37


3

425

3अ प् 314 3757 336 345 434 4 34 335 131 171 215 ।  5 4 15

ऐक्यं सौम्यॆ भूमॆः ऐन्द्र कशॆरुशकलं किल

390

436

कक्षयॊरन्तरं यत् स्याद् कक्षारूपवृत्तॆ भगणाङ्कितॆ च कक्षाख्यवृत्तॆ श्रुतिसूक्तसक्तॆ

36

347

54

सिद्धान्तशिरॊमणॆः

पृ0 सं0

पृ0 सं0

66

427 432 396 396 434 128 433 425 416 181 561

33 415

3 55

255 ।

कृताष्टादिगॊब्ध्यब्धिशैला कृती जयति जिष्णुजॊ कृत्वा चॆतसि भक्तितॊ कृत्वादौ नृवयष्टिमिष्टतरुजां कृत्वा युतॊनं क्रमणॊऽधिशॆष कृत्वाकॆंन्दू समुत्पत्ति कॆचित् पिपठिषन्त्यॆनं कॆनचिदाधारॆण कॆन्द्रात् प्रदॆयॊ वलनस्य कॆन्द्राभुजं स्वॆ वलनस्य कॆन्द्राविभां तद्द्वलनाग्र कॆन्द्रॊच्चयॊश्चञ्चलयॊः कॊटिघ्नैर्नखनन्दषट्कनख

॥। कॊटिन्र्दादशगुणिता कॊटिर्नरः शङ्कुतलं च बाहुः कॊटीफलघ्नी मृदुकॆन्द्रभुक्तिः । कॊटयग्रतॊ दॊरपि याम्यसौम्यौ। कॊट्या लब्धं ज्ञॆयं । कॊट्याहतैरकृतॆन्दुविश्वैः कॊट्याहतैयदुभवभैरवातं क्रमज्याक्षज्यया क्षुण्णा

क्रमॊदकमज्याकृतियॊगमूला क्रान्तिज्यकाकर्णवधात् क्रान्तिज्यकॆ कर्णगुणॆ क्रान्तिज्यां विषुवत्प्रमारविहतॆः क्रान्तिज्यां विषुवत्प्रभारविहतॆः क्रान्तिज्यासमशङ्कतधृतिमही ॥॥॥ क्रान्तिज्या समशङ्कतधृतियुति

48

। 485 । क्रान्तिपातॆ च पाताद् भषट्कान्तरॆ

क्रान्तियाम्यॊत्तर वृत्तं

क्रान्तिवृत्तग्रहस्थानचिह्न 394 क्रान्तिवृत्तं विधॆयं ।

83 क्रान्तिवृत्तस्य विक्षॆपवृत्त 421 क्रान्तिसूत्रॆ शर कॆचित् । 525 क्रियतुलाधरसंक्रमपूर्वतॊ 441

। क्षितिजॆ वलनॆ यॆ स्तः ।

क्षितिजॆऽक्षज्यया क्षितिजॆऽजादि कृत्वा क्षितिज्ययैवं द्युगुणश्च क्षितिपरिधिषड्शॆ

। क्षॆत्राणां स्थूलत्वात् स्थूला 368

क्ष्माजॆ द्युत्रिसममण्डल

छ । 473 416

खखाभ्रदन्तसागरै खखॆषुवॆदषड्गुणा खण्डं यदूर्ध्वं समवृत्त

खासैः जिनैः ज्ञतियॊ 55 खाङ्काहतं स्वद्युदलॆन 56 खाद्रिरामाग्नयः क्वग्नि 425 खाभ्रखाभ्रगगनामरॆ 526 खा भ्रखाकै हुँताः कल्प 206 खाष्ट्राब्धयॊऽष्टाक्षगजॆ 170 223

गजहयगजॆषु निघ्नी 504

गजाश्विमान्यङ्कशराष्ट 223

गजाष्टिमर्गत्रिरदाश्विनः 504 गणयन्ति नापशब्दं

। गणितस्कन्धसंदर्भॊ 216 गताब्दाघिमासान्तर 510 गतॊऽब्ध्यद्रिनन्दैमितॆ

गत्यन्तरस्य तिथ्यंशः 217 गत्यन्तरांशैविहृतं फलॊन

{19

224

"

135 346

6

3

536

11

30

435

217

524

क्रान्तिज्यासमशङ्कुतधृतियुतिः

218

433

345

॥।

10 हैं,

367 53 528 3657 13 5 । 65

=

=


46

" टु" ।

466

गर्जत्कुञ्जरर्वाजता गर्भॆ सूत्रॆ सदा स्यातां गर्वांद्रसराभस्यात् गुणहारकबिम्बाधॆ गुणॆषुनागा नग गॊलक्रमात् तद्धृति गॊलक्षॆत्रफलात्। गॊलं श्रॊतुं यदि गॊलस्य परिधि: कल्यॊ। गॊलायनसन्ध्यन्तं गॊलॆ तु जिनतुल्यांश: गॊलॊ नाडीवलयं ग्रहकलाः सरबीन्दुकला ग्रहः ध्रुवान्तरॆ कला ग्रहस्य कक्षा चल कर्णनिघ्नी ग्रहस्य चक्रॆ विहृता खकक्षा ग्रासाच्च कालानयनॆ फलं ग्रासॊनमानैक्यदलॆन, ग्राह्याधंसूत्रॆऽत्र

425 ।

34

जनजाम समाज


श्लॊकानुक्रमणिका

पृ0 सं0

। चान्द्रॊनसौरॆण हृतात् । 421 चापयॊरिष्टयॊदज्यूँ 435 । चापान्तरस्य जीवा

चापीकृतस्यास्य तु 102 । चॆत्स्वॊदयैः स्फुटरवॆः

चैत्रादियांतास्तिथयः 361 छ।

छादकः पृथुतरस्ततॊ

छायातॊऽग्रातॊ वा भानुः

36

जगुवदॊऽदः किल 437 136 । जानन जातकसंहिता

जिनज्याघ्नं त्रिभज्याप्तं 393 जिनज्याघ्नी घुजीवाला

जिनाल्पकाक्षांशगुण

जीवा विशुद्धा 256 ज्ञशुक्रवृजू प्रत्यगु 254

ज्ञातुं यदा भाभिमता

ज्ञानानिदधा 443 ज्ञॆयं तदैव मध्यं

। ज्ञॆयं तदॆवाखिलखॆचराणां

ज्ञॆयॊऽर्कॊ रविसंक्रमाद् । 4 66 ज्याचापमध्यॆ खलु 308 ज्यॊतिश्शास्त्रफलं पुराण 348

त । तु ऎव सूर्यसावन 58 । तच्चापांशॆनंतौ बिन्दू 36 1

तच्चापैक्यान्तरप्राणैः

तज्जस्तचरणारविन्द 130 ततः क्रान्तितॊ 218 ततॊऽपराशाभिमुख 211 । ततॊ भग्रह्यॊगादि 402 ततॊ भ्रमति गॊलॆ

373

43 435 435 1 3 385 2. 367 33 2

188 । ज्ञय त

395

43

3657

33

3 3 ।

चक्र चक्राशा‌ई चक्रॊशका‌ई, क्षितिजा चक्राग्रं शशिनः खखा चक्रॊग्राणि गृहाग्रकाणि चकॆ चक्राधॆ च चञ्चत्फणामणिगणांशु चन्द्रप्रभार्थमसकृद् चन्द्रश्चन्न गुणॊ चन्द्रस्य यॊजनमय चरघटी सहिता चरघ्नभुक्तिद्युनिशासु चरज्यकाभिहति चरादिकॆनॆष्टहृतिः चलाविशॊध्यः किल

415

422 433 525

130

301

3

3 25 426

542

पृ0 सं0


{ 43 366


101

188 465

426

सिद्धान्तशिरॊमणॆः

पृ0 सं0

169 तांश्चाक्षभागान् प्रविकल्प्य 416 । ता ऎव खॆटद्युतिसाधनार्थं 115

ताडितः खदहनैदिनसङ्घः तात्कालिकार्कॆण युतस्य

तात्कालिकैः पृथक् पृथगाचं 527

ताभिरायनक्कर्म ताभ्यं दिनार्धद्युतिवद्

तावत्या मौर्या यद् 427 तावत् समत्वमॆव क्रान्त्यॊः

तिग्मांशुचन्द्रौ किल 435 तिथ्यन्तनाडीनत 363 तिथ्यन्तसूर्यॊदययॊस्तु 36।3

तिथ्यन्ताद्गणितागतात् 287 तिर्यगुरॆखायुतौ

तुङ्गॊवरॆखा खलु तुलाजाद्यॊहि संपातॆ तुष्यन्तु सुजना तॆनाद्यतुल्यं फलमॆति । तॆऽभ्रादिभूपा गुणगॊ

तैः क्रान्तिपाताढ्यरवॆः

तौ लघुवॆदॆद्रान्तर 476 त्रिशत्कलार्की घटिका

त्रिघ्न्या निजान्त्यफल

त्रिज्याकृतीषुचातान्मूलॆ 469 त्रिज्याकृतॆः प्रॊह्य पर्द

त्रिज्याक्षकर्णॆन गुणा 433 त्रिज्या तथा कॊटिफलॆन

त्रिज्याधिकस्य क्रमचाप 31 } त्रिज्याधचापॊत्क्रमजॊत्र

त्रिज्या भुजज्याहति 436 । त्रिज्याधं राशिज्या 284 । त्रिज्यावर्गादयनवलनज्या । 10 । त्रिज्याविष्कम्भाधॆ

527 । त्रिज्यावृत्तॆ यतॊ दॆयं

33 531 136 379 269 420 38 434

तत्काकॆ लम्बपलौ तत्कॊटयः स्वद्यु तत्कॊटिजीवा कृत तखार्धान्तश्च नता तत्तिर्यगतसूत्राणां तत्त्वदस्रा नगांशॊना तत्त्वाश्विनॊ नन्दसमुद्र तत्परिधौ षष्टघ‌ई तस्त्रिज्यावर्गविश्लॆष तत्रापमण्डलं प्राची तत्रापमण्डल प्राच्या तत्रैकवप्रकक्षॆत्र फलं तत्सं जातं पातं तथा यदीष्टका लांश: तथा वर्तमानस्य तथैव कॊटिः समवृत्त तथैव नाशॊ वलनद्वयस्य तथैव सर्वत्र यतॊ हि तदन्तरं यत् स्फुट तदन्यथाढ्यास्तु । तदा नतज्यात्रिभ तदुपरितालदलाचं तदैक्यमग्रजीवा स्या तद्ध्न स्फुटं षष्टिहृतं तद्धनुराचॆ चरणॆ तद् हितत्रिशभिः तय स्तं वलनॆ याम्यॆ तन्मत्स्यादप याम्य तन्मध्यकालान्तयॊः तन्मध्यॆ सूक्ष्माक्षं। तरणिकरणसङ्गादॆष तल्लानयॊरन्तरतॊ। तस्माद्विजैरध्ययन तस्याः पुनस्तद्दल मागकानां


165

4॥

132 4 63

36

527 94

398

536


410

151

183

444

53

536 276 465 427

श्लॊकानुक्रमणिका

543

पृ0 सं0

पृ0 सं0

253


383 112

त्रिज्यादा कर्णहृता त्रिज्यॊत्क्रमज्यानिहतॆः त्रिज्यॊतधृस्तत्समयॊत्थ त्रिदिवमधरयन्तः त्रिमं युतॊनॊनयुतं त्रिभज्यकासंमितकर्कटॆन त्रिभज्यकाधं खगुणांश त्रिभज्यया कॊटिफलद्वि त्रिभज्याहृताकग्रका त्रिभिमैंः पदं तानि त्रिभॊनलग्नं तरणि त्रिभॊनलग्नस्य नरः त्रिभॊनलग्नाविशॆष त्रिषष्ठिरत्रानयनप्रभॆदाः त्रिसूर्यनॆत्रायमरत्रिदस्रा त्रुट्यादिप्रलयान्तकाल त्र्यंशयुङनवरसा पलांशका त्र्यंशॊनशैलगुणिताधं

116 दिनगणार्धमधॊ गुणसङ्गणं 343

दिन गणॊ निजषष्टिलवॊनितॊ दिनगतकालावयवा । दिनादिक्षयाहादिदिग्न्याब्द

दिनाद्यं त्रिनिघ्नं 387 दिनाधंद्युतॆस्त्रिज्य

दिनॆ दिनॆ यन्म्रियतॆ

। दि‌औकसॊरन्तरलिप्तिकौघाद् 202 । दिव्यं ज्ञानमतीन्द्रिय 108 दिशॊऽकश्च सार्धाब्धयः 260 । दुष्टं कन्दुकपृष्ठजाल 266 । दूरस्थस्य न दुरगस्य 361

। दॆयस्तदुच्चान्तरमत्र 1 0 2 दॊः कॊटिजॊवारहितॆ॥ 6 । दॊः कॊटिजीवाविवरस्य 413 दॊ: कॊटिज्यावर्गहीनौ 110 दॊः कॊटिबगैंक्यपदं

367 366 34 33 361

5 52 38 516 527

मॆं

हैं

1553

36

57 5 23

453

360

341 219 5 04

दघ्नॊ घृतस्यॆक्षुरसस्य दाँयॆदिविचरं दर्शान्तकालॆऽपि समौ दर्शान्ततॊ याततिथिप्रमाणॆ दर्शान्तलग्नं प्रथमं विधाय दर्शवधिश्चान्द्रमसॊ हि दस्रन्दवः शैलभुवश्च दिकसूत्रसंपातगतस्य दिग्ज्याग्रयॊ वियॊग दिग्ज्यापलभाक्षुण्णॆ दिग्दॆशकालावरणादि दिनं दिनॆशस्य यतॊऽत्र दिनं सुराणामयनं यदुत्तरं दिनकरॆ करिवैरिदलस्थितॆ दिनगणः कृतसङ्गुणितः पृथग्

348 । दॊज्यकृतिव्यस 225 । दॊज्य स्वाङ्ग वॆदांश 258 दॊषणावंशॊच्छायॊ 379 दृशुचरचक्रहुतॊ

जीवया लब्धफलस्थ 379 द्युज्यकापमगुणार्क 286 घुज्यकापमगुणार्क 158 ज्याकुज्यापमसम

। छु ज्याग्रॆ वलनं 499 द्य ज्यापक्रमभानुदॊः 416 4017 छु ज्या भवॆत् तत्कृति हैं । छु ज्यावृत्तापवृत्तैक्यॆ

द्यमणिभिः कुनगैः हुक्कर्मणा पलभवॆन

191

4351 316

5 2 314

435

प्9

.2

3656


544

सिद्धान्तशिरॊमणॆ:

पृ0 सं0

ट्ः

464 135

183

46ऎ

426 376 630 425

रण् 156 31 433 368 195 101

489

4 65

475

415

पृ0 सं0

435 । ध।

 फलक यन्त्र

286

धीवृद्धिदॆ चल फलं

324 न 431 नकादिश्च कदम्बैच

नक्षत्रकक्षाखचरैः 415

नगनगाग्निनवाष्ट 26

नतक्रमज्या ।

नतं खाङ्काहतं 35

नताशजीवा मवतीह नतांशापमांशान्तर

नतिलिसा भुजः 3 63

नती रवीन्द्वॊः ।

। नतॊक्रमज्या शर 330

नन्दावनीशैल भुवॊ 434

न भवति हृतचित्तॊ

न स्पष्टवलनामावः 33

नाक्षत्रा उत सबिना 513

नाडिकामण्डलात् तिर्यग् नाडिकामण्डलॆ क्रान्ति नाडॊवृत्तॊ मयतस्त्रीणि

नामितं छत्रबदबिम्ब 408 । निजनिजॊदयलग्न

निजभुज भक्तॆ कॊटी निजाशीतिभागॆन

। नित्यं जाड्यतमॊहर 526 । निदाघदाहातविघात 17 निबध्य शीघ्रप्रति

निरक्षदॆक्षात् क्षिति निरक्षदॆशॆ क्षितिजा निरक्षदॆशॆ क्षितिमण्डलॊ

निरुक्ताः स्फुटा यॊग 334 । निरुक्तौ ग्रहस्यॆति 344 । निवॆश्य शङ्कू

दृक्कर्मसंभूतफल दृक्क्षॆपशङक परिकल्प्य दृक्खॆचरार्कान्तर दृगुच्चमूलं नलकं दृग्गर्मंसूत्रयॊरॆक्यात् दृगज्यात्रिजीवॆ रवि दृज्य श्रुति चाथ दृज्यॆव या वित्रिभलाग्न दृङमण्डलाकारतया दृमण्डलॆऽथ स्फुट

दृढभगणा यॆन गुणा दृश्यन्तै वप्रकास्तद्वत् दृष्टा चॆत् यङ्गला दृष्टान्त ऎवावनि दृष्टिकर्म वलनं च दृष्टिमण्डल भवालवाः दृष्ट वॆमा यॊऽत्र दृष्ट्वॆष्टमां यॊऽत्र दृष्टुर्मू पृष्ठगादन्यद् द्राक कॆन्द्रमागैस्त्रिनृपः द्राग्दॊः फलात् संगुणितात् द्वन्द्वान्तमारॊहति यैः द्वन्द्वान्ताच्चाल्यतॆऽशः द्विघ्नॊ दिनौघः द्विचक्नयॊगजॊ ग्रहॊ द्वियादिनिध्न तदन द्विधापमज्या भुज द्विधाब्दाद्विरामैः द्विधा भवैवा द्विनन्दवॆदाङ् द्विपर्ययान्तरॊद्भव द्विविधगणितयुक्तं द्वौ द्वौ रवीन्दू

435

126 116

55 365 396 402 428 281 473

4-7

- ट्र्न्

61

466

ग्

456 43 346 4 5 352 33 384 224

30

6.1 ।

545

पृ0 सं0

395

3

433 364

6,

3

5

386

414

इलॊकानुक्रमणिका पृ0 सं0

। पूर्वापर क्षितिजसङ्गम

पूर्वापरं च याम्यॊदक 34 - पूर्वापरं विरचयॆत्

पूर्वापरस्वस्तिकयॊ 363

पूर्वापरायतायां तदभित्ता

पूर्वाभिमुखॊं गच्छन् 4. पैत्रक्षॆपुष्पान्तिमवारु 4 32

प्रजायतॆ प्रागपरॆ प्रत्यक स्थितॆ भॆथ

प्रमा भवॆन्ना तिथि 490 प्रश्नानमूनॆ प्रपठतॊ 96 । प्राक्पश्चात् प्रति 473 । प्राकृपश्चिमस्थस्तरणि 377 । प्रागुभूबिभागॆ

प्राग्ग्ग्रहश्चॆदधिकॊ रवॆ:

प्राग्वदतॊऽक्षच्छाया 383 । प्राच्यामुज्जयिनीपुरात् 425 प्राच्यामुदॆति क्षितिजॊ

। प्रॊक्तॊ यॊजनसंख्याया।

346

444

4.

383

535

392 137

है।

507 214

35 -46

निशावशॆषॆरसु निशीष्टलग्नादुदयास्त निषधनीलसुगन्ध नीचॊच्चवृत्तॆ पुन नॊचॊच्चवृत्तॆ भगणाङ्कितॆ नॆमिस्थद्दष्टचाक्ष नॆम्यां बद्ध्बा नैव बाणः कुजॆऽसौ नैव वर्णात्मकं बीज

प पञ्चत्रिशदहॊ सखॆ पञ्चभिः पञ्चभूमिः पञ्चशक्राङ्गला । पञ्चाङ्गरामास्तिथयः पञ्चाङ्गुला गणक पञ्चाङ्गुलागणक पटॊ यथा तन्तुभि परमं तत्र तत्काल परलम्बन लिप्तानी परॊक्तैरन्यथा ब्रूयात् । परॊऽक्षमा संगुणितॊ पर्वान्तॆऽ नतमुडुपति पलप्रभाघ्नः समशङ्कु पल प्रभा तॊयपला पल प्रमा व्यासदलॆन । पलधुतिघ्नस्त्रिगुणस्य पलावलम्बावपमॆन पश्चादमागाजलद पाट्या च बीजॆन च पातस्थितिकालान्तर्म पातॆऽथवा शीघ्रफलं पिहितच्छिद्र’ तदत पुरान्तरं चॆदिदमुत्तरं पूर्णान्तकालॆ तु समॊ

सि-69

416

33

ऒ‌उम् ऒ‌उम् ऒ‌उम् ऒ‌उम् ऒ‌उम्

426

3 60

186 ।

प्रॊढि प्रॊढसमासु

41


213

फलाद्रविघ्नात् फलांशखाङ्कमान्तर

130 188

ऒ‌उम् ऒ‌उम्

481 ।

बद्ध्वा खगॊलॆ 16

46

बद्धवा भगॊलमॆवं

बहुफलं जपदान 32 । बाणॆन्दुनाड्यूननतात् 466 बिम्बान्तबिम्बमध्यॊत्थ 476 । बृहस्पतॆर्मध्यमराशिमॊगात् 346 ब्रह्मगुप्त कृतिरत्र सुन्दरी 138 । ब्रह्मगुप्तादिमिः

395 44

। 229, 198 4351

35 434 4 34

3


546

पृ0 सं0

ब्रह्माण्डमॆतन्मितमस्तु

256

ब्रह्मात्ययॆ यत् प्रकृति

366 363 3456 366

386 35 369

391

410

233 330 47’स् 335 366

19

अगॊलवृतैः सहितः अङ्गिद्वयं चॆल्लिखित भचक्रपादास्तिथिना अपञ्जरस्य भ्रमणा भवति कि चुनिशं भवति भास्करवासर भवलयस्य किलार्कलवाः माकर्णॆ खगुणाङ्गुलॆ भाकृतीनकृति मागॊनयुक्तं त्रिभ माद्वयस्य भुजयॊः

1 ॥ मानॊर्गतिः शरहता भानॊर्गतिः स्वदशभाग भानॊ फलं गुणितम भानॊबिम्बपृथुत्वाद भारतवर्षमिदं खुद मार्धान्तरत्वान्न भावना स्युस्तदग्रज्या भावाभावै गतष्यत्वॆ भास्करॆऽत्र सममण्डलॊ भुक्तासुशुद्धॆविपरीतलग्नं भुजः कर्णवृत्ताग्रयाढ्यॊ मुजॊऽक्षमा कॊटि

। 13

सिद्धान्तशिरॊमणॆः पृ0 सं0

368 । भूमार्धसूत्रॆण विधाय । 65 भूभधरत्रिदशदानव

3657 भूमॆः पिण्ड: शशाङ्

। भूमॆरधॆ क्षारसिन्धॊ । 395

भूमॆबहिर्द्वादश भूमॆमध्यॆ खलु

। भूलकाख्यॊ। 344

भवायुरावह इह 336 भूव्यासहीनं रवि . 54 भॊज्यं यथा सर्व रसॆ

336 । भ्रमति ततस्तत् सततं 304 भ्रमद्भचक्रचक्रान्त 158 । भ्रमन् ग्रहः स्वॆ 523 ॥ म 2014 । मदनदह्नखिन्ना 515 मनुः क्षमानगैर्युगॆ 242 मन्दश्रुतिद्रकि 242 । मन्दस्फुटात खॆचरतः 133 मन्दस्फुटॊ द्राक् 41 मन्दॊच्चतॊऽग्नॆ 346 मन्दॊच्चनीचपरिधि

मध्यगत्या स्वकक्षाख्य

53

मध्यग्रह: पर्वं विरामकालॆ

मध्यमार्कॊदयात् प्राक् 415 मध्यस्थरॆखॆ किल 151 मध्याचं द्युसदां यदत्र 202 । मध्यावॆरयनभाग

मध्यॆऽक्षवलनं विद्यात्

मध्यॊ हि मन्दप्रतिमण्डलॆ 416 महदहः किमहॊ रजनीतनुः 345 महीमितादर्गणात् 468 मानार्धयॊगान्तरयॊः

मानैक्यखण्डं श्रुतिवजित 81 । मनैक्याधं गुणितं

23 1 315

ऒ‌उम्

36

106

409

361 346 393

388

3 8

326

164 416

135 456 386 336

मुजॊऽपम: कॊटिगुणॊ भूखॆऽधः खलु यातीति भूचिन्हद्वितयॊपरि भूदिनानि शरबैद भूपाब्धिलॊचनरसैः

46

264 245

319

547

पृ0 सं0

413

218 511

। 14

46 ।

41 1



413

296 35

36 351 36 ।


132 ।

139

356

श्लॊकानुक्रमणिका

पृ0 सं0 मार्तण्डः सममण्डलं

5017 । यत्र तॆऽथ नवतिः

211 । यत्र त्रातुमिदं मार्तण्ड; सममण्डलं प्रविशतिस्वल्पॆ 199 । यत्र त्रिवण मिता मार्तण्डॆ सममण्डलं प्रविशतिच्छाया 213

58 यत्र रॆखापुरॆ स्वाक्षतुल्यः माल्यवज्जलधिमध्य

348 यत्र लग्नमपमण्डलं कुजॆ माल्यवांश्च यमकॊटि

348 यत्र लम्बजलवा मासाः पृथक् तॆ

226 । यत्र साङ्ग ज मासान्तपादॆ प्रथमॆ

388 यत्राक्षॊऽङ्गरसा लवा क्षिति मित्रमित्रस्त्रिनॆत्रस्य

5 ॥ 5। यत्राक्षॊऽङ्गरसा लवा दिनमणिः मूर्ती धत चॆद्

यत्रॊदयॊ वास्तमयॊ मृदुच्चॆन हॊनॊ ग्रहॊ

108 यत्रॊदितॊऽर्कः किल मॆषादि जीवाः

यथा भवॆत् तैलिक मॆषादि राशित्रितयस्य

यथा यथाऽधिमासका मॆषादि षपणामुदयाः

133 यथॊज्जयिन्याः कुच मॆषादिस्थॆ गॊलायन

यथॊष्णताकनलयॊश्च मॆषादॆमिथुनान्तॊ

4 1 0

यदतिदूरगतॊ दुहिणः

यदधॊ रन्ध्रनलं यः स्यात् प्रदॆशः

38, 9, यदि शिनाजनकः य उद्गमॆ याम्य

409 यदि भवति तदा यच्छाद्यसंद्दादक

243 यदि समा मुकुरॊदर यतः क्वच्छितॊ द्रष्टा

यद्ग्राम्यैरपि विस्तृत यतः सृष्टिरॆषां दिनादौ

यद्दॊज्ययॊरन्तरमिष्ट यत् खस्वस्तिकगॆ रवौ

257 यद्याम्यॊदक तपन यत्तु दिनाद्यधिशॆषमि

75 यद्वर्ग विश्लॆषपदं यत् त्वधिमासकशॆषक

यन्त्रवॆधविधिना यत् परिघ्यर्घविष्कम्भ

361 यल्लङ्घॊज्जयिनीपुरॊपरि यत् पूर्वापर भावॆन

423 यष्ट्यग्नमुलसंस्थं यत् प्रॊक्तं फलकॊतनाय

93 यष्ट्यल्लम्बॊ ना यद् स्यादसावुदयभानु

3 05 यस्मात् क्षुब्धप्रकृतिपुरु यत्र क्वचिच्छुद्धिविधौ

6 6 6 यस्य स्फुटा क्रान्तिरुदक् च यत्र क्षितिज्या शरसिद्ध

215 यस्यॊदयाकदधिकॊ

509 । यां चलितॆ दलिताखिल यत्र तत्र नतादकदधः

423 । याकणिताभिलषिता

309

4॥ 6

है।

346

313

345

420

96

24

53

436

262

74

44 383

472

4656 341 306 306 35

35 ॥


548

सिद्धान्तशिरॊमणॆः

पृ0 सं0

48 466 5 34

13

पृ0 सं0 ॥

528 । यॆ याताधिकमासहीन । 26 । यॆ याताधिकमासहीन

523॥ यॆ वृद्धा लघवॊऽपि

यैरुक्तमुत्क्रमकान्त्या 138 । यॊऽक्ष्णॊनिमॆषस्य खराम

यॊजनसंख्याभांशैः 374 यॊऽभ्युदितॆ समयॆन

यॊ यत्र तिष्ठत्यवन 405 यॊ वॆद वॆदवदनं 4,4 । यॊ हि प्रदॆशॊऽपममण्डू 396 । यौ ब्रह्मगुप्तकथित

104


957

352 46 1 3456 334

4 6

279

याज्यानुपाततः सॆष्ट याता षण्मनकॊ यातॆऽपि पातॆ क्वचि यातैष्यजीवन्तरशॆष यातैष्यनाडीगुणिता यातैष्ययॊः खण्डकयॊः यान्तॊ मचक्रॆ लघुपूर्व यात्राविवाहॊत्सवजात याम्यॆ विलॊमं खलु याम्यॊत्तरं शरस्तावद् याम्यॊत्तरक्षितिजवत् याम्यॊत्तरॆ क्रमविलॊम याम्यॊदकसमकॊणभाः

। } याम्यॊदस्थह्यूचर याम्यॊदकस्थद्युचर यावत् तिथिम्यॊऽभ्य या शिञ्जिनॊं मानदलॆ या स्याद्र वैरुन्नतकाल युक्तं तनुः स्याद युतायनांशाकंबृहद् युतॊनितॊवृत्त युतॊनितॊन्मण्डल युक्तायनांशस्य तु युक्त्यायनांशादपमः युक्तायनांशॊंऽशशतं यॆ कक्षामण्डलॆ तत्र यॆ कॆन्द्रदॊः कॊटिफलॆ यॆ कॆन्द्रदॊज्यॆ यॆ चात्र पातभगणाः यॆ दर्भगर्भाग्रधियॊऽत्र यॆ दॊः कॊट्यॊः स्तः क्रमज्यॆ यॆऽनॆन लॊदयकालिका

436 54


9.

136

143

33 534

456 1 33

11

रवावुदग्दक्षिणगॊल 512

रविगुणॆ स्तिथिभिः 300 रविचिन्हस्यच्छाया 300 रविदिनापगताधिकमासकै;

रविरसैः विरवीन्दुलवा 347 रवैः कॊटिनिघ्नाः 31 1 रवॆश्चक्र भॊगॊऽकवर्ष

रसगुणपूर्णमही 189 रसपूर्णं तच्चक्र 177 रसर्त वॊ भूधरभूमि 195 राशयः खॆलवा पञ्च 134 राशॆर्यस्य निरक्षजॊदय

राश्यादॆविकलादृढ

राहुः कुभामण्डलगः 422 रूपं वियत् पूर्णकृतान् 39 रूपस्थानविभागतॊ

रूपाश्विनॊ विशति

रॆखॆ किल प्रग्रह। 393

ल 108 । लङ्का कुमध्यॆ यमकॊटि 381 । लङ्कादॆशाद्धिमगिरि

424

413 493

522

416

3 28

115

304

256

402

34 34

3 24

380

118

49

63

4

.

॥।

3

हैं

ईट्

33 433 305

46 ।

1

9

लङ्कानगर्यामुदयाच्च लङ्कापुरॆऽर्कस्य यदॊ लङ्घॊदयॆ स्युनं कृताः लक्षाहता दॆवनवॆषु लक्षाहताद्दिनगणीच्छशि लग्नार्थमिष्ट घटिका यदि लग्नॆऽल्पकॆ तु चुनिशात् लधृज्यकॊत्थॊ द्विगुणॊ लघुदारुजसमचक्रॆ लब्धिदिनॆ रॆष्यगतैः लब्धॆन मन्दपरिधी लम्ब नवत्यङ्गुलकैः लम्बज्यका कॊटिरथा लम्बज्ययाक्षजं चॆत् । लम्बज्यागुणितॊ अवॆत्। लम्बनं बत कि का च । लम्बा‌ईया विनत लम्बाधिकाक्रान्ति रुदक्च लवण जलधिरादौ लिहागणस्तविवरॆण लिप्ताधं दशयुग्भवन्ति लिसाश्रुतिघ्नस्त्रिगुणॆन

छ। वंशस्य मलं प्रविलॊक्य वंशस्य यस्य तन्मानं वंशॊभवाभि: प्रति बक्रॆ तु भुक्त्यैक्यता वकऽथवा न्यूनतरॆ वनं तथा चैत्ररथं वर्ग वर्गं पदं घनॆ वर्णव्यवस्थितिरिहैव वर्षायनर्तुयुगपूर्वकमत्र वलनं स्यात् तथा वादी व्याकरण विनैव

श्लॊकानुक्रमणिका पृ0 सं0

। 16 विक्षॆपलिसाः क्षिति

351 विधाय बिन्दं समभूमिभागॆ

विधाय शैच्चॆण फलॆन विधिदिनॆ दिनकृद्दि वसा

विधुदिनालगताधिक 413 विधूवभागॆ पितरॊ

विधॆयमायन ग्रहॆ 268

विधॊः फलं खाश्विगुणं 456

विपादं द्वयं साधं रामाश्च 312 विभिन्नैकदिशॊ: 11 ॥ विलॊमगॆ नभश्चरॆ

विजितॊ विकर्तनॊ विशुद्धसंख्यानि गतं तु विशॊध्य खण्डानि विशॊध्य खण्डान्यवशॆष

विषुवत् क्रान्तिवलयॊ: 335

विषुववृत्तं द्युसदां 465

विष्कम्भशैलाः खलु । विष्णुपदी विष्णुपदात्

विहाय सौधं तृणकुड्य 134

वृत्तक्षॆत्रफलं यस्मात् वृत्तस्य मध्य किल वृत्तॆऽम्भः सुसमीकृत वृद्धिविधॆर न्हिभुवः वॆदचक्षुः किलॆदं स्मृतं वॆदचन्द्र द्विवॆदाब्धिनागा:

वॆदा मवा शैलभुवॊ। 286 वॆदास्तावद्यज्ञकर्म प्रवृत्ता

व्यङ्घ्रीषवः सचरणा

। व्यतिपातॊऽयनभॆदॆ 482 व्यकॆंन्दुकॊट्यंशशरॆन्दुभागॊ 351 व्यस्तैर्यं ष्टॊमाया मुदयॆ

व्यासार्धवर्ग: पलमा 427 व्यासाधवर्गादविहृतात् 330 । व्यासार्धॆऽष्ट गुणाध्यग्नि

139 134 1319 397 4 ।

346 35

56

347

491

363 333

156

365

46

}}

}}

393


297


3123

394

44 191

। 28

313 5

550

सिद्धान्तशिरॊमणॆ:

पृ0 सं0 ।

पृ0 सं0

138

433 4 56 346

23

13

6 4 3

196

2

3

34

64

श शङ्कर्नरॊ ना कथितः शङ्कूदयास्तसूत्रान्तर शड्क्वन्तरहृत् पलभा शतायुः शतानन्द ऎवं शब्दशास्त्रं मुख शरः पृथकस्थॆन शरॆ महति भानां तु शशाङ्कमासॊनितसाव शशितनुविकलाभ्यः शार्क ततः शाल्मलमत्र शीघ्रकर्णॆन भक्ताः शॊघ्नीचॊच्चवृत्तस्य शीघ्ऽग्रगॆ युतिर्याता शुक्लस्य द्विजराज ऎष शुद्ध्यागमॆ त्वपतितॊऽपि

शृङ्गॆ समॆ स्तॊ यदि शृङ्गॊन्नतिग्रहयुति शॆष शशाङ्ग्रहणॊक्तमत्र शॆषांशका; खॆन्दुहृता शॆषॊनहरॊ विकला

4

396

330

443

रा

34

337

8

536

सत्रिभात् क्र मक्रान्तॆः 164 सत्रिराशिग्रहृद्युज्या 463 सदा समत्व द्युनिशॊः  65 सद्गत्नकाञ्चनमयं

सन्धयः स्युर्मनून साततात्कालिक

सपातसूर्यॊऽस्य 433 सप्तामराः खमिति 378 समं भसूर्यावुदिती 136 समकल कालॆ भूमा 348 सम कीलकयॊः प्रॊत

समगृहांशकलाविकलौ 391 समतलमस्तकपरिधिः 424 समवृत्तॆऽक्षवृत्तॆ च

समागतासु संयता 83 समागति तु यॊजनैः 366 समासभावना चैका 347 समीपतिथ्यन्तसमॊपचालन 22 समॊ यतः स्यात् परिधॆः

सरसमभिलपन्ती 492 सांस्यथैतॆष्वरुणं

सर्वसँभॊगॊनितचक्र सर्वतः क्रान्तिसूत्राणां सर्वतः क्षॆपसूत्राणां सर्वतः पर्वताराम

सच्यापसव्यं खलु। 138

स सौम्यगॊलॊ भदलं 139

सहस्य कालॆ बहुशस्य ; 61

साग्रात् सचक्राच्च सा त्रिज्यकाघ्नी विहृता

सायनरविशशियॊगॆ 255 सार्धाद्रिगॊमनुसुरा

सावनान्यवमानि स्युः 270 । सिद्धि साध्यमुपैति

11 1

346

104

48

346

13

425

4.6

414

4 25 343 354

षत्रिशत् सहितानि षट्षष्टिः सदला लवाः षडङ्कुर मरॆस्तुल्या षडधंभॊगानि च भॊगिरुद्र षष्टिघ्नबिम्बं ग्रहभुक्तिभक्तं षष्टियङगुलव्यासमनश्च षष्टया घटीन मदिनं

116

34

479

61 136 316

संमीलनॊन्मीलनकॆष्ट संसिद्धादद्युगणाद्युगादि सकृत्प्रकारॆण विलम्बन

335

366

335

551 पृ0 सं0

361

ग्94

394

18

6

3

6 14

433

4 36


113

295


सिन्धुसिन्धुरनवष्ट सीताख्या भद्राश्वं सुसरलवंशशलाकॊवलयैः सूक्ष्मं प्रवक्ष्यॆऽथ सूत्रं कुजीवागुणितं सूत्राणि वृत्तरूपाणि सूत्रादिवाशङ्कुतलं यमाशं सूत्रॆण बिम्ब मृडुपस्य सूर्यादधःस्थस्य । सूयॆन्दुभूभातनुयॊ सृष्ट्वा भचकॆ कमलॊ सौम्यं त्वधॊमुखनरस्य सौम्यं ध्रुवं मॆरुगता। सौम्याग्रकॊग्रान्नृतलं हि सौरान्मासादैन्दवः स्या सौरॆभ्यः साधितास्तॆ चॆद स्थित्यनाडीगुणिता। स्थित्यर्धपरिलॆखादौ स्पर्शाग्रतः स्पाशिकमिष्ट स्पष्टाः क्रान्तिः स्फुट स्पष्टॆषुरक्षवलनॆन स्पष्टॊऽधिमासः पतितॊ स्पष्टॊ मुजॊ भवति स्फुटग्रहं मध्यखगं स्फुटारफुटक्रान्तिज । स्फुटॊनशीघ्रॊच्चयुतौ स्फुटौ रवीन्दू मृदुनैव स्यादग्रकाया यदि स्यादुद्गमॊ निज

श्लॊकानुक्रमणिका

पृ0 सॆ 0

29 । स्याद्दनतिर्वॆदगुणा 350 स्याद्यस्मिन्नधिमास

स्यावा घटषष्टिरः । 36 स्याद् व्यासखण्डं खलु

स्युर्लम्बनकला नाड्यॊ स्वकुसुमैर्मलिनामिव स्वकॊटिजीवन्त्यफल

स्वगॊङ्गॆषुषडं शॆन 436

स्वघ्नाद्युतात् कॊटिगुण 24 1

स्वतनुजवनराज्या

स्वदॆशमॆबंन्तरयॊजन 289

स्वभुक्तितिथ्यंशविव 352

स्वया स्वया तानि 45

स्वल्पान्तरत्वादबहूप 36 स्वल्पान्तरत्वान् मृदुकर्म 379

स्वल्पॆ-छन्नॆ धूम्रवर्णः स्वषट्चंशयुक्तानि

स्वसन्ध्यका तदंशकै 245

स्वस्वद्युमौर्या विभजॆत् 31

स्वायनसन्धाविन्दॊः

स्वायनसन्धाविन्दॊः 13

स्वायम्भुवॊ मनुर मूत् स्वीयकराभ्रतुरङ्गलवॆन स्वीयनखांशयुताः क्षयना‌इचः

स्वॆनाहतॆ परिधिना 403 118  191 । हृतिः पलक्षॆत्र मुजॆन

305 । हृतिस्त्रिमौर्या चरजीवया वा

266 479 382 282 । 66 283 392

257

344

15

43

33

131

276

स्य्

6


289 128

;


279

1 13

182 181

.

बासनावात्तिकॊदूधृतग्रन्थान ग्रन्थकाराणाञ्च निर्दॆश

। [ अत्र पृष्ठसंख्याया उल्लॆखः ]

339

358

187

अद्भुतसागरः

374, बौद्धाः । आर्यभटः 7, 17, 42, 46, 360, 465 । ब्रह्मगुप्तः

255

5, 7, 36, 47, 48, 293 कश्यपसंहिता

336

360, 420, 423, 495 कृष्णदैवज्ञः

27, 216 । ब्रह्मसिद्धान्तः 17, 34, 118, 298, 396 कॆशवः

216 ।

। ब्रह्मा गणॆशः

। 18 87, 91, 203, । भट्टपार;

12, गर्गसंहिता

भट्टॊत्पल: गार्पः

। 19 । मल्लारिः गॊता

187

। महाभारतम् ग्रकौतुकम्

। 86, 357

महॆन्द्रसूरिः 448, 446, 451 ग्राघवम्

187, 203 माण्डव्यः चक्रधरः

357, 456 मुञ्जाल:

366 चतुर्वॆदाचार्यः

5, 48, 420 मुहूर्ततत्त्वम् जातकपद्धतिः

यन्त्रचिन्तामणिः जिष्णुजः ,

यन्त्रप्रकाशः

448 ज्ञानराजः 176, 180, 264, 298 यन्त्रराजः

446, 455 तिथिचिन्तामणिः

203 यवन: 38, 42, 45, 46, 100, नारदः

18, 86 नृसिंहः

354, 449 216 । रामः 445, 448, 458, 459

4, 34, 67 । रॊमकः पौलिशः

। 5, 6, 38 5, 9, 38 । रॊमश: विष्णुदैवज्ञः

216 ।

लवुहारीतः। विष्णुधर्मॊत्तरम्

86 17, 34, 118 । लल्ल; । 5, 7, 124, 235, 362, विष्णुपुराणम्

343 बीजगणितम्

373, 414, 524 27, 175 लीलावती बीजटीका

203, 362, 365 216 । वराह्ः 7, 9, 24, 241. 329

423 । 46

33 456

पितामहः

28


॥ 554 )

11

वसिष्ठः 5, 6, 18, 45, 333 । सङ्ग्रहकारिका विवाहवृन्दावनम्

203 । सत्यः

333 वृद्धवसिष्ठः

46, 47 । सिद्धान्तचूडामणिः वृद्धार्यः

42, 47 । सिद्धान्तरहस्यम्

147 व्यास सिद्धान्तः

358 । सिद्धान्तसुन्दरम् ।

656 शाकल्यः । 19, 34, 39, 45, 338 । सूत्रकृत् शाण्डिल्यः

। 5 । सूर्यसिद्धान्तः 5, 17, 25, 45, 86, 89, शिष्यधीवृद्धिदम् 5, 124, 126, 175 61, 156, 239, 240, 272,

338, 357, 360, 371, 372, शौनकः

18

374 श्रीधरः

5, 168, 495 । सॊमसिद्धान्तः

5, 298 श्रीपतिः

सौरः 38, 47 90, 124, 237, 25, श्रुतिः 5, 12, 13, 17, 141, 146, ।

। 265, 262, 302 147 234, 327, 328, 331, । सौरभाष्यम् 39, 154, 253, 298

332, 333, 338, 336, 420 । सौर्यः

524







No comments:

Post a Comment

  आमुख मन्त्रेश्वर कृत फलदीपिका जातक ग्रन्थों की शृङ्खला की एक अनुपम कड़ी है। यह ग्रन्थ अपने मूल रूप में प्राचीन भारतीय लिपि ' ग्रन्थ ...