काल निर्णय चण्द्रिका
श्लॊ॥ वागीशाद्या स्सुमनस । स्सर्वार्धाना मुपक्रमॆ ।
यन्नत्वाकृतकृत्यास्स्यु । स्तन्नमामि गजाननम् ॥
यन्निर्धारणभीरव श्रुतिशिर स्संघा अभूवन्जग
जन्मस्थानविरामकारण मभूद्यत्स्वप्रकाशंपरं
यत्सत्स्वांतसरॊरुहॊदर चर प्रालंबिभूतंहित
द्वंदॆहंतमचिंत्य वैभवमहं रामाभिधानं महः
प्रत्यूहांबुधयः प्रयांति सततं यन्नामतॆजस्स्मृतॆ श्शॊषंयद्वपुराननॆ नृगजतामाधत्त तस्मै नमः ॥
यद्ब्रह्माद्यमरैरुपास्यमखिलैश्चाशॆषजन्याननां
भॊजाटं कविता निदान मनिशं सारस्वतं यन्महः ॥
वंदॆ यद्भवबीजमॊहनिवहध्वांतप्रभातांशुम-
त्संकाशं निगमांत वाक्यजनित ब्रह्मैक्यबॊधास्पदं
भक्ताभीष्टफलप्रदं सुभजतां निर्वाण मार्गप्रदं तत्कृष्णॆंद्रगुरूत्तमांघ्रिकमलं चॆतॊ विशुद्ध्यै स्सदा ॥ वाल्मीक्यत्रिवसिष्ठगौतम शुकापस्तंबबॊधायन
व्यासागस्त्यपुरस्सरा नृषिगणा नन्यांश्चदिव्या नृषीन् ।
यन्नामस्मृतिमात्रतॊ ह्यविरतं विद्वन्मनॊरंजनी सिद्ध्यॆत्सत्कवितासृतिस्सुनियतस्वांतॊ भजॆतां सदा ॥
श्रीमत्कौंडिन्य गॊत्रॆ प्रथित पृधु यशॊ मिट्टपल्यन्ववायॆ
संजातः पेद्दिभट्टॊहरिपदकमलाराधनैकाग्रचित्तः
जातस्तस्मान्नृसिंहः प्रविमलधिषणॊ यॊगशास्त्रॆ च तंत्रॆ
काणादॆ चाक्षपादाह्यधिपतिवचन ब्रह्मकर्मार्थकॆषु ॥
कालनिर्णयचंद्रिका
विद्वान्सर्वागमज्जॊ विरचित हरितुष्यर्पिता सारदीप
श्रौतस्मारैकनिष्ठस्सकल निगमवाक्यॊदि तार्धावबॊधः
तस्माज्जातॊ नृसिंहॊ निखिलगुणगण ख्यात कीर्तिस्सुविद्वान्
श्रीधर्माभट्टनाम सकलमुनिकृत ग्रंथसारामृताशी ॥
कामाक्षिगर्भसिंधौ तत उदयमगामागमाचारनिष्ठः
श्री सीतारामचंद्रस्स्मृतिनिगम पुराणॆतिहासावबॊद्धा
कालस्याद्यंत हैन्यात्तदखिल भुवनाधारकश्चॆश्वरॊयं
तस्मात्तर्नियं सन्मुनि मतमखिलं प्रारभॆ संप्रवक्तुम् ॥
निखिलग्रंथसंदॊह मालॊ ड्याहं प्रयत्नतः ।
ततस्सारं समुद्धृत्य हृदयॆतन्निधाय च ।
कालनिर्णय संदॆहतमस्संदॊहपाटिनीं
श्रुतिमार्गानुगां सम्यक्कालनिर्णयचंद्रिकाम् ॥
यत्र क्वाप्यर्ध वैयर्ध्यं भवॆद्यदि मनीषिभिः
विचार्य शॊध्यतां तत्र सम्यङ्निर्णयवॆदिभिः ॥
पदॆपदॆ प्रस्थलतां प्रदीपादिस्थितावपि
द्रष्टॄ णां दृष्टिविषयॆ चंद्रिका प्रवितन्यतॆ ॥।
रामानुग्रहतॊ मया विरचिता मत्युज्ज्वलारामिमा माम्नायाखिलसन्मुनीश्वर मतान्यालॊक्यसंतॊ खिलाः
आशाख्यात यशस्सुपूरितगुणा निर्मत्सराः पॆशला
स्तॆ गृह्णंत्वतिमत्पराहतधियॊ यॆ मानुगृह्णंतु वा ॥
नॆह किंचित्रवक्ष्यामि स्वाभिप्रायॆण कॆवलं
किंत्वार्ष वचनॊपॆतमतॊ ग्राह्यं विचक्षणैः ॥
कालस्वरूपम्
ननु,
अनादिरॆव भगवान्कालॊनंतॊ जरः परः
सर्वगत्वात् स्वतंत्रत्वात् सर्वात्मत्वान्महॆश्वरः
ब्रह्माणॊ बहवॊ रुद्रायॆन्यॆ नारायणादयः
ऎकॊ नाभगवानीशः कालःकविरितिश्रुतिः
अनादिनिधनः कालॊ रुद्रस्संकर्षणस्स्मृतः
कलनात्सर्वभूतानां सकालः परिकीर्तितः
प्रकृतिः पुरुषश्चैव नित्या कालस्यसत्तम
अनादिर्भगवान्कालॊ नांतॊस्य द्विजविद्यत,
इति कूर्मपुराण ’विष्णुधर्मॊत्तर विष्णुपुराणादिषु कालस्य नित्यत्वाभिधाना त्कथं कालनिर्णयः क्रियतॆ - मैवं- लॊकव्यवहारार्थं निमॆषाद्युपाधिभॆदॆन नित्यस्याप्यनित्यत्व व्यवहारात् - अत ऎव
स्मर्यतॆ
श्लॊ॥ उपाधिभॆदादॆ कॊपि भवॆत्कालॊप्यनॆ कधा ।
उपाधयॊनिमॆषादि वत्सरांताः प्रकीर्तिता । इति स्कांदॆपि,
श्लॊ॥ ऎकॊप्यनॆ कॊयः कालस्स्यादुपाधिप्रभॆदतः । .
उपाधयस्तु विजॆयास्तृट्याद्याव्यावहारिका ॥ इति व्यावहारिकाः - व्यवहारार्थमुत्पन्नास्तृट्याद्याः काल भॆदा उपाधय इति विजॆयाः । ऎतदुपाधिभॆदादॆव कालॊनित्यॊष्य नित्यव्यवहारस्स्यादित्यर्थः ॥ तैत्तिरिय्यक श्रुतावपि निमॆषादिभॆदॆनैव व्यावहारिक कालॊत्पत्ति रभिधिय्यतॆ,
'सर्वॆनिमॆषाजज्जिरॆ विद्युतः पुरुषादधि कलामुहूर्ताः काष्ठाश्चाहॊ रात्रश्च सर्वशः . अर्धमासामासा ऋतवस्संवत्सरश्च कल्पंताम्’ इति. अस्यायमर्थः – विद्युतः-स्वयंप्रकाशमानात् पुरुषात्, कालस्वरूपात्- परमॆश्वरात्, सर्वॆ निमॆषाः पक्षपात निमित्ताः कालविशॆषा, अधिजज्ञिरॆ- आधिक्यॆनॊत्पन्नाः, निमॆषॆभ्यॊधिकाः काष्ठाः, ताभ्यॊधिकाः कळाः, अष्टादश निमॆषास्तु काष्ठात्रिंशस्तु ताः कला इत्युक्तत्वात्, अतॊप्यधिका मुहूर्ताः ततॊप्यधिका अहॊरात्राः, अर्धमासाः शुक्लकृष्ण रूपाः, मासाः चैत्रादयः, ऋतवॊ वसंतादयः, संवत्सरः प्रभवादिः, अत्र कालस्वरूपात्परमॆश्वरादधिजज्जिर इति सर्वत्र संबंधः ॥।
कालनिर्णयचंद्रिका
निमॆषादि लक्षणम् - गार्यॆणॊक्तं,
श्लॊ॥ अक्षिपक्ष्म परिक्षॆपॊ निमॆषः परिकीर्तितः
द्वौनिमॆषातृटि र्नाम द्वॆतृटीतुलवस्स्मृतः द्वौलवाक्षन इत्युक्तः काषाप्रॊक्तादशक्षणाः
त्रिंशत्काष्टाः कळाप्रॊक्ता कळास्त्रिंशन्मुहूर्तकः
तॆ च त्रिंशदहॊरात्र मित्याहभगवान्निव, इति. विष्णुधर्मॊत्तरॆपि,
श्लॊ॥ लघ्वक्षरसमामात्रानिमॆषः परिकीर्तितः
अतस्सूक्ष्मतरः कालॊनॊपलभ्यॊ भृगूत्तम नॊपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः द्वौनिमॆषातृटि: प्लीया प्राणॊ दशतृटिस्स्मृतः
विनाडिकातु षट्राणास्तत्वष्ट्यानाडिकास्मृता अहॊरात्रंतु तत्वष्ट्यानित्यमॆतत्रकीर्तितं त्रिंशन्मुहूर्ताश्च तथा अहॊरात्रॆण कीर्तिताः तत्र पंचदशप्रॊक्तासॆतुर्मार्दिवा तथा उत्तरांतु यदा काषां क्रमादाक्रमतॆ रविः तदातदाभवॆद्वृद्धिर्दिवसस्य महाभुज दिवसश्च यदा रामवृद्धिं समधिगच्छति तदाश्रित मुहूर्तानां तदा वृद्धिः प्रकीर्तिता दिनवृद्धिर्यदारामदॊषाहानिस्तदा भवॆत् तदाश्रित मुहूर्तानां तदा वृद्धिः प्रकीर्तिता दिनवृद्धिर्भदारामदॊषाहानिस्तदा भवॆत् तदाश्रित मुहूर्तानां हानिः जॆया तदातदा दक्षिणां च यदाकाष्ठां क्रमादाक्रमतॆ रवि: दिवसस्य तदाहानिकि ज्ञातव्यातावदॆवतु
क्षीयं तॆतस्यहानौ च तन्मुहूर्तास्तथैव च रात्र्याश्रिताश्चवर्धंतॆ रात्रिवृद्धिस्तथैव च
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
यदामॆषं सहस्रांशुस्तुलां चैव प्रपद्यतॆ
समरात्रं दिवं कालॊ दिनशब्दस्य वाचक इति. दॊषाहानिस्ततदा भवॆदित्यत्र दॊषा रात्रि: ।
प्रकारांतरॆण कालप्रमाणम् -
प्रकारांतरॆण कालप्रमाणं महाभारतॆभिहितं, श्लॊ॥ कर्षकाभ्यधिकैष्मः पलैस्ताम्रस्य भाजनं
त्रिंशदंगुळविस्तार मुच्छितं चतुरंगुळं स्वर्णमाक्षणकृत्वाधचतुरंगुळकाष्ठिकां मध्यभागॆ तयाविद्धं नाडिकाघटिकास्मृता, तद्रंद्रॊणांभसा पात्रं यावत्कालॆन पूर्यतॆ
सकालॊ नाडिका तस्याष्टष्टि भागॊविनाडिका नाडीद्वयंमुहूर्तस्स्यात्तॆ पंचदश वासरः
ऎवं रात्रिस्तथापक्ष मासर्वयनवत्सरा, इति. कर्षलक्षणम् - कर्षलक्षण ममरसिंहॆनाभिहितं,
श्लॊ! मानं तुलांगुळिप्रसेर्गुंजाः पंचाद्यमाषकः ।
तॆषॊडशाक्षः करॊपिवलंकर्ष चतुष्टयम् ॥ इति. अस्यार्थः - मिय्य तॆनॆनॆ तिमानं, तच्चतुलांगुळि प्रस्थभॆदॆन त्रिविधं, तद्यधा, सुवर्ण हिंग्वादिमानं तुलारूपं, भूम्यादिमानमंगुळ्यादि रूपं, धान्यादिमानं प्रसादिरूपं, ऎवं त्रिविधं भवति, तत्रॊद्यं तुलामानं पंचगुंजा परिमितमाद्य माषाभिधॆयं भवति, स्वाभिधॆय मानानां तुलारूप मानानां माषस्यैवाद्यत्वात्, अद्यमाषक इत्याद्यशब्दः प्रयुक्तः, तादृश षॊडशाद्यमाष परिमितं मानमक्षाभिधॆयं कर्षाभिधॆयं च भवति, तथा विधं कर्षचतुष्टयं पलं भवति, अगस्त्यॊपि -
श्लॊ॥ यवस्स्यात्सर्षयषड्भिर्गुंजास्याच्च त्रिभिर्यवैः
गुंजॊभिः पंचभिश्चैकॊ माषकः परिकीर्तितः भवॆतॊडशभिर्माषेस्सुवर्ण सै पुनस्स्मृतः पलं सुवर्णाश्चत्वारः पंचमं परिकीर्तितम् ॥ इति.
कालनिर्णयचंद्रिका
सुवर्णादि लक्षणम् - याज्ञवल्क्यस्तु सुवर्णादिलक्षणमप्याह -
श्लॊ॥ बालसूर्यमरीचॆस्तु त्रसरॆणूरजस्स्मृतः
तॆष्टारिक्षातुतास्ति सश्वॆतसर्षप उच्यतॆ* गौरस्तु तॆत्रयप्तयॆयवॊ मध्यस्तु त्रॆतयः
कृष्णल पंचतॆ माषस्तॆ सुवर्णसुषॊडश उक्तास्सुवर्णाश्चत्वारः पंचमॊवापलं स्मृतम् ॥
अस्यार्थः - गवाक्षगतॆ सूर्यकिरणॆ य द्रजॊदृश्यतॆ तत्र स रॆणुः, तॆ त्रसरॆणव्कॊ ष्टॊ रिक्षा, तास्तिप्रश्श्वॆतसर्षपः, तॆत्रय श्वॆतसर्षपाः गौरसर्षपः, गौरसर्षपषट्कपरिमितॊ मध्यमयवः, तॆ मध्यमयवास्त्रयः कृष्णलः, कृष्ण लॊनामसुवर्णशकलं, तॆ कृष्णलाः पंचमाषः, तॆ माषा षॊडश सुवर्णः, चत्वारस्सुवर्णाः पलं, पंचवासुवर्णाः पलमित्यर्थः, अनॆनैवाभिप्रायॆणमनुरपि,
श्लॊ॥ बालांतरगतॆ भानौ यत्सूक्ष्मं दृश्यतॆ रजः
प्रथमं तत्प्रमाणानां त्रसरॆणुः प्रचक्षतॆ त्रसरॆणवॊल्टॆ विज्जीयारिकैकापरिमाणतः ताराजनर्षपस्तिसस्तॆ त्रयॊगौरसर्षप सर्षपाषड्यवॊ मध्यस्त्रयस्तॆ कृष्णलस्स्मृतः पंचकृष्णलका माषस्तॆसुवर्णसुषॊडश पलं सुवर्णाश्चत्वारः पलानिधरणंदशॆ, ति.
दशपलानि धरणमित्यर्धः, धरणं नाम कस्यचन्मानस्य नामधॆयमित्यलं भूयसा ॥ कालस्य संवत्सर ऎव प्रधानं
ऎवं निमॆषाद्युपाधिभॆदॆनॊत्पन्नस्तिथ्याद्ययनांतः कालॊ 2 वयवः । संवत्सरस्तु प्रधानं भवति, अत ऎव तैत्तिरीयारण्यक श्रुतिः,
"नदीव प्रभवात्काचित्, अक्षय्यात्स्यंदतॆ यथा, तां सद्यॊभि समायंति, सॊरुस्सतिननिवर्ततॆ, ऎवं नानासमुत्थानाः, कालास्संवत्सरग् श्रिताः, अणुशश्चमहशश्च सर्वॆ समवयंत्रितं, सतैस्सर्वैस्समाविष्ट ऊरुस्सन्ननिवर्तत”
* तॆष्टारिक्षातु शास्त्रि श्रॊराजसर्षप उच्यतॆ ... अनिपा.
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
इति. अयमर्धः - काचिद्भागीरथ्यादि महानदी, यतः कुत्चिदक्षय्या नाशरहिताम्र्पभवात् कालात्मक परमॆश्वररूपॊत्पत्ति स्थानादुत्पद्यस्यंदतॆ प्रवहति, यथा तां भागीरथ्यादि महानदी मल्पनद्यॊं भि समायंति अभितः प्रविशंति, साप्रविष्टाभिरल्पनदी भिस्साकमूरुस्सती अधिक प्रवाहासती न निवर्ततॆन कदाचिच्छुष्यति । ऎवं निमॆषादि नानाविधरूपै स्समुत्तानास्समुत्पन्नाः काला: कालभॆदाः संवत्सर प्रधानकालमाश्रिताः अणुशॊनिमॆषाद्ययनांताः वत्सरादणवः, महशः पंचवत्सरात्मक युगादि परार्धां ताः वत्सरान्महांतः, तॆ सर्वॆ तं संवत्सराभिधानं प्रधानकालं समवयंति, रॆफस्य छांदसत्वात् सम्यक्राप्नुवंति, ससंवत्सरश्चतैस्सर्वैरणुभिर्महद्भिश्च कालविशॆषैस्समाविष्ट स्सम्यकवि. ऊरुरधिकस्सन्ननिवर्ततॆ न कदाचित् क्षयं प्राप्नॊति, तदैवं संवत्सरस्य प्रधानकालत्वं श्रुतितॊपि सिद्धम् ॥
चांद्रादि संवत्सर निर्णयः अतस्संवत्सरस्य प्रधानकालत्वात्त स्यैवादौ निर्णयः क्रियतॆ, तत्र ब्रह्म सिद्धांतॆ, चांद्रसावनसौराणां मासानांतु प्रभॆदतः, चांद्रसावनसौरास्तु त्रयस्संवत्सरा अपीति, शुक्ल प्रतिपदादि दर्शांतश्चांद्रॊपमानः, पुरुषॆच्छया त्रिंशद्दिनात्मकस्सावनः, ऎकस्मिVशौ सूर्यॊदयावत्कालं तिष्ठति स सौरः, अत ऎवॊक्तं तत्रैव,
श्लॊ॥ चांद्रश्शुक्रादि दर्शांत स्सावनस्त्रिंशता दिनैः
ऎकराशौर विर्यावत्कालं मासस्सभास्कर, इति. श्रीपतिरपि,
श्लॊ॥ दर्शवधिं मासमुशंति चांद्रं सौरं तथा भास्करराशिचारात्
त्रिंशद्दिनं सावनसंज्ञमाहुर्नाक्षत्रमिंदॊर्भगणभ्रमॆणॆ,ति. वृद्धवसिष्णॊपि,
श्लॊ॥ सौरश्च संक्रांतिवशा दिनस्यनाक्षत्रमिंदॊर्भगण भ्रमाच्च ।
त्रिंशद्दिनं सावनमानमाद्याद्दी नादमांतं खलु चांद्रमानम् ॥ इलि.
इनन्यसूर्यस्यकृत्स्न राश्यनुभवॊयावताकालॆन संभवति तावत्काल परिमितस्सौरः, चंद्रस्यसप्तविंशतिनक्षत्रानुभवान्नाक्षत्रॊ मासः, पुरुषॆच्छया त्रिंशद्दिनात्मकस्सावनः, आद्याद्दिनाच्छुक्ल प्रतिपद्दिनाधर्शांतश्चांद्रॊमासः, तदॆवं सौरादिमासपरिमाणॆनैव तत्तन्नामान स्सौरादि संवत्सरा भवंतीत्यर्धः, नचात्र पूर्वॊक्त ब्रह्मसिद्धांतॆनाक्षत्रमानं नॊक्तमितिशंकनीयं, वचनांतरॆषु तस्य
विद्यमानत्वात् अत ऎवायुर्वॆदॆ,
कालनिर्णयचंद्रिका “सौर बृहस्पति सावन चांद्रनाक्षत्राणि क्रमॆणस्युः, मातुल पाताळातुल विमल वरांगवत्सराः पंचॆ" ति.
अस्यार्धः - गणक प्रसिद्धया अक्षरसंख्यया वामांकगत्यामातुल (365) शवैन पंचषष्ट्युत्तरशतत्रय दिवसात्मक स्सौरवत्सरः, पाताळ (361) शब्रॊनैकषष्ट्युत्तरशतत्रय दिवसात्मकॊ बृहस्पतिवत्सरः, अतुल (360) शबॆन षष्ट्युत्तरशतत्रय दिवसात्मक स्नावनसंवत्सरः, विमल (354) शबॆन चतुःपंचाशदधिकशतत्रयदिवसात्मकश्चंद्रवत्सरः, वरांग (324) शबॆन चतुर्विंशत्यधिकशत त्रयदिवसात्मकॊनाक्षत्र संवत्सरः, ऎवं संवत्सराः पंचविधा भवंति, तॆषु बृहस्पतिसंवत्सरं
विना चतुर्भिस्सौरादि संवत्सरै रॆवलॊकव्यवहारॊ वॆदितव्यः, ऎतदॆव सिद्धांत शिरॊमणिकारः,
श्लॊ! मानानिसौरैंदवसावनर जैवानिपि त्यामर मानवानि ।
नवस्यु रॆतॆषु चतुर्भिराद्यैर्वदंति लॊकव्यवहारसिद्धम् ॥ इति. आद्यैश्चतुर्भिस्सौर चांद्रसावननाक्षत्रैः, कश्यपॊषि,
ब्राह्मंदैवं मनॊर्मानं पैत्र्यंमानं तथा गुरॊः । सौराख्यं सावनं चांद्रमार्गं मानानि वै नव चतुर्भिर्व्यवहारॊत्र सौरचांद्र सावनैः ॥ इति. नारदीय संहितायांतु गुरुमासस्यापि व्यवहारॊपयॊगित्व मभिहितम् ॥
ब्राह्मं दैवं मनॊर्मानं पित्र्यं सौरं च सावनं चांद्रमार्थं गुरॊर्मानमिति मानानि वै नव ऎषांतु नवमानानां व्यवहारॊंत्य पंचभिः ॥ इति.
अंत्यपंचभि स्सौर-सावन-चांद्र-नाक्षत्र-गुरुमानैः ।
चांद्रादिमान विनियॊगः
M
.
ऎतॆषां विनियॊगस्तळैव दर्शितः, श्लॊ॥ तॆषां पृथक्पृढक्कार्यं वक्ष्यतॆ व्यवहारतः
ग्रहाणां निखिलं चारं गृह्यतॆ सौरमानतः वृद्धॆर्विधानं स्त्री गर्भ स्सावनॆनैव गृह्यतॆ यात्रॊद्वाहमृत क्षारतिथिवरॆशनिर्णयः । पर्वणस्तूपवासादिकृत्स्नं चांद्रॊण गृह्यतॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
प्रजानां गृह्यतॆ चायुरार्डतॊ मॆघगर्भकं गृह्यतॆ गुरुमानॆन प्रभवाद्यब लक्षणं तत्तन्मा सैर्वादशभिस्तावदट्लॊ भवॆत्ततः
गुरुवारॆणसंभूता षष्ट्यब्दाः प्रभवादय ॥ इति. आर्डतॊ नक्षत्रमानतः, कश्यपॊषि,
निखिल ग्रहचाराश्च संक्रांतॆ: कालनिर्णयं दिनरात्रि प्रमाणं च सौरमानॆन गृह्यतॆ वृद्धॆर्विधानं स्त्रीगर्भमृतसूतक निर्णयं ग्रहाणां मध्यमा भुक्तिस्सावनॆनैव गृह्यतॆ भचक्र भ्रमणं मॆघगर्भं नाक्षत्रमानतः उपवासव्रतॊ द्वाहया यज्ञॊपनायनं तिथिपर्वादि निखिलं चांद्रमानॆन गृह्यतॆ षष्ट्यबव्यवहारस्तु गुरुमानॆन गृह्यत ॥ इति.
स्मृत्यंतरॆपि,
श्लॊ॥ सौरॆण रात्रिंदिनयॊः प्रमाणं संक्रांति कालाषडशीतयश्च !
श्रुतिस्मृतिप्रॊक्त विधिर्विवाहयात्रादि सर्वं कथयंति चांद्रात् ।
फ्रीगर्भवृद्ध्यागमसूतकादि कालावबॊधः खलु सावनॆन ।
नाक्षत्रमानॆनतु मॆघगर्भान्विनिर्दिशॆदायुरपि प्रजानाम् ॥ इति. गार्यॊ पि,
श्लॊ॥ सौरमानं विवाहादौ यज्ञादौ सावनस्स्मृतः ।
आब्दिकॆ पितृकार्यॆतु चांद्रॊमानः प्रशस्यत ॥ इति. स्मृत्यंतरॆपि,
श्लॊ॥ पार्वज्ञत्वष्टकाश्रादॆ चांद्र मिष्टंतथाब्दिकॆ ।
ऎकॊद्दिष्ट विवाहादौ यज्ञादौ सुर सावनात् ॥ इति. स्कांदॆपि,
श्लॊ॥ आयुर्दायविभागश्च प्रायश्चित्तक्रियास्तथा ।
सावनॆनैव कर्तव्यं मंत्राणामप्युपासनम् ॥ इति.
10
कालनिर्णयचंद्रिका
विष्णुधर्मॊत्तरॆपि,
श्लॊ॥ नक्षत्रसत्राण्ययनानि चॆंदॊर्मासॆन कुर्याद्भगणात्मकॆनॆ, ति. वृद्धवसिष्णॊपि,
श्लॊ॥ दिनप्रमाणं त्वयनं च सर्वं संक्रांति कालस्य विनिर्णयश्च
-- तथाधिमासॆ निखिलग्रहाणां यत्कर्मसौरॆण विगृह्यतॆध
जीमूतगर्भं निखिलं सुसम्यज्नक्षत्रमानॆन निरीक्षितव्यं
स्त्रीगर्भवृद्धि प्रबलस्तु कालं यत्सूतकाद्यं खलु सावनॆन उद्वाहयज्ञॊपनयप्रतिष्टा तिथि व्रतक्षार महॊत्सवाद्याः ॥ पर्वक्रियावास्तु गृहप्रवॆश स्सर्वंच चांद्रॆण विगृह्यमॆतत् । षष्ट्यबजन्म प्रभवादिकानां फलं च तॆषां गुरुमानतस्स्यात् ॥ इति.
ऎवं सौरादीनां विनियॊगॊ निपातितः । यद्यपि बार्हस्पत्यमानस्य प्रभवादि षष्ट्यब्लॊत्पत्ति व्यवहारॆ विनियॊगॊ निरूपितः तथापि सिंह बृहस्पत्यादि विशॆषमुपजीव्य गॊदावर्यादि स्नानादौ विनियॊगॊ द्रष्टव्यः, तत्र ब्रह्मपुराणं,
श्लॊ। आद्याहि गौतमी गंगाद्वितीयाजाह्नवी तथा ।
सर्वतीर्धफलं स्नानादौतम्यां सिंहगॆगुरौ ॥ इति. स्मृत्यंतरॆपि, श्लॊ॥ गर्भिण्यामपि भार्यायां विवाहॆचाधवाकृतॆ ।
स पितापि वपॆत्कॆशान्सिंहसॆ च बृहस्पतौ ॥ इति. प्रभासखंडॆपि, श्लॊ॥ मुंडनं चॊपवासश्च गौतम्यां सिंहगॆ गुरौ ।
कन्यागतॆतु कृष्णायां नतु तत्तीरवासिनाम् ॥ इति. बार्हस्पत्यमानॆनाधिवर्ष क्षयवत्सरौ
अत्र बार्हस्पत्यमानॆन, कदाचि दधिवर्लॊ निष्पाद्यतॆ, तथाचॊत्तरसौरॆ, श्लॊ॥ गुरॊर्मध्यम संक्रांति हीनॊ यश्चंद्रवत्सरः
अधिसंवत्सर सस्मिन्कारयॆत्सवनत्रयम् । वर्षनीयाः प्रयत्नॆन प्रतिष्ठास्सवनादिकाः . स्फुटसंक्रांति हीन श्चॆत्कॆप्याहुरभिमासवत् ॥ इति.
D
.
11
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
मध्यमगणनया गुरुप्रवॆशॊ यस्मिंश्चंद्रवत्सरॆन विद्यतॆ सॊयमधि संवत्सरः, तत्र बृहस्पति सवनादिकं कार्यं, स्फुटगणनया बृहस्पतिप्रवॆश रहितॊ यश्चंद्रवत्सरसस्मि न्नधिमासवत्काम्यादिकं वर्ज्यमिति कॆचिन्महर्षयॊ मन्यंत इत्यर्धः, अनॆनैवाभिप्रायॆण स्मृत्यंतरॆपि,
श्लॊ॥ गुरॊर्मध्यमराशस्तु प्रवॆशॊ यत्र वत्सरॆ
हीनस्तत्राधिकश्चांद्रॆ वन्डॆकुर्यान्न शॊभनं, ऎवं स्फुटॆज्यगमनात्फुटाख्यश्चाधिवत्सर ॥ इति.
अत्रादि संवत्सर दर्शनात् क्षयसंवत्सरॊप्यस्ती त्यवगम्यतॆ अत ऎवॊक्तं तत्रैव, श्लॊ॥ राशिद्वय प्रवॆशस्साद्गुरॊर्यतॆंदुवत्सरॆ ।
क्षयाब्दस्तत्र शुद्धॆ च शुभकर्म न कारयॆत् ॥ इंदुवत्सरश्चंद्रवत्सरः ॥ प्रभवादि चांद्रवत्सर नामानि
तत्र चांद्रवत्सरस्य नामानि कश्यपॆनॊकानि, प्रभवॊ विभव श्शुक्तः प्रमॊदूतः प्रजापतिः अंगिराश्रीमुखॊ भावॊ युवाधातातथॆश्वरः बहुधान्यःप्रमादी च विक्रमॊ वृषसंज्ञातः चित्रभानुस्स्वभानुश्च तारणःपार्धिवॊव्ययः सर्वजित्सर्वधारी च विरॊधी विकृतिः खरः नंदनॊविजयश्चैव जयमन्मथदुर्मुखाः
हॆवलंबी विळंबी च विकारीशार्वरीप्लवः शुभकृच्छॊभकृत्र्कॊधी विश्वावसुपराभवा प्लवंगःकीलक स्सौम्यस्साधारण विरॊधिकृत् परीधावी प्रमादीच आनंदॊ राक्षसॊ नळः पिंगळः काळयुक्तिश्च सिद्धार्द् रौद्रिदुर्मती
दुंदुभीरुधिरॊद्गारी रक्ताक्षी क्रॊधनशक्षयः ॥ इति. पंचवत्सरात्मक युगानि
तत्र प्रभवादिक्षयांतॆषु षष्टिसंवत्सरॆषु पंचवत्सरात्मकानि द्वादश युगानि भवंति, अतस्तत्रैवॊक्तं, श्लॊ॥ स्याद्युगं पंचभिर्वरै र्युगानि द्वादशैवत, दिति.
12
.
D
कालनिर्णयचंद्रिका श्रीपतिरपि, श्लॊ/ युगं भवॆद्वत्सर पंचकॆन युगानितु द्वादश वर्षषष्ट्या, मिति.
नारदीयसंहितायामपि, श्लॊ॥ युगंस्मात्पंचभिर्वथैर्युगानि द्वादशैव, त्विति. प्रभवादि प्रजापत्यंतं प्रथमयुगं, आंगीरसादि धातृपर्यंतं द्वितीययुगं, ऎवमुत्तरत्रा व्यनुसंधॆयम् ॥ पंचवत्सरात्मक युगाधिपतयः
अदैतॆषां द्वादशयुगानामधिदॆवताः कश्यपॆनॊक्ताः, श्लॊ॥ युगॆशाविष्णुजीवॆश ज्वलनत्वष्ट संज्जिकाः
अहिर्भुध्युश्च पितरॊ विश्वॆदॆवाश्च चंद्रमाः
इंद्राग्नीत्वश्विनी दॆवॊ भगाख्यः परिकीर्तिता ॥ इति द्वादशयुगफलानि
ऎतॆषां द्वादशयुगानां फलानि भास्करणॊकानि, श्लॊ॥ क्वचित्रवृष्टिः पवनाग्निकॊपस्सदॆतय श्शॆषकृताश्चरॊगा:
संवत्सरॆस्मिनभवॆ प्रवृत्तॆ न दुःखमाप्नॊति जनस्तथापि तस्माद्द्वितीयॊविभवः प्रविष्टश्शुक्तस्तृतीयः परतः प्रमॊदः । प्रजापतिश्चॆति तथॊत्तराणि शस्तानि वर्षाणि फलान्यथेषाम् । निष्पन्न शालीक्षु यवादिसस्यां फलैर्वियुक्तामपि शांतवैराम् । संहृष्ट लॊकां कलिदॊषमुक्तां क्षॆत्रं तथाशास्ति च भूतधात्रीम् । आद्यॊंगिराश्रीमुखभावसंज्ञा युवातुधातॆतियुगॆ द्वितीयॆ । वर्षाणिपंचैव यथाक्रमॆण त्रीण्यत्रशस्तानि समॆ परॆ द्वॆ । त्रिष्वंगिराद्यॆषुनिकामवरी दॆवॊनिरातंक भयश्चलॊकः । अबद्वयॆंत्यॆपि समासुवृष्टिः किंत्वत्ररॊगास्समरागमश्च । शाक्रॆयुगॆ पूर्वमधॆश्वराख्यं वर्षं द्वितीयं बहुधान्यमाहुः । प्रमादिनं विक्रममप्यतॊन्यं वृषं तु विंद्याधुरुचारयॊगात् । आद्यं द्वितीयं शुभदं सुवर्षं कृतानुकारं कुरुतॆ प्रजानाम् । पापप्रमादिर्वृष विक्रमौता सुभिक्षदौ रॊगभयप्रदौ च ।
श्रॆष्ठं चतुर्धस्य युगस्यपूर्वं यं चित्रभानुं कथयंति पूर्वम् । मध्यं द्वितीयं च स्वभानुसंज्ञं रॊगप्रदं मृत्युकरं ततश्च । तारणं तदनुभूरिवारिदं सस्यवृद्धिदमतश्चपार्थिवम् ।
13
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
पंचमंव्ययमु शंति शॊभनं मन्मथ प्रबलमुत्सवाकुलम् । त्वाएयुगॆ सर्वजिदाद्य उक्तस्संवत्सरॊस्यः खलु सर्वधारी । तस्माद्विरॊधी विकृतिः खरश्चशस्तॊ द्वितीयॊत्र भयाय शॆषा । नंदनॊध विजयॊजयस्तथामन्मथॊध पुरतश्चदुर्मुखी । काममत्रयुग आद्यवत्सराश्शॊभनास्समफलादरॊंतिमॆ ।
हॆवळंबिरिति सप्तमॆ युगॆ स्याद्विळंबिपरतश्च विकारी । शार्वरीति तदनुप्लवस्स्मृतॊ वत्सरॊ गुरुवशॆन पंचमः ।
ईति: पैत्र्यॆ समरपवना वृष्टिरजॆतु पूर्वॆ । मंदं सस्यं बहुळसलिलं वत्सरॆस्मिन् द्वितीयॆ ॥ अत्युद्वॆगः प्रचुरसलिलस्स्यातृतीयश्चतुर्लॊ । दुर्भिक्षॊयः प्लव इति ततश्शॊभनॊ भूरितॊयः ॥ वैश्वॆयुगॆ शॊभकृदाह्वयस्स्यादट्लॊ द्वितीयशुभकृत्तदाद्य: (वैश्वॆयुगॆ शॊभकृदाद्य उक्तस्संवत्सरॊयं शुभकृद्वितीयः)
क्रॊधीतृतीयः परतः क्रमॆण विश्वावसुश्चैव पराभवश्च ॥ पूर्वाप प्रीतिकरौ प्रजाना मॆषां तृतीयॊ बहुदॊषदॊज्ञः । अन्यौसमौ किंतु पराभवॆग्नि शरोमया र्विजगॊभयं च । आद्यः प्लवंगॊ नवमॆयुगॆब्द स्स्यात्कलकॊन्यः परतस्तु सौम्यः । साधारणॊ रॊधकृदित्यथैवं शुभप्रदौ कीलकसौम्यसंज्ञा । कष्टः प्लवंगॊ बहुशः प्रजानां साधारणॆल्पं जलमीतयश्च ।
यः पंचमॊरॊधकृदा ह्वयॊद्द श्चित्रं जलं सस्यसमृद्धिदं च । इंद्राग्निदैनं दशमं युगं यत्तत्राद्यमब्दं परिधाविसंज्ञम् ।
प्रमादिचानंदमतःपरं यत्स्याद्राक्षसंपै नलसंज्ञकं च । परिधाविनि मध्यदॆशनाशॊ नृपहानिर्जलमल्पमग्निकॊपः ।
अलसनुजनः प्रमादिसंज्लॊ समरं रक्त पुष्पबीजनाशः । आनंदस्सकललॊकनंदनॊ राक्षसः क्षयकरॊनलस्तथा ।
ग्रीष्मदावजननॊध राक्षसॊ वह्निकॊपसमरप्रदॊ नलः । ऎकादशॆ पिंगळकाळयुक्त सिद्धार्दिरौद्राः खलु दुर्मतिश्च । आद्यॆत्ववृष्टिः पवनाग्निचॊरबाधा जनानां महती च भीतिः । यत्कालयुक्त स्तदनॆ कसिद्ध स्सिद्धार्धिसंखै बहवॊ गुणाश्च ।
कालनिर्णयचंद्रिका
रौद्रॊधरौद्रः क्षयकृत्रदिद्दॆ लॊकक्षया वृगदाश्च दुर्मतौ ।
भाग्यॆयुगॆ दुंदुभिसं माद्यं सस्यप्रवृद्धिं महतीं करॊति । उद्गारिसंज्ञसदनुक्षयाय नरॆश्वराणां विषमाच वृष्टिः । रक्ताक्षि संज्ञः कथितं तृतीयं तस्मिन्छयं दंष्ट्रकृतं गदाश्च ।
क्रॊधं मुहुः क्रॊधकरं चतुर्धं रास्ट्रॆषु शून्यं कुरुतत्वनर्थम् । क्षय इतियस्यांत्यं बहुक्षयकारकं जनयतिभयं तद्विप्राणां कृषि च वृदम् । अपचयकरॊविट्फूद्राणां परस्पराहृतां तथा कथितमखिलं षष्ट्यब्लॆ यत्तदग्रॆ समासत, इति ॥
ऎवं प्रभवादिक्षयांतॆषु षष्ट्यब्रॆषु पंचवर्षात्मक द्वादशयुगानां तदंतर्गत संवत्सराणां च फलान्युक्तानि ॥ वत्सरादि संधिकालस्तत्र शुभकर्मानर्हत्वं च
तत्रांत्यॆक्षयसंवत्सरॆ शुभकर्मनकार्यं, तत्रमांडव्यः श्लॊ॥ दिनांतॆ घटिकाप्तिस्र मासांतॆतु दिनत्रयं
ऋत्वंतॆ पंचरात्रं स्यात्सप्ताह मयनांतरॆ धिष्ट्यांतॆ त्रिदिनं तद्वद्दिनं संक्रमणॆ तथा षष्ट्यंतॆ वर्जयॆदंत्यं षण्मासं वा विवर्जयॆत्
त्रिमासं मासमॆकं वा शुभकार्यॆषु सर्वदॆति ॥
प्रभवादि संवत्सरष्यं तॆयॊंत्यः क्षयसंवत्सरः, तं विवाहादि शुभकार्यॆषु वर्जयॆत्, उताश्विनादिषण्मासं पौषादि त्रिमासं फाल्गुनमॆकमासं वा वर्जयॆदित्यर्थः, ग्रंथांतरॆषु माघफाल्गुनयॊरॆव वर्ज्यत्वमुक्तम् ॥
श्लॊ॥ षष्ठ्यंतॆतु सदात्याज्या माघफाल्गुनमासकौ ।
शुभकार्यॆषु सर्वॆषु मांडव्यॊमुनिरब्रवीदिति ॥
अत्र पौषमासस्य सर्वदा शुभकर्मानर्हत्वस्य स्वतस्सिद्धत्वॆनाविधॆयत्वा च्छुभकर्माग्रयॊ र्माघफाल्गुनयॊर्वर्यत्वमुक्तं, अतस्त्रीमासं वर्जयॆदित्यस्य न विरॊधः ॥
15
दॆशभॆदॆन वत्सरादि संधिकालः
अत्रॆतॆषां पक्षाणां दॆशभॆदॆन व्यवस्थामाह, भागरुचि: श्लॊ॥ विंध्यस्यॊत्तरदिग्भागॆ षष्ट्यंतॆ वत्सरं त्यजॆत्
तस्य दक्षिणदॆशॆतु त्रिमासं वर्जयॆत्सदा
अंगवंगकळिंगॆषु मासषट्कं विवर्जयॆदिति ॥ बादरायणॊपि,
श्लॊ॥ क्षयाब्दांतॆतु मासॊ वै वर्ज्यस्सर्वशुभॆषु च
प्रभवादौतु मासस्स्यात्सर्वकर्म सुगर्षितः आंध्रदॆशॆतु सर्वत्रत्रिमासंवर्जयॆत्सदॆति ॥ क्षयाब्दांतॆतु मासॊ वै वर्ज्यस्सर्वशुभॆषु चॆत्यॆतदुकॆ तद्दॆशांतरविषयं प्रभवादौतु मासस्स्यादिति सर्वदॆशसाधारणं, दॆशविशॆषानवगमात् ॥ पंचसंवत्सराणां नामांतराणि
अत्र पंचवत्सरात्मकं युगमित्युक्तं तत्पंचवत्सराणां नामांतराण्याह, कश्यपः, श्लॊ॥ संवत्सरस्तुप्रथमॊ द्वितीयः परिवत्सरः
इदावर्षसृतीयस्तु चतुर्धश्चानुवत्सरः
इद्वत्सरः पंचमस्तु तत्संघॊ युगसंज्जिक इति ॥ श्रुतिरपि, संवत्सरॊसि, परिवत्सरॊसि, इदावत्सरॊसि, इदुवत्सरॊसि, इद्वत्सरॊसीति॥ इदुवत्सरॊनुवत्सर इत्यर्थः, वराहस्तु स दैवतानि नामान्याह ।
श्लॊ॥ संवत्सरॊग्निः परिवत्सरॊर्क इदादिकश्शीतमयूखमाली ।
प्रजापतिस्स्यादनुवत्सरस्स्यादिद्वत्सरळ्ळेलसुतापतिश्चॆति ॥ विष्णुधर्मॊत्तरॆपि,
॥ संवत्सरस्मृतॊ वह्निस्तथार्कः परिवत्सरः
इदापूर्वस्तथासॊमॊ ह्यनुपूर्व: प्रजापतिः इत्पूर्वश्च तथाप्रॊक्तॊ दॆवदॆवॊ महॆश्वर इति ॥
वह्नि दॆवताकसंवत्सरः प्रभवः, सूर्यदॆवताक परिवत्सरॊ विभवः, चंद्रदॆवताकॆ दावत्सरः शुक्लः, प्रजापतिदॆवताकानुवत्सरः प्रमॊदूतः, महॆश्वर दॆवताकॆद्वत्सरः प्रजापति:, ऎवमॆवांगीरसश्रीमुखादिषु क्रमॆण संवत्सर परिवत्सरादयः यॊजनीयाः ॥
16
कालनिर्णयचंद्रिका
पंचवत्सरॆषु कर्तव्यानि
ऎतॆषां संवत्सर परिवत्सरादीनां विनियॊगः कश्यपॆनॊक्तः - श्लॊ॥ तिलान्यवानंबराणि धान्यं रजतमॆवच
पंचस्वॆतॆषु विप्रॆभ्यॊ कृत्वादाताप्नुयाद्दिवमिति ॥ ऎतॆषु पंचसु संवत्सर परीवत्सरादिषु, विष्णुधर्मॊत्तरॆपि, संवत्सरॆतु दातृणां तिलदानं महाफलं परिपूर्वॆच यद्दानं यवानां द्विजसत्तम इदापूर्वॆच वस्त्राणां धान्यानांचानुपूर्वकॆ इत्फूर्वॆ रजितस्यापि दानं पूर्णं महाफलम् ॥ इति.
अत्र चांद्रसंवत्सरादि श्चेत्रशुक्ल प्रतिपदि तन्निर्णयंतु तिथिनिर्णयॆ वक्ष्याम इत्यलं भूयसा॥
इति श्री मिट्टपल्लि सीतारामसूरीविरचितायां कालनिर्णयचंद्रिकायां
सौरादिसंवत्सरनिर्णयः परिसमाप्तः
अथायननिर्णयः तच्चद्विविधं, उत्तरायणं दक्षिणायनमिति, तत्र रवॆर्मकरप्रवॆशादि कर्कटकप्रवॆश पर्यंतमुत्तरायणं, कर्कटकप्रवॆशादि पुनर्मकरप्रवॆशपर्यंतं दक्षिणायनं, अत ऎव श्रीपतिः, मकरकर्कटकादिगतस्यचॆद्भवति, उत्तरयाम्यगती रवॆः मकरादिकर्कटकपर्यंतं रवॆषड्राश्यनुभव उत्तरायणं, तथैव कर्कटकादि मकरपर्यंतं षड्राश्यनुभवॊ दक्षिणायनमित्यः ॥ अनॆनैवाभिप्रायॆण कश्यपॊषि,
श्लॊ॥ मृगादि राशिषट्कं यदुत्तरायण संग्रीकम् ।
याम्यायनं कर्किषट्कं ज्ञातव्यं भानुभुक्तित ॥ इति. वटॆश्वरसिद्धांतॆपि,
श्लॊ॥ भानॊर्मकरसंक्रातॆषण्मासा उत्तरायणम् ।
कर्क्यादॆस्तु तथैव स्यात्मण्मासा दक्षिणायनम् ॥ इति. श्रुतिरपि,
तस्मादादित्यष्ठण्मासॊ दक्षिणॆनैतिषडुत्तरॆणॆति । उत्तरायण दक्षिणायनयॊः कर्तव्याकर्तव्यानि ॥
अनयॊर्विनियॊगश्रीपतिनॊक्तः,
श्लॊ॥ गृहप्रवॆश त्रिदश प्रतिष्ठा विवाहमौंजीव्रत बंधपूर्वम् ।
सौम्यायनॆकर्मशुभं विधॆयं यद्दरितं तत्फलु दक्षिणॆ च ॥ इति. नारदीयसंहितायामपि,
श्लॊ॥ गृहप्रवॆश वैवाहप्रतिष्ठामौंजिबंधनं
मखादिमंगळं कर्मविधॆयं चॊत्तरायणॆ
याम्यायनॆ शुभंकर्म मास प्राधान्यकर्म च ॥
इति.
सत्यव्रतॊपि,
श्लॊ॥ दॆवतारामवास्यादि प्रतिष्णॊदब्मुखॆरमौ ।
दक्षिणाभिमुखॆ कुर्व न्नतत्फलमवाप्नुयात् ॥ इति. कश्यपॊषि, श्लॊ॥ यत्कार्यं मंगळं कर्मसौम्यायनगतॆ रवौ ।
यदरितं तन्निखिलं कार्यं याम्यायनॆ स्थित ॥ इति. वैघानसॊपि, श्लॊ। मातृभैरववाराह वासुदॆव त्रिविक्रमाः
महिषासुरहंत्री च स्थाप्यावै दक्षिणायन ॥ इति.
इति कालनिर्णयचंद्रिकायां अयननिर्णयः .
अथ ऋतुनिर्णयः सच मासद्वयात्मकत्वॆन द्वादशमासात्मकॆ संवत्सरॆषॊढा भवति, तदुक्तं ज्यॊतिश्शास्तॆ, श्लॊ॥ क्रमाच्चे दिमासॆषु युग्मॆषु ऋतवस्वमी ॥
वसंत ग्रीष्मवर्षाश्च शरद्धॆमंतशैशिरा ॥ इति.
चैत्राद्यॆषुयुग्मॆषुमा सॆषु वसंताद्याषडृतवॊ भवंतीत्यर्थः, तद्यधा, चैत्रवैशाखे वसंतर्तुः, ज्यॆषाषाढा ग्रीष्मर्तुः, ऎवमुत्तरऋतवदन्नॆया? अनॆनैवाभिप्रायॆण श्रुतिरपि, मधुश्च
माधवश्च वासंतिका ऋतू शुक्रश्च शुचिश्च ग्रीषा ऋतूनभश्चनभस्यश्च वार्षिका ऋतू इषश्चॊँश्च शारदा ऋतू, सहश्च सहस्यश्च हैमंतिका ऋतू तपश्चतपस्यश्च शैशिरा ऋतू इति । अत्र
ऋतू इति द्विवचनमृत्ववयवमासाभिप्रायं, अन्यधाषड्वा ऋतव इति श्रूयमाण
18
कालनिर्णयचंद्रिका षट्संख्याबाध्यॆत, अवयविन ऋत्वॊर्वसंतादॆरॆकैकात्मकत्वं, सौथीमणिहॊतृमंत्रॆ ष्वॆकवचना दवगंतव्यं, वसंतॆनर्तुनादॆवा इत्यादि, तथैवाधान ब्राह्मणॆपि, वसंतॊवै ब्राह्मण्यस्यरुः ग्रीष्मॊ
वै राजन्यस्यघु: शरद्वै वैश्यस्यर्तुरिति । सिद्धांतशॆखरॆपि, श्लॊ। ऋतुर्वसंतॊ मधुमाधवॊद्वौ शुक्रश्शुचिभीष्म ऋतुः प्रविष्टः ।
नभॊनभस्यौ खलु वार्षिकर्तुरिषॊर्जमासौ शरदं वदंति ।
हॆमंतनामाधसहस्सहस्यातवस्तपस्या शिशिरर्तुरुक्त ॥ इति. मधुश्चैत्रः माधवॊ वैशाख इत्यादी, अतऎवगार्यः, चैत्रमासॊमधुःप्रॊक्तॊ वैशाखॊ माधवॊ भवॆत् । ज्यॆष्ठमासस्तु शुक्रस्स्यादाषाढश्शुचिरुच्यतॆ नभॊमासश्रावणस्स्या न्नभस्यॊ भाद्र उच्यतॆ इषश्चाश्वयुजॊ मासः कार्तिकश्चार्ज संखीकः सहामासॊमार्गशीर्ष सृहस्यः पौषमासकः माघमासस्तपःप्रॊक्तस्तपस्यः फाल्गुनस्मृतः ॥ इति.
ऎवं मधुमाधवादिसंज्ञया व्यवहृतॆषु चैत्राद्यॆषु द्वादशमासॆषु वसंताद्याषडृतवॊ भवंतीत्यर्धं, तॆपि पुनर्वैधाभवंति, चांद्रास्सौराश्च तथाच स्मृत्यंतरॆ, वसंताद्वृतवॊद्वॆगा चांद्रास्सौराश्च चंद्रगाः, चैत्राद्या अध मीनाद्या मॆषाद्यावाविवस्वतः, इति चैत्राद्याश्चांद्राः,
मीनाद्या मॆषाद्यावा वसंतादृృतवस्सौरा? अत्रमीनाद्यामॆषाद्यावॆत्यनॆन वसंतस्य वैकल्प्यमुक्तं भवति, उक्तंच बॊधायनॆन, मीनमॆषयॊर्मॆष वृषभयॊर्वा वसंत, इति. "
ऎतत्सारपक्षमॆवाधिकृत्याह, श्रीपतिरपि, मृगादि राशिद्वयभानुभॊगात्मट्चर्तवस्स्युश्शिशिरॊ वसंतः । ग्रीष्मश्चवर्षाश्चशरच्च तद्वद्धॆमंतनामा कथितस्तु षष्ण ॥ इति.
नचात्र शैशिर्तु ऋतूनामादिरितिवाच्यं, वसंतक्रॊरॆवाद्यत्वात्, अत ऎव श्रुतिः, मुखंवा ऎतदृतूनां यद्वसंत इति । ऋतूनां वसंत ऎवमुखमादित्यर्थः, वा शब्रा त्रावधारणॆ, वास्याद्विकल्पॊपमयॊरॆवाग्गॆपि समुच्चय इत्यॆकाक्षररत्नमालायामभिधानात् ॥
ton
or
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
19
ऋत्वधिपा!
अत्र वसंतादृృतूनामधिदॆवताः, ज्यॊतिश्शात्तॆभिहिताः, श्लॊ॥ क्रमादृतूनामधिपारतीशरविप्रचॆता गिरिजा हरीशा, इति.
ननु, मासद्वयात्मकत्वॆन द्वादशमासात्मकॆ संवत्सरॆ षडृतवॊ भवंतीत्युक्तं, तस्य विरॊध द्वयं, प्रसज्यॆतॆति प्रतिभाति द्वादशमासाः, पंचद्रव इति उपयामगृहीतॊसिसग् सर्फॊस्यग् हस्पत्यायत्वॆत्याहास्ति त्रदशॊमास इत्याहुस्तमॆवत त्रीणातीति, अस्ति त्रयॊदशॊमास इत्याहुः, यत्रयॊदशः परिधिर्भवति, तॆनैव त्रयॊदशं मासमवरुंध इति, मंत्र ब्राह्मणयॊर्विद्य मानत्वात्, उच्यतॆ, द्वादशमासा: पंचरव इत्यत्र हॆमंत शिशिरयॊरॆकी करणत्वॆन पंचर्तवॊ भवंति, अत ऎव बह्वृचब्राह्मणॆ, द्वादशमासाः पंचर्तवॊ हॆमंतशिशिरयॊस्समा सॆनॆति. याजुषॆ प्रथमकांडॆपि,
वसंतमृतूनां प्रीणामिसमाप्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामिसमाप्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामिसमाप्रीतः ऋणंतु शरदमृतूनां प्रीणामिसामाप्रीता प्रीणातु हॆमंतशिशिरावृतूनां प्री-मित् माप्रीतापीणीतामिति त व द्वितीयकांडॆ षष्ठप्रपाठकॆपि, समिधॊयजति वसंतमॆवर्तूनामवरुंधॆतनूनपातंयजति ग्रीष्ममॆवावरुंध इडॊयजति वर्षा ऎवावरुंधॆ बहिर्यजति शरदमॆवावरुंधॆ स्वाहाकारं यजति हॆमंत मॆवावरुंध इति, अत्रापि
हॆमंतॆशैशिरस्यांतर्भावः, ऎवं हॆमंतॆ शैशिरॊरंत र्भावाभिधानात्पंचरुत्वमविरुद्धं, उपयामगृहीतॊसिसग् सर्पॊसीत्यस्यायमर्धः यदात्वॆकस्मिन्नट्टॆ अभिमासद्वयंक्षयमासश्च भवति, तदा पूर्वाधिकमास स्संसर्पः, क्षयमासॊंहस्पति: उत्तराधिमासस्त्वधिमासनाम्मैव व्यवहर्तव्यः, सतस्य संज्ञांतरमस्ति, नचात्र श्रुतावधिमासद्वयं नॊक्तमिति शंकनीयं, अधिमासद्वयॆन सहैव क्षयमासस्यॊत्पत्ति दर्शनात् ॥ तथा ज्यॊतिश्शास्तॆ,
श्लॊ॥ क्षयमासॊयदाज्ञात स्संसर्पद्वितयं भवॆत् ! -
तदा मासद्वयंग्राह्यं चलनं न भवॆद्यदि ॥
अत्राधिमासस्यॊत्पत्तिस्वग्रॆ मासनिर्णयॆ वक्ष्यतॆ, अत्मयॊदशॊ मासॊस्तीत्याहुः, उच्यतॆ, षष्टिदिवसात्मकत्वॆन त्रयॊदशमासनिवृत्तॆ स्संवत्सरस्य द्वादशमासात्मकत्वमॆव घटत इत्य विरॊधः,
अतऎव गाध्याः ,
T
कालनिर्णयचंद्रिका श्लॊ॥ यस्मिन्यदाधिकॊवन्डॆ मासषष्टिदिनात्मकः ।
तत्रचैवाधिकशुमासद्वयमुदाहृतमिति ॥
ऎवमस्तित्रयॊदशॊमास इत्यत्र मासस्य षष्टिदिनात्मकत्वॆन क्रमाच्चैत्रादि मासॆषुयुग्मॆषु ऋतवस्त्वमीति पूर्वॊदाहृत ज्यॊतिश्शास्त्रवचनानुसारॆण मासयुग्मत्वमृतॊस्सिद्धमॆवॆत्यलं भूयसा॥
इति कालनिर्णयचंद्रिकायां ऋतुनिर्णयः
**
मासनिर्णयः अथ मासनिर्णयः , तत्र ब्रह्मसिद्धान्, मासस्तु सावनस्सौर श्चांद्रॊ नाक्षत्र इत्यपि सौरॊ संक्रांति विच्छिन्न स्नावनस्त्रिंशतादिनैः नक्षत्रमासॊ अंतश्चचांद्रॊ दर्शावधिर्भवॆदिति ॥
अत्र चांद्रमासस्य दर्शांतत्वमुक्तं, स्मृत्यंतरॆतु पूर्णिमांतत्व मुक्तं, श्लॊ॥ दर्शांतः पूर्णिमंतॊ वा चांद्रॊमासॊद्विधामत, इति. त्रिकांडि मंडनॆनापि, चांद्रॊपि शुक्लपक्षादि: कृष्णादिर्वॆ चॆद्द्विधीति, अत्र दॆशभॆदॆन व्यवस्थामाह स ऎव.
श्लॊ॥ कृष्णपक्षादिकं मासं नांगीकुर्वंति कॆचन,
यॆपी च्छंतिन तॆषामपीज्जॊ विंध्यस्य दक्षिण ॥ इति.
अत्र विंध्यस्यदक्षिणॆ कृष्णादि निषॆधात्त दुत्तरतस्तु द्वयॊरप्यभ्यनुज्ञा गम्यतॆ, तत्रापि शुक्लादि र्मुख्यः, कृष्णादिगौणः, शाप्रॆषु चैत्रशुक्लप्रतिपदि संवत्सरारंभाभिधानात्, तदुक्तं दीपिकायां, चांद्राब्लॊ मधुशुक्लग प्रतिपदारंभ इति, नहि यॆ कृष्णादिं मन्यंतॆ तॆषां वत्सरारंभॊ विद्यतॆ, अतश्शुक्तादि र्मुख्यः, कार्तिकमाघवैशाखस्नानादिषु पूर्णिमांत ऎवमासॊगृह्यतॆ !
श्लॊ! आश्वयुज्यामतीतायां यावद्राजॆंद्रकार्तिकी ।
तावद्दीपप्रदस्यॊक्तं फलं राजॆंद्रशाश्वतमिति ॥ अत्र मासानां नामानि ज्यॊतिर्गर्लॊनॊकानि
चैत्रवैशाखज्यॆष्ठाश्चाषाढाश्शावणिकस्मृतः, तथा भाद्रपदश्चैवाश्वयुज: कार्तिकस्तथा, मार्गशीर्षvथापुष्यमाघपाल्गुनि कास्स्मृताः, ऎतॆ द्वादशमासास्स्यु श्चेत्राद्यक्षनियॊगत, इति. यस्मिन्मासॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
21
पूर्णिमाचित्रानक्षत्रॆण युज्यतॆ स चैत्र: यस्मिन्मासॆ विशाखानक्षत्रॆण युज्यतॆ स वै शाखः, ऎवं ज्यॆष्ठमासादयॊप्युन्नॆया: चित्राद्व्यक्षनियॊगत इत्यभिधानात् ॥ नारायणीयसंहितायामपि,
श्लॊ॥ यस्मिन्मासॆ पौर्डिनूसी यॆनधिष्ठ्यन संयुता ।
तन्नक्षत्राह्वयॊमासः पौर्णमासीतदाह्वयॆति ॥
क्वचिद्वृद्धिक्षयाभ्यां पूर्णिमायाश्चित्राद्यक्षयॊगा संभवॆपि, मासानां चैत्रवैशाखादि संज्ञास्यॆव तत्रसंकर्षणकांडॆ, .
श्लॊ॥ द्वॆद्वॆ चित्रादि ताराणां परिपूर्णॆंदुसंगमॆ ।
मासाश्चैत्रादयॊथॆयाफ्रिभैषष्ठांत्य सप्तमा ॥ इति.
चैत्रादि श्रावणांतानां पंचमासानां चित्रादि नक्षत्रद्वंद्वं प्रयॊजनं, भाद्रपदाश्विन यॊस्तु शतभिषगादित्रिकंत्रिकं, कार्तिकादि माघांतानां चतुर्णां मासानां कृत्तिकादि द्वंद्वं . फाल्गुनस्यतु फाल्गुन्यादि त्रिकमीत्यर्धः, अनॆनैवाभिप्रायॆण कश्यपॊषि,
श्लॊ॥ सादूर्जादिषु मामॆषु वह्निभादिद्वयं द्वयं ।
उपांत्यपंचमांतॆषु नक्षत्राणां त्रयंत्रयम् ॥ इति. सिद्धांतशॆखरॆपि,
श्लॊ। कार्तिकादिषु संयॊगॆ कृत्तिकादिद्वयंद्वयम् ।
उपांत्यपंचमांत्याश्च त्रिभामासास्त्रयस्स्मृता ॥ इति. अत्रॊपांत्यॊ भाद्रपदः, पंचमः फाल्गुनः, अंत्यस्वाश्वयुजः, गार्यॊपि, श्लॊ॥ अंत्यॊपांत्या त्रिभौ’ फाल्गुनश्च त्रिभॊ मतः ।
शॆषामासाद्विभाजॆयाः कृत्तिकादिव्यवस्धयॆत्यलं भूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां शुमासनिर्णयः -
**
कालनिर्णयचंद्रिका
अधिमास क्षयमास निरूपणम्
अधाधिक्षयमासौ निर्डीयॆतॆ, तत्र सिद्धांत शिरॊमणिकारः, श्लॊ॥ असंक्रांतिमासॊधि मासस्स्फुटस्स्याद्विसंक्रांति मासः क्षयाख्यः कदाचित्, क्षयः कार्तिकादि त्रयॆनान्यधा स्यात्तदावर्षमध्यॆढमासद्वयं चॆति . अस्यार्थ:
यस्मिन्मासॆ सूर्यसंक्रांतिर्नभवतिसॊ संक्रांतिमासस्स ऎव स्फुटाधि मासॊहव्यकव्य विनाशकृच्चभवति, अनॆन सूर्यसंक्रांतिरॆव मासशुद्धिरित्यव गम्यतॆ । अत ऎव महाभारतॆ,
श्लॊ॥ मॆषादयॊ द्वादश स्युश्चै दिषु यथाक्रमम् ।
क्षयाधिकॆष्वागतॆषु नियमॊ यं न लभ्यत ॥ इति.
यस्मिन्नट्टॆ क्षयमासॊधिमासॊवा नस्यात्तस्मिन्नॆवाजॆचैत्रादिषु द्वादश मासॆषु मॆषादयॊ द्वादश यथाक्रमॆणस्युः, यदाक्षयाधिकॆषु क्षयमासाधिक मासॆष्वागतॆषु सत्स्वयं नियमॊ न लभ्यत, इत्यर्धः, अनॆनैवाभिप्रायॆण कश्यपॊषि,
श्लॊ॥ संक्रांतयस्स्युर्मॆषाद्याश्चित्रमासादिषु क्रमात् ।
नियमॊनभवॆत्सॊयं मलमासमागत ॥ इति. वृद्धवसिष्णॊपि,
श्लॊ॥ चैत्रादिमासॆषु यथाक्रमॆण मॆषादयॊ द्वादशराशयस्स्यु,
शून्याधिमानॆषु समागतॆषु चलंति तॆभ्यॊ नियतिं विनापी, ति.
शून्यमासः क्षयमासः, यदात्वधिमासस्तदा ऎकस्मिन्नॆव राशौ सूर्यॆस्थितॆ दर्शद्वयं संभवति! अत ऎव पितामहः,
श्लॊ॥ ऎकराशिखितॆ भानौ यदादर्शद्वयं भवॆत् ।
अधिमासस्तदाक्षैयॊ हव्यकव्य विनाशकृत् ॥ इति. अत्रज्यॊतिश्शास्तॆ, ’ श्लॊ॥ मॆषादि स्टॆ वितरि यॊ यॊ मासः प्रपूर्यतॆ ।
चांद्रश्चैत्राध्यस्सष्प्रयः पूर्ति र्विश्वॆधि मासॊंत्य ॥ इति.
सवितरिसूर्यॆ मॆषराशिस्थितॆ सति चांद्रॊयॊ मासः प्रपूर्यतॆ स चैत्रमासः, ऎवं वृषराशि स्थितॆसति यॊ मासः प्रपूर्यतॆ स वैशाखमासः, ऎवमुत्तरत्रापि प्लॆयं, पूर्तिर्वित्वॆधिमासॊंत्य इति, यदा त्वॆ कस्मिन्नॆवराशौ सूर्यॆस्थितॆ सति मासद्वयपूर्तिर्भवति तत्रांत्य उत्तरमासॊधिमासः,
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
23 सतत्पूर्व मास इत्यर्धः यदा यदा मिधुनर्रवॊ मासद्वयॆ पूर्णॆ तदा पूर्वमासस्य स्वकीय संक्रांतियुक्तत्वात्तस्य ज्यॆष्ठसंज्ञा, तदुत्तरमासस्य स्वकीय संक्रांति युक्तत्वात्तस्य शुद्धाषाढसंज्ञा, महाभारतादिषु संक्रांतॆरॆव मासशुद्देरभि हितत्वात्, नन्वॆतदयुक्तं, यदा शुद्धज्यॆष्ठ बहुळ चतुर्दश्यां दर्शॆवा मिथुन संक्रांतिर्भवति, शुद्धाषाढशुक्लप्रतिपदि द्वितीयायां वा कर्कटक संक्रांतिस्तदा मिधुनसंक्रांति सहित शुद्धमासस्य ज्यॆष्ठमासत्वमुचितं, तदीयामावास्याया: मिथुनसॆ रवाववसितत्वात्, कर्कटक संक्रांतियुक्तस्याप्याषाढत्वमुचितं, तदीयामावास्यायाः कर्कट स्ट्रवाववसितत्वात्, अनॆनैवन्यायॆन तयॊर्मासयॊ र्मध्यवर्तिनॊ, संक्रांतिमासस्यामावास्या रनौ मिधुनस्थ ऎव पूर्यत इति । पूर्वज्यॆष्ठपदस्यापि ज्यॆष्ठत्वादित्युक्तं, ऎवं पूर्वमासस्य शुद्धज्यॆष्ठत्व
मुत्तरमासस्याधिक ज्यॆष्ठत्वमितिचॆन्न, स्वकीयसंक्रांति युक्तत्वॆन पूर्वस्य शुद्धमासस्य न पुनरधिक संप्राप्तिः, अधिमासस्यॊत्तरमासॆंतर्भूतत्वस्मरणाच्च, शुद्धमासस्याप्युत्तरभावित्व नियमाच्च, तथा च कालादर्शकारः, श्लॊ॥ सस्यान्मासि भवॆत्क्वासि पूर्वॊयं शुद्ध उत्तर, इति. अयमर्धः, समलमासः क्वापिमासॆ कस्मिंश्चिन्मासॆ यदि स्यात्तदा अयं मलमासः, पूर्व:प्रथमभागस्याच्युद्दॆ मास उत्तर उत्तरभावीस्यात्, अनॆनैवाभिप्रायण गालवगार्यौ,
श्लॊ॥ चांद्राधिमासॊ संक्रांतस्सॊंतर्भवति चॊत्तरॆ
तस्मिन्वर्ण्याः, प्रयत्नॆन पितृदॆवादिकाः क्रियाः । अमावास्याद्वयं ’यत्र रविसंक्रांतिवर्जितं
मलमासस्सविथॆयॊ मासश्शुद्धाख्य उत्तर ॥ इति. ज्यॊतिःपितामहॊपि,
श्लॊ॥ षष्ट्यातु दिव सैर्मासः कथितॊ बादरायणैः,
पूर्वार्धंतु परित्यज्य कर्तव्या उत्तरॆक्रिया ॥ इति.
दीनषष्ट्यात्मकॆ मासॆ मलरूपं, त्रिंशद्दीनात्मकं, पूर्वार्धं परित्यज्य, उत्तरार्दॆ त्रिंशद्दिनात्मकॆ क्रियाः कर्तव्याः , ज्यॊतिर्गरॊपि,
श्लॊ॥ दिनषष्ट्यात्मकॊ यस्स्यात्पूर्वं त्रिंशदैनात्मकम् ।
परित्यक्त्वात्तराधॆतु पितृदॆवादिकाः क्रिया ॥ इति. कर्तव्या इति शॆषः, स्मृत्यंतरॆपि, श्लॊ! आद्यॊ मलिष्णुचॊ ब्रॊयॊ ग्वितीयः प्राकृतस्मृतः
ऎवं षष्ठदिनॊमासस्त दग्धंतु मलिष्णुचं त्यक्त्वा तदुत्तरॆ कुर्यात्पितृदॆवादिकाः क्रिया ॥ इति.
24
कालनिर्णयचंद्रिका
आद्यॊमासस्सूर्य संक्रांतिरहितत्वान्मलिम्लु चॊमलमासः द्वितीयॊ मासस्सूर्य संक्रांति युक्तत्वाताकृतश्शुद्धमासः, अन्यत्पूर्वॊदाहृत ज्यॊतिः पितामहवचन समानार्धतया व्याख्यॆयम् । प्रचॆता अपि, श्लॊ॥ सिनीवाली मतिक्रम्य यदासंक्रमतॆ रविः ।
मलिमुचस्सविश्लॆयॊ गर्षितस्सर्वकर्मस्वति ॥
सिनीवालीं सिनीवाली द्वयमतिक्रम्य रवीर्यदासंक्रमति समलिम्लुचॊ मलमासः, सर्वकर्म सुगर्षितॊ निंदित इत्यर्धः, स्मृत्यंतरॆपि, श्लॊ॥ सिनीवाली द्वयंयत्र रविसंक्रांतिवर्जितम् ।
मलमासस्सविश्लॆयॊ गर्षितस्तूत्तरश्शुभ । इति.
कर्मस्वति शॆषः, ऎवमॆकनामकॆ मासद्वयॆ संक्रांतिरहितं पूर्वॊ मलमास उत्तरस्संक्रांति युक्तश्शुद्धमास इति राद्धांतः ॥ शुद्धमासॆदॆवपितृकर्मकरणं तत्रमरीचिः,
श्लॊ॥ द्वौमासावॆकनामाना वॆकस्मिन्वत्सरॆ यदि
उत्तरॆ दॆव कार्याणि पितृकार्याणि चॊभयॊरिति.
उभयॊर्मलमास शुद्धमासयॊर्मध्यॆ उत्तरॆ शुद्धमासॆ दॆवकार्याणि पितृकार्याणि च कार्याणी त्यर्धः, अत्र दॆवकार्याणि उत्तरॆ शुद्धमासॆ कार्याणि पितृकार्याणितु उभयॊर्मासयॊरपि, कार्याणीतियॊय मर्थः, कैश्चिद्व्याख्यातः, स यदायंमलमासमृतॊ वा शुद्धमासमृतॊवॆति संदॆहस्तद्विषयतया मासिक विषयतयाच बॊद्धव्यः, स्मृत्यंतरॆपि,
श्लॊ.. यदाषष्टिदिनॊ मासस्तदर्धं तु मलिष्णुचं - त्यक्त्वा तदुत्तरॆ कुर्यात्पितृदॆवादिकाः क्रिया, इति. सिद्धांतशॆखरॆपि,
श्लॊ॥ षष्ट्यातु दिव सैर्मासः कथितॊ बादरायणैः
पूर्वार्धं तु परित्याज्य मुत्तरार्धं प्रशस्यत, इति. क्रियास्वति शॆषः, कालज्ञदर्पणॆपि, श्लॊ॥ ऎकसंज्ञा यदामासौ स्यातां संवत्सरॆ यदि ।
तत्राद्यं दॆवकार्याणि पितृकार्याणिचॊत्तर, इति. -
त्यक्वॆति शॆषः, आद्यं मलमासं त्यक्त्वा उत्तरॆ शुद्धमासॆ दॆवकार्याणि पितृकार्याणि च कार्याणीत्यर्धः ॥
25
DF
JGA
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता मध्याधिमासः
अत्रासंक्रांतिमासॊधिमासस्स्फुटस्स्यादिति, पूर्वॊदाहृत सिद्धांत शिरॊमणि कारवचनॆ स्फुटाधिकमासदर्शनान्मध्याधि मासॊप्यस्त्रीत्यवगम्यतॆ, तथा च ब्रह्मसिद्धांतॆ, यन्मासांतॆ मध्यमस्स्यान्मध्यार्कस्य सचाधिक इति यस्य, मासस्यांतॆ दर्शॆमध्यार्कस्य मध्यसूर्यस्या संक्रमस्संक्रांत्यभावस्स मध्याधिमास इत्यर्धः, सिद्धांतशॆखरॆपि,
मध्यमनंत्रमयॊर्मध्यॆ मध्यार्क चंद्रयॊर्यॊगॆ, अधिमानन्संनर्प स्स्फुटयॊरंहस्पतिर्भवॆद्यॊग, इति. मार्कंडॆयॊपि,
रविमध्यमसंक्रांति प्रवॆशरहितॊ भवॆदधिकः, मध्यश्चंद्रमासॊ मध्याधिक लक्षणंचैतदिति. स्फुटाधिमासॆ श्रातस्मार्तकर्मनिषॆधः
अतस्त्वधिमासमध्याधि मासयॊ स्स्फुटाधिमास ऎव भौत स्मार्तादिक्रिया निषॆधपरः, नपुनर्मध्याधि मासः अत ऎवॊकं स्मृत्यंतरॆ,
श्लॊ॥ स्फुटाधिमासाविथॆया श्रातस्मार्तनिषॆधकाः ।
खचरानयनार्धं च स्मृतामध्याधिमासका ॥ इति. खचराग्रहाः मार्कंडॆयॊपि,
विद्वांसत्त्वचार्यानिरस्यमध्याधिकमासं, कुर्युस्स्फुटमासॆन हीयतॊधिकस्सष्ट ऎवस्यादिति. मध्यममानसिद्धाधिमासः
तत्र मध्यममानसिद्धाधिकमासागमन कालस्मृत्यंतरॆभिहितः
खाक्षाधिकविनाद्यैकनाड्या वै चांद्रवासरात् । सौरॊतिरिच्यतॆयस्माद्वासरॊ ब्रह्मनंदन शराक्षनाडिकाभिश्च सौरॊ वै चांद्रमासतः तथैकादशभिस्सौरॊ दिव सैरिंदुवत्सरात्
साष्टमा सॆबद्वितयॆ तस्मान्मासॊतिरिच्यतॆ सॊधिमास, इति प्रॊक्तस्सर्वकर्म सुगर्षित । इति.
अस्यायमर्थः, भिक्षाधिक विना ड्यैकनाड्या पंचाशद्विघटिकॊत्तरया ऎकनाड्या सौरदिवसश्चांद्र दिवसादतिरिच्यतॆ, शराक्षनाडिकाभिः पंचॊत्तर पंचाश दटि काभिस्सौरमानश्चंद्रमासादतिरिच्यतॆ, अनॆनैव
26
कालनिर्णयचंद्रिका
विधानॆन न्यायॆन सौरसंवत्सरॊज्यॆकादशिभिर्दिनैश्चांद्रवत्सरा दतिरिच्यतॆ, ऎवं चांद्रसंवत्सर द्वयं द्वाविंशतिभिर्दिनै रधिकं भवति, तदुपरि सौरमासाष्टकं चांद्रमासाष्टकांतॆ सार्जेस्सप्तभिर्दिनैरतिरिच्यतॆ,
ऎवं द्वाविंशतिदिनानि, सार्धसप्तच दिनानि च मिळित्वादिनाल्डॊनॊ मासॊभवति, सॊयमधिमासः, अनॆनैवाभिप्रायॆण विष्णुधर्मॊत्तरॊपि,
श्लॊ॥ सौरॆणामिस्तुमानॆन यदाभवति भार्गव
सावनॆतुतदामानॆ दिनषट्कं न पूर्यतॆ दिनरात्राश्चतॆ रामप्रॊक्तास्संवत्सरॆणषट् सौरसंवत्सरस्यांतॆ मानॆन शशिजॆनतु ऎकादशातिरिच्यंतॆ दिनानि भृगुनंदन समाद्वयॆ साष्टमासॆ तस्मान्मासॊतिरिच्यतॆ पदाधिमासकः प्रॊक्तः काम्यकर्मसुगर्षित ॥ इति.
समाद्वयं वत्सरद्वयमित्यर्धः, तत्रापि दिनादन्यून ऎव मास स्संभवति, अवशिष्टदिनार्ध पूरणंतु यथॊक्त कालादूर्ध्वं षॊडशभिर्दिनै स्संपद्यत इत्युक्तम्. वासिष्ठसिद्धांतॆ,
द्वात्रिंशत्फलुमासाषॊडशदिवसाश्चनाडिकाः पंच, अधिमासांतरमॆत द्विनाडि का: पंचपंचाशदिति, तदपि,
श्लॊ! गतॆ वर्षद्वयॆ सार्टॆ पंचपक्षॆ दिनद्वयॆ ।
दिवसस्याष्टमॆ भागॆ पतत्यॆकॊधिमासक ॥ इति.
सिद्धांतशॆखरॆपि,
श्लॊ. द्वात्रिंशद्भिर्गतैर्मासैद्देनैषॊडशभिस्तथा ।
घटिकानां चतुषॆण पतत्यॆकॊधिमासक ॥ इति. स्फुटमान सिद्धाधिमासः
ऎवं मध्यममानप्रवृत्ताधिमासागमनकाल मभिधायॆदानीं स्फुटमानसिद्धाधिमासकालॊ निरूप्यतॆ, तत्र काठकगृह्यं,
श्लॊ! यस्मिन्मासॆन संक्रांतिस्संक्रांतिद्वयमॆन वा ।
मलमासस्सविश्लॆयॊ मासॆत्रिंशत्तमॆ भवॆत् ॥ इति.
27
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
अत्र यस्मिन्मा सॆन संक्रांतिरित्यनॆन संक्रांतिरहितॊधि मासॊ विवक्षित: संक्रांति द्वयमॆववॆत्यनॆन द्विसंक्रांतिकः क्षयमासॊविवक्षितः तल्लक्षणं विस्तरतः पुरतॊ वक्ष्यामः, मलमास स्सविजॆय इत्यॆतदधिमासॆ क्षयमासॆन वर्ततॆ, मासॆ त्रिंशत्तमॆ भवॆदित्यनॆनाधि मासांतरकाल इयानॆवॆति न वाच्यं न्यूनाधिक संख्यया कालस्य चतुर्धा दर्शनात्, तथा च ज्यॊतिस्सारॆ,
श्लॊ॥ अधिकादधिकप्राप्तीर्मास संख्या चतुर्विधा ।
मामॆचैकॊनकॆ त्रिंश त्रिंशन्मासॆ तथा पुनः
पंचत्रिंशॆधषट्रिंशॆ त्वन्यमासॊ नचाधिक ॥ इति. अधिमासॊदाहरणम्
ऎवं चतुर्था प्राप्ता अभिमासा उदाह्रीयंतॆ, चतुस्सप्तत्यधिक पंचशतॊत्तर सहस्र संख्यापरिमिति 1574 शालिवाहनशककालॆ खरसंवत्सरॆ आश्वयुजमासॊधिकः, तदुपरि नंदन विजय संवत्सरव्यवहितॆ,
जयसंवत्सरॆ भाद्रपदमासॊधिकः तत्र खर संवत्सराश्वयुजादारभ्यगणनायां जय संवत्सर भाद्रपद्यस्यषट्रिंशत्वं संपद्यतॆ, तदुपरितन मन्मधदुर्मुखि संवत्सरव्यवहितॆ हॆवळंबि संवत्सरॆ श्रावणमासॊधिकः, तत्रापि षट्रिंशत्वं संपद्यतॆ, तदुपरितन विळंबिविकारि संवत्सरव्यवहितॆ शार्वरिसंवत्सरॆ ज्यॆष्ठमासॊधिकः, तत्रपंचत्रिंशत्वं संपद्यतॆ, तदुपरितन प्लव शुभकृत्संवत्सर व्यवहितॆ शॊभकृत्संवत्सर चैत्रॊधिकः, तत्रापि पंचत्रिंशत्वं संपद्यतॆ, तदुपरितन
क्रॊधसंवत्सर व्यवहितॆ विश्वावसु संवत्सरॆ श्रावणाधिकः, तत्रिकॊन त्रिंशत्वं, तदुपरितन पराभव प्लवंग संवत्सरव्यवहितॆ कीलकसंवत्सरॆ आषाढधिकः, तत्र षट्रिंशत्वं, तदुपरितन सौम्यसाधारण संवत्सरव्यवहितॆ विरॊधिकृत्संवत्सरॆ वैशाखाधिकः, तत्र पंचत्रिंशत्वं, तदुपरितन परीधावि संवत्सर व्यवहितॆ प्रमादीच संवत्सरॆ भाद्रपदॊधिकः, त्मकॊनत्रिंशत्वं, तदुपरितन आनंदराक्षससंवत्सर व्यवहितॆ नलसंवत्सरॆ श्रावणाधिक: तत्र षट्रिंशत्वं तदुपरितन पिंगळकालयुक्ति संवत्सरव्यवहितॆ सिद्दार्धिसंवत्सरॆ ज्यॆष्णॊधिकः, तत्र पंचत्रिंशत्वं तदुपरितन
रौद्रिसंवत्सरव्यवहितॆ दुर्मति संवत्सरॆ आश्वयुजस्संक्रांतिरहितस्संसर्पाख्य प्रिंशद्दिनात्मक ऎव नषष्टि दीनात्मकः तस्य नाधिमाससंज्ञा तलक्षणंत्व ग्रॆविस्तरतॊ वक्ष्यामः तत्र सिद्दार्धि संवत्सरॆ ज्यॆष्ठमासादारभ्य गणनायां दुर्मत्याश्वयुज स्यैकॊनत्रिंशत्वं तस्मिन्नॆवाबॆ पौषमासॊद्विसंक्रांति स्सन्नंहस्पत्याख्यः क्षयमासः, तदुपरितन दुंदुभिसंवत्सर चैत्रमासॊधिकः, तत्र सिद्दार्धिसंवत्सर ज्यॆष्ठमासादारथ्य गणनायां दुंदुभिसंवत्सर चैत्रस्य पंचत्रिंशत्वं तदुपरितन रुधिरॊद्गारि संवत्सरव्यवहितॆ रक्ताक्षि संवत्सरॆ श्रावडॊधिकः, तत्र दुंदुभिसंवत्सर चैत्रादारभ्य गणनायां रक्ताक्षि श्रावणस्यैकॊनत्रिंशत्वं, ऎवमॆवॊत्तरत्राप्यधिक मासाः द्रष्टव्याः, ऎवमुक्त रीत्या कालाधिक्यादधिमासा उक्ताः, तत्राधिमासा ऎव मलमासाः तॆषामपि कालाधिक्यमॆव निमित्तत्त्वात् ॥
28
कालनिर्थयचंद्रिका
तथा च गृह्यपरिशिष्ठ,
श्लॊ। मलंवदंति कालस्य मासं कालविरॊधिकमिति ।
कालस्याधिकं मलंमासं कालविदॊवदं तीत्यन्वयः ॥ ननु, कालाधिक्यमात्रॆण मलश्वॆ प्रतिपदादि तिथिवृद्धॆपि मलत्वं प्रसज्यॆतॆति चॆत्, कालाधिक्यॆसति नपुंसकत्वॆन मलत्वाभ्युपगमात्. मलत्व निरूपणम् मलत्वं च ज्यॊतिश्शास्टॆभिहितं, श्लॊ॥ असंक्रांतॊ हियॊ मासः कदाचितिथिवृद्धितः ।
कालांतरात्समायाति स नपुंसक इष्यत ॥ इति.
वुरुषन्य सूर्यस्य तत्र राशिव्रवॆशाभावान्नवुंनकत्वं तदवि तत्रै वॊकं, * अरुणस्सूर्यॊभानुस्तपनश्चंद्रॊ रविर्गभस्तिश्च, अर्यमाहिरण्यरॆतादिवाकरॊमित्र विष्णुच, ऎतॆ
द्वादशसूर्यास्स्युर्मघाद्वॆषूदयंतिमासॆषु, निस्सूर्यॊधिकमासॊ मलिम्लु चाख्यस्ततः पापः,
श्लॊ॥ मासॆषु द्वादशादित्यास्तव्यंतॆ हि यथाक्रमम् ।
नपुंसकॆधिकॆमासॆ मंडलं तपतॆरवि रिति ॥ मलत्वं च तस्य राक्षसैराक्रांतत्वात्, तथा च शातातपः,
श्लॊ॥ वत्सरांतर्गतः पापॊ यज्ञानां फलनाशकृत्
नैरृतैर्यातुधानाद्यैस्समाक्रांतॊ विनाशकैः - -मलिष्णु चैस्समाक्रांतस्सूर्यसंक्रांतिवर्जितः -
मलिष्णुचं विजानीयाद्गितं सर्वकर्मस्विति ॥ अयंचाधि मासश्चांद्र ऎव नतु सौरः,
श्लॊ॥ अस्तित्रयॊदशॊमासस्सचक्रुत्या निगद्यतॆ ।
असौ चांद्रॊ न सौरस्स्यान्नास्ति सौरस्त्रयॊदश ॥ इति. गालवस्मरणात्, इत्यलंभूयसा, ऎवमधिमासस्वरूपं निरूपितम् । क्षयमासस्वरूपम्
अध क्षयमासस्वरूपं निरूप्यतॆ, द्विसंक्रांतिमासः क्षयाख्यः, कदाचिदिति, यस्मिन्मासॆ संक्रांतिद्वितयं संभवति, सः क्षयमासः, स च कार्तीकादिमासॆषु त्रिष न्यतमॊ भवति, अन्यधा
29
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता . अन्यमा सॆषु कार्तिकादिमासत्रय व्यतिरिकॆषु माघादि नवसु मासॆषु नस्यान्नसंभवति, तदावर्षमध्यॆढमास द्वयं चॆति, यस्मिन्वथॆ क्षयमासस्संभवति, तस्मिन्वरॆ क्षयमासात्पूर्वं कश्चिदनंक्रांतॊधि मासॊ भवति, क्षयमा सादूर्ध्वमव्यव रॊदि मानन्नंभवति, वर्षमध्यॆढमासद्वयमित्यत्र वर्षस्य द्वादशमासात्मकत्वान्नचैत्रादितॊ नियमः किंतु क्षयमासप्राचीना संक्रांतमासादॆव नियमः, तन्मासमारभ्य पुनस्तन्मास पर्यंतं वर्षः, तन्मध्यॆ संसर्पांहस्पत्यधिमासाभवति, द्वादशमासास्संवत्सर इत्यस्यानित्यवच्छुतॆस्सामान्यॆन पुरुषॆच्छानियामकत्वॆन प्रवृत्तत्वात्, तत्रपूर्वॊ संक्रांतः, संसर्पः द्विसंक्रांत:, क्षयमासॊंहस्पतिः, उत्तरासंक्रांतॊधि मासः, अतऎवॊक्तं कश्यपॆन,
कार्तिकादित्रयात्पूर्वं चैत्रमासादिसप्तकॆ संक्रांतिरहितश्चांद्रस्संसर्प इति कथ्यतॆ कार्तिकादित्रयॆचैव यत्रकु पिवागतः, संक्रांतिद्वयंसंयुक्तश्चंद्रॊंहस्पतिरिष्यतॆ,
तदूर्वं त्रिषुमासॆषु संक्रांतिरहितॊधिक, इति. संसर्पाधिमासत्रयॆ शुभकर्मनिषॆधः बार्हस्पत्यॆपि,
श्लॊ॥ यस्मिन्मसॆन संक्रांतिस्संक्रांतिद्वयमॆववा ।
संसर्पांहस्पतीमासावधिमासश्च निंदिताविति ॥
आद्यॊ संक्रांतस्संसर्पः, अंहस्पतिर्मानः, क्षयमासः अभिमासश्चॆति द्वितीया संक्रांतॊ धिमास इत्यर्धः, अत्र निंदिताविवाहादाविति शॆषः तधा च ज्यॊतिश्शास्तॆ,
श्लॊ! यद्वर्षमध्यॆधिकमासयुग्मं तत्कार्तिकादित्रितयॆ क्षयाख्यः ।
मासत्रयंत्याज्यमिदं प्रयत्नाद्विवाह यज्ञॊत्सवमंगळॆष्विति ॥ स्मृत्यंतरॆप्युक्तं,
श्लॊ॥ असंक्रांतावॆकवरॆद्वौचॆत्संसर्प आदिमः
क्षयमासॊद्विसंक्रांतस्सचांहस्पतिसंकः । त्रयस्याज्याविवाहादौ संसर्पांहस्पती उभौ ।
शु श्रॊतॆ तथास्मार्ते मलमासौ विवॆचिताविति ॥ अत्र श्रॊतस्मार्तयॊर्बु, संसर्पांहस्पती शुद्धावित्यनॆन द्वितीयाधिमासस्यापि शुद्धत्वमवगम्यतॆ, तत्रापि श्रातस्मार्तकर्मण्रप्रायकत्वात्, तदप्यनन्यगतिक नित्यनैमित्तिकाभिप्रायम् ।
30
कालनिर्णयचंद्रिका
अतऎव गृह्यपरिशिष्ट,
मलॆ नन्यगतिं नित्यांकुर्यान्नैमित्तिकं क्रियामिति, अन्यान्य प्यॆवंविधानि कर्तव्याकर्तव्य विधायकानि वचनानि पुरतॊ वक्ष्याम इत्यलं शाखाचंक्रमणॆन, अत्र यद्यपि तदावर्षमध्यॆधि मास द्वयंचॆति पूर्वॊदाहृत सिद्धांत शिरॊमणिकार वचनॆ यद्यर्धमध्यॆ धिमासयुग्ममिति, ज्यॊतिश्शास्त्रवचनॆच क्षयमासप्राचीना संक्रांतस्याप्यधिक शब्दः प्रयुक्त: । तथापि तस्यकालाधिक्याभावादमासॊ न भवति, किंतु संसर्पनामकॊ भवति, यत्रयक्ष पूर्वासंक्रांतस्याधिकशब्द प्रयॊगॊ दृश्यतॆ, तत्र तत्राप्यॊपचारिकमात्रमॆवॆत्यव गंतव्यम्, तत्रवसिष्ठः,
श्लॊ॥ सर्वॆषुमासॆष्वधिकमासकस्स्यात्तुलादि षट्कॆपि च शून्यमासः ।
- संसर्पकः पूर्वभवॊधि मासः पश्चाद्भवॊंहस्पति नामधॆय ॥ इलि.
पूर्वभवॊधिमासस्संसर्पः, पश्चाद्भवस्वधीमास ऎव, तयॊर्मध्यवर्ति द्विसंक्रांतॊ यः क्षयमासस्सॊंहस्पतिनामधॆय इत्यर्धः,
पूर्वाधिमासस्याधिकत्व निषॆधः
-पूर्वासंक्रांतस्याधिकत्वनिषॆधॊ ज्यॊतिस्सिद्धांतॆ व्यभिहितः श्लॊ॥ कन्याधटगतॆसूर्यॆ वृश्चिकॆवाध धन्वनि ।
मकरॆवाधकुंभॆवा नाधिमासॊ विधीयतॆ ॥ धलस्तुला, वृश्चिकादिच तृषुमासॆषु यदा क्षयमास प्राप्तिस्तदा कन्यातुलयॊस्सूर्यॆ वर्तमानॆ सत्य संक्रांतॊपि नाधीमासः, कन्याधटगत इत्युपलक्षणम्, ब्रह्मसिद्धांतॆपि, चैत्रादर्वाज्नाधिमासः परतस्त्वधिकॊ भवॆदिति । अयमर्ध.. चैत्रादारभ्यॊ परितनमामॆषु, यौकौचिद्वैमासावसंक्रांतौ तदा तयॊरर्वा गर्वाचीनः, पूर्वॊनाधिमासः, उत्तरस्तु भवत्यधिमासः, पूर्वासंक्रांतस्याधिकत्व निषॆधस्त्रिंशद्दिनाभिप्रायण, अत ऎव ज्यॊतिश्शास्तॆ, अधिकॊयस्स्फुटगत्या तल्लक्षण लक्षितस्संसर्पः, त्रिंशद्दिनस्य तस्य स्वसंज्ञकत्वाद्युषष्टिमुत्वं नॆति, द्युषष्टिमत्वं नषष्टिमत्वं, अनॆनैवाभिप्रायॆण स्मृत्यंतरॆप्युक्तम्,
श्लॊ॥ ऎकस्मिन्वत्सरॆस्यातां द्वौमासावधिमासकौ ।
पूर्वॊमासस्तुसंसर्पश्चात्तरस्वधिकॊ भवॆत् ॥
31
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता संहितार्णवॆपि, श्लॊ! द्युषष्टि कल्पनानास्ति तस्मिंत्संसर्पसंजिकॆ - शुंदुमासॆ शुद्धार्कसंक्रमद्वयमस्ति चॆत्
शून्यमासस्सविज्जीयॊ न तत्र शुभमाचरॆदिति ॥ अत्र शुद्धशब्दस्स्फुटमासवाचकः, ज्यॊतिस्सारॆपि, श्लॊ॥ स्फुटसंक्रांति हीनॊयॊ मासस्संसर्पसंज्ञकः
तस्यद्युषष्टिमत्वंतु ब्रह्मणा च निराकृतं गणितादपिमासॊयं दिनषष्ट्यात्मकॊ नहि
अतस्संसर्प इत्युक्तसदापद्माननादिभिरिति ॥ धवळॆपि,
श्लॊ॥ ऎकत्रमासद्वितयं यदि स्याद्ववॆधिकं तत्परतॊधिमासः ।
त्रयॊदशंतु श्रुतिराहमासं चतुर्दशः क्वापि नचास्तिदृष्ट ॥ इति.
ऎकस्मिन्वयद्यसंक्रमं मासद्वितयंस्यात्त दापूर्वा संक्रमस्य संसर्पाख्यस्य त्रिंशद्दिनात्मकत्वॆन परासंक्रमस्याधिकसंजिकस्य षष्टिदिनात्मकत्वॆन चतुर्दशमासनिवृत्तित्वं त्रयॊदश मासत्वं च भवतीति वचनाभिप्रायः, अस्यसंसर्पाख्यस्य कर्मारता ब्रह्मसिद्धांतॆ दर्शिता ।
श्लॊ॥ मासद्वयॆज मध्यॆतु संक्रांत्नि यदाभवॆत् ।
प्राकृतस्तत्रपूर्वस्स्यादधिमासस्तथॊत्तर ॥ इति. जाबालिरपि,
श्लॊ॥ ऎकस्मिन्नदि वन्डॆ चॆद्वैमासावधिमासकौ ।
प्राकृतस्तत्रपूर्वस्स्या दधिमासस्तथॊत्तर ॥ इति. स्मृत्यंतरॆपि,
श्लॊ॥ अभॆधिमासयुगलं भवॆद्यस्मिन्नसंक्रमं ।
शुद्धमासस्तयॊः पूर्वस्वधीमासस्तथॊत्तर ॥ इति.
अत्रक्षयमासापॆक्षया पूर्वॊत्तरशब्दप्रयॊगः, अतः क्षयमासॊभय पार्श्ववरिनॊ रसंक्रांतयॊर्द्वयॊर्मासयॊर्मध्यॆ यः पूर्वॊ संक्रांतस्संसर्पाख्य स्सप्राकृतश्शुद्धः कर्मार्त: । यस्तूत्तरॊ संक्रांतस्स ऎवाधिमासः, अधिमास संबंधितॊ विधिनिषॆधास्तस्मिन्नॆव भवंतीति वचनत्रयस्याभिप्रायः, ऎतादृशमॆक वर्षसं मलमासत्रयं चॊदाहरिष्यॆ ।
कालनिर्णयचंद्रिका
मलमासत्रयॊदाहरणम्
चतुस्सप्तत्युत्तरशतवर्नै: परिमित शालिवाहनशककालॆसति समनंतर भावीयॊनंदनसंवत्सर स्तस्मिनाद्रपदामावास्यायां कन्यासंक्रांतिस्तत ऊर्ध्वमसंक्रांत आश्वयुजः संसर्पस्तमतीत्यॊत्तरयॊ र्मासयॊः क्रमॆण तुला वृश्चिकसंक्रांतीतावॆव कार्तिकमार्गशीर्षमासौ तदनंतरमॆकस्मिन्नॆवमासॆ शुक्ल प्रतिपदिधनुस्संक्रांतिः दर्शॆ मकरसंक्रांति: अयमॆवद्विसंक्रांतः क्षयाख्यः पौषमासस्तदनंतरं माघमासॆ दर्शॆ कुंभसंक्रांति: तदनंतरमसंक्रांत: फाल्गुनॊधिमासस्तमतीत्यॊत्तरस्यां शुद्धफाल्गुनशुक्लप्रतिपदि मीनसंक्रांतिरॆव मॆकस्मिन्वरॆ द्वावसंक्रांतावॆकॊद्विसंक्रांत, इति. यथॊकमासत्रितयं संपद्यतॆ ॥
ननु,
श्लॊ। मॆषादि ‘ सवितरि यॊयॊमासः प्रपूर्यतॆ
चांद्रश्चैत्राध्यस्सजॆय ......... इत्यादि ज्यॊतिश्शास्राक्षक्रमॆण तुलाराशि स्टॆ रनौ मासपूर्तिश्चॆत्तस्याश्वयुजत्वं वृश्चिक रवा मासपूर्तिश्चॆत्तस्य कार्तिकत्वं धनुसॆरनौ मासपूर्तिश्चॆत्तस्य मार्गशीर्षत्वं च प्रतीयतॆ तथासति पूर्वॊदाहृतॆष्वाश्वयुजकार्तिकमार्गशीर्दॆषु तत्संबंधि तुलावृश्चिकधनुस्संक्रांतयॊ न भवंति तत्राश्वयुजस्वसंक्रांत ऎव तत्संबंधिन्यां तुलसंक्रांतौ पूर्णमासस्य कार्तिकत्वं कार्तिकमास संबंधिन्यां वृश्चिक संक्रांतौ पूर्णस्यमासस्य मार्गशीर्षत्वं मार्गशीर्षमास संबंधिन्यां धनुस्संक्रांतौ मकरस्यापि मासस्यपूर्तिर्भवति अतस्तॆषां आश्वयुजादीनां त्रयाणां स्वस्वसंक्रांत् स्वस्वमासपूर्त्यसंभवात् आश्वयुजादिनामधॆयत्वं कथमुपयुज्यत इतिचॆन्मैवं चैत्रादिषु मॆषादि संक्रांतिनियमस्य शून्याधि मासानागमन कालविषयत्वात् ॥
अत ऎव वृद्धवसिष्ठः, श्लॊ॥ चैत्रादिमासॆषु यथाक्रमॆण मॆषादयॊ द्वादश राशयस्स्यु ।
शून्याधिमासॆषु समागतॆषु चलंति तॆभ्यॊनियतिंविनापीति ॥ राशिशब्रात्र संक्रांतिपरः यस्मिन्नट्टॆ शून्याधिमासानस्युस्तस्मिन्नट्टॆ चैत्रादि द्वादशसु मासॆषु
मॆषाद्वाद्वादशसंक्रांतयॊ यथाक्रमं नियमॆनस्युः यस्मिन्नट्टॆ शून्याधिमासास्समागच्छॆयुः तस्मिन्नट्टॆ तॆभ्यश्चित्रादिभ्यॊ नियतिं नियमं विना चलंति, शून्यमासः क्षयमासः । अनॆ वाभिप्रायण महाभारतॆपि, श्लॊ! - मॆषादयॊ द्वादशस्युमैत्रादिषु यथाक्रमम् ।
क्षयाधिकॆष्वागतॆषु नियमॊयं न लभ्यत ॥ इति.
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
कश्यपॊषि,
श्लॊ॥ संक्रांतयस्स्युर्मॆषाद्याश्चित्रमासादिषु क्रमात् ।
नियमॊ न भवॆत्सॊयं मलमासॆ समागत ॥ इति.
मलमासः क्षयमासः अधिमासश्च ऎवमसंक्रांतस्याश्वयुजत्वं तत्संबंधि तुला संक्रांतौ पूर्णस्यमासस्य कार्तिकत्वं कार्तिकमास संबंधि वृश्चिकसंक्रांतौ पूर्णस्य मासस्य मार्गशीर्षत्वंचॆति सिद्धं अत्राश्वयुजस्या संक्रांतत्वॆपि कालाधिक्याभावात्तत्संबंधि तुलासंक्रांतावितर मासपूर्ति संभवाच्चाश्वयुजस्य शुद्धत्वं, तथैव कार्तिकमाससंबंधिन्यां वृश्चिकसंक्रांतौ स्वकीयमासपूर्यसंभवॆ इतरमासपूर्तिसंभवात्कार्तिकस्यापि शुद्धत्वं, मार्गशीर्ष संबंधिन्यां धनुस्संक्रांतौतु न स्वकीयमासपूर्तिसंभवॊ नापी तरमासपूर्ति संभवश्च, अतॊ न तस्य मार्गशीर्षस्य शुद्धत्वं, अत ऎवयास्तम्रत्यानित्यनैमित्तिका: क्रियास्तास्सर्वाः द्विसंक्रांतॆ क्षयाख्यॆ पौषॆमास्यॆव कर्तव्या इत्युत्तरत्र कर्तव्याकर्तव्यनिरूपणॆ विधीयंतॆ, तथा च सत्यव्रतः,
श्लॊ/ ऎक ऎवहि यॊ मासस्संक्रांतिद्वयसंयुतः ।
मासद्वयकृतं कर्म तस्मिन्नॆव प्रशस्यत ॥ इति. .
यॊह्यॆकमासस्संक्रांतिद्वयसंयुतॊ भवति, तत्र प्रथम संक्रांति संबंधीयॊ मासस्तन्मास प्रयुक्तं द्वितीयसंक्रांति संबंधमास प्रयुक्तमपि नित्यनैमित्तिकादिकं कर्म तस्मिन् द्विसंक्रांतिमास्यॆवकर्तव्यमित्यर्धः, तत्राय मभिप्रायः, यदा ऎकस्मिन्नॆवमासॆ शुक्लप्रतिपदि धनुस्संक्रांति: दर्शॆ मकर संक्रांतिः, अयमॆवद्विसंक्रांतः क्षयाख्यः पौषमासः तत्र प्राथमिक धनुस्संक्रांति संबंधि मार्गशीर्षमासप्रयुक्तं द्वितीयमकरसंक्रांति संबंधि पौषमासप्रयुक्तं
च नित्यनैमित्तिकादिकं कर्म तस्मिन् द्विसंक्रांतॆ पौषमास्यॆव कर्तव्यमिति सिद्धं द्विसंक्रांतियुक्तस्य क्षयसंज्ञाया मुपपत्तिरुच्यतॆ । मॆषादिस्टॆ सवितरियॊयॊमासः प्रपूर्यतॆ, चांद्रश्चॆत्राद्यस्सजॆय, इत्यादि पूर्वॊक्त ज्यॊतिश्शास्त्रानुसारॆण धनुस्फॆरनौ मासःपूर्णश्चॆत्तस्य मार्गशीर्षत्वं प्राप्यतॆ तथा पूर्वॊदाहृतॆ द्विसंक्रांतिमासॆ धनुस्फॆरनौ समासःपूर्णः किंतु मकरसॆ रनौ मासःपूर्ण: अतस्तस्य पौषमासत्वं संपन्नं, तथा च मार्गशीर्ष संबंधिन्याः धनुस्संक्रांतॆ स्तत्र लुप्तत्वात स्यैव क्षयसंज्ञायुक्ता, संक्रांतॆर्लॊपॊ नाम तत्र मासपूर्यभाव ऎव, अत्रयॊ यं द्विसंक्रांतस्स ऎवांहस्पतिसंज्ञकश्च अंहसः पापस्यपतिरित्यंहस्पतिः, अत्रांहॊनामान्य माससंबंधि संक्रांति ग्रसनमॆव, ऎवं संसर्पांहस्पत्यधिमासा यथॊक्त क्रमॆणि कैकस्मिन्वँ संभवंति ऎवंविधमॆकवर्षस्तं मलमासत्रयं चिरॆणकालॆन समायाति, न पुनरॆकाधिमासवत्पुनः, पुनस्सहसासमायाति, द्विसंक्रांति मासः, क्षयाख्यः कदाचिदिति पूर्वॊदाहृत सिद्धांत शिरॊमणिकारवचनात्,
34
कालनिर्धयचंद्रिका
क्षयमासागमनकालः
तादृश मलमासत्रितयागमनकालपरिमाणं सिद्धांत शिरॊमणा वभिहितं, श्लॊ॥ गब्बद्रीनंदैर्मितॆशाककालॆ तिथी शौर्भविष्यत्तथांक्ष सूर्यैः ।
अगांकाग्निभूभिस्तथाप्रायशॊयं कु वॆदॆंदुवरै क्वचिदॊ कुभिश्चॆति॥ अयमर्धः, अब्ध्यदैनंदै 974 श्चतुस्सप्तत्यधिकैरव शतसंख्याकैर्वरै, परिमितॆशाक कालॆ कश्चिदुकमास त्रयॊपॆतस्संवत्सरॊगतः, तिथी : 1115 पंचदशॊत्तरैक शताधिकै स्सहस्रसंख्याकैः परिमितॆशाककालॆ यथॊकमासत्रयॊ पॆतः कश्चित्संवत्सर: अंगाक्षसूर्यै: 1256 षट्पंचाशद्युक्त द्विशताधिकैक सहस्रसंख्याकपरिमितॆ शाककालॆ यथॊक मासत्रयॊपॆतः कश्चित्संवत्सरः अगां काग्निभूमि: 1397 सप्तनवत्यु पॆतशतत्रयाधिकैकसहस्र संख्यापरिमितॆ शाककालॆ यथॊक मासत्रयॊपॆतः कश्चित्संवत्सरः कुवॆदॆंदुवरैरित्यॆषा संख्यागॊकुभिरित्यॆषा संख्याच पूर्वॊत्तरक्षयमासयॊर्व्यवधानं वदति कुवॆदॆंदुवरैरित्यत्र ऎकचत्वारिंशदधिकशतवरैः क्वचित्पूर्वॊत्तर क्षयमासयॊर्व्यवधानं भवति गॊकु भिरित्यत्रगकारॊ परिस्थित ऒकाररूपॊत्र संख्यावाचकत्वॆन परिगृह्यतॆ सचाकारादिस्वरॆषु ऋकारादि चतुष्टयवर्जितॆषु गण्यमानॆज्वॊकारॊ नवमॊ भवति कुशब्द ऎकसंख्यावाचि तद्गाकु भिरित्यनॆनैकॊनविंशति संख्यासंपद्यतॆ तावद्भिर्वत्सरैः क्वचित्पूर्वॊत्तरक्षयमासयॊर्व्यवधानं भवति समुच्चयश्चकारः कालांत रापॆक्षावाचकः पूर्वभवक्षयमासादारभ्यॊत्तरभाविक्षयमास ऎकचत्वारिंशदुत्तर शतवर्ष व्यवधानानंतरं प्रायशस्संभवति कदाचिदॆकॊनविंशतिवर्ष व्यवधाना नंतरं संभवति ऎवमुक्तविध
संख्याद्वय परिमित व्यवधानकाल व्यतिरिक्त कालांतरापॆक्षया समुच्चयचकारः प्रयुक्तः ॥ क्षयमासॊदाहरणम्
तत्र गताख्यद्रिनंदैरित्यदि पूर्वॊक्तवर्ष संख्यापरिमित शककालप्राप्ति क्षयमासानुदाहरिष्यॆ चतुस्सप्तत्युत्तरनवशत परिमितैर्वर्वै: 974 परिमितॆ शालिवाहनशककालॆ सतिसमनंतरभावीयॊ नंदन संवत्सरसस्मिन्भाद्रप दामावास्यायां कन्यासंक्रांतिः तदनंतरमसंक्रांत आश्वयुजस्संसर्पः तमतिक्रम्यॊत्तरयॊर्मासयॊ: क्रमॆण तुलावृश्चिकसंक्रांति तदनंतरमॆकस्मिन्नॆव पौषमासॆ शुक्लप्रतिपदि धनुस्संक्रांति: दर्शॆ मकरसंक्रांतिस्तदनंतरं माघमासदर्शॆ कुंभसंक्रांति स्तदनंतरमसंक्रांतिः फाल्गुनॊधिमासस्त मतिक्रम्यॊत्तरस्यां शुद्धफाल्गुनशुक्ल प्रतिपदि मीनसंक्रांति: तदनंतरं पंचदशतॊत्तरैकशताधिकॆ शकवर्षाणां सहस्रगतॆ 1115 समनंतरभाखीयः प्रमादि
संवत्सरसस्मिस्पूर्ववदाश्वयुज फाल्गुनावसंक्रांतौ संसर्पाधिकाभ्यौ मार्गशीर्षी द्विसंक्रांतस्सन् क्षयसंज्ञकः तत्र चतुस्सप्तत्युत्तर नवशतवर्ष परिमित शककालानंतरभाविनॊ नंदनसंवत्सरादारभ्य गणनायां पंचदशॊत्तरैक शताधिकसहस्रवर्ष परिमितशककालानंतरभाविनः प्रमादि संवत्सरस्यैक
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
35
चत्वारिंशदुत्तरशतवर्षव्यवधानं संभवति तदनंतरं षट्पंचाश दुत्तर द्विशताधिकॆशकवर्षाणां सहस्रगतॆ 1256 समनंतरभावी यॊ भावसंवत्सर स्तस्मिन्नाश्वयुजफाल्गुनावसंक्रांतौ पौषचूसॊ द्विसंक्रांतः क्षयसंब्लीकः तत्राप्यॆकचत्वारिंशदुत्तरशतव्यवधानं संपद्यतॆ तदनंतरं सप्तनवत्युत्तर त्रिशताधिकॆ शकवर्षाणां सहस्रगतॆ 1397 समनंतरभावी यॊ मन्मथसंवत्सर स्तस्मिन्पूर्ववदाश्वयुज फाल्गुनावसंक्रांतौ पौषमासॊ द्विसंक्रांतः क्षयसंज्ञकः तत्राप्यॆकचत्वारिंशदुत्तरशतवर्ष व्यवधानं संपद्यतॆ! तदनंतरं त्रिचत्वारिंशदुत्तरचतुश्शताधिकॆ शकवर्षाणां सहस्रगतॆ 1443 समनंतर
भावी यॊ वृषसंवत्सरसस्मिन्नाश्वयुजामावास्यायां तुलसंक्रांति स्तदनंतर मसंक्रांतः कार्तिकस्संसर्पगमतीत्यॊत्तरस्तस्मिन्मार्गशीर्दॆ शुक्लप्रतिपदि वृश्चिक संक्रांतिर्धशॆ धनुस्संक्रांतिस्तदनंतर
भाविषु च तृषु पौषमाघफाल्गुन चैत्रॆषु क्रमॆण मकरकुंभमीनमॆषसंक्रांतय स्तदनंतर मसंक्रांतॊ वैशाखाधिकः तमतिक्रम्यॊत्तरस्यां शुद्धवैशाखशुक्लप्रतिपदि वृषभसंक्रांति: अत्र षट्चत्वारिंशद्वर्ष व्यवधानं संपद्यतॆ तदनंतरं द्विषष्ट्युत्तरचतुश्शताधिकॆ शकवर्षाणां सहस्रगतॆ 1462 समनंतरभावीयश्शार्वरि संवत्सरसस्मि न्नाश्वयुजस्संक्रांतिरहितः संसर्प: मार्गशीरॊ द्विसंक्रांतः क्षयसंथिक: तदनंतरभाविनि प्लवसंवत्सरॆ चैत्राधिक: अ कॊनविंशतिवर्षव्यवधानं संपद्यतॆ तदनंतरं त्र्युत्तरषट्चताधिकॆ शकवर्षाणां सहस्रगतॆ 1603 समनंतर भाग यॊ दुर्मतिसंवत्सरसस्मिन्नाश्वयुजॊ संक्रांतस्संसर्पः पौषमासॊ द्विसंक्रांतः क्षयाख्यांहस्पति सदनंतरभाविनि दुंदुभिसंवत्सर चैत्रॊधिकः तत्र द्विषष्ट्युत्तरचतुश्शताधिकैकसहस्र 1462 वर्षपरिमित शककालानंतरभाविन श्शार्वरिसंवत्सरादारभ्य गणनायां त्र्युत्तरषट्चताधिकैकसहस्र 1603 वर्षपरिमित शककालानंतरभाविनॊ दुर्मतिसंवत्सरस्य ऎकचत्वारिंशद्युक्त शतवर्षव्यवधानं संपद्यतॆ ऎवमॆवॊत्तरत्रापि संसर्पांहस्पत्यधिमासागमनं तद्व्यवधानकालपरिमाणं च द्रष्टव्यं इत मधिकक्षयमासस्वरूपं निरूपितम्॥ मलमासॆ वर्ज्यवर्ज्य विवॆकः
अथ तत्र वर्ज्यवर्ज्यविवॆकॊ निरूप्यतॆ तत्र पैठीनसिः, श्लॊ॥ श्रॊतस्मार्त क्रियास्सर्वाद्वादशॆ मासि कीर्तिताः
त्रयॊदशॆतु सर्वास्तानिष्फला इति कीर्तिताः तस्मात्रयॊदशॆमासि कुर्यात्तानकथंचन ’कुर्वन्ननर्थमॆवाळु कुर्यादात्म विनाशनम् ॥ इति.
अत्र निष्फला इत्यनॆन फलकामनया प्रवृत्तं कर्मेवनिषिध्यत इत्यवगम्यतॆ.
36
कालनिर्णयचंद्रिका
तथा च स्मृत्यंतरॆ,
श्लॊ॥ इष्ट्यादि सर्वंकाम्यं च मलमासॆ विवर्जयॆ, दिति. जाबालिरपि,
श्लॊ॥ तिथिनक्षत्र वारॊक्तं काम्यं नैव कदाचनॆति
अयं च काम्यनिषॆधः प्रारंभसमाप्ति विषयः असूर्यानामयॆमासानतॆषु ममसम्मताः व्रतानांचैव यज्ञानामारंभश्च समापनमिति, तॆनैवॊक्तत्वात्, असूर्यास्सूर्यसंक्रांतिरहिता: मलमासा इत्यर्धः ।
व्रतारंभसमाप्ती च कर्मकाम्यं च पाप्मनः ।
प्रायश्चित्तंतु सर्वस्य मलमासॆ विवर्जयॆदिति ॥
स्मृत्यंतरवचनाच्च, अयंचारंभनिष आवश्यक काम्यकर्मारंभ व्यतिरिक्त विषयः । मलॆ आवश्यक कर्मप्रारंभः "
आवश्यकंतु मलमासॆप्रारभ्य कर्तव्यमॆव आवश्यकंतु यत्काम्य मुभय पि तत्कृतम् इति । स्मृत्यंतर वचनाल्,
उभयत्र मलमासॆ शुमासॆ च आवश्यकानि, शैतानि, स्मार्तानि, बालग्रहहरादीनि, महार्णवादि कर्मविपाक शातानि, ज्यॊतिषकानि, उत्पात शांत्यादीनि, शांतिसारावळ्यादि षू कानि, तद्यधा, मलमासॆ प्रवर्तमानॆ तदादावॆव द्वित्रिषुदिनॆषु यदिकश्चिद्भालग्रह ब्रह्मराक्षसादिना गृह्यॆत तदाग्नयॆ रक्षॊघ्नी पुरॊडाशमष्टाकपालं निर्व पॆदित्यादि विहितारक्षिघ्नॆष्टिस्सद्य ऎव कर्तव्या अन्यधा मलमासनिर्गम प्रतीक्षायां बालादि विपत्यापतॆः, तथा प्रबलज्वरादिना यदापमृत्युः, प्रसक्तसदैवयॊमृत्यॊर्बिया तस्मा ऎतां प्राजापत्याग् शतकृष्णलां निर्व पॆदित्यादि विहिता कृष्णलॆष्ठः कर्तव्या, तथा अभिचरतॊपि,
आग्ना वैष्णवमॆकादशकपालं निर्व पॆदभिचरंत्सर स्वत्याज्यॆत्यादि विहितॆष्टि स्सद्य ऎवानुषॆया, बाधकॆशत्रा प्रत्यासन्नॆसति मलमासनिर्गमप्रतीक्षां कुर्वन्नभिचारानुष्ठानॆ स्वस्यैव विपत्यापतॆः ऎवं श्रुतिविहितानि, काम्यानि, आवश्यकानि, मलमासनिर्गमप्रतीक्षायां विपत्ति हॆतूनि, यानि तानि, सर्वाणि, मलमास ऎव कर्तव्यानि, तथास्मृतिविहितान्य प्यॆवंविधान्यावश्यकानि, काम्यानि, मलमासॆ सद्य ऎवानुषॆयानि ॥ मल स्मृतिविहितावश्यक काम्यकर्म प्रारंभः
तद्यधा, प्रक्रांतॆ मलमासॆ द्वित्रिषुदिनॆषु यदि कश्चिच्छिशुर्रहादि पीडितॊ भवति, तदा शिशुग्रहहरः कर्मविपाक शास्त्रविहितॊ बलिस्तदैवानुषॆयः, अन्यथा तन्मासनिर्गम प्रतीक्षायां शिशॊर्विपत्यापतॆः, तत्रतीकारश्चैवं महार्णवादि कर्मविपाकशास्रष्वभिहितः ॥
37
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
श्लॊ॥ दॆवब्राह्मणगुर्वार्य गॊतिध्याद्यवमानिनं
शिशुं ग्रहस्संक्रमतॆ तधाज्वरयुतॊ भवॆत् अतिसारी वाव्यशॊषी पाणिपाद प्रकंपनान् तत्रलाजाः पायसं च मांसं कुक्कुटमॆवच
सहिरण्यः पूर्णकुंभ बलिर्भवति शांतिदः रक्तवस्त्रादिभिस्सम्यग्रहमभ्यर्ब्य यत्नतः वटमूलॆ बलियॊ मंत्रॆणानॆन मंत्रवित् प्रगृह्लिष्वबलिंचॆमं शिशुग्रहमहाग्रह
आतुरस्य सुखंसिद्धिं प्रयच्छत्वं महाबलॆति ॥ गर्भस्थापत्य रक्षाकृत्य प्रारंभः ।
तथा गर्भस्थापत्यरक्षार्थं प्रथम द्वितीय तृतीय मासादिष्वनुषॆयानि प्राजापत्याश्विन रौद्रबलि प्रभृतीनि कर्मविपाक संग्रहॊक्तानि मलमासॆपि कर्तव्यानि, अन्यधातन्मासनिर्गम प्रतीक्षायां गर्भस्थापत्यरक्षाभावॆन विपत्ति प्रसंगात्, तम्र्पकारस्तु,
श्लॊ॥ गर्भिणीगर्भरक्षार्धं मासॆतु प्रथमॆबलि:
प्रजापतिं समुद्दिश्य दॆयॊमंत्रॆण मंत्रिणा श्वॆतवस्त्रं पायसं च गव्यक्षीरं तथामृतं श्वॆतच्चत्रं चंदनं च श्वॆतपुष्पं तथैव च पूर्णकुंभ हॆमयुक्तॊ धूपदीपादिकॊ बलि:
स्थानॆ गवां दॊहनस्य निक्षिप्तव्यः प्रशांतय ॥ इत. तत्र मंत्रः, श्लॊ! ऎह्यॆहि भगवग्रह्मन् पूजा कर्तुं प्रजापतॆ
प्रगृह्लिष्व बलिंचॆमं नापत्यां रक्षगर्भिणीमिति ॥
द्वितीय तृतीयमासानुषॆयान्याश्विनैकादशरुद्रबलि प्रभृतीनि विस्तरभयान्नलिख्यंतॆ ॥ ज्वरशांति:
तथा ज्वरशांतिरपि कर्मविपाकसंग्रहॆ दर्शिता, ज्वरॆ तॆस्य शांत्यर्धं शिरःकंपादि रॊगिणः, जुहुया त्वंचसाहस्रं दूर्वाणां ज्वरशांतय, इति.
अभिचारशांतिहॊमः
तथा अभिचार शांत्यर्थ मभिचर्यमाणस्य हॊमॊपि तळैवदर्शितः,
अभिचारस्य शांत्यर्धं वै कंकततरूध्भवाः समिधॊ जुहुया थॊमसंख्या तत्रायुतं भवॆ, दिति.
38
कालनिर्णयचंद्रिका
अपांमार्जनम्
सर्वरॊगसाधारण मपांमार्जनं महार्णवादिकर्मविपाकशास्ट्रॆष्वभिहितम् । श्लॊ। ऎत द्रॊगपीडासु जंतूनां हित मिच्छतां,
" विष्णुभक्तॆन कर्तव्य मपां मार्जनकंपरमिति ॥
ऎवमादीनि स्मार्तानि तधा ज्यॊतिषकानि शांतिसारावळ्यादि षू कानि । त्रिविधॊत्पातशांतिः
त्रिविधॊत्पात शांत्यादीनि मलमासॆ सद्य ऎवानुषॆयानि अन्यधा मलमासनिर्गमप्रतीक्षाया मतिप्रसंगात्, तथा चॊक्तं शांतिसारावळ्यां शौनकॆन,
श्लॊ॥ अद्भुतानां च सर्वॆषां शांतिंवक्ष्यामि शौनकः ।
आश्चर्य मद्भुतं नामलक्षणॆन समाहितः दिव्यानि चांतरिक्षाणि भौमानीति त्रिधाभवॆत् ।
इत्युपक्रम्य त्रिविधॊत्पाताना मुत्पत्ति लक्षणं तत्फलं चॊक्वा, श्लॊ! ऎषां च शमनं वक्ष्यॆ श्रुत्युक्तं शास्त्रचॊदितं, शमनं शांतिः, श्लॊ॥ अकृतॆनिधनं यातॆ क्षिप्रमॆव न संशयः
• वियॊगः पुत्रपत्न्यादॆः क्षॆत्रद्रव्यादि नाशनं तद्रामॆ चैवतद्दॆशत्वनावृष्टि र्भविष्यति
यॆन कॆन प्रकारॆण फलहानि रथापि वा राजपीडा भवॆ दाशु चॊरपीडा भविष्यति
ततानचलनं वापि बंधनं शॊकमाप्नुयात् ऎतॆषां शमनार्थाय हॊमःकार्यॊ द्विजातिभि: तस्मि न्नहनिकर्तव्य श्शांतिहॊमॊ यथाविधि ॥
तदॆव मुख्यकालत्वाद्दिनशुद्धिमतःपरमि त्यंतॆन यस्मिन्नहनि उत्पातॊ जायतॆ, तस्मिन्नॆवाहनि दिनशुद्ध्यभावॆपि शांति: कर्तव्या दिनशुद्धिमतःपरमिति, तत्रैवॊक्तः, इत्यादीनि ज्यॊतिषिका न्युत्पातशांत्यादीनि पूर्वॊकानि शैतानि स्मार्तान्यपि काम्या न्यावश्यकानि मलमास निर्गमप्रतीक्षायां विपत्ति हॆतूनियानितानि सर्वाणि द्विविधॆपि मलमासॆ निमित्तानुसारॆण कर्तव्यानीत्यलं भूयसा, ऎवं प्रसक्तानुप्रसक्तं चॊक्वा प्रकृत मुनुसरामः ॥
39
मिट्टपल्लि सीतारामचंद्रसूंगा विरचिरा मलॆ अनन्यगतिक नित्यनैमित्तिक कर्मानुष्ठानम्
ऎव मावश्यक काम्यकर्मणॊ यथानुषॆय त्वाभ्यनुज्जा तथैव नित्य नैमित्तिकयॊरप्यनुषॆय त्वाभ्यनुज्जावॆदितव्या ।
श्लॊ॥ नतु त्रयॊदशॆतु सर्वास्ता निष्फला इति कीर्तिता, इति.
पूर्वॊदाहृत पैठीनसिवचनॆ सर्व शब्दाभिधाना न्नित्यनैमित्तिकयॊरपि सर्व शब्दांतः पातित्वमाशंक्य निषॆधॊवाच्यः,
श्लॊ॥ नित्यंनैमित्तिकंचैव कर्मकुर्यान्मलिष्णुच, इति. जाबालि वचनात्,
श्लॊ॥ नित्यनैमित्तिकॆ कुर्यात्रयतस्सन्मलिष्णुच, इति.
बृहस्पतिवचनाच्च, तदप्यनन्यगतिकनित्यनैमित्तिकाभिप्रायं अत ऎव कारकगृह्यॆ,
अनन्यगतिकं कुर्या न्नित्यं नैमित्तिकं मल, इति.
मलॆ मलमासॆ, गृह्यपरिशिष्ट, मलॆ नन्यगतिं नित्यां कुर्या न्नैमित्तिकीं क्रियामिति ॥ अनन्यगतिक नित्यकर्माणि
तान्यप्यनन्यगतिकानि नित्यानि ततैवाभिहितानि, अवषट्कार हॊमश्च पर्वदा ग्रयणं तथा । मलमासॆपी कर्तव्या इष्टिः काम्यास्तु वर्जयॆ, दिति.
अवषट्कारहॊमॊ नित्याग्निहॊत्रॊपासन वैश्वदॆवादयः, पर्वदर्श पौर्णमा सॆष्टि: पार्वणस्थालीपाकाश्च, आग्रयणं नवान्नॆन क्रियमाणॆष्टिः, सा च दुर्भिक्षॆ पुरातनान्नाभावॆ नित्याग्निहॊत्रॊपासन वैश्वदॆवातिथिपूजादि नित्यकर्मलॊपॆ महादॊषश्रवणा त्तदर्धं जनकार्थं च कर्तव्या, न तु सुभिक्षॆ, तस्य मलमासॆ विकल्पितत्वात्, अत ऎव पैठीनसिः,
श्लॊ॥ संक्रांतिरहितॆ मासॆ कुर्यादाग्रयणं नवॆति !
ऎतॆषा मवषट्कार हॊमानां नित्यत्वं नाग्रयणस्य नैमित्तिकत्वॆन च मलमा सॆकर्तव्यत्वं काम्यॆष्टिस्तु वर्णऎत्, न कुर्यादित्यर्थः ।
अनन्यगतिक नैमित्तिककर्माणि
अनन्यगतिकानि नैमित्तिकानि ग्रहणस्नानादीनि ऎतॆषां मलमासॆ कर्तव्यतामाह यमः, चंद्रसूर्यग्रहॆस्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासॆपॆ नित्यं नैमित्तिकं तथा ॥ इति.
कालनिर्जयचंद्रिका
बार्हस्पत्यॆपि,
श्लॊ॥ नित्यनैमित्तिकॆ कुर्या त्रयतस्समलिष्णुचॆ
तीर्थश्राद्धं गजच्छायां प्रॆत श्राद्धं तथैव चॆति मलिम्लुचॊधि मासः, अत्र यदुक्तं कश्यपॆन,
श्लॊ! यस्मिन्मासॆन संक्रांति स्संक्रांतिद्वितयं यदि
अधिमास स्सविजॆय स्सर्वकर्मबहिष्कृत, इति.
अत्र यस्मिन्मासॆन संक्रांतिरित्यनॆन संक्रांतिरहित मधिमासं, संक्रांतिद्वितय मित्यनॆन द्विसंक्रांतिकं क्षयमासं चॊक्वा, अधिमास स्सविजॆय इत्युभयॊरप्यधिक संज्ञाप्रयुक्ता, तत संक्रांतिरहितस्याधिकसंज्ञा प्रयॊगॊ युक्त ऎव, द्विसंक्रांतिमासस्य त्वापचारिकः, अन्यधा राशिद्वयं
यत्र मासिसंक्रमॆतदिवाकरः ॥ श्लॊ। नाधिमासॊ भवॆदॆष मलमासमु कॆवल इति ।
सत्यव्रत वचनविरॊधस्स्यात् तीर्थ श्राद्ध मपूर्वतीर्थ प्रयुक्तं व्यतिरिक्तं । गजच्छाया उपरागाख्याy उपरागाख्यगजच्छाया अत ऎव स्मृत्यंतरॆ,
श्लॊ! उपरागस्य कालॊय स्सूर्याचंद्रमसॊरपि
गजच्छायाह्वयंकालं प्राहुस्तं धर्मवॆदिन, इति. शातातपॊषि,
श्लॊ॥ सौंहिकॆयॊ यदास्सूर्यं ग्रसतॆ पर्वसंधिषु
गजच्चायॆति साप्रॊक्ता तस्यां श्राद्धं प्रकल्पयॆ, दिति. नचात्रगजच्छायाशबॆन,
श्लॊ॥ श्राद्धपक्षॆ त्रयॊदश्यां मघास्वींदुः करॆ रविः
यदा तदागजच्छाया श्राद्धं पुण्यै रवास्यत, इति.
आदित्य पुराणॊक्त गजच्छाया ग्राह्यॆति शंकनीयं, तस्याः कन्यागतार्कान्वितत्वॆन शुद्ध भाद्रपदापरपक्षत्रयॊदश्यां नियतत्वात्, श्राद्धपक्षॊ भाद्रपदापरपक्षः । यमॊपि, श्लॊ॥ यदॆंदु पितृदैवत्यॆ हंसश्चैव करॆ स्थितः
तिथिर्वैश्रवणीयाहि गजच्छायॆति सास्मृतॆति /
इंदुश्चंद्रः, पितृदैवत्वं मघानक्षत्रं हंसस्सूर्यः, करॊ हस्त नक्षत्रं, वैश्रवणीत्रयॊदशी, अतॊ मलमासॆ गजच्छाया शब्दस्यॊ परागत्वं युक्तम् ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता वायुपुराणॆपि,
श्लॊ॥ घृतॆन भॊजयॆ द्विपान् घृतं भूमौ समुत्सृजॆत्
ग्रहणाख्य गजच्छाया श्राद्धं कृत्वातु शॊभनमिति । तत्र गृह्यपरिशिष्ट,
श्लॊ॥ सॊमयागादि कर्माणि नित्यान्यपि मलिमुचॆ
कुर्या दनन्यगतिकं नित्यं नैमित्तिकं तथॆति ।
अत्र पूर्वार्डॆन इशब्लॊध्याहर्तव्यः यद्यवि नित्यानां कर्मणां मलमासॆ कर्तव्य त्वॊक्तिर्बहुवचनॆषु दृश्यतॆ, सॊमयागादि नित्यानां निषॆधः
तथापि सॊमयागादीनि नित्यान्यपी मलमासॆ न कुर्यादित्यः , अत ऎव स्मृत्यर्धसारॆ, वसंतात्पर्वणः प्रागेवात्सॊमयागॊ सकृतश्चॆच्छिष्टं पर्वैक मॆव तच्च मलमास दूषितं चॆत्तत्र नित्यॊपि सॊमयागॊ नकार्यस्तत्र लॊप ऎव, पत्नीरजॊदर्शनवदिति । त्रिकांडिमंडनॊपि,
श्लॊ॥ काम्यंतु यागहॊमादि न तत्रॆष्टं कदाचन
नित्यापि तत्रनैवॆष्टा क्रियागत्यंतरॆसति अत ऎवहि सॊमॆज्या वसंतॆपि मलिमुचॆ
नित्या प्यॆषा न कर्तव्या संभवा दन्यपर्वण, इति. शातातपॊपि,
श्लॊ॥ दैवात्सॊमॆन नैवॆष्टं प्राग्वसंतांत्यपर्वणः
शिष्टं पर्वैकमॆवस्यात्तच्चापि मलदूषितं तत्र सॊममुखॊ नैवकार्यॊ नित्यॊपि सन्नयम्
यागलॊपप्रसस्त च उदक्या च मलॆयथॆति । सांवत्सरिकादि नित्यनैमित्तिक निर्णयः
अथ प्रकृतमनुक्रियतॆ, कुर्यादनन्यगतिकं नित्यं नैमित्तिकं तथॆत्यत्र नित्यनैमित्तिक ग्रहणं सांवत्सरिकादॆ रप्युपलक्षणार्धं, तस्यापि नित्यनैमित्तिकत्वॆ नाभिधानात्, अत ऎवाचार दीपिकायां श्राद्धकांडॆ गौतमः,
श्लॊ/ प्रॆतश्राद्धं सपिंडांतं संक्रांति ग्रहणॆषु च
सांवत्सरॊदकुंभं च नित्यं नैमित्तिकं स्मृतमिति
42
कालनिर्णयचंद्रिका मृताहॆहरहर्दर्शश्राद्धं यच्च महालयॆ तन्नित्यमुदितं सद्फिर्नित्यवत्तद्विधानत, इति.
अतॊ नित्यनैमित्तिकत्वॆन सांवत्सरिक श्राद्धं मलमासॆ कार्यम् । मलमासॆ प्रथमार्धिक निर्णयः
तदपि प्रथमार्धिकमात्रमॆव, अत ऎव वसिष्ठः, श्लॊ॥ असंक्रांतॆपि कर्तव्यमाब्दिकं प्रथमं द्विजैः
तथैव मासिकं श्राद्धं सपिंडीकरणं तथॆति !
शुद्धमासमृतस्य प्रथमार्धिक मसंक्रांतॆ अधिमासॆ कर्तव्यमित्यर्धः, व्यासॊपि,
श्लॊ॥ मृतिर्यन्नाम्निमानॆस्यात्तन्ना म्म्यॆवाब्दिकं भवॆत्
तौद्वौचॆ दधिकॆत्वाद्यं द्वितीयादीनि तूत्तर, इति,
आद्यं प्रथमार्धिक मधिमासॆ कार्यं, द्वितीयादीनि द्वितीय तृतीय वर्षादिकविहित प्रतिसांवत्सरिकानि शुद्धमासमृतानां क्वचित्तस्यैव मासस्याधिकत्व प्राप्ति शुद्धमास ऎव कार्याणीत्यर्धः
संग्रहकारॊपि, श्लॊ॥ शुद्धमासमृतानांतं मलिनॆ प्रथमार्धिकं
मलमासमृतानांतु मलॆस्यादाब्दिकांतर मिति । स्मृत्यंतरॆपि,
श्लॊ! मलमासमृतानांतु मृताहं तत्रनॊत्तरॆ
अन्यॆषा मुत्तरॆ कुर्यात्रथमं त्वधिकॆ चरॆ दिति ।
मलमासमृतानां कालांतरॆ यदि तस्यैव मासस्य मलत्व प्राप्ता, तत मलमासॆ मृताहं कुर्यात्, उत्तरॆ शुद्धमासॆ न कुर्यात्, अन्यॆषां शुद्धमासमृताना मुत्तरॆ शुद्धमासॆ कुर्यात् शुद्धमासमृतस्य प्रथमं प्रथमार्धिकं कुर्या दित्यर्धः । व्या सॊपि,
श्लॊ॥ आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मलिम्लुचॆ
त्रयॊदशॆतु संप्राप्तॆ कुर्वीत पुनराब्दिकमिति ।
पुनराब्दिकं द्वितीयादि सांवत्सरीकं त्रयॊदशॆतीतॆ चतुर्दशमासाद्य दिनॆ कुर्या दित्यर्थः, कैश्चिदॆतद्वचन मन्यथा व्याख्यातं, तद्यथा, शुद्धमासमृतस्य संवत्सरॆ पूष्णा यदि तस्यैव मासस्य
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
43 मलत्वप्राप्ति, तदा प्रथमार्धिकं मलमासॆ कृत्वातदनंतरभाविनि, तन्नामकॆ शुद्धमासॆपि, पुनरपि
प्रथमार्धिकं कुर्यादिति, तदसंगतमिव प्रतिभाति, तादृग्विधायकवचनांतरादर्शनात्, चिरंतन विश्वादर्श कालदर्शनिर्णयामृतादि बहुस्मृतिकारै रनादृतत्वाच्च, अतश्शुद्धमासमृतस्य प्रथमार्धिकं मलमास ऎव कुर्यात्, नपुनश्शुद्धमासॆ, नन्वॆवं शुद्धमासमृतस्य प्रथमार्धिकं यथा मलमासॆ तथैव प्रतिसांवत्सरीकमपि मलमास ऎव भवतु न्यायस्य तुल्यत्वादितिचॆन्न ।
श्लॊ॥ असंक्रांतॆपि कर्तव्यमाब्दिकं प्रथमं द्विजैः
आब्दिकं प्रथमं यत्स्यात्तत्कुर्वीत मलिमुच, इति.
वसिष्ठयमाभ्यां , तत्र प्रथमार्धिकमात्र स्यैव विध्यभिधानात् । तत्र हारीतः,
श्लॊ॥ प्रत्यर्धं द्वादशॆ मासि कार्यापिंडक्रियासुलै:
क्वचित्रयॊदशॆपि स्यादाद्यं मुक्त्वातु वत्सरमिति ।
अत्र द्वादशॆ मासिपूर्णॆ सत्यनंतरमासाद्य दिनॆ मृताहश्राद्धरूप पिंडक्रियाकार्यॆति व्याख्यॆयं, तस्यमृताहलक्षणलक्षितत्वात्, तथा च स्मृत्यर्ध सारॆ, मरणक्षणॆ यॊमासॊ यः पक्षॊ
या तिथि स्तद्दिनं तस्य मृताह, इति । व्या सॊपि,
श्लॊ॥ मासपक्षतिथिस्पृष्ट यॊ यस्मिन्मियतॆहनि
प्रत्यर्धंतु तथाभूतं क्षयाहं तस्यतं विदुरिति ।
तथाभूतं मरणलक्षणमास पक्ष तिथि स्पृष्ट कालसदृशमित्यर्धः, आद्यं मुक्त्वातु वत्सरमिति, आद्यं मलमासं, मुक्त्वा त्रयॊदशॆतीतॆ चतुर्दशमासाद्य दिनॆ सांवत्सरिकश्राद्धं कुर्यादित्यर्थः, कॆचित्तु आद्यं मुक्त्वातुवत्सरमित्यॆतदं तराधिमासॆ ऊहयित्वा श्रावणमासविहितं प्रथमार्धिकमाषाढमासॆ कार्य मित्याहुः, तदयुक्तं,
श्लॊ/ - मलिमुचॆ मासि मृतस्य पुंसस्त्रयॊदशॆतु प्रथमार्धिकं स्यात्,
मध्यॆ धिमासॆपी तथैवचस्यादंत्यधिकॆ द्वादशमास ऎवॆति ।
कारजनिना मध्याधिमा सॆपि त्रयॊदशमास ऎव प्रथमार्धिकस्य कर्तव्याभिधानात् । श्लॊ॥ मृतस्यनाम्निमासॆ स्यात्तन्नाम्न्यॆवाब्दिकं भवॆदिति ।
व्यासवचनविरॊधाच्च, पूर्वॊक्षमृताहलक्षण लक्षित तिथ्यभावाच्च, अंतिमादिमलमासविषयॆ तूक्तरीत्यॊपपद्यतॆ, अत श्शुद्धमासमृतानां प्रथमार्धिक मधिमासॆ कर्तव्यम् ॥
कालनिर्णयचंद्रिका मलॆ द्वितीयाद्याब्दिक निषॆधं
द्वितीयादीनितु शुद्धमास ऎवॆति सर्वमनवद्यं, यथाह लघुहारीतः श्लॊ॥ जातकर्मणि यच्छाद्धं दर्शश्राद्धं तदैव च
प्रतिसंवत्सरं श्राद्धं मलमासॆपि तत्कृतमिति ।
तन्मलमासमृताब्दिक विषयं, अत ऎव सत्यव्रतः, श्लॊ॥ वन्डॆ वरॆतु यच्छाद्धं मृताहॆ तन्मलिष्णु चॆ
कुर्यात्तत्रप्रमीताना मन्यॆषा मुत्तरत्वाति । भृगुरपि,
श्लॊ॥ मलमास मृतानांतु यच्छाद्धं प्रतिवत्सरं
मलमासॆ च तत्कार्यं नान्यॆषांतु कदाचनॆति । अन्यॆषां शुद्धमासमृतानां, गालवॊपि,
श्लॊ/ मलमासमृतानां तु नचॆद्भूयॊधिकमासः
तॆषामॆव भवॆच्छामितरॆषांतु पश्चिम, इति.
इतरॆषां शुद्धमासमृतानां पश्चिमॆ शुद्धमासॆ यदुक्तं व्याघ्रपादॆन, श्लॊ॥ वरॆ वर्षितु यच्छाद्धं मातापित्रॊर्मृतॆहनि
मलमासॆन तत्कार्यं व्याघ्रस्य वचनं यथॆति । यदप्युक्तं स्मृत्यंतरॆ, श्लॊ॥ अधिमासॆतु यः कुर्या त्रृतिसंवत्सरं द्विजः
आसुरं तद्भवॆ श्राद्धं पीठणां नॊपतिष्ठत, इति.
तन्मलमासा दन्यत्र मृतस्य प्रथमार्धिकव्यतिरक्त विषयं, यदुक्तं गालवॆन, श्लॊ॥ वरॆ वरॆतु यच्छाद्धं मातापितॊ र्मृतॆहनि
मासद्वयॆपि कुर्वीत व्याघ्रस्य वचनं यथॆति । यदपि मरीचिनॊक्तं, श्लॊ॥ प्रतिमासं मृताहॆ च यच्छाद्धं प्रतिवत्सरं
मन्वादौ च युगादौ च मासयॊ रुभयॊरपि ।
तद्यत्रायं मलमासमृतॊवा शुद्धमासमृतॊवॆति संदॆहस्तद्विषय मिति मंतव्यं, प्रतिमासं मृताहॆ चॆत्यॆतन्मासिक श्रादॊपलक्षणम्,
अत ऎव हारीतः, श्लॊ! अब्दमॆकं घटंदद्यादन्नंवापी सुसंचितं
संवत्सर विवृद्दॆपि प्रतिमासं च मासिक मिति । मलमासॆ मासिकादि निर्णयः वृद्धवसिष्णॊपि, मासिकमभिप्रॆत्याह
श्लॊ॥ श्राद्दीयॆहनि संप्राप्त मलमासॊ भवॆद्यदि
श्राद्धद्वयं प्रकुर्वीत कुर्वन्नॆव न मुह्यतीति ।
श्राद्धद्वयमित्यत्र मलमासॆ तदुत्तरमासॆ च मासिकश्राद्धं कुर्वीतॆत्यर्धः यमॊपि, श्लॊ॥ गर्भॆवार्डुषिकॆ भृत्यॆ श्राद्धकर्मणि मासिकॆ
सपिंडीकरणॆ नित्यॆनाधिमासं विवर्जयॆत् तीर्थस्नानं जपॊ हॊमॊ यषन्री हितिलादिभिः जातकर्मांत्यकर्माणि नवश्राद्धं तथैव च
मघात्रयॊदशीश्राद्धं श्राद्धान्यपि च षॊडश चंद्र सूर्यग्रहॆ स्नानश्राद्धदानजपादिकं कार्याणि मलमासॆपि नित्यं नैमित्तिकं तथॆति । गर्भॆ गर्भधारणमासादि प्रयुक्त पुंसवन सीमंतादिकर्मसु, वार्डुषिकॆ,
अशीति भागं गृह्लिया न्मासाध्यार्धुषिकळ्ळतॆ द्विकं शतं वा गृह्लियातृतां धर्म मनुस्मरन्निति । मन्वादिशास्राक्ष वृद्धि ग्रहणॆ, भृत्यॆभृत्यस्य वॆतनदानॆ, श्राद्धकर्मणि दर्शश्राद्धॆ, ननु, संवत्सरातिरॆकॊ वै मासॊ यस्स्यात्रयॊदशः तस्मात्रयॊदशॆ श्राद्धं न कुर्यादिंदुसंक्षय, इति.
ऋश्यशृंगॆणाधिमासॆ दर्शश्राद्धस्य प्रतिषिद्धत्वा च्छाद्धकर्मणीति सामान्यॆ नाभिहितत्वाच्च, कथमत्र दर्शश्राद्धमुपयुज्यतॆ, मैवं, अस्य प्रतिषॆधस्य दर्शॆ विहित काम्यश्राद्धविषयत्वात्, मलमासॆ दर्शश्राद्धविधायक वचनस्य विद्यमानत्वाच्च अत ऎवॊभयत्र जाबालिसंवरावाहतुः ।
श्लॊ॥ नित्यं नैमित्तिकं चैव श्राद्धं कुर्यास्मलिम्लुचॆ
तिथिनक्षत्र वारॊक्तं काम्यं नैव कदाचन
श्राद्धं दर्शॆप्यहरह श्राद्धमूनादिमासिकं मलमासॆपि कुर्वीत नित्यनैमित्तिकं तथॆति /
कालनिर्दयचंद्रिका
स्मृत्यंतरॆपि,
श्लॊ॥ जातकर्मणि यच्छाद्धं दर्शश्राद्धंतथैव च
प्रतिसंवत्सरश्राद्धं पूर्वमासॆ प्रकीर्तितमिति ।
पूर्वमासॊधिमासः, अत्र प्रतिसंवत्सर श्राद्धमिति । यत्तन्मलमास मृताब्दिकविषयमिति पूर्वमॆवॊक्तम् । मात्स्यॆपि,
श्लॊ॥ दर्शॆष्यहरहश्राद्धं दानं च प्रतिवासरं
गॊ भू तिल हिरण्यानां मासॆपि स्याम्मलिमुचॆ, इति.
मासिकॆ सपिंडीकरणा दुपरिक्रियमाणॆ सपिंडीकरणं व्यक्तं नित्यॆ संध्याद्यनुष्ठानॆ अभिमासं नवर्जयॆत् ऎतान्यधिमासॆपि कार्याणीत्यर्धः । मलॆ अनावृत्त तीर्थयात्रादि निषॆधः
तीर्धस्नान मपूर्ववृत्त तीर्थस्नानव्यतिरक्तविषयं तस्य तु मलमासॆ निषॆधदर्शनात्, तथा च यज्ञपार्श्व श्लॊ। मलमासॆ त्वनावृत्त तीर्धयात्रां विवर्जयॆदिति । स्मृतिसंग्रहॆपि,
श्लॊ॥ अनित्य मनिमित्तं च दानं च महदादिकं
अग्न्याधानाध्वरापूर्व तीर्धयात्रामरॆक्षणं दॆवारामतटाकादि प्रतिष्ठां वर्जयॆन्मल, इति.
जपस्संध्याद्यनुष्ठानविहित व्यतिरिक्त पूर्वॊपक्रांतः हॊमॊत्रॊपासन हॊमः यवही तिलादिभिरिति । तळैव हॊमद्रव्याभिधानात्, ननु, सायं प्रातरत ऊर्ध्वग हस्तॆनैतॆ आहुतितंडुलै र्यवैर्वा जुहुयादित्यापस्तंबगृह्यॆ तंडुलयवाना मॆ वॊपासनॆ हौम्यद्रव्यतयाभिधाना द्यवफ्ट् हितिलादिभिरित्य त्रैपासनॆ तिलानां हौम्यद्रव्यत्वं कथ मुपयुज्यतॆ मैवं सकामं तु
प्रीमीयवतिलै रग्नमीस्वाहॆति सायंजुहुयात्सूर्यायस्वाहॆति प्रातस्तू प्लीं द्वितीयॆ उभयत्रॆत्याश्वलायनगृह्यॆ ह्यॊपासनहौम्यद्रव्यसाहचर्यॆण तिलनाम व्यभिधानात् ॥ मलॆ जननादिनिमित्तकाभ्युदयिक श्राद्धम्
जातकर्म पुत्रजन्मनिमित्त माभ्युदयिक श्राद्धं, तथा च गौतमः, श्लॊ॥ जातकर्मणि यच्छादं नवश्राद्धं तथैव च
ग्रहणॆ पुंसवादौ च तत्पूर्वत्रपरत्रवॆति । यदि पूर्वत्रघुलमासॆ परत्रशुद्धमासॆवा जातकर्मादिनिमित्तं जायतॆ, तदा कर्तव्यमित्यर्थः ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
जातकर्म च पुंसूति स्सीमंतॊ न्नयनं तथा ।
मलिम्लु चॆपि कुर्वीत निमित्तं यदि जायत ॥ इति. स्मृतिसंग्रहवचनात्,
पुंसूति: पुंसवनं सीमंतॊन्नयनं प्रसिद्धं, तयॊः पुंसवन सीमंतॊन्नयनयॊ र्विहित ज्यॊतिश्शास्राक्ष कालप्राप्तावधि मासश्चॆत्तदा तळैव कार्यॆत्यर्थः । निमित्तं यदिजायत इति । तळैवाभिधानात् यदाह हारीतः ।
श्लॊ॥ अधिमासॆन कर्तव्यं श्राद्ध मभ्युदयॆ तथा ।
तथैव काम्यं यत्कर्म दानाध्ययनमॆखला ॥ इति.
अभ्युदयिक प्रतिषॆधॊनामकरणा त्राक्षनसंस्कारॆषु विहिताभ्युदयिक व्यतिरिक्त: अत्राध्ययनशट्टॆ नॊपाकर्मॊच्यतॆ, अत ऎव ज्यॊतिः पराशरः,
श्लॊ॥ उपाकर्म तथॊत्सर्गः प्रसवा हॊत्सवाष्टकाः ।
मासवृध्धापराः कार्या वर्जयित्वातु पैतृकमति ॥
प्रसवाहॊत्सवॊ जातकर्म परा: कार्या उत्तरॆमासि कार्या इत्यर्धः । अत्रॊत्तरॆमासि जातकर्मविधि सद्विहित कालातिक्रमण विषयः ।
श्लॊ॥ नामकर्म च जातॆष्टिं यथा कालं समाचरॆत् ।
अतिपातॆतु कुर्वीत प्रशस्तॆ मासि पुण्यद ॥ इति.
गार्ग्यवचनात्, अतिपातॊतिक्रमः, अंत्यकर्माणि दहनॊदक पिंडदानास्थि संचयादीनि । मलमासॆ पिंडीकरणम् तत्र लघुहारीतः,
श्लॊ! प्रॆतदाहादिमारभ्य श्राद्धपिंडॊदकक्रियाः ।
सपिंडीकरणांताश्च यथाकाल मुपस्थिताः । अनन्यगतिकत्वॆन कर्तव्यास्स्यु र्मलिष्णुच ॥ इति.
करूसमन्वितं सपिंडीकरणं स्मृत्यर्धसारॆपि, प्रॆतॆमात्या इत्यारभ्य दाहाद्या स्सकलाः क्रियाः करूसमिन्वितांताश्च यथाकालमुपस्थिताः, अनन्यगतिक त्वॆन कर्तव्यास्स्युर्मलिमुच, इति । करूसमन्वितं सपिंडीकरणं स्मृत्यर्धसारॆपि, दहनॊदकपिंडदानाद्यशास्त्र वचश्रद्ध षॊडश श्राद्धानि
प्रॆतत्व विमॊक्षार्थान्यन्यान्यपि सपिंडीकरणादीनि नित्यनैमित्तकान्यनन्यगतिकत्वॆन मलमासॆ प्राप्ति कार्याणीति, नविद्यतॆ कालांतररूपागतिर्वॆषांता न्यनन्यगतिकानि ॥ ननु,
कालनिर्णयचंद्रिका
ऎकादशॆ द्वादशॆव्नी त्रिपक्षॆवा त्रिमासिवा । षषॆ चैकादशॆट्टॆवा संपूर्णॆवा शुभागमॆ ।
सपिंडीकरण स्यॆळ मज्जे कालाः प्रकीर्तिता ॥ इति.
ऎतॆषु सत्स्वपि सपिंडीकरणकालॆषु सपिंडीकरण स्यानन्यगतिकत्व मभिधाय मलमासॆ कथं कर्तव्यताभिधीयतॆ, मैनं तॆषां सपिंडीकरणॆ मुख्यत्वॆन संवत्सरांतकालॆ स्वीकृतॆ यद्यावश्यकर्तव्य पुत्री पुत्रॊपनयनादि मंगळमुपस्थितं, तदा त्रिपक्षादिकालान् गौणत्वॆन स्वीकृत्य तॆष्वन्यतमॆ कालॆ सपिंडीकरणं कृत्वानंतर मावश्यकमंगळं कार्यमित्यॆतद्विषयत्वात्, सपिंडीकरणॆ संवत्सरांत कालस्य मुख्यत्वॆपि कलावप्राशस्त्याच्च, तदनुसारिणां त्रिपक्षादीनां गौणकालानां तु कौमुतिकन्यायॆन
सुतरामप्राशस्त्यमॆव, मुख्यनिषॆधॆ गौणस्यापि निषॆधदर्शनात्, तथा च सत्यव्रतः,
श्लॊ॥ मुख्यकालं समाश्रित्य गौणम व्यस्तु साधनं ।
मुख्य स्यैव निषॆधॆतु गौणस्यापि निषॆधतॆति ॥ कलियुगॆ द्वादशाह ऎव पिंडीकरणम्
अतः कलियुगॆ द्वादशाह ऎव सपिंडीकरणस्य मुख्यकालः तथा च स्मृत्यंतरॆ, श्लॊ॥ आलॊड्य दॆशकालादी न्नाराशर्यॆण धीमता ।
द्वादशाहॆ सपिंडाख्यं मुख्यं कलियुगॆस्मृतम् ॥ इति. व्याघ्रपादॊपि,
श्लॊ॥ आनंत्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थितॆश्च शरीरस्य द्वादशाहॆ सपिंडनम् ॥ इति. वृद्धमनुरपि,
श्लॊ॥ द्वादशॆहनि विप्राणा माशौचांतॆतु भूभृतां
त्रिपक्षादौ विशां तिष्यॆ सपिंडी कृतिरिष्यत ॥ इति.
त्रिपक्षादि स्तृतीयपक्षाद्य दिवसः, विशॊवैश्याः, तिष्य: कलियुगं, ऎवं कलियुगॆ द्वादशाह स्यैक स्यैव मुख्यकालत्वात्सपिंडीकरणस्यानन्यगतिकत्वं सिद्धं, अतॊ मलमासमृतस्यैकादशहन्याद्यादि सर्वैकॊद्दिष्ट प्रॆत श्राद्धानि विधाय द्वादशाहॆ सपिंडीकरणं कार्यम् । मलगताद्यश्राद्धस्य शुद्धमासॆ पुनःकर्तव्यता विधिः
तत्राद्य श्राद्धस्य शुद्धमासॆ पुनः कर्तव्यतामाह सांख्यायनः, श्लॊ॥ आवृत्तिश्चान्यमास्यानां द्वादशाहॆ सपिंडनॆ ।
न तदा वर्तयॆ दाद्यं मलॆत्वावृत्तिरिष्यत ॥ इति.
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
49
मास्या मासिकानि, द्वादशाह सपिंडीकरणॆस्यमास्यानामाद्यमासिक व्यतिरिक्तानां द्वितीयाद् मासिकानां पुनस्तत्कालॆ आवृत्ति: कार्या तथा आद्यमासिकस्य न कार्या ।
श्लॊ! ब्राह्मणं भॊजयॆदाद्यॆ हॊतव्य मनलॆपिवा ।
पुनश्च भॊजयॆद्विपं द्विरावृत्ति र्भवॆदि हॆति ॥ गॊबिलॆन, तस्यैकादशाह ऎवावृत्तिद्वयाभिधानात् । मलॆतु मलमास मृतौत्वावृत्तिरिष्यतॆ, शुद्धमासॆ
आवृत्ति: कार्यॆत्यर्धः । अत्र कथं कार्यॆत्यत्र स ऎवाह ।
श्लॊ! मलमासमृतस्याद्य द्वयमॆ कादशॆहनि ।
शुद्धॆन्वाद्यं ततश्चॊनं द्वितीयं चानुमासिकमिति ॥
मलमासमृतस्य पुनः ऎकादशॆहनि आद्यश्राद्धस्यावृत्तिद्वयपूर्वकं षॊडशश्राद्धानि विधाय द्वादशाहॆ सपिंडीकरणं कृत्वा तदनंतरभाविनि तन्नामकॆ शुद्धमासॆ तन्मृततिधौ पार्वणविधिना
पुनराद्यश्राद्धं कृत्वा तस्मिन्नॆव मासॆ मास्यूनॆ प्यूनमासिकमिति श्राद्धविहितकालॆ ऊनमासिकं कुर्यात्, द्वितीया द्यनुमासिकं तु शुद्धमासानंतरभाविनि मासॆ कुर्यादित्यर्धः । अनॆनैवाभिप्रायण सत्यतपा अप्याह, श्लॊ॥ मलमासमृतानां तु आद्यमॆकादशॆहनि ।
शुद्धॆपि च तदन्वाद्यं तन्मासा दूनमासिक मिति ॥
तन्मासा च्छुद्धमासॆ क्रियमाणा दाद्यमासिका दूर्ध्वमूनमासिकं तद्विहितकालॆ कर्तव्यं, आद्यमासिकस्य तदूर्ध्वमकर्तव्यत्वात्, द्वितीयानुमासिकं तु तदनंतरमासॆ कुर्यादित्यर्धः । गालवॊपि,
श्लॊ॥ असूर्यॆ मासि दाहाद्या सृपिंडांता यथाक्षणम् ।
कृत्वा मासॆ प्युत्तरस्मि न्नाद्यश्राद्धपुरस्सरं कुर्या दूनं ततॊ न्यस्मिन् द्वितीयं मासिकं चरॆत् ॥ इति.
असूर्यस्सूर्यसंक्रांतिरहितॊ मासॊ मलमासः । तत्र मलमासॆ मृतस्य दाहाद्या स्सपिंडीकरणांता: क्रिया यथाक्षणं यथाकालं कृत्वा प्युत्तरस्मिं च्छुद्धमासॆ तन्मृततिधौ पार्वणविधिनाद्य श्राद्धं विधायॊन मासिकं तस्मिन्नॆवमासॆ कृत्वान्यस्मिं सदनंतरभाविनि मासॆ द्वितीयानुमासिकं कुर्यात्, अत्रॆतॆषां वचनाना मय मभिप्रायः, यदा श्रावणमासॊ मलमास स्तदा तत्रमलमासॆ श्रावणॆ मृतस्य दहनादि षिंडीकरणांतं यथाकालं कृत्वा तत श्शुद्ध श्रावणॆ तन्मृततिथा वाद्यमासिकं कृत्वा तस्मिन्नॆव मासि मास्यूनॆ प्यूनमासिकमिति शास्त्रविहितकालॆ ऊनमासिकं विधाय तदनंतरभाविनि भाद्रपद मासॆ द्वितीय मनुमासिकं कुर्यादिति सर्वमनवद्यं,
50
कालनिर्णयचंद्रिका नवश्राद्धं प्रसिद्धं, मघात्रयॊदशश्राद्धं गजच्छाया श्राद्धं तस्य मघायुक्तत्रयॊदश्यां विहितत्वात् अत ऎवादित्यपुराणॆ,
श्लॊ॥ श्राद्धपक्षॆ त्रयॊदश्यां मघास्विंदु:करॆ रविः ।
यदा तदा गजच्छाया श्राद्धं पुण्येरवाप्यत ॥ इति.
श्राद्धपडॊ भाद्रपदापरपक्षः इंदुश्चंद्रः, करॊहस्त नक्षत्रं स्पष्टमन्यत् ॥ षॊडशश्राद्धानि
षॊडशश्राद्धानि द्वादशमासिका न्यूनचतुष्टयं च. श्लॊ॥ द्वादशप्रतिमास्यानि आद्यषाण्मासिकॆ तथा ।
3पक्षि काब्दिकॆ चॆति श्राद्धान्यॆतानि षॊडश ॥ इति. जातुकर्ण्यस्मरणात् ।
प्रतिमासं क्रियमाणानि प्रतिमास्यानि मासिकानि तान्यॆकादशाह विहिताद्यै कॊद्दिष्ट सवितानि द्वादशभवंति, आद्य षाण्मासिकाश्राद्धा तूनमासि कॊनषाण्मासिकवाचकौ, सर्वॆषामप्यूनाना मूनमासिकस्याद्यत्वा दाद्यशब्दः प्रयुक्तः षाण्मासिक मूनषाण्मासिकं 3पक्षिकं तृतीयपक्षविहितं आब्दिक मूनाब्दिकं, ऎतानि षॊडशश्राद्धानि, ग्रहॊग्रहणं, सूर्याचंद्रमसॊर्धहणॆ विहितस्नानदान श्राद्धजपादिक मॆतान्यनन्यगतिकत्वॆन मलमासॆ कार्याणीत्यर्धः! स्मृत्यर्धसारॆपि, मलमासॆ कर्तव्यक्रमॆ, चंद्रसूर्यग्रहॆ स्नानतर्पण श्राद्धदानादिकं चॆति ॥ मत्स्यपुराणॆपि, श्लॊ॥ चंद्रसूर्यग्रहॆचैव मरणॆ पुत्रजन्मनि ।
मलमासॆपि दॆयं साद्दत्तमक्षयकारकम् ॥ इति. पुनरपि तळैवॊक्तं,
श्लॊ॥ दर्शॆचाहरहश्राद्धं दानं च प्रतिवासरम् ।
गॊ भू तिल हिरण्यानां मासॆपि सान्मलिमुच ॥ इति.
अत्र दानं च प्रतिवासरमित्यनॆन सकृत्रियमाणमहादानस्य निषॆधॊवगम्यतॆ । तथा च वसिष्ठ,
श्लॊ॥ वापीकूपतटाकादि प्रतिष्ठा यज्ञकर्म च ।
न कुर्या न्मलमासॆतु महादानव्रतानि च ॥ इति.
5
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
महादानं तुलापुरुषादि ऎतच्च पूर्वॊद्दिष्ट व्यतिरिक्तं तस्य तु कर्तव्यत्वाभिधानात् । श्लॊ॥ रॊगॆचालभ्ययॊगॆ च सीमंतॆ पुंसवॆपि च ।
यद्दानादिकमुद्दिष्टं पूर्वत्रापि न दूष्यत ॥ इति. मरीचिवचनात्, पूर्वत्रमलमासॆ,
श्लॊ॥ पूर्वारमिंतु यत्कर्म व्रतदानजपादिकम् ।
मलमासॆपि कुर्वीत नित्यं नैमित्तिकं तथा ॥ इति. शाट्या यनिवचनात्,
मैत्रायणिगृह्यॆपि, मासद्वयॆ यद्यॆकराशिं संक्रमॆतादित्यस्त त्राद्यॆ मल्लिम्लु चश्शुद्रॊन्यः पार्वणॆष्ठिरग्निहॊत्रमारयण् संध्यॊपासनं पार्वण स्थालीपाकश्च याप्यन्यानि निमित्तानि हावयॆन्नैव हावयॆ दिति । विज्ञायतॆति विज्ञायति, इति । त्रिकांडिमंडनॊपि,
श्लॊ॥ पार्वश्रॆष्ट्यग्निहॊत्रं च मासिश्राद्धं पितृक्रतुः ।
संध्या पंचमहायज्ञा दॆवतातिधिभॊजनम् ॥ इति.
पार्वणॆष्ठिर्दर्शपूर्णमामॆष्टिः, अग्निहॊत्रं सायंप्रातःकर्तव्य नित्याग्निहॊत्रहॊमः, च शब्रॆन स्मार्त पार्वणस्थालीपाकौपासनग्रहणं, मासि श्राद्धं दर्शश्राद्धं पितृक्रतु: पिंडपितृयज्ञः स्पष्टमन्यत् ॥ स्मृत्यंतरॆपि,
श्लॊ॥ यॊगादिकं मासिकं च श्राद्धंचापरपाक्षिकम् ।
मन्वादिकं आर्धिकं च कुर्यान्मासद्वयॆपि च ॥ इति.
अत्रापरपाक्षिकमिति । प्रतिमासं कृष्णपक्षॆ क्रियमाण मास श्राद्धपरं, न तु भाद्रपदापरपक्ष संबंधि महालय श्राद्धपरं ।
श्लॊ॥ वृद्धि श्राद्धं तथा सॊम मग्न्यादॆयं महालयम् ।
राजाभिषॆकं काम्यं च न कुर्या द्भानुलंघित ॥ इति. भृगुणा तस्य निषॆधात्, भानुलंघितॊधिमासः, मरीचिरपि,
प्रतिमासं मृताहॆच श्राद्धं यत्रतिवत्सरं । मन्वादौ च युगादौ च मासयॊ रुभयॊरपि ॥ इति.
प्रतिमासं मृता हॆचॆति मासिकविषयं, श्राद्धं यत्प्रतिवत्सर मित्यॆतदयं मलमासमृतॊ वा शुद्धमासमृतॊवॆति यत्रसंदॆह स्तद्विषयमिति मंतव्यं, ऎतद्वयमपि प्रागॆव प्रपंचितम्।
52
कालनिर्णयचंद्रिका
मलमासॆ वर्ष्यानि
अन्यान्यपी मलमासॆ वर्ष्यानि कालादर्शॆभिहितानि । अनित्यमनिमित्तं च दानं च महदादिकं अग्न्याधानाध्वरापूर्व तीर्थयात्रामशिक्षणं दॆवारामतटाकादि प्रतिष्टा मौंजिबंधनं आश्रमस्वीकृतिः काम्यवृषॊत्सर्गा द्यनिष्क्रमॆ राजाभिषॆकः प्रथम श्चूडाकर्मव्रतानिच
अन्नप्राशनमारंभॊ गृहाणां च प्रवॆशनं स्नानंविवाहॆ नामातिपन्नं दॆवमहॊत्सवं व्रतारंभापसर्ग् च कर्मकाम्यं च पापिनां प्रायश्चित्तं तु सर्वस्य मलमासॆ विवर्जयॆत् उपाकर्मॊत्सर्जनं च पवित्रदमनार्पणं अवरॊहश्च हैमंतॆ सर्पाणां बलिरष्टकाः ईशानस्य बलिर्विष्णॊश्शयनं परिवर्तनं दुग्गॆंद्रस्थापनॊळानॆ ध्वजॊत्थानं च वज्रण:
पूर्वत्र पतिषिद्धानि परत्रान्यच्छ दैविकमिति ॥
पूर्वत्र मलमासॆ निषिद्धानि परत्र शुद्धमासॆ कार्याणीत्यर्थः । वृद्धमनुरपि,
श्लॊ॥ अग्न्याधॆयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वॆदवतवृषॊत्सर्ग चूडा करणमॆखलाः मांगळ्यमभिषॆकं च मलमासॆ विवर्जयॆत् ॥ इति.
अभिषॆकॊ राजाभि षॆक: प्रथमः, चूडाकर्मव्रतानिचॆति पूर्वॊदाहृत कालादर्शवचनात् अत्रवृषॊत्सर्गनिषॆधः, काम्यविषयः, नव्वॆकादशहनि प्रॆतॊद्दॆशॆन क्रियमाण विषयः तस्य त मलमासॆप्यॆकादशॆहनि कर्तव्यताभिधानात् । तथा च जाबालिः,
श्लॊ॥ शून्यमासॆधिमासॆ वा मूढीवा गुरुशुक्रयॊः ।
प्रॆतकार्यवृषॊत्सर्गं कुर्या दॆकादशॆहनि ॥ सच काम्यनिषॆधॊ गार्यॆण मलमासॆ वर्ज्य प्रस्तावॆ दर्शितः ।
53
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
श्लॊ॥ नामान्नप्राशनॆ लं विवाहं मौंजिबंधनम् ।
निर्गमं जातकर्मादिकाम्यं वृषविसर्जनम् ॥ इति. जातकर्मादिनिषॆधस्त द्विपातकालातिक्रमविषयॆ वॆदितव्यः यतस्स ऎवाह,
श्लॊ॥ नामकर्म च जातॆष्टिं यथाकालं समाचरॆत् ।
अतिपातॆतु कुर्वीत प्रशस्तॆ मासिपुण्यद ॥ इति.
अतिपातॊतिक्रमः, जातकर्मादि तत्तत्कर्मविहित कालातिक्रमॆ मलमास गुरुशुक्रादिदॊषरहितॆ प्रशस्तॆ मासि कर्तव्यमित्यर्धः । अत्त मलमासॆ यद्वर्य मुक्तं तद्गुरुशुक्रयॊरस्तादि ष्वपि वॆदितव्यं, अत ऎव माधवाचार्यः , श्लॊ! बालॆवा यदिवा वृद्धॆ शुक्लॆवासमितॆ गुरौ ।
मलमास इवैतानि वर्जयॆ दैवदर्शनम् ॥ इति. दामॊदरीयॆपि,
श्लॊ॥ यदा रवॆर्मंडलमॆति काव्यॊ विनष्टतॆजा गुरुरप्यदैनं ।
कालस्यदीक्षाव्रत तीर्थयात्रा विवाहयज्ञॊत्सवनाशहॆ (तुरिति.) ॥
लल्लॊपि,
श्लॊ॥ नीचसॆ वक्रसंन्डॆ व्यतिचरणगतॆ बाल वृद्धास्तगॆवा
सन्यासफीर्थयात्रा व्रतनियमविधिः कर्णवॆधघु दीक्षा
मौंजीबंधॊंगनानां प्रतनियमविधि र्वासुदॆवप्रतिष्टा
वर्ज्यास्सद्भिः प्रयत्नाल्लिदशपतिगुरौ सिंहराशिखितॆवॆति ॥ अत्र तीर्धयात्रा अपूर्वा । मलॆ अपूर्व तीर्थयात्रा निषॆधः तथा च वृद्धगार्यः,
श्लॊ॥ अपूर्व तीर्थव्रत फालयात्रा गृहप्रवॆशा द्यखिलं च कर्म ।
विवाहमांगळ्य नृपाभिषॆकं, न कुत्र शुकॆध गुरौ विनष्टति ॥ दीपिकायामपि,
श्लॊ॥ गुर्वादित्यॆ गुरौचास्तॆ सिंहॆ ज्यॆनष्टभार्गवॆ ।
अनादिदॆवता दृष्ट तीर्थस्नानं विवर्जयॆ दिति ॥ अपूर्वदॆवतां चैव तशुचस्यु र्नष्टभार्गवॆ "मलमासॆ व्यनावृत्त तीर्थयात्रां विवर्जयॆ दिति ॥
54
कालनिर्णयचंद्रिका
-
गयाविषयॆतु वायुपुराणॆ विशॆषॊदर्शितः
गयायां सर्वकालॆषु पिंडं दद्या द्विचक्षणः । मलमासॆ जन्मदिनॆ माध्यॆ च गुरुशुक्रयॊः । न त्यक्तव्यं गयाश्राद्धं सिंहस्लॆ च बृहस्पताविति ॥
अत्र श्राद्धस्य यात्रापूर्वकत्वाधयाया निषिद्धॆश्यर्धः । मरीचिरप्यन्यानि वर्ण्यान्याह । श्लॊ। गृहप्रवॆशॊ दान स्नान आश्रममखॊत्सवान् ।
न कुर्यान्मलमासॆ च शुक्र गुर्वरुपप्लव ॥ इति.. मलमासशुक्रास्तादावाधानादि यज्ञकर्म निषॆधः
अत्र मखग्रहणमाधानादि यज्ञकर्म प्रतिषॆधॊपलक्षणार्धं, श्लॊ॥ बालॆ वा यदिवा वृद्दॆ शुक्रॆतास्त मुपागतॆ ।
न कुर्या द्यज्ञकर्मणी तथा पौषॆ मलिमुच ॥ इति. यज्ञकर्माण्याधानादीनि, हारीतॊपि, श्लॊ॥ आधानं यज्ञकर्माणि व्रततीर्थतपांसि च ।
नान्वारंभणमिष्यॆत गुर्वस्तॆ चाधिमासकॆ ॥
अत्र गुरुग्रहणं शुक्रास्तस्या प्युपलक्षणार्धं । व्यासॊपि,
श्लॊ! यवाधानं यज्ञकर्म ण्यन्वारंभणमॆव च ।
तन्न कुर्या न्मलॆमासि शुक्रॆचास्तंगतॆ गुराविति ॥ वृद्धगार्यॊपि,
श्लॊ॥ अस्तगॆ च गुरौशुक्रॆ बालॆ वृद्दॆ मलिमुचॆ ।
अग्न्याधानारंभणी च व्रतादीन्नेव कारयॆत् ॥ इति.
आरंभणि रन्वारंभणिः, अग्न्याधानं चारंभणीश्च अग्न्याधानारंभणी, शातातपॊषि, श्लॊ॥ अस्तंगतॆ गुरौशुकॆ बालॆ वृद्रॊ मलिमुचॆ ।
व्रतारंभापसर्च् च नान्वारंभणमिष्यत ॥ इति. सत्यतपा अपि, श्लॊ! अस्तंगतॆ गुरौशुक्रॆ बालॆ वृद्दॆ मलिमुचॆ ।
आधानमारंभणिं च व्रतादीन्नेव कारयॆत् ॥ इति.
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
55
स्मृतिसंग्रहॆपि,
श्लॊ॥ आरंभॊ दर्शपूर्णॆष्ण्यॊ रग्निहॊत्रस्य चादिमं
प्रतिष्ठाः पंचकर्माद्याः मलमासॆ विवर्जयॆत् ॥ इति.
दर्शपूर्णॆष्ण्यॊ रन्वारंभणिहॊमः, लघुहरीतॊपि, श्लॊ॥ गुरुभार्गवयॊ र्मौध्यॆ चंद्रसूर्यग्रहॆपि च ।
तथा मलिमुचॆ पौषॆ नान्वारंभणमिष्यत ॥ इति.
स्मृत्यर्थसारॆपि, आधानानंतर मन्वारंभणीयष्टिं चाद्यस्थालीपाकं चमलमासॆन कुर्यादिति, ऎतच्चान्वारंभण माधानानंतरभाविन्यां पौर्णमास्यां कार्यं सा यदि मलमासशुक्रास्तमयादि दॊषयुक्ता तत्र न कार्यं, अत्र वृद्धमनुः, आधानानंतरं पौर्णमाफी चॆ न्मलमासादौ नान्वारंभण
मिष्यॆत शुक्रगुर्वॊरदर्शन इति ॥ गुरुशुक्रयॊ र्मौढ्य लक्षणम्
अत्र गुरुशुक्रयॊ र्मौथ्यलक्षणं गार्यॆणाभिहितं, श्लॊ॥ मिहिरॆण सदात्यंत सन्निकर्षा दृృहस्पतॆः ।
कवॆश्चादर्शनं यत्तन्मौढ्यमाहुर्महर्षय ॥ इति. मिहिर स्सूर्यः, ब्रह्मसिद्धांतॆ, श्लॊ॥ रविणा सत्तिरन्यॆषां ग्रहाणा मस्त उच्यतॆ
ततॊर्वाग्वार्थकंप्रॊक्त मूर्ध्वं बाल्यं प्रकीर्तितम् ॥ इति. - -
बाल्यादि परिमाणं ज्यॊतिषरत्न प्रकाशॆभिहितं, श्लॊ॥ प्रागुद्गत श्शिशुरह स्तितयं सितस्स्या
तृश्चाद्दशाहमिति पंचदिनानि वृद्धः ।
प्राक्पक्षमॆव कथितॊत्र वसिष्ठमुख्यै [वस्तु पक्षमपि वृद्धशिशु र्विवर्ज्य । इति.
अस्यायमर्धः, प्राच्यांदिश्युदितश्शुक्रॊ दिवसत्रयं बालस्स्यात्, पश्चादुदितश्शुक्रॊदशदिनानि बालस्स्यात् इह पश्चादस्तमयसमयॆ पंचदिनानि वृद्धत्वं, प्रागस्तमयसमयॆ पंचदशदिनानि
वृद्धत्वं, गुरॊस्तु वृद्धत्वॆ बालत्वॆ च पंचदशदिनान्यॆव अनॆनैवाभिप्रायॆण संहितासारॆपि,
श्लॊ॥ बालश्शुक्रॊ दिवसदशकं पंचकंचैव वृद्धः
पश्चादह्नां त्रितयमुदितः, पक्षमॆकंक्रमॆण जीवॊ वृद्ध श्शिशुरपि सदा पक्षमॆकं शिशूतौ वृध्रा प्रॊक्ता दिवसदशकं चापरॆसप्तरात्रम् ॥ इति.
56
कालनिर्णयचंद्रिक पश्चादुदितस्य शुक्रस्य दशदिनानि बालत्वं, तळैवास्तमयसमयॆ पंचदिनानि वृद्धत्व प्रागुदितस्य शुक्रस्य दिवसत्रयं बालत्वम् । तत्रास्तमय समयॆ पंचदशदिवसात्मकः पक्षिवृद्धत्वं जीवस्य शैशव वार्धकयॊः पंचदश दिवसात्मकः पक्षॊवर्ज्यः ॥ कॆबिद्दुरुशुक्रयॊ र्बाल्यवार्धकयॊर्धशदिनानि वर्ष्यान्नि अपरॆतु सप्तदिनानि वर्ण्यानीत्याहुः, अत ऎवॊभावपि पक्षा वुररीकृत्याह । ज्यॊति:पराशरः,
श्लॊ॥ त्यजॆद्दशाहं शिशुवृद्धयॊस्तु पितॆज्ययॊश्चॆति वदंति गर्गाः ।
कालांशतुल्यानि वदंति चैकॆ सप्ताहमन्यॆ त्वपरॆत्रिरात्रम् ॥ इति. संहितासारॆपि,
श्लॊ। वार्धकं सार्ध सप्ताहं शैशवं च शचीपतॆः
पुरॊधसः परैरार्यै स्मृर्यतॆवैकवॆर्भुवति ॥
गर्गॊपि,
श्लॊ॥ प्राक्पश्चादुदित श्शुक्रः पंचसप्तदिनं शिशुः
विपरीतंतु वृद्धत्वॆ तद्वदॆव गुरवुति ॥
प्रागुदितस्य शुक्रस्य पंचदिनानि बालत्वं, पश्चादुदितस्य सप्तदिनानि बालत्वं, प्रागस्तमयसमयॆ सप्तदिनानि वृद्धत्वं, पश्चादस्तमयसमयॆ पंचदिनानि वृद्धत्वं, विपरीतंतु वृद्धत्वमित्युक्षत्वात्, तद्वदॆव गुरावपीति गुरॊ: पश्चादस्तमयसमयॆ पंचदिनानि वृद्धत्वं,
प्रागुदितस्य सप्तदिनानि बालत्वमित्यर्थः ॥ अतैषां न्यूनाधिक पक्षाणां दॆशभॆदॆनापद्विषयत्वॆनवा व्यवस्थ वॆदितव्या, अत ऎवमिहिरः,
श्लॊ। बहवॊदर्शिताः काला यॆ बाल्यॆ यॆच वार्धकॆ ।
ग्राह्यास्तत्राधिका श्शॆषा दॆशभॆदात्तु तावत् ॥ इति. दॆशभॆदश्च गार्यॆण दर्शितः, .
श्लॊ॥ शुक्रॊ गुरुः प्राक्चपराक्चबालॊ विंध्यॆ दशावंतिषु सप्तरात्रं,
संगॆषु हूणॆषु च षट्च पंच दॆशॆषु शॆषॆ त्रिदिनं वदंति! इति. अन्यच्च, श्लॊ॥ बाल्यॆ शुक्रॆज्ययॊर्वार्टॆ विंध्यॆ दशदिनं स्मृतं
अवंत्यां सप्तरात्रंतु लंकायां पक्षमॆव च कृष्णा गॊदावरीमध्यॆ पंचाहं परिवर्जयॆत् ॥ इति.
57
मिट्टपल्लि सीतारामचंद्रसूरिगा चिरचिता नारदॊपि,
श्लॊ॥ सशूरसॆना यमुनातटॆस्या त्सितॆज्ययॊ श्मैशववार्धयॊश्च ।
त्रिरात्र मूचुर्यवना स्सपौंड्रा स्सप्ताहमाहु स्सकळिंगवंगा॥ इति. राजमार्तांडॆपि,
श्लॊ॥ विंध्यस्य दक्षिणॆदॆशॆ वार्लॆ बाल्यॆ सितॆज्ययॊः ।
त्रिदिनं वर्जयित्वातु ततः कुर्यात्तु शॊभनम् ॥ इति, काश्यादि महानदीषु मौढ्यादि दॊषनिषॆधः
अयंचास्तादिदॊषः काश्यादि महानदी व्यतिरिक्तविषय ऎव, अत ऎव स्कांदॆ काशीखंडॆ, शिवशर्माणं प्रति ब्रह्मणाभिहितं,
श्लॊ॥ नग्रहास्तॊदयकृतॊ दॊषॊ विश्वॆश्वराश्रम ॥ इति. वायुपुराणॆपि,
श्लॊ! गॊदावर्यां गयाश्राद्धॆ श्रीशैलॆ ग्रहणद्वयॆ ।
सुरासुराणां गुर्वॊश्च मूढदॊषॊ न विद्यत ॥ इति.
सुरासुराश्चॆति द्वंद्वसमासः । तॆषां गुर्वर्गुरुशुक्रयॊ रित्यर्धः । ग्रहणद्वयॆ तन्निमित्तक कुरुक्षॆत्रादि महाक्षॆत्र यात्रादौ, अत ऎव लल्लः,
श्लॊ! उपप्लवॆ शीतलभानुभान्वॊ रर्धदयाख्यॆ कपिलाख्यषष्ट्याम् ।
सुरासुरॆज्यास्तमयॆपि तीर्थ यात्राविधिर्जन्मदिनॆ विधॆय ॥ इति.
शीतलभानु श्चंद्रः, भानुस्सूर्यः, तयॊ रुपप्लवः ग्रहणं, सुरासुरॆ ज्यास्तमयॊ गुरुशुक्रास्तमयः ॥ वटॆश्वरसिद्धांतॆपि, श्लॊ॥ गॊदावर्यां गयाश्राध्ध क्षॆत्रॆ भास्करसंज्ञकॆ ।
यात्राविधौ सदॊषस्स्यादस्तादौ गुरुशुक्रयॊः ॥ इति. भास्कर क्षॆत्र शब्दव्याच्य क्षॆत्राणि
भास्कर क्षॆत्राणि सॆतुबंधादीनि, श्लॊ॥ सॆतुबंधश्च गॊकर्लॊ निवृत्ति (श्रीगिरि स्तथा ।
आ विरूपाक्ष स्तथाकाशी क्षॆत्रं भास्करसंथिकम् ॥ इति. ब्रह्मांडपुराणात्, अन्यान्यपि भास्करक्षॆत्राणि स्कांदॆ सॆतुबंडॆ दर्शितानि,
58
कालनिर्णयचंद्रिका
कुंभकॊणं सॆतुमूलं गॊकर्णं नैमिशं तथा अयॊध्या दंडकारण्यं विरूपाक्षं च वॆंकटं सालग्रामं प्रयागं च कांची द्वारावती तथा मधुरा पद्मनाभं च काशीविश्वॆश्वरालयं नद्य स्समुद्रगा शैतॆ भास्करक्षॆत्रवाचका:
मुंडनं चॊपवासश्च क्षॆत्रॆ ष्वॆषु प्रकीर्तितं लॊभान्मॊहा दकृत्वा यस्स्वगृहं याति मानवः
सहैव तॆनपापानि समायांति न संशय ॥ इति. ज्यॊतिषरत्नावळ्यामपि,
गौतम्यां च गयायां च ग्रहणॆ ग्रहशांत्यलभ्ययॊगॆषु, मासप्रयुक्त कार्यॆ मूलाश्रॆषाप्रयुक्त शांतौ च, निखिलव्रतावसानॆ नक्षत्रॊत्पात शांतौ च । गुरुसितयॊरस्तमनं नवर नीयं च बालत्वमिति । निखिल व्रतावसान इत्यत्र उद्यापनाख्यॆ कर्मणि क्रियमाण इति शॆषः । तदप्यसंपूर्णॆ प्रतॆसति यदा क्रियतॆ तदा गुरुशुक्रास्तमयादि दॊषागमश्चॆ न्न कार्यं संपूर्णॆतु कार्यमॆव । अत ऎव भविष्यॊत्तरॆ,
श्लॊ॥ उद्यापनं न कर्तव्य मसंपूर्णॆ प्रतॆ गुरुः ।
यद्यस्तगॊवा भृगुजु: कुर्या त्पूर्लॆ प्रतॆसति ॥ इति. स्कांदॆपि,
श्लॊ॥ व्रतादौ व्रतमध्यॆवा मौड्यकालंतु शॊधयॆत् ।
व्रतानामपि सर्वॆषा मवसानॆन शॊधयॆत् ॥ इति. स्मृत्यंतरॆपि,
श्लॊ॥ उकूलॆतु संप्राप्त कुर्याद्र्वतसमापनं ।
खंडायां वाप्यखंडायां मूढीवा गुरुशुक्रयॊः ॥ इति.
उक्तकालॊ प्रतावसान कालः, व्रतसमापन मुद्यापनं, पद्मपुराणॆति, कुर्या दुद्यापनं तस्मिन् समापै यदि तद्वतॆ,
दॊषॊ नास्युक्तकालत्वात्तिथिमूथॊद्भवॊ नृपॆति । स्मृत्यंतरॆपि,
श्लॊ॥ भौजंगमूलग्रह रॊगशांति स्वलभ्ययॊगॆ ग्रहणद्वयॆ च ।
मासप्रयुकॆष्वधि मासदॊषॊ गुर्वस्त दॊषश्च नचिंतनीय ॥ इति.
भौजंगमाश्रॆषानक्षत्रं, मूला श्रॆषॊत्पातरॊगॊ परागॆषूकॆ कालॆ लभ्ययॊगॆ गयायां गॊदावर्यां शुक्रगुर्वॊर्माध्यमसूर्यमासं चिंतयॆन्नैव प्रजन्निति, असूर्यमास स्सूर्यसंक्रांति
रहितॊ मलमासः ।
59
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
संहितासारॆपि, श्लॊ॥ पौषॆधिमासॆ मूथॆच भृगॊश्चशयनॆ हरॆः ।
रॊगॊत्पातादि मूलर्थ ग्रहशांतिं समाचरॆत् ॥ इति. वृद्धशातातपॊषि,
श्लॊ॥ पौषॆधिमासॆ शयनॆमुरारॆ स्पितॆज्ययॊ रस्तगतॊश्च वार्धकॆ ।
बाल्यॆच रॊगग्रहगंडशांतिं समाचरॆन्मंदिरदाहकर्मवत् । इत्यलं भूयसा । अधिमासॆ कश्चिद्वतविशॆषः पद्मपुराणॆ दर्शितः,
श्लॊ॥ निर्जलाया मरण्यान्यां पांडवाः कॆशकर्शिताः
द्रौपद्यासहिताः पापयुक्ता राज्यविवर्जिताः मॊक्षराज्याभिलाषास्तॆ कृष्णागमनकांक्षिणः पतस्मि न्नंतरॆप्राप्तः कृष्णसदनुकंपया पांडवा सं प्रणम्याध स्वाभीष्ट मवदन् हरिं कथं राज्यसुखप्राप्तिः कथं पापक्षयॊभवॆत्
कथं पुत्रसुखप्राप्तिः कथं मुक्तिर्भवॆद्वद ॥ श्रीकृष्ण उवाच,
अन्यत्र मलमासाख्यं व्रतं राज्यपदं नृणां सर्वपापक्षयकरं पुत्रप्राप्तिकरं परं ऎतस्याकरणादॆव भतां राज्यवनाशनं
पापं च पुत्रलॊ पश्च अभूदत्र न संशयः ॥ युधिष्ठिर उवाच, श्लॊ॥ पुराकृतॆ च त्रॆतायां कॆन चीर्णमिदं व्रतं
कस्मिन्कालॆ च कर्तव्यं कस्मिन्यॊगॆ महाप्रभॊ
विधानं च कथं दानं कस्यैतत्पूजनं प्रभॊ ॥ श्रीकृष्ण उवाच,
नलॆनैत द्र्वतं राजन् कृतं राज्याभिलाषिणा भगीरथॆनापि कृतं गंगानयन कांक्षिणा
त्रॆतायां रघुनाथॆन सीतानयन कांक्षिणा मलमासस्तु मासानां मलिनः पापसंभवः
60
कालनिर्दयचंद्रिका
तस्य पापविशुद्ध्यर्थं मलमासव्रतं कुरु मानॆदि कॆच संप्राप्तॆ पूजयॆच्च जनार्दनं संक्रांतिरहितॊ मासॊ मलमासः प्रकीर्तितः मलिम्लु चापराज्यश्च संक्रांतिद्वय युक्तदा निष्कमात्रनुवर्णॆन कारयॆच्च जनार्दनं तदर्धारॆन वा कुर्या द्वितशार्यविवर्जितः गॊमयॆ नॊपलिप्तायां भूमौ पद्मंन्यसॆत्ततः
प्रस्थमात्रप्रमाणॆन तंडुलां स्तत्र निक्षिपॆत् संस्थाप्य तत्रदॆवॆशं पुंसूक्तॆन च पूजयॆत् पंचभिस्तु पलैः कांस्यपात्रं कृत्वा स्वशक्तितः त्रयस्त्रिंशदपूपानि कांस्यपात्रॆ निधाय च
सघृतं स
हिरण्यं च ब्राह्मणाय निवॆदयॆत् विष्णुरूपी सहस्रांशु स्सर्वपापप्रणाशनः - अपूपानां प्रदानॆन महापापं व्यपॊहयत् नारायणजगद्बीज भास्कर प्रतिरूपक प्रतॆनानॆन पुत्रांश्च सुपथं च विवर्धय कुरुक्षॆत्रमयं दॆशः कालः पर्वद्विजॊ हरिः पूज्यॆसम मिदं दानं गृहाण पुरुषॊत्तम मलानां च विशुद्ध्यर्धं पापप्रशमनाय च पुत्रपौत्राभिवृद्ध्यर्धं तवदास्यामि भास्कर त्रयस्ट्रिंशदपूपानि कांस्यपात्रं सदक्षिणं गृहाण दॆवदॆवॆश ह्यभीष्टफलदॊ भव
मंत्रॆ रॆतैश्च राजॆंद्र प्रदद्या द्वायनं परं
ब्राह्मणा न्फॊजयॆ त्वश्चा धृह्मलॊकजिगीषया मलमासज पापानि नाशं यांति न संशयः
ब्रह्महत्यादि पापानि निवर्तंतॆ बहून्यपि सर्वा न्कामा नवाप्नॊति विष्णुलॊकं स गच्छति . व्रतमॆत श्रतिदिनं यावन्मासं समाचरॆत् ऎकस्मिन्नदि वा कुर्या त्पूर्णिमादिवसॆ शुभं
GREH
सर्वदानादिकं पुण्यं सूर्यप्रीतिकरं तथा कृत्वा व्रतमिदं पुण्यं पापॆभ्यॊ मुच्यतॆ नरः
प्राप्नॊति विपुलांलक्ष्मीं पुत्रपौत्रादि संपद ॥ इति.
अत्र संक्रांतिद्वययुक्त धॆश्यनॆनक्षयमासॊ विवक्षितः, तस्मिन्न प्यॆतद्वतं कार्यमित्यर्धादुक्तं भवति, उक्तं च ऎवमसंक्रांतॆ मलमासॆ यॊ वर्ष्यावर्ज्यविवॆक उक्त स्स ऎव द्विसंक्रांतॆ द्रष्टव्यः । अत ऎव कारकगृह्यॆ,
श्लॊ॥ रविसंक्रमहीनॆ यॊ वर्ज्यवर्ज्यविध स्मृतः ।
स ऎवहि द्विसंक्रांतॆ मलमासॆ प्युदीरित ॥ इति. संग्रहकारॊपि,
श्लॊ॥ मलमासॆ द्विसंक्रांतॆ संक्रांतिरहितॆ यथा ।
कार्यं वर्ज्य विवॆकस्स्यादितिशास्त्रविदॊ विदुरिति ॥ क्षयमासॆब्दिकादि विधि:
अत्र द्विसंक्रांतॆ मलमासॆत्वपरॊविशॆष स्सत्यव्रतॆनाभिहितः । ऎक ऎवहि यॊ मासस्संक्रांतिद्वयसंयुतः मासद्वयकृतं श्राद्धं तस्मिन्नॆव प्रशस्यत ॥ इति.
क्षयमासॆ विधीयत, इति पाठांतरं, यॊ ह्यॆक ऎव मासस्संक्रांति द्वयसंयुतॊ भवति । तत्र प्रथमसंक्रांति संबंधि यॊ मासस्तन्मास प्रयुक्तं द्वितीय संक्रांति संबंधि , मासप्रयुक्तमपि नित्यनैमित्यादिकं कर्म तस्मिन् द्विसंक्रांतॆ मलमास्यॆव कर्तव्यमित्यर्धः । वृद्धवसिप्लॆनाप्युक्तं,
श्लॊ॥ संक्रांतिद्वयसंयुक्तॊ वैदद्वैविध्यभाग्भवॆदिति.
वैधानि विविध प्राप्तिनि नित्यनैमित्तिकानि तॆषां द्वैविध्यमावृत्तिं भजतीति! वैधद्वैविध्यभाक्, मासद्वयप्रयुक्त नित्यनैमित्तिकानि श्राद्धानि प्रत्याब्दिक मासिकादीनि अत ऎवापस्तंबः,
अंहस्पतौतु कर्तव्यं श्राद्धमार्धिकमासिकं पूर्वॊत्तरार्थभॆदॆन चैकस्मिन्वासरॆ पृथक् मलमासॆपि कर्तव्य मनन्यगतिकत्वत, इत.
अस्यार्थः, आब्दिकं प्रत्याब्दिकं, मास पक्ष तिथि स्पृष्टयॊ यस्मिन्मियतॆ हनि, प्रत्यबंतु तथाभूतं क्षयाहं तस्यतं विदुरिति, व्यासॊक्त लक्षणलक्षितं मासिकं मासप्रयुक्त्या विहितं, मृतॆहनि तु कर्तव्यं प्रतिमासं तु वत्सरं चैव माद्यमॆ कादशॆहनीति, याज्ञ्यवल्क्यक्त लक्षणलक्षितं,
62
कालनिर्णयचंद्रिका ऎवमुक्त लक्षण लक्षितॆ मासद्वयप्रयुक्त प्रत्याब्दिक मासिकश्राद्धॆ क्षयाख्यॆ मलमासॆ, ऎकस्मिन्नॆवदिनॆ पृथक्फृथक्पूर्वॊत्तरार्धभॆदॆन कर्तव्यॆ, पूर्वमासप्रयुक्तं पूर्वार्डॆ कार्यं, उत्तर मास प्रयुक्त मुत्तरार्डॆ कार्यमिति विवॆकः । अत ऎवॊक्तं वृद्धहारीतॆन,
श्लॊ॥ तिथ्यर्दॆ प्रथमॆ पूर्वॊद्वितीयार्डॆतदुत्तरः ।
मासाविति बुधैश्चिंत्या क्षयमासस्य मध्यगा विति ॥
अत्र तिथिर्नाम पूर्वदिनार्धरात्र प्रभृति परदिनार्ध रात्रपर्यंतं षष्टिघटिकात्मकः कालः । अत ऎव कश्यपः, श्लॊ॥ उषसः प्राग्रजॊयस्यास्तच्छुद्दॆश पूर्वकं दिनं
अर्धरात्रावधिः कालस्सूतकादौ विधीयत, इति. स्मृत्यंतरॆपि,
श्लॊ॥ निशीधमवधिं कृत्वा रात्रॆः पूर्वॊत्तरांशकौ ।
पूर्वापरतिथीथॆय् सूतकादौ मनीषिभिः ॥ इति.
यस्यास्तिथॆर्यत्पथममर्धं पूर्वदिनार्धरात्र मारभ्य परदिन मध्याह्न पर्यंतं तस्मिन् क्षयमासमध्यगयॊर्द्वयॊर्मासयॊर्मध्यॆ पूर्वॊमासः । तस्यास्तु द्वितीयार्लॆ मध्याह्नात्र्पभृत्यर्धरात्र
पर्यंत मुत्तरॊमासॊ विजॆयः । अयमॆव कालविभागॊ प्रतजन्ममरणादिषु सर्वॆष्वपि द्रष्टव्यः, साधारणत्वॆनॊक्तत्वात् । . तथा च वृद्धवसिष्ठः,
श्लॊ॥ तिथॆराद्यंतनाडीना मर्दॆमासौ च तौ विदुः ।
तन्मासजनितानां च मृतानामॆषनिर्णय ॥ इति.
अत्रार्दॆ इति द्वितीयाद्विवचनांतं वियं अत्र कॆचिदॆवं वर्णयंति मासस्य त्रिंशतिथि परिमाणत्वा त्तिधिशब्दस्त्रिंशत्संख्यावाचित्वॆन परिगणितः, अतस्तिथ्यर्धशवैन पंचदशतिथ्यात्मकः पक्षॊ गृह्यतॆ, तत्र प्रथमतिथ्यर्दॆ प्रथमपक्षॆ पूर्वः प्रथममासः, द्वितीयार्दॆ द्वितीयपक्षॆ तदुत्तरः, तस्मा त्पूर्वमासा दुत्तरॊ द्वितीयॊमासः, तत्र शुक्लपक्ष कृष्णपक्ष विवॆकस्तु पूर्वदिनार्धरात्र प्रभृति परदिनमध्याह्न पर्यंतं शुक्लपक्षः, तमारभ्य पुनरर्धरात्रि पर्यंत मुत्तरॊ भागः कृष्णपक्ष, नचैतद्युक्तं, पंचदशतिथीनां मासत्वविधायकशास्राभावात्, किंच पौर्णमासी द्वितीयार्दॆ कृष्णपक्षत्वाभिधाना त्पूर्वमाससंबंध्य मावास्यात्वं, अमावास्यायाः प्रथमार्दॆ शुक्लपक्षत्वाभिधाना द्वितीयमाससंबंधि पौर्णमासित्वं च भवति, नतु संभवतामिति वाच्यं, लॊकशास्त्रयॊर्विरॊधात् तथाहि, अमावास्यायां पौर्णमासीत्वं,
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
63 पौर्णमास्या ममावास्यात्वं चॆ त्यॆतल्लॊ कविरुद्धमार्गॊ बालांगना प्रसिद्धः, तथा च शास्त्रविरॊधश्च, तथा च ब्रह्मांड पुराणॆ,
श्लॊ॥ अमाव सॆतामृक्षॆतु यदा चंद्रदिवाकरौ ।
ऎषापंचदशी रात्रि रमावास्यातु तच्छ्म्न, तॆति.
अत्तामाशब्दस्सह शब्दार्धवाचि, यस्यां तिधौ चंद्रदिवाकरावमावसॆ तां सहवसॆतां सामावास्या, पूर्णिम शब्रॊपि पंचदशकळाभि श्चंद्रमंडल पूर्त्युपाधिना प्रयुक्तः, मत्स्यपुराणॆ,
श्लॊ॥ कळाक्षयॆ व्यतिक्रांत् दिवा पूर्व् परस्परं
चंद्रादित्या पराफ्टॆतु पूर्णत्वात्पूर्णिमास्मृ, तॆति.
अह्न: परॊभागः पराफ्टः, सूर्यास्तमयकाल इत्यर्धः, तत्र यदा आदित्यः पूर्णमंडलस्सन् प्रतीच्यां दिश्यस्तमॆति, तदुत्तरक्षणॆ पूर्वस्यां दिशि चंद्रस्संपूर्णमंडल स्सन्नुदॆतीति दृष्टांत
दाहंत भावस्य विवक्षितत्वाद्वयॊ श्चंद्रादित्ययॊ रुपन्यास इतिथॆयं, ऎतद्विरुद्धत्वात्पूर्वॊक्त कल्पनाद्वयं न प्रसरति, तस्मात्पूर्वॊकैव व्याख्याज्यायसी, अतः पूर्वमासविहितं प्रत्याब्दिक मासिकादिकं तस्मिन् द्विसंक्रांतिमासॆ शुक्लॆवा कृष्णावा पक्षॆ प्रथमतिथ्यर्दॆ प्रथम भागॆ मध्याह्नाताग्भागॆ तन्मासपक्ष तिथिनाम्ना
संकल्प्य कुर्यात्, द्वितीयमास विहित प्रत्याब्दिकं तन्मास पक्ष तिथि नामपूर्वकं संकल्प्य द्वितीयार्ड् द्वितीयभागॆ मध्याह्नादुपरितनभागॆ कुर्यात् तस्मिन्नॆवमासॆ शुक्लपक्षॆ प्रथमतिध्यर्दॆ मृतस्यार्धिकं तत्रॊत्पन्नस्यवर्गापनं पूर्वस्मिन्मासॆ शुक्लपक्षॆ तत्तिधौ कार्यं द्वितीयतिथ्यर्दॆ मृतस्याब्दिकं तत्रॊत्पन्नस्य
वधापनमुत्तरस्मिन्मासि शुक्लपक्षॆ तत्तिदौ कार्यं, ऎवं कृष्णपक्षॆपि,
श्लॊ॥ अंहस्पतौतु कर्तव्यं श्राद्धमार्धिकमासिकं,
पूर्वॊत्तरारॆ भॆदॆन चैकस्मिन्वासरॆ पृथ, गिति. पूर्वॊदाहृतापस्तंबवचनात्,
श्लॊ॥ तिथॆराद्यंतनाडीना मर्धमासॆ च तौ विदुः ।
तन्मासजनितानां च मृतानामॆव निर्णय ॥ इति.
वृद्धवसिष्ठ वचनाच्च, ननु, मध्याह्ना त्राग्भागॆ पूर्वमासविहित प्रत्याब्दिकादिकं कार्यमित्युक्तं, तत्र पैतृककर्मार्घ मास पक्ष तिथि स्पृष्टाया स्तिथॆरपराष्ट्रव्यापित्वाभावात्कळामत्र प्रत्याब्दिक मुपपद्यतॆ, मैवं, पैतृक कर्मार्तापराष्ट्रव्यापि तिथ्यभावॆपि कुत कालस्य विद्यमानत्वॆन तदुपपन्नत्वात् यदा प्रत्याब्दिकादावुभयत्रा पराष्ट्रव्यापित्वाभावॆ त्रिमुहूर्तानचॆ द्राह्या परैव कुत मॊसॆत्यादि पुरतः प्रत्याब्दिकश्राद्धप्रकरणॆ वक्ष्यमाण गॊबिलादिवचनैः कुत कालाश्रयण श्राद्धानुष्ठानं यदावा दर्शस्यॊभयापराष्ट्रव्यापित्वाभावॆ,
कालनिर्दयचंद्रिका
श्लॊ॥ पूर्वाष्टाचॆ दमावास्या अपराष्ट्रानचॆत्तु सा
प्रतिपद्यस् कर्तव्यं श्राद्धं श्राद्धविदॊविदु, रिति. श्लॊ॥ पूर्वाष्टाचॆ त्रृतिपदि भूतॆ सायममायदि
प्रारभ्यकुत पॆ श्राद्धं कुर्यादारौहिणं बुध ॥
इत्यादि षणुवति श्राद्धप्रकरणॆ वक्ष्यमाण हारीत गौतमादिवचनैः कुत कालाश्रयॆण श्राद्धानुष्टानं यदावामलमासमृतस्य प्रत्याब्दिकादौ नैयत्यॆन प्रतिसंवत्सरं मास पक्ष तिथीत्यादि पूर्वॊदाहृत व्यासवचन प्रतिपादितस्य तथाभूतस्य मलमासस्पृष्टस्य तिथॆरभावॆपि गुणलॊपन्यायॆन शुद्धमासादि स्पृष्टव्यह्नि प्रत्याब्दिकाद्यनुष्ठानं यदा वा शुद्धमासमृतस्य संवत्सरॆ पूर्णॆ पुनस्तस्यैव मासस्यमलत्वप्राप्तॆ तदा, "श्लॊ. असंक्रांतॆपि कर्तव्य माब्दिकं प्रथमंद्विजै” रित्यादि पूर्वॊदाहृत वसिषादिवचनैरुणलॊपन्यायॆन प्रथमार्धिकं मलमास ऎव क्रियतॆ तद्वदत्रापि मृततिथीना मपराष्ट्रव्यापित्व लक्षणगुणस्य लुप्तत्वॆपि कुतपकालव्यापिनीषु पूर्वमासांतर्गत तिथिषु श्राद्धानुष्ठान मुपपद्यतॆ अयं च न्यायः क्षयमासांतर्गत तिथिद्वैधॆप्यूह्यः । तथाप् शुक्लप्रतिपत्फूर्वॆद्युः पंचदशनाडिका परॆद्युः द्वितीयापंचदशनाडिका तत्र पूर्वमास शुक्लद्वितीया प्रयुक्तस्य प्रत्याब्दिकादॆ? पूर्वदिनॆ मासॊ नास्ति उत्तरदिनॆ द्वितीयाया अपराष्ट्रव्यापित्वं नास्ति अतः कुत्रानुष्ठानमिति संदॆहॆ पूर्वदिनॊपादानॆमासस्पृष्ट तिध्यभावा न्मास पक्ष तिथिस्पृष्टत्यादि वचनार्दॊल्लंघन प्रसंगादुत्तरदिनॆ तदभावादपराष्ट्रव्यापित्वाभाव मात्रस्य गुणलॊपन्यायॆन पैतृकतिथॆ रुभयत्रा पराष्ट्रव्यापित्वाभावस्थं इव कथंचित्सॊढव्यत्वादपराष्ट्र व्यापित्व लक्षणगुणानुरॊधॆन प्रधानभूत मासपरित्यागस्यान्याय्यत्वात् अन्यस्य तथा कुत्राव्यदर्शनाच्च पूर्वमास प्रतिपत्रयुक्त पैतृक मुत्तरदिन ऎव कुतप कालव्यापिन्यनुषॆयं उत्तरमास प्रतिपत्रयुक्त पैतृकं तु पूर्वस्मिन्नॆवदिनॆ मासस्पर्शस्यापराष्ट्र व्यापित्वस्य च संभवात्त तैवानुषॆयमिति । ऎवं क्षयमासांतर्गत तिथ्यंतर द्वैधॆप्यूह्यं, अनॆनैवन्यायॆन क्षयमासांत र्भूतानां द्वितीयादितिथीनां तथिक्षयवशात्कुतपकालव्यापित्वस्याभावॆ परॆद्यु रनुष्ठानं वॆदितव्यं तथा हि पूर्वॊक्तप्रतिपत्पूर्वद्युः पंचदशनाडिका द्वितीयातु परॆद्यु: क्षयवशाब्दशनाडिका अत्रपूर्वमास द्वितीयाप्रयुक्त पैतृकस्यॊत्तरदिनॆ कुतपापराहद्वयॊ र्मृततिथ्यभावॆपि, आद्व्यहव्यापिनचॆत्स्या स्मृताहॆतु यदा तिथिः, ’पूर्वविद्देन कर्तव्या त्रिमुहूर्ता भवॆद्यदी’त्यादि
शास्त्रात्पूर्वदिनॆ सायंसमयॆ त्रिमुहूर्तगतिथ्युपादानवदनुष्ठानार्धं दशघटिकायुक्त परदिनमॆवॊपादॆयं, यथावा, शिवरात्रॆरु भयत्र निशीध व्यापित्वाभावस्थलॆ तदभावॆ निशीधैक व्याप्तापी परिगृह्यतां तस्याश्चासंभवॆ ’प्रदॊष व्यापिनीतिथि ’रित्यादि शास्त्रीत्संकल्पकालव्यापित्वॆन सायंव्यापिनी तिथि रुपादीयतॆ तद्वदत्रापि संकल्पकालव्यापितामात्रॊपादानॆनॊत्तरत्रानुष्टानं न विरुध्यतॆ ।
65
मिट्टपल्लि सीतारामचंद्रसूरिगा निरचिता श्लॊ॥ रात्रॆ श्राद्धं न कुर्वीत राहॊरन्यत्र दर्शनात् ।
सूर्यॊदयमुहूर्ता च संध्ययॊरुभयॊस्तथा, प्रातःकालॆतु न श्राद्धं प्रकुर्वीतद्विजॊत्तमा, इति.
वचनाभ्यां रात्रि सूर्यॊदयमुहूर्त संध्याकाल, प्रातःकालानामॆव निषिद्धत्वॆन संगव कालस्यापि श्राद्धानुष्ठानयॊग्यत्वात्, पूर्वापसामान्यमात्रॊपा दानॆन प्रवृत्तानामपि श्राद्धनिषॆध कालानां वचनानां शातातपस्मृत्यंतर वचनानुसारॆण प्रातःकालमात्र विषयत्वात् अन्यधा शातातपस्मृत्यंतर वचनस्यानवकाशप्रसंगात्, प्रकृतॆ अपराष्ट्रव्यापित्वमात्रॊपादानॆन मास परित्यागस्वाति प्रसंगॆनायुक्तत्वाच्च ऎव मुत्तरमासप्रयुक्त नित्य दॆव कार्यॆषूदय व्यापि तिथ्यभावॆन पूर्वापभावॆ गुणलॊपन्यायॆनापराष्ट्र ऎवानुष्ठानं द्रष्टव्यं काम्यानितु दॆवकार्याणि पूर्वॊदाह्मश्री र्निषिद्धानीति न तॆषा मनुष्ठान काल इहॊपयुक्त इत्यलं पूर्वॊत्तरमासप्रयुक्त यॊर्मासिकयॊ द्वयॊरॆकदॆवताकत्वॆ प्यॆकस्मिन्नॆवदिनॆ पूर्वॊत्तरादौसिद्दॆ नप्पथगनुष्ठानं कर्तव्यं नत्वम्यतरमासिकानुष्टानॆन मासिकांतरस्य सिद्धिरितिवाच्यं मासप्रयुक्तत्वॆन भिन्नकालत्वात् नैमित्तिकत्वाच्च अत ऎव जाबालि:,
श्लॊ॥ श्राद्धं कृत्वातु तस्यैव पुनश्राद्धं नतद्दिनॆ
नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमॊदया, दिति. कात्यायनॊपि,
श्लॊ॥ द्वॆबहूनि निमित्तानि जायॆरन्नॆकवासरॆ
नैमित्तिकानि कार्याणि निमित्रॊत्पत्यनुक्रमा, दिति. क्रतुरपि,
श्लॊ॥ श्राद्धं कृत्वा पुनश्राद्धं न कुर्यादॆकवासरॆ
यदि नैमित्तिकं न स्यान्नैकॊद्दिष्टं भवॆद्य, दिति, तदॆतत्सर्वमभिसंधायापस्तंबॊप्याह,
श्लॊ॥ अंहस्पतौतुकर्तव्यं श्राद्धमार्धिकमासिकं
पूर्वॊत्तरार्धभॆदॆन चैकस्मिन्वासरॆ पृथक् ॥
मलमापि कर्तव्यमनन्यगतिकत्वत. इत्यलंभूयसा,
इति कालनिर्णयचंद्रिकायां शुद्धाधिक
क्षयमासनिर्णयः
66
कालनिर्णयचंद्रिका
पक्षनिर्णयः अध पक्षॊ निर्णीयतॆ - तत्र पक्षशब्दस्य पक्षपरिग्रह इत्यस्माद्धातॊ र्निष्पन्नत्वा च्छुक्लकृष्णभॆदॆन दॆवकार्यार्थं पितृकार्यार्थं च यः कालविशॆषः वक्ष्यतॆ परिगृह्यतॆ स पक्षं, तत्र नारदीयसंहितायां ,
श्लॊ॥ तत्फक्षा दैवपित्र्यर्धं शुक्लकृष्णातु ता वुभौ,
शुभाशुभॆ कर्मणी च प्रशस्ता भवतस्स, दॆति.
स्मृत्यंतरॆपि, श्लॊ॥ दैवॆ मुख्यश्शुक्लपक्षः कृष्णः पित्र्यॆ विशिष्यत, इति. तैत्तिरीय ब्राह्मणॆतु सहॆतुकं शुक्लकृष्णयॊः प्राशस्त्याप्राशस्त्यॆभिहितॆ, श्रु. “प्रजापति रकामयत प्रजायॆयॆती, सतपॊतप्यत, सत्रिवृत्त? स्तॊम मसृजत, तं पंचदशस्तॊमॊ मध्यत उदतृणत्, तौ पूर्वपक्षश्चापरपक्षश्चा भवतां, पूर्वपक्षं दॆवा अन्वसृज्यंत, अपरपक्षमन्वसुराः, ततॊ दॆवा अभवन्, परा सुरा!, यं कामयॆतवनीयांत्स्यादिति, तं पूर्वपक्षॆ याजयॆत्, वसीयानॆव भवति, यं कामयॆतपापीयां त्स्यादिति, तमपरपक्षॆ याजयॆत्, पापियानॆव भवति, तस्मात्पूर्वपक्षॊ परपक्षात्कारुण्यतर" इति, अयमर्धः, पुरा प्रजापतिः प्रजास्सृष्टिकामस्सन् तत्साधनत्वॆन नियमविशॆषरूपं, तप स्सम्यगनुष्ठाय तत्सामर्यॆन त्रिवृत्सॊमनामकं सामसमूहमसृजत ततस्तं प्रजापतिसृष्टं त्रिवृत्सॊमनामकं सामसमूहं मध्यतॊ मध्यभागॆ पंचदशस्तॊमनामक सामसमूह उदतृणत्, अच्छिनत्, ततस्ता
भिन्ने द्वौ भागौ पूर्वपक्षा परपक्ष नामकावभवतां तयॊः पूर्वपक्षा परपक्षयॊर्मध्यॆ पूर्वपक्षमनुसृत्य दॆवा असृजंत, अपरपक्षमनुसृत्यासुरा असृजंत यतः पूर्वपक्षाद्दॆवा स्पृष्टास्त तस्तस्मात्कारणाद्दॆवा विजयिनॊ भवन्, असुरास्त्ववरपक्षॆ सृष्टत्वा त्पराभूता अभवन्, तयॊर्वृद्धिक्षययुक्तत्वादतॊ लॊकॆप्यसौ वसियान् वसुमत्तस्स्यादित्य ध्वर्युर्यजमानं कामयॆत
तं पूर्वपक्षॆ शुक्लपक्षॆ यॊजयॆत् । सॊपि तत्र यष्ट्वावसुमत्त ऎव भवति, तथैवासौ पापियान् द्रव्यहीनस्स्यादिति यं यजमानं कामयॆत तमपरपक्षॆ कृष्णपक्षॆ याजयॆत्, सॊषि तत्र यष्ट्या पापियान् द्रव्यहीन ऎव भवति, तस्मात्कारणा दपरपक्षात्पूर्वपक्षः करुण्यतरॊ भवति, कर्तृणां शुभफल प्रापकत्वॆन करुणा अतिशयॆन सॊइ रतीति करुण्यतरः, अतशुक्लपक्षॆ दैविकं शुभकर्मच कृष्णपक्षॆ पित्र्यमशुभकर्म च कार्यं अनॆवैवाभिप्रायॆण श्रीपतिरपि,
श्लॊ॥ स्वमास नक्षत्र समाननाधॆ मासाश्चपक्षावपि दैवपित्र्यॊ
उभौ निरुक्ता खलु शुक्ल कृष्णा शुभॆ शुभॆकर्मणि ता प्रशस्ता, विति. तदॆवं संवत्सरायणर्तु मासपक्षानिर्णीताः ।
इति श्री कालनिर्णयचंद्रिकायां पक्षनिर्णयः
67
तिथि प्रकरणम् अथ तिथि प्रकरणमारभ्यतॆ, तत्रादौ ताव तिथ्युत्पत्ति माह, स्कंदपुराणॆ,
श्लॊ॥ अमाषॊडशभागॆन दॆवीप्रॊक्तामहाकळा
संस्थिता परमा माया नित्याया दॆहधारिणी अमादि पौर्णमास्यं ता इतराया विधॊः कळाः तिथयस्ता स्समाख्याता षॊडशैव वरान नॆति ।
अस्यायमर्धः, आधारशक्ति रूपा दॆहधारिणीया महामाया संस्थिता सा चंद्रमंडलस्य षॊडशभागॆन परिमिता चंद्रदॆहधारिणी, अमाभिधाना महाकळतिप्रॊक्ता नित्या आद्यंतरहिता तिथिसंफ्रिका भवति, विधॊ श्चंद्रस्य या इतराः कळास्ता ऎव व्यवहारॊपयॊगिन्यः,
क्षयॊदयवत्यस्सत्य: अमावास्यादि पौर्णमास्यं ता षॊडशतिथयॊ भवंति अनॆनैवाभिप्रायॆण ब्रह्मसिद्धांतॆपि,
श्लॊ॥ कळा षॊडशचंद्रस्य तत्रैकाशंभु शॆखरॆ
सितासितावुभापक्षा शॆषाणा मुदयक्षया विति.
चंद्रस्य कळाषॊडश तत्र षॊडश स्वॆका कळापूर्वॊका माभिधानाक्षयॊदय रहिता सती शंभुशॆखरॆ स्थिता, शॆषाणां पंचदशकळानां सूर्यमंडला न्निर्गम वशात्तत्र प्रवॆशवशाच्च शुक्लकृष्णपक्ष रूपावुदयक्षणॊ भवत इत्यर्धः, अत ऎव स्मृत्यंतरॆ,
श्लॊ॥ रवींद्वॊर्यॊगविरहौ क्रमाद्दर्शश्च पूर्णिमा,
कळाप्रवॆशनिर्याणि स्तिथयॊन्याश्च पक्षयॊ रिति.
चंद्रस्य पंचदशकळानां सूर्यमंडल प्रवॆशॆ सूर्याचंद्रमसॊ रत्यंतसंयॊगा ग्धर्माभिधाना तिथिर्भवति, तथैव सूर्यमंडल प्रविष्टानां पंचदशकळानां निर्गमॆ सूर्यचंद्रमसॊ रत्यंतवियॊगा ल्फौर्णमासी भवति, तथा निर्गतानां तत्र प्रविष्टानां च कळानां पुनःप्रवॆशनिर्याणैः पक्षयॊ श्युक्त कृष्णये : पक्षयॊः . रमावास्यापौर्णमासीभ्यामन्या: प्रतिपदादय स्तिथयॊ यथाक्रमॆण भवंतीत्यर्थः, तत्रायमभिप्रायः, त्रिंशन्मुहूर्तात्मकॆनाहॊरात्रॆण सूर्यमंडलसकाशा च्चंद्रस्य प्रथमकळानिर्गमॆ शुक्लप्रतिपद्भवति, द्वितीयाहॊ रात्रॆण द्वितीय कळानिर्गमॆ शुक्ल द्वितीया भवति तृतीयाहॊरात्रॆण तृतीयाकळा निर्गमॆ शुक्लतृतीया भवति, ऎवं चतुर्धादयॊ वॆदितव्याः अनॆनैवक्रमॆण पंचदशाहॊ रात्रॆण पंचदश्याः कळायाः निर्गमॆ सूर्यचंद्रमसॊ रत्यंत विप्रकर्षात्फार्णमासी भवति, ऎवमस्यां पौर्णमास्यां पंचदशकळापरिपूर्ण मंडलस्य चंद्रस्य षॊडशाहॊरात्रॆणैकस्या: कळाया स्सूर्यमंडल प्रवॆशॆ कृष्ण प्रतिपद्भवति, सप्तदशाहॊरात्रॆण द्वितीया कळायाः प्रवॆशॆ कृष्णद्वितीया भवति, ऎवं
68
कालनिर्णयचंद्रिका तृतीयादयॊ मंतव्याः, अनॆनैव न्यायॆन त्रिंशत्तमॆनाहॊरात्रॆण पंचदश्याः कळायाः प्रवॆश सूर्याचंद्रमसॊरत्यंत सन्निकर्षा दमावास्या भवति, गॊबिलॊपि, यः परॊ विप्रकर्ष स्सूर्याचंद्रमसॊ स्सा पौर्णमासी यः पर स्सन्निकर्ष स्सामावास्यॆति, तदॆवं चंद्रकळाप्रयुक्ता ऎव प्रतिपदादय Mथयॊ भवंति, ज्यॊतिश्शास्त्त्वन्यथा तिथ्युत्पत्तिरभिहिता, षष्ट्युत्तरत्रिशतभाग मित्तु कालचक्रॆ शशीदिनकराद्रविभागतॊन्यंकोमन्कुलार्धमपयात्युपयाति चॆत्सा राकाकुहू स्तदितराः प्रथमादयस्स्यु रिति, अयमर्धः । ऎकैकांशस्य विंशतिलिपॊत्तरभागत्रयात्मकत्वॆन चतुर्भिरं र्विंशतिलिपॊत्तर त्रयॊदश भागात्मकं नक्षत्रं भवति, तादृशै स्सप्तविंशति नक्षत्रै स्प्रिंशद्भागात्मक द्वादशराशयॊ भवंति, ऎवं सर्वॆ मिळित्वा गणनायां षष्ट्युत्तरत्रिशतभागा भवंति, तैस्सर्वैः परिमितॆ कालचक्रॆ व्यॊममंडलॆ दिनकरा त्सूर्यस्थित भागा दारभ्य शशीरविभागतॊ द्वादशभाग प्रमाणॆन प्रत्यहं कामन्वजन्कुलार्ध
मशीत्युत्तर शतभागात्मकं कालचक्राE,मवयात्यपगच्छति चॆत्साराका संपूर्णचंद्रकळॊपॆता पौर्णमासी भवति, ऎवं प्रत्यहं द्वादशभागक्रमॆणैवास्यं द्वितीयमशीत्युत्तर शतभागात्मकं कालचक्रार्धं
क्रैमन्नुपयाति, सूर्यसमीपं गच्छति चॆत्साकुहूर्नष्टचंद्रकळामावास्या भवति, तदितरा: प्रथमादयस्स्युरिति, तदितरा! तयॊः पूर्णिमावास्ययॊरितरा शुक्ल कृष्ण भॆदॆन वृद्धिक्षयाभ्यां प्रत्यहं द्वादश भागांतरिताः प्रथमादयः, प्रतिपदादय स्तिथयॊ भवॆयुरित्यर्धः । अयमॆवार्डॊ
वराहपुराणस्थवचनै स्पष्टक्रियतॆ,
श्लॊ॥ षष्टिश्शतत्रयंचैव भागा स्स्युर्व्यॊममंडलं
गति सत्राशुगा चांद्रततॊ मंदा रवॆर्गतिः
यदातो मिळिता स्याता ममावास्या तदाभवॆत् यदा द्वादशभागाना मंतरं स्मात्तयॊर्द्वयॊः प्रतिपन्नाम सा प्रॊक्ता तदंतॆ विधुदर्शनं भागद्वादशकॆनैव प्रत्यहं हि तिथिर्भवॆत् यथायथाव्रजॆ दूरं चंद्रमा रविमंडलात् तथातथा कळाधिक्यं लभतॆ वर्धतॆ ततः
सन्मुखॊ तो यदास्यातां पौर्णमासॆ तिथिर्भवॆत् पुनः पश्चात्सभागॆन सामीप्यं भजतॆ विधॊः कळाक्षयॊभव त्यॆव सर्वधैव न संशयः यतस्तिथिर्भव त्यॆका भागद्वादशकांतरात् : ततस्त्रिंशद्भवंतीह तिथयॊ व्यॊममंडलात्
समास इतिलॊकॆस्मिन्टीयतॆ पक्षयुग्मवान् वर्धमानकळश्शुक्लः क्षीयमाणकॊ सित इति.
69
वृद्धवसिष्णॊपि, विमल: प्रतिपद्यंतॆ यद्युदयं याति प्रभाकरान्मुक्तः, द्वादशभाग विवृध्यातिथय श्चांद्राश्च संभूता इति. ननु,
श्लॊ॥ रवींद्वॊद्यॊगविरहौ क्रमा दर्शश्च पूर्णिमा
कळाप्रवॆशनिर्याण्णि स्तिथयॊन्याश्च पक्षयॊ रिति.
पूर्वॊदाहृत्य स्मृत्यंतरवचनॆ, चंद्रस्य प्रथमादिकानां सूर्य मंडला न्निर्दमवशा तत्तत्रवॆशवशा च्छुक्षकृष्ण रूपाः प्रतिपदादयॊ भवंती त्यभिधाय तदॆवं चंद्रकळाप्रयुक्ता ऎव
तिथयॊ भवंती त्युक्तम्, तॆन,
यदा द्वादशभागाना मंतरं स्यात्तयॊर्ध्वयॊः प्रतिपन्नाम सा प्रॊक्ता तदंतॆ विधुदर्शनं यत स्तिथिर्भव त्यॆकाभागद्वादशकांतरात् तत ऎंशद्भवंतीह तिथयॊ व्यॊममंडलात् ॥
इत्यादि वचनॆषु सूर्याचंद्रमसॊ र्द्वादशभागांतरॆ क्रमॆणैव प्रतिपदादय स्तिथयॊ भवंतीत्यस्य विरॊध इति चॆन्मैवं,
श्लॊ॥ कळया तन्यतॆ यस्मात्तस्मात्ताश्च कळास्मृताः ।
इति ब्रह्मसिद्धांतवचनन तिथॆः प्रमाणत्वात्कळायाश्च द्वादशभाग परिमितत्वात्, अत ऎवास्मिन्नॆव वचनॆ तदंतॆ विधुदर्शन मित्युक्ती द्वादश भागात्मिकायाः कळाया स्सूर्यमंडलसकाशा न्निर्गमॆ सत्यॆवचंद्रदर्शनं भवति, अतॊत्रापि चंद्रकळाप्रयुक्ता ऎव प्रतिपदादय स्तिथयॊ भवंतीति सिद्धं, तत्र वह्न्यादयः प्रजापत्यं ताः पंचदश दॆवताः क्रमॆण पंचदशानां कळाना मॆकैकां कळां पिबंति, तथा च सॊमॊत्पत्ता,
श्लॊ॥ प्रथमां पिबतॆवह्निर्वितीयां पिबतॆ रवि:
विश्वॆदॆवा स्तृतीयां च चतुर्धं सलिलाधिपः पंचमंतु वषट्कार षष्टीं पिबति वासवः सप्तमी मृषयॊदिव्या मष्टमी मज ऎक पात् नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कळां दशमीं पिबतॆ वायुः पिबत्यॆकादशी मुमा द्वादशीं पितरस्तस्य समंप्राश्नंति भागशः त्रयॊदशीं धनाध्यक्षः कुबॆरः पिबतॆ कळां चतुर्दशं पशुपतिः पंचदशीं प्रजापतिः
कालनिर्णयचंद्रिका निषीतः कळावशॆषश्च चंद्रमा न प्रकाशतॆ कळाषॊडशिका चैव त्वपः प्रविशतॆ सदा अमायांतु सदासॊम ऒषधीः प्रतिपद्यतॆ तमॊषधिगतंगावः पिबंत्यंबुगतं च यत् तत् क्षीरममृतं भूत्वा मंत्रपूतं द्विजातिभि: हुतमग्निषु यश्लॆषु पुनराप्यायतॆ शशी आप्यायतॆ यदासॊमः प्रतिपद्याय तॆ सदा
दिनॆदिनॆ कळावृद्धिः पौर्णमास्यांतु पूर्णत ॥ इति, अयमर्थः, श्लॊ। वह्नि पॆयाकळाप्रथमा प्रथमं पीयत । इति.
प्रथमॆत्युच्यतॆ तयायुक्तः कालविशॆषः प्राथम्यवाचिका प्रतिपच्चजॆ नाभिधीयतॆ, ऎवं द्वितीयादीनां पंचदश्यंतानां नामान्यभिमंतव्यानि, ऎता: कृष्णपक्षॆ तिथयॊ भवंति, ताश्च पीताः कळाः पुनस्तॆनैव क्रमॆण तत्पातृ वह्यादिदॆवताभ्यॊ निर्गत्य चंद्रमंडलं पूरयंति ताभिर्युक्ता? कळाविशॆषा श्शुक्लपक्षगता: प्रतिपदादय स्तिथयॊ भवंतीत्यर्धः, सिद्धांत शिरॊमणात्वन्यथा तिथ्युत्पत्तिरभिहिता । श्लॊ॥ अर्काद्विनिसृतः प्राचीं यद्यात्यहरहश्शशी
तच्चांद्रमानमंशॆषु जॆयाद्वादशभि स्थितॆति ॥
अस्यार्धः, अथः प्रदॆशवर्ती शीघ्रगामी चंद्रः, ऊर्ध्व प्रदॆशवर्ती मंदगा मी सूर्यः, अत्र चंद्रस्य सूर्यमंडलादधः प्रदॆशवर्तित्वं पुरतॊ ग्रहणनिर्णयॆ वक्ष्यामः, तथासति तयॊर्गतिविशॆषादमायां नूर्यमंडलस्याधॊभागॆ चंद्रमंडलमविषयं संस्थितं भवति, तदा सूर्यांशुभिस्साकल्यॆ नाभिभूतत्वा च्चंद्रमंडलं ईषदपि न दृश्यतॆ तदनंतरदिवसॆ शशी शीघ्रगत्या सूर्याद्विनिसृतः, प्राचींदिशं याति, त्रिंशद्भागात्मकॆ राशौ द्वादशभिरंतै स्सूर्यमुल्लंघ्य गच्छति, तदा सूर्यस्य चंद्रस्य पंचदशसु भागॆषु प्रथमभागॊ दर्शनयॊग्यॊ भवति, सॊयंभागः प्रथमकळॆत्युच्यतॆ, तत्कळानिष्पत्ति परिमितः कालः प्रतिपत्ति धिर्भवति, ऎवं द्वितीयादि तिथिषु मंतव्यं, अनॆनैवाभिप्रायॆण ब्रह्मसिद्धांतॆपि,
श्लॊ॥ सृष्ट्यादि समसूत्रस्था द्रवॆश्चंद्रः प्रयाति यत्
व्यर्कॆंदुगत्यार्कभागमान क्षॆत्रं हि यावता कालॆन सा तिथि प्लॆया तस्मात्ता: प्रमादयः " भवंति विप्रकर्षण सन्निकर्षिण चैतयॊ रिति.
71
विष्णुधर्मॊत्तरॆपि,
चंद्रार्कगत्या कालस्य परिच्छॆदॊ यथा भवॆत् तथा तयॊः प्रवक्ष्यामि गतिमाश्रित्य निर्णयं भगणॆन समग्रॆण जॆयाद्वादशराशयः
त्रिंशांशश्च तथा राशॆ र्भाग इत्यभिधीयतॆ आदित्या द्विप्रकृष्णस्तु भागद्वादशकं यदा चंद्रस्सूर्यात्तदाराम तिथिरित्यभिधीयतॆ । इति.
सिद्धांत शिरॊमणॊत्वपर विशॆष उक्तः, उपचयमुपयाति शाक्ष्यमिंदॊ सृजत इनं प्रजतश्चमॆचकत्वं, जलमयजलजस्य गॊळकत्वा तभवति तीक्षविषाण रूपतास्यॆति, या द्वादशभिर्भागै स्सूर्यमुल्लंघितवती प्रथमाकळा सा शृंगद्वयॊपॆता सूक्ष्मरॆखाकाराचौक्ष्यमीष दुपयाति, ऎव मुत्तरॊत्तरदिनॆषु द्वादशभागक्रमॆणॆनं सूर्यं त्यजत इंदॊस्तद्विप्रकर्ष तारतम्यानुसारॆण शाक्य मभिवर्धतॆ ऎवं द्वादशभागक्रमॆणैव प्रत्यह मिनं सूर्यं प्रजत इंदॊस्तन्निकर्ष तारतम्यानुसारॆण
मॆचकत्वं काष्ठ्य मभिवर्धत इत्यर्थः । ननु,
चंद्रकळानां सूर्यॆ प्रवॆशनिर्गमॊ बहुधाभिधीयतॆ सॊमॊत्पतौ तु वह्न्यादि दॆवतासु अतॊत्र विरॊध इति चॆन्न, अस्मदादि दर्शना पॆक्षय ज्यॊतिश्शास्तादिकस्य प्रवृत्तत्वात्सॊमॊत्पत्तातु वह्यादि दॆवतानां तत्तत्कळाप्रयुक्त तृप्तिर्विवक्षिता, तत्र यदि सूर्यप्रवॆश निर्गमौ यदि वह्न्यादि दॆवतासु सर्वधापि कळाप्रयुक्ता ऎव प्रतिपदादयस्तिथयॊ भवंतीत्य विरॊधः ।
ननु,
सौरसावन तिथिनिर्णय मुप्यॆ चांद्रतिथि निर्णयॊद्यमः कुतस्तयॊरपि निर्णयॊस्त्वितिचॆन्न, चांद्रतिथॆरनियत परिमाणत्वॆन संदॆहसद्भावात्, सौरसावन तिथ्यॊस्तु नियतपरिमाणत्वॆन
संदॆहाभावाच्च, तथा चॊक्तं ब्रह्मसिद्धांतॆ,
श्लॊ॥ सावनं स्यादहॊरात्र मुदयादुदयाद्रवॆः
रवॆस्त्रिंशस्तुराश्यंश स्तिथिसंभॊगमैंदवमिति.
सूर्यॊदयमारभ्य पुनस्सूर्यॊदयपर्यंतं यावान्कालस्तावत्काल परिमितं सावन महॊरात्रं भवति, ऎकस्मिन् राशौ सूर्यॊयावान्कालं तिष्ठति तावतः कालस्य मुस्लिंशांशस्सुसौर दिवसः, तिथिसंभॊगमैंदवमिति, कळया तन्यत इति तिथिः । श्लॊ॥ तस्य तॆ कळया यस्मात्तस्मातास्तिथयस्कृता इति.
कालनिर्णयचंदि! पूर्वॊदाहृत ब्रह्मसिद्धांतवचनात्, अतस्तितिरॆककळा, तस्या स्संभॊगॊ यावताकालॆनॆंडि स्संपद्यतॆ तदैंदवं दिनं, नचात्र सौरसावनतिथ्यॊरिति चांद्रतिथावपि संदॆहाभावश्शंकनीय: वृद्धिक्षयवशा त्संदॆहसद्भावात्, तौ च वृद्धिक्षणॊ गॊबिलॆनॊक्ता । खर्वादि लक्षणम्
श्लॊ॥ खर्वॊदर्पस्तथा हिंसौ त्रिविधं तिथिलक्षणम्
धर्माधर्मवशा दॆव तिथिसॆधा प्रवर्तत ॥ इति.
या पूर्वॆद्युर्मध्याह्नमारभ्य परॆद्युर्मध्याह्न पर्यंतं समत्वॆन वर्ततॆ साखर्वतिथिः, या! पूर्वॆद्युस्संगवकालमारभ्यपरॆद्युस्संगवकाल मतिक्रम्य मध्याह्न पर्यंतं वर्ततॆ सादर्पतिथि: याचपूर्नॆहि मध्याह्न मारभ्य परॆद्युस्संगवकालं वाम्य समाप्यतॆ साहिंसौ तिथिः । अत ऎव गार्यः ,
श्लॊ॥ खर्वादिन द्वयॆ तुल्या दर्पस्या द्वृद्धिगामिनी
हिंसौतु सा तिथि ब्रॆया या भवॆतक्षयगामि नीति. स्मृत्यंतरॆपि,
श्लॊ॥ खर्वॊनामतिथॆस्साम्यं दर्पॊवृद्धि: प्रकीर्तिता,
हिंसौ स्यात् क्षय इत्युक्त मुनिभिस्तत्वदर्शिभि रिति.
ऎवं वृद्धिचॆयसाम्यभॆदॆन तिथॆ सैविध्यमभिहितं सैव पुनस्संपूर्णा खंडाचॆति द्वैविध्यमापद्यतॆ, तथा स्कंदपुराणॆ, श्लॊ॥ प्रतिपक्ट्रमुखास्सर्वा उदया दुदयाद्रवॆ!
संपूर्णा इतिविख्याता हरिवासरवर्जिता इति.
हरिवासर ऎकादशी या श्वॆतल्लक्षणलक्षिता न भवति । साखंड तिथि: तल्लक्षण मरॆवक्ष्यामः । तिथ्यधिपा!
अथ तिथ्यधिपाः, तत्र वृद्धवसिष्ठः, श्लॊ। ब्रह्माविधाता हरिकालचंद्र षडाननॆंद्रा वसुसर्पधर्माः
भवार्कमाराश्च कलिश्च विश्वॆ भवंत्यधीशाः क्रमश स्तिथीनामिति. नारदॊपि,
श्लॊ। ब्रह्मा प्रजापति र्विष्णु र्मृत्यु स्सॊमॊगुह स्तथा
ऋषयॊ वसवॊ नागाधर्म श्चॆशान ऎव च
LET
HE
TE
73
40
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
आदित्यॊ मदनॊजॆय श्शंकर स्सर्वदॆवताः दॆवताश्च यथासंख्यं तिथीनां परिकीर्तिता इति. सर्वदॆवता विश्वॆदॆवास्तॆ पौर्णमास्यधिपतयः, ग्रंथांतरॆत्वन्यधॊकं, वह्नि धातृ गिरिजा विनायक स्सर्पषण्मुखरवीश्वरांबिकाः
कालविश्वहरिकामशंकरा इंदुरित्यपि पुराणसम्मता इलि. ’श्लॊ॥ वह्निर्विरिंचॊ गिरिजा गणॆशः फणी विशाखॊ दिनकृन्महॆश्वरः,
दुर्गांतकॊ विश्वहरिस्मराश्च शर्व श्शशी चॆति पुराण दृष्टा इति.
ऎवं ज्यॊतिश्शास्त्ररीत्या ब्रह्मादयः, पुराणरीत्या वह्ना दयश्च दॆवता: प्रतिपदादीनां पूर्णिमंताना मधिपतयॊ विजॆयाः दर्शस्यतु पितरॊदॆवताः तथाचॊक्तं कश्यपॆन,
श्लॊ॥ - तथैव नष्टंदु तिथॆश्वरास्स्यु र्नूनं च ऎतॆ पितरः क्रमॆण,
धनाधिपं कॆचिदुशंतिसंतस्त्वधीश्वरं वै हरि कामतिथ्यॊ रिति.
नंदुर्दर्शः, हरि स्तृतीया तृतीयाया हरॆरधिपतित्वात् ब्रह्मा विधाता हरिकाल चंद्रॆत्यादि प्रतिपदादि तिथ्यधिपति पर्यायॆषु वृद्धवसिप्लॆनॊक्तत्वात्,
कामति थिस्त्रयॊदशी अनॆ वाभिप्रायण श्रीपतिरपि, श्लॊ! तिथा ही दर्शसं? तॆपिम्रनुशंत्यधीश्वरान्
त्रयॊदशी तृतीययॊ स्मृतॊहरिस्ततॊ परै रिति. रात्र्यधिपाः
अथ रात्र्य धिपाः, श्लॊ॥ अनलमजकुबॆरौ नागवक्तं च लक्ष्मीं
शरभदमधभास्व च्छर्वदुर्गॆयमं च हरिसुरगणनाथा कामविश्वॆश सॊमा
स्पतिपदमुखतिथि ष्वाहुरत्राधिदॆवा इति. तिथि प्रशंसा
अथ तिथि प्रशंसा,
श्लॊ। तिथिश्शरीरं तिथिरॆव कारणं तिथि:प्रयाणं तिथिरॆव साधनं
तिथिं विना चापि शशी न दृश्यतॆ विनॆंदुना चापि न कर्मसिध्यतीति.
कालसर्जयचंद्रिका
विद्यामाधवीयॆपि,
श्लॊ। बलं शशांकस्यहि तिथ्यधीनं ग्रहाश्च सर्वॆ शशिवीर्यनिघ्ना:
अतशुभॆकर्मणि तारकादॆ स्तिथिं बलिष्ठां निजगादगार्य इति. अन्यच्च,
श्लॊ॥ तिथिश्शरीरं दॆवस्य तिधौ नक्षत्रमाश्रितं,
तस्मात्तिथिं प्रशंसंति नक्षत्रं न तिथिं विनॆति. नंदादिसंज्ञा
प्रतिपदादीनां नंदादि संज्ञामाह, श्रीपतिः, श्लॊ॥ नंदा च भद्रा च जयाच रिक्ता पूर्णॆति सर्वास्तिथयः क्रमात्स्युः ।
कनिष्ठमध्यॆष्ट फलास्तु शुक्लॆ कृष्णा भवंत्युत्तम मध्यहीना इति. कश्यपॊषि,
श्लॊ॥ नंदा भद्रा जयारिका पूर्णाख्यास्स्युः पुनः पुनः
कनिष्ठमध्यॆष्ट फलाश्सुकॆ कृष्णा प्रतीपगा इति.
नंदाप्रतिपक्ट्र थ्यॆकादशी भद्राद्वितीयॊ सप्तमी द्वादशी च, जयातृतीया अप्तमी त्रयॊदशी, रिक्ताचतुर्थि नवमी चतुर्दशि, पूर्णा पंचमी दशमी पौर्णमासी च, ऎवं कृष्णपक्षॆपि, कनिष्ठमध्यॆष्ट फलास्तु शुक्ल इति, शुक्लपक्षॆ प्रथम नंदादि पंचकं कनिष्ठफलं, द्वितीयनंदादि पंचकं मध्यमफलं तृतीयनंदादि पंचक मुत्तमफलम् ।
श्लॊ॥ कृष्णा भवत्युत्तम मध्यहीना इति.
कृष्णपक्षॆ प्रथम नंदादिपंचक मुत्तमं, द्वितीयनंदादिपंचकं मध्यमं, तृतीयनंदादि पंचकं हीन मित्यर्धः, नंदादिषु कार्याण्याह श्रीपतिः,
नंदासु चित्रासव वास्तुकर्म क्षॆत्रादि कुर्वीत तथैव वृत्तं विवाहभूषा शकटांबुयानं भद्रासु कार्याण्यपि पौष्टिकानि, जयसु संग्राम बलॊपयॊग कार्याणि सिद्ध्यंति हि निर्मितानि,
रिक्तासु विद्वद्वधबंधुघात विषाग्नि शस्रादिचयातिसिद्धिं, पूर्णासु मांगळ्यविवाहयात्रा सपौष्टिकं शांतिक कर्मकार्यं
सदैव दर्शॆ पितृकर्म मुक्त्वा नान्यद्विदद्या च्छभमंगळानि ॥ ऎवं नंदादिषु सामान्यॆन कर्तव्याकर्तव्यान्युक्त्वा विशॆषतः, प्रतिपदादिषु पृथ कृృथक्कर्तव्य कर्माण्युच्यंतॆ तत्र कश्यपः,
75
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
श्लॊ॥ लॊहाश्मवृक्षशय्यादि चित्रा सॆवाविधीयतॆ
रणॊपकरणं सत्रं तिधौ प्रतिपदीरितं
मौंजी विवाहं यात्रादि प्रतिष्टा भूषणादिकं पुष्टिवार्वॆदिकं कर्म द्वितीयायां विधीयतॆ ॥ संगीतवाद्याखिल शिल्पकर्म सीमंतचौलान्न गृहप्रवॆशाः कार्यं द्वितीयॆ दिवसॆ यदुक्तं सदातृतीयॆ दिवसॆपि कार्यम् । रिक्तापि शत्रॊर्वधबंधशस्त्र विषाग्निघातादि च याति सिद्धिम् ।
यन्मंगळं तासु कृतंच मासैर्विनाशमायाति तदातु नूनम् ॥ यात्रॊपनयनॊद्वाहप्रतिष्टा शांति पौष्टिकं चरस्थिराखिलं कर्म पंचम्यां समुदीरितम् ।
सॆवाभूषणगॊ वाजिसमरक्रयविक्रयॆ भूषाकर्म च भैषज्यं सर्वं षष्ठ्यां विधीयतॆ वास्तूपनयनॊद्वाह प्रतिष्टादि चरस्थिरं
कृषिभूषण संग्रामं सप्तम्यां समुदीरितम् ॥ ग्रंथांतरॆ,
द्वितीयायां तृतीयायां पंचम्यां कथितान्यपि तानि सिद्ध्यंति कार्याणि सप्तम्या मखिलान्यपि, संग्रामयॊग्याखिल वास्तु शिल्प नृत्त प्रगीताखिल लॆखनानि
सीरत्नदानाखिल भूषणादि कार्याणि कार्याणि महॆश तिथ्यां । विग्रहं निग्रहं चैव शत्रुच्छॆदनभॆदनं नवम्यां क्रूरकर्माणि बहून्यपि चकारयॆत् । पौष्टिकं मंगळं यात्रा प्रवॆशं जन्मकर्म च दर्शनं गृहकार्याणां दशम्यां कारयॆद्भुधः विवाहकृषिवाणिज्य मुपवासादिभूषणं वास्तुकं नृत्तशय्याद्य मॆकादश्यां विधीयतॆ पृथिव्यां यानि कार्याणि धर्मवृद्धिक
राणि च चरस्थिराणि द्वादश्यां यात्रा न्न ग्रहणं विना क्षॆत्रं धृवं च सौभाग्यं मंगळं नाट्यकं तथा अश्वशिक्षां तथालॆख्यं त्रयॊदश्यांतु कारयॆत्
76
कालनिर्णयचंद्रिका
दंतधावन तैलस्ती मांसयात्रॊपनायनं
चतुर्धश्यां न कर्तव्य मन्यच्च शुभकर्मच । श्लॊ॥ यज्ञक्रिया मंगळ पौष्टिकानि संग्रामयॊग्याखिल वास्तु कर्म,
उद्वाहशिल्पाखिलभूषणाद्यं कार्यं प्रतिष्टा खलु पौर्णमास्याम् । श्लॊ॥ अमायां पितृकर्मैकं कर्तव्यमितरं न तत्,
रिक्ताभ्या स्तिथयश्चामासर्वकर्म सुगर्षिता ! इति. रिक्ततिथिविषयॆ विशॆषः कश्यपॆन दर्शितः,
श्लॊ! चतुर्टी सर्परूपा सा चतुर्दश्यसिरूपधृत्,
नदीरूपॆण नवमी रिक्तास्त्वॆतास्त्वनिष्टदा? । चतुर्यां पूर्वविंशत्यॊ नवम्यां मध्यविंशतिः,
चतुर्दश्यंतविंशत्यॊनॆष्टा श्शॆषास्तु शॊभना ॥ इति. पक्षच्छिद्राः कश्यपः,
श्लॊ॥ अष्टमी द्वादशी षष्टी पक्षरंध्रास्तुतासु च
मंगकॆ सर्वदा त्याज्या मन्व 14र्क12दश10नाडिका । इति. ग्रंथांतरॆ,
श्लॊ॥ चतुर्दशी चतुर्थि च षष्ठी चाप्यष्टमी तथा
नवमी द्वादशीचैव पक्षछ्छिद्राः प्रकीर्तिताः पक्षछ्छिद्रॆषुवर्ष्यास्यु र्नाडीकाः क्रमशॊ भवॆत्
भूता(5)ष्ट (8)मनु(14)तत्वां (25)क(8)दश(10) शॆषास्तुशॊभना, इति. सिद्धयॊगा:,
नंदादिषु वारविशॆषा त्सिद्धाभ्यॊ यॊगॊत्रयॊगवशात्सिद्धयॊगा उy: - श्लॊ॥ सॊमॆतु नवमी पुष्यश्रवणॆ रॊहिणी मृगः
ऎतानि सर्वदावत्ससिद्धिदानि स्वकर्मसु
भौमॆषष्ठी तृतीय्यास्या दष्टमी च त्रयॊदशी मूलाश्विनी मृगाश्रॆषा सिद्धा उत्तरभाद्रवत् बुधवारॆ द्वितीया च द्वादशी सप्तमी पुनः मृगानुराधहस्तश्च कृत्तिकासिद्धिदायनी
E
77
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
गुरौदशमिपंचम्यौ पूर्णिमा सॆविशाभिका भाग्यानुराधी सिद्धास्स्यु स्तथा पुष्यपुनर्वसू शुक्रण प्रतिपठफ्री ऎकादश्यां त्रयॊदशी सिद्धाभाग्यॊत्तराषाढा हस्तश्रवणरॆवती शनौ चतुर्टी नवमी चतुर्दश्यधरॊहिणी
शततारास्वातीमघाभाग्यं चैवतु सिद्धय ॥ इति. विरुद्धयॊगा अथ विरुद्धयॊगाः, ,
श्लॊ! सूर्यॆविशाखाभरणी द्वादश्यधचतुर्दशी
मघानुराधाज्यॆष्ठाच वर्षनीयाः प्रयत्नतः चंद्रॆ चित्रॊत्तराषाढा पूर्वाषाढा विशाभिका
ऎकादशी त्रयॊदश्यौ नष्टयॊगाः प्रकीर्तिताः कुजॆतु वैश्वदॆवार्ता प्रतिपत्पूर्वभाद्रवत् वारुणं वसुभंचैव पूर्णया सहवर्जयॆत् बुधॆधनिष्ठाभरणीदस्रमूलसमन्विता तृतीया नवमी प्रतिपद्रॆवतीभिर्विवर्जयॆत् बुधॆष्टमी चतुर्थि च आर्द्रचॊत्तरफल्गुनी रॊहिणी वारुणॆ चैव विरुद्दामृगसम्मिता
भार्गवॆ रॊहिणीज्यॆष्टा द्वितीया सप्तमी पुनः पुष्यॊमघाचाश्रॆषा सर्वकार्यॆषुवर्जिताः सौंहस्तॊत्तराषाढा रॆवतीचित्रया सह पंचमीचैव
षषी च अर्यम्गासह वर्णिता, इति. श्रीपतिनात्वन्यः क्रकचाभ्यॊ विरुद्ध यॊगॊभिहितः. श्लॊ॥ तिथॆश्च वारस्य च यत्रसंख्यया त्रयॊदशस्युर्मिळनॆ कृतॆ सति,
स्मृतस्सयॊगः क्रकचाभिधॆयॊ विवर्जनीयश्शुभकर्मसुधृवमिति. अन्यॊपि कश्चित्संवvख्यः कश्चिद्विरुद्धयॊगस्तॆनैवाभिहितः सप्तम्यां दिनकरवासरॊ यदिस्याद्वारश्चॆ श्रृतिपदिचॆंदुनंदनस्य, संवर्तॊ मुनिभिरुदीरितस्सयॊगस्स त्याज्यश्शुभफलकांक्षिभिः प्रयत्ना, दिति.
ऎतॆषां विरुद्धयॊगानां दॆशविशॆषण व्यवस्थामाह ।
78
कालनिर्णयचंद्रिका
श्रीपतिः,
श्लॊ॥ विरुद्धयॊगास्तिथिवारजाता नक्षत्रवारप्रभवाश्च यॆ च
वंगॆषु पूणॆषु कशॆषु वर्ष्याश्शॆषॆषु दॆशॆषु न तॆ निषिद्धा, इति. चैत्रादिमासॆषु शून्यतिथयः अथ चैत्रादिषु मासॆषु शून्यतिथयः प्रदर्यंतॆ - श्लॊ॥ अष्टमीनवमी चैत्रॆ पक्षयॊरुभयॊरपि
माधवॆ द्वादशी त्याज्य पक्षयॊ रुभयॊस्तथा ज्यॆडॆ त्रयॊदशी निंद्या सीतॆ कृष्ठचतुर्दशी आषाढी कृष्णपक्षॆ च षष्ठी सप्तम्य सत्प्रदा द्वितीया च तृतीयाच श्रावणॆ शुक्लकृष्णयॊः प्रथमाच द्वितीया च नभस्यॆ मासि निंदितॆ दशम्यॆकादशी निंद्यॆ मासी षॆ शुक्लकृष्णयॊः ऊर्डॆ चतुर्दशीकृष्ण शुक्लपक्षॆ च पंचमी नवमीचाष्टमी मारॆ पक्षयॊ रुभयॊस्सदा पौषॆ कृष्णद्वयॆचैव चतुर्दी पंचमी तथा माघॆतु पंचमीषष्टी शुक्लपक्षॆसि.परॆ
तृतीया च चतुर्थि च फाल्गुनॆ सितकृष्णयॊः
तिथयॊमासशून्याख्या श्शुभकर्मविनाशदा, इति. तिथिषु वर्ष्यान्याह, श्रीपति: -
अष्टम्यादिषु नाद्यादूर्ध्वगतीच्चुः कदाचिदपि विद्वान् शीर्षकपालांत्राणि नखचर्म तिलानि च क्रमश इति. षष्ठीतु तैलं फल मष्टमीषु कैरक्रियांचैव चतुर्दशिषु स्त्री सॆवनं नष्टकळासुपुंसामायु! क्षयार्थं मुनयॊवदंतीति.
स्मृत्यंतरॆपि,
श्लॊ॥ पंचपर्वसुपातॆषु ग्रहणॆ चंद्रसूर्ययॊः
नरश्चंडालयॊनिस्स्या शैलस्लीमांस सॆवना दिति. अन्यच्च,
श्लॊ॥ पंचपर्वसुनंदासु नकुर्याद्धंतधावनं
आदित्यभौमयॊ र्वारॆ व्यतीपातॆ च पर्वसु तैलाभ्यंगं न कर्तव्यं वैधृतॆ च दिनक्षय इति.
79
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता पंचपर्वाणि,
श्लॊ॥ चतुर्दश्यष्ट मीकृष्णा अमावास्या च पूर्णिमा
पुण्यानिपंचपर्वाणि संक्रांतिदिवसस्तथॆति. दिनक्षयलक्षणम्
श्लॊ॥ ऎकस्मि न्सावनॆत्वह्नितिथीनां त्रितयं यदा
तदादि पक्षयः प्रॊक्त स्सर्वकर्मसुगर्षित इति. अवमत्रिद्युस्पृधक्षणं विष्णुराह,
श्लॊ! तिथित्रयं स्पृशत्यॆकॊवारस्स्या दवमं हि तत्
त्रिवारस्पृक्ति थिर्यत्र त्रिदिनस्पृक्तदुच्यत इति. श्रीपतिरपि, यत्रैकस्पृशति तिथित्रयं हि वारॊ दैवज्जी रवमदिनं तदुक्तमार्यैः, यस्स्पर्शॊभवति तिथित्रयॆण चाह्नां त्रिद्युस्पृक्सपुनरिदं द्वयं च नष्टमीति. श्लॊ॥ दिनक्षयॆष्टनाड्यस्तु वर्जयॆ त्सर्वकर्मसु
दिनत्रयॆचैकमॆवत्रयॊदश विनाडिका इति. दिनत्रयं त्रिद्युस्पृक्
इति श्री कालनिर्णयचंद्रिकायां तिथ्युत्पत्ति स्समाप्तः
अथ प्रतिपदादिषु तिथिनिर्णयं वकुमारौ तदुपयॊगीतया पंचदश मुहूर्तात्मकस्याह्न: प्रातरादि कालविभागः क्रियतॆ, तत्र स्कंदपुराणं,
श्लॊ॥ द्वॆधात्रॆधा चतुर्था वा श्रॊतस्मार्त क्रियासुच
तथैव पंचधा पंचदशधादिवसस्स्मृतॆति. पंचदशमुहूर्तकस्याह्न स्सार्ध सप्तमुहूर्तकॊ द्वौभागौ भवतः तथा च गालवः,
श्लॊ॥ आवर्तनात्तुपूर्वात्तॆ प्यपरार्एस्ततःपर मिति. आवर्तनमह्ना मध्यभागः, श्लॊ॥ अह्ना यदा मध्यभागॆ रविर्मंदायतॆ द्विजाः
आवर्तनं स कालस्स्या दभिजित्कुत पौचस इति.
HE
कालनिर्णयचंद्रिका स्कांदात्, सूर्यॊदयमारभ्यावर्तनपर्यंतं पूर्वापः ततःपर मपराष्ट्र इत्यः, मनुरपि, द्वॆधाविभागपक्षमाश्रित्याह, श्लॊ॥ यथैव चापरः पक्षः पूर्वपक्षा द्विशिष्यतॆ,
तथा श्राद्धस्य पूर्वाप दसराविशिष्यत इति. शैवपुराणॆपि, श्लॊ॥ शुक्लपक्षादपमुनॆ पीत्प्रणामसितःप्रियः
अपराष्ट्र स्तथाविप्र पराफ्टदतिरिच्यत, इति.
पराफ्टः पूर्वाप इत्यर्धः, त्रिधॆति पंचदशमुहूर्तकस्याह्न: पंच मुहूर्तात्मका स्त्रयॊभागाभवंति, तथा च स्कांदॆ,
श्लॊ॥ ऊर्ध्वं सूर्यॊदयात्रॊक्तं मुहूर्तानां तु पंचकं,
पूर्वाष्णुः प्रथमः प्रॊक्तॊ मध्याह्नस्तु ततः परं अपराष्ट्र स्ततःप्रॊक्तॊ मुहूर्तानांतु पंचक मिति.
शातातपॊपि त्रॆधाविभागपक्ष माश्रित्याह, तस्मादह्नस्तु पूर्वाष्टा दॆवा अशनमाहरंति मध्यंदिनॆ मनुष्या अपरान्ली पीतर इति. श्रुतिरपी ’पूर्वाप्तॆ वै दॆवानां मध्यंदिनॆ मनुष्याणा मपराष्ट्रः पिठणा, मिति. श्रुत्यंतरॆपि, ऋग्भः पूर्वाष्टा दिवि दॆव ईयतॆ, यजुर्वॆदॆतिष्ठति मध्यॆ अह्न, सामवॆदॆ नास्तमयॆ महीयतॆ, वॆदैरशून्यस्तिभिरॆति सूर्य’ इति विष्णुपुराणॆपि, श्लॊ॥ ऋचस्तुवंतिपूर्वात्तॆ मध्याह्नॆ पि यजूंष्यध
बृहद्रथंतरादीनि सामान्यह्नः क्षयॆ रविमिति. अह्न: क्षयॆसायाह्न इत्यर्थः । चतुर्णॆति, पंचदशमुहूर्तात्मक स्याह्नाघः घटिकॊ समुहूर्तात्मकाश्चत्वारॊ भागा भवंति, तथा च ब्रह्मकैवर्त्, श्लॊ॥ पूर्वापश्चैव मध्याह्ना प्यपराष्ट्रस्तथैव च,
सायाह्न श्बॆति वै प्रॊक्तं चतुर्दान् दिवसस्मृत, इति. गाबिलॊपि,
श्लॊ॥ पूर्वाष्णः प्रहरश्चैव मध्याह्नः प्रहरस्तथा ।
आतृतीयाच्चापराफ्ट् स्सायाह्नस्तु ततःपर, मिति.
पंचधॆति, पंचदशमुहूर्तात्मकस्याह्ना मुहूर्तत्रयात्मकाः पंचभागा भवंति. अत ऎव व्यासः,
81
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
मुहूर्तत्रितयं प्रातसाहिनॆवतु संगवः मध्याह्न ऎमुहूर्तस्स्यादपराष्ट्रस्तु तादृशः
सायाह्नास्त्रिमुहूर्तस्स्यात्सर्वकर्मबहिष्कृत, इति. विष्णुपुराणॆपि,
श्लॊ॥ रॆखाप्रभृत्यदित्यॆ त्रिमुहूर्तगतॆ द्विजः
प्रातस्तुसंस्कृतः कालॊ भागश्चाह्नस्सपंचमः तस्मात्रातस्तनात्कालात्रिमुहूर्तस्तु संगवः
मध्याह्न स्त्रीमुहूर्तस्मात्तस्मात्कालात्तुसंगवाल् तस्मान्माध्याह्निकात्काला दपराष्ट्र इति स्मृतः त्रय ऎव मुहूर्तास्तु कालभागास्मृताबुधैः
अपरान्एव्यतीत्तु कालस्सायाह्न उच्यतॆ ॥
तैत्तिरीय ब्राह्मणॆपि “दॆवस्य सवितुः प्रातः प्रसवः प्राणः वरुणस्य सायमानवॊपानः, यत्रतीचीनं प्रातस्तनात्, प्राचीनग्ं संगवात, ततॊ दॆवा अग्निष्टॊमं निरमिमत, तत्तदात्तं वीर्यं निर्मार्गः मित्रस्यसंगवः, तत्पुण्यं तॆजस्व्यहः, तस्मात्तर्षि पशवस्समायंति, यत्रतीचीनग्ं संगवत् प्राचीनं मध्यंदिनात्, ततॊ दॆवा उक्ष्यं निरमिमत, तत्तदात्त वीर्यं निर्मार्गः, बृहस्पतॆ र्मध्यंदिनः, तत्पुण्यं तॆजस्वी अहः, कस्मात्ति प्रक्रिष्ठं तपति, यर्रतीचीनं मध्यंदिनात्,
प्राचीनमपराष्ट्रात्, ततॊ दॆवाषॊडशिनं निरमिमत, तत्तदात्त वीर्यं निर्मार्गः, भगसापर्याह तत्पुण्यं तॆजस्पृहः, तस्मादपराष्ट्रा कुमार्यॊभगमिच्छ मानाश्चरंति, यत्रती चीनमपराष्रत् प्राचीनग्ं सायात्, ततॊ दॆवा अतिरात्रं निरमिमत तत्तदात्त वीर्यं निर्मार्गः वरुणस्यसायं, तत्पुण्यं तॆजस्वी अहः, तस्मात्तर्षि नानृतं वदॆदिति. अत्र यथॊकानां प्रातरादि पंचभागानां मध्यवर्तिषु चतृषु संधीष्वग्निष्टॊमॊक्ष्यषॊडश्यतिराताख्यानां चतसूणां सॊमसंस्थानं निर्मापणं वक्तुं यथॊक्त पंचभागास्साधिष्ठातृदॆवता अभिहिताः वाजसनॆय श्रुतिरपि, “आदित्यॊ वै सर्वऋतवस्सदॆवॊदॆत्यधवसंतॊ यदासंगवॊध ग्रीष्मॊ यदा मध्यंदिनॊधशरद्यदापरास्तस्तदा वर्षा यचास्तमॆत्यधहॆमंत” इति. सूत्रार्थसंग्रहकारॊपि,
श्लॊ॥ प्रातस्संगव मध्याह्ना पराहस्सायमित्यमी
पंचकालभवंत्यह्नि तॆष्वाद्यास्त्रय उत्तमा, इति.
आद्याः प्रातस्संगव मध्याह्नस्तयॊविवाहादिषूत्तमा इत्यर्धः । ऎतॆषां द्वॆधाविभागादि चतूणां पक्षाणां मध्यॆ पंचधा विभाग पक्ष ऎव श्रॆयानिकि वॆदितव्यं. प्रायशस्तत्फक्षॊक्त प्रातरादि कालस्य तत्तत्कर्मांगत्वॆन श्रुतिस्मृति पुराणॆषूदाहृतत्वात्, तथा च श्रुतिः, ’सूर्यॊज्यॊतिर्ट्यॊति
संगंदिन, तत्पुणलॊ दॆवादॊडशिव भगमिळ्ळ मासाल निर्मार: वरुणगानां मध्य
82
कालनिर्णयचंद्रिका स्सूर्यस्वाहॆति प्रातु’ अआ प्रातःकाल मुपजीव्य तत्कालसंबंधिनॊ हॊमस्य मंत्रविशॆषः कथितः, शैवपुराणॆपि, श्लॊ/ संध्यामुपास्य विधिवत्रातरॊमं समाचरॆ, दिति. अत्र हॊमॆ प्रातःकालस्य मुख्यत्वादुदाहरणं, अत ऎव सूत्रार्थ संग्रह कारः, प्रातःप्रातरॊमकालस्तु मुख्यः कालॊ गौणस्संगपावांतस्तु सायमिति प्रातरॊमकालः, प्रातःकाल ऎवमुख्यः, संगवांतकालॊ गौणकाल
इत्यर्थः ॥ स्मृत्यंतरॆपि,
श्लॊ॥ प्रातरॊमस्संगवांतः कालस्वनुदिनं तथा
सायमस्तमितॆ हॊमकालस्तु नवनाडिका, इति.
पंचधा विभागसिद्धत्वॆन, संगवकालस्य तत्पूर्वभाविनः प्रातःकालस्यापि संबंधित्वं वॆदितव्यं. अन्यधा तदनुपपत्तॆः, संगवकालस्तु पर्वकालनिर्णयॆ कात्यायनॆ नाभि हितः,
संधिश्चॆत्संगवादूर्ध्वं प्राक्पर्यावर्तनाद्रवॆ: सा पौर्णमासी विज्जीया सद्यस्कालविधौतिथि, रिति.
रवॆ: पर्यावर्तनं मध्याह्नाभ्यॊं ष्टमॊ मुहूर्तः । श्लॊ। अह्ना यदामध्यभागॆ रविर्मंदाय तॆ द्विजा:
आवर्तनं सकालस्यादभिजित्कुत पौचस, इति. स्कांदात् पद्मपुराणॆ मध्याह्नकालॊ व्यवहृतः, श्लॊ॥ मध्याह्नवासिनी यास्यादॆकॊद्दिष्ट सदा तिथि, रिति. बॊधायनॊपि,
श्लॊ॥ मध्याह्न व्यापिनीयास्यादॆकभक्तॆ सदा लिथि, रिति.
अपराष्ट्रः पार्वण श्राद्धांगतया गौतमॆन दर्शितः, अपराष्ट्रव्यापिनी या पार्वणॆ सा तिथिर्भवॆ दिति.
श्रीपतिरपि,
’अमावास्याया मपराड्लॆ पिंडपितृयजॆन चरंतीति, सायाह्नस्तु श्राद्धकर्मणि निषिद्धतया यमॆन दर्शितः, ’सायाहृस्तिमुहूर्तस्स्वाच्छाद तंत्र न कारयॆ’ दिति. ऎवं प्रातरादि पंचभागानां तत्तत्कर्मांगतया श्रुतिस्मृति पुराणॆषु व्यवहृतत्वात्पंचविभाग पक्ष ऎव श्रॆयानिकि प्रसिद्धं! द्वॆधा विभागस्तु यथॊक प्रातरादिपंचसु कालॆषु यानि दॆव पितृकार्याणि बहुकाल साध्यत्वॆन विहितानि तॆषां मुहूर्तत्रयात्मककालॆष्वनुष्टातु मशक्यत्वा त्तदर्धं गौणकालत्वॆन व्यवहृतः, त्रॆधा विभागस्तु यस्य प्रातस्सवनॆ सॊमॊतिरिच्यतॆ माध्यंदिनग्ं सवनं कामयमानॊभ्यतिरिच्यत.
FOR
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
83
इत्यादि श्रुत्युक्त सवनत्रय विहितकर्मसु वॆदितव्यः, चतुर्थि विभागस्तु गॊबिल स्मृत्युक्त कर्मविशॆषॆषु द्रष्टव्य इत्युक्तं माधवाचार्यैः पंचदशधाविभागस्तु मुहूर्तापजीवनॆ न विधिनिषॆधा ज्यॊतिश्शास्तॆ द्रष्टव्यावित्युक्तं तैरॆवॆत्यलं भूयसा । इति कालविभागः ॥ तिथिनिर्णयः
अथ तिथयॊ निर्णयंतॆ, तत्र तिथिर्वॆधा, शुद्दाविद्दा चॆति विदापी पुनर्वॆधा, पूर्वविद्दा परविद्दाचॆति, तत्र शुद्धालक्षणं सूर्यसिद्धांतॆ दर्शितं,
श्लॊ॥ सर्वाह्यॆताश्चतिथय उदयादुदयाद्रवॆः
शुद्धा इति विनिश्चॆयाप्षष्टिनाड्यॊहि वै तिथि, रीति.
यास्सूर्यॊदयादारभ्य पुनस्सूर्यॊदयपर्यंतं वर्तंतॆ ताश्शुद्धा इत्यर्थः । नारदीयपुराणॆपि,
श्लॊ॥ आदित्यॊदयवॆळाया मारभ्याषष्टिनाडिका
या तिथिस्सा तु शुद्धास्या त्सार्वतिथ्यॊरयं विधि, रिति.
ऎवं शुद्धा लक्षणं निरूप्य विद्दाद्वयलक्षणं विरूप्यतॆ, तत्र तिथीनां सामान्यतॊ वॆधः पैठीनसिना दर्शितः,
श्लॊ॥ पक्षद्वयॆपि तिथयनीथिं पूर्वांतथॊत्तरां.
त्रिभिर्मुहूरैर्विध्यंति सामान्यॊयं विधिस्मृत, इति पक्षद्वयॆ शुक्ल कृष्णपक्षयॊः प्रतिपत्र्पभृतय स्सर्वास्तिथय: पूर्वतिथ्यापरतिथ्या च त्रिमुहूर्तेर्विध्यं तीत्यर्धः । अनॆनैवाभिप्रायण कालादर्शॆपि,
श्लॊ! तिथयः प्रतिपन्मुख्याः पक्षयॊरुभयॊरपि
पूर्वयापरया तिथ्या विद्धास्स्यु स्त्रीमुहूर्तकै, रिति.
अत्रायमभिप्रायः यदासूर्यॊदयादुपर्यमावास्या मुहूर्त त्रयं व्याप्नॊति सैव प्रतिपत्पूर्वविद्रॊत्युच्यतॆ यदातु यस्यां प्रतिपदि सूर्यास्तमयात्राग्वितीया मुहूर्तत्रयं व्याप्नॊति सैव प्रतिपत्परविद्रॊत्युच्यतॆ तत्र त्रिभिर्मुहूर्ते र्विंध्यंती त्यनॆन मुहूर्तत्रयन्यूनाचॆत्सा
प्रतिपदं वॆद्दुं न शक्नॊतीत्यवगम्यतॆ तथा च स्मृत्यंतरॆ - श्लॊ॥ उदयॆ पूर्वया तिथ्या विध्यतॆ त्रिमुहूर्तकैः
सायंतूत्तरयातद्वन्न्यूनयातु न विध्यत, इति. अयं च त्रिमुहूर्तवॆधस्सामान्यॆन सर्वतिथिविषयः विशॆषवॆधस्तु स्कंदपुराणॆ दर्शितः.
कालनिर्णयचंद्रिका
श्लॊ॥ नागॊद्वादशनाडीभिः दिक्पंचदशभिस्तथा
भूतॊच्वादशनाडी भिर्दूषयद्युत्तरां तिथि, मिति.
नाग पंचमी द्वादशघटिकाभिरुत्तरां षष्ठीं दूषयति विध्यति दिग्धशमी पंचदशघटिकाभि रुत्तरामॆ कादशीं दूषयति भूतश्चतुर्दशी द्वादशनाडीभिरुत्तरा ममावास्यां दूषयतीत्यर्थः, ननु, दशमी पंचदशघटिकाभिरॆकादशीं दूषयतीत्युक्तम् ॥
श्लॊ॥ तॆनारुणॊदयॆ कालॆ दशमी यदिदृश्यतॆ
पापमूलं तथाजॆय मॆकादश्यामुपॊषणं कळार्डॆनापि विद्धास्यार्धशम्यॆकादशी यदा
तदाह्यॆकादशीं त्यक्त्वा द्वादशीं समुपॊषयॆत् ॥ इत्यादि वचनानां विरॊधापत्तिरितिचॆन्न । अरुणॊदयादि वॆधस्य वैष्णवॊपासन विषयत्वात् पंचदशघटिका वॆधस्यतु वैष्णवव्यतिरिक्त व्रतविषयत्वात् अत ऎव निगमॆ -
श्लॊ। सर्वप्रकार वॆधॊय मुपवासस्य दूषकः
सार्धसप्तमुहूर्तेनु वॆधॊयं बाधतॆ व्रत, मिति.
सर्वप्रकार वॆध इत्यत्र प्रकारशब्रॆन कळाकाषॊदय वॆधाति वॆधादयॊ गृह्यंतॆ! तॆचैकादशी निर्णयॆ वक्ष्यंतॆ नन्वस्मिन्वचनॆ वैष्णवक्रतव्यतिरिकॆ तिपदा दर्शनात्पंचदशनाडी वॆधस्य वैष्णवव्रतव्यतिरिक्त विषयत्वं कुतॊवसीयत इतिचॆदुच्यतॆ ।
श्लॊ॥ प्रदॊषव्यापिनीग्राह्या सर्वनक्तप्रतॆतिथि:
उदय सदा पूज्या हरिनक्तप्रतॆतिथि, रीति, स्कंदपुराणवचनॆन सर्वनक्तप्रतानां सामान्यॆन प्रदॊष व्यापिन्यामॆव तिथा विहितत्व मुक्त्वा हरिनक्तप्रतॆ उदयव्यापिनी तिथिन्राह्यॆति । विशॆषाभिधाना दनॆनैव पंचदशघटिका वॆधस्य वैष्णव प्रतव्यतिरिक्त विषयत्वमिति निश्चितं. अनॆनैवाभि प्रायॆण कालादर्शॆपि,
श्लॊ॥ चतुर्दशी पंचमी च त्रिभिष्वड्भिर्मुहूर्तकै:
दशमी कलयाप्यूर्ध्वां सार्ध सप्तमुहूर्तकै: विध्यॆत्पूर्वां तिथिं किंचिन्मात्र विद्रॊत्तरातिथिः ऎकादश्या चास्तमानाद्भूतविधात्रयॊदशी चतुर्नाडीषु गृह्यॆत शिवरात्रिवतॆतिथि: अर्धरात्रादध्यॊद्दा जयंत्यां सप्तमीतिथि: उपाकर्मणिचॊत्सर्लॆ पौर्णमास्यां परातिथिः षण्मुहूर्तकविदास्या दिति वॆधॊ निरूपित, इति.
85
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता ननु, श्लॊ. भूतॊष्टादशनाडीभिर्दूषयत्युत्तरां तिथि, मिति - बॊधायनॊक्तं. तत्कडं द्वादशनाडीवॆदॊक्ति: सत्यमुच्यतॆ व्रतविषयॆ द्वादशनाडी वॆधॊक्ति: श्राद्धविषयॆ अष्टादशनाडी वॆधॊक्तिरिति विषयभॆदॊ द्रष्टव्यः । तदुप्तं भविष्यत्पुराणॆ
श्लॊ॥ द्वादशाष्टादशांशै र्यद्भूतस्यॊत्तरवॆधनं
आद्यं प्रतॆषु विश्लॆयमुत्तरं श्राद्धकर्मणि, इति..
यस्सामान्यविहित स्त्रीमुहूर्त वॆध स्सपूर्वतिथि विषयः, तथा विष्णुधर्मॊत्तरॆ,
श्लॊ॥ सा तिधिस्तदहॊरात्रं यस्यामभ्युदितॊ रविः
वर्धमानस्य पक्षस्य प्रसॆत्वस्तमय स्थित, इति. स्कांदॆ, श्लॊ! यां तिथिं समनुप्राप्य उदयं याति भास्करः
सा तिथिस्सकलाजॆय स्नानदान जपादि, ष्विति. स्मृत्यंतरॆपि,
श्लॊ॥ उदयन्नॆव सविता यां तिथिं प्रतिपद्यतॆ
सा तिथिस्सकलाजॆया दानाध्ययनकर्म, स्विति.
ऎव मुदयास्तमय व्यापिनीनां तिथीनां सामान्यॆन प्राशस्त्याभिधाना त्फूर्वापर वॆधॊ प्युदयास्तमयकालीन ऎवॆति राद्धांतः । ऎवं पूर्वापर विद्दासु प्रतिपदादि सर्वासु तिथिषु काः पूर्वविधाग्राह्याः, काः परविद्दा इत्याशंकायां निगमॊक्तं द्रष्टव्यम् ॥
युग्मतिथयः श्लॊ/ युग्माग्नि युगभूतानां षण्मुन्यॊर्वसुरंध्रयॊः
रुद्रॆण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा
प्रतिपद्यप्यमावास्या तिथ्यॊर्युग्मं महाफलं ऎतद्व्यस्तं महादॊषं हंति पुण्यं पुरातन, मिति.
युग्मं द्वितीया अग्निस्तृतीया युगं चतुर्थ भूतं पंचमी षषष्टी, मुनिस्सप्तमी वसुरष्टमी रंध्रं नवमी रुद्र ऎकादशी अन्याः प्रसिद्धाः अत्र तिथ्यॊर्महाफलमित्यभिधाना द्वितीयादि प्रतिपदं तासु तिथिषु क्रमॆण द्वयॊर्द्वयॊस्तिथ्यॊः परस्परमॆव युग्मं महाफलं व्यस्तं तिथ्यंतर युग्मं महादॊषमित्यर्थः । अनॆन युग्माग्न्यादि सप्तसु युग्मॆषु पूर्वतिथिरुत्तरविद्दा ग्राह्या । उत्तरातु पूर्वविद्रॊत्युक्तं भवति । अत्र तृतीया पंचम्यादिव द्दशमी त्रयॊदश्यॊरपि पूर्वविद्दा
ग्राह्यता दर्शिता पैठीनसिना,
86
कालनिर्णयचंद्रिका
श्लॊ॥ पंचमी सप्तमी चैव दशमी च त्रयॊदशी
प्रतिपन्नवमीचैव कर्तव्या सम्मुखातिथि, रिति. सम्मुखा सायाह्नव्यापिनी, पूर्वविद्रॊति यावत् । श्लॊ॥ सम्मुखाना मसायाह्नव्यापिनी दृश्यतॆ य, दॆति स्कांदात्. पुराणसमुच्चयॆपि,
श्लॊ॥ संपूर्णा दशमी कार्या पूर्वया परयाथवा
त्रयॊदशी च कर्तव्या द्वादशी सहितामुया, इति.
अत्र संपूर्णॆति शुक्लपक्ष संबंधिनीत्यर्धः । संपूर्ण चंद्रसंबंधात्. अधवॆति पक्षांतरस्वीकारः ऎकादशी व्रतांग भूत दशमिनियमॆष्वकादशीयुता कार्या । तदसंभवॆ नवमीयुता वा कार्यॆत्यर्थः । कॆवलदशमीसंबंधप्रतॆषु प्रायशॊ नवमीयुताकार्या । आपस्तंबॊपि, श्लॊ॥ दशमी च प्रकर्तव्या सदुर्गाद्विजसत्तम ।
तथा वैश्रवणी कार्या द्वादशी सहिता व्रत, इति. सदुर्गा नवमी सहिता वैश्रवणी त्रयॊदशी.
ननु, निगमवाक्यॆवसुरंध्रयॊरिति रुद्रॆण द्वादशीयु#ति च अष्टमी नवम्यारॆकादशी द्वादश्यॊरॆव युग्मत्व मभिधाय,
श्लॊ॥ ऎतद्व्यस्तं महादॊषं हंति पुण्यं पुराकृत, मिति.
तिथ्यंतरयुग्मत्वॆ दॊषश्रवणात्कं नवमी दशम्यॊर्वादशी त्रयॊदश्यॊ र्युग्मत्व मुपयुज्यतॆ, मैवं. अस्य दॊषस्यैकादशी द्वादश्यॊर्विहितकर्म विषयत्वात् । ऎतद्वचनत्रयस्य तु दशमी द्वादश्यॊर्विहितकर्म परत्वाच्च ऎतच्च युग्माग्नीत्यादि तिथियुग्मत्वं शुक्ल पक्ष ऎव, न तु कृष्णपक्षॆ । कुतः चतुर्दश्याच पूर्णिमा प्रतिपद्यप्यमावास्यति च चतुर्दशी पूर्णिमायुग्म सहचर्या त्रतिपदमावास्या
युग्म सहचर्याच्च तयॊः कृष्णपक्षॆ असंभवात् ॥ कृष्णपक्ष युग्मतिथयः अथ कृष्णपक्ष युग्मति
थयॊफ्युदाप्टायंतॆ - तत्रापस्तंबः प्रतिपत्सु द्वितीया स्याद्वितीया प्रतिपद्युता चतुर्थ्या संयुताया च सा तृतीया फलप्रदा पंचमी तु प्रकर्तव्या षष्ट्यायुक्तातु नारद कृष्णपक्षॆष्टमीचैव कृष्णपक्षॆ त्रयॊदशी
87
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
पूर्वविद्दातु कर्तव्या परविद्दा न कुत्रचित् दशमी च प्रकर्तव्या सदुर्गा द्विजसत्त, मॆति. सदुर्गानवमीयुक्ता ऎकादशी कृष्णपक्षॆपि द्वादशीयुतैव कार्या, तथाच भागुरि:, ऎकादश्यप्यमावास्या कामश्चासितपक्षकॆ कर्तव्याः परसंयुक्ताः पराः पूर्वयुतास्त, थॆलि..
कामस्त्रयॊदशी असितपक्षः कृष्णपक्षः । ननु, पक्षद्वयॆपि द्वितीयादि तिथीनां युग्मत्वॆनैव प्राशस्त्यॆसति, श्लॊ॥ वर्धमानस्य पक्षस्य सॊदयापूज्यतॆ तिथिः
यदा पक्षक्षयं याति तदास्यादापराफ्ट्, कीति. त्रिमुहूर्तापि कर्तव्या या तिथिरृद्धिगामिनी षण्मुहूर्ता न कर्तव्या या तिथिः क्षयगामि, नीति. श्लॊ॥ खर्वॊदर्पस्तथा हिंसौ त्रिविधं तिथिलक्षणं
खर्वदर्पौपरौकार्यौ हिंस्रास्यात्पूर्वकालि, कीति. बॊधायनषट्रिंशन्मतव्याघ्रपादैर्वृद्धिक्षयाभ्यां तिथीनां पूज्यत्वमुक्तम् ।
श्लॊ॥ शुक्लपक्षॆ तिथिर्हाह्या यस्यामभ्युदितॊ रवि: -
कृष्णपक्षॆ तिथिर्हाह्या यस्यामस्तमितॊ रवि, रिति. अत्र शुक्लपक्ष कृष्णपक्ष पदाभ्यां वृद्धिक्षयावॆव लक्ष्यतॆ । तदुक्तं कालादर्शॆ, श्लॊ॥ शुक्लपक्षॆ हि चंद्रस्य वृद्धिर्भवति भास्करात् !
कृष्णपक्षॆ क्षयस्ताभ्यां तिथीनामपितॆख, ल्विति.
शुक्लपक्षॆ सूर्यमंडल प्रविष्ट कळानिर्गमवशा च्चंद्रस्य वृद्धिर्भवति कृष्णपक्षॆतु, निर्गतकळानां सूर्यमंडलॆ पुनःप्रवॆशवशात् क्षयॊ भवति. अतस्ताभ्यां वृद्धिक्षयाभ्यां प्रायॆण तिथीनामपि वृद्धिक्षणॊ भवतः. अतश्शुक्लपक्ष कृष्णपदयॊ र्वृद्धिक्षयॊपलक्षकत्वा दनॆन शंकरवचनॆनापि " वृद्धिक्षयाभ्यामॆव तिथीनां पूज्यत्वमुक्तम्,
श्लॊ॥ सा तिथिपदहॊरात्रं यस्या मभ्युदितॊ रविः
तया कर्माणि कुर्वीत प्रसवृद्धि न कारण, मिति. श्लॊ॥ सा तिथिपदहॊरात्रं यत्र्सां याति भास्करः
तया कर्माणि कुर्वीत प्रसवृद्धिनकारण, मिति वचनद्वयॆन प्रसवृद्द्यनादरॆण्णि वॊदयास्तमय व्यापितया तिथीनां पूज्यत्व मुक्तम्. अनॆन पक्षद्वयगतानां द्वितीयादि युग्मतिथीनां
88
कालनिर्णयचंद्रिका पूज्यत्वॊक्ति र्मधान्य दिलिचॆन्मेवम्. युग्मादि वाक्यस्य व्रतादि विषयत्वात् वृद्धिहासयॊस्तु प्रत्याब्दिकादि विषयत्वाच्च. अत ऎव व्यासः,
श्लॊ॥ द्वितीयादिकयुग्मानां पूज्यता नियमादिषु .
ऎकॊद्दिष्टादि वृद्ध्यादौ वृद्धिहासादि चॊद, नॆति.
अत्र नियमादिष्यत्यादिशब्दग्रहणं पित्यकर्मव्यतिरिक्त सकल व्रतापवासा द्युपलक्षणार्धम् ऎकॊद् षादीत्यादि शब्दग्रहणं विवाहादि मंगळांग भूत श्राद्ध व्यतिरिक्त पार्वण श्रादॆपलक्षणार्धं वृध्यादावित्यादि शब्दग्रहणमपि विवाहादि मंगळांग भूत श्रादॆपलक्षणार्थं वृद्धि प्रसादीत्यादिशब्रॆन साम्यस्यापि ग्रहण मित्यर्धं. कालादर्शॆपि, श्लॊ । प्रत्याब्दिकादि श्राद्धादौ वृद्धिहासादि चॊदना
द्वितीयादिकयुग्मानां प्रतादौ पूज्यता भवॆ, दिति.
ऎतच्च पूर्वॊक्ष व्यासवचन समानार्थतया व्याख्यॆयं चॊदनाशब्लॊ विधिवाचकः वृद्धिप्रसादिचॊदना वृद्धिप्रसादि विधिरित्यर्धः. ब्रह्मकैवर्तेपि,
श्लॊ॥ विधिश्च तिथियुग्मानां वृद्धिहासविधिस्तथा
व्रतश्राद्धविभागॆन विज्ञातव्यॊव्रतस्थिता, विलि.
ऎवं द्वितीयादि युग्मतया पूज्यासु तिथिषु व्रतानुष्ठानयॊग्यता निषॆधसन्निवृत्यातु कालमात्रमपॆक्षत इत्यलं भूयसा.
इति श्री कालनिर्णयचंद्रिकायां तिथिवॆध प्रकरणम्
खंडा 2. खंड तिथिनिर्णयः
अथ व्रत प्रारंभपरिसमाप्त्यर्थं खंडाखंड तिथिस्वरूपं निरूप्यतॆ- तत्र ब्रह्मांडपुराणं, श्लॊ। उदितॊ यक्रमार्तांडः खखंडमतिवर्ततॆ
अखंडा सा व्रतानांस्या त्तत्रारंभ समापन, मिति. खखंड माकाशखंडं - मध्यंदिनमिति यावत् यत्र यस्यां तिधौ मार्तांडॊ रवि रुदितस्सन् तस्यामॆव यदि खखंडं मध्यंदिन मतिक्रम्य वर्ततॆ सै वाखंड तिथि: । तत्र व्रताना मारंभं
समाप्तिंच कुर्यात् । मरीचिगपि,
श्लॊ॥ खखंडवर्तिमार्तांड सात्सूर्यॊदयगा तिथि:
साह्यखंडाव्रतानांस्या त्तत्रारंभ समापनॆ, इति.
89
खखंडॆ मध्यंदिनॆवर्तत इति खखंडवर्ती तादृशॊमार्तांडॊ यस्यास्सा तथॊक्ता उदयादारभ्य मध्याह्नपर्यंतं या तिथिर्वर्ततॆ सैवाखंडतिथि रित्यर्धः
ब्रह्मकैवर्तीपि, श्लॊ॥ यॊदयॊ दतिमध्याह्न मखंडा सा तिथिर्भवॆत्
खंडान्यथाव्रतारंभ समाप्ती तत्र वर्जयॆ, दिति.
सूर्यॊदयमारभ्य मध्याह्नमतिक्रम्य या तिथिर्वर्ततॆ सा अखंडतिथि: व्रतारंभ समापनयॊग्या. अन्यथा मध्याह्नव्यापिनी या नस्या त्साखंडतिथि:-व्रतारंभ समापनयॊग्यान भवतीत्यर्थः. अत्र मध्याह्न: पंचदशधा भक्तस्याह्नाष्टमॊ भागः. सत्यव्रतॊपि,
श्लॊ॥ उदयस्था तिधिर्या हि नभवॆद्दिनमध्यगा
साव्यखंडाव्रतानां स्यादारंभश्च समापन, मिति. अत्रारंभस्संकल्परूपः. व्रतादिषु संकल्पकालः श्लॊ॥ प्रारंभॊ वरणं यथॆ संकल्पॊ व्रतसत्रयॊ:
नांदीमुखं विवाहादौ श्राद्धॆ पाकपरिक्रि, यॆति.
विष्णुस्मरणात्, सचसंकल्प: प्रातरॆव कार्य:- तथा च दक्षः - श्लॊ॥ प्रातस्संकल्पयॆद्विद्वा नुपवासव्रतादिषु
नापरात्लन मध्याह्नॆ पित्र्यॊकालॆ यतस्सृता, विति. स्मृत्यंतरॆपि,
प्रातरागूर्यमतिह कुर्यान्नक व्रतादिकं नापराळ्तॆन मध्याह्नॆ नदैवान्षि यतस्मृताविति.
सच संकल्पॊ गुर्वनुज्ञया कार्यः तथा च स्मृतिसंग्रहॆ - श्लॊ॥ प्राप्यानुज्ञां गुरॊस्सम्यक्रातरागूर्ययत्नतः
तत्तद्र्वतानि कुर्वीत शुचि र्नि यतमानस, इति - अत्र शुचिर्नियतमानस इति पुंलिंगनिर्दॆशस्ट्रिया अप्युपलक्षकः तस्या अपि गुर्वनुज्ञा विधानात् ।
स्त्रीणां स्वातंत्र्याभावः तथा च कात्यायनः,
श्लॊ॥ भार्यापत्युर्मतॆनैव व्रतादी नाचरॆत्सदा
यद्यनुज्ञां विना भर्तुः कुर्या त्सा नरकं प्रजॆ, दिति.
90
कालनिर्णयचंद्रिका
कालादर्शॆपि,
श्लॊ॥ पत्नीपत्युरनुज्ञाना द्र्वतादिष्यधिकारिणी
दंतधावनपुष्पादिव्रतॆष्वस्यान दूष्य, तीति. , पत्युरनुज्ञानादनुमत्या पत्नी व्रतादिष्वधिकारिणी भवति - अनुमत्यभावॆतु नाधिकारः तथा च मनुः, श्लॊ॥ नास्ति स्त्रीणां पृथग्यजॊ न व्रतं नाप्युपॊषण, मिति. विष्णुनापि दॊषॊभिहितः -
श्लॊ॥ पत्या जीवति या नारी उपवासव्रतं चरॆत्
आयु स्संहरतॆ भर्तुः नरकंचैव गच्छ, तीति.
नचैतत्पतिशब्दग्रहणं नियमार्धं किंतु प्रदर्शनार्धं - अत ऎवादित्यपुराणॆ,
श्लॊ॥ नारी खल्वननुज्ञता भर्रावापि सुतॆनवा -. विफलं तद्भवॆत्तस्या यत्करॊत्यूर्ध्यदैहिक, मिति.
और्ध्यदैहिकं परलॊकप्रापकं स्त्रीणां स्वातंत्र्याभावात् भर्तृसुतादिभि र्दत्तानुज्ञासती प्रतादिकं कुर्यात् अन्यथा निष्फलं भवॆ दित्यर्धः स्वातंत्र्याभावश्च मनुनापि दर्शितः,
श्लॊ! बालया वा युवत्या वा वृद्धयावापि यॊषिता
न स्वातंत्र्यॆणकर्तव्यं किंचित्कार्यं गृहॆष्व, पीति.
बाल्यादिषु पित्राद्यनुमतॆनैव स्त्रीभिर्वर्तितव्यं नतु स्वातंत्र्यॆणॆत्यर्थ: लतस्ततैवॊकं - श्लॊ! बाल्यॆपितुर्वरॆतिष्टॊत्पाणिग्राहस्य यौवनॆ
पुत्राणां भर्तरि प्रॆतॆन भजॆतस्वतंत्रता, मिति.
भर्तरि प्रॆतॆ पुत्राणां वशॆतिषॆदित्यन्वयः. यतस्तत्रैवॊकं - श्लॊ॥ पितारक्षति कौमारॆ भर्तरक्षति यौवनॆ
पुत्रस्तु स्थविरॆ भावॆ न स्त्री स्वातंत्र्यमर्ह, तीति. वृद्धमनुरपि,
पित्राभ सुतैर्वापि नॆच्छॆद्विरहमात्मनः
ऎषां स्वातंत्र्यविरहायासागर्याकुलॆमल, इति, वाशब्रात्रापरॆषा मुप्युपलक्षकः. अतऎव मिताक्षर्यां ,
91
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
श्लॊ। रक्षॆत्कन्यां पिता विन्नां पतिः पुत्रस्तु वार्धकॆ
अभावॆ ज्ञातयस्तॆषां स्वातंत्र्यं न क्वचित्रिया, इति.
विवाहादर्वाक्सिता कन्यामकार्यकरणादक्षॆत् - तदूर्वं विन्नां लभैं लबवयस्कामितियावल्, तां भर्तारक्षॆत्. तदभावॆ पुत्रः वृद्धभावॆ च तॆषा मभावॆ जातय: जातीनामभावॆ राजा रक्षॆत् ।
श्लॊ! रक्षिद्वयॊवसानॆतु राजा भर्ताप्रभुस्त्रिया, इति. स्मृत्यंतरवचनात्, किंच,
श्लॊ॥ पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः
हीनानस्याद्विना भर्रा गर्हणीयान्यधाभवॆ, दिति.
भ हीना भर्तृरहिता विधवासती पितृमात्रादिरहिता न स्यात् अन्यथा पित्रादिरहिता सती स्वतंत्रॆण स्थिताचॆ धरणीया भवति - निंद्याभवॆत् । अतः क्वचिदपिस्त्रीयस्स्वातंत्र्यं नास्त्रीत्यर्धः । ऎवं प्रासंगिकं परिसमाप्य प्रकृत मनुसरामः. साखंडानव्रतानांस्याचारंभश्च समापनमिति समापनं तूद्यापनरूपं । तथा च भविष्यॊत्तरपुराणॆ, श्लॊ॥ उद्यापनं हि सर्वॆषां व्रतानां पांडुनंदन
समापनमितिप्रॊक्तं तच्च पूरॆ प्रतॆचरॆ, दिति.
अत्र खंडाखंडसमापननिषॆध सदुक्तकालातिक्रमविषयॆ वॆदितव्यः, प्राप्तकालव्रतादिषु मूढदॊषाभावः - श्लॊ॥ उक्तकालॆतु संप्राप्त कुर्याद्र्वतसमापनं
खंडायांवा प्यखंडायां मूढीवा गुरुशुक्रयॊ, रिति. स्मृत्यंतरवचनॆ उक्तकालॆ कर्तव्याभ्यनुज्ञादर्शनात् पद्मपुराणॆपि,
श्लॊ॥ कुर्यादुद्यापनं तस्मि न्समाप्तॆ यदि तद्वातॆ
दॊषॊ नास्त्युक्तकालत्वात्तिथिमूधॊद्भवॊ नृ, पॆति.
ऎवमन्यास्य प्यॆतद्विषयॆ विधिनिषॆधपराणि वचनानि प्रागधिमास प्रकरणॊकानीहानुसंधॆयानीति संक्षॆपः.
इति श्री कालनिर्णयचंद्रिकायां खंडा खंडतिधिनिर्णय:
92
कालनिर्दयचंद्रिका
ऎकभक्तं अथ प्रतिपदादि ष्वॆकभक्तानां साधारणत्वातान्यॆ वादौ निर्णीयंतॆ । तत्रैक भक्तं निर्णयतॆ । तच्च त्रिविधं, स्वतंत्र मन्यांगमुपवास प्रतिनिधिं चॆति. तत्र स्कंदपुराणं,
श्लॊ॥ दिनार्धसमयॆतीतॆ भुज्यतॆ नियमॆन यत्
ऎकभक्तमिति प्रॊक्तं न्यूनं ग्रासक्रमॆण, त्विति.
दिनार्धसमयॊ मध्याह्नः, स्मृतिसंग्रहॆपि, श्लॊ॥ मध्याह्न व्यापिनी या स्या दॆशभक्ती सदातिथि, रिति. पद्मपुराणॆपि,
श्लॊ! मध्याह्न व्यापिनी या स्या तिथिः पूर्वापरापि वा
प्रतिभिस्सॆव पूज्या स्या दॆकभक्तॆ सदातिथि, रिति.
अत्र मध्याह्ना मुख्यकालः । आसाय मवशिष्टा गौणकालः । सच मध्याह्नः पंचधा भक्तस्य दिनस्य तृतीयॊंशः त्रयॊदशघटिका मारभ्याष्टादश घटिकापर्यंतं मध्याह्नकालः - तत्रॊत्तरस्मिन् षॊडशादिघटिकाश्रयॆ ऎकभक्तत्वं कर्तव्यं । अन्यथा दिनार्धसमयॆतीत इत्यस्य वैयर्ध्यं स्यात्. तस्यैव मुख्यकालत्वाच्च अस्तमयात्राचीनॊ वशिष्टा गौणकालः.
श्लॊ॥ दिनार्धसमयॆतीतॆ भुज्यतॆ नियमॆन यत्
ऎकभक्तमितिप्रॊक्त मतस्तत्स्याद्दिवैव, हीति पूर्वॊक्तस्कंदपुराणस्थवचनॆ दिवाभागमात्राभ्यनुज्ञानात्. अ कभक्तविहितमध्याह्नकाल षॊडा भिद्यतॆ, पूर्वॆद्युरॆव कृत्स्नमध्याह्नव्यापिनी, परॆद्युरॆव कृत्स्न मध्याह्नव्यापिनी, उभयत्र कृत्स्नमध्याह्नवासिनी, नॊभयत्र मध्याह्नव्यापिनी, उभयत्र वैषम्यॆण मध्या ह्नैक दॆशव्यापिनी, उभयत्र साम्यॆन मध्या ह्नैकदॆशव्यापि, नीति. अत्राद्ययॊ रसंदॆहः । श्लॊ॥ मध्याह्न व्यापिनी यास्यात्मिः पूर्वापरापि वा
प्रतिभिस्सैव पूज्या स्या दॆकभर्त् सदा तिथि, रिति.
पूर्वॊक्त पद्मपुराणस्थवचनॆन कर्मकालव्यापॆ सृत्वात्. तृतीयपक्षॆ पूर्वाग्राह्य मुख्यकालगौणकाल व्यापॊरुभयॊ सृत्वात्. चतुर्दॆ पक्षॆपि, पूर्वाग्राह्या गौणकालव्यापॆस्सत्वात्. पंचमपक्षॆतु महत्वॆन निर्णयः । उभयत्र साम्यॆन मध्या ह्नैकदॆशव्यापिनीति यॊयं पक्षषष्ठः तस्य पुनस्ततिथिगत वृद्धिशयसाम्यै स्त्रयॊभॆदा भवंति. तद्यधा - पूर्वॆद्यु र्मध्याह्नस्य द्वितीय घटिकामारभ्य परॆद्युर्मध्याह्नस्य पंचघटिकासु यदा तिथिर्वर्ततॆ तदा पूर्वदिन मध्याह्नस्य प्रथमघटिकां द्वितीयदिनमध्याह्न स्यांतिमघटिकां विहायावशिष्टासु पंचसु वर्तमानत्वात्साम्यॆ नैकदॆशव्याप्ति र्भवति. अत्र तिथॆश्च घटिकाचतुष्टयवृद्धिः. यदा पूर्वॆद्युर्मध्याह्न स्यांतिमघटिकाया
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
93
SR
मुत्तरॆद्युर्मध्याह्नस्य प्रथमघटिकायां च यदा तिथि र्वर्ततॆ तदापि साम्यॆ नैक दॆशव्याप्ति र्भवति. अत्र तिथिक्षयॊ घटिकाचतुष्टयरूपः. यदापूर्वॆद्यु र्मध्याह्नस्यांतिमॆ मटिकाश्रयॆ परॆद्युर्मध्याह्नस्य प्रथमॆ घटिकाश्रयॆच यदा तिथिर्वर्ततॆ. तदापि साम्यॆनैकदॆशव्याप्तिर्भवति. नचात्र तिथिर्वर्धतॆ नापिक्षयतॆ, किंतुसमैव. ऎवंविधत्रयॊपॆतॆ साम्यॆ पूर्वैव ग्राह्य गौणकालव्या पॆराधिक्यात्. ऎतत्स्वतंत्रैकभक्त विषयं. अन्यांगैक भक्तंतु कीदृशमित्य पॆक्षितॆ पुराण
समुच्चयॆ अभिहितं,
श्लॊ॥ कुर्वन् व्रतानि पूर्वॆद्यु रॆकशक्तं समाहितः
प्रकुर्या दपरान्लॆ यत्तदन्यांग मिति स्मृत, मिति. . यदापरॆद्युः क्रियमाणव्रताद्यनुष्ठानांगत्वॆन तत्पूर्वॆद्यु रॆकभक्तं क्रियतॆ तदन्यांगं, तच्चापराष्ट्रा कुर्यादित्यर्थः । अत्रापरा’ द्वॆधाविभक्त दिनस्य द्वितीयॊ भागः । अन्यथा वक्ष्यमाणसंग्रहकारवचनॆ प्रधानकालानुसारॆण तदंगैक भक्तं कुर्यादित्यस्य विरॊधस्स्यात् । माधवाचार्यैरप्युक्तं - श्लॊ॥ पूजाव्रतॆषु सर्वत्र मध्याह्नवाहिनी तिथि, रिति. -
मध्याह्नॆ पूजयॆ धृहीत्यादि शास्त्रि रंगिनः पूजादॆर्मध्याह्नॆ विहितत्वॆनांग स्यैकभक्त स्यापराह्लादौ प्राप्यमाणत्वान्न मुख्यकालसंभवः । माभूतादृश विषयमुख्य काल: प्रधानानुसारॆण गुणस्य नॆतव्यत्वात् । यदा स्वतंत्रैकभक्तॆ कॆनचिन्निमित्तॆन मुख्यकालासंभवॆ गौणकालॊभ्यनुज्ञायतॆ, तदा किमुवक्तव्य मन्यांग इति । दीपिकायमव्युक्तं स्वयमंगत्वॆन दुर्बलत्वा दंगगुणविरॊधिन्यायॆन प्रधान कालॊ बाध्यतॆ, नस्वतंत्रैक भक्तवन्मध्याह्न कालव्यापि तिथिनिर्णय मपॆक्षत इति । उपवास प्रतिनिधिरूप मॆकभक्तं तूपवासतिथाकार्यं तथा च सुमंतुः,
श्लॊ॥ तिधौ यत्रॊपवासस्स्या दॆकभक्तॆन सा तिथि, रिति.
नन्वस्मिन्वचनॆ उपवास प्रतिनिधावितिपदादर्शना त्कुतस्तद्विषयत्व मवसीयतॆ सत्यं ! श्लॊ॥ अन्यांग स्यैकभक्तस्य कालॊस्यंग्यनुसारतः
उपवासप्रतिनिधॆ स्तिथिस्स्या दुपवासव, दिति.
संग्रहकारॆणान्यांगैक भक्तस्य तदंग्यनुसारकालॆ विहितत्वॆ प्युपवास प्रतिनिधॆ रॆकभक्तस्य तिथि रुपवासवद्घाह्यॆ त्यनॆन विधानॆन तद्विषयत्व मवसितं कूर्मपुराणॆपि,
ऎकभक्तॆन यॊ मर्य उपवासव्रतं चरॆत् उपवासतिथो कार्यं तस्य प्रतिनिधिर्यत । इति. नच तादृशमॆव नावीति शंकनीयं उपवासव्रत मुपक्रम्य रॊगादिना तदशकतायां ,
94
कालनिर्णयचंडि
अष्टा तान्यव्रतघ्नानि ह्यापॊमूलं फलं घृतं हविर्राह्मणकामाय गुरॊर्वचन मौषध, मिति.
शास्त्रीण गुर्वनुज्ञया तस्यैकभक्तस्य संभावितत्वात्! तथा च विष्णुधर्मॊत्तरॆ, श्लॊ॥ अशक्ताश्चॊपवासस्य बालवृद्धाश्च रॊगिणः
कृत्वैकभक्तं विप्रॆंद्र उपवासफलं ययु, रिति. कात्यायनॊपि,
श्लॊ॥ उपवासॆव्यशक्ताना मशीतॆ रूर्वजीविनां
ऎकभक्तादिकं कार्यमाह बॊधायनॊमुनि, रिति. कूर्मपुराणॆपि,
श्लॊ॥ ऎकभक्तॆ नॊपवासं क्षीणवृद्धातुराश्चहीति
उपवासव्रतमॆकभक्तॆन क्षीणवृद्धातुरा श्चरॆयु, रित्यर्धः । वायुपुराणॆ प्यॆकादश्युपवासव्याजॆनापरॊ विशॆष उक्तः,
अधवा विप्रमुख्यॆभ्यॊ दानं दद्यात्स्वशक्तितः ऎवं करॊति यः कश्ळि दॆकादश्यांतु शक्तितः उपवासफलं तस्य समग्रं संभविष्यति
तत्र भॊजनदॊषॊपि तत्क्षणा दॆव नश्य, तीति. हॆमाद्रावपि, श्लॊ॥ उपवासासमर्धश्चॆ दॆशभक्तंतु भॊजयॆत्
न कुर्याद्र्वत भंगंतु यद्यॆकं भॊजयॆद्द्विज, मिति. व्रतभंगॆतु दॊष माह भागलॆयः,
श्लॊ॥ पूर्वं व्रतं गृहीत्वा यॊ नचरॆत्काममॊहितः
जीव नृवति चंडालॊ मृत श्वा चाभिजायत, इति. पृथ्वीचंद्रॊदयॆतु प्रायश्चित्त मुक्तं,
श्लॊ॥ क्रॊधा त्रमादाल्लॊभा द्वा व्रतभंगॊ भवॆद्यदि
दिनत्रयं नभुंजीत मुंडनं शिरसॊ भवॆ, दिति.
ऎवं प्रतभंगॆ बहुधा दॊषदर्शना दुपवासव्रत मॆकभक्ती नैक ब्राह्मण भॊजन द्वारावा कार्य, मितिसिद्धं । इत्यॆक भक्त निर्णयः ।
95
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता नक्तनिर्णयः
अथ क्रमप्राप्तं नक्तं निर्णयतॆ तत्र सत्यव्रतः, श्लॊ॥ नक्तं नामाहरशनं त्यक्त्वा रात्रॊतु भॊजन, मिति.
अहवा अशनं भॊजनं त्यक्त्वा रात्रा भॊजनं यदा क्रियतॆ त नृक्षव्रतमित्यर्धः । अनॆनैतद्दिवारात्रि व्रतमित्यवगम्यतॆ, तच्च दिवारात्रि व्यापिन्यां तिधौ कार्यं । तथा च स्कांदॆ,
श्लॊ॥ दिवारात्रि व्रतं यत्र ऎक मॆव तिधौ स्मृतं
तस्या मुभयव्यापिन्यां कुर्यादॆव व्रतं व्र, तीति.
यत्र यस्यां तिथो य दॆकमॆव दिवारात्रि व्रतं स्मृतं तस्या मुभयव्यापिन्यां दिवारात्रि व्यापिन्यां तिथावॆव तद्र्वतं कार्यमित्यर्धः । तथा च कालादर्शॆ,
श्लॊ॥ त्रिमुहूर्ता स्तमयात्राक्परतश्च तथा विधा
तस्यां नक्तव्रतं कुर्याद्धरिनक्तव्रतादृत, इति. .
या तिथि स्सूर्यास्तमया त्राग्रामुहूर्ता परतश्च सूर्यास्तमया नंतरमपि तथा त्रिमुहूर्ता तस्यां हरिनक्त व्यतिरिक्तं नक्तव्रतं कुर्यात् । कूर्मपुराणॆपि,
श्लॊ॥ प्रदॊष व्यापिनी यत्र त्रिमुहूर्ता यदादिवा
तदा नक्तभतं कुर्यात्स्वाध्यायस्य निषॆधव, ति. वत्सॊपि,
श्लॊ॥ प्रदॊषव्यापिनी ग्राह्या तिथिरक्षव्रतॆ सदा
ऎकादशीं विना सर्वाश्शुक्तॆ कृत्तॆ समास्मृता, इति नक्तवतॆ ऎकादशीं विना सर्वास्तिथय उभयॊरपि पक्षयॊः प्रदॊष व्यापिन्यॊ ग्राह्या इत्यर्थः ।
ब्रह्मांडपुराणॆपि, ॥ हरिनक्तं विनान्यस्मिस्र्पदॊषव्यापिनी तिथि, रिति.
ग्राह्यति शॆषः हरिनक्तं विना अन्यस्मि नृक्षव्रतॆ प्रदॊष व्यापिनी तिथिर्हाह्या हरिनक्तवतॆ तूदय व्यापिनी ग्राह्या, तथा च स्कांदॆ,
श्लॊ॥ प्रदॊष व्यापिनी ग्राह्या सदासक्त प्रतॆतिधिः
उदयस्था सदापूज्या हरिनक्तवतॆ तिथि, रिति. तत्र प्रदॊषः कीदृश इत्य पॆक्षितॆ व्यासॊक्तं द्रष्टव्यं,
96
कालनिर्णयचंद्रिका
श्लॊ॥ त्रिमुहूर्तः प्रदॊषस्स्या द्रवावस्तंगतॆ सति
नक्तं तत्रतु कर्तव्यमिति शास्त्रविनिश्चय, इति. अत्र षड्जटि कात्मकॆ प्रदॊषकालॆ आद्यघटिकाश्रयं त्यक्त्वात्तरस्मिन् घटिकाश्रयॆ नक्तव्रत मित्तं भॊजनं कार्यमित्यर्थः । आद्य घटिकाश्रयस्य संध्याकाल तया भॊजनादौ निषॆधात् । तथा च मार्कंडॆयः
॥ चत्वारि यानि कर्माणि संध्यायांतु परित्यजॆत्
आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्धक, मिति. * आद्य घटिकाश्रयस्य संध्याकालता च स्कंदपुराणॆ दर्शिता श्लॊ॥ उदयात्राक्तनीसंध्या घटिकाश्रयमिष्यतॆ
सायं संध्या त्रिघटिका अस्ता दुपरि भास्वत, इति.
अत स्सूर्यास्तमया दुपरितन घटिकाश्रयस्य संध्याकालत्वा तदुत्तरस्मि स्क्रटिकाश्रय ऎव नक्तव्रतं कर्तव्य, मिति सिद्धं । भविष्यत्पुराणॆतु नक्तव्रतस्य कालद्वयं दर्शितं,
श्लॊ॥ मुहूर्तॊ न दिवा नक्तं प्रवदंति मनिषिण!
नक्षत्रदर्शना न्नक महं मन्यॆ गणाधि, पॆति.
"अस्य कालद्वय स्याधिकारिभॆदॆन व्यवस्थां दॆवल आह, श्लॊ॥ नक्षत्रदर्शना स्नक्तं गृहस्थस्य बुधै स्स्कृतं
यतॆ 8नष्टमॆ भागॆ तस्य रात्रि निषिध्यत, इलि. स्मृत्यंतरॆपि,
श्लॊ॥ नक्तं निशायां कुर्वीत गृहस्था विधिसंयुतः
यतिश्च विधुरश्चैव कुर्यात्त तृदिवाकर, मिति,
अत्र दिवाकरनिशाकरशब्दयॊः कालपरिमाणं ततैवाभिहितं, श्लॊ॥ निशा नक्तं तु विश्लॆयं यामार्दॆ प्रथमॆ सदा
स दिवाकरंतु तत्रॊक्त मंतिमॆ घटिकाद्वय, इति.
विधुर इत्यत्र विगता धुरि भार्या यस्यॆति विग्रहः धुरीधुर्यौ पात मित्याह, जायापत्यॊर्टॊपी धायॆतिश्रुतॆ: सचापुत्र विधुरः पुत्रवांस्तु गृहस्थव द्रात्रावॆव नक्तव्रतं कुर्यात् ।
श्लॊ! अनाश्रमॊ प्याश्रमीस्या दपत्नीकॊपी पुत्रवान्
वॆदयुक्तॊ द्विज स्तद्वधृहफसदृशॊ भवॆ, दिति संग्रहवचनात् । गृहस्तॊ विधिसंयुत इत्यत्र विधिर्गारुड पुराणॆ दर्शितः
97
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
श्लॊ॥ हविष्यभॊजनं स्नानं सत्य माहारलाघवं
अग्निकार्यमधर्शय्या नक्तभॊजी षडाचरॆ, दिति.
अग्निकार्यं व्याहृतिहॊमः, भविष्यत्पुराणॊक्त कालद्वयस्यान्या व्यवस्थ स्कंदपुराणॆ दर्शिता, श्लॊ! तिथयॊ या स्समाख्याता निषिद्दा रात्रि भॊजनॆ
तासु नक्तव्रतं कुर्याद्दिवान्यासु निशि स्मृत, मिति.
यास्तिथयॊ रात्रि भॊजनॆ निषिद्दा स्तासु नक्तव्रत निमित्तं भॊजनं दिवा कुर्यात् । अन्याष्य निषिद्धासु निश्यॆव कुर्यात् । पर्वसु रात्रि भॊजन निषॆध:
ताश्च निषिद्धा सतैव दर्शिता:, श्लॊ॥ पर्वार्कवारसंक्रांतिमृताहॆषु द्विजॊत्तम
न
रात्रॆ भॊजनं कुर्यान्नप्रियं कामयॆ त्वचि, दिति पर्वदर्शपौर्णमास्यौ - अर्कवारॊरविवारः - संक्रातिस्सूर्यसंक्रांतिः - मृताहः प्रतिसंवत्सरं
क्रियमाण मातापितृ श्राद्धदिवसः, शैवपुराणॆपि, श्लॊ॥ पुत्रजन्मनि संक्रांतौ मृताहॆ अर्कॆपि पर्वणॊः
न
रात्रॆ भॊजनं कुर्याद्भूताष्टम्यॊर्नवैदि, वॆति. स्मृत्यंतरॆपि,
श्लॊ॥ संक्रांतिपर्वार्कमृताहकॆषु पूर्वॆह्नि पित्रॊ र्मृतवासराश्च ।
कुर्यान्न रात्रावशनं न रामां सॆवॆत नाभ्यंगमपि द्विजॆंद्रा॥ इति. स्कांदॆपि, श्लॊ॥ श्राद्धीयॆ हन्यर्कवारॆ पूर्वॆष्ठि श्राद्धवासरात्
पर्वण्यपि दिवानक्तं भूताष्टम्यॊश्चरॆन्नि, शीति. -
श्राद्धीयहॊमृताहः - भूतश्चतुर्दशी - अष्टमीच, ऎतॆ च कृष्णपक्षगतॆ, ऎतॆषु मृताहादिषु नक्तव्रतं दिवा कुल्यात् । चतुर्दश्यम्यॊस्तु रात्रा कुर्यात् ! मृताहादिषु रात्रि भॊजनदॊषॊ महाभारतॆ शॆषधर्मॆषु दर्शितः,
श्लॊ॥ मृताहॆ रविवारॆ च व्यतीपातॆ च पर्वसु
नरकं याति राजॆंद्र भुक्त्वा रात्रा नराधम, इति.
98
कालनिर्णयं
पर्वस्वति बहुवचनॆन यद्यपि, श्लॊ॥ चतुर्दश्यष्टमी कृष्णा अमावास्या च पूर्णिमा
पर्वाण्यॆतानि राजॆंद्र रविसंक्रांति रॆव, चॆति.
विष्णुपुराणवचनॆन पंचपर्वग्रहणं भवति । तथापि चतुर्दश्यष्टम्यॊ वाभॊजननि श्रद्व्यतिरिक्त विषयमॆवै तद्वचनग्रहणं, तथा च स्मृत्यंतरॆ, श्लॊ! दिवा न पूजयॆल्लिंगं रात्रॆ लिंगं न पूजयॆत्
न पूजयॆद्दिवारात्रा दिवारात्रा प्रपूजयॆ, दिति. अत्र प्रथमपादॆन चतुर्दश्यष्ट मीग्रहणं द्वितीयपादॆ नार्कवारदर्शपूर्णिमासी ग्रहणं तृतीय नैकादशी ग्रहणं चतुर्धपादॆ नैतद्व्यतिरिक्त सकल तिथि ग्रहणं अत ऎव बृहन्नारदीयॆ, श्लॊ॥ अर्क द्विपर्वराशौ च चतुर्दश्यष्टमी दिवा
निश्वर्कवारॆ भुंजीया द्धंति पुण्यं पुराकृत, मिति.
सौरनक्तं तु दीवैव कार्यं नक्तव्रतं तदा कुर्या न्न रात्रान संध्ययॊरिति । भविष्यत्पुराण् श्लॊ॥ यॆत्पादित्यदिनॆ ब्रह्मन् नक्तं कुर्वंति मानवाः
दिनांतॆ तॆपि भुंजीर न्नि षॆधाद्रात्रि भॊजन, मिति. कालादर्शॆपि,
श्लॊ॥ सदैवछायाद्वैगुण्यॆ सौरनक्त व्रतंचरॆ, दिति.
छायाद्वैगुण्यमात्मनश्छायाद्वैगुण्यं - तस्मिन्नतीत इतिशॆषः - अत ऎव कूर्मपुराणॆ श्लॊ॥ नरस्य द्विगुणछाया मतिक्रामॆद्यदारवि:
तदा सौरं चरॆन्नक्तं न कुर्यान्नि शिभॊजन, मिति.
सौरनक्तं कीदृश मित्य पॆजीतॆ ब्रह्मांड पुराणॊक्तं द्रष्टव्यं, श्लॊ॥ करस्थितॆ यदाहंसॆ तद्दिनॆ द्विजसत्तमाः
तत्सारंतु विजानीया द्दिनांतॆ तत्समाचरॆ, दिति.
करॊ हस्त नक्षत्रं - हंसस्सूर्यः - तद्दिनं तस्यसूर्यस्य दिनं सप्तमी रविवारश्च - यः सूर्यॆ हस्तनक्षत्रॆ स्थितॆ सति सप्तम्यां भानुवारॊ भवति तदा तत्र यन्नक्षव्रतं विहितं तत्सार नक्तमि जानीयादित्यर्धः । ब्रह्मकैपर्लॆपि, श्लॊ॥ यदार्ययैकरसॆ च सप्तम्यां भानुवासरः
तत्र सौरं विजीनाया त्तच्च कुर्याद्धिवैव, हीति.
99
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता अर्यमासूर्यः -
श्लॊ॥ यदाष्टम्यां चतुर्दश्यां भुंजीयाद्यदि वै दिवा
निश्वर्कवारॆ भुंजीयाद्धंतिपुण्यं पुराकृत, मिति.
पूर्वॊदाहृतगा रुडवचना दष्टमी चतुर्दश्यॊर्धिवा भॊजननिषॆधॊ भानुवासरॆ रात्रि भॊजन निषॆध श्चैव मॆकस्मिन्दिवसॆ यद्यपि निषॆधद्वयं प्राप्नॊति तथापि प्राधान्यॆनाष्टमीचतुर्दश्यॊ रक्षव्रतं रात्रिवॆव कुर्यात् - नत्वादित्य वारशंकया दिवा कुर्यात् - वारव्रतस्य न वारप्रतिकॊद्विज इत्यनॆन
शास्त्रीण द्विजातिव्यतिरिक्त विषयत्वात् अत्राप्यॆकभक्तन्यायॆन षट्पल्ला अवतारणीया: मध्याह्न प्रदॊषयॊ रॆवभिन्नत्वात् पूर्वॆद्युरॆव प्रदॊषव्याप्ति: परॆद्युरॆव प्रदॊष व्याप्ति: उभयॆद्यु: प्रदॊषव्याप्ति: अनुभयॆद्युः प्रदॊष व्याप्ति: उभयॆद्युस्साम्यॆ न प्रदॊष व्याप्ति: उभयॆद्युर्वैषम्यॆन प्रदॊषव्याप्ति रिति । तत्राद्ययॊरसंदॆहः कर्मकालव्याघैः ।
श्लॊ! अतस्स्युस्तिथयः पूर्णाः कर्मानुष्ठानतॊ दिवा
नक्तप्रतॆषु सर्वत्र रात्रियॊगः प्रशस्यत, इति. जाबालिवचनाच्च,
श्लॊ॥ प्रदॊष व्यापिनी ग्राह्या सदानक्त प्रतॆतिथि, रिति.
पूर्वॊक्तवचनाच्च - तृतीयपक्षॆ पराग्राह्या दिवारात्रिव्यापित्वात् । तथा च जाबालिः, श्लॊ॥ यदैवतिथ्यॊरुभयॊः प्रदॊष व्यापिनीयदि
तदॊत्तरत्र नक्तं स्या दुभय पि सायत, इति. उभयत्रापि दिवारात्रावपी सातिथिर्यतॊ विद्यत इत्यर्थः - चतुर्ध पक्षॆपि पराग्राह्या - यत स्सऎवाह,
श्लॊ॥ अतधात्वॆपरत्रस्यादस्तागर्वाग्यतॊहि, सॆति.
अतधात्वॆ प्रदॊषव्याप्त्यभावॆ सूर्यास्तमयदर्वाग्यत स्सा विद्यतॆ साग्राह्यॆत्यर्धः । स्कंदपुराणॆपि,
श्लॊ॥ प्रदॊषव्यापिनी नस्या दैवानक्तं विधीयतॆ
आत्मनॊद्विगुणच्छाया मतिक्रामति भास्करॆ तन्नक्तं नक्तमित्याहु र्ननक्तं निशिभॊजनं
ऎवं ज्ञात्वा ततॊ विद्वांत्सायाह्नॆ तु भुजिक्रियां कुर्यान्नक्षत्रती नक्तफलं भवति निश्चित, मिति.
पंचमषषयॊरपि परैव ग्राह्या दिवारात्रि व्यापित्वात् कालादर्शॆ प्रश्नॊत्तर पूर्वं विवक्षितं ननूभयत्र प्रदॊषव्यापित्वॆ परैव ग्राह्यास्तु यदानक्त तिथिः पूर्वदिनॆ प्रदॊषमधिकं स्पृशति
100
कालनिर्णयचंद्र परदिनॆत्वल्पं तत्र कथ मुत्तरं दिवारात्रि व्रतत्वा न्नकव्रतस्य दिवारात्रि स्पृश्यॆव कर्तव्यमित्युत्तरत्रॆ कार्यं - तत्रातथा त्वॆ परैवॆ त्यनॆन नक्ततिथॆरस्तमयपर्यंततैव विवक्षित्त्यलंभूयसा । इ
नक्तनिर्णयः ॥ नक्षत्र व्रतकालः
अथ प्रसंगान्नक्षत्र व्रतकाल उच्यतॆ, तत्र कालादर्शकारः, श्लॊ॥ यत्रत्यॊस्तमियाद्भानुर्निशियद्युतमिंदुना तळैवॊपव सॆद्भक्षॆ नक्षत्रं श्रवणं विना
अंतॆतुपार्वणं नक्तं चैकभक्तं तथाविध, मिति.
भानुर्यत्रत्यॊयत्रयन्नक्षत्रॆ स्थित अस्तमियात् अस्तमयं प्राप्नॊति त वर्ण उपवसॆत् यदा क्षयगा मितया दिनद्वयॆप्यस्तमयकालॆ ग्राह्य नक्षत्रं नास्ति तदा पूर्वस्मिन्दिव निशिरात्राविंदुना यन्नक्षत्रयुतं तत्रैवर्त उपवसॆत् । तथा च विष्णुधर्मॊत्तरॆ, श्लॊ॥ उपॊषितव्यं नक्षत्रं यस्मिन्नस्तमियाद्रवि:
युज्यतॆ यत्र वा तारा निशीधॆ शशिना सहॆति. तत्र निशीधशबॆनार्दरात्रात्राचीनकालॊ लक्ष्यतॆ, अन्यथा, श्लॊ॥ यत्रार्धरात्रादर्वाकु नक्षत्रं प्राप्यतॆ तिधौ
तन्नक्षत्र व्रतं कुर्यादतीतॆ पारणं तथॆति.
सुमंतुवचनविरॊधस्स्यात् । तत्रैवॊपव सॆद्भक्षॆयन्निशीधादधॊभवॆदिति! स्कांदाच्च- अतीतॆत पारणमिति अंतॆ नक्षत्रांतॆ पारणं कुर्यात् । सुमंतुरपि, अतीतॆ पारणं तथॆति नक्तंचैकभक्त तथाविधमिति यथाविधॆ नक्षत्र उपपॊषणं विहितं, तथाविधॆ नक्षत्रॆ नक्षत्र विहितं नक्त मॆकभक्तं ?
कुर्यात् । तथा च स्कांदॆ,
श्लॊ॥ उपवासॆ यदृक्षं स्या त्तथानकैकभक्तयॊ, रिति. भविष्यॊत्तरॆपि,
श्लॊ॥ अर्ध रात्रादधॆयत्र नक्षत्रं घटिकाद्वयं
तत्रॊपवासं कुर्वीत तदंतॆ पारणं विदु, रिति. स्कांदॆपि,
श्लॊ॥ भुक्त जागरणॆ नकॆ चंद्रार्घ्य व्रतकॆ त
ताराव्रतॆषु सर्वॆषु रात्रियॊगॊ विशिष्यत, इति.
101
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता प्रचॆता अपि, श्लॊ॥ याः काश्चित्तिथयः प्रॊक्ताः पुण्यानक्षत्रयॊगतः
तास्वॆव तद्र्वतं कुर्याश्रवणद्वादशीं वि, नॆति.
स्मृत्यंतरॆपि,
श्लॊ॥ अविद्दायां तिथो कुर्यातिथि प्राधान्यकं व्रतं
न विद्धदॊषॊयॊगस्य नक्षत्रस्य तथैव, चॆति. इति नक्षत्र निर्णयः ॥ अयाचित निर्णयः
अयाचितं निर्णीयतॆ - न विद्यतॆ याचितं यस्मिन्नभ्यवहरणॆ तदयाचितं - नन्वॆक भक्तॆन नकॆन तथैवायाचितॆन चॆत्यादिवचनॆ ष्वयाचित स्याभ्यवहारविषयत्वाविशॆष दर्शनाविषयत्वं कुतॊवसीयत इति चॆत् सत्यं - शिष्टाचारादॆव अभ्यवहारश्च भक्ष्यभॊज्यलॆह्य पॆयचॊष्यभॆदॆन पंचविधः - तत्रदंतैरवखंड्यावखंडयन्नि गीर्यतॆ - तद्भक्ष्यं दंतावखंडनमंतरॆण मुख्य व्यापारॆशैव यन्निगीर्यतॆ - तद्भॊज्यं - जिह्वायां गृहीत्वा यदंतरीर्यतॆ तट्टॆह्यं - पॆयं प्रसिद्धं क्षीरादि - चॊष्यं नाम द्रव्यांतर्गतसाररसं मुखव्यापारॆणवा गृहीत्वा यन्निगीर्यतॆ असारमिति त्यज्यतॆ यधा आम्रफलॆषुदंडादि अतश्चायाचितमॆव - अन्यप्रार्धनयाभ्यवहरिष्याम्यॆवॆति प्रातस्संकल्प्य तथाविधमध्यवहरण मयाचितव्रतं अस्यसामान्यत ऎकभक्तरूपत्वा दॆकभक्तवन्मध्याह्न व्यापिन्यामॆव तिधौसति संभवॆ विधॆयत्वं दिवसॆपरप्रार्थनया भॊजनासंभवॆ दिति
रात्रा वापरप्रार्थनया भॊक्तव्यं अन्यथा अभ्यवहरिष्याम्यॆवॆति संकल्पभंगस्स्यात् नन्वयाचित स्यैकभक्ततुल्यत्वॆनैक भक्त काल ऎव विधानात्त त्रासंभवॆ तन्नक्रियत ऎवॆति चॆन्न, अत्र कालस्यां गत्वॆनांग भूतस्य कालस्य लॊपॆंगिनॊव्रतस्य लॊपासंभवात् । ननु, यत्कर्म यस्मिन्कालॆ विहितं तस्या प्राप्ति तन्नक्रियत ऎवॆति प्रसिद्धिविरॊध इति चॆत्सत्यं, स्वतंत्रकर्मविषयत्वा प्रसिद्धॆः अयाचितस्य पराधीनत्वात् । किंचदैवांतरि तस्यौपासनस्य दिनांतरितविधान दर्शनात् तथातन्मासिकृष्ण कादश्यां कुर्यादिंदु क्षयॆपिचॆत्यतीत कालस्य प्रत्याब्दिकादॆरपि कृष्णकादश्यादि कालांतरित विधानाच्च अन्यधा दैवांतरितस्यौपासनादॆरपि कांलातरॆ विधानायॊग्यत्वा दकरणं प्रसज्यतॆ क्रियतॆ च कालांतर इति शिष्टाचार प्राप्त प्रसिद्धसद्भावाच्च न प्रसिद्धि विरॊध, इति
किंचितृष्टं । अत्रैक भक्तादीनां फलमुक्तं महाभारतॆ -
श्लॊ॥ अक्षय्या ह्यॆक भक्तॆन नक्तॆन दिविसंस्थितिः
अयाचितॆन सायुज्यं लभतॆ नात्र संशय, इति.
इति कालनिर्णयचंद्रिकायां ऎकभक्तादि निर्णयः
102
कालनिर्णयचंद्रिक
असुत
वर्गापन विधिः -
अथ प्रतिवर्षं जन्मदिवसॆ कर्तव्यस्य वर्गापनाण्यस्य कर्मणः प्रतिपदादि ष्वॆक भक्तादिवत्साधारणता तदप्यतैव निर्णयतॆ तत्रॊदय व्यापिनी ग्राह्या तदुक्तं तिथिकृत्य तत्वार्टवॆ -
श्लॊ! युगाद्यावर्ष वृद्धिश्च सप्तमी पार्वतीप्रिय
रवॆरुदयमीक्षं तॆन तत्र तिथि युग्म, तॆति. अत्र विशॆष स्स्मांदॆदर्शितः - श्लॊ॥ कृतांतकुजयॊर्वारॆ यदिजन्म तिथिर्भवॆत्
अनृक्षयॊगसंप्राप्ता विघ्नस्तस्य पदॆपदॆ तस्य सर्वौषदिस्नानं गुरुवॆदाग्निपूजन, मिति.
कृतांतवारः शनिवारः - कुजॊंगारकवारः - अनृक्षं दुष्टनक्षत्रं यॊगॊव्यतिपात वैधृत्यादि दुष्टयॊगः । अपरॊ विशॆषॊ वृद्धमनुनादर्शितः - श्लॊ॥ मृतॆजन्मनि संक्रांतौ श्राद्धॆजन्मदिनॆ तथा
अस्पृश्यस्पर्शनॆ कैरॆ नस्नाया दुष्ण वारिणा ॥ अत्र तिथिरादित्यपुराणॆ दर्शितः - श्लॊ॥ सर्वैश्चजन्मदिवसॆ स्नातैर्मंगळवारिभिः
नवांबरधरॊभूत्वा पूजयॆच्च चिरायुषं मार्कंडॆयं नरॊ भक्त्या पूजयॆ यतस्तथा ततॊ दीर्घायुषं व्यासं रामं द्रॊणं कृपं बलिं प्रह्लादं च हनूमंतं विभीषण मधार्चयॆत् स्वजन्मतिथिनक्षत्रं संप्राप्य प्रार्धयॆन्नरः चिरंजीवी यथात्वं भॊ भविष्यामि तथामुनॆ रूपवा न्वित्तवां शैव क्रियायुक्तश्च सर्वदा मार्कंडॆय नमस्तॆस्तु सप्तकल्पांत जीवन आयुरारॊग्य सिद्ध्यर्धं प्रसीद भगवन्मुनॆ चिरंजीवि यथात्वं तु मुनीनां प्रवरद्विज कुरुष्व मुनि शार्दूल तथा मां चिरजीविनं
मार्कंडॆय महाभाग सप्तकल्पांतजीवन , आयुरारॊग्य सिद्ध्यर्धं मस्माकं वरदॊ भव
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
103
न तिलं गुडसंयुक्त मंजल्यर्ध मितंपयः
मार्कंडॆय वरं लब्द्वि पिटा म्यायुर्विवर्धय, इति. पयः पिबॆत् । इति वर्गापनविधिः ॥
प्रतिपन्निर्णयः
अध प्रतिपन्निर्गीयतॆ तत्रादौ तावत्प्रतिपच्च बार्लॊ भविष्यॊत्तरॆभिहित: श्लॊ॥ तिथीनां प्रवरॊयस्मा द्रृह्मणा समुदाहृता
प्रतिपाद्यपदॆपूर्वॆ प्रतिपत्तॆन सॊच्यत, इति शुक्लप्रतिपत् पूर्वविद्दा ग्राह्या प्रतिपद्यमावास्यॆति युग्मवाक्यात् । पैठीनसिरपि, पंचमीसप्तमीचैव दशमी च त्रयॊदशी चतुर्दशी सॊपवासॆ हन्युः पूर्वॊत्तरॆ तिथि उपवासॆ सप्तमीतु वॆधयत्युत्तरं दिन, मिति.
द्वितीया पंचमी दशमी त्रयॊदशी चतुर्दशी च स्वस्मात्पूर्वामुत्तरां च तिथिं स्व वॆधाधन्युः सप्तमी तु स्ववॆधादुत्तरामॆव तिथिं हंतीत्यर्थः । अनॆन प्रतिपत्तृतीया च द्वितीययाविद्दा नॊपॊष्यॆ - ऎवं चतुर्थि षष्टी पंचम्यायुता नॊपॊष्यॆ नवम्यॆकादशी च दशमीयुतॆ नॊपॊष्यॆ द्वादशी चतुर्दशी च त्रयॊदशी युतॆ नॊपॊष्यॆ त्रयॊदशीपूर्णिममावास्या च चतुर्दशीयुता नॊपॊष्याः - नन्वॆवं सति प्रतिपत्सद्वितीयास्यादिति पूर्वस्मिन्वॆधप्रकरणॆ भिहितापस्तंब वचन विरॊधस्स्यादितिचॆन्न । आपस्तंब वचनस्य तिलकाशॊककरवीरव्रतविषयत्वात् अथ चतुर्दीषष्यॊः पंचमीवॆधनिषॆधॆपि युगभूतानामिति निगमवचनविरॊधस्यादिति चॆन्मैवं । निगमवचनस्य गणॆशचतुर्दी व्यतिरिक्तचतुर्री व्रत विषयत्वात् - पंचमी वॆधनिषॆधस्य गणॆशव्रतविषयत्वादविरॊधः । अधास्मिन्वाक्यॆ चतुर्दशी स्ववॆधात्पूर्वां त्रयॊदशी मुत्तरां पूर्णिमाममावास्यां च हंतीत्युक्तं । तत्तु -
श्लॊ॥ षषष्टमी अमावास्या कृष्णपक्षॆ त्रयॊदशी
ऎताः परयुताः पूज्याः पराः पूर्वयुतास्त, थॆति. आपस्तंबवचनॆन चतुर्दश्या च पूर्णिमॆति निगमवचनॆन च विरुध्यत इति चॆन्मैवं, आपस्तंबवचनस्य कृष्णत्रयॊदशी विषयत्वात् निषिद्धस्य शुक्लत्रयॊदशी विषयत्वा दित्यविरॊधः, निगम वाक्यस्य वटसावित्रीव्रत विषयत्वात् युग्मवाक्यस्य वटसावित्रीव्रतव्यतिरिक्तव्रत विषयत्वादित्य विरॊधः । अथ सप्तमीस्ववॆधा दुत्तरा मष्टमींहंतीत्युक्तं । तदपि, श्लॊ॥ कृष्णपक्षॆष्टमीचैव कृष्णपक्षॆ चतुर्दशी त्यापस्तंबवचनॆन विरुद्धमिति चॆन्न । निषॆधवाक्यस्य शुक्लाष्टमी विषयत्वात् ऎवं वृद्धवसिष्ठवाक्यस्य निगमादि हेक्यैर्विरॊधः परिहृतः, ऎव मन्यान्यपि विरुद्धवाक्यान्युक्त विषयॆष्वॆव व्यवस्थापनीयानीत्यलमति प्रसंगॆन ऎवं सामान्यत: प्रतिपदं निर्णय विशॆषतश्चैत्रादिषु प्रतिपदॊ निर्णयंतॆ ।
104
कालनिर्दयचंद्रिका
चैत्र शुक्ल प्रतिपत् -
तत्रादौ तावत्संवत्सर प्रतिपन्निर्जयतॆ - सापरविद्दाग्राह्या, तथा च स्कांदॆ - श्लॊ! या शुक्लप्रतिपच्चेत्रॆमासि संवत्सरस्य सा
पूर्वविधान कर्तव्या कर्तव्या परसंयु, तॆति. स्मृत्यंतरॆपि,
श्लॊ!. नंदां संवत्सरादौतु दर्शविद्दां न कारयॆत्
परविद्दा प्रकर्तव्या द्विमुहूर्ताभवॆद्य, दीति. सिद्धांतशॆखरॆपि,
श्लॊ॥ या शुक्ला चैत्रमासस्य वत्सरादि तिथिस्मृता
सा द्वितीयायुताग्राह्या न तु पूर्वा कदाच, नॆति.
यदा पूर्वॆद्युरुदयादूर्वं अमावास्या द्वित्रिघटिकामात्रं वर्ततॆ, परॆद्युः प्रतिप दुदयानंतरं मुहूर्तमात्रमपि वर्ततॆ तदा परैव ग्राह्यॆ त्यॆतद्वचनत्रयार्डॊ वॆदितव्यः, यदातू भयॆद्यु स्फूर्यॊदयकालॆ प्रतिपद्वर्ततॆ तदा संवत्सरादिः कुत्रॆत्याकांक्षायां गर्लॊकं द्रष्टव्यं -
श्लॊ। प्रतिपच्चेत्रमासस्य शुक्लास्मातृष्टिनाडिका
परॆह्युदयगासास्याद्रजापूर्वदिनस्य, त्विति. स्मृत्यंतरॆपि, श्लॊ॥ प्रतिपदिखलुचैत्र्यां शुक्लपक्षॆ भवॆतां
कथमपि यदि वारौ द्वौ तदा भूपतिः कः । प्रथम इहमुनींदैः कीर्तितॊ गर्गमुख्यै
र्गुणवति सतिडिंभॆ राज्यभिध्यॆष्ठ ऎ, वॆति. अस्यायमर्धः - चैत्र्यं चैत्रमाससंबंधिन्यां प्रतिपदि शुक्लायां पूर्वॆद्यु रुदया त्राक्षवृत्तायां परॆद्यु रुदया दूर्ध्वं वर्तमानायां चैवं वारद्वययुक्तायां सत्यं तदा राजा पूर्ववाराधिपॊ वा परवाराधिपॊ वॆति संदॆहॆ प्रास्तॆ सति प्रथमः पूर्वदिनाधिपति रॆवरा, जॆति, सत्यव्रतॊपि,
श्लॊ॥ वर्षादौ प्रतिपद्यस्मि स्वारद्वयसमन्विता
तदा पूर्वदिनाधीशॊ वत्सराधिपतिस्मृत, इति.
105
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता प्रचॆता अपि,
श्लॊ॥ वासर द्वितयॆचैत्रॆ प्रतिपत्सूर्यदर्शनॆ
तदावर्षाधिपः पूर्व वासरॆश इति स्मृत, इति. ज्यॊतिर्निबंधॆपि,
चैत्रॆसितप्रतिपदियॊवारॊर्कॊदयॆ स च वर्णॆशः श्लॊ! उदयद्वितयॆ चैत्र प्रतिपत्सूर्यदर्शनॆ
तदावर्षाधिपः पूर्ववासरॆश इति स्मृत, इति. ज्यॊतिर्निबंधॆपि,
श्लॊ॥ चैत्रशुक्ल प्रतिपदियॊवारॊर्कॊदयॆ सचवर्दॆशः
उदयद्वितयॆपूर्वानॊदययुगळॆपि पूर्वा स्यात्
यस्माचैत्रसितादॆ रुदया द्फानॊः प्रवृत्ति रब्दादॆ, रिति. अत्र यदुक्तं राजमार्तांडॆ - कॆचिच्चेत्राद्याद्यवाराधिपं वा कॆचित्राहुः पूर्वयामाधिपं वा कॆमिद्दर्शां त्याद्ययॊस्संधीनाथं कॆचित्सर्वस्याधिपं प्राहुरार्या, इति तद्दॆशभॆदॆन व्यवस्थापनीयं स च दॆशभॆदस्स्कांदॆ दर्शित:
श्लॊ॥ यस्य ग्रह यॊ वार श्चैत्रादिप्रथमक्षणॆ
सिंध्वंग क्रौंचवंगॆषु स तु वर्षाधिपॊमत, इति. मार्कंडॆयॊपि, श्लॊ॥ मध्वादिप्रथमॊ यामॊ यॆन वारॆण युज्यतॆ
स ऎष वर्षपॊवंग क्रौंचांगावंतिभूमि, ष्विति मध्वादि चैत्र शुक्ल प्रतिपत्, सांख्यायनॊपि,
श्लॊ! चैत्रादि प्रथमक्षणाभवति वैयः खॆट वारान्वितः
क्रौंचावंगकुरुष्ववंति यवनॆ राष्ट्र च वर्षाधिपः सर्वॆषा मपि सम्मतश्च विदुषा मन्वॆषु दॆशॆषु वै
यस्सूर्यॊदय कालजस्सतुभवॆ द्वर्षाधिपॊ विश्वत, इति ज्यॊतिषरत्नकॊशत्वपरॊ विशॆष उक्तः -
श्लॊ॥ कांभॊजखर्जूर किरातसिंधु ष्वाभीर भिल्लॆष्वपि दद्दुरॆषु
किंस्तुघ्ननाधॊद्धपतिः परॆषु दॆशॆषु सूर्यॊदयकालजस्स्या, दिति. .
कालनिर्णयचंद्रिका
106
स्मृत्यंतरॆपि,
श्लॊ॥ विंध्यस्य सौम्यदिग्भागॆ किंस्तुघ्नॊ वत्सराधिपः
अवंतिकृष्णवॆण्याश्च चैत्रादॆर्वारपॊ भवॆ, दिति. अन्यच्च -
श्लॊ॥ बांघिकादिषुदॆशॆषु किंस्तुघ्ननायकस्स्मृ, तॆति. ज्यॊतिर्गर्गॊपि,
श्लॊ॥ शुक्लॆचैत्रॆ प्रति पदितिदौ मिश्रितो वासरौ चॆ
लंकाविंध्याद्रिमध्यॆ बव करणयुतॊ नामकॊ वत्सरस्य विंध्यस्यॊत्तरतः कळिंगविषयॆ मात्स्यॆ च सौराष्ट्रकॆ
किंस्तुघ्नवारपॊ भूत्सकलजनहितं नायकॊवत्सर, स्यॆति. यदातु चैत्रमासॊमलमासॊ भवति, तदा निर्णयसिंधूक्तं द्रष्टव्यं, यदातु चैत्रॊमलमासॊ भवति । तदा दैवकार्यस्य तत्र निषॆधाच्छुद्धॆमासिवत्सरारंभः कार्य इति कॆचि दाहु: निश्चयस्तु ।
श्लॊ। शुक्लादॆर्मलमासस्य सॊंतर्भवति चॊत्तर, इत्यादि वचनात् अग्रिमवर्षांतः पाता न्मलमास ऎव कार्य इति वयं प्रतीमः ननु, शुक्रास्तादौ चैत्रशुक्ल प्रतिपदंतरस्याभावाद्युक्तं तन्मध्य ऎवानुष्ठानं मलमासॆतु शुक्लप्रतिपदंतरस्य संभवाच्छुद्धॆमास्यॆव संवत्सरागंभॊ युक्त इति चॆत्
भ्रांतॊसि नहि प्रतिपदंतर सत्वं प्रयॊजकं अपितु वत्सरारंभ सत्वं मलमासॆपी युक्तं प्रागॆवहि चैत्रशुक्लादि र्मलमासः पूर्ववरॆंतर्भव तीति ब्रह्मणापी सुवचनम् । तैलाभ्यंगस्नानम् -
अत्र तैलाभ्यंगॊ नित्यः । तथा च वसिष्ठः, श्लॊ॥ प्रवृत्तॆ मधुमासॆ च प्रतिपद्यर्मदर्शनॆ
तैलाभ्यंगं नरः कुर्या त्सुहृदणसमन्वित, इति. मार्कंडॆयॊपि,
श्लॊ! अज्ञादौ मित्रसंयुक्तॊ मंगळस्नानमाचरॆत्
वस्त्राभरणि द्रॊह मलंकृत्य तत श्शुचि, रिति. नारदॊपि,
श्लॊ॥ अबादौ निंबकुसुमं लवणाम्लगुडै र्युतं
मरीचघृतसंयुक्तं भक्षयॆ त्पूर्वयामकॆ आयुश्री रभ्यतॆ वरॆमनॊव्याधिश्च नश्य, तीति.
107
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता स्मृत्यंतरॆत्वपरॊ विशॆष उक्तः,
श्लॊ॥ क्षौराभ्यंगं स्नानमाचौ च कृत्वा पीयूष्णॊं पारिभद्रस्य पुष्पं
भक्षॆत्सौख्यं मानवॊ व्याधिनाशं विद्यायुतीर्वर्धतॆ वर्षमूल, इति पारिभद्रस्य पुष्पं निंबकुसुमं पारिभद्रॆनिंबतरु रिति नैघंटिकात् । वर्षमूलॆ चैत्रशुक्ल प्रतिपदीत्यर्थः । तत्र तैलाभ्यंगाकरणॆ दॊषॊ वृद्धवसिषॆन दर्शितः,
श्लॊ॥ वत्सरादौ वसंतादौ बलिराज्यॆ तथैव च
तैलाभ्यंग मकुर्वाणॊ नरकं प्रतिपद्यत, इति. श्लॊ॥ नार्कारवारॆ न च संक्रमॆ च नवैधृतौ नव्यति पातयॊगॆ
न पक्षमध्यॆ न च विष्टिषष्ट्या रभ्यंग इषॊ न च पर्वसूक्त, इत्यादि ज्यॊतिश्शासॊकॆ रप्यंगारवारादिष्यभ्यंगनिषॆधॊत्र नास्ति । अत ऎवॊकं स्मृत्यंतरॆ,
श्लॊ॥ अर्कांगारकवारॆषु संक्रांतौ वैधृतावपि
तैलाभ्यंगं च कर्तव्यं वत्सरादौ न दॊषभा, गिति. प्रपादानं
अतैव भविष्यत्पुराणॆ प्रपादानमुक्तं । श्लॊ॥ अतीतॆ फाल्गुनॆमासिप्रास्तॆ चैत्रमहॊत्सवॆ
प्रथमॆ दिवसॆ राजन् प्रसादानं समारभॆ, दिति प्रथमॆदिवसॆ शुक्लप्रतिपदीत्यर्थः । ऎतत्रपादानं मासचतुष्टयं कार्यमित्युक्तं, स्कांदॆ - श्लॊ॥ मध्वादारभ्य भूपालप्रपायां च दिनॆदिनॆ
अनिवार्यजलं दॆयं शुद्धं मासचतुष्टय, मिति मध्वादि श्चॆत्रशुक्लप्रतिपत् तामारभ्य मासचतुष्टय माषाढ बहुळामावास्या पर्यंतं दिनॆदिनॆ प्रत्यहं प्रपायामुदकशालाया मनिवार्य मनियतं शुद्धं वस्त्रपूतं जलं ब्राह्मणादि सर्ववछभ्यॊदॆय मित्यर्थः । अत्र मंत्रः -
श्लॊ। प्रमॆयं सर्वभूतॆभ्य स्सामान्यात्रतिपादिता
अस्यां जलप्रदाना च्च तृप्यं त्वखिलदॆवता, इति ऎतत्समर्थविषयं- असमर्थविषयॆतु प्रत्यह मॆकॊवा जलपूरितघटॊदय इत्युक्तं भगवता,
श्लॊ॥ प्रपां दातुमशक्ता तु विशॆषा धर्ममीप्सुना !
प्रत्यहं धर्मघटकॊ वस्त्रसंवॆष्टिताननः
ब्राह्मणस्य गृहॆ दॆय स्पितामलजलान्वित, इति वस्त्रसंवॆष्टितानन स्सितामलजलान्वित इति विशॆषणद्वयं घटस्य विशॆषणं, तत्र मंत्रः =
108
कालनिर्दयचंद्र
ऎषधर्मघटॊदत्तॊ ब्रह्मविष्णुशिवात्मकः अस्य प्रदाना त्सकलामम संतु मनॊरथाः अनॆन विधिनायस्तु धर्मकुंभं प्रयच्छति
प्रपादान फलं सॊपि प्राप्नॊतीह न संशय, इति. इति चैत्रशुक्ल प्रतिपन्निर्णयः ।
भाद्रपद शुक्ल प्रतिपदि महत्तमव्रतम् -
अथ भाद्रपद शुक्ल प्रतिपन्निर्जीयतॆ सा पूर्वविद्दा ग्राह्या प्रतिपद्यप्य मावावास्यॆति युग वाक्यात् । ब्रह्मकैवल्लॆपि,
श्लॊ॥ मासिभाद्रपदॆशुक्ला प्रतिपत्पूर्वसंयुता
महत्तमाह्वयॆ कार्या प्रतॆ सर्वार्धदायि, नीति तच्च महत्तमव्रतं स्कंदपुराणॆभिहितं । नंदिकॆश्वर उवाच -
श्लॊ॥ दॆवकॆन विधानॆन व्रतं कुर्या न्महत्तमं
कस्यां तिदौ प्रकर्तव्यं विधानं तद्वदस्व मॆ । स्कंद उवाच -
श्लॊ॥ मासिभाद्रपदॆ शुक्लपक्षॆ च प्रतिपत्तिधौ
नै वॆद्यंतुपचॆन्नाना षॊडशत्रिगुणानि च फलानि पिष्टपक्वानि दद्याद्विप्राय षॊडश
दॆवाय षॊडशैतानि दातव्यानि प्रयत्नतः
भुज्यतॆ षॊडशतधाव्रतस्य नियमाश्रया, दिति, इति भाद्रपद शुक्ल प्रतिपन्निर्णयः । आश्विनशुक्ल प्रतिपदि नवरात्र प्रारंभः -
अधाश्वयुक्रृतिपदि नवरात्र प्रारंभः । तत्र विश्वरूपनिबंधॆ - श्लॊ॥ कलशस्थापनं कुर्या न्नंदाया माश्विनॆ सितॆ
पूजयॆ द्भक्तिभावॆन चंडिकां भक्तवत्सला, मिति नंदाप्रतिपत् सा च परविद्दा ग्राह्या तथा च दॆवी पुराणॆ,
श्लॊ! याचाश्वयुजमासॆस्यात् प्रतिपद्भद्रयान्विता
शुद्धाममार्चनं तस्यां शतयज्ञफलप्रद, मिति
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
109 भद्राद्वितीया अत्र भद्रयान्वितॆत्यनॆन अमायुक्तातु नकार्यॆत्युक्तं भवति । उक्तं चडामरतंत्रॆ -
श्लॊ॥ अमायुक्ता नकर्तव्या प्रतिपत्पूजनॆमम
मुहूर्तमात्राकर्तव्या द्वितीयादि गुणान्वि, तॆदि. मार्कंडॆय पुराणॆपि,
श्लॊ॥ पूर्वविद्दातु या शुक्ला भवॆत्रृतिपदाश्विनि
नवरात्र व्रतं तस्यां न कार्यं शुभमिच्छ, तॆति. दॆवी पुराणॆपि,
श्लॊ॥ वर्षनीयाप्रयत्नॆन अमायुक्तातु पार्धिव
द्वितीयादि गुणैर्युक्ता प्रतिपत्सर्वकाम, दॆति, अत्रामायुक्त प्रतिपदि दॆवी पूजनॆ दॊषॊ मार्कंडॆय पुराणॆ दर्शितः,
श्लॊ! यदि कुर्यादमायुक्त प्रतिपद्यर्चनं मम
तस्य शापायुतं दत्वा भस्म शॆषंकरॊम्यहं
आग्रहात्कुरु तॆ यस्तु कलशस्थापनं मम
तस्य संपद्विनाशस्स्या ज्यॆष्ठपुत्रॊ विनश्य, तीति. द्वितीयायुक्त प्रतिपत्पूजनॆतु फलमाह दॆवी पुराणॆ -
श्लॊ॥ यॊमां पूजयतॆनित्यं द्वितीयादि गुणान्वितां
प्रतिपच्छारदीं ज्ञात्वा सॊश्नुतॆ सुखमव्यय, मिति.
ऎवममायुक्त प्रतिपदि कलशस्थापनॆ दॊषबाहुळ्यदर्शनात्तादृशं प्रतिपदं वर्जयित्वा द्वितीयायुक्त प्रतिपद्यॆव कलशस्थापनं कार्य, मिति सिद्धम् ! श्लॊ! तळैव पूजनं दॆव्याः कर्तव्यं शुभकांक्षिभि, रिति. दुर्गार्णवॆपि,
श्लॊ। भद्रान्विता चॆत्रृतिपत्सुलभ्यतॆ विशुद्धयॊगैरपि संगतासती ।
सैवापराप्तॆ विबुधै र्विधॆया श्रीपुत्र राज्यादि विवृद्धिहॆतु, रिति भद्राद्वितीया अयमपि चित्रादियॊगनिषॆधः प्रथमॊपक्रमविषयः । अत ऎव स्कांदॆ -
श्लॊ॥ नास्ति पूजाकुलॆ यस्य शक्तॆश्शरदिकस्यचित्
कर्तुं शांकरिकां पूजा मुद्यतॊ भक्तिमान्नरः चित्रावैधृतियुक्तां च दर्शयुक्ता मपित्यजॆत् सुदिनॆ पूजनं दॆव्याः कुर्या न्नूतनपूजक, इति.
110
कालनिर्णयचंदि अनॆन पर्वॊपक्रमपूजनंतु चित्रावैधृतियुक्तायामपि प्रतिपद्यॆव कर्तव्यं नान्यत्रॆत्युक्तं भव उक्तं च तत्रैव
श्लॊ॥ पूजनं नवरात्रस्य विद्यमानं तु पूर्वतः
नंदाया मॆव कर्तव्यं दॆवी संस्थापनं यत, इति. भविष्यत्पुराणॆपि,
श्लॊ॥ पारंपर्यागतं दॆव्याः वंशॆ शरदि पूजनं
प्रतिपद्यॆव कर्तव्यं न चान्यत्र कदाच, नॆति. तत्र दॆवी पुराणं -
श्लॊ॥ हस्तादौ बॊधनं कुर्या न्मूलॆ च प्रतिबॊधनं
लक्ष्मीदॆव्यर्चनं कुर्या भगवणांतॆ विसर्जयॆ, दिति. आत्र दॆवी पुराणॆ पूजा कालॊ दर्शितः - श्लॊ॥ प्रातरावाहयॆ द्दॆवीं प्रात रॆव प्रवॆशयॆत्
प्रात रॆवार्चयॆ त्सम्य क्रात रॆव विसर्जयॆ, दिति. अत्र प्रातःकाल स्त्रीधाविभक्तस्याह्ना दशघटिकात्मकः प्रथमॊभागः । अत ऎव विष्णुधर्मॊत्तरॆ - श्लॊ॥ भास्करॊदय मारभ्य यावत्तु दशनाडिकाः
प्रातःकाल इतिप्रॊक्त सापनारॊपणादि, ष्विति. तत्र स्कंदपुराणं -
श्लॊ॥ मासॆचाश्वयुजॆ शुक्ल नवरात्रॆ विशॆषतः
संपूज्यनवदुर्गाश्च नक्तं कुर्यात्समाहित, इति. अत्र संपूज्य नवदुर्गाश्चॆत्यनॆन प्रतिपद मारभ्य नवमी पर्यंतं प्रत्यहं दुर्गापूजनँ कुर्यादित्युक्तं भवति । उक्तं च हॆमाड्रा -
श्लॊ॥ आश्विनॆमासिशुकॆतु कर्तव्यं नवरात्रकं
प्रतिपदादि क्रमॆणैव यावच्च नवमी भवॆ, दिति नवरात्राभिधानं कर्म प्रतिपदादि क्रमॆण प्रागुक्तरीत्या निर्णीतायां प्रतिपदि समारभ्य द्वितीयायां त्वतीयायामित्यादि क्रमॆणैव यावन्नवमी प्रतिदिनं कर्तव्यमित्यर्थः । अत्र कॆचिन्नवरात्रि शब्लॊ नवाहॊरात्रिपर इति वदंति । तदयुक्तं, प्रसवृद्र्यॊर्न्यूनाधिकत्वापतॆः । अत ऎवॊकं दॆवी पुराणॆ
श्लॊ॥ तिथिवृद्धातिथिसॆ नवरात्र मपार्थकं
अष्टरात्रॆन
दॊषॊयं नवरात्रि तिथिक्षय, इति.
111
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता अतॊ नवरात्रिशब्दः कर्मप्रवचन ऎव, अत ऎवॊक्तं स्कांदॆ -
श्लॊ॥ नवरात्राभिधं कर्म महाव्रतमिदं स्मृत, मिति तिथि“सॆ तिथिद्वय निमित्तं दॆवी पूजादिकं कर्मैकस्यामॆव तिथा वावृत्याकार्यं लिथिवृद्धातु पूर्वस्मिन् दिनॆकृत मुत्तरस्मिन् तदॆव पुनरावर्तयॆत्!
प्रसवृद्ध्यभावॆ प्रतिपदादि नवमीपर्यंतं प्रत्यहं यथा विधि दॆवी पूजां कुर्यात्, अत्र नवरात्राभिधानॆ कर्मणिक्रियमाडॆ प्रतिपदादिषु दॆवी पूजाया मुपचार विशॆषॊ भविष्यॊत्तरॆणिहितः - श्लॊ॥ कॆशसंस्कार द्रव्याणि प्रदद्यात्प्रतिपद्दिनॆ
पट्टदॊरं द्वितीयायां कॆशसंहायमॆवतॆ दर्पणं च तृतीयायां सिंधुरालक्तकं तथा मधुपर्कं चतुर्यांतु तिलकं नॆत्रमंडनं पंचम्यामंगरागं च शक्त्यालंकरणानि च षष्यं बिल्वतरॊर्बॊधं सायंसंध्यासु कारयॆत्
सप्तम्यां प्रातरानीय गृहमध्यॆ प्रपूजयॆत् उपॊषण मधाष्टम्यामात्मशक्या च पूजनं नवम्यामु ग्रचंडायाः पूजां कुर्याद्बलिं तथा संपूज्य प्रॆषणं कुर्या दशम्यां सारथॊत्सवैः अनॆन विधिना यस्तु दॆवीं प्रीणयतॆ नरः
स्कंदव द्वर्धयॆद्दॆवी तं पुत्रधनकीर्तिभि, रिति. अत्र प्रतिपदादि नवमी पर्यंतं दुर्गापूजनं कार्यमित्युक्तं तच्च सति सामर्द्र्य वॆदितव्यं असामध्यॆतु मार्कंडॆय पुराणॊक्तं द्रष्टव्यं -
श्लॊ॥ अथवा नवरात्रं च पंचसपत्रिकं दिवा
पूजयॆ च्चंडिकां शक्त्या न वंध्यं दिवसं नयॆ, दिति. दिवाशब्दमॆकरात्रिवाचि । नवानां रात्रीणां समाहारॊ नवरात्रं - प्रतिपदादि नवमी पर्यंतं शक्ता सत्यां दॆवीं पूजयॆत् - अथवायद्यॆवं कर्तुमशक्त स्तदा तृतीयादि सप्तरात्रं तत्राशक्तः पंचम्यादिपंचरात्रं ततॊप्य शक्तस्सप्तम्यादि त्रिरात्रं अत्यंतासामग्र्यॆ दिवा ऎकरात्रमपि कर्तव्यं नवंध्यं दिवसं नयॆ, दिति! न तु दॆवी पूजादिकं विना दिवसैकमपि वंध्यं शून्यं नयॆ दित्यर्धः । अनॆनैवाभिप्रायॆण स्कांदॆप्युक्तं -
श्लॊ! आश्विनॆ शुक्लपक्षॆतु शुक्लामारभ्य नंदिकां
कर्तव्यं पूजनं दॆव्या यावच्च नवमी भवॆत् तृतीयाद्यधवा सप्त पंचम्यादित ऎव वा
त्रिरात्रं चैकरात्रं वा सप्तम्यादि यथाक्रम, मिति नंदिका प्रतिपदं।
112
कालनिर्णयचं!
स्मृत्यंतरॆपि,
श्लॊ॥ नवरात्र व्रतॆशक्तस्रिरात्रं चैकरात्रकं
व्रतं चरति यॊ भक्त्या तस्मैदास्यामि वांछित, मिति. अत्र तृतीया पंचमी सप्तम्यस्तिश्रॊप्यौदयिक्यॊ ग्राह्याः । नतु युग्माग्नि युगभूतानां षण्नुन् रिति युग्मवाक्यॆन पूर्वा ग्राह्याः । तथा चॊक्तं दुर्गार्णवॆ श्लॊ। प्रतिपत्रमुभास्सर्वा नवम्यं ताप्सिताइषॆ
रवॆ रुदयमीक्षंतॆ न तत्र तिथियुग्म, तॆति सिताशुक्ला? इष आश्वयुजः दॆवी पुराणॆपि,
श्लॊ। शरत्कालॆ महापूजा क्रियतॆ याच वार्षिकी
साकार्यॊदयगामिन्यां न तत्र तिथियुग्म, तॆति. नंदिकॆश्वर पुराणॆपि,
श्लॊ॥ भगवत्याः प्रवॆशादि विसर्गांताश्चयाः क्रियाः
तिथिवुदयगामिन्यां सर्वासाः कारयॆद्बुध, इति. ऎताश्च प्रतिपदादयॊहस्त क्षादियुता ग्राह्या इत्युक्तं । दॆवी पुराणॆ,
श्लॊ॥ हस्त क्षादियुता ग्राह्या श्शुक्लाः प्रतिपदादयः
दशम्यं ताश्च तिथयॊदॆव्याः पूजन कर्म, णीति. ननु, आश्विनॆशुक्लपक्षॆतु कर्तव्यं नवरात्रकं प्रतिपदादि क्रमॆणैव यावच्च नवमी भवॆ, दिकि
पूर्वॊदाहृत हॆमाद्रि वचनॆन नवरात्राख्यकर्मणॊ नवमी पर्यंतं कर्तव्यत्वाभिधाना दस्मिन्लॆवी पुराणवचनॆ दशम्यंताश्च तिथय इति दशम्यंतत्वॊक्ति र्वृथास्यादिति चॆन्मैवं
श्लॊ! हस्तादौ बॊधनं कुर्यान्मूलॆ च प्रतिबॊधनं
लक्ष्मीदॆव्यर्चनं कुर्याच्छवणांतॆ विसर्जन, मिति. दॆवी पुराणॆ श्रवणर् क्षॆ दॆवी विसर्जनस्यॊक्तत्वात् । तच्च श्रवणर्क्षं दशम्या मॆव भवति । अत ऎवॊकं दॆवी पुराणॆ -
श्लॊ॥ ज्यॆष्ठानक्षत्रयुक्तायां षष्ठ्यां बिल्वाभिमंत्रणं
सप्तम्यां मूलयुक्तायां पत्रिकायाः प्रवॆशनं
113
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
पूर्वाषाढयुताष्टम्यां पूजाहॊमॊप्युपॊषणं उत्तरॆण नवम्यां तु बलभिः पूजयॆ च्छिवां
श्रवणॆन दशम्यां तु प्रणिपत्य विसर्जयॆ, दिति. अतॊ न दशम्यंताश्चतिथिय इत्यस्य वैयर्ध्यं भवति अत्र प्रतिपदादीनां हस्ताद्यक्षयुतत्वॆन
प्राशस्त्यं सति संभवॆ वॆदितव्यं । असंभवॆतु कॆवलतिथॆ रॆव ग्राह्यत्वात् । अत ऎव दॆवलः - श्लॊ॥ तिथिनक्षत्र यॊर्यॊगॆ द्वयॊ रॆवानुपालनं
यॊगाभावॆ तीथिल्हाह्या दॆव्याः पूजनकर्म, णीति. स्मृत्यंतरॆपि,
श्लॊ॥ तिथिश्शरीरं दॆवस्य तिथो नक्षत्रमाश्रितं
तस्मात्तिथिं प्रशंसंति नक्षत्रं न तिथिंविनॆति. यतस्तिढा नक्षत्रमाश्रितं तस्मा नक्षत्रं विना नक्षत्रासंभवॆपि तिथिं प्रशंसंति नतु तिथिं विना नक्षत्रं प्रशंसंति तिथि रॆव कारणत्वात् । अत ऎव लल्ल:
श्लॊ॥ तिथिश्शरीरं तिथिरॆवकारणं तिथि: प्रमाणं तिथिरॆव साधनं
तिथिं विना चापी शशी न दृश्यतॆ विनॆंदुना चापि न कर्मसिद्ध्य, तीति. यदा प्रतिपदारभ्य नवमीपर्यंतं नवरात्र व्रतं कर्तुमशक्तॊ यदि त्रिरात्रपक्ष मंगीकृत्यकरॊति । तदा सप्तम्यामारभ्य नवमी पर्यंतं कुर्यात् । तदुक्तं - हॆमाद्रा -
श्लॊ॥ त्रिरात्रमपि कर्तव्यं सप्तम्यादि यथाक्रम, मिति. अत्रापि सप्तमी परविद्दा ग्राह्या । तदुक्तं तिथिकृत्यतत्वार्णवॆ
श्लॊ॥ युगाद्यावर्षवृद्धिश्च सप्तमी पार्वतीप्रिया
रवॆ रुदयमीक्षंतॆ न तत्र तिथियुग्म, तॆति । इयमपि मूलक्षान्विता ग्राह्या -
श्लॊ॥ हस्त क्षादियुता ग्राह्या श्शुक्ताः प्रतिपदादय,
इति पूर्वॊक्त दॆवी पुराणवचनात्,
स्मृत्यंतरॆपि,
श्लॊ॥ सप्तम्यां मूलयुक्तायां दॆवी पूजन मारभॆत्
श्रवणर् क्षयुतायां च दशम्यां तु विसर्जन, मिति.
114
कालनिर्णयं
आ
बृहस्पतिरपि,
श्लॊ॥ आरभ्यपूजनं दॆव्या मूलर्क्षॆ सप्तमीदिनॆ
विधिवच्चैव कर्तव्यं यावद्वैष्णवमृक्षक, मिति. अत्रापि सप्तम्यां मूल क्षान्वितत्वॆन प्राशस्त्यंसति संभवॆ वॆदितव्यम् । असंभवॆतु कॆवल सप्तम्यां दॆवी पूजनं कार्यं, तदुक्तंलैंगॆ -
श्लॊ॥ मूलाभावॆतु सप्तम्यां कॆवलायां प्रपूजन, मिति कर्तव्यमिति शॆषः सरस्वतीपूजा -
अस्यामॆव सप्तम्यां मूल नक्षत्रयुतायां सरस्वतीं पूजयॆत् । तत्र स्कंदपुराणं श्लॊ॥ आश्विनस्य सितॆपक्षॆ सप्तमी मूलसंयुता
तत्र संपूजयॆद्राज विधिवद्विज, इति. ऐंदवीं सरस्वतीं । रुद्रयामळॆपि,
श्लॊ॥ मूलर्क्षॆ च सुराधीश पूजनीया सरस्वती
पूजयॆ त्प्रत्यहं दॆव यावद्वैष्णवमृक्षक, मिति वैष्णवं श्रवणनक्षत्रं, स्कांदॆपि,
श्लॊ॥ मूलाद्यक्षत्रयॆ राजन् दॆवीं पुस्तकरूपिणीं
पूजयॆ द्भक्तिभावॆन श्रवण जै विसर्जयॆ, दिति. बृहस्पतिरपि,
श्लॊ॥ आरभ्य पूजनं वाचॊ मूलर्क्षॆ सुरनायक
कर्तव्यं विधिवद्भक्त्या यावद्वैष्णवमृक्षकं
नाध्यापयॆ न्न च लिखॆ न्नाधीयत कदाचन पुस्तकॆ स्थापितॆ दॆव विद्याकामॊद्विजॊत्तम, इति.
ऎतच्च सरस्वती पूजनं मूलर् क्षाद्यपादॆ कार्यं श्रवणाद्यपादॆ च विसर्जनं तथा ब्रह्मांडपुराणॆ - श्लॊ॥ मूलादौ पूजनं दॆव्या श्रवणादौ विसर्जनं
तावुभौ निशिचॆत्स्यातामुभॆ प्रातः परॆह, नीति.
तावु । मूलादिश्रवणादि श्चॆत्युभौ यदि रात्रा स्यातां तर्षि दॆव्याः पूजनं विसर्जन चॆत्युभॆरालौ निषिद्धत्वात्परॆहनि प्रातः कुर्यात् । भविष्यॊत्तरॆपि,
115
मिट्टपल्लि सीतारामचंद्रसूरिणा विरचिता
श्लॊ॥ भवॆन्मूलाद्यपादॊवै क्षणदायां कुरूत्तम
तदा सरस्वती पूजा प्रभातॆ स्यात्परॆह, नीति. क्षणदा रात्रि: प्रभातः प्रातःकालः ।
ब्रह्मवैवर्तीपि, श्लॊ॥ आदिभागॊ निशायां तु श्रवणस्य यथा भवॆत्
संप्रॆषणं तदा दॆव्या दशम्यां च महॊत्सव, इति. नाध्यापयॆन्नच लिखॆन्नाधीयत कदाचनॆत्यत्र अध्ययन प्रतिषॆधॊ वॆदपारायण सप्तशती चंडिकास्तवादि व्यतिरिक्त विषयः तॆषां तु तत्राभ्यनुज्ञा दर्शनात् । तथा च रुद्रयामळॆ - ऎवं चतुर्वॆदविदॊ विप्रांत्सर्वागसादयॆत् ॥
श्लॊ। तॆषा च वरणं कार्यं वॆदपारायणायवै, इति. स्मृत्यंतरॆपि,
श्लॊ॥ ऎकॊत्तराभिवृद्धातु नवमीयाव दॆवहि
चंडीस्तवं जपॆच्चेव जापयॆद्याविधानत, इति, वराहपुराणॆपि,
श्लॊ॥ प्रणवंचादितॊ जप्त्वा स्तॊत्रं च नियतः परॆत्
अंतॆ च प्रणवं दद्यादित्युवाचादि पूरुषः हस्तसंस्थापनादॆव यस्मा द्वॆदफलं लभॆत् ऋषीच्छंदादिकं न्यस्य परॆत् स्तॊत्रं विचक्षण: स्तॊत्रं न विद्यतॆ यत्र प्रणवं तत्रविन्यसॆत् सर्वत्र पाठ विजॆय स्वन्यथाविफलं भवॆ, इत्यलंभूयसा ।
इति श्री कालनिर्णयचंद्रिकायां सप्तमी निर्णयः
आश्वयुज शुक्लाष्टमी
अथाष्टमी निर्णीयतॆ, सा परविद्दा ग्राह्या - वसुरंध्रयॊरिति युग्मवाक्यात् । स्मृतिसंग्रहॆ, श्लॊ॥ शरन्महाष्टमी पूजा नवमी संयुतास, दॆति. ब्रह्मकैवर्तेपि, श्लॊ॥ शुक्लपक्षॆष्टमी चैव शुक्लपक्षॆ चतुर्दशी
पूर्वविधान कर्तव्या कर्तव्या परसंयुतॆति.
116
कालनिर्णयं
स्कांदॆपि, श्लॊ॥ नष्टम्यासप्तमीयुक्ता न सप्तम्यायुताष्टमी
नवम्या सहकार्यास्या दष्टमी सर्वदाबुधै, रिति. स्मृत्यंतरॆपि,
श्लॊ॥ नवमी संयुताष्टम्यां जगन्मातरमंबिकां
पूजयित्वाश्विनॆमासि विशॊकॊ जायतॆ नर, इति. लैंगॆपि, श्लॊ॥ मास्याश्विनॆ सिताष्टम्यां स दुर्गायां नरॊत्तम
पूजयॆ दंबिकां तत्र सर्वकामप्रदायिनी, मिति. सदुर्गानव मीयुक्रॆत्यर्थः
ऎवमष्टम्या नवमीयुक्तत्वॆन प्राशस्त्य मभिधाय सप्त मीविद्दा निषॆध परा कानिचिद्वचनान्यभिधीयंतॆ. तत्र मार्कंडॆयः,
श्लॊ॥ सप्तमीशल्यसंयुक्तां मॊहाद ज्ञानतॊपिवा
महाष्टमीं प्रकुर्वाणॊ नरकं प्रतिपद्यतॆ, इति. स्मृत्यंतरॆपि,
श्लॊ॥ पुत्रान् हंति पशूद्दंति हंति राष्ट्रं सराजकं
हंति जातानजातांश्च सप्तमीसहिताष्ट, मीति. स्मृतिसंग्रहॆपि,
श्लॊ॥ शुक्लाष्टम्याश्विनॆ पूज्या नवमीसंयुता सदा
सप्तमी संयुता नित्यं शॊकसंतापकारि, णीति. ब्रह्मांडपुराणॆतु स हॆतुकं सप्तमी निषॆधॊभिहितः श्लॊ॥ जंभॆन सप्तमीयुक्ता पूजितातु महाष्टमी
इंद्रॆण निहतॊ जंभ स्तस्मा द्दानवपुंगवः तस्मा त्सर्वप्रयत्नॆन सप्तमीमिश्रिताष्टमी वर्षनीया प्रयत्नॆन मनुज श्शुभकांक्षिणि, रिति.
117
मिट्टपल्लि सीतारामचंद्रसूरिणा विरचिता स्मृतिसमुच्चयॆपि,
श्लॊ॥ सप्तमीशल्यसंयुक्ता वर्षनीया सदाष्टमी
स्तॊकापि सा महापुण्या यस्यां सूर्वॆदयॊभवॆ, दिति. दॆवलवचनात्, शल्य लक्षणं च तत्रैवॊकं --
श्लॊ॥ सप्तमीकलया तत्र परतश्चाष्टमी भवॆत्
तॆन शल्यमिदं प्रॊक्तं पुत्रपौत्रक्षयप्रद, मिति. दुरॊत्सवॆतु मूलर् क्षयु तापि सप्तमी लॆशयुक्ताचॆ द्वर्टनीयॆत्युक्तम् -
श्लॊ॥ मूलॆनापि हि संयुक्ता सदा त्याज्याष्टमीबुधैः
लॆशमात्रॆण सप्तम्या अपि स्याद्यदि दूषि, तॆति. ऎवमुत्तरविद्दाविधायकानां पूर्वविद्दा प्रतिषॆधकानां च वचनानां बहुधाभिहितत्वा दष्टमी दॆवी पूजनॆ नवमी युकैवग्राह्यॆति राद्धांतः । यत्तु स्मृत्यंतरं -
श्लॊ॥ सप्तम्या मुदितॆ सूर्यॆ परतॊ याष्टमी भवॆत्
तत्र दुरॊत्सवं कुर्या न्न कुर्यादपरॆह, नीति, तदाश्विनकृष्णाष्टमी विषयं -
श्लॊ॥ कृष्णपक्षॆष्टमी राजन् कर्तव्या सप्तमीयुता
नवमी संयुताया चनकर्तव्या कदाचन. इत्यादि वचनैः कृष्णाष्टम्यां सप्तमीयुक्तत्वॆन प्राशस्त्याभिधानात् -
श्लॊ॥ कन्यायां कृष्णपक्षॆतु पूजयित्वाष्टमीदिनॆ
नवम्यां बॊधयॆद्दॆवीं गीतवादित्र निस्वनै, रिति. दॆवी पुराणॆ कृष्णाष्टम्यामपि दॆवी पूजॊत्तॆ:
यदुक्तं ब्रह्मपुराणॆ - श्लॊ। भद्रायाभद्रकाळ्याश्च मध्यॆस्या दर्चनक्रिया
तस्माद्वै सप्तमीविद्दा कार्यादुर्गाष्टमीबुदै, रिति. यदपि दॆवी पुराणॆ दॆवीवचनं - श्लॊ॥ अहं भद्राचभद्राहं नावयॊ रंतरं क्वचित्
सर्वसिद्धिं प्रदास्यामि भद्रायामर्चिताह्यह, मिति. भद्रासप्तमी यच्चॊकं मदनरत्नॆ -
कालनिर्थयचंद्रिका
118 श्लॊ॥ महाष्टम्याश्विनॆमासि शुक्ला कळ्याणकारिणी
सप्तम्यापि युता कार्या मूलॆनतु विशॆषत, इति.
यदा पूर्वॆद्युस्सप्तमीविद्दा सत्यष्टमीपरॆद्युः क्षयवशात्सूर्यॊदयाद र्वागॆव समाप्यतॆ तदा तद्विषय, मिति मंतव्यं । अतऎव स्मृतिसंग्रहॆ
श्लॊ! यदा सूर्यॊदयॆ न स्यादष्टमीचापरॆहनि
तदादुरॊत्सवॆ कुर्यात्सप्तमी सहिता नृपति. मार्कंडॆयॊपि, श्लॊ॥ उत्तरास्तिथयॊ यत्र क्षयं यांति नराधिप
पूर्वाष्टमीं तदा कुर्यादन्यथात्वशुभं भवॆ, दिति. स्कांदॆपि, श्लॊ॥ शुक्लाष्टम्याश्विनॆ मासि कार्या रिकान्विता सदा
न स्याद्यदीदृशी राजन्कार्या भद्रान्विताष्टमी रिकानवमी भद्रासप्तमी आश्विन शुक्लाष्टमी रिकान्विता नवम्यन्विता कार्या ईदृश रिकान्विता यदि न स्यात्तदा भद्रान्विताकार्यॆत्यर्धः । श्लॊ॥ इय मॆवाष्टमी मूलर्क्षान्विता चॆ न्महानवमी त्युच्यतॆ. श्लॊ॥ आश्वयुक्छुक्लपक्षॆ या अष्टमी मूलसंयुता
सामहानवमी प्रॊक्ता त्रैलॊक्यॊपि सुदुर्ल, भॆति. भविष्यॊत्तरॆपि, श्लॊ! कन्यागतॆ सवितरि शुक्लपक्षॆष्टमी यदा
मूलनक्षत्र संयुक्ता सा महानवमी स्मृता संतर्जयंति हुंकारैः खड्गादातपरापरा नवम्यां पूजिता दॆवी ददात्यभिमतं फलं
सा पुण्य सा पवित्रा च सधर्म्या सुखदायिनी
तस्यां सदा पूजनीया चामुंडामुंडमालि, नीति, अत्र सदॆत्युक्तत्वाद्दॆवी पूजाया नित्यता गम्यतॆ अत ऎवॊकं तत्रॊव - श्लॊ॥ तस्यांयॆह्युपयुंजीरस्राणिनॊ धूपलॆपनैः
यथासंतुष्यतॆ मॆषैर्महिषै र्विंध्यवासिनी ऎवं च विंध्यवासिन्यां नवरात्र विधानतः
119
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
ऎकभक्तॆननकॆन स्वशक्त्यायाचितॆन च पूजनीया जनै र्दॆवी स्थानॆस्थानॆ पुरॆपुरॆ गृहॆगृहॆ शक्तिपरैरा मॆग्रामॆ वनॆवनॆ
स्नातैः प्रमुदितैर्घृषै राह्मणैः क्षत्रियैरृप वैश्यैश्शूधैर्भक्तियुकैर्मॆच्चैरन्यैश्चमानव्वै
स्त्रीभिश्च कुरु शार्दूल तद्विधानमिदं शृणु, इति. ऎवं सकलस्थानॆषु सर्ववभैरवी पूज्यत्वॊकॆ र्नित्यता सिद्धा रूपनारायणीयॆतु मूलपूर्वाषाढयॊरॆव पूजा प्रशस्ता नतूत्त राषाढायामित्युक्तम् - - श्लॊ॥ मूलर्क्षॆ पूजयॆद्दॆवीं सदा सलिलदैवतॆ
वैश्वदॆवॆतु नक्षत्रॆ पूजिता दुःखदायि, नीति. सलिलदैवतं । पूर्वाषाढा नक्षत्रं वैश्वदॆव मुत्तराषाढा नक्षत्रं अयं च उत्तराषाढा प्रतिषॆधस्सति संभवॆ वॆदितव्यः । तदुर्तं दुरॊत्सवॆ - श्लॊ! मूलाभावॆतु कर्तव्याह्यष्टमीतॊ यभान्विता
विश्वयुक्तापि कर्तव्या हृष्टमीनवमीयु, तॆति तॊयभं पूर्वाषाढा नक्षत्रं दॆवी पुराणॆत्वपरॊ विशॆषॊ दर्शितः -
श्लॊ॥ मूलॆचागमनं दॆव्याः पूर्वाषाढा सुपूजनं
उत्तरासु बलिंदद्याच्छवणॆ च विसर्जन, मिति. ऎवं निर्णीताया मष्टम्यां दॆवीं संपूज्य नवम्यां तदंगत्वॆन बलिदानस्य विहितत्वा त्साप्यतैव निर्णीयतॆ ।
अथ हॊमबलिदानॆ
साचॊदय व्यापिनी ग्राह्या तदुर्तं दुरॊत्सवॆ - श्लॊ॥ सूर्यॊदया त्परं रिक्ता पूर्णास्यादपरा यदि
बलिदानं प्रकर्तव्यं तत्रदॆश श्शुभावह, इति. स्मृत्यंतरॆपि,
श्लॊ! अष्टम्या मुदितॆ सूर्यॆ दिनांतॆ नवमी भवॆत्
प्रभातॆ बलिदानॆ च कियन्मात्रापि लभ्यतॆ नवम्यां तत्र संपूज्या दुर्गा दुर्गारैनाश, नीति.
120
कालनिर्णयचं
नवम्यां तत्र संपूज्यॆत्यत्र अष्टमी युक्तायां नवम्यां दुर्गां संपूज्य परॆहनि दश
युक्तायां नवम्यां प्रभातॆ बलिदानं कुर्यादित्यर्थः । ऎतच्च बलिदानं हॊनूनंतरं कार्य तथा च दुर्गाघवॆ -
श्लॊ॥ दशमीसंयुताया च नवमीचापरॆहानि
हॊमतंत्रं प्रकुर्वीत बलिदानं ततःपर, मिति. स्मृत्यंतरॆपि, श्लॊ॥ आश्विनस्य सितॆपक्षॆ नवमी याजमीयुता
सा ग्राह्यपूजनॆ दॆव्याः हॊमादौतु परान्वि, तॆति. परान्विता दशम्यन्विता हॊमादावित्यादिशबॆन बलिदानं संगृह्यतॆ अत्र हामारौतु परान्वि त्यनॆ नदशम्यन्वितायां नवम्यां हॊमबलिदानयॊ र्विधानादष्टम्यन्यितायांतु दॊषॊवगम्यतॆ
अत ऎवॊकं , दुरॊत्सवॆ श्लॊ॥ नवम्यां पूर्वविधायां हॊमं यः कुरुतॆ नृप
वित्तापत्य कळत्रादि नाशयॆ त्सकुलं यत, इति. दॆवी पुराणॆपि,
श्लॊ॥ बलिदानॆ कृतॆष्टम्यां पुत्रभंगॊ भवॆन्न), पॆति. अष्टम्यामष्टमीयुक्तायां नवम्यामित्यर्थः । तत्र मार्कंडॆयः -
श्लॊ॥ संगवॆ यदि वर्त्त नवमी चापरॆहनि
हॊमं तळैव कुर्वीत बलिदानादिकं त, थॆति. यद्यप्यत्र संगवॆ यदि वर्त्तॆत्यनॆन संगवव्यापिन्यामॆव नवम्यां हॊमबलिदान विधाना त्तदर्वाग्व्यापिन्यां तु न कार्य, मिति प्रतीयतॆ । तथापि, श्लॊ. प्रभातॆ बलिदानॆ च कियन्मात्रापि लभ्यत, इति पूर्वॊदाहृत स्मृत्यंतरवचनॆन सूर्यॊदयादुपरि घटिकाद्विघटिकामात्र व्यापिन्यामपि बलिदानादिकं कार्यं । अत ऎव दुर्गाघवॆ - श्लॊ! मुहुर्तादपि वर्त्त नवमी यदिचॆत्परा
प्रारभ्यापररात्रॆतु हॊमं तत्र समापयॆ, दिति. कुंकुमाकॆनचान्नॆन बलिं दद्याद्विधानतः पूर्वतॊ दिक्षुसर्वासु तत्तन्मंत्रॆण वै क्रमा, दिलि.
121
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता हॊममंत्रविशॆषश्चडामरतंत्रॆभिहित:
। पायसं सर्फिषायुक्तं तिलैश्शुकैर्विमिश्रितं
हावयॆ द्विधिवद्भक्त्या दशांशॆन नृपॊत्तम रुद्राध्यायॆ यथा हॊमं मंत्रॆणैकॆन साधयॆत् तथास्तॊत्रं जपं हॊमं श्लॊकॆनैकॆन साधयॆत्
यद्वा सप्तशतिर्षप्या हॊममंत्रॊ नवाक्षर, इति. ऒं दुर्लॆ दुर्गॊ रक्षणिस्वाहा इति नवाक्षरः । दॆवी पुराणॆत्वन्यॊमंत्रॊप्यभिहितः -
श्लॊ॥ जयंती मंगळा काळी भद्रकाळी कराळिनी
दुर्गा क्षमा शिवा धात्री स्वधा स्वाहा नमॊस्तुतॆ
अनॆनैव मंत्रॆण जपहॊमौतु कारयॆ, दिति. रुद्रयामळॆपि,
प्रधान द्रव्य मुद्दिष्टं पायसान्नं तिलां स्तथा किंशुकै स्सर्षपैः पूगैः लाजैर्हूर्वांकुरैरपि यर्धात्रीफलैर्दिव्यै र्नानाविधफलैस्तथा रक्तचंदनखंडैश्च गुग्गुलैश्च मनॊहरैः प्रतिश्लॊकं च जुहुया त्सर्वद्रव्याणिच क्रमात् नवाक्षरॆण वा हुत्वा जयंतीमंत्रतॊपि, वॆति.
इति श्री कालनिर्णयचंद्रिकाया माश्विनशुक्ल नवमी निर्णयः
नवरात्रिषु दॆवी पूजा विधानम् नवरात्रिषु दॆवी पूजाविधानं किंचिल्लिख्यतॆ, तत्र रुद्रयामळॆ श्लॊ॥ स्नानं मांगळिकं कृत्वा ततःपुण्याहवाचनं
ऋत्विजॊ वॆदसंपन्ना स्कृत्वा दॆवीं प्रपूजयॆत् । इति, दुर्गार्णवॆपि,
श्लॊ॥ नंदाया माश्विनॆमासि कृताभ्यंग स्सुवस्त्रधृत्
विधायनैत्यकं कर्म प्रविशॆ न्मंटपं शुभं तन्मध्यॆ वॆदिकायां च दॆवी पूजां समारभॆ, दिति.
122
कालनिर्णयं
प्रविशॆन्मंटपं शुभ मित्यत्र मंटपलक्षणं भविष्यॆभिहितं, श्लॊ॥ दुर्गा गृहं प्रकर्तव्यं चतुरस्रं सुशॊभनं
रहस्यं स्वस्तिकाद्यैश्च चर्चितं वस्त्रमंडितं गौरमृधॊमयाभ्यां च लिप्तं शास्त्रसमन्वितं तन्मध्यॆ वॆदिका कार्या चतुर्दस्ता समाशुभा तस्यां सिंहासनं कार्यं कंबळाजिन संयुतं तत्रदुर्गां प्रतिष्टाप्य सर्वलक्षणसंयुतां सर्वदॆवमयीं प्रोधां यौवनॊन्मादशालिनीं भुजै श्चतुर्भीरुचि र्दशभिर्वा विराजितां तप्तहाटकवर्णांगीं त्रिनॆत्रां शशिशॆखरां पीतांबरपरीधानां नीलकौशॆयधारिणीं
क्रैवॆयहार कॆयूर नूपुराभारणान्वितां नानारत्नविचित्रॆण मकुटॆन विराजितां . अनॆक कुसुमाकीर्णां कपर्दॆन सुशॊभितां नितंबबिंबसन्नद्ध किंकिणीश्वणनादिनीं शूलं चक्रं दंडशक्ति वज्रपाशासिधारिणीं
घंटाक्षमालाकरकपानपात्रलसत्करां तदग्रॆच्छिन्न शिरसं महिषं रुधिराप्लुतं निसृतार्धतनुं कंठनाळचर्मा सिधारिणं दॆवीकरधृतग्रीवं शूलॆनॊरसिताडितं
दैत्यं कराळदंष्टास्यं विद्युत्कपिलमूर्धजं नागपाशॆन विक्षिप्तं हर्यक्षॆनापि विधृतं वमद्रुधिरवक्लॆण धुन्वन्नूर्ध्वसटारुषा ऊर्ध्वलांगूलदंडॆन दॆव्याधिष्ठानशॊभिना सर्वतॊ मातृचश्रॆण सॆव्यमानांसुरै स्तथा पूजयॆ स्क्रीयतॊ दॆवीं नरॊ नियममास्थित, इति.
तत्र दुर्गां प्रतिष्ठाप्यॆत्यत्रदुर्गा प्रतिष्ठा प्रतिमादिषु कार्या ताश्च प्रतिमास्त त्रैवॊक्ताः - श्लॊ/ तत्रदॆवी प्रकर्तव्या हैमीवाराजती तथा
मृद्वारक्षिवा कुरुश्रॆष्ठ खद्दॆशूलॆ च पूजयॆ, दिति.
123
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
वाक्षवृक्षभवादारुमयीत्यर्धः । दॆवी पुराणॆपि, श्लॊ॥ हैमराजतमृद्दारुशैल चित्रार्पितापि वा खद्दॆशूलॆर्चिता दॆवी सर्वकामफलप्रदा
यद्यष्यस्यायुधं प्रॊक्तं तस्मिं स्तां प्रतिपूजयॆत्
दॆवी भक्त्यार्चिता पुंसां राज्यायुस्सुतसंपद, इति ददातीतिशॆषः काळिकापुराणॆपि,
श्लॊ॥ लिंगस्थां पूजयॆद्दॆवीं पुस्तुकस्थांतथैव च
मंटपस्थां महादॆवीं पावकप्रतिमासुच चित्रॆचित्रपदॆखड्ग जलस्थां वापि पूजयॆत् बिल्वपतॆर्यजॆद्दॆवीं तथाजातिप्रसूनकै: नानापिष्टक नैवॆद्यैर्धूपदीपैर्मनॊहरैः भगलिंगाभिधानैश्च भगलिंगप्रदीपकैः भगलिंगक्रियाभिश्च क्रणयॆ द्वरचंडिकां परैराक्षिप्यतॆ यस्तु यः परानाक्षिपत्यपि
तस्य क्रुद्धा भगवतीशापं दद्यात्सुदारुण, मिति. भगलिंगाभिधानै रित्यॆतद्वाममार्गविषयं ऎवमुक्तासु हैमाद्यन्यतमायां दुर्गां संस्थाप्य
पूजयॆत् नरॊ नियममास्थित इत्यत्र नियमॊ दॆवी पुराणॆ दर्शितः -
॥ कन्यासंस्लॆ रनौ शक्र शुक्लामारभ्यनंदिकां
अयाचिताशी चैकाशी नकाशीवाध वाग्यत, इति नंदिका प्रतिपत् । ऎकाशी ऎकभक्ताशी विद्यंतरं च दुर्गॊत्सवॆ प्रॊक्तं - - श्लॊ॥ भूमौ शयीतचामंत्र्य कुमारी र्भॊजयॆन्मुदा
वस्त्रालंकारदानैश्च संपूज्य प्रतिवासरं बलिं च प्रत्यहं दद्यादॊदनं मां समाषवत् त्रिकालं पूजयॆ दॆवीं जपस्तॊत्रपरायण, इति.
मांसस्य कलौ निषिद्धत्वा न्मांसस्थानभूतमाषयुक्त मॊदनं बलिं दद्यादित्यर्धः । जपस्तॊत्रपरायण इत्यत्र जपॊगुरूपदि.मंत्रजपः स्तॊत्रं सप्तशति चंडिकास्तवादि तत्र
सप्तशतिचंडि कापाठविधिरपि तत्रैवॊक्तः - सुस्नातॊ धौत वस्तॆ परीधाय चंदनमृगमदकुंकुमै स्सर्वांगमनुलिप्य त्रिपुंड्रं धृत्वा पूर्वाभिमुखी दॆवीमुखॊवा समुपविश्य सॊपग्रह पाणिराचम्य स्वाभिमत कामनाप्राप्त्यर्थं सप्तशतिकापाठं करिष्यत इति संकल्प्य - ऎकाग्रमानस स्संभाषणादि
कालनिर्णयचंद्रिक
124 परिहरन् दि शॊनावलॊकयन् दॆवीं मनसा ध्यायन् संपूर्णवर्ण स्वरॊच्चारणतत्परः पदमात्राविभक्ति विकल्पार्ध ज्ञानवान् परॆ, दिति.
श्लॊ॥ भूमा शयीतचामंत्र्य कुमारी र्भॊजयॆन्मुदा
वस्त्रालंकारदानैश्च संपूज्याः प्रतिवासर, मित्यत्र स्कंदपुराणॊक्तं द्रष्टव्यं - श्लॊ॥ ऎकैकां पूजयॆत्कन्या मॆकवृद्धातथैव च
द्विगुणं त्रिगुणं वापि प्रत्यहं नवकं च, वॆति प्रतिपदमारभ्य यावन्नवमी प्रत्यहमॆकैकां कुमारीं पूजयॆत् ।
उतैकॊत्तर वृध्याद्वित्रिगुण वृद्यावा प्रत्यहं नवकं नववा शक्त्यनुसारॆण संपूज्यभॊजयॆ दीत्यर्धः ।
ऎतॆषु पंचसुपक्षॆषु फलातिशयॊपि तळैवॊक्तः - श्लॊ। नवभीर्लभतॆ भूमिमैश्वर्यं त्रिगुणॆन च
द्विगुणॆनायुरारॊग्यमैश्वर्यं लभतॆ तथा
ऎकवृध्यालभॆत् क्षॆममॆकै कॆनश्रियं लभॆ, दिति पूजारास्तव्रॆवॊक्ताः - आरॊहिणीं सुपुष्टांगीं सुरूपां प्रणवर्जितां ऎकवंशसमुद्भूतां कन्यां सम्यकपूजयॆत्
ब्राह्मणीं सर्वकार्यॆषु जयार्धं नृपवंशजां लाभार्धं वैश्यवंशॊत्थां सुतार्थां शूद्रवंशजां
दारुणॆ चांत्यजां कन्यां पूजयॆ द्विधिना नर, इति. अनर्दाश्च तळैवॊक्ताः - श्लॊ॥ हीनाधिकांगीं कुट्टीं च विकारकुलसंभवां
ग्रंधिस्फुटित जीर्णांगीं रक्तपूय प्रणांकितां जात्यंधां कॆकरां काणीं कुशीलांतनुरॊमशां
संत्यजॆद्रॊगिणीं कन्यां दासीगर्भसमुद्भवा, मिति, तत्रकुमारीपरिमाणं स्मृत्यंतरॆभिहितं -
श्लॊ॥ द्विवर्षकन्यामारभ्य दशकन्यावधिक्रमात्
पूजयॆ त्सर्वकार्यॆषु यथाविध्युक्त मार्गत, इति.
द्विवर्षा कन्यामारभ्यॆत्यनॆनैव ऎकवर्षांतु न पूजयॆदित्युक्तं भवति! उक्तंच सहॆतुकं स्कांदॆ -
मिटपल्लि सीतारामचंद्रसूरिणा विरचिता
125
। ऎकवर्षातु या कन्या पूजार्धं तां विसर्जयॆत्
गंधपुष्पफलादीनां प्रीतिसस्या न विद्यत, इति. अतॊ द्विवर्षकन्या मारथ्य दशवर्षपर्यंता ऎव पूज्याः सत्वन्याः तासां चक्रमॆण नामानि तळैवॊक्तानि श्लॊ॥ कुमारिका द्विवर्षा च त्रिवर्षा च त्रिमूर्तिका
चतुर्वर्षातु कळ्याणी पंचवर्षातु रॊहिणी षड्वर्षातु भवॆत्काळी सप्तवर्षातु चंडिका
अष्टवर्षा शांभवीतु दुर्गातु नवमी स्मृता दशवर्षा सुभद्रॆति नामभिः परिकीर्तिता
अत ऊर्ध्वं तु या कन्या सर्वकार्यॆषु गर्हि, तॆति. ऎवमुक्तानां द्विवर्षादि दशवर्षांतानां कुमार्यादीनां पृथक्पृथकासां नामविशॆष स्त₹वॊक्तः -
श्लॊ॥ दुःखदारिद्र्यनाशाय शत्रूणां नाशनाय च
आयुष्यबलवृद्ध्यर्थं कुमारीं पूजयॆ न्नरः अपमृत्युवधॊत्पीडा दुःखानामपनुत्तयॆ आयुष्कामस्त्रिमूर्तिंतु त्रिवर्गस्य फलाप्तयॆ सौख्यधान्यधनारॊग्य पुत्रपौत्राभिवृद्धयॆ कळ्याणीं पूजयॆ धीमा न्नित्यं कळ्याणवृद्धयॆ आरॊग्यसुखकामी च जयकामी तथैव च यशस्कामी नरॊ नित्यं रॊहिणीं परिपूजयॆत् विद्यार्थि च जयार्डी च राज्या च विशॆषतः शत्रूणां च विनाशार्टी काळिकां पूजयॆन्नरः ऐश्वर्यशुभकामी च स्वर्गकामी च यॊ नरः संग्रामॆ
जयकामी च चंडिकां परिपूजयॆत् दुःखदारिद्र्यनाशाय नृपसम्मॊहनाय च महापापविनाशाय शांभवीं च प्रपूजयॆत् बलॊत्कटस्वशत्रूणा मुग्रसाधनकर्मणि दुर्गां दुर्गविनाशाय पूजयॆत्प्रयतॊ बुधः
सौभाग्यधनधान्यादिवांछितार्थ फलाप्तयॆ सुभद्रां पूजयॆ न्मर्यॊ दासीदासविवृद्धय, इति.
126
कालनिर्णयचं!
श्लॊ॥
त्रिपुर
पूजामंत्राश्च त तैवॊक्ताः -
श्लॊ॥ प्रातःकालॆ विशॆषॆण कृताभ्यंगॊ यथाविधि
आवाहयॆ ततः कन्यां मंत्रॆणानॆनभार्गव मंत्राक्षरमयीं लक्ष्मीं मात्रूणां रूपधारिणीं नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहं
ऎवं सामान्यतः पूजामंत्रमुक्याविधानतः । पृथक्पृथज्मंत्रा स्तव्रॆवॊच्यंतॆ -
श्लॊ॥ तत स्संपूजयॆ धीमन्मं रॆभिः पृथक्फृथक्
जगत्पूज्यॆ जगद्वंद्यॆ सर्वशक्ति समन्वितॆ
पूजां गृहाण कौमारीं जगन्मातर्नमॊस्तुतॆ ॥ त्रिपुरां त्रिगुणां धात्रीं त्रिवर्णां ज्ञानरूपिणीं
त्रैलॊक्यवंदितां दॆवीं त्रिमूर्तिं पूजयाम्यहम् ॥ कालात्मिकां कळातीतां कारुण्यहृदयां शिवां कल्याणजननीं नित्यं कळ्याणीं पूजयाम्यहम् ॥ अणिमादि गुणॊदारा मकाराद्यक्षरात्मिकां अनंतशक्तिकां लक्ष्मीं रॊहिणीं पूजयाम्यहम् ॥ कामचारीं शुभां कांतां कालचक्रस्वरूपिणीं
कामदां करुणॊदारां काळीं संपूजयाम्यहम् ॥ श्लॊ॥ चंडवीरां चंडमायां चंडमुंड प्रभंजिनीं
पूजयामि सदा दॆवीं चंडिकां चंडविक्रमाम् ॥ सदानंदकरीं शांतां सर्वदॆव नमस्कृतां ।
सर्वभूतात्मिकां लक्ष्मीं शांभवीं पूजयाम्यहम् ॥ श्लॊ॥ दुर्गमॆदुस्तरॆकार्यॆ सर्वाभयवरप्रदॆ
दुर्लॆ दॆवि नमस्तुभ्यं दुर्गाख्यं पूजयाम्यहम् ॥
सुंदरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीं सुभद्रजननीं दॆवीं सुभद्रां पूजयाम्यहम् ॥ ऎव मभ्यर्चनं कुर्या त्कुमारीणां प्रयत्नतः कंचुकैश्चैव वसैश्च गंधपुष्पाक्षतादिभिः ॥
127
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
नानाविधैर्भक्ष्यभॊज्यै र्भॊजयॆ त्पायसादिभि, रिति अथ राजां विहित माश्विनशुक्ल प्रतिपत्र्पभृति नवमी पर्यंतं लॊहाभिसारिकं नाम कर्मकार्य मित्युक्तं भविष्यत्पुराणॆ,
श्लॊ॥ जयाभिलाषीनृपतिः प्रतिपत्र्पभृति क्रमात्
लॊहाभिसारिकं कर्म कारयॆ द्यावदष्ट, मीति. दॆवी पुराणॆपि,
श्लॊ॥ आश्वयुक्छुक्षप्रतिपत्स्वातीयॊगॆ शुभॆदिनॆ
पूर्वमुच्चेक्रवानाम प्रथमां श्रियमाहरॆत् तस्मा त्सॊश्वॊनरैस्तत्र पूज्यॊ सौ श्रद्धया सदा पूजनीयाश्चतुरगा नवमीयावदॆवहि शांतिस्स्वस्ययनं कार्यं तदा शॆषां दिनॆदिनॆ
धान्यं भल्लातकी कुष्टवचासिद्धार्थकास्तथा पंचवर्णॆन सूत्रॆण ग्रंथिं तॆषां तु बंधयॆत् वायव्यै र्वारुण् स्सौम्यै शाखकैर्मंप्रेस्सवैष्णवैः
वैश्वदॆवै स्तलाग्नॆयै रॊमः कार्यॊ दिनॆदिनॆ तुरंगारक्षणीयास्तु पुरुषै श्शस्त्रपाणिभिः
न च ताड्याः क्वचित्तत्र नचवाह्याः कथंच, नॆति लॊहाभिसारिकविधानं तत्रैवॊक्तां - श्लॊ॥ प्रागुदक्रवणॆदॆशॆ पताकाभि रलंकृतं
मंटपं कारयॆ दिव्यं नवसप्तकरंपरं. षॊडशहस्त प्रमाणमित्यर्थः ।
आग्नॆय्यां कारयॆत्कुंडं हस्तमात्रं सुशॊभनं
मॆखलात्रयसंयुक्तं यॊन्याश्वतदळाभया राजचिह्नानि सर्वाणि शस्राण्यन्यानि यानि च
आनीय मंटपॆ तानि सर्वाण्यत्राधिवासयॆत् - ततस्तु ब्राह्मणस्स्नात श्मुक्लांबरधर श्शुचि:
ऒंकारपूर्वकैर्मंत्रि पल्लिंगै रहुयादृतं लॊहानामाभवत्पूर्वं दानवस्समहाबलः
सदॆवै स्समदैः कृद्दे र्भहुधा शकलीकृतः तदंगसंभवं सर्वं लॊहं यदृश्यतॆक्षित्
128
कालनिर्णयचंद्रिका
शस्त्रमंत्रैश्च हॊतव्यं पायसं घृतसंयुतं हुतशॆषं तुरंगाणां राजान्नमुपहारयॆत् लॊहाभिसारिकं कर्म तॆनैतदृषभिस्स्मृतं धृतपल्ययनानश्वा छजांश्च समलंकृतान्
भ्रामयॆ न्नगरॆनित्यं नदीघॊषपुरस्कृतान् प्रत्यहं नृपतिस्न्नात्वा संपूज्यपितृदॆवताः पूजयॆ द्राजचिह्नानि फलमाल्यविलॆपनै , तस्याभिसारणाद्राब्लॊ विजय स्समुदाहृतः पूजामंत्रा स्रवक्ष्यामि पुराणॊक्तानहं तव
यैः पूजिताः प्रयच्छंति कीर्तिमायुर्यशॊबल, मिति राजचिह्नानि छत्रचामराश्व ध्वजपताक हस्तिखड्गक्षुरिकाट्टारक धनुश्शरकुंतचर्म कनकदंडदुंदुभि
शंख सिंहासनादीनि ।
अथ मंत्राः तत्रादौ छत्रमंत्रः -
श्लॊ॥ यथांबुदश्छादयति शिवायॆमां वसुंधरां
तथाश्छादयराजानं विजयारॊग्यवृद्धयॆ. चामरमंत्रः -
श्लॊ॥ शशांककरसंकाश क्षीरडिंडीर पांडुर
प्रॊत्सादयाशुदुरितं चामरामरदुर्लभ. अश्वमंत्रः - श्लॊ॥ गंधर्वकुलजातस्त्वं माभूयाः कुलदूषकः
ब्रह्मणस्पत्यवाक्यॆन सॊमस्य वरुणस्य च प्रभावाच्च हुताशस्य वर्धयत्वं तुरंगमान् तॆजसाचैव सूर्यस्य मुनीनां तपसा तथा रुद्रस्य ब्रह्मचर्यॆण पवनस्य बलॆन च . स्मरत्वं राजपुत्रं च कौस्तुभंच मणिं स्मर
यां गतिं ब्रह्महा गच्छॆन्मातृहा पितृहा तथा भूमिहानृतवादी च क्षत्रियश्च पराज्मुखः सूर्याचंद्रमसौ वायुर्यावत्पश्यंति दुष्कृतं
129
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
प्रजाश्च तां गतिं क्षिप्रं तच्च पापं भवॆत्तव विकृतिं यदिगच्छॆधा युद्धाध्वनि तुरंगम
रिपू न्विजित्यसमरॆ सहभर्रा सुखीभ, वॆति. अथ ध्वजमंत्रः -
शक्रकॆतॊ महावीर्य श्यामवर्णार्चयाम्यहं पक्षिराज नमस्तॆस्तु तथानारायणध्वज काश्यपॆचारुणभ्रात र्नागरॆ विष्णुवाहन अप्रमॆयदुराधर्ष रणॆ दॆवारिसूदन गरुत्मन्मारुतगति स्त्वयिसन्निहितॊ यतः
साश्वचर्मायुधान्याधि ग्रृत्वं च रिपूस्थ, हॆति. पताकमंत्र: - श्लॊ॥ हिरण्यकशिपॊर्युद्धॆ युद्धॆदैवासुरॆ तथा
कालनॆमिवधॆयद्वद्यद्वत्रिपुरघातनॆ शॊभितासि तथैवाद्य शॊभयास्मांश्च संस्मर पूतना रॆवतीनाम काळरात्रिश्च यास्मृता
दहचाळुरिपूंत्सर्वा सृताकॆत्वं मयार्चि, तॆति. अथ गजमंत्रः -
कुमुदैरावणापद्मः पुष्पदंतॊ धवामनः सुप्रतीकॊंजनॊनीलग्बेतीष्टा दॆवयॊनयः तॆषां पुत्राश्च पौत्राश्च वनान्यष्टा समाश्रिताः
मंदॊभद्रॊमृगश्चैव गजस्संकीर्ण ऎव च वनॆवनॆ प्रसूतास्तॆ - यूधानि सुमहंति च पांतु त्वां वसवॊरुद्रा आदित्यास्समरुद्गणाः भर्तारं रक्षनागॆंद्र स्वामिपत्र्पतिपाल्यतां
अवाप्नुहि जयं युद्धॆ गमनॆ स्वस्तितॊव्र, जॆति. अथ खड्गमंत्रः -
श्लॊ॥ असिर्विशसनः खड्गस्तीक्षधारॊदुरासदः
श्रीगर्भॊ विजयश्चैव धर्माधार स्तथैव च
130
कालनिर्गयचंद्रिका
इत्यष्टा तव नामानि स्वय मुक्तानि वॆधसा नक्षत्रं कृत्तिकातॆतु गुरुर्दॆवॊ महॆश्वरः हिरण्यं च शरीरं तॆ दैवतं च जनार्दनः पितापितामहॊ दॆवस्वं मां पालय सर्वदा
नीलजीमूतसंकाश सीक्षदंष्ट्रः कृशॊदरः
भावशुद्धीमर्षणश्च अतितॆजस्तथैव च इयं यॆन धृताक्षॊणी हतश्च महिषासुरः
तीक्षधाराय शुद्धाय तस्मै खड्गाय तॆ नमः, इति. अथ क्षुरिकामंत्र: - श्लॊ॥ सर्वायुधानां प्रथमं निर्मितासि पिनाकिना
शूलायुधा द्विनिष्कृष्य कृत्यामुष्टिग्रहं शुभं चंडिकाया, प्रदत्तासि सर्वदुष्ट निबर्हिणि तयाविस्तारिताचासि दॆवानां प्रतिपादिता सर्वसत्वांगभूतासि सर्वाशुभनिबर्हिणि
क्षुरिकॆ रक्षमां नित्यं शांतिं यच्छ नमॊस्तुत, इति. .. अध कट्टारकमंत्रः -
श्लॊ। रक्षांगानि गजान् रक्ष रक्ष वाजिध्वजां स्तथा
ममदॆहं सदारक्ष कट्टारक नमॊस्तुत, इति, कट्टारकॊ नाम मध्यदॆशॆ कळारीति प्रसिद्धः । अथ धनुश्शरमंता -
श्लॊ॥ सर्वायुध महामात्र सर्वदॆवारि सूदना
चापमां समरॆ रक्ष साकं शरवरैरिह धृतं कृणॆन रक्षार्थं संहाराय हरॆण च
त्रयीमूर्तिगतं दॆवधनुश्शस्त्रं नमाम्यहम्. अथ कुंतपूजामंत्रः --
श्लॊ॥ प्रासपातयशत्रूं स्वमनया नाकमायया
गृहाणजीवनं तॆषां मम सैन्यं च रक्षतां. अथ चर्मपूजामंत्र: - श्लॊ॥ चर्मप्रगस्त्वं समरॆ चर्म सैन्यं यशॊद्यमॆ
रक्षमां रक्षणीयॊहं तापनॆय नमॊस्तुत, इति.
131
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता अथ कनकदंड मंत्रः - शॊ, प्रॊत्सारणाय दुष्टानां साधूनां रक्षणाय च
ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धयॆ। यशॊ दॆहि सुखं दॆहि जयदॊ भव भूपतॆः
ताडयस्व रिपून् सर्वान्डॆ मदंड नमॊस्तुत, इति. अथ दुंदुभिमंत्रः - श्लॊ॥ दुंदुभॆत्वं सपत्नानां घॊरॊ हृदयवर्धनः
भवभूमिप सैन्यानां तथा विजयवर्धनः
यथा जीमूतघॊषॆण प्रहृष्यति च बर्षिणः तथास्तु तव शबॆन हरॊस्माकं मुदावह
यथा जीमूतशबॆन स्त्रीणां त्रासॊभिजायतॆ
तथात्र तवशबॆन त्रस्यंत्वस्मद्विषॊरणॆ. अथ शंखमंत्रः - श्लॊ॥ पुण्यस्त्वं पुण्यशंखानां मंगळानां च मंगळं
विष्णुना विधृतॊ नित्यमतश्शांतिप्रदॊ भव. अथ सिंहासनमंत्र: - श्लॊ॥ विजयॊसि यदा जॆता रिपुघातॊ शुभंकरः
दुःखहा शर्मदश्शांत स्सर्वानिष्ट विनाशकः ऎतै वै सन्निधौ यस्मात्तवसिंहमहाबला: तॆन सिंहासनं नित्यं मंत्रॆर्वॆदैश्च गीयसॆ त्वयि स्थितश्शिवश्शांतस्त्वयि शक्रस्सुरॆश्वरः नमस्तॆ सर्वतॊभद्र भद्रदॊ भव भूपतॆः
त्रैलॊक्यविजयन्सर्व स्सिंहानन नमॊस्तुतॆ
तथैव करचिह्नानि स्वानि पूज्यानि शिल्पिभिः । लॊहाभिसारिकं कर्म कृत्वैवं मंत्रपूर्वकं । नियमं कृत्वा तथाष्टम्यां पूर्वाष्लॆ स्नानमाचरॆत् । कुंकुमचंपक चंदन चतुस्समैश्शालिपिप्लैश्च चर्चितगात्रां दॆवीं कुसुमै रभ्यर्चयॆत् । बहुभि: कुमुदैस्सपद्मकुसुमै स्पधूपदीपै स्सनैवॆद्यैर्मांपै र्बल्युपहारेर्मंगळ शब्जेस्समुच्चरितैः । चिह्नितछ र्यानै स्स्यंदनसितशस्त्रधारि जनलॊ क्रैस्तुफ्फैरश्वासादितु निवॆद्य तॆ सर्वमॆव भगवत्यै । दुर्गा सा पूजनीया च तद्दिनॆद्रॊणपुष्पकैः । साचमान्या सुरॆशानि तस्या रूढव्रतॊग्रतः । ततः खड्गं नमस्कृत्य शत्रूणां वधसिद्धयॆ । इच्छॆत विजयं राज्यं
132
कालनिर्णयचंद्रिका सुभिक्षं चात्मनॆ नृपः । पुनःपुनः प्रणम्याध संस्मरन्तृदयॆशिवां । सर्वं कृत्वॆति कौरव्य अष्टम्यां जागरं निशि 1 नटनर्तकगीतैश्च कारयॆच्च महॊत्सवं । ऎवं हृषैर्निशं नीत्वा प्रभातॆ चारुणॊदयॆ! घातयॆन्महिषान्मॆषानग्रतॊनत कंधरान्: शतमर्धशतं वापि तदर्धं वा यथॆच्छया । सुरासवभृतैः कुंभै सर्पयॆ त्सरमॆश्वरीं कापालिकॆभ्यस्तद्दॆयं दासीदासजनॆ तथा । ततॊपराष्ट्रसमयॆ नवम्यां
वै रथॊस्थितां । भवानीं भ्रामयॆ द्राद्रॆ स्वयं राजा स शब्दवान् । कश्चिच्चॊपॊषितॊ वीरॊ विधृतॊन्यॆन खड्गवान् भूतॆभ्यस्तु बलिं दद्यान्मंत्रॆणानॆन सामिषं । सरक्तं सजलं चान्नं गंधपुष्पाक्षतैर्युतं!
त्रीं ग्रीन्वारान्सशूलॆन दिग्विदिक्षुकिरॆद्बलिम् ॥ मंत्र: -
बलिं गृहंत्विमॆदॆवा आदित्यावसवस्तथा । मरुतश्चाश्विनौ भद्रा स्सुपर्णा: पन्नगा स्तथा । असुरायातुधानाश्च पिशाचॊरगराक्षसा: । डाकिन्यॊ यक्षबॆताळ यॊगिन्यः पूतनाश्शिवाः । जंबुकास्सिद्धगंधर्वा मालाविद्याधरा नगाः/ दिक्पालालॊकपालाश्च यॆ च विघ्नविनायकाः । जगतां शांतिकर्तारॊ ब्रह्माद्याश्चमहर्षयः । माविघ्नं मा च मॆ पापं मासंतु परिपंथिन::
सौम्याभवंतु तृप्ताश्च भूतप्रॆत सुखावहा, इति । इति लॊहाभिसारिक कर्मविधानम् ॥ शतचंडी विधानम् -
अथ प्रसंगाच्छतचंडी विधानमुच्यतॆ तत्र रुद्रयामळॆ, शतचंडी विधानं च प्रॊच्यमानं शृणुष्व तत् । सर्वॊपद्रवनाशार्धं शतचंडीं समारभॆत्! षॊडशस्तंभसंयुक्तं मंटपं पल्लवॊज्ज्वलं! वसुकॊणयुतां दॆवीं मद्यॆ कुर्यात्रिभागतः । पक्वॆष्टकयुतां रम्यामुछ्छायॆहस्तसम्मितां । पंचवर्ण रजॊभिश्च कुर्यान्मंडलकं शुभं । पंचवर्णवितानं च किंकिणी जालमंडितं । आचार्यॆण समं विप्रान् वरबॆद्दश सुव्रतान् । ईशान्यां स्थापयॆत्कुंभं पूर्वॊक्ष विधिना ततः । वारुण्यां च प्रकर्तव्यं कुंडं लक्षणलक्षितं । मूर्तिं दॆव्याः प्रकुर्वीत सुवर्णस्य पलॆनवै । तदधॆन तदधॆन तदधॆन महामतॆ । अष्टादशभुजां दॆवीं कुर्यादाष्टकरामपि ! पट्टकूलयुतच्छन्नां दॆवीं मध्यॆ निधापयॆत्! दॆवीं संपूज्य विधिवजपं कुर्युर्धशर्त्विजः । शतमादौ शतं चां तॆ जपॆन्मंत्रं नवार्णकं । चंडीसप्तशतिर्मध्यॆ संपुटॊयमुदाहृतः । ऎकं द्वॆlणि चत्वारि जपॆद्दिन चतुष्टयं । रूपादि क्रमशस्तद्व त्पूजनादिकमाचरॆत् । पंचमॆ दिवसॆ प्रातरॊमं कुर्याद्विधानतः । गव्यं हि पायसं शुद्धं तिलां च्छुकान्यवानपि चंडीपाठस्य हॊमस्तु प्रतिश्लॊकं दशांशतः । हॊमं कुर्याद्धहादिभ्य स्समिदाज्य चरूम्र्कमात् । हुत्वा पूर्णाहुतं दद्याद्वि प्रॆभ्यॊ दक्षिणां क्रमात् । कपिलांगां नीलमणिं श्वॆताश्वं छत्रचामरॆ । अभिषॆकं ततः कुर्यु र्यजमानस्य ऋत्विजः ऎवं कृतॆ मरॆशान सर्वसिद्धि: प्रजायत, इति शतचंडी विधानम् ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
133 सहस्रचंडी विधानम्
अध प्रसंगात् सहस्रचंडीविधानमुच्यतॆ, तदपि तळैवॊक्तं, सहस्रचंडीं विधिवद्रुणु शक्रमहामतॆ । राज्यभ्रंशॆ महॊत्पातॆजनमारॆ महाभयॆ । गजमारॆ2 श्वमारॆ च परचक्र भयॆ तथा । इत्यादि विविधॆदुःखॆ क्षयजॆगदजॆभयॆ । सहस्रचंडिकापाठं कुर्याद्वाकारयॆत्तुवा । जापकास्तुशतं प्रॊक्ता विशुद्धस्सचमंटपः । भॊज्यास्सहस्रं विप्रॆंद्रा गॊशतं दक्षिणां दिशॆत्! गुरॊस्तु द्विगुणं दॆयं शय्यादानं तथैव च। सप्तधान्यं च भूदानं श्वॆताश्वंचमनॊहरं । पंचनिष्कमितामूर्ति: कर्तव्यावार्धमानतः अष्टादशभुजां दॆवीं सर्वायुध विभूषितां । अवारितान्नं दातव्यं सहस्रं प्रत्यहं विभॊ 1 शतं वा नियताहारः पयः पानॆन वर्तयॆत् । ऎवं यच्चंडिका पाठं सहस्रं यस्समाचरॆत् । तस्यस्यात्कार्यसिद्धिस्तु नात्र कार्याविचारणॆति, वाराहतंत्रॆपि, संकटॆ समनुप्राप्तॆ दुश्चिकित्सामयॆ तथा । वैरिवृध्रा व्याधिवृद्धॆ धननाशॆ तथाक्षयॆ । कुर्याद्यत्ना च्छतं वृत्तं तत स्संपद्यतॆ शुभं । श्रॆयॊ वृद्धिश्शतावृता राज्यवृद्धिपथापरा । मनसा चिंतितं गुत्तल्सि ध्यॆदष्टॊत्तराच्छ तात् । सहस्रा वर्तनाल्लक्ष्मीरावृणॊति स्वयं स्थिरा भुक्त्वा मनॊरथान्कामान्न रॊमॊ क्षमवाप्नुया, दिति सहस्रचंडी विधानम् ॥ नवरात्रि पारणानिर्णयः
अथ नवरात्रि पारणानिर्णयः, सा चदशम्यां कार्या, आश्विनॆ मासिशुकॆतु कर्तव्यं नवरात्रकं! प्रतिपदादि क्रमॆण यावच्च नवमी भवॆत् । त्रिरात्रं वापि कर्तव्यं सप्तम्यादि यथाक्रम, मिति नवमी तिथिपर्यंतं वृद्ध्यापूजा जपादिक मित्यादि पूर्वॊक्तवचनै र्नवमी पर्यंतं प्रधानभूत पूजाद्युक्तॆ रुपवासादि श्चांगत्वॆन तत्पर्यंतत्वात् वृध्या पूजाजपादिकमित्यादि शबॆनॊपवासॊ गृह्यतॆ पूर्वॊक्त त्रिरात्र व्रतॆन नवम्या उपॊष्यत्वॆन विहितत्वाच्च न च पारणांतत्वॆन त्रिरात्रत्वं विष्णु त्रिरात्रादौ तथाप्रसक्तॆ: सचात्रॊपवासॆ मानाभावादिति वाच्यं, ऎवं च विंध्यवासिन्यां नवरात्रॊपवासतः । ऎकभक्तॆन नक्तॆन तथवायाचितॆन च । पूजनीयाजवैर्दॆवी स्थानॆ स्थानॆ पुरॆपुर, इति पूर्वॊक्ष भविष्यत्पुराणवचनात् ।
नवरात्र समाख्याता नवम्या अप्युपॊष्यत्वाच्च ननु तिथिसॆ अष्टावप्युप वासा भवंतीति कथं समाख्याता तॆन कर्मविशॆषॆ नवरात्रशज्जारूढः । अत ऎवॊकं दॆवी पुराणॆ, तिथिवृद्धातिथिप्रॊसॆ नवरात्रमपार्थकं । अष्टरात्रॆ न दॊषॊयं नवरात्रॆ तिथिक्षय, इति वचनान्नवरात्र शब्दस्य वैयर्ध्यमितिचॆन्न । तिथि“पॆ नवलिथीनामुपॊष्यत्वान्नवरात्रापतॆः ऎतॆन, वृद्धॆ समाप्ति रक्षम्यां “सॆ मात्रातिपन्निशि । प्रारंभॊनवचंड्यास्तु नवरात्रमतॊर्धव दितिवचना न्नवरात्र्याः प्राधान्यात् “सॆव्यमामादाय नवत्वमिति मूर्भॊक्ति: परास्ता अत्र यदुक्तं दॆवी पुराणॆ, कन्यासंस्थीरवा शक्रशुक्लामारभ्य नंदिकां । अयाचिताशी वै काशीनकाशी वाथवाग्यत इति तल्लॊहाभिसारिक विषयं!
134
कालनिर्जयचंद्रिका
ननु नवम्यामॆव पारणं कार्यं न दशम्यां तत्र दॊषश्रवणात् तथाचॊक्तं निर्णयदीपॆ. आश्विनॆशुक्लपक्षॆतु नवरात्र मुपॊषितः नवम्यां पारणं कुर्याद्धशमी मिश्रिता न चॆत् । दशमीमिश्रिता यत्र पारणॆ नवमी भवॆत् । दुःखदारिद्र्यदाजॆया यधा व्रत विनाश, नीति । स्मृत्यंतरॆपि, अष्टव्यं सहकार्यासान्नवमी पारणा दिनॆ । यॊमॊहार्णशमी वॆधॆ नवम्यां चंडिकां यजॆत् । पारणं च प्रकुर्याद्धि तस्य पुण्यं निरर्धकं! नवम्यां पालिता दॆवी कुलनाशं करॊति वै । तस्माच्च पारणं कुर्या न्नवम्यां विबुधाधिपॆ, ति । अतॊ दशम्यां पारण विधानमयुक्त मॆवॆति चॆन्न नवमी पारण विधानसं लॊहाभिसारिक कर्मकर्तृत्व विषयत्वात्, जयाभिलाषी नृपति: प्रतिपत्र्पभृतिक्रमात् । लॊहाभिसारिकं कर्म कारयॆ द्यावदष्ट, मिति पूर्वॊदाहृत भविष्यत्पुराणवचनॆ तस्माष्टमीपर्यंत ऎदॊक्तत्वात् यान्यन्यानि नवम्यां पारण विधायकानि वचनानि यत्र यत्र स्मर्यंतॆ तत्र तत्र तानि सर्वाणि लॊहाभिसारिक विषयतया व्यवस्थापनीयानि लॊहाभिसारिक व्यतिरिक्तानां कॆवल दॆवी पूजा चंडिकास्तवसप्तशत्यादि जपासक्तानां प्रतिपत्र्पभृतिषु नवसु वृध्या दशसु प्रसॆनाष्टासु वा नवम्यंतासु तिथिषूपवासविधाना दशम्यामॆव पारण विधानं युक्तमुत्पश्यामः पारणदिनॆ आशौच प्राप्तावपि तळैव पारणं कुर्यात् ! अन्यथाव्रतसमाप्तिरॆव न स्यात् पारणांतं व्रतं जॆयमिति वचनॆन पारणांतत्वा द्र्वतस्य अत ऎव रुद्रयामळॆ, सूतकॆ पारणं कुर्यान्नवम्यां हॊमपूर्वकं । तदंतॆ भॊजयॆद्विप्रानानं दद्याच्च शक्तितः, इति । ऎवं स्त्रीभिरपि रजॊदर्शनमध्यॆ पारणं कर्तव्यमॆव । अत ऎव ऋष्यशृंगः, संप्रवृत्तॆपि रजसि न त्याज्यं द्वादशीव्रत, मित्युपलक्षणं, कूर्मपुराणॆपि, काम्यॊपवासप्रक्रांतॆ त्वंतरामृतसूतकॆ । तत्रकाम्यव्रतं कुर्याद्धानार्चन विवर्जित, मिति. सत्यव्रतॊपि- प्रारब्धदीर्घतपसां नारीणां यद्रजॊभवॆत् । न तत्रापि व्रतस्य स्यादुपरॊथ: कथंचनॆति । प्रारब्धदीर्घतपसां त्रिरात्रनवरात्रादि व्रतवतीनां । अत्र यदुक्तं हारीतॆन, नियम,व्रतस्था स्त्री रजः पश्यॆत्कंचन! त्रिरात्रं क्षपयॆदूर्ध्वं व्रतशॆषं समापयॆ, दिति. अंगिरसाप्युक्तं- नियमस्थाय दानारी प्रपश्यॆ दंतरारजः । उपॊष्यैवतु तारात्री स्स्नात्वा शॆषं च तद्वात, मिति तास्तिश्रॊरात्री रित्यर्धः ।
तद्विधवाविषयं तासां तत्र भॊजन निषॆधात् तथा च स्मृत्यंतरं - विधवानामुदक्यानां त्रिरात्रं भॊजनं यदि । गॊमांसभक्षणात्तुल्यमित्यु वाचादि पूरुष, इति विधवाश्चापुत्राः तथा च स्कांदॆ- विधवानामपुत्राणां रजॊदर्शॆ दिनत्रयं । उपवासॊहि विहितस्सधवानांतु न क्वचि,दिति! स्मृत्यंतरॆपि- अवीराणां रजॊदृष्टा दिनत्रयमभॊजनं । सुवासिन्यास्वॆकभक्तं तद्दिवै वचनॊनि, शीति. अवीरा: पति पुत्रहीना: अवीरा निष्पतिसुतॆति नैघंटि कात्! अयमपि निषॆधॊ द्वादशी व्यतिरिक्त सकलैकाहॊपवास विषयः । नतु त्रिरात्र नवरात्रादि दीर्घव्रत विषयः । तत्रतु तन्मध्य ऎव पारण विधानाल् पूर्वॊदाहृत सत्यव्रतवचनॆन प्रारब्धदीर्घतपसामिति विशॆष कथनाच्च तत्र विश्वरूप निबंधॆ अश्विनस्यसितॆपक्षॆ प्रारभॆ नवरात्रकॆ । शवसूतॆ समुत्पन्नॆ क्रियाकार्या कथंचनॆदि प्रश्नॆ सूतकं वर्तमानॆ च तत्रॊत्पन्नं यथा भवॆत् दॆवी पूजा प्रकर्तव्या पशुयज्ञ विधानत, इति ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
135 अत्र नवरात्रॆ प्रवर्तमानॆ यदासूति निमित्तं मृतनिमित्तं वा सूतकं समुत्पन्नं भवॆत्यन्वयः । तथा सूतकॆ पूजनं प्रॊक्तं दानं चैव विशॆषतः । दॆवी मुद्दिश्यकर्तव्यं तत्र दॊषॊ न विद्यत, इति । अत्र दॆवी पूजादिकॆ प्रारभॆ तदनंतरं सूतकादिपातॆसति स्वयमॆव कुर्यादिति विधाना रंभादर्वाक्सूत कादि प्राप्ति दॆवी पूजादिक मन्यॆनाग्निहॊत्रादिवत्कारयितव्यमिति तथा च विष्णुः- व्रतयज्ञ विवाहॆष श्राद्धॆहॊमॆर्चनॆ जपॆ । प्रारभॆ सूतकं नस्यादनारवौतु सूतक, मिति! कौर्मॆपि - काम्यॊपवासॆ प्रक्रांतॆत्वंतरामृतसूतकॆ । तत्र काम्यव्रतं कुर्याद्धानार्चन विवर्जित, मिति प्रारब्धश्च विष्णुनॊक्तं- प्रारंभॊ वरणं यज्जी संकल्पॊ व्रतसत्रयॊः । नांदीमुखं विवाहादौ श्राद्धॆ पाक परिक्रियॆति । ऎवमुक्तप्रकारॆण प्रतिपदादिनवरात्रं तृतीयादि सप्तरात्रं पंचम्यादि पंचरात्रं सप्तम्यादि त्रिरात्रं नवम्यामॆकरात्रं वॆत्यॆतॆषु पंचसु पक्षॆषु मध्यॆ यथाशक्त्यन्यतम पक्षाश्रयॆण सप्तशति चंडिकास्तवादि जपहॊम बलिदान सुवासिनी पूजा ब्राह्मण संतर्पणादि पूर्वकं प्रत्यहं पूजितां दॆवीं दशम्यां प्रातः पूजयित्वा विसर्जयॆत् । तदुप्तं दॆवी पुराणॆ- ततः प्रातः पूजयित्वा दशम्यां विधिपूर्वकं संप्रॆषणं तु कर्तव्यं गीतवादित्र निस्वनैः । रूपं दॆहि यशॊदॆहि भगंभवति दॆहि मॆ। पुत्रान्दॆहि धनं दॆहि सर्वान्कामांश्च दॆहिमॆ! महिषघ्निमहामायी चामुंडी मुंडमालिनी । आयुरारॊग्यमैश्वर्यं दॆहि दॆवि नमॊस्तुतॆ । इति संप्राध्य दॆवींतु तत उत्थापयॆद्भुधः । उत्तिष्ठ दॆविदॆवॆशि शुभां पूजां प्रगृह्य च । कुरुष्व मम कल्याणमष्टाभिश्शक्तिभिस्सह गच्च गच्छ परं स्थानं स्वस्थानं दॆवि चंडिकॆ । प्रजळॊत जलं वृद्वै स्टीयतां च जलॆत्विह । उताप्यतु जलं पीत्वा गच्छ दॆवि स्वकंपदं । दुर्गॆ दॆवि जगन्मात स्स्वस्थानं गच्च पूजितॆ । संवत्सरॆ व्यतीतॆतु पुनरागमनायवै । इमां पूजां मया दॆवि यथाशक्त्युपपादितां । रक्षार्धं त्वं समादाय प्रजस्व स्थानमुत्तममिति । जलॆ दॆवीं प्रवाहयॆदित्यलं भूयसा इति कालनिर्णय चंद्रिकायां नवरात्रिषु दॆवी पूजा विधानम् ॥
दॆवी पूजा प्रयॊगः
अथ दॆवी पूजा प्रयॊगॊयं विधीयतॆ - दॆवी पूजा प्रयॊगॊयं यथामति यथाश्रुतं! दृष्ट्वा श्री पद्धति: काश्चिच्छीपुंसूक्त विधानतः । श्रुतिस्मृति पुराणादि यामळादिमतान्यपि । लघुपक्षं
समाश्रित्य नत्वांबामभिधीयतॆ॥
प्राणानायम्य संकल्प्य शुभतिधौ मम सकलाभीष्टार्ध सिद्ध्यर्थं श्रीमहाकाळी महालक्ष्मी महासरस्वतीरुद्दिश्य महाकाळी महालक्ष्मी महासरस्वतीप्रीत्यर्ध माश्वयुजमासॆ शुक्लप्रतिपदारभ्य नवमी पर्यंतं नवरूप संख्यया सप्तशति दॆवी सूक्तादीत्यादि नवग्रह मृत्युंजय रुद्राभिषॆचन नवरात्र प्रयुक्त सप्तशतियागार्धमाभ्युदयिकं कर्म करिष्यमाण स्तदंगत्वॆन तदादौ शुद्ध्यर्धं वृद्ध्यर्धं शांत्यर्धमभ्युदयार्धं च ब्राह्मणेस्सह शुद्धिपुण्याहवाचनं करिष्य इति संकल्प्य । पुण्याहं
136
कालनिर्णयचंद्रिका वाचयित्वा । प्राणानायम्य । शुभतिथो आचार्य ब्रह्मर्त्विग्वरणं करिष्यॆ अस्मिस् प्रकृतॆ नवरात्राख्यॆ कर्मणि आचार्यत्वं भवंतः कुर्वंतु आचार्यस्तु यथा स्वर्णॆ शक्रादीनां बृहस्पति: तथैव मम यज्ञॊस्मि न्नाचार्यॊ भव सुव्रत । यथा चतुर्मुखॊ ब्रह्मा स्वर्गलॊकॆ पितामहः । तथात्वं मम यज्जी 2 स्मिन् ब्रह्माभवद्विजॊत्तम अस्मिन् प्रकृतॆ सवरात्राख्यॆ कर्मणि प्रतिपदारभ्य नवमी पर्यंतमॆकॊत्तर वृध्या सप्तशति जपार्धं श्रीसूक्त भूसूक्त मृत्युंजयज पार्धं आदित्यादि नवग्रहज पार्थं रुद्राभिषॆकार्ध मार्विज्यं भवंतः कुर्वंतु । ऋग्वॆदः पद्मपत्राक्षॊ जाग्रतस्सॊमदैवतः । अत्रि गॊत्रस्तु विप्रॆंद्र ऋत्विक्वं मॆ मखीभव । अस्य यागस्य निष्पत्ति भवंतॊप्यर्थिता मया । सुप्रसादः
प्रकर्तव्य श्शांतॆश्च विधिपूर्वकं । तदनंतरं कलश प्रतिषां कुर्यात् । गॊचर्ममात्रं भूमिं गॊमयॆन संलिप्य । स्वस्ति शंखपद्मादि रंगवल्ली भिरलंकृत्य , तदुपरि सप्तधान्यान्यॊषधयस्संवदंत
इति मंत्रॆण निधाय। यव गॊधूममाषाश्च मुद्दाश्च चणकास्तथा प्रियंगु जोहयश्चैव सप्तधान्या न्यनुक्रमादिति तदुपरि कलशं संसाप्य । आकलशॆष्विति तीर्ध वारिगा संपूर्य स्यॊना पृथिवीतिमंत्रॆणाष्टमदॊ निक्षिप्य । गजाश्वगॊ वृषाणांतु पर्वतॆ रत्नभूमिषु । पुण्यतीर्दॆ पिचारामॆ मृदॊहॆ च प्रकीर्तिता इति कलशमध्यॆ यथाकामं स्वर्ण मौक्तिकादिकं सहि रत्नानीतिमंत्रॆण निक्षिप्य) धर्मकामः क्षिपॆत्स्वर्णं धनकामस्तु मौक्तिकं । श्रीकामः कमलंकुंभॆ कामाग्रि चंदनं न्यसॆत् । आकर्षणार्धं सीमंतं वश्यार्थं शिखिमूलकमिती अष्टा मृदॊप्यष्ट गंधान्निक्षिप्य क्षीराज्य दधिकर्पूर खर्जूर माक्षिकद्राक्षा फलशर्कराः ततः कलशस्यमुखॆ विष्णुरित्यादिना कलशं सर्वदॆवमयं ध्यात्वा कलशॊपर्याहत वस्त्रमास्तीर्य ईषष्ठातं नवं श्वॆतं सदशं यन्न धारितः । आहतं तद्विजानीया त्सर्वकर्मसुपावनमिति । तदुपरि चंदनॆन सुगंधिना कुंकुमॆन वा यंत्रॊद्धारणं कुर्यात् ; तद्यथा - त्रिकॊणं चैव षट्कॊणं वृत्तमष्टदळं तथा । तद्भहिस्तं चतुर्द्वारं चतुरस्रं विनिर्दिशॆत्!
ऎवं यंत्रंसमालिख्य तत्रपूजां समारभॆत् ॥ पीठपूजा -
अथ पुष्पाक्षतादिभिः पीरपूजां कुर्यात् । तत्रकारः चतुरस्रस्य पूर्व दिग्भागॆ ऒं ऒढ्याण पीठं पूजयामि, ऒढ्याणॆश्वरॊपनाथं पूजयामि, ऒढ्याणांबा पादुकां पूजयामि । आग्नॆयदिग्भागॆ ऒं मातृकापीठं पूजयामि, मातृकॆश्वरॊपनाथं पूजयामि, मातृकांबापादुकां पूजयामि! अथ दक्षिणॆ ऒं जलधरपीठं पूजयामि, जलधरॆश्वरॊपनाथं पूजयामि, जलधरांबापादुकां पूजयामि । अथ नैऋतौ ऒं कोल्लापुरीपीठं पूजयामि, कोल्लापुरीश्वरॊपनाथं पूजयामि, कोल्लापुरांबापादुकां पूजयामि । अथ पश्चिमॆ ऒं पूर्णगिरिपीठं पूजयामि, पूर्णगिरीश्वरॊपनाथं पूजयामि, पूर्णगिर्यंबापादुकां पूजयामि । अथ वायव्यॆ ऒं चौहर पीठं पूजयामि, चौहरॆश्वरॊपनाथं पूजयामि, चौहरांबापादुकां पूजयामि । अथॊत्तरॆ ऒं कैलासपीठं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
137 पूजयामि, कैलासॆश्वरॊपनाथं पूजयामि, कैलासांबापादुकां पूजयामि । अथैशान्यॆ ऒं कामरूपिणी पीठं पूजयामि, कामरूपिणी पीठॆश्वरॊपनाथं पूजयामि, कामरूपिणि पीठांबा
पादुकां पूजयामि ।
अध चतुरस्र ऎव चतुष्कॊणॆषु भॆताळ चतुष्टयं पूजयॆत् । तत्राग्नॆयकॊणॆ अग्निमुखभॆताळं पूजयामि, नैरृतिकॊणॆ प्रॆतवाहन भॆताळं पूजयामि, वायव्यकॊडॆ ज्वालामुखी भॆताळं पूजयामि, ईशान्यकॊणॆ धूम्राक्ष दॆवता भॆताळं पूजयामि । इति चतुरस्रपूजा ।
अथाष्टदळॆ पूर्वादिदळॆषु ब्राह्मीं पूजयामि, माहॆश्वरीं पूजयामि, कौमारीं पूजयामि, वैष्णवीं पूजयामि, वाराहीं पूजयामि, इंद्राणीं पूजयामि, चामुंडां पूजयामि, चंडिकां पूजयामि । अस्मिन्नॆवाष्टदळॆ पूर्वादिदशॆषु अष्टा भैरवान् पूजयॆत् । असितांग भैरवं पूजयामि, रुरुभैरवं पूजयामि, चंड भैरवं पूजयामि, क्रॊधभैरवं पूजयामि, उन्मत्त भैरवं पूजयामि, कपालभैरवं पूजयामि, भीषणभैरवं पूजयामि, संहारभैरवं पूजयामि ।
अथ तॆष्वॆवदळॆ ष्वष्टा लॊकपालान्पूजयॆत् - इंद्रं पूजयामि, अग्निं पूजयामि, यमं पूजयामि, नैरृतिं पूजयामि, वरुणं पूजयामि, वायुं पूजयामि, कुबॆरं पूजयामि, ईशानं पूजयामि। अथ तॆष्वॆवदळॆषु गुर्वादीन्पूजयॆत् - गुरुं पूजयामि, परमगुरुं पूजयामि, परमॆष्ठिगुरुं पूजयामि, परापरगुरुं पूजयामि, गणॆशं पूजयामि, हरिं पूजयामि, शिवं पूजयामि, ब्रह्माणं पूजयामि । अथ त्रिकॊणाद्बहिः प्रधानस्य पृष्ठत: क्रमॆण मिथुनत्रयं पूजयॆत् - गौरी सहितं शिवं पूजयामि, लक्ष्मी सहितं विष्णुं पूजयामि, सरस्वती सहितं ब्रह्माणं पूजयामि । त्रिकॊणाद्बहिरॆव दक्षिणभागॆ कालादीन्फूजयॆत् । ऒंकारं पूजयामि । दक्षिणॆ तस्य पुरतस्सधर्मं पूजयामि त्रिकॊणाधृहि र्वामभागॆ पुरतॊ मृत्युंजयं पूजयामि, महिषं पूजयामि । त्रिकॊण मध्यॆ महाकाळिं पूजयामि, दक्षिणभागॆ आदिदॆवीं पूजयामि । त व वामभागॆ महालक्ष्मीं पूजयामि । अनयॊर्मध्यॆ महासरस्वतीं पूजयामि । ऎवं पीठपूजां कृत्वा, चंडिका प्रतिमायाः प्रतिष्ठां कुर्यात् । तत्रादौ प्रतिमां पांतरॆ संस्थाप्य प्राणानायम्य पुण्यतिथॊ सकल पुरुषार्ध सिद्द्यर्धं महाकाळी महालक्ष्मी महासरस्वती दॆवता मुद्दिश्य तत्रीत्यर्धमावाहनादि षॊडशॊपचार पूजां करिष्य इति संकल्प्य कलशपूजां कुर्यात् ! ततः प्रतिमाया अग्न्युत्तरणं कुर्यात् । ततः ध्यानं -
दशवक्रा दशभुजा दशपादांजन प्रभा । दिशालया राजमाना त्रिंशल्लॊचनमानया । स्फुरद्दशनदंष्ट्रा सा भीमरूपाति भूमिपा । रूपसौभाग्य लावण्य प्रतिभा सामहाश्रिया । खड्गबाण गदाशूल शंखचक्रभुसुंडि भृत् । परिघं कार्मुकं शीर्षं निश्च्यॆतद्रुधिरं ददौ । ऎषा सा वैष्णवी माया महाकाळी दुरत्यया । आराधिता वशीकुर्यात्पूजा कर्तुश्चराचरं । इति महाकाळी ध्यानं!
138
कालनिर्णयचंद्रिका सर्वदॆश शरीरॆभ्यराविर्भूतामित प्रभा । त्रिगुणा सामहालक्ष्मी साक्षा न्महिषमर्दनी । श्वॆतानना नीलभुजा सुश्वॆतस्तनमंडला । रक्तमध्या रक्तपादा नीलजंघॊरुरुण्मया? सुचित्रजस्तुना चित्रमाल्यांबर विभूषणा । चित्रानुलॆपना कांतिरूपसौभाग्यशालिनी । अष्टादशभुजापूज्या सा सहस्रभुजासती । आयुधा न्यत्रवक्ष्यंतॆ दक्षिणाधः करक्रमात् । अक्षमालां च कमलं बाणासि कुलिशं गदां चक्रं त्रिशूलं परशुं शंखॊ घंटा चपाशकः । शक्तिर्णंडश्शरश्चापः पानपात्रं कमंडलुं । अलंकृत भुजामॆभिरायुदैः कमलासनां । सर्वदॆव मयीमीशां महालक्ष्मीमिमां नृप । पूजयॆत्सर्व दॆवानां सदॆवानां प्रभुर्भवॆत् । इति महालक्ष्मी ध्यानं ।
गौरीदॆहात्समुद्भूता या सत्वैकगुणाश्रया । साक्षात्सरस्वती प्रॊक्ता चुंभासुर निबर्हिणी । ददौ चाष्टभुजैर्बाणं मुसलं शूल चक्रभृत् शंखं घंटां लांगलं च कार्मुकं वसुधाधिप । ऎषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति इति महासरस्वतीध्यावं ।
ऎवं ध्यात्वा यंत्रमध्यॆ पुष्पाणि च विनिक्षिपॆत् । शंखचक्रगदाहस्तॆ सुवर्णाभॆ सुशॊभनॆ । मम दॆविवरं दॆहि सर्वसिद्धिप्रदायिनि ब्रह्मविष्णुशिवां नित्यां समाराधय सुव्रतां । पीतांबरधरां दॆवीं सर्वक्षॊभविवर्जितां । ऒं सहस्रशीर्षा पुरुषः । हिरण्यवर्णां हरिणीं इत्यावाहनं चतुर्भुजां त्रिणॆत्रां च वरदाभयदायिनीं । सिंहारूढां महादॆवीं सर्वैश्वर्य प्रदायिनीं पुरुष ऎवॆदग् सर्वं । तां म आवह जातवॆदॊ लक्ष्मीमनपगामिनीं इत्यासनं । तप्तकांचनसंकाशां कमलां कमलालया । कन्या मिंद्रादिरूपांतां जगदंबां नमाम्यहम् । ऎतावानस्य महिमा। अश्वपूर्वां रथमध्यां हस्तिनादप्रबॊधिनीं इति पाद्यं । जगद्वंद्यां महालक्ष्मीं प्रकृतिं विष्णुवल्लभां । रत्नसिंहासनस्थां च वंदितां परमॆश्वरीं! त्रिपादूर्ध्व उदैत्पुरुषः । कांसॊस्मिता मित्यर्ध्यं, विद्याधरां महादॆवीं पद्माक्षीं लॊकमातरं । सर्वैश्वर्यप्रदां दॆवीं पंचमादिषु पूजयॆत् । तस्माद्विराड जायत) चंद्रां प्रभासां । इत्याचमनं । पंचामृतैः पंचमंतैस्स्नापयॆ त्परमॆश्वरीं! विद्याधरां महादॆवीं पद्माक्षीं पद्मधारिणीं। यत्पुरु षॆणहविषा/ आदित्यवर्णॆ शुद्धीदकस्नानं! ततश्चंडिकाप्रतिमां त्रिकॊणमध्यॆ बिंदौ प्रतिष्टाप्य, जगद्वंद्यां महालक्ष्मीं तां दॆवीं विष्णुवल्लभां नानाविधैश्शुभैर्वसैः पूजयॆ दॆववल्लभां । तं यज्ञं बरिपि प्रोक्षन् उपैतुमां दॆवसखः। इतिवस्त्रं! नाना सिद्धिप्रदां दॆवीं सर्वलॊकमहॆश्वरीं/ नानारत्नधरां दॆवीं नानागुण विधायिनीं! तस्माद्य ज्ञात्सर्वहुतः क्षुत्पिपासामलां ज्यॆषां! उत्तरीयं । माणिक्यमुक्ताफलविद्रुमैश्च गारुत्मतैश्चाष्यथपुष्यरागैः। वज्रं च नीलं च गृहाण दॆवि गॊमॆधिवैडूर्यकृतांश्च हारान्: सर्वाभरणानि चंदनागरुकर्पूररॊचनं चंदनं तथा कस्तूर्यादिसुगंधाद्यै स्सर्वांगॆषु विलॆपयॆत् तस्माद्यज्ञात्सर्व हुतः ऋचस्सामासिजज्जिरॆ! गंधद्वारां गंधं! सक्तुमितित उनापुनंतः अक्षतान् मंदारपारिजातादि कॆतकीपाटली तथा। मालतीमरुपुष्पं च सर्वपुष्पॆस्सु शॊभनैः तस्मादश्वा अजायंत। मनसः
139 काममाकूतिं पुष्पाणि! दशांगं गुग्गुलंधूपं चंदनागरुसंयुतं कच्छूरला क्षासम्मिश्रं धूपॊयं प्रतिगृह्यतां! यत्पुरुषंव्यदधु:: कर्दमॆन प्रजाभूता! धूपं! आज्याक्रवर्ति संयुक्तं महत्तॆजॊ महाबलं! दीपं गृहाणदॆवॆशि त्रैलॊक्यतिमिरापहॆ! ब्राह्मणॊस्यमुखमासीत् आपसृजंतुस्निग्गानि दीपं! सर्वभक्ष्याश्च भॊज्यैश्च षड्रसैश्च समन्वितं! नैवॆद्यं मनसॊभीष्टं महालक्ष्यै निवॆदयॆत्! चंद्रमामनसॊजातः। आर्रां पुष्करिणीं पुष्टिं, नैवॆद्यं! पानीयं पावनंश्रॆष्ठं गंगादिसरि दुद्भवं: हस्त प्रक्षाळनंदॆवि गृहाणमुखशॊधनं॥ इतिहस्त प्रक्षाळनं! तत आचमनं॥ पूगीफलैस्सकर्पूरै र्नागवल्लीदळैर्युतं! ऎलालवंगसंमिश्रं तांबूलं प्रतिगृह्यतां! नाभ्या आसीदंतरिक्षं! आर्रां यःकरिणींयष्टिं। इति तांबूलं! इदं फलं मयादॆवि स्थापितं पुरतस्तव तॆन मॆ सफलावाप्तिर्भवॆज्जन्मनिजन्मनि! इतिफलं! कर्पूरवर्ति संयुक्तां दीपमालां मनॊहरां। त्वं गृहाणसुरश्रॆषॆ ज्ञानैश्वर्य फलप्रदॆ सप्तास्यासन्परिधयः। तां म आवह इतिनीराजनं! कलारमल्लिकाजातिकॆतकी वकुळान्वितं। पुष्पांजलिं गृहाणॆमं नारायणि नमॊस्तुतॆ। यथॆन यज्ञमयजंतदॆवाः। यश्शुचिःप्रयतॊ भूत्वा, इतिमंत्रपुष्पं! स्वस्ति प्रजाभ्यः परिपालयंतां न्यायॆनमाग्गॆण महिंमहीशा: गॊब्राह्मणॆभ्यश्शुभमस्तु नित्यं। लॊकास्समस्तास्सुखिनॊ भवंतु । पद्माननॆ पद्म ऊरु । नमस्कारान् । नैवॆद्य पुष्पांजलि धूपदीपविचित्रगंधादिसमस्तपूजां गृहाण दॆवॆशि मयॊपनीतां विचित्रसंसारविमॊचनाय। यस्यस्मृत्याच नामॊक्त्या तपःपूजाक्रियादिषु॥ न्यूनंसंपूर्णतां याति सद्यॊवंदॆतमच्युतं! मंत्रहीनं क्रियाहीनं भक्तिहीनं महॆश्वरि! यत्पूजितं मयादॆवि परिपूर्णं तदस्तुतॆ! आवाहनासनपाद्यार्थ्याचमन वळॊपवीतालंकार गंधाक्षत पुष्पधूपदीप नैवॆद्य तांबूल दक्षिणा नीराजन प्रदक्षिण नमस्कारैर्महाकाळी महालक्ष्मी महासरस्वती दॆवतास्सांगास्सायुधास्सपरिवाराः पूजितास्संतु। आवाहनं न जानामि न जानामि विसर्जनं! पूजादिकं न जानामि क्षमस्व परमॆश्वरि अनया पूजया महाकाळी महालक्ष्मीमहासरस्वत्यः प्रियंतां! यदि प्रतिपदि स्थापितायां प्रतिमायां त्रिकालं पूजकार्या इति कलशस्थापनविधिः॥ जापकजपविधिः ।
अथ यजमानानुज्ञया जापकॊजपंकुर्यात् तत्प्रकारः - चित्रकंबळाद्यासनॆ उपविश्याचम्य प्राणानायम्यागूर्य पृथिवीत्वयॆति मंत्रॆणासनं दद्यात् अंतरिक्षं रक्षॊंतरित अरातयः! विश्वशक्यैनमः महाशक्यैनमः आधारशक्यैनमः। अनंतायनमः। वराहायनमः! कूर्माय नमः पृथिव्यैनमः। इत्यासनं दत्वा भूतनिवारणं कुर्यात् । अपसर्पंतु यॆ भूता यॆ भूता भुविसंस्थिताः यॆ भूताविघ्नकर्तारस्तॆ नश्यंतु शिवाज्ञया, अपक्रामंतु भूताद्याः पिशाचायॆच राक्षसा:! ऎतॆषामविरॊधॆन ब्रह्मकर्म समारभॆ. इत्युक्त्वा पुनःप्राणानायम्य शुभतिधौ यजमानस्य सर्वाभीष्टद्वारा महाकाळी महालक्ष्मी महासरस्वतीदॆवता प्रसादसिद्ध्यर्थं सप्तशतिस्तॊत्रजपं करिष्यॆ, तत्र
-
-
140
कालनिर्णयचंद्रिका न्यासः1 चंडिकायैनमः अंगुष्ठाभ्यां नमः। महालक्ष्यैनमः तर्जनीभ्यां नमः! महादॆव्यैनमः मध्यमाभ्यांनमः। महॆश्वर्यैनमः अनामिकाभ्यांनमः। महाविद्यायै नमः कनिष्ठिकाभ्यां नमः! दुर्गायैनमः करतलकर पृष्टाभ्यां नमः। ऎवंहृदयादिन्यासः! दुर्गायैनम इति ताळश्रयं सुदर्शनमंत्रॆण दिग्बंधः। ऒं नमॊ भगवतॆ सुदर्शनाय भीभॊ सुदर्शन दष्टं दारयदारय दुरितं हनहन पापं मथमथ आरॊग्यं कुरुकुरु हांहां हुं फट् स्वाहा इति सुदर्शनाय नमः! अध दॆवींध्यात्वा ऎकाग्रमानसस्संभाषणादि रहितॊ दिशॊ नावलॊकयन्संपूर्णवर्ण स्वरॊच्चारण तत्परः पदमात्राविभक्ति ज्ञानवान् कवचादिरहस्यांतं सप्तशतिजपं कुर्यात् ! ततॊ निवॆदनं मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरॆश्वरि1 यज्ञप्तंतु मयादॆवि परिपूर्णं तदस्तुमॆ! यदक्षरपद भ्रष्टं मात्राहीनंतु यद्भवॆत् । तत्सर्वं क्षम्यतां दॆवि नारायणि नमॊस्तुतॆ! अनॆन सप्तशतिजपॆन महाकाळी महालक्ष्मीमहासरस्वतीदॆवताः प्रियंताम् ॥ कुमारीपूजा
पुनश्चंडिकां गंधादिभिस्संपूज्य कुमारीपूजां कुर्यात् । तत्रयॊगः - कुमारीं द्विवर्षं मासन उपवॆश्याचम्य प्राणानायम्य शुभतिधौ श्रीमहाकाळी महालक्ष्मीमहासरस्वतीदॆवता प्रीत्यर्धं कुमारीपूजां करिष्यॆ प्रतिपनॆ कुमारीपूजा मंत्राक्षरमयीं लक्ष्मीं मातणां रूपधारिणीं। नव दुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहं! इत्यावाहनं! जगत्पूज्यॆ जगद्वंद्यॆ सर्वशक्ति स्वरूपिणि! पूजां गृहाण कौमारि जगन्मातर्नमॊस्तुतॆ! अनॆ नमंत्रॆण सर्वॊपचारैः पूजयॆत्! ततॊ मंत्रहीनंक्रियाहीनमितिनिवॆदनं! सर्वमंगळ मांगळ्यॆ शिवॆ सर्वार्धसाधकॆ। शरण्यॆत्र्यंबकॆ गौरि नारायणिनमॊस्तुतॆ! इति प्रार्धना! अथ द्वितीय दिनॆ पूजा! त्रिपुरां त्रिगुणां धात्रीं त्रिवर्णां ज्ञान रूपिणीं, त्रैलॊक्य वंदितांदॆवीं त्रिमूर्तिं पूजयाम्यहम्! अनॆनमंत्रॆण सर्वॊपचारान्समर्य क्षमापयॆत्! अथ तृतीयदिनॆ पूजा - काळिकांतु कळातीतां कारुण्य हृदयां शिवां! कळ्याणजननीं नित्यं कळ्याणीं पूजयाम्यहम् अनॆन मंत्रॆण सर्वॊपचार पूजां समर्प्य क्षमापयॆत्! अथ चतुर्धदिनॆ पूजा - अणिमादिगुणॊदा रामकाराद्यक्षरात्मिकां। अनंतशक्तिकां लक्ष्मीं रॊहिणीं पूजयाम्यहं! अनॆ नमंत्रॆण सर्वॊपचारान्समर्ष्य क्षमापयॆत्! अथ पंचमदिनॆ पूजा कामचारां शुभां कांतां कालचक्रस्वरूपिणीं! कामदां करुणॊदारां काळीं संपूजयाम्यहम्! अनॆनमंत्रॆण सर्वॊपचारान्समर्ष्य क्षमापयॆत्! अध षष्ठदिनॆ पूजा - चंडिकांतां चंडमायां चंडमुंड प्रभंजनीं! पूजयामि सदा दॆवीं चंडिकां चंडविक्रमांअनॆनमंत्रॆण सर्वॊपचारान्समर्ष्य क्षमापयॆत्। अध सप्तमदिनॆ पूजा - सदानंदकरीं शांतां सर्वदॆव नमस्कृतां! सर्वभूतात्मिकां लक्ष्मीं शांभवीं पूजयाम्यहम्! अनॆन मंत्रॆण सर्वॊपचारान्समर्ष्य क्षमापयॆत्! अथाष्टमदिनॆ पूजा- सुंदरीं स्वर्ण वर्णांगीं सुखसौभाग्यदायिनीं! सुभद्रजननीं दॆवीं सुभद्रं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
141 पूजयाम्यहम्! अनॆनमंत्रॆण सर्वॊपचारान्समर्प्व क्षमापयॆत्! अथ नवमदिनॆ पूजा - दुर्गमॆ दुस्तरॆकार्यॆ सर्वाभयवरप्रदॆ! दुग्गॆदॆवि नमस्तुभ्यं दुर्गाभ्यां पूजयाम्यहम्! अनॆनमंत्रॆण
सर्वॊपचारान्समर्प्य क्षमापयॆत्! ऎवं कुमार्यादिनामभिर्व्यव हृतां दॆवीं प्रतिपदादिनवम्यंतासु तिथिषु संपूज्य वक्ष्यमाणप्रकारॆण हॊमं कुर्यात् ॥ हॊमविधिः
तत्रकार:- प्राणानायम्य शुभतिधौ श्रीमहालक्ष्मीमहाकाळी महासरस्वती दॆवता प्रीत्यर्धं प्रतिपदमारभ्य नवमी पर्यंतं यःकृतस्सप्तशतिजपस्तदशांशॆन यथामिळितैर्थव्यैग्रमं करिष्य इति संकल्प्य, ततस्स्वगृह्यॊक्षविधिना स्थंडिलॊल्लॆखना द्यग्नि प्रतिष्टापनाद्याज्यभागांत मग्निमुखंच कृत्वा सप्तशतिहॊमं कुर्यात् । तत्रादौ कवचार्गळकीलकॆषु प्रतिश्लॊकं हुत्वा चंडिकायै इदं नममॆतित्यागं कुर्यात् । तथैवाध्यायांतॆ चंडिकां गंधादिभिस्संपूज्य स्वाहाचंडिकायै इदं नममॆतित्यागः! प्रथमचरित्रॆ यथॊकानिद्रव्याणि चरुमध्यॆ मॆळयित्वा, प्रतिश्लॊकं हुत्वा, प्रत्यवदानं महाकाळ्यै इदंनममॆतित्यागः: मध्यचरित्रॆ यधॊकद्रव्याणि मॆळयित्वा, प्रतिश्लॊकं जुहुयात्! महालक्ष्यै इदं नममॆति त्यागः। अध्यायांतॆ महालक्ष्मीं गंधादिभिस्संपूज्य, स्वाहामहालक्ष्यै इदं नम्मति त्यागः। उत्तमचरित्रॆ यथॊकानिद्रव्याणि मॆळयित्वा, प्रतिश्लॊकं हुत्वा सरस्वत्यै इदं नम्मति त्यागः। तथैवाध्यायांतॆ महासरस्वतीं गंधादिभिस्संपूज्य, स्वाहासरस्वत्यै इदं नम्मति त्यागः। पंचममारभ्य त्रयॊदशाध्याय पर्यंतमॆवं कुर्यात्! रहस्यॆषु सर्वाणिद्रव्याणि चरौ
मॆळयित्वा, महाकाळी महालक्ष्मीमहासरस्वती दॆवताभ्य इदं नममॆति षॊडशाध्यायः ततस्स्स्विष्टकृदादि हॊमशॆषं समाप्याग्युलंकरणंकृत्वा बलिदानं कुर्यात् ॥
अथ बलिदानं
यजमानस्सपत्नीक आचम्य, प्राणानायम्य, शुभतिधौ श्रीमहाकाळी महालक्ष्मीमहासरस्वती प्रीत्यर्धं बलिदानं करिष्यत इति संकल्प्य पुष्पाक्षतॊदकं गृहीत्वा प्रत्यॆकं बलिं निवॆदयॆत् । गणानांत्वागृत्समदॊ गणपतिर्जगति। श्री गणपति प्रीत्यर्लॆ बलिदानॆ विनियॊगः भॊभ गणॆश अत्रागच्छ, बलिंभुंक्ष्व, मां रक्ष पत्नीपुत्रपरिवारसमॆतं यजमानं रक्ष अयं बलिस्त्सॆस्वीक्रियतां।
अनॆनबलिदानॆन प्रीतस्सन् बलिंगृहाण चात्मानं रक्ष, स्वाभ्युदयकं कुरु, आयुःकर्ता क्षॆमकर्त शांतिकर्ता सुखप्रदः1 पुदस्तुष्टिदश्चैव पुत्रदश्चसुसिद्धिदः! सुप्रीतॊ वरदॊमह्यमॆतत्कर्मसमृद्धयॆ! अनॆन बलिदानॆन भगवान् गणाधिपति: प्रियतां! जातवॆदसॆ! कश्यपॊदुर्गा त्रिष्टुप् दुर्गाप्रीत्यर्दॆ बलिदानॆ विनियॊगः। भीभॊ दुर्लॆ इहागच्छ, बलिंभुंक्ष्व, मांरक्ष, पत्नीपुत्र सपरिवार समॆतं यजमानं रक्ष, अयं बलिस्त्सॆस्वीक्रियतां, अनॆनबलिदानॆन प्रीतासती बलिंगृहाणचात्मानं रक्ष, स्वाभ्युदयं कुरु! आयुःकर्री पुत्रदा च सिद्धिदा च समृद्धयॆ! अनॆन बलिदानॆन भगवतीदुर्गा प्रीयतां !
142
कालनिर्दयचंद्रिका क्षॆत्रस्यपतिर्वामदॆवः क्षॆत्रपालकॊनुष्टुप् क्षॆत्रपालक प्रीत्यर्दॆ बलिदानॆ विनियॊगः। भॊबॊक्षॆत्रपालक इहागच्छॆत्यादि अनॆन भगवान् क्षॆत्रपालकः प्रियतां! इंद्रादिलॊकपालकॆभ्यॊ बलिंदद्यात् । इंद्रंवॊ मधुच्छंद इंद्रॊ गायत्री! इंद्रप्रीत्यर्टॆ बलिदानॆ विनियॊगः भॊ इंद्र इहागच्छॆत्यादि अनॆन बलिदानॆन भगवानिंद्रः प्रियतां! हॆ अग्नॆ इहागच्चॆत्यादि! यमाय सॊमं भॊयम इहागच्चॆत्यादि
मॊषण:परा भॊ निर्वृतॆ इहागच्चॆत्यादि! इमं मॆ वरुण भॊ वरुण इहागच्छॆत्यादि, तववाय वृतस्वतॆ भॊ
वायॊ इपगच्छॆत्या! सॊमॊधॆनुं भॊ कुबॆर इहागच्छॆत्यादि, तमीशानं भॊ ईशान इहागच्छॆत्यादि! इहागच्छ, बलिंभुंक्ष, मांरक्ष, पत्नीपुत्र सपरिवार सहितममुकनामानं यजमानं रक्ष, अयं बलिस्तॆ स्वीक्रियतां, अनॆन बलिदानॆन प्रीतस्सन् बलिंगृहाण चात्मानंरक्ष, स्वाभ्युदयंकुरु आयु:कर्ता क्षॆमकर्ता .... अनॆनबलिदानॆन भगवानीशानः प्रीयतां! ऎवमॆवादित्यादिग्रहॆभ्य स्तत्तन्मंत्रमुच्चार्य बलिंदद्यात् । ततःकलशसमीपॆ गौरीमिमा स्मैरुद्राः! भॊभॊरुद्राय बलिं समर्पयामि! ऎषॊ उषा! खॊखॊ अश्विनौ अश्विभ्यां बलिं समर्पयामि॥ इंद्रं ब्रवीतुयई मंगवॆव
भाभॊस्वामिन् इहागच्छॆत्यादि! द्वारप्रदॆशॆ दीर्घतमा मामतॆय: भॊखॊ क्षॆत्रपालक इहागच्छॆत्यादि? स्थूलतरं दक्षिणासहितं दीपसंयुक्तं बलिं बहिःप्रदॆशॆ क्षॆत्रपालकाय प्रदापयॆत्। ऎवं बलिदानं कृत्वा पूर्णाहुति हॊमं कुर्यात् ॥ अथ पूर्णाहुतिहॊमः
आचम्य प्राणानायम्य शुभतिधौ श्रीमहाकाळी महालक्ष्मीमहासरस्वती प्रीत्यर्थं हॊमसंपूर्ण फलावाप्त्यर्धं पूर्णाहुतिहॊमं करिष्यॆ! सवस्त्रंसघृतं नारिकॆळ फलंगृहीत्वा समुद्रादूर्मिरितिसूक्तं पठित्वा दर्व्याग्नेजुहुयात् ततॊ वसॊर्डारां जुहूयात् ततॊग्नॆः प्रदक्षिणं कृत्वा प्रणिपत्य क्षमापयॆत्! तत आचार्य ब्रह्मर्त्विजां पूजांकृत्वा प्रतिमादानं कृत्वा दक्षिणांदत्वा तत्कृत जपहॊमबलिदानादिजनित फलं प्रतिगृह्य कलशॊदकं पात्रांतरॆगृहीत्वा यजमानस्यशिरसि, समुद्रज्यॆष्ठाः! पवमानस्सुवर्जन इत्यादिभिर्मं एर्मार्जयित्वा अग्नॆनयॆतिमंत्रॆणाग्नॆः प्रदक्षिणंकृत्वा नमस्कुर्यात् । ततॊ यजमानस्सपत्नी कॊग्नॆ: पश्चात्र्पाट्मुखस्तिष्ठन्, प्रार्धयॆत् वैश्वानरनमस्तॆस्तु मयार्चितहुताशन दॆवानां दॆवतानां च भुक्तिदॊसि महामफॆ गच्छगच्छसुरश्रॆष्ठ स्वस्थानं परमॆश्वर यत्र ब्रह्मादयॊदॆवास्तत्रगच्छ यथासुखं । बुद्धिं च विपुलां दत्वा पुनरागमनायच! ततॊ यथाशक्ति ब्राह्मणान्सुवासिनीश्च पूजयित्वा स्वयं भुंजीयादित्यलंभूयसा॥
इति श्री कालनिर्णयचंद्रिकायां नवरात्रिषु दॆवी पूजा प्रयॊगः
143
अथ हॊमद्रव्याणि
कुंकुमं कूष्मांडं इक्षुखंडं शिखासहितनारिकॆळा: कदळीफलं पूगीफलं तांबूलदळं मधुपुष्पं महिसाक्षि शतपत्रपत्रं जटामांसि रक्तचंदनं तक्कॊलं नागकॆसरं श्री गंधं कस्तूरी कर्पूरं मालतीपुष्पं खर्जूरं उशीरं इतिहॊमद्रव्याणि॥
कार्तिक शुक्ल प्रतिपन्निर्णयः अथ कार्तिक शुक्लप्रतिपन्निर्गीयतॆ - साबल्युत्सवॆ पूर्वविधाग्राह्या पूर्वविद्दा प्रकर्तव्या शिवरात्रिर्बलॆर्दिनमिति पद्मपुराणवचनात् बल्युत्सवं च पूर्वॆद्युरुपवासवदाचरॆदिति माधवाचार्य वचनाच्च, पुराणसमुच्चयॆपि - ऊर्जादि: पूर्वविधाया तस्यां रात्रि महामुनॆ बलॆः पूजाप्रकर्तव्या दैत्यराज पतॆर्नरैगिति! ऊर्जादि: कार्तीक शुक्लप्रतिपत्! अत्र पूजाविधिर्भविष्यॊत्तरपुराणॆभिहितः कृत्वैतत्सर्वमॆवॆह रात्रॆ दैत्यपतॆर्चलॆ: पूजां कुर्यान्नृपस्साक्षा द्भूमौ मंडलकॆशुभॆ बलिमालिख्य दैत्यॆंद्रं वर्णकै: पंचरंगकै:! सर्वाभरणसंपूर्णं विंध्यावळ्यासहस्थितं! कूष्मांडबाणजंभॊरु मयदानवसंयुतं! संपूर्ण हृष्टवदनं किरीटॊत्कटसंकुलं। द्विभुजंदैत्यराजं च कारयित्वा नृपस्स्वयं! गृहस्यमध्यशालायां विशाखायां ततॊर्चयॆत्! लॊकाश्चापि गृहस्यांत श्शय्यायां शुक्लतंडुलैः संस्थाप्यबलिराजंतं फलैः पुष्पॆश्च पूजयॆत्! बलिमुद्दिश्य दीयंतॆ दानानि कुरुनंदन यानितान्यक्षयान्याहुर्मयै तत्संप्रदर्शितं! यदस्यां दीयतॆदानं स्वल्पं वा यदिवा बहु! तदक्षय्यं भवॆत्सर्वं विष्णॊ: प्रीतिकरं परमिति ॥ गॊपूजा
अस्यामॆव प्रतिपदि पूर्वविधायां गॊपूजाकार्या तदुक्तं स्मृत्यंतरॆ- या कुहूः प्रतिपन्मिश्रा तत्रगाः पूजयॆन्नृपः पूजनात्रीणिवर्धंतॆ पूजागावॊ महीपतॆ रिति. ब्रह्मांडपुराणॆति- दर्शविद्दा गृहीतव्या प्रतिपत्पूजनॆ गवां परविद्दा प्रशस्तास्यादभ्यंगादिमहॊत्सव इति. दॆवलॊपि - प्रतिपद्दर्श संयॊगॆ क्रीडनंतु गवां मतं परविद्रॊतु यः कुर्यात्पुत्रदार धनक्षय इति! ’अन्यच्च- भद्रायां गॊकुलक्रीडा नरॆशॊपि विनश्यतीति! भद्राद्वितीया। यत्तु वचनं प्रतिपत्परविद्दार पूज्यासापूजनॆ गवां! नीराजनॊत्सवाभ्यंगॆ दर्शविद्दां परित्यजॆदिति/ तत्पूर्वद्युश्चंद्रदर्शनसंभवविषयं तत्र
चंद्रदर्शनॆ दॊषदर्शनात्! अत ऎव पुराणसमुच्चयॆ- गवांक्रीडादिनॆ यत्र रा दृश्यॆत चंद्रमाः! सॊमॊ राजा पशूनंति सुरभी: पूजकांस्तथॆति। दिनद्वयॆसायाह्न व्यापित्वॆ पराग्राह्या! तथा पुराणसमुच्चयॆ- वर्धमानतिफॊनंदा यदासार्ध, यामिका, द्वितीया वृद्धिगामित्वादुत्तरा
तत्रचॊच्यत इति) स्मृत्यंतरॆपि- त्रियामिकादर्शतिथि र्भवॆच्चॆत्साहीत्रियामा प्रतिपद्विवृद्धा! दीपॊत्सवॆ सामुनिभिः प्रदिष्टा ततॊन्यथा पूर्वयुताविधॆयति अत्र गॊपूजा विधिरुच्यतॆ/ स्कांदॆ- प्रातर्गॊवर्धनं
144
कालनिर्णयचंद्रिका पूज्य द्यूतंवापि समाचरॆत्! पूजनीया स्तथागावः पूज्यॊ वाहनदॊहनमिति! गॊवर्धनश्च गॊमयॆ चित्रॆवाकार्य:: तग्रपूजामंत्रः - गॊवर्धनधराधार गॊकुलत्राणकारण! बहुबाहुकृतच्चायॊ गवांकॊटि प्रदॊभव इति गॊपूजामंत्रॊच त तैवाभिहिता-लक्ष्मीर्या सर्वलॊकानां धॆनुरूपॆण संस्थिता। घृतंवहति यज्ञाग्गॆ ममपापं व्यपॊहतु। अग्रतस्संतु मॆ गावॊ गावॊ मॆ संतुपृष्ठत: गावॊ
मॆहृदयॆ संतु गवां मध्यॆवसाम्यहं इलि! तत्रस्कंदपुराणं- ततॊपराष्ट्रसमयॆ पूर्वस्यां दिशिभारत। मार्गपालिं प्रबध्नीयात्तुंगॆस्तंभॆडपादपॆ! कुशकाशमयींदिव्यां लंबकैर्बहुभिर्मुनॆ रक्षयित्वा गजानश्वान् सायमश्वांसरॆनवै कृतॆ हॊमॆ द्विजॆंद्रिस्तु बड्निया न्मार्गपालिकाः! नमस्कारं ततः कुर्यान्मंत्रॆणानॆनसुव्रत, मार्गपालिनमस्तॆस्तु सर्वलॊकसुखप्रदॆ! विधॆयैः पुत्रदाराद्यैः पुनरॆहि प्रजस्वमॆ! नीराजनं च त व कार्यं राष्ट्रजयप्रदं! मार्गपालितलॆनॆतं यांति गावॊगजावृषाः राजानॊ राजपुत्राश्च ब्राह्मणा श्शूद्रजातयः1 मार्गपालिं समुल्लंघ्य नीरुजस्स्यु स्सुखान्विता
इति! तळैव घटिकाकर्षणमपि कार्यं! तदुक्तमादित्य पुराणॆ- कुशकाशमयीं कुल्यादटि कां सुदृढं नवां! तामॆकतॊ राजपुत्राहीनवर्णा स्तथान्यत:! गृहीत्वा कर्षयॆयुस्तां यथासारं मुहुर्मुहु: यॆ यत्रहीन जातीनां जयॊराज्ञस्तुवत्सरं! जयचिह्नमिदं राजा विदधीत प्रयत्नत इति॥ आकाशदीपः
अतैव प्रतिपद्याकाशदीपारंभ: कार्यः तदुक्तं पुराणसमुच्चयॆ - ऊर्जादिं तिलतै लॆन सायंकालॆ समागतॆ! आकाशदीपं यॊ दद्यान्मासमॆकं निरंतरं! महतीं श्रियमाप्नॊति रूपसौभाग्यसंपद इति, ऊर्जादिः कार्तिकशुक्लप्रतिपत्! तामारभ्यॆतिशॆषः। स्मृत्यंतरॆ- आश्वयुज्या मतीतायां यावद्राजॆंद्रकार्तिकी! तावद्दीपप्रदस्यॊक्तं फलं राजॆंद्रशाश्वतमिति! ब्रह्मांड पुराणॆति तुलायां तिलतैलॆन सायंसंध्यासमागमॆ! आकाशदीपं यॊ दद्यान्मासमॆकं निरंतरं! सश्रीकाय श्रीपतयॆ सियानवियुज्यत इति। तुलायामतीतायामित्यर्ध:! तळैव दीपप्रदान स्थानान्यभिहितानि चतुष्पथॆषु रथ्यासु ब्राह्मणावसधॆषु च1 वृक्षमूलॆषु गॊप्लॆषु कांतारॆ गह्वरॆषु च दीपदाना तार्तिकादिं शाश्वतं पदमश्नुत इति। कार्तिकादिं कार्तिशुक्ल प्रतिपत्ता मारभ्यॆत्यर्धः भविष्यॊत्तरॆपि - ततः
प्रदॊषसमयॆ दीपान् दद्याच्छ कार्तिकॆ ब्रह्म विष्णुशिवादीनां भवनॆषु मरॆषुचॆति । अत्र दीपदानफलं स्कांदॆ धर्मखंडॆ- कार्तिक्यां दीपदानस्य तिलपात्रस्यदानतः! आकाशदीपदानस्य फलमाकाशसम्मितं! घटिकाचार्धघटिका यामंयामार्धमॆववा! द्वियामं यामत्रितयं चतुर्यामं दिनक्षयॆ! सर्वपापविशुद्धात्म सयातिहरिमंदिरं। दीपवन्निर्मलतनु स्तद्वच्छायासमन्वितः। उन्नतां कीर्तिमाप्नॊति वंशॊन्नतकरःपुमानिति! महाभारतॆपि विशॆषॊदर्शितः- तैलॆनाश्वयुजॆमासि दीपमाकाशवर्तिनं! डॊलास्थं हरयॆदत्वा महतीं श्रियमाप्नुयादिति! तद्विधिश्च ब्रह्मपुराणॆदर्शितः - दिवाकरॆ प्राचलमौळिभूतॆ गृहाददूरॆ पुरुषप्रमाणं! यूपाकृतं यज्ञय वृक्षदारु मारॊप्य भूमावधतस्यमूर्था!
145
कृत्वा चतस्राष्टदळाकृतिस्तु याभिर्भवॆदष्टदिशानुसारि। तत्कर्तिकायांतु महाप्रकाशॊ दीपःप्रदॆयॊ दशगास्तथाष्ट्रा! निवॆद्यधर्माय हरायभूम्यै दामॊदरायाप्यधधर्मराजॆ! प्रजापतिभ्यस्त्वथसत्पितृभ्यॊ भूतॆभ्य ऎवाखिललॊक पॆभ्य इति! यख्यवृक्षा याषीय वृक्षाः तॆ च स्मृत्यंतरॆदर्शिताः - पलाशख दिराश्वत वैकंकतशमीवटा! वॆणू दुंबरबिल्वाद्या याषीयास्तरवॊविदुरिति। स्मृत्यंतरॆत्वन्यॊमंत्र उक:-
दामॊदर नमस्तॆस्तु कार्तिकॆदॊषयासह प्रदीपं तॆ प्रयच्छामि नमॊनंताय वॆधस इति! दॊषारात्रि: । इतिकार्तिकशुक्लप्रतिपन्निर्णयः। अन्यमास प्रतिपत्सु न कश्चिद्वतादि विशॆषॊस्माभिरृष्टः ।
यदिकश्चित्स्यात्तर्षि प्रतिपद्यमावास्यति युग्मवाक्यॆन पूर्वविधायामॆव कार्य: नकादिव्रतविशॆषॆतु तत्काल व्यापिनी ग्राह्यॆति राद्धांत ऎव पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वपि प्रतिपत्सु वप्नॆस्तिथिपतित्वा त्तस्य पूजाकार्या, तदुक्तं वह्निपुराणॆ- प्रतिपद्यग्निपूजास्या द्वितीयायांतु वॆधसः दशम्या मंतकस्यापि षष्यं पूजा गुहस्यच! चतुर्यां गणनाथस्य गौर्यास्त त्पूर्ववासरॆ! सरस्वत्यानवम्यां च सप्तम्यां भास्करस्यच! अष्टम्यां च चतुर्दश्यामॆकादश्यां शिवस्यच! द्वादश्यांच त्रयॊदश्यां हरॆश्चमदनस्यचशॆषादीनां फणीशानां पंचम्यां पूजनंभवॆत् । दर्शॆपितूणां चंद्रस्य पूर्णिमायां विशॆषत इति॥
इति श्री कालनिर्णयचंद्रिकायां प्रतिपन्निर्णय:
द्वितीया निर्णयः अथ द्वितीया निर्णीयतॆ - सा तृतीययुता ग्राह्या युग्माग्निरिति युग्मवाक्यात्! विष्णुधर्मॊत्तरॆपि ऎकादश्यष्टमी षष्टी द्वितीया च चतुर्दशी त्रयॊदश्यप्यमावास्या उपॊष्यास्स्यु: परान्विता इति! व्यासॊपि - तृतीयया युताकार्या द्वितीया नतुपूर्वयॆति! ननु प्रतिपत्सद्वितीयास्या द्वितीया प्रतिपद्युतॆ त्यापस्तंबॆन प्रतिपथ्वतीययॊ र्युग्मत्वाभिधानात् तृतीयैकादशी षष्ठी तथा चैवाष्टमीतिथि:1 वॆधादधसाद्धन्युस्ता उपवा सॆतिथिस्विमा इति वसिष्ठवचनॆन तृतीयायुक्ताया निषॆधाच्छ युग्माग्नीत्यादि वचनानां विरॊध इतिचॆन्न प्रतिपद्द्वितीयायुग्मस्य पदविद्दानिषॆधस्य च यमद्वितीया अशून्य शयन व्रत विषयत्वात् ॥
उमाशिवाग्निपूजा
तत्र चैत्रशुक्ल द्वितीयाया मुमाशि वाग्निपूजा तथाच दॆवी पुराणॆ- उमां शिवं हुताशं च द्वितीयायां प्रपूजयॆत् । हविष्यमन्नं नैवॆद्यं दॆयं गंधार्चकान्वितं! फलंप्राप्नॊति विप्रॆंद्र सर्वक्रतुसमुद्भवमिति, नन्वस्मि न्वचनॆ चैत्रशुक्ल इतिपदादर्शनात् द्वितीयायामिति सामान्यॆनाभिहितत्वाच्च कथं चैत्रशुक्ल द्वितीयायामित्युच्यतॆ सत्यं वचनांतरॆ चैत्रशुक्ल द्वितीयाया मिति पदस्य विद्यमानत्वात् तथा च भविष्यॊत्तरपुराणॆ- चैत्रशुक्लद्वितीयाया मुमापूजाफलार्धिभिः
146
कालनिर्णयचंद्रिका शिवपूजाग्निपूजा च कर्तव्या मुनिसत्तमॆति । ब्रह्मांड पुराणॆपि - द्वितीयायां मधौमासि शुक्लपक्षॆधराधिप शिवमग्निमुमांचैव पूजयॆत्रयतॊनर इति! मधुच्चेत्र: इति चैत्रशुक्लद्वितीया॥ आषाढशुक्लद्वितीया
आषाढशुक्ल द्वितीयायां पुष्यनक्षत्र युक्तायां रथॊत्सवः कार्यः तदुर्तं नृसिंहपुराणॆ आषाढस्य सीतॆपक्षॆ द्वितीयापुष्यसंयुता। तस्यां रथॆ तमारॊप्य रामं वै भद्रयासह यात्रॊत्सवं प्रवर्याथ प्रीणयीत द्विजान् बहूनिति। प्रभासखंडॆपि - शुचौसितॆ द्वितीया चॆद्गुरुभॆणसमन्विता। भद्रया सह वै रामं तस्यामारॊप्यवै रथॆ पौरजानपदै स्सर्वैर्वीजवृद्दे स्तपॊधनैः1 भॆरी मृदंगसहितं कुर्याद्यात्रामहॊत्सवमिति । शुचिराषाढमासः गुरुभं पुष्यनक्षत्रं यद्यस्याषाढशुक्लद्वितीया पुष्यनक्षत्रॆणानन्विता तथापि कॆवलतिधौवा कार्यं! तथा च स्कांदॆ- ऋक्षाभावॆ तिधौ कार्यं रथयात्रा महॊत्सवमिति! इत्याषाढ शुक्लद्वितीया । अशून्यशयनव्रतं
अथ श्रावणादिचतृषुमासॆषु कृष्णपक्षद्वितीयासु चतसृष्वशून्यशयन व्रतं कुर्यात् । तदुक्तं स्कांदॆ- नभु प्रभृतिमासॆषु कृष्णाष्वॆवचतृष्वपि. द्वितीयासु नरः कुर्यादशून्यशयन व्रतमिति! नभःप्रभृतिषु श्रावणादि मामॆषु तत्रपूर्वविधाग्राह्या, तथा च संवर्त: कृष्णाष्टमी बृहत्तल्पा सावित्रीवट पैतृकी! स्मरत्रयॊदशीरंभा उपॊष्याः पूर्वसंयुता इति बृहत्तल्पा अशून्यशयन द्वितीया! सावित्री ज्यॆष्ठपौर्णमासी! वटपैतृकी ज्यॆषामावास्या, स्मरत्रयॊदशी अनंगत्रयॊदशी सा चैत्रशुक्ला! रंभा ज्यॆष्ठशुक्लतृतीया। ऎता: पूर्वसंयुता ऎवॊपॊष्या: अत्रॊपवासशब्रा व्रतपरः! यत्तुवचनं चतृष्वसितपक्षॆषु मासॆषु श्रावडादिषु! अशून्याख्यव्रतं कुर्यात्सजयायां विधूतय इति! सजया तृतीयायुक्ता! तस्यांविधूदयॆ चंद्रॊदयॆ अशून्यशयनव्रतं कुर्यादित्यर्धः तद्दिनद्वयॆ परमवृध्या चंद्रॊदय व्यापित्वॆन तिथॆरर्पत्वात्तद्विषयमित्यव गंतव्यं- खर्वदर्पौ परौ कार्यावितिव्याघ्रपादॆन दर्पतिथॆ: परयुताया ऎव ग्राह्यत्वाभिधानाल्! दॆवलॊपि- यदा दिनद्वयॆभद्रा वर्ततॆचॆद्विधूतयॆ! तदाग्राह्या परैवस्यादशून्यशयनव्रत इति! भद्राद्वितीया॥
यमद्वितीया - अथ कार्तिकशुद्धद्वितीया यमद्वितीया सा च पूर्वविधाग्राह्या तथा च लघुहारीतः - कार्तिकॆशुक्लपक्षॆतु द्वितीया यमसंयुता साग्राह्या पूर्वसंयुक्ता पूजयॆ द्भानुजं नृपॆति, प्रभासखंडॆपि - भ्रातृ द्वितीयारंभास्या त्सावित्रीवट पैतृकी! पूर्वविधैव कर्तव्या न परातु कदाचनॆति! भ्रातृद्वितीया यमद्वितीया अस्या यमद्वितीयासंज्ञा भविष्यत्पुराणॆभिहिता: श्रावणॆ कलुषा नाम तथाभाद्रॆ च निर्मला अश्विनॆ प्रॆतसंचारा भजॆयाम्यकाम तॆति भद्राद्वितीया, संकलुषॆत्यादि चतृष्वपि संबध्यतॆ नारदीय पुराणॆ विशॆषॊ दर्शितः - कार्तिकॆ शुक्लपक्षॆतु द्वितीयायां युधिष्ठिर य यमुनया पूर्वं भॊजितस्स्वगृहॆर्चितः अस्यामॆव महॊत्सग्गॆ नारकॆयास्तुतर्पिता:
147
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता पापॆभ्यॊ विप्रमुक्तास्तॆ मुक्तास्सर्वॆ निबंधनात्। तॆषां महॊत्सवॊवृत्तॊ यमराष्ट्र सुखावहः अतॊ
यमद्वितीयॆयं त्रिषुलॊकॆषु विश्रुता! अस्यां निजगृहॆ राजन्नभॊक्तव्यं ततॊ बुदै:! स्नॆहॆन भगिनीहस्ता द्भॊक्तव्यं पुष्टिवर्धनं! दानानि च प्रदॆयानि भगिनी भ्यॊ विधानतः! सर्वालंकारवस्तान्नपूजा सत्कारभॊजनैः। सर्वाभगिन्यस्संपूज्या अभावॆ प्रतिपत्रका इति! प्रतिपत्रका इत्यत्र मातृभगिन्य इत्युक्तं
हॆमाद्रिणा अतऎव प्रभासखंडॆ- भगिनीमातृभगिनी तथापितृस्वसाहिवा! मातुलस्य सुतावा पूर्वभावॆपरापरा! भगिन्यादिकहस्ताच्च भॊक्तव्यं युग्मकॆ तिथाविति, युग्मतिथिर्वितीयातिधिः, भगिनीगृहभॊजनॆ फलमाह दीपिकायां - यस्यां तिथॆयमुनया यमदॆवराज स्संभॊजितः प्रतिजगत्स्वसृसौहृदॆन तस्यां स्वसाकरतलादिहयॊभुनक्ति प्राप्नॊतिरत्नधनधान्यमनुत्तमंस इति. ब्रह्मांडपुराणॆतु द्वयॊरपि फलमभिहितं - यातुभॊजयतॆनारी भ्रातरं युग्मकॆ तिधौ पूजयित्वा यमं सम्यक् नसावैधव्यमाप्नुयात् । भ्राताप्यायुष्यमतुलं लभतॆ स कळत्रक इति. अत्र यमपूजाकालस्स्कंद पुराणॆ दर्शितः - मास्यूर्णॆशुक्लपक्षॆतु द्वितीयायां तिधौ नरः । सद्यांस्नात्वा ततस्सम्यगपराफ्तार्चयॆद्यम मिति. ब्रह्मांडपुराणॆपि - ऊर्णॆशुक्लद्वितीयायामपराफ्टॆर्चयॆद्यमं॥ स्नानं कृत्वाभानुजायां यमलॊकं स पश्यति भानुजा यमुनानदी, नारदॊपि- ऊर्णॆशुक्लद्वितीयाया मपराष्टार्चितॊ यमः महिषासनमारूढ दंडमुद्गरपाणिभिः । वॆष्टितः किन्नरैर्यक्यै स्तस्मैयच्छति वांछितमिति । अत्रापराष्ट्रः पंचधाविभक्तस्याह्नश्चतुर्थॊ भागः । अक्षयत्कॆश्चिद्यमपूजा मध्याह्नॆ कार्यॆत्युक्तं । ऊर्णॆ शुक्लद्वितीयायां स्नात्वा नियतमानसः पूजयॆत्रॆतराजंतं मध्याह्नॆ स्वसृभिस्सहॆति । स्वसारॊभगिन्यः तन्मंदं यमस्य पितृपतित्वादपराष्ट्रः पितृणामित्यपराहकाल स्यैव पितृणां मुख्यकालत्वातादृग्विधायक वचनांतरादर्शनाच्च । अतश्चापराव्ला यमुपूजा कार्यॆतिसिद्धं!
यद्वा क्षयवशाद्दिनद्वयॆव्यपराष्ट्र व्याप्त्यभावॆ परॆद्युर्मध्याह्न व्यापिनी ग्राह्यॆतिवा वॆदितव्यं ; नारदस्तु चित्रगुप्तादीनपि पूजयॆदित्याह- यमं च चित्रंगुप्तं च यमदूतांश्च पूजयॆत् । अर्घ्यश्चात्र प्रदातव्यॊ यमायसहतद्गणैरिति । अर्घ्यमंत्रॊमार्कंडॆयॆन दर्शितः - ऎह्यॆहि वै कर्तनपाशहस्त कालामरॆशांतकलॊकपाल । भ्रातृद्वितीयाकृतदॆवपूजां गृहाणचार्यं भगवन्नमस्त इति । अन्नदानमंत्रश्च तळैवॊक्तः - भ्रातस्तवानु जाताहं भुंक्ष भक्तमिदं शुभम् । प्रीतयॆमर राजस्य यमुनाया विशॆषत इति । अत्रयमपूजाफलमाह दॆवल: - ऎवं यमद्वितीयायां
पूजयॆ द्यस्तु वै यमं समुक्तस्सर्वपापॆभ्य स्सूर्यलॊकॆ महीयत इति । इति यमद्वितीया निर्णयः । अन्यमास द्वितीयासु कश्चिद्र्वतविशॆषॊ नास्माभिर्घृष्टः यदिकश्चित्स्याति युग्माग्नीति युग्मवाक्यॆन परविद्दायामॆव कार्यः पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वपि द्वितीयासु वॆधनस्तिथिपतित्वा त्तन्य पूजाकार्या द्वितीयायांतु वॆधस इति पूर्वॊदाहृत वह्निपुराणवचना दित्यलं भूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां सर्वद्वितीयानिर्णयः
148
कालनिर्णयचंद्रिका
तृतीयानिर्णयः अध तृतीया निर्णीयतॆ - सा परविद्दा ग्राह्या तदुक्तं बृहन्नारदीयॆ- ऎकादश्यष्टमी षष्टी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च व्रतादिषु मुनीश्वरा! । परविद्दाः प्रशस्तास्स्यु र्नग्राह्या: पूर्वसंयुता इति । ब्रह्म कैवर्तीपि चतुर्डी सहिताया च सा तृतीयाफलप्रदॆति आपस्तंबॊपि - चतुर्दी सहितायाचसा तृतीया फलप्रदा । अवैधव्यकरी स्त्रीणां पुत्रसौभाग्यदायिनीति आदित्यपुराणॆपि - अष्टम्यॆकादशी षष्ठी तृतीया च चतुर्दशी 1 कर्तव्याः पूर्वसंयुक्ताः पराः पूर्वणसंयुता, इति । ननु युग्माग्नीति युग्मवाक्यॆ तृतीयाद्वितीयायुता ग्राह्यॆत्युक्तं तॆ पूर्वॊदाहृत बृहन्नारदीय ब्रह्मवैवर्तापस्तंबवचनानां विरॊध इति चॆन्न युग्मवाक्यस्यरंभाव्रत विषयत्वात् ; तथा च ब्रह्मकैवं - रंभाभ्यां वर्जयित्वातु तृतीयां द्विजसत्तम । अन्यॆषु व्रतकार्यॆषु गणयुक्ता प्रशस्यत इति गुणश्चतुर्थ, स्कांदॆपि - कृष्णाष्टमी बृहत्तल्पा सावित्रीवट पैतृकी । स्मरत्रयॊदशी रंभा पूर्वाग्राह्या प्रतादिष्विति, पूर्वाः पूर्वसंयुताः पुनरपि तळैव द्वितीययातु विधाचॆत् तृतीया न कदाचन । कर्तव्याप्रतिभिस्तात धर्मकामार्थतत्परैः । विहायैकां तु रंभां च तृतीयां पुण्यवर्धनीमिति । आदित्यपुराणॆवि - बृहत्तल्पा तथारंभा सावित्री वट पैतृकी । कृष्णाष्टमी च भूता च कर्तव्यासम्मुखातिथिरिति भूताचतुर्दशी सा कृष्णपक्षगता कृष्णपक्षॆ पूर्वविद्दा अष्टमी च चतुर्दशीति बृहन्नारदीयात् अतॊ रंभातृतीया पूर्वयुतैव कार्या रंभा व्रतादन्यत्र ग्वितीयायुतायां प्रत्यवायॊ ब्रह्मवैवर्त् दर्शितः तृतीयातु न कर्तव्या द्वितीयासहितॊ विभॊ ! द्वितीया सहितांतांतु यः करॊति नराधमः । संवत्सरकृतॆनॆह नरॊ धर्मॆण मुच्यत इति पुराणसमुच्चयॆपि - द्वितीया शॆषसंयुक्तां तृतीयां कुरुतॆतु यः । सयाति नरकं घॊरं कालसूत्रं भयंकरमिति, स्कांदॆपि - द्वितीया शॆषसंयुक्तां या करॊति विमॊहिता । सा वैधव्यमाप्नॊति प्रवदंति मनीषिण इति ननु द्वितीयावॆधः कियानिकि चॆ तृत्यमुच्यतॆ मुहूर्तत्रयपरिमित इति ब्रूमः - उदयॆ पूर्वयातिथ्या विध्यतॆ त्रिमुहूर्तकै: - सायंतूत्तरया तद्वन्न्यूनयातु न विध्यत इति पूर्वस्मिन्वॆध प्रकरणॆ उक्तत्वात् । ऎवं द्वितीया सहित तृतीयाकरणॆ दॊषं प्रदर्श्व चतुर्धियुतायां फलाधिक्यं च प्रदर्शितं भविष्यत्पुराणॆ - तृतीयां गणसंयुक्तां या करॊति प्रतादिषु । सा पुत्रपौत्र संपद्भिर्मॊदतॆ शिवमंदिर इति । यदा पूर्वॆद्युरुदयानंतरं द्वितीया त्रिमुहूर्तावर्ततॆ परॆद्यु रुदयानंतरं द्वितीया त्रिमुहूर्तावर्ततॆ परॆद्युः क्षयवशादुदयादर्वागॆव तृतीयासमाप्यतॆ चॆत्त दातृतीयाया द्वितीया वॆधितत्वात्तत्रदॊष बाहुळ्यदर्शनाच्च तृतीया
विहितानां रंभाव्रता दन्यॆषां प्रतानां लॊपॆ प्राप्तसति कथमित्य पॆडितॆ स्मृत्यंतरॆभिहितं - रंभातृतीया पूर्वास्या दुत्तरास्याद्र्वतांतं । परॆष्ठिनास्तिचॆत्पूर्व विद्दाप्यस्तु प्रतांतर इति । ऎवं सामान्यतस्तृतीया निर्णयमभिधाय विशॆषतश्चॆत्रादिषु तृतीया निर्णीयतॆ ॥
149
मासगौरीव्रतं
तत्र चैत्रशुक्ल तृतीयायां मासगौरी व्रतं कुर्यात् तदुक्तं स्कांदॆ- चैत्रशुक्लतृतीयायां गौरीं तावत्रपूजयॆत् । यावन्मासॊ भवॆन्नित्यं नारीपति मतीसदॆति । भविष्यत्पुराणॆपि - या शुक्ला चैत्रमासस्य तृतीया नृपसत्तम । गौरीव्रतं तदारभ्य कुर्यादामाधवाग्निकादिति, आमाधवाग्निकाद्वैशाख शुक्ल तृतीयापर्यंतमित्यर्धः । अत्रापि तृतीया चतुर्धियुता ग्राह्य गौरी व्रतत्वात् मुहूर्तमात्रं सत्वॆपि दिनॆ गौरी व्रतंचरॆदिति स्मृत्यंतरवचनात् । अस्यामॆव
ईश्वर संयुतामुमां संपूज्य डॊलॊत्सवं कुर्यात् । तधाच दॆवी पुराणॆ- तृतीयायां यजॆद्दॆवीं शंकरॆण समन्वितां । कुंकुमागरुकर्पूर मणिवस्त्र सुगंधकै: । सर्गंधधूपदी पैश्च दमनॆन विशॆषतः । आंदॊळयॆत्ततॊवत्स शिवॊ मातुष्टयॆ सदा ।
रात्रा जागरणं कार्यं प्रातग्गॆया च दक्षिणा! हॊमवस्तॊन्न पानानि तांबूलानि प्रजस्तथॆति ॥
सौभाग्यशयनव्रतं
अतैव सौभाग्यशयनव्रतमुक्तं, मत्स्यपुराणॆ - वसंतमासमासाद्य तृतीयाया मुमाप्रियं । सौभाग्यशयनं कार्यं स्त्रीभिः पुत्रसुखॆप्पुभिरिति, अत्रापि परयुतैव कार्या अस्यापि गौरी व्रतत्वात् । इयमॆवॊत्त माह्वयमन्वादि: उत्त माह्वयमन्वादिस्तृतीयाशौक्लिकी मधा वितिवक्ष्यमाणत्वात्, तन्निर्णयंतु पुरतषण्णवति श्राद्ध प्रकरणॆ वक्ष्यामः अक्षतु यामन्वादि तिथयस्तासां तत्तत्तिथि निर्णयॆ नाममात्रमॆवॊच्यतॆ नतु निर्णयः इति चैत्रशुक्ल तृतीयानिर्णयः ॥ . अक्षतृतीया
अथ वैशाखशुक्लतृतीया अक्षतृतीयॆत्युच्यतॆ तत्र कश्यपः - वैशाखॆ च तृतीयाया साक्षमापरिकीर्तिता । तस्यां वै विप्रमुख्यॆभ्यॊ धर्मप्रीत्याप्रयच्छति! पादुकॊपानहौछत्रं दध्यन्नंकरकं तथा । व्यजनं गंध पुष्पाद्यं दत्वा स्वर्गफलं लभॆदिति, अत्रापि गौरीपूजाकार्यॆत्युक्तं दॆवी पुराणॆ गौरीपूजाप्रक्रमॆ- तृतीयायां तु वैशाखॆ रॊहिण्यर्कॆ प्रपूज्य च । उदकुंभप्रदानॆन शिवलॊकॆ महीयत इति, भविष्यत्पुराणॆ - उदकुंभास्सकरका न्सान्नेस्सर्वर सैस्सह । यवगॊधूमचणका नृक्तुदध्यॊदनं तधा गैष्मिकं सर्वमॆवात्र सस्यंदानॆ प्रशस्यत इति अत्रॊदकुंभदानमंत्रॊ हॆमाड्रा दर्शितः - ऎषधर्मघटॊदत्तॊ ब्रह्म विष्णु शिवात्मकः । अस्य प्रदानात्तृप्यंतु पितरॊपि पितामहा ! गंधॊदक तिलैर्मिश्रं सान्नंकुंभं फलान्वितं । पितृभ्यस्संप्रदास्यामि ह्यक्षय्यमुपतिष्ठ त्विति इयं गौरीव्रतॆ चतुर्जयुताग्राह्या तदाहापस्तंबः - चतुर्थि संयुताया वै सातृतीयाफलप्रदा। अवैधव्यकरी स्त्रीणां पुत्रसौभाग्यदायिनीति, आदित्यपुराणॆति - अष्टम्यॆकादशीषष्ठी तृतीया च चतुर्दशी । कर्तव्याः परसंयुक्ता: पराः पूर्वॆणसंयुता इति, भविष्यत्पुराणॆपि - तृतीयांगणसंयुक्तां
150
कालनिर्णयचंद्रिका
या करॊति व्रतादिषु । सा पुत्रपौत्रसंपद्भिर्मॊदतॆ शिवमंदिर इति गणश्चतुर्थि नारदीयॆपि - गौरी विनायकॊपॆता रॊहिणी बुधसंयुता । विनापि रॊहिणी यॊगा त्पुण्यकॊटि प्रदासदॆति गौरीतृतीया विनायक श्चतुर्दी ऎवं चतुर्दी सहित तृतीयायां फलाधिक्यं प्रदर्श द्वितीयासहित तृतीयायां दॊषः प्रदर्श्यतॆ। तत्र स्कंदपुराणं - तृतीयातु न कर्तव्या द्वितीयासहिता तिथिः । या करॊति विमूढा स्त्रीपुरुषॊ वा शिखिध्वज । द्वितीयासंयुतांतात पूर्वपुण्या द्विलुप्यतॆ । विधवात्वं दुर्भगात्वं भवॆन्नास्यत्र संशयः । कळाकाषापि वा यत्र द्वितीया संप्रदृश्यतॆ । सातृतीया न कर्तव्या कर्तव्या गणसंयुता । यदीच्छॆत्परमं पुण्यं व्रतकराशिखध्वजॆति, वसिष्णॊपि - वैशाखॆ शुक्लपक्षॆतु तृतीया रॊहिणीयुता । दुर्लभा बुधवारॆण सॊमॆनापियुता तथा । रॊहिणी बुधयुक्तापी पूर्वविदा विवर्जिता । भक्त्याकृतापि मांधातः पुण्यंहंति पुराकृतमिति, पूर्वविद्दाकरणॆ च ज्यॊतिश्शास्तॆ विशॆषॊ दर्शितः - वैशाखस्य तृतीयांतु पूर्व विद्दां करॊति चॆत् । हव्यं दॆवा न गृहंति कव्यं च पितरस्तथॆति, नारदॊपि - शुक्लातृतीया वैशाखॆ परविद्दा प्रशस्यतॆ ! पूर्वविद्धदिनॆदत्तं पितृणांनॊपतिष्ठत
इति, तत्रापि मध्याह्नव्यापिनीग्राह्या तथाच भविष्यॊत्तरपुराणॆ - तृतीया माधवॆमासि शुक्लपक्षॆ खगाधिप । मध्याह्नव्यापिनीग्राह्या पितृपूजाफलॆप्पुभिरिति माधवॊ वैशाखः यदा दिनद्वयॆ तृतीया मध्याह्नव्यापिनी वर्ततॆ तदापूर्वा ग्राह्या तदाह ज्यॊतिः पराशरः - तृतीयाहर्द्वयॆयुक्ता
मध्याह्नं प्राप्यमाधवॆ प्रथमैन तदाकार्या निष्फलातु परास्मृतॆति । ननु वैशाखस्य तृतीयांतु पूर्वविद्दां करॊति चॆत् हव्यं दॆवान गृष्टांति कव्यं च पितरस्तथा! शुक्लातृतीयावैशाखॆ परविद्दाप्रशस्यतॆ! पूर्वविद्धदिनॆदत्तं पितृणां नॊपतिष्ठत इति पूर्वॊदाहृत ज्यॊतिश्शास्त्रनारदवचनाभ्यां पूर्वविधाकरणॆ दॊषदर्शना तडं पूर्वविद्दा प्राशस्त्यमत्रॊपयुज्यतॆ मैवं पूर्वविधाकरण दॊषस्य मध्याह्न वाप्त्य भाव विषयत्वात् अतऎव मनुः - तृतीया माधवॆ शुक्ला नभस्यॆव चतुर्धिका! मध्याह्न मनतिकांता पूर्वविद्दा प्रशस्यत इति वृद्धहारीतॊपि - मध्याह्नव्यापिनी चॆत्स्यातृतीया माधवॆसिता! पूर्वाग्राह्या तदा राजन्नॊचॆ द्राह्यापरैवसॆति । यदापूर्वॆद्युस्तृतीया मध्याह्नव्यापिनी परॆद्युरपि मध्याह्नव्यापिनीवर्ततॆ तदा पूर्वा ग्राह्या । यदादिनद्वयॆ मध्याह्नव्यापिनी नस्यात्तदा परैव
ग्राह्यत्यर्थः अनॆनैवाभिप्रायॆण स्पष्टमुक्तं व्याघ्रपादॆन - तृतीयाहर्द्वयॆ राज न्मध्याह्न व्यापिनी यदि । पूर्वाशस्तॊभयॆद्युक्चॆ न्नस्याच्छस्तापरातथॆति पूर्वापूर्वति थियुता परापरति थियुता शस्ताप्रशस्ता अयं निर्णयॊ युगादिविहित श्राद्धविषय ऎवॆति वॆदितव्यः अस्यास्तृतीयायाप्रॆतायुगादित्वात्, तथा च भविष्यॊत्तरॆ - नवम्यां शुक्लपक्षस्य कार्तिकॆ निरगात्कृतं । त्रॆतासिततृतीयारं वैशाखॆ
समपद्यत । दर्शॆतु माघमासस्य प्रवृत्तं द्वापरं युगं । कलि: कृष्णत्रयॊदश्यां नभस्यॆमासि निर्गत इति । अत्र विशॆषं पुरतषण्णवति श्रद्धप्रकरणॆ वक्ष्यामः ।
151
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता गौरीव्रतं
इयं च तृतीया गौरीव्रतॆ चतुर्गीयुतैव ग्राह्य तथाचापस्तंबः - चतुर्थ संयुताया चसा तृतीयाफलप्रदा । अवैधव्यकरी स्त्रीणां पुत्रसौभाग्य दायिनी । आदित्यपुराणॆपि - अष्टम्यॆकादशीषष्टी तृतीया च चतुर्दशी । कर्तव्याः परसंयुक्ताः परः पूर्वॆणसंयुता इति भविष्यत्पुराणॆति - तृतीयांगण संयुक्तां या करॊति प्रतादिषु । सा पुत्रपौत्रसंपद्बि र्मॊदतॆ शिवमंदिर इति गणश्चतुर्थि ऎवं चतुर्धियुत तृतीयायां फलाधिक्यं प्रदर्य द्वितीया सहित तृतीयायां दॊषःप्रदर्श्यतॆ, तत्र स्कंदपुराणं - तृतीयातु न कर्तव्या द्वितीयासंयुतातिधिः । या करॊति विमूढा स्त्री पुरुषॊवा शिखिध्वज, द्वितीयासंयुतांतांतु पूर्वधर्माद्विलुष्यतॆ । विधवात्वं दुर्भगात्वं भवॆन्नास्त्यत्र संशयः । कळाकाषापि वा यत्र द्वितीया संप्रदृश्यतॆ । सा तृतीयान कर्तव्या कर्तव्यागणसंयुता । यदिच्छॆत्परमं पुण्यं व्रतकराशिखध्वजॆति, ऎवं द्वितीयायुक्त तृतीयायां बहुधा दॊषदर्शनातृतीया चतुरीयुतैव ग्राह्यति सिद्धं, यदातु पूर्वॆद्युस्तृतीया द्वितीयाविद्दासती परॆद्युः क्षयवशाद्यदि चतुर्गीयुता न लभ्यतॆ तदास्मृत्यंतरॊक्तं द्रष्टव्यं - रंभातृतीया पूर्वास्या दुत्तरास्याद्र्वतांतरॆ । परॆह्नि नास्तिचॆत्पूर्व विद्धाप्यस्तु प्रतांतर इति, वसिष्टॊषि - ऎकादशीतृतीया च षष्ठी चैव त्रयॊदशी । पूर्वविद्दातु कर्तव्या यद् न स्यात्परॆहनीति । ऎतद्वचनं माधवाचार्यैर्व्याख्यातं, तदॆवात्र लिख्यतॆ । अत्रह्यसत्वं त्रॆधाभिद्यतॆ । सर्वदेवासत्वं द्विमुहूर्तासत्वं त्रिमुहूर्ता सत्वं चॆति । सर्ववैवा सत्वॆ पूर्वदिनॆ 2 नुष्टानमस्तु । यदातत्परॆ’
घटिकाश्रयं घटिकापंचकं वा भवति तदा कथं अस्तिहि महांत्संशय स्त्रीमुहूर्तसद्भावस्य मुख्यकल्पत्वात्; पंचघटिकापक्षॆ मुख्यासंभवः । द्विमुहूर्त सद्भावस्यानुकल्पत्वात्; घटिकात्रयपक्षॆ तस्यास्य संभवः । तदा किंमुख्यानुकल्पयॊरभावात्पर्यॆद्युरनुष्ठानं किंवा पूर्वविधायां निषॆध बाहुळ्या दपरॆष्ठ्यल्पमपि सत्वमाश्रित्यानुष्ठानं, नवात्रकिंचिन्नियामकं वचनमस्तिनापीन्यायॆन निर्णीतुं शक्यतॆ नतावत्परदिनं न्यायं पाप्रकाभावात्! नहि मुख्यानुकल्पव्यतिरिक्तं कल्पांतरं संभवति यॆन प्रापकमाशंक्यॆत । नापि पूर्वदिनं न्यायं निषॆधबाहुळ्यात् । वसिष्ठवचनॊक्त प्रतिप्रसवॆन निषॆधॊ बाध्यत इति चॆन्मैवं तस्य वचनस्य परॆद्युरत्यंतासत्वॆप्युपपन्नत्वात् । तस्मादागमन्याययॊरत्रा प्रवृत्तॆरयॊगिन स्सर्वज्ञस्य धर्मतत्वसाक्षात्कारा संभवाच्च शिष्टाचार ऎव शरणं, अतऎवव्यासः - तर्कॊप्रतिष्ठश्रुतयॊ विभिन्ना न चानृषॆर्दर्शनमस्ति किंचित् । धर्मस्य तत्वं निहितं गुहायां महाजनॊ यॆन गतस्सपंथा इति शिष्टाश्च मुहूर्तमात्र सद्भावमाश्रित्य गौरी व्रतं परॆद्युरनुतिष्ठंति । मुहूर्तमात्रसक्पॆदि दिनॆ गौरी व्रतं चरॆत् । शुद्धाधिकाया मप्यॆवं गणयॊग प्रशंसनादिति वचनं पठंति च । अतॊ गौरी व्रतं परॆद्युरॆव स्वल्पमपि सत्वमाश्रित्यानुषॆयमित्यलं भूयसा ॥
152
कालनिर्णयचंद्रिका
बौद्धजयंती निर्णयः
इयमॆव बौद्धजयंती । अतैव प्रसंगाद्दशावतारजयंत्यॊ निर्णीयंतॆ! तत्रादावगस्त्य संहिताया मवतारक्रमॊ दर्शितः - मत्स्यःकूर्मॊ वराहश्च नारसिंहश्च वामनः ।
रामॊरामश्च रामश्च बुद्ध कल्किरितिक्रमात् । अवतार दिनॆ ष्वॆषा मुपवासव्रतादिकं । यत्किंचिप्रायतॆ विप्र तदनंतफलं दिशॆदिति, ऎतॆषां मत्स्यकूर्मादीनां अत्रकान्यवतार दिनानीत्यपॆक्ष्यतॆ संग्रहकारॆणॊक्तं नरसिंहाहरॆर्भावॊ राचकं सशरं धनुः । बभायबलिरामाय चैत्रादिषु यथाक्रमं । अवतार दिनान्यॆवं विष्णॊरमिततॆजस इति अस्यायमर्ध: गणक प्रसिद्धया अक्षरसंज्ञरू नरशब्लॊ विंशति संख्यामाचजॆ तावत्संख्या परिमितायां चैत्र कृष्ण पंचम्यां मत्स्यावतारः, सिंहशब्दस्सप्ताशीति
संख्यामाचप्लॆ तावत्संख्यापरिमितायां ट्राकृष्ण त्रयॊदश्यां वराहावतारः, भावशब्द श्चतुश्चत्वारिंशत्संख्यामाचष्ट तावत्संख्या परिमितायां वैशाखशुक्लचतुर्दश्यां नृसिंहावतारः । राचकशबोद्विषष्ट्यधिक शतसंख्यामाचष्ट तावत्संख्या परिमितायां भाद्रपदशुक्ल द्वादश्यां वामनावतारः, सशरशब्दस्सप्तपंचाशदधिक द्विशतसंख्यामाचप्टॆ तावत्संख्या परिमितायां मार्गशिर कृष्ण द्वितीयायां परशुरामावतार; धनुश्शब्लॊ नवसंख्यामाचष्ट तावर्संख्यापरिमितायां चैत्रशुक्ल नवम्यां श्रीरामावतार: बभायशब्दस्त्रीचत्वारिंशदधिकशतसंख्यामाचष्ट तावत्संख्या परिमितायां श्रावण कृष्णाष्टम्यां श्रीकृष्णावतारः, बलिशब्दस्त्रयस्त्रिंशत्संख्यामाचष्ट तावत्संख्या परिमितायां वैशाख शुक्लतृतीयायां बौद्धावतारः, रामायशबोद्विपंचाश दधिकशतसंख्यामाचष्ट तावत्संख्यापरिमितायां भाद्रपदशुक्लद्वितीयायां कल्क्यवतारः, अनॆनैवाभिप्रायॆण दीपिकायामपि
पंचम्यामसितॆमधौ हरितिधौ ज्यॆफ्टॆस्मरॆचैत्रिकॆ । राधॆ भूततिथॆसितॆ हरितिधौ' भाद्रॆ विरिंचॆसितॆ । मार्लॆनावमिकॆ तिधौ मधुसितॆष्टम्यां तिथॆश्रावणॆ । राधॆगौरितिदौसितॆ विधितिदौ भाद्रॆकमान्मत्स्यत इति, मढाचैत्रमासॆ असितॆकृष्णपक्षॆ पंचम्यां मत्स्यावतारः, ज्यॆष्ठीज्यॆष्ठमासॆ हरितिदौ द्वादश्यां कूर्मावतारः, चैत्रिकॆ चैत्रमासॆस्मरॆत्रयॊदश्यां वराहावतारः, असित इत्यॆतद्द्वयॊरपि संबंध्यतॆ, राथॆ वैशाखमासॆ सितॆ शुक्लपक्षॆ भूततिथो चतुर्दश्यां नृसिंहावतारः भाद्रॆभाद्रपदमासॆ सितॆ शुक्लपक्षॆ हरितिथो द्वादश्यां वामनावतारः, मार्लॆ मार्गशीर्षमासॆ असितॆकृष्णपक्षॆ विरिंचॆ द्वितीयायां परशुरामावतारः, मधुसितॆ चैत्रशुक्लपक्षॆ नावमिकॆ नवम्यां तिधौ श्रीरामावतारः, श्रावणॆ श्रावणमासॆ अष्टम्यां श्रीकृष्णावतारः, अत्र कृष्णपक्ष इति शॆषः,
राधॆ वैशाखमासॆ सितॆ शुक्लपक्षॆ गौरितिथॆ तृतीयायां बॆद्दावतार? भाद्रॆभाद्रपदमास शुक्लपक्षॆ विधितिधौद्वितीयायां कल्क्यवतारः, ऎवं मत्स्यतॊ मत्स्यावतार दिनाधशावतारदिनानि ब्रॆयानीत्यर्थः, ब्रह्मांडपुराणॆपि - चैत्रॆथ कृष्णपंचम्यां भगवान्मीनरूपधृत् । ज्यॆष्टॊतु कृष्णद्वादश्यां कूर्मरूपधरॊ हरिः । चैत्रकृष्णत्रयॊदश्यां
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
153 हरिर्वाराहरूपधृत् । नरसिंहश्चतुर्दश्यां वैशाखॆशुक्लपक्ष । मासिभाद्रपदॆशुक्ल द्वादश्यां वामनॊ हरिः 1 मार्लॆ कृष्ण द्वितीयायां रामॊभार्गवरूपधृत् । चैत्रशुक्लनवम्यां तु रामॊदशरथात्मजः नभस्यॆतु द्वितीयायां बलभद्राभवॆद्धरि: । श्रावणॆ बहुळाष्टम्यां कृष्णा भूलॊकनंदनः । राधॆशुक्ल तृतीयायां बौद्धः कल्किर्भविष्यतीति, अत्रकालनियमः पुराणसमुच्चयॆ दर्शितः - अह्नामध्यॆ वामनॊ रामरामौ मत्स्यः क्रॊडॊ भार्गवश्चापराप्तॆ । कूर्मस्सींहॊ बौद्धकल्किच सायं कृष्णारात्रा कालसाम्यॆ च पूर्वॆति क्रॊडॊ वराहः अश्रयदुक्तं वराहपुराणॆ - आषाधॆ शक्लपक्षॆतु ऎकादश्यां महातिथा । जयंती मत्स्यनाम्नीति तस्यां कार्यमुपॊषणं । नभॊ मासॆ तृतीयायां हरिः कमठरूपधृत् ।
नभस्यॆ शुक्लपंचम्यां वराहस्य जयंतिका वैशाखॆतु चतुर्दश्यां नृसिंहस्समपद्यत । वैशाखॆ शुक्लपक्षॆतु तृतीयायां भृगूद्वहः । मासिभाद्रपदॆशुक्लैकादश्यां वामनॊ हरि: । चैत्रॆ नवम्यां रामॊ भूत्कौसल्यायां परःपुमान् । श्रावणॆ बहुळाष्टम्यां वासुदॆव् जनार्दनः । पौषशुकॆतु सप्तम्यां कुर्यादौद्धस्यपूजनं । माघशुक्ल तृतीयायां कल्कि: न पूजनंहरॆ, रिति ; यदप्युक्तं पुराणसमुच्चयॆ - मत्स्यॊभूद्गुतभुद्दिनॆ मधुसितॆ कूर्मॊविधौमाधवॆवाराहॊ गिरिजासुतॆ नभसि तन्मासॆ तीढाचैश्वरॆ - 1 सिंहाभाद्रपदॆ सितॆ हरितिधौ श्रीवामनॊ माधवॆ ।
रामॊ गौरितिथावतः परमभूमॊनवन्यूं मधॊः - कृष्णाष्टम्यां नभसिधवळॆ चाश्विनॆ वै दशम्यां । बुद्धःकल्किर्नभसि समभूच्चुकषष्यांक्रमॆणॆति, तत्कल्पभॆदॆन व्यवस्थापनीयं ऎताश्च तत्तदुपासकानां नित्याः अन्यॆषां तु काम्याः श्रीराम नवम्यां तु विशॆषं वक्ष्यामः इत्यलंभूयसा अथ प्रकृतमनुस्त्रीयतॆ ॥ लक्ष्मीनारायणपूजा
अस्यामॆव वैशाखशुक्लतृतीयायां लक्ष्मी सहित विष्णुवूजा भविष्यॊत्त रॆभिहिता - वैशाखस्यतृतीयायां श्रीसमॆतं जगद्गुरुम् । नारायणं पूजयॆधाः पुष्पधूपविलॆपनै रिति, . विशॆषांतरमपि तळैवॊकं - वैशाखॆ शुक्लपक्षॆतु तृतीयायां तथैव च । गंगातॊयॆ नरस्स्नात्वा मुच्यतॆ सर्वकिल्बिषैः । तस्यां कार्यॊयवैरॊमॊ यवैर्विष्णुं समर्चयॆत् । यवान्दद्याद्द्विजातिभ्यः प्रयतः प्राशयॆद्यवानिति इति वैशाखशुक्ल तृतीयानिर्णयः ॥ रंभातृतीया -
अथ ज्यॆष्ठशुक्लतृतीया रंभातृतीया । तथा च भविष्यॊत्तरॆ - भद्रॆ कुरुष्वयत्नॆन रंभाख्यं व्रतमुत्तमं । ज्यॆष्ठशुक्ल तृतीयायां स्नात्वा नियम तत्परॆति इयं पूर्वविधाग्राह्या । कृष्णाष्टमी बृहत्तल्पा सावित्रीवट पैतृकी । स्मरत्रयॊदशरंभा पूर्वाग्राह्याव्रतादि ष्विति पूर्वॊदाहृत स्कंदपुराणवचनात्! अत्ररंभाव्रतस्यास्मि श्लॆत्व प्रसिद्धत्वात्तद्विधिल्लिख्यतॆ, तत्र भविष्यत्पुराणं - ज्यॆष्ठशुक्ल तृतीयायां स्नात्वा नियमतत्परा ! कुरुपार्वॆषु पंचाग्नीन् ज्वलमा नान्पुता हुतीन् ।
154
कालनिर्णयचंद्रिका
गार्हपत्यं दक्षिणाग्निं सभ्यंचाहवनीयकं । पंचमं भास्करं तॆज इत्यॆतॆ पंचचाग्नयः । ऎतॆषां मध्यमाभूत्वा तिष्ठः पूर्वमुखी स्थिरा । चतुर्भुजां ध्यानपरां पंकजॊ परिसंस्थितां । मृगाजिनच्छन्नकटिं जटावल्कलधारिणीं । सर्वाभरणसंयुक्तां दॆवी मभिमुखीं कुरु । महालक्ष्मी महाकाळी महाकायामहाशुभा । गंगा च यमुनासिंधु शृतद्रूर्नर्मदानदी! सरस्वतीवैतरणी सैवप्रॊक्तामहासती । सप्रणवैर्नमॊंतैश्च नामभिः पूजनं भवॆत् । चतुर्थ सहितैश्चैव स्वाहांतैरॊम इष्यतॆ । तदास्य प्रॆक्षणपरा भवतद्भाव भाविता । हॊमंकुर्युर्यतात्मानॊ ब्राह्मणास्सर्वतॊदिशं । दॆव्याः पूजा प्रकर्तव्या पुष्पधूपादिनाततः । बहुप्रकारं नैवॆद्यं दातव्यं घृतपाचितं । स्थापयॆदग्रतॊ दॆव्या स्सौभाग्याष्टकमॆव च । जीरकंधान्यकं चैव कुसुंभं कुंकुमं तथा । निष्पावा? पावनतगा लवणं शर्कराघृतं । पुष्पमंटपिका कार्यारंभास्तंभॊपशॊभिता । तत्रसंपूजयॆद्दॆवीं शक्त्या स्वर्णादिनिर्मितां । पद्मासनॆन संतिषॆद्यावत्परिणतॊरविः । ततः प्रणम्य रुद्राणीं मंत्रमॆन मुदीरयॆत् । वॆदॆषु सर्वशास्त्षु दिविभूमौरसातलॆ । क्रमादृष्टश्चबहुशॊ नशक्त्यारहितश्शिवः । त्वंशक्तिस्वं स्वधा स्वाहा त्वं सावित्री सरस्वती । पतिं दॆहि सुतां दॆहि गृहंदॆहि नमॊस्तुतॆ । ऎवं क्षमापयॆद्दॆवीं प्रणिपत्यपुनःपुनः । दॆहिभक्या गृहं रम्यं विचित्रं बहुभूमिकं । गृहदानविधानॆन ब्राह्मणाय तपस्विनॆ । सपत्नीकायसंपूज्य सर्वॊपस्करसंयुतं! निर्वर्य विधानानॆन ततःपश्चात् क्षमापयॆत् । दध्यादीनि च भॊज्यानि चतुर्ध्यां मधुरै रसैः । इत्युक्त यामयागीर्णं वररंभाव्रतं तथा । प्रतीतॆगस्त्यमुनयॆ दत्तं वरगृहं शुभं । इदं व्रतं मयाप्रॊक्तं याश्चरिष्यंति यॊषितः कौंतॆयपुरुषॊवापि कुर्यात् ख्यातं व्रतं भुवि । तासां पुक्रमुखाभॊगा: कुलवृद्धिर्भविष्यति । स्त्रीणांचातुल सौभाग्यं गार्हस्यं सार्वकालिकं । सपत्नी गर्वदशनं वशीकरणमुत्तमं । मृताशिवपुरंयाति ततॊ विष्णुपुरं प्रजॆदिति, इति ज्यॆष्ठशुक्लतृतीयानिर्णयः ॥
मधुस्रवाव्रतम् -
अथ श्रावणशुक्लतृतीया निर्णीयतॆ तत्र मधुस्रवाव्रतं कुर्यात् । तदुक्तं प्रभासखंडॆ - श्रावणॆमासि शुक्लायां तृतीयायां नृपॊत्तम 1 मधुस्रवाव्रतं कुर्यात्पुत्रपौत्र प्रदं नृणामिति इयं चतुरीयुता ग्राह्या, तथा च हॆमाद्रिः - मधुस्रवाश्रावणिका कज्जलीहरिताळिका । चतुर्थि मिश्रिता राजन्हाह्याव्रतपरायणैरिति कज्जली भाद्रपद कृष्णतृतीया । हरिताळिकाभाद्रपद शुक्लतृतीया ! अत
ऎवॊक्तं सुमंतुना । नभॊ मासॆतु शुक्लायां तृतीया सा मधुस्रवा । कृष्णातु कज्जलीभाद्रॆ तच्छुक्लाहरिताळिका इति श्रावणशुक्ल तृतीया निर्णयः ॥
षॊडशॊमाव्रतम् -
अध भाद्रपदशुक्लतृतीया निर्णीयतॆ तत्र दॆवलः - मासॆनभस्यॆशुक्लाया तृतीयामुनिपुंगव । तस्यां कार्यं तदा स्त्रीभिषॊडशॊमाव्रतं परमिति, नभ स्वॆभाद्रपदमासॆ शुक्लपक्षॆ या तृतीया
DTAN
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
155. तस्यांतृतीयायां स्त्रीभिषॊडशॊमा व्रतं कार्यमित्यर्थः । स्मृत्यंतरॆपि - नभस्यमासॆपि सितॆ तृतीया
सा षॊडशॊमाप्यसितॆ बृहत्युमा । तथॆषमासॆप्यसितॆतृतीया चंद्रॊदयॊमॆति वदंति संत इति, भाद्रपद मासॆ शुक्लपक्षॆ या तृतीया सा षॊडशॊमा । तस्यां षॊडशॊमाव्रतं कार्यमित्यर्ध: असितॆ कृष्णपक्षॆ या तृतीया सा बृहत्युमा । इषमासॆ आश्वयुजमासॆ कृष्णपक्षॆया तृतीया सा चंद्रॊदयॊ मातृतीयॆत्यर्ध: अत्रापि षॊडशॊमाव्रतॆ परविद्दा रेह्या! तथा च स्कांदॆ सुतसंहितायां - भाद्रॆमासिसितॆपक्षॆ तृतीयायां मधुप्रिया । सा ग्राह्य परसंयुक्ता धनधान्यसुतॆप्पुभिरिति । तस्यामॆव सुवर्णरूपिणीं गौरीं कृत्वा संपूज्यनैवॆद्यं दद्यात् । तथा च भविष्यॊत्तरॆ - मासि
भाद्रपदॆ शुक्लतृतीयायां युधिष्ठिर । कृत्वातु कांचनीं गौरीं संपूज्य विधिवन्नरः। सगुडापूप सहितं नैवॆद्यं घृतसंयुतं गौर्यै प्रदत्वा विधिवन्नत्वाशिवपुरं प्रजॆदिति ॥
हरिताळिकी व्रतम् -
अस्यामॆव हरिताळि व्रतं कुर्यात् तत्र सुमंतु: - नभॊमासॆतु शुक्लाया तृतीयासा मधुस्रवा ! कृष्णातु कज्जलीखाद्रॆ तच्छुक्लाहरिताळिकॆति इयमपि चतुर्धियुता ग्राह्या तथा च हॆमाड्रा तीर्धश्राद्धप्रकरणॆ वक्ष्यमाण नारदीयवचनात् ॥ बृहदौरीव्रतम् -
अथ भाद्रपदकृष्ण तृतीयायां बृहदौरीव्रतं कुर्यात् । अनितॆ बृहत्युमॆति पूर्वॊक्तस्मृत्यंतरवचनात्, मात्स्यॆपि - भाद्रमास्य सितॆपक्षॆ तृतीयायां विधूदयॆ सुस्नातावाग्यतानारी बृहदौरीं समर्चयॆदिति विधूदयॆ चंद्रॊदयॆ अ विधूदय इत्यनॆन चंद्रॊदय व्यापिनी ग्राह्यॆत्युक्तं भवति उक्तं च भविष्यॊत्तरॆ - चंद्रॊदयॆ यदा राजनृतीयावर्ततॆपितॆ - तस्यामॆव नरस्सम्यगृहधॊरीं समर्चयॆदिति । यदादिनद्वयॆपि चंद्रॊदयॆ तृतीया वर्ततॆ तदा
पराग्राह्या तदुक्तं प्रभासखंडॆ - चंद्रॊदयॆ तृतीया चॆद्वर्ततॆपि दिनद्वयॆ । तदापूर्वां परित्यज्य कर्तव्या परसंयुतॆति रात्रिविहित प्रतॆषु प्रदॊषव्यापिनी तिथॆर्मुख्यत्वा द्यदिदिनद्वयॆ चंद्रॊदय व्यापिनी तदा पूर्वॆद्युः प्रदॊषव्याप्तरभावा त्परॆद्युः प्रदॊषव्याप्त स्सद्भावाच्च परैव ग्राह्यॆत्यॆव मभिप्रायॊ वॆदितव्यः । दिनद्वयॆ चंद्रॊदयव्याप्त्यभावॆपि परैव ग्राह्या तदुक्तं भविष्यॊत्तरॆ - दिनद्वयॆपि चॆन्न स्नातृतीया चंद्रदर्शनॆ । परविद्दा प्रकर्तव्या पूर्वां त्यक्त्वा नृपॊत्तमॆति, ननु बृहदौरीव्रतॆ
ग्राह्या तृतीयाभद्रयायुता । चतुर्दी संयुता कार्या तृतीयान्यप्रतॆषु चॆत्यंगिरॊ वचनॆन बृहध्रीवतॆद्वितीयायुत तृतीयाया मितरप्रतॆषु चतुर्थियुता या ऎवॆतिनिस्संशयॆन
ग्राह्यत्वॊक्ति:, कथमत्र बृहरीव्रतॆ चतुर्धियुत तृतीयाया ग्राह्यत्वमुपयुज्यतॆ मैवं द्वितीयायुत तृतीयाग्राह्या तस्य पूर्वॆद्युश्चंद्रॊदय व्यापिन्या स्तृतीयायाः परॆद्युश्चंद्रॊदय
156
कालनिर्गयचंद्रिका व्याप्त्यभाव विषयत्वात्, अत ऎव भविष्यत्पुराणॆ - चंद्रॊदयॆ यदा नस्यातृतीया यदिचॆत्सरा पूर्वविद्दा तदा कार्या यदि स्याद्दर्शनं विधॊरिति स्मृत्यंतरॆपि - त्रिविधा च तृतीया च षष्ठीचैव त्रयॊदशी । पूर्वविद्दातु कर्तव्या यदि न स्यात्परॆहनीति । त्रिविधा षॊडशॊमातृतीया बृहद्गारि
तृतीया चंद्रॊदयॊमा तृतीया चॆति ॥ चंद्रॊदयॊमाव्रतम् - 1
चंद्रॊदयॊमाव्रतॆ प्ययमॆव निर्णयॊ वॆदितव्यः तस्यापि चंद्रॊदय व्यापिन्यामॆव कर्तव्यत्वादित्यलं । इति भाद्रपदाश्वयुज तृतीया निर्णयः ॥ माघशुक्लतृतीया -
अथ माघशुक्लतृतीयायां दानविशॆषॊ भविष्यत्पुराणॆभिहितः - माघॆ शुक्लतृतीयायां गुडस्य लवणस्य च ।
दानं श्रॆयस्करं राजन् स्त्रीणां च पुरुषस्य च ! गुडॆन तुष्यतॆ दॆवा लवणॆन स्वयंप्रभुरिति । इति माघशुक्लतृतीया निर्णयः । ऎवमन्यमासतृतीयासु कश्चिद्र्वतविषॊ नास्माभिरृष्टः यदि कश्चित्स्यात्ति रंभाभ्यां वर्जयित्वातु तृतीयां द्विजसत्तम । अन्यॆषु व्रतकार्यॆषु गुणयुक्ता प्रशस्यत इति पूर्वॊदाहृत ब्रह्मकैवर्तवचनॆन परविद्दायामॆव कार्य: पक्षद्वयगतासु चतुर्विंशति संख्यास्वपि तृतीयासु गौर्यास्तिथिपतित्वात्तस्याः पूजाकार्या चतुर्ध्यांगणनाथस्य गौर्यास्तत्पूर्ववासर इति पूर्वॊक्त वह्निपुराण वचनादित्यलंभूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां तृतीयानिर्णयः
चतुर्थि निर्णयः अथ चतुर्थिनिर्णीयतॆ। सा चतुर्थि गणॆशव्यतिरिक्ता परविद्धाग्राह्या युगभूतानामिति युग्मवाक्यात्! बृहद्वनीषॊपि - ऎकादशी तथा षड्जि अमावास्या चतुर्धिका! उपॊष्याः परसंयुक्ता: परा: पूर्वॆणसंयुता इति। अथ गणॆशचतुर्थि निर्णयः - गणॆशचतुर्थि तृतीयायुता ग्राह्या । तथा च ब्रह्मकैवर्रॆ चतुर्थ सतृतीयाया महापुण्यफलप्रदा । कर्तव्या प्रतिभिर्वत्सगणनाथसुतॊषिणी! सतृतीया तृतीयायुता । ब्रह्मांडपुराणॆपि - चतुर्थ संयुता कार्या तृतीया च चतुर्थिका । तृतीयया
युतान्यातु पंचम्या कारयॆद्विजॆति । गौरीव्रतॆषु तृतीया चतुर्थियुताग्राह्या । चतुर्थि विहित गणॆशव्रतॆषु चतुर्थि तृतीयायुता कार्या , अन्या गणॆशव्यतिरिक्ता पंचम्यायुता कार्यॆत्यर्थः । अत ऎव स्मृत्यंतरॆ गणनाधव्रतॆ ग्राह्या तृतीयासहिता सदा । चतुर्यन्यप्रतॆग्राह्या पंचमीसहिता बुधैरिति । स्कंदपुराणॆपि - कृष्णाष्टमी चतुर्थि च सावित्री वट पैतृकी । स्मर त्रयॊदशी रंभानॊपॊष्याः परसंयुता इति । अत्रापि चतुर्थिगणचतुर्द्यॆन 1 अन्यधा युगभूतानामिति युग्मवाक्य विरॊधस्स्यात्
157
स्कांदॆपि - विनायकव्रतं कार्यं सर्वमासॆषु षण्मुख । चतुर्दीतु जयायुक्ता गणनाध सुतॊषिणीलि! जयायुक्ता तृतीयायुक्ता । ऎवं गणचतुर्दं विनॆतरप्रतॆषु चतुर्दी पंचमी युताग्राह्या । गणचतुर्दीतु तृतीयायुता ग्राह्यति राद्धांतः इति गणॆशचतुर्दी निर्णयः ॥
अथ नागचतुर्थि निर्णयः
नागचतुर्ध्य पि विनायकव्रतवन्मध्याह्नव्यापिनी ग्राह्या । तथा च दॆवल: - युगंमध्यंदिनॆ यत्र तत्रॊपॊष्य फणीश्वरान् । क्षीरॆणाप्याय पंचम्यां पूजयॆत्रयतॊ नर इति । युगं चतुर्षी! कालादर्शॆपि - मध्यंदिन युगायांतु भवत्सार्पमुपॊषणमिति 1 मध्यंदिनॆ युगं चतुर्दी यस्यां तस्यां सार्पंसर्पदॆवताक मुपॊषणं भवॆत् । अत्रापि मध्याह्नव्यापॆपॊथा भॆदॆसति । यदा पूर्वॆद्युरॆव मध्याह्नवाप्तिस्तदा मुख्यकाल नागविद्धत्व गुणयॊ द्वयॊर्मुख्यकालस्यैव बलीयस्वदर्शनात्तदनुसारॆण पूर्वैव ग्राह्य । तच्च बलीयस्त्वं, युगं मध्यंदिनॆ यत्र तत्रॆत्यनॆनैव व्यवस्थीयतॆ । नागविद्धत्वमपि पंचम्यां पूजयॆदितिवचना द्व्यवस्थीयतॆ । इतरॆषु पंचसु पक्षॆषु नागविद्धत्व गुणस्य सद्भावात्परैवॆति सिद्धांतः । इति नागचतुर्थि निर्णयः ॥ चैत्र शुक्ल चतुर्थ्यां गणॆशव्रतम्
अथ प्रकृतमनु स्त्रीयतॆ । ऎवं सामान्यतश्चतुर्थि निर्णयमभिधाय’ विशॆषत शैत्रादिषु चतुर्थि निर्णीयतॆ । तत्र चैत्रशुक्लचतुर्यां गणॆशपूजां कुर्यात् । तदुक्तं दॆवी पुराणॆ चैत्रमासतिथिकृत्य प्रकरणॆ - गणॆश कारयॆत्पूजां लड्डुकादिभिरादरात् । चतुर्यां विघ्ननाशाय सर्वकामसमृद्धय इति । पुराण समुच्चयॆपि - चैत्रशुक्लचतुर्यांतु गणॆशं पूजयॆ सृप दूर्वा बिल्वद? श्चैव सर्वसिद्धिप्रदायकमिति । इति चैत्रशुक्ल चतुर्थ निर्णयः ॥ गौरीपूजा
अथ ज्यॆष्ठशुक्लचतुर्यांतु जाता पूर्वमुमानृप । तस्मात्सातत्र संपूज्या ग्रीस्सौभाग्यसिद्धयॆ! उपहारैश्च विविधैर्गीतनृत्यैः स्तवादिभिः । हॊमैः पयॊभिर्वसैश्च तत्र पुष्पॆस्सुगंधिभिरिति । इयमॆव आर्धानक्षत्रॆण युक्ताचॆन्महतीत्युच्यतॆ । तथा च ब्रह्मांडपुराणॆ - ज्यॆष्ठशुक्लचतुर्थि चॆच्छंकरर्त समन्विता। महती कीर्तिता तस्यामुमामुद्दिश्य भक्तितः स्नानं दानं तथा पूजां ब्राह्मणाराधनं तथा। क्रियमाणं शतगुणं भवत्यॆव नसंशय इति । शंकररं आर्रानक्षत्रं । इति ज्यॆष्ठशुक्लचतुर्थि निर्णयः ॥ दूर्वागणपतिव्रतम्
अथ श्रावणशुक्लचतुर्यां दूर्वागणपतिव्रतं कुर्यात् । तदुक्तमादित्य पुराणॆ - शृणु वत्स प्रवक्ष्यामि व्रताना मुत्तमंव्रतं । अस्ति दूर्वागणपतॆ र्र्वतं त्रैलॊक्यविश्रुतं । भगवत्या पुराचीर्णं पार्वत्या पद्मया सहा । सरस्वत्या महॆंद्रॆण विष्णुना धनदॆन च । अन्यैश्च दॆवैर्मुनि खर्गंधर्वैः
158
कालनिर्णयचंद्रिका किन्नरै स्तथा दीर्घमॆतद्र्वतं सर्वै: पुराकल्पॆ षडानन । चतुर्थि याभवॆच्छुक्ला नभॊ मासस्य पुण्यदा , तस्यां व्रतमिदं कुर्यात्मार्तिक्यां वा षडानन । गजाननंतु दूर्वाह्व मॆकदंतं किरीटिनं । विधाय हॆम्ना विघ्नॆशं हॆमपीठासनस्थितं । तथा हॆममयादु, श्वासदाधारॆ व्यवस्थिता: स्थापयॆ धणराजानं कलशॆ तामभाजनॆ! वॆष्टितं रक्तवस्तॆण सर्वतॊभद्रमंडलॆ पूजयॆ द्रक्तकुसुमैः पुत्रिकाभिश्च पंचभिः/ बिल्वपत्र मपामार्गं शमी दूर्वा हरिप्रिया । अन्यैस्सुगंधिकुसुमैः पत्रिकाभिस्सुगंधिभिः । फलैश्च मॊदकै: पश्चादुपहारं प्रकल्पयॆत् । यथावदुपहारैश्च पूजयॆग्गिरिजासुतं । उमासुत नमस्तुभ्यं विश्वरूपिं सनातन । विघ्नाघं छिंदि सकलं तुभ्यं पाद्यं समर्पितं । गणॆश्वराय दॆवाय भवपुत्राय वॆधसॆ । पूजामद्यप्रयच्छामि गृहाण भगवन्मम । विनायकाय शूराय वरदाय महात्मनॆ । उमापुत्राय दॆवाय कुमारगुरवॆ नमः । लंबॊदराय वीराय सर्वविघ्नॊघहारिणॆ । उमामलसमुद्भूतॊ दानवानां वधायमै अनुग्रहाय दॆवानां स दॆवः पातु विश्वभुक् । परंज्यॊतिः प्रकाशाय सर्वसिद्धि प्रदायच । दीपं तुभ्यं प्रदास्यामि महादॆवात्मनॆ नमः । गणानांत्वॆतिमंत्रॆण उपहारान्तकल्पयॆत् । गणॆश्वरगणाध्यक्ष गौरीपुत्र षडानन । व्रतं संपूर्णतां यातु त्वत्प्रसादा न्महॆश्वर । ऎवं संपूज्य दॆवॆशं यथाविभव विस्तरं । सॊपस्करं गणाध्यक्ष माचार्याय निवॆदयॆत् । गृहाण भगवत्प्रह्मनणराजं स दक्षिणं । व्रतंत्वदर्चनादद्य संपूर्णं यातु सुव्रत । ऎवं यः पंचवर्षाणि कृत्वॊद्यापन माचरॆत् । ईप्सितान् लभतॆ कोमान्डॆहांतॆ शाश्वतं पदं । अथवा शुक्लपक्षस्य चतुर्ध्यां नभसस्सुत । कुर्याद्वर्षत्रयंचैव सर्वसिद्धि मवाप्नुयात् । उद्यापनं विना यस्तु करॊति व्रतमुत्तमं । लॆन शुक्लतिलैः कार्यं प्रातस्स्नानं षडानन । हॆम्ना वा रजतॆनापि कृत्वा गणपतिं द्विजः । पंचगव्यॆन संस्नाप्य दूर्वाभि स्संप्रपूजयॆत् । मंत्रिस्तु दशभिर्भक्त्या दूर्वायुकै श्शिखिध्वज । इत्यॆतत्कथितं वत्स सर्वसिद्धिप्रदं शुभं! व्रतं दूर्वागणपतॆः किमन्य्छ तु मिच्छसीति। इति श्रावणशुक्लचतुर्थि निर्णयः! संकटाख्यगणॆशव्रतम्
अथ श्रावण कृष्ण चतुर्ध्यां संकटाख्यं गणॆशव्रतं कुर्यात् । तत्र चंद्रॊदयव्यापिनीग्राह्या, तदुक्तं स्कांदॆ - श्रावण् कृष्णपक्षॆच चतुर्यां तु विधूदयॆ । तस्मिन् दिनॆ व्रतं कुर्या त्संकटाख्यं सुरॆश्वरि । ब्रह्मांडॆपि - नभॊमासॆ चतुर्यां तु पक्षॆ शुक्लतरॆ नृप । संकटाख्यं व्रतं कुर्या द्यदा चंद्रॊदयॊ भवॆदिति । नभॊमास श्रावणमासः । शुक्लॆरपक्षः कृष्णपक्षः । तत्र चतुर्ध्यां यदा चंद्रॊदयस्तदा संकटाख्यव्रतं कुर्यादित्यर्धः । अत्र चंद्रॊदयव्याप्त श्चतुर्धि भॆदॊवतारणीयः । पूर्वॆद्युरॆव परॆद्युरॆवॊभयॆद्यु रनुभयॆद्युश्चॆति । तत्र प्रथमद्वितीययॊर्नास्ति संदॆहः कर्मकालव्याप्तः । तृतीयॆ परा ग्राह्या । तदुक्तं मार्कंडॆयॆन - दिनद्वयॆसि वत्तॆत चतुर्डी या विधूदयॆ परैव प्रतिभि: कार्या गणनाथ परायणैरिति । भविष्यत्पुराणॆपि विधूदयॆ चतुर्थि चॆद्वर्ततॆ पि
159
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता दिनद्वयॆ । संकटाख्यं व्रतं कुर्यात्परॆह्नॆव युधिष्ठिरॆति यदा दिनद्वयॆ चतुर्थि चंद्रॊदय व्यापिनी भवति तदा रात्रिविहित प्रतॆषु प्रदॊष व्यापिन्यास्तिथॆ: प्रशस्तत्वात्पूर्वॆद्यु सदभावात्परॆद्युस्तत्सत्वाल्परैव
ग्राह्यॆत्यभिप्राय: चतुर्ध पक्षॆपि पराग्राह्या, गौणकालव्याघैः। तदाहनारद:- चंद्रॊदयॆ यदानस्याद्यदिवापि दिनद्वयॆ । प्रदॊष व्यापिनीग्राह्या चतुर्दी संकटव्रत इली । दॆवलॊपि - सूर्यॊदयं समारभ्य चतुर्थि याच वर्ततॆ । चंद्रस्यॊदयपर्यंतं साभवॆत्सर्वकामदॆति । अत्र यदुक्तं स्कांदॆ विधूदयॆ यदा नस्याच्चतुर्थ संकटव्रतॆ । तृतीयासहिता कार्या सर्वदा शुभकांक्षिभिरिति! तत्पूर्वद्यु श्चंद्रॊदय व्यापिन्या श्चतुर्याः परॆद्युश्चंद्रॊदय व्याप्त्यभाव विषयं! अन्यथा पूर्वॊक्तनारदवचन
विरॊधस्स्यात् इति संकटचतुर्थि निर्णयः॥ विनायकचतु
अथ भाद्रपदशुक्लचतुर्टी निर्णीयतॆ - सा शिवाख्या तदुक्तं पुराण समुच्चयॆ - मासॆ नभस्यॆ शुक्लायाः चतुर्थि शिवसंजिका । शिवंसंपूज्य विधिवत्तस्यामिषं लभॆद्ध्विज इति । भविष्यत्पुराणॆति - शिवा शांता सुखा राजन् चतुर्दी त्रिविधास्मृता । मासि भाद्रपदॆशुक्ला शिवलॊकॆ प्रपूजिता । तस्यां स्नानं तधादान मुपवासॊ जपस्तथा । क्रियमाणं शतगुणं प्रसादा द्दंतिनॊ नृपॆति! ब्रह्मपुराणॆपि - भाद्रॆमासि सितॆपक्षॆ चतुर्थि याशिवा स्मृता । तस्यां दंतिन मुद्दिश्य स्नानदानादिकं च यत् । भवॆत्सहस्रगुणितं क्रियमाणं नसंशयः इति दंती विनायक इत्यर्थः । इयमॆव रविभौमवारयॊ रन्यतरॆण युक्ता महाचतुस्थित्युच्यतॆ । तदुक्तं वराहपुराणॆ - भाद्रॆशुक्लचतुरीया भौमॆनार्कॆण वा युता । महती पात्र विघ्नॆश मर्चित्वॆषं लभॆन्नर इति । स्कांदॆतु चित्रानक्षत्रयुक्ताचॆन्महाचतुर्थि त्युच्यतॆ । मासिभाद्रपदॆ शुक्ला चतुर्दी गणसंश्रीका! सापि भौमार्कवाराभ्यां चित्रानक्षत्र संयुता । महाचतुर्दी सा प्रॊक्ता सर्वाभीष्ट फलप्रदॆति । अत्र विनायकपूजा कार्या । नभस्यॆमासि शुक्लायां चतुर्थ्यां गणनायकं । पूजयॆद्भक्तिभावॆन नियत शुद्धमानस इति । नभस्यॊ भाद्रपदः! अत्र विनायक व्रतानुष्ठानं मध्याह्नव्यापिन्यां चतुर्यां कार्यं । तस्यैव मुख्यकालत्वात् । तथा च बृहस्पतिः - चतुर्ली गणनाथस्य मातृविधा प्रशस्यतॆ। मध्याह्नव्यापिनी चॆत्स्यात्परतश्चॆत्परॆहनीति । नॊ चॆत्तस्याः परॆहनीति पाठांतरं! मातृविद्दा तृतीयाविद्दा अ मध्याह्न: पंचधा भक्तस्याह्न स्तृतीयॊभागः अन्यधा संगवांतॆ परॆहनीति वक्ष्यमाणवशिष्ठवचनविरॊधात् । अत्रैक भक्तन्यायॆन मध्याह्नव्याप्लॆ स्टॊयी भॆदॊवतारणीयः । पूर्वॆद्युरॆव मध्याह्नव्यापिनी न परॆच्युरिति प्रथमःपक्षः । परॆद्युरॆव मध्याह्नव्यापिनी न पूर्वॆद्युरिति द्वितीयःपक्षः । उभयत्र कृत्स्न मध्याह्नव्यापिनीति तृतीयः पक्षः । अयं मुहूर्तत्रय वृद्याभवति । नॊभयत्र मध्याह्नव्यापिनीति चतुर्ध: पक्षः अयंच मुहूर्तत्रय क्षयॆण भवति । उभयत्र वैषम्यॆण मध्या ह्नैकदॆशव्यापिनीति पंचम:पक्षः । उभयत्र साम्यॆन मध्या ह्नैकदॆशव्यापिनीति षष्ठःपक्षः । अयंच षष्ठःपक्षः पुनस्तिथिगत वृद्धिचॆयसाम्यै ऎधा
160
कालनिर्णयचंद्रिका भिद्यतॆ । पूर्वॆद्युर्मध्याह्नस्य द्वितीयघटिका मारभ्य परॆद्युर्मध्याह्नस्य पंचघटिकासु यदा तिथिर्वर्ततॆ तदा पूर्वदिन मध्याह्नस्य प्रधमघटिकां द्वितीयदिनमध्याह्न स्यांति मघटिकां विहायावशिष्टासु पंचसु वर्तमानत्वा त्साम्यॆनैक दॆशव्याप्ति र्भवतीति प्रथमः पक्षः । अत्र घटिकाचतुष्टयॆन शिथिवृद्धिः । यदा पूर्वॆद्युर्मध्याह्नस्यांतिम घटिकाया मुत्तरॆद्युर्मध्याह्नस्य प्रथमघटिकायां च तिथिर्वर्ततॆ तदापि साम्यॆनैकदॆशव्याप्ति र्भवतीति द्वितीयःपक्षः । अत्र च तिथिक्षयॊ घटिकाचतुष्टय रूपः । यदा पूर्वॆद्युर्मध्याह्न स्यांतिमघटिकात्रयॆ परॆद्युर्मध्याह्नस्य प्रथमघटिकाश्रयॆच तिथिर्वर्ततॆ । तथापि साम्यॆनैकदॆशव्याप्ति र्भवतीति तृतीयः पक्षि 1 नचात्र तिथॆर्वृद्धि: नापिक्षयः किंतु समतैव । अत्र पूर्वॆद्युरॆव मध्याह्नव्यापिनीत्यस्मिन्पथमपक्षॆ मुख्यकालस्य विद्यमानत्वात् मातृविद्धत्वगुणस्य सद्भावा त्पूर्वैवग्राह्या , चतुर्थगणनाथस्य मातृविधा प्रशस्यतॆ! मध्याह्न व्यापि नी चॆत्स्या त्परतश्चॆत्परॆहनीति पूर्वॊक्त बृहस्पतिवचनात् । परॆद्युरॆव मध्याह्नव्यापिनी त्यस्मिन्वितीयपक्षॆतु मातृविद्धत्व गुणाभावॆपि मुख्यकालानुसारॆण परविद्दा रेह्या, तदुक्तं स्मृत्यंतरॆ
मातृविधा प्रशस्तास्याच्चतुर्थि गणसंफ्रिका मध्याह्नॆ परतश्चॆत्स्या न्नागविद्दाप्रशस्यत इति । नागः पंचमी । तृतीयपक्षॆ पूर्वाग्राह्या - यद्यप्युभयॆद्युर्मुख्यकालव्याप्तिस्तुल्यैव तथापि पूर्वॆद्युर्मातृ विधत्व गुणस्याधिकत्वात् । तदाह मार्कंडॆयः - दिनद्वयॆपि वर्रॆत मध्याह्नॆ चॆच्चतुर्धिका । तदा पूर्वैव कर्तव्या न परातु कदाचनॆति । स्मृत्यंतरॆपि । चतुर्थि गणनाथस्य मातृविति यद्वचः । तद्दिनद्वयसाम्यॆस्यादिति शास्त्रविदॊ विदुरिति । नॊभयत्र मध्याह्नव्यापिनीत्यस्मिन् चतुर्ध पक्षॆ पूर्वा
ग्राह्या उभयॆद्युर्मुख्यकालव्याप्त्यभावस्य तुल्यत्वॆसि पूर्वॆद्युर्मातृविद्धत्वगुणस्य सद्भावाच्च । तथा च स्मृत्यंतरं - जयाच यदि संपूर्णा चतुर्दी ह्रसतॆ यदि!
जयैव हि प्रकर्तव्या नागविद्दां नकारयॆदिति । अस्यार्धः । पूर्वॆद्यु र्मुख्यकालॆ मध्याह्नॆ जयातृतीयासंपूर्णा परॆद्युः क्षयवशा न्मध्याह्नादर्वागॆव चतुर्थि समाप्पा । तदा दिनद्वयॆ मध्याह्नॆ अभवात्पूर्वद्यु र्मातृविद्धत्वगुणस्य सद्भावात्पूर्वैवग्राह्या । नागविद्दां पंचमीविद्दांतु न कारयॆत् । तत्र मुख्यकाल मातृविद्धत्व गुणयॊर्द्वयॊरप्यभावात् । नारदॊपि - न वर्ततॆ चतुर्थि चॆन्मध्याह्नॆपि दिनद्वयॆ । तदा पूर्वैव पूज्यास्या न्नपरातु कदाचनॆति । पूज्या व्रतानुष्ठानयॊग्या । तिथीनां पूज्यतानाम कर्मानुष्ठान यॊग्यतत्युक्तत्वात् । वसिष्णॊपि - चतुर्थि गणनाथस्य संगवांतॆ परॆहनि । यदि न स्यात्तदापूर्वा कर्तव्या शुभकांक्षिभिरिति । संगवांतॆ मध्याह्न इत्यर्धः । पंचमषष्ठयॊरपि पक्षयॊः पूर्वैवग्राह्या जयायॊग प्राशस्त्यात् यदुक्तं स्मृत्यंतरॆ - चतुर्थि गणनाथस्य परविद्दा प्रशस्यतॆ । जयायुक्ता
न कर्तव्या प्रहरद्वयसंयुतॆति । यदप्युक्तं दॆवलॆन - प्रहरद्वयपर्यंतं चतुर्डी यदिवर्ततॆ! परविद्देव कर्तव्या पूर्वविद्दां परित्यजॆदिति तत्फूर्वॆद्युर्मध्याह्नकाल मव्याप्य परॆद्युरॆव मध्याह्नव्याप्ति विषयं । अन्यधा चतुर्थगणनाथस्य संगवांतॆ परॆहानि । यदिनस्यात्तदापूर्वा कर्तव्या शुभकांक्षिभिरिति परॆद्यु र्मध्याह्नव्याप्त्यभावॆ मातृविद्धत्वगुणाधिक्यं मनसिनिधाय पूर्वॆद्युरॆव कर्तव्याभिधानात् ॥
161
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
चंद्रदर्शननिषॆधः - ऎवं निर्णीतायां चतुर्यां कल्पॊक्षविधिना विनायकपूजां कृत्वा तस्मिनिनॆ चंद्रदर्शनं न कुर्यात् । कृतॆमिथ्याभिशस्तिर्भवति। तधा च मार्कंडॆयः - कन्यादित्यॆ शुक्लपक्षॆ चतुर्यां चंद्रदर्शनं । मिथ्याभिदूषणं कुर्यात्तस्मात्पश्यॆन्नतंतदॆति । कन्यादित्यॊ भाद्रपदमासः तत्र चतुर्थ्यां न पश्यॆदित्यन्वयः । प्रधान क्रियान्वय लाभात् । स्कांदॆ धर्मखंडॆतु प्रश्नॊत्तराभ्यां चंद्रदर्शननिषॆधकारणमुक्तं । चतुर्यां गणनाथस्य कीत्वा प्रीति मनुत्तमां । हरात्रीडनकासक्तॊ ददर्श शशलांछनं । दृष्ट्या चंद्रमसं कृष्णः प्रविचार्यपुनःपुनः । आचचक्षॆ नारदाय कारणज्ञान हॆतुना । श्रीकृष्णः - कीमर्थं गणनाथस्य चतुर्यां चंद्रदर्शनं । न्यक्कुर्वंतीशमीवृद्धा स्सदाचार मनिषिणः । नारदः - शृणुवक्ष्यामि दॆवॆश दूषणं शशिशॊधुना ! गणनाथदिनॆ प्राप्तॆ सर्वलॊकमहॊत्समॆ सर्वॆलॊकाः प्रकुर्वंति गणनाथस्य पूजनं । पूजितॆ गणनाथॆतु चतुर्ध्यां वैभवान्वितॆ । संवत्सरॆपि
यॊ विघ्ना: प्रशमं यांति तॆ ध्रुवं । गृहॆगृहॆ गृहस्टॆन पूजितॊ गणनायकः । नानाविधैश्चभक्ष्याश्च पाय सैश्शर्करान्वितैः । मॊदकै र्लड्लुकाभिश्च फलैरमृतसंभवैः । भुक्त्वा यदिष्टं सायाह्नॆ शिवदर्शन कारणात् । प्रदॊषॆ दॆवदॆवस्य शिवस्य परमात्मनः । चतुर्दशसु लॊकॆषु दॆवाः कुर्वंतिदर्शनं । प्रदॊषॆ सर्वदॆवानां समाजॊहि शिवालयॆ! अपूर्वदर्शनं तस्मिन्दॆहिनां फलदायकं । गच्छन्नतिशतैर्दॆव उदरस्यभरालसः इक्षुमॊदकहस्तश्च प्रजगामशनैश्शनैः । सौंदर्यमानी दॆवस्य शशिशॆखरमस्तगः । चंद्रः प्रहासमकरॊड्डृष्ट्वा पधिगणॆश्वरं दृष्ट्वाहासं गणाधीशॊ रॊषताम्राय तॆक्षणः । सर्वगस्सर्वलॊकॆषु जाननॆ हिवि चॆष्टितं । चंद्रस्यहासहॆतुज्ञ शृशाप शशलांछनं । सौंदर्यमासन्सॊमत्वं प्रहासं कृतवानसि । तवसंदर्शनं यस्य भवॆत्तस्यायशः परं । दत्तॆशापॆ गणॆशन चंद्रस्य जगतः प्रभॊः । दॆवाश्शरण माजग्मु श्शंकरं लॊकशंकरं । दॆवा ऊचुः । रसात्मकस्य सॊमस्य दत्तश्शापॊ महात्मना । उदयॆसति सॊमस्य सर्वॆषां दर्शनंहिनः अयशस्सर्वलॊकानां सर्वॆषां संभविष्यति । सॊमस्यानुदयॆ दॆवस्थावरप्रळयॊ भवॆत् । संकटॆ समनुप्रास्तॆ पाहि नगवकिंकरान् दॆवानां वचनं शृत्वा शंकर स्सर्वशंकरः त्वां दृष्ट्वा पुंडरीकाक्षं भूसंज्ञामकरॊत्र्पभुः । त्वयैव दॆवदॆवॆन व्यवस्थ परिकल्पिता! गणनाथदिनॆ प्रास्तॆ यः कुर्या च्चंद्रदर्शनं । भविष्यत्ययशस्तस्य ह्यनुक्तस्याकृतस्य च । व्यव सैवकृता
दॆव निस्तारॊ न कृतस्त्वया! अयशस्तुभवॆदॆव त्वच्चरित्रावधॆर्नृणां! अकीर्तिहरणं स्वॆनभविष्यति वरात्मना । त्वत्कथा श्रवणा नूणां तन्निस्तारॊ भविष्यतीति । ब्रह्मपुराणॆ वासुदॆवॊभिशस्तस्तु निशाकर मरीचिषु! स्थितश्चतुर्यामाद्यायां मनुष्याणां पतिश्चसः । ततश्चतुर्यां चंद्रंतु प्रयत्नाद्वीक्ष्य मानवः । परॆत्पाराणिकं वाक्यं प्राज्मुखॊवाप्युदब्मुख इति । आद्यायां चतुर्यां शुक्लचतुर्यां तत्रचंद्रं वीक्ष्य पौराणिकं वाक्यं पठॆदित्यर्थः । पौराणिकं वाक्यं । सिंहः प्रसॆनमवधीदिति स च श्लॊकस्स्कांदॆ धर्मखंडॆभिहितः - सिंहः प्रसॆनमवधील्सिंहॊ जांबवता हतः! सुकुमारक मारॊदीस्तव ह्यॆषस्यमंतक इति । अयमॆव विष्णुपुराणॆ चतुर्थांश्यॆभिहित मित्यलंभूयसा । इति विनायक चतुर्थि निर्णयः ॥
162
कालनिर्णयचंद्रिका
नागचतुर्थि
अथ कार्तिक शुक्लचतुर्थि नागचतुर्दित्युच्यतॆ । सापंचमीयुता कार्यॆति पूर्वमॆवॊक्तं । तथा च शातातपः - ऊर्णॆशुक्लचतुर्दी या सैवॊपॊष्यॊत्तरॆदिनॆ! फणिनः पूजयॆत्तत्र प्रसीदंति फणीश्वरा इति । अत्र सैवॊपॊष्यॊत्तरॆ दिन इत्यनॆनैव पंचमी विधा ह्यॆत्युक्तं भवति । उक्तं च भविष्यॊत्तरॆ । पंचम्या संयुता कार्या चतुर्थि कार्तिकॆसिता! मध्याह्नॆ पूजयॆत्सर्पा स्थंधपुष्पाक्षतादिभिरिति! अत्र मध्याह्नव्याप्तॆ क्षॆधाविभागः पूर्वॊक्त ऎवॆहानुसंधॆयः । इति कार्तिकशुक्ल चतुर्थ! वरचतुरी
अथ मार्गशिरशुक्लचतुर्यां वर्षचतुष्टयसाध्यं वरचतुर्थ्याख्यं व्रतं कुर्यात् । तदुक्तं स्कांदपुराणॆ - चतुर्यां मार्गशीर्षितु शुक्लपक्षॆ द्विजॊत्तमः प्रारभ्य प्रतिमासंतु चतुर्यां गणनायकं! संपूज्य विधिना कुर्यादॆकभुक्तं समाहितः । अक्षारलवणं त्वॆवं पूर्णॆ संवत्सरॆ ततः । द्वितीयॆवत्सरॆचाड नक्तं व्रतचतुर्यपि । कुर्याद्गणॆशमभ्यर्य तृतीयॆयाचितं तथा । ऎवमॆव प्रकुर्वीत चतुर्दॆस्यादुपॊषणं । ततश्चतुर्दॆ संपूर्णॆ तदुद्यापन माचरॆत् । इदं वरचतुर्ण व्रतं सर्ववर्णसाधारणमित्याह निर्णयामृतकारः । वर्णविशॆषा नभिदानात् । इति मार्गशिरशुक्लचतुर्डी ॥ कुंदचतुर्डी
अथ माघ शुक्लचतुर्थि कुंदचतुर्थित्युच्यतॆ । तत्र दॆवी पुराणॆ - माघ मासॆतु संप्राप्तॆ चतुर्थि कुंदसंखीका । उपॊष्या सा सुरश्रॆष्ठ ततॊ राज्यं भविष्यतीति । तळैव कुंदपुष्पेरुमापूजा कार्यॆत्युक्तं । ब्रह्मपुराणॆ । उमाचतुर्यां माघॆतु शुक्लायां यॊगिनीगडैः । प्राग्भक्षयित्वा सृष्ट्वा च भूयस्स्वांगात्स्वआर्गुणैः । ससृजुस्सहिता यस्मात्तस्मात्रॊक्ता सतीत्यमा । तस्मात्सातत्र संपूज्या नरै: स्त्रीभिर्विशॆषतः । कुंदपुष्पैः प्रयत्नॆन सम्यग्भक्त्या समाहितः 1 कुंकुमालक्तकाभ्यां च रक्तसू स्सकंकणैः । अर्यै: पुष्पिस्तथाधूपै र्टी पेर्बलिभिरॆवच । गुडार्थकाभ्यां पयसा लवणॆ नाथपालकैः । पूज्यास्ट्रियश्चा विधवास्तथावि प्राश्चभॊजनैः । सौभाग्यवृद्धयॆ पश्चाद्भॊक्तव्यं बंधुभिस्सहॆति पालकैः कुंडलैः । अतैवकुंदपुष्पॆ श्शिवपूजापि कार्या । तथा च कूर्मपुराणॆ - कुंभॆ शुक्लचतुर्ध्यांतु कुंदपुष्पॆ स्सदाशिवं । संपूज्य विधिवद्भक्त्या नकाशी क्रिय माप्नुयादिति । इति माघशुक्लचतुर्थि ॥ मासचतुष्टय’ साध्यगणॆशव्रतं
अथ फाल्गुनादिमासचतुष्टय साध्यं गणॆशव्रतं वराहपुराणॆ भिहितं- तथा विघ्नव्रतं राजन्कड यामि शृणुष्वतत् । चतुर्यां फाल्गुनॆमासि गृहीतव्यं व्रतं त्विदं । नक्ताहारॆण राजॆंद्र तिलान्नं पारणं स्मृतं । तदॆवाग्ने च हॊतव्यं तद्दॆयं ब्राह्मणॆषु च । चातुर्मास्यव्रतं चैव कृत्वैवं पंचमॆ तथा । सौवर्णं गजवक्षंतु कृत्वाविप्राय दापयॆत् । आयसैः संचभिः पा रुपॆतं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
163 पंचभिस्तदा । ऎवंकृत्वा प्रतं राजन्सर्वविघ्नॊर्विमुच्यत इति अत्र पूजामंत्रश्च तलैवदर्शित: - दिव्याय शूराय गजाननाय लंबॊदरा यैक विषाणधारिणॆ । नगात्मजादॆहसमुद्भवाय कुरारहस्ताय नमॊ नमस्त इति अनॆनमंत्रॆण पूजांकृत्वा स्वाहांतॆन तिलान्नं हुत्वा तदॆव
ब्राह्मणॆभ्यॊ दत्वा तदॆव स्वयमपि नक्तमश्नीयात् । ऎवं मासचतुष्टयं कृत्वा आषाढशुक्ल चतुर्यां सौवर्णविनायकदानं पंचायसपात्र सहितं कुर्यादितिप्रयॊगः भविष्यॊत्तरॆ त्वॆतदॆवतं वर्षत्रयसाध्यमित्युक्तं - चतुर्यां फाल्गुनॆमासि महाचारॊ व्रतान्वितः । दद्यात्तिलान्नं विप्राय स्वयंभुंक्तॆ तिलॊदनं । वर्षत्रय समाप्तर्षि व्रतस्यतु यदाभवॆत् । विनायक स्तदातुष्टॊ ददाति वरमीप्सित मिति इति फाल्गुनशुक्लचतुर्थि । ऎवमन्यमास चतुर्दॆषु कश्चिद्वतविशॆषॊ नास्माभिरृष्टः यदिकश्चित्स्यात्ति युगभूतानामिति युग्मवाक्यॆन गणॆशव्रतं विना परविद्दाया मॆवकार्यः । पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वपि चतुर्दिषु तिथिपतित्वॆन गणॆशः पूज्यः । चतुर्यां गणनाथ स्यॆति पूर्वॊदाहृतवह्निपुराणवचना दित्यतलं भूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां चतुर्टी निर्णयः
पंचमी निर्णयः अथ पंचमिनिर्णियतॆ सा पूर्वविधाग्राह्या युगभूतानामिति युग्मवाक्यात् । हारीतॊपि - चतुर्डी संयुता कार्या पंचमी परयानतु । दैवॆ कर्मणि पित्र्यॆच शुक्लपक्षॆ तथासित इति । पैठीनसिरपि पंचमी सप्तमीचैव दशमीच त्रयॊदशी । प्रतिपन्नवमीचैव कर्तव्या सम्मुखातिथिरिति सम्मुखा सायाह्न व्यापिनी पूर्वविद्रॊति यावत् । सम्मुखानामसायाह्नव्यापिनी दृश्यतॆयदीति स्कंदपुराणवचनात् । ब्रह्मवैवर्तपुराणॆपि - प्रतिपत्पंचमीचैव सावित्री भूतपूर्णिमा । नवमी दशमी चैव नॊपॊष्यॆ: परसंयुता इति भूतश्चतुर्थि । स्मृत्यंतरॆपि - ऎकादशी तथा षषी अमावास्या चतुर्धिका । कर्तव्याः परसंयुक्ताः पराः पूर्वयुतास्तथॆति । चतुर्थ्याः परा पंचमी । तस्याः पूर्वचतुर्थि , अत्र पंचमी चतुरीयुता कार्यॆत्यर्धः । जाबालिरपि - प्रतिपत्पंचमीचैव कर्तव्या पूर्वसंयुतॆलि । ननु पंचमीतु प्रकर्तव्या षष्या युक्तातु नारदॆति । नहि षष्टीनागविद्दा कर्तव्यातु कदाचनॆति । ब्रह्मवैवर्तीपि । पंचम्याषष्ठीयुतत्वॆन प्राशस्त्यविधाना त्पूर्वदाहृतयुग्मादिवाक्यॆषु पंचम्याश्चतुर्गीयुक्तत्वॆन प्राशस्त्यविधानं विरुद्धमितिचॆन्न । षष्ठीयुत पंचमी विधायक ब्रह्मवैवर्तक वचनस्य स्कंदॊपवास नागपूजा विषयत्वाच्च । अत ऎव स्कंदपुराणॆपि - स्कंदॊपवासॆ स्वीकार्या पंचमी परसंयुता । चतुर्थ संयुता याचन कर्तव्या कदाचनॆति । चमत्कारचिंतामणावपी - पंचमी नागपूजायां कार्या षष्टी समन्विता । तस्यां संतॊषिता नागा इतरा न चतुर्धिकॆति । इतरा नागपंचमी व्यतिरिक्ता स चतुर्धिका चतुर्थियुता कार्यॆत्यर्धः । नव्वस्वॆवं पंचम्या षष्टी युक्तत्वॆन प्राशस्त्यं नागपूजा विषयमिति
164
कालनिर्णयचंद्रिका वसिष्ठनॊक्तं - कृष्णाष्टमी स्कंद षष्टी शिवरात्रि श्चतुर्दशी । ऎताः पूर्वयुताः कार्या स्तिथ्यंतॆ पारणं भवॆदिति । स्कंदॊपवासस्यतु षष्यंविधाना त्पंचम्या षष्ठीयुतत्वॆन प्राशस्त्यविधानं स्कंदॊपवासविषयमिति विरुद्धमितिचॆत् । सत्यं । दॆशभॆदॆन व्यवस्थाद्रष्टव्या । कॆषुचिद्दॆशॆषु पंचम्यामुपॊष्य षष्ट्यां स्कंदं पूजयंति 1 तदुक्तं वराह पुराणॆ- आषाढशुक्ल षष्ठीतु तिथि: कौमारिकी स्मृति ! कुमार मर्चयॆत्तत्र पूर्वत्रॊपॊष्यवै दिन इति । पूर्वत्रदिनॆ पंचम्यामित्यर्थः । नारदॊपि - मासॆपुचौ शुक्लपक्षॆ षष्यं स्कंदं प्रपूजयॆदिति । शुचिराषाढ: इत्यादिवचनानां षष्यं स्कंदॊपवासविधायकानां दॆशभॆदॆन व्यवस्थतत्वात्पंचम्याषष्ठीयुतत्वॆन प्राशस्त्यविधानं
स्कंदॊपवासविषय मित्यविरॊधः । तत स्स्कंदॊपवास नागपूजा व्यतिरिकॆषु सर्वॆषु कार्यॆषु पंचमी चतुर्दयुतैव कार्यॆतिराद्दांतः । इति पंचमी निर्णयः ॥ नागपूजा
ऎवं सामान्यत: पंचमी निर्णीय विशॆषतश्चॆत्रादिषु पंचमी निर्णीयतॆ। तत्र चैत्रशुक्लपंचम्यां नागपूजां कुर्यात् । तदाह मार्कंडॆयः - शुक्लायां चैत्रमासस्य पंचन्यूं नागपूजनं । कुर्यात् क्षीरादिभिस्सौम्य भक्तियुक्तॆन चॆत सॆति । अत्रापि परविद्दाग्राह्या । नागपूजनत्वात् । अत ऎव नारद:- षष्ठीयुतायां मास्याद्यॆ पंचम्यां शुक्लपक्षकॆ । अनंतप्रभृतीन्नागां त्संपूज्य सुखमाप्नुयादिति आद्यॆमासि चैत्रमास इत्यर्थः । दॆवी पुराणॆपि - पंचम्यां पूजयॆन्नागा ननंता द्यान्महॊरगान् । क्षीरसर्पिस्तु नैवॆद्यं दॆयं सत्वसुखावहमिति चैत्रमास इति शॆषः । अत्र नागपूजनं तन्मूग्यादिषु कार्यं तत्स्वरूपंतु मत्स्यपुराणॆभिहितं - नागाश्चैवतु कर्तव्याः खड्गखॆटक धारिणः । अडस्सर्पाकृति स्तॆषां नाभॆरूर्वंतु मानुषी । फणाश्च मूर्शिकर्तव्या द्विजिह्वा बहवॊसमा इति असमा विषमसंख्याकाः । इति चैत्रशुक्लपंचमी निर्णयः ॥
श्रावणशुक्ल पंचमी
तत्र स्कंदपुराणं - श्रावणॆमासि पंचम्यां शुक्लपक्षॆ खगाधिप 1. नागानां पूजनं कुर्यात् क्षीराज्यादिभिरादरादिति । इयमपि परविद्धाग्राह्या तथा च भविष्यॊत्तरॆ- षष्ठीयुतायां पंचम्यां श्रावणस्य सितॆ सदा । पूजयॆ त्पन्नगां त्सर्वा न्मृण्मया न्पायसादिभिरिति । इयमपि पूजापूर्वाष्णा कार्या स्नात्वा नद्यांतु पूर्वा प्लॆ पंचम्यां नभसस्सितॆ । वाग्यतः पूजयॆत्सर्पा न्न च तस्य भयंभवॆदिति । अत्र भविष्यॊत्तरॆ पूजा विधिर्दर्शितः - श्रावणॆमासि पंचम्यां शुक्लपक्षॆनराधिप! द्वारस्यभयतॊ लॆख्या गॊमयॆन विषॊल्बणाः । पूजयॆद्विधिवद्वीरदधिदूर्वांकुरैः कुशैः । गंधपुष्पापहारैश्च ब्राह्मणानां च तर्पणैः । तस्यां यॆ पूजयंतीह नागान्छक्तिपुरस्सराः । न तॆषां सर्पतॊ वीर भयंभवति कुत्रचिदिति इति श्रावणशुक्लपंचमी ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
165
ऋषिपंचमी
अथ भाद्रपदशुक्लपंचमी ऋषिपंचमीत्युच्यतॆ । तत्र स्कंदपुराणं- नभस्यॆ शुक्लपक्षॆच यदाभवति पंचमी । ऋष्याख्या पंचमी ज्जीया सर्वपाप प्रणाशनीलि । नभस्यॊ भाद्रपद: 1 भविष्यॊत्तरॆपि - मासिभाद्रपद शुक्ल पंचम्यां पूजयॆन्मुनीन् । प्रातर्मद्यांतु हिस्नात्वा कश्यपादींश्च सप्तवै इति । अत्र मध्याह्न व्यापिन्यां पंचम्यामृषिपूजा कार्या । तथा च स्कांदॆ - भाद्रॆसितॆच मध्याह्नॆ पंचमी यत्र तिष्ठति । विश्वामित्रादय फ्रीभिः पूज्या स्संतान वृद्धय इत । अत्रमध्याह्नॆ पंचमी यत्र तिष्ठतीत्यनॆन चतुर्यां वा षष्यं वा मध्याह्नव्यापिनी या पंचमी सैव ग्रह्यॆत्युक्तं भवति! उक्तं च ब्रह्मांड पुराणॆ - चतुर्ध्यां वाथ षष्यंवा भूता मध्याह्नगाच या । सैव ग्राह्या महर्षीणां पूजनॆ द्विजसत्तमॆति । अत्रयदुक्तं मार्कंडॆयॆन - चतुर्धि संयुतायां च पंचम्यां मुनिपूजनं । प्रतिभिर्नैव कर्तव्यं यदिचॆन्निष्फलं भवॆदिति तदुभयहॆ मध्याह्नव्याप्ता परैव
ग्राह्यॆत्यॆतद्विषयं । अत ऎव स्कांदॆ -- अहर्द्वयॆपि मध्याह्नॆ पंचमी यगि तिष्ठति । तदाग्राह्या परैवस्या दृषिपूजापरायणैरितिस्मरणात् । अनॆ वाभिप्रायॆण स्मृत्यंतरॆप्युक्तं - ऋषीणां पूजनॆचैव कर्तव्या प्रतिभि: परॆति । तदाह हारीतः - षष्ठीयुतायां पंचम्यां महर्षिणां च पूजनं । करॊति या पुत्रवती सा नारी नरकं व्रजॆदिति । तत्परॆद्युर्मध्याह्नव्याप्त्यभावविषयं। उभयत्र मध्याह्न व्याप्त्वभावॆतु पराग्राह्य । तत्रॊदय व्यापिन्याः पंचम्याः पूज्यत्वात् - यां तिधिं समनु प्राव्य उदयं याति भास्करः । सा तिथिस्सकलाजॆया दानाध्ययनकर्म
स्वितीस्मृत्यंतरवचनाच्चॆत्यलं भूयसा । इति ऋषिपंचमी निर्णयः ॥ अथॊपांगललिताव्रतं .
आश्वयुज शुक्लपंचम्यां उपांग ललिताव्रतं कुर्यात् । तथाच स्कांदॆ- शुक्लाया माश्विनॆमासि पंचम्यांतु मुनीश्वराः । उपांगललिताख्यं च व्रतं कुर्या दनुत्तममिति अस्यामॆव पंचम्यां नागपूजां कुर्यात् । तथा च भविष्यॊत्तरॆ - मास्याश्विनॆ शुक्लपक्षॆ पंचम्यां कुरुनंदन! कृत्वा कुशमयं नागमिंदाण्या सह पूजयॆत् । घृतॊदकाभ्यां पयसा स्नापयित्वा विशांपतॆ! गॊधूमैः पयसासिकैर्भकैश्च विविधैस्तथा । पूजयॆ त्कुरुशार्दूल तस्य शॆषादयॊ नृप । नागाः
प्रीताभवंतीह शांतिमाप्नॊति वैविभॊ इति । इयमपि परविद्दा ग्राह्या । अस्यापि नागपूजनत्वात् - पंचम्यां नागपूजायां कार्याषष्टी समन्वितॆति पूर्वॊक्त चमत्कारचिंतामणिवचनाच्च, इत्याश्वयुज शुक्लपंचमी मार्गशिरशुक्लपंचम्यामपि नागपूजां कुर्यात् । तथा च स्कांदॆ - शुक्ला मार्गशिरॆ पुण्या श्रावणॆ या च पंचमी! संपूज्य पन्नगांस्तस्यां नागलॊकं प्रजंतित इति मार्गशिरशुक्लपंचमी॥
166
कालनिर्णयचंद्रिका
कामपूजा - वसंतॊत्सवारंभश्च
अथ माघशुक्ल पंचम्यां मन्मथपूजां कृत्वा वसंतॊत्सवारंभ: कार्य: । तदुकं पुराणसमुच्चयॆ - माघमासॆ नृपश्रॆष्ठ शुक्लायां पंचमि तिधौ । तत्र संपूज्य मदनं वसंतॊत्सव मारभॆदिति । रतिकामौ सुसंपूज्य कर्तव्य स्सुमहॊत्सवः । दानानि च प्रदॆयानि तॆन तुष्यति माधव इति इयं चतुर्गीयुता ग्राहा! नागपूजाव्यतिरिक्तत्वात् - पंचमी नागपूजायां कार्या षष्टी समन्विता । अस्यांतु तॊषितानागा इतरा न चतुर्धिकॆति वचनात् । इति माघशुक्लपंचमी ऎवमन्यमास पंचमीषु नकश्चिद्र्वतादि विशॆषॊस्माभिरृष्टः । यदिकश्चित्स्यात्ति युगभूतानामिति
युग्मवाक्यॆन नागपूजास्कंदॊपवासौ विना चतुरीयुताया मॆव कार्य इति राद्दांतः पक्षद्वयगतासु. चतुर्विंशति संख्यास्वपि पंचमीषु तिधिपतित्वॆन शॆषादयॊनागा? पूज्याः । शॆषादीनां फणीशानां पंचम्यां पूजनं भवॆदिति पूर्वॊदाहृत वह्निपुराणवचना दित्यलंभूयसा ॥
इति कालनिर्णयचंद्रिकायां पंचमी निर्णयः
षष्ठनिर्णयः सा परविद्दाग्राह्या । षण्मुन्यॊरितियुग्मवाक्यात् । स्मृतिसमुच्चयॆपि - षष्यष्टमी पौर्णमासी कृष्णपक्षॆ त्रयॊदशि । अमावास्या तृतीयाच ता उपॊष्याः परान्विता इति । विष्णुधर्मॊत्तरॆपि- ऎकादश्यष्टमी षष्टी द्वितीयाच चतुर्थ श्री । त्रयॊदश्यप्यमावास्या उपॊष्यास्सु : परान्विता इति । ऎवं षष्ट्यास्सप्तमी
युक्तत्वॆन प्राशस्त्य मभिय षष्ट्याः पंचमी युक्तत्वनिषॆधकानि वचनानि लिख्यंतॆ तत्रनिगमः । नागविद्दातु याषष्ठीकु द्रविधॆ दिवाकरः । कामविदॊ भवॆद्विष्णु र्नग्राह्य मुनिसत्तमॆति । नागःपंचमी रुद्राष्टमी दिवाकरस्सप्तमी कामस्त्रयॊदशी विष्णुर्द्वादशी सौरपुराणॆत - नागविद्धांतु या षष्टी शिवविद्दारु सप्तमी । दशम्यॆकादशी विधा न ग्राह्यास्तु कदाचनॆति षष्याः । पंचमीविद्दा प्रतिषॆध स्सप्तमी विद्दाविधिश्चॊभयं सहैवस्कंदपुराणॆभिदीयतॆ - नागविद्दातु कर्तव्या षष्ठीतु न कदाचन । सप्तमीसंयुताकार्या षष्ठी धर्मार्धचिंतकैरिति । ब्रह्मकैवर्तीपि - नहि षष्ठी नागविद्दाकर्तव्यातु कदाचन! नागविद्दातु याषथीकृता पुण्यक्षया भवॆत् । सप्तम्यासहकर्तव्या महापुण्यफलप्रदॆति । पुण्यक्षयॊयस्यां सा पुण्यक्षया । ननु प्रतिपत्सद्वितीयास्याद्वितीया प्रतिपद्युत्त्युपक्रम्य पंचमीतु प्रकर्तव्या षष्या युक्तातु नारदॆश्यापस्तंबॆन पंचमी षष्ण्यॊर्युक्तत्वाभिधाना तृढमत्र षष्ट्यास्सप्तमीयुक्तत्वॆन
प्राशस्त्यमुपयुज्यतॆ । मैवं पंचमीषष्ण्यॊ र्युग्मत्वस्य षष्ट्यां विहितस्कंदव्रतनिषयत्वात् । अतऎव वसिष्ठः - कृष्णाष्टमी स्कंदषष्ठी शिवरात्रिश्चतुर्दशी । ऎताः पूर्वयुता: कार्यास्तिथ्यंतॆ पारणं भवॆदिति! यदि कदा चित्ति धिक्षयवशा तृप्ली सप्तमी विधा न लभ्यतॆ तदास्कंदव्रतादन्यान्यपि व्रतानि नागविधायामॆव
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
167 करव्याणि - नागविद्दास्कंदषष्ठी सा निषिद्दा प्रतांतरॆ । उत्तरस्य अलाभॆतु नागविद्दापि गृह्यतामिति बृहस्पतिवचनात् । ऎकादशी तृतीया चषष्ठीचैव त्रयॊदशी । पूर्वविद्दातु कर्तव्या यदि न स्यात्परॆहनीति वसिष्ठवचनाच्च, न चात्र - नहिषड्जि नागविद्दाकर्तव्यातु कदाचन । नागविद्दातु या षष्ठीकृता पुण्यक्षयॊभवॆदिति ब्रह्मकैवर्ते नागविद्धत्वदॊषस्मरणात् नागविद्धत्वं नॊपयुज्यत इति वाच्यं । तस्य द्वादशघटिकारूपत्वात् तन्न्यूनं चॆन्नदॊष इत्युक्तत्वाच्च अतऎव स्मृत्यंतरॆ - विना द्वादशनाडीभि र्नागवॆधॊ न दॊषभाक्! अतॊ ननागविद्धत्व दॊषः । ऎवं स्कंदव्रतं विनान्यानि प्रतानि सप्तमी विद्दायामॆव कार्याणीति राद्धांतः । ऎवं सामान्यत षब्न्ं निर्णीय विशॆषतश्चॆत्रादिषु ष निर्णयतॆ ॥
आरण्यकव्रतं
तत्र ज्यॆष्ठशुक्लषष्या मारण्यकव्रतं कुर्यात् । तथा च स्कांदॆ - ज्यॆष्ठमासॆ सितॆ पक्षॆ षष्ट्या मारण्यकं व्रतम् । कृत्वा पापात्रमुच्यॆत नरॊभक्ति समन्वित इति । इयं पूर्वविधाग्राह्या ! तधा च भविष्यॊत्तरॆ - ग्रीष्मठा प्रथमॆमानि षष्ठ्यांशुक्लॆनराधिप । या विंध्यवासिनीं दॆवीं पूजयॆत्पूर्वयॊगतः । कंदमूल फलाहारा लभतॆ संततिंहि सॆति । पूर्वयॊगतः पूर्वति थियॊगिनी इति ज्यॆष्ठशुक्लष ॥ स्कंदष
आषाढशुक्लषष्ठी स्कंदषष्ठीत्युच्यतॆ । तत्र वराहपुराणं - आषाधॆ शुक्लपक्षॆतु तिथि: कौमारिकी स्मृता । कुमारमर्चयॆत्तत्र पूर्वत्रॊपॊष्य वैदिन इति । लिंगपुराणॆपि - प्रत्यब्दमपि पूजास्य षष्यं कार्या गुहस्य च । दीप्ताग्नि सृसुखीचस्यात्तस्मि न्नागामिवत्सर इति । इत्याषाढ शुक्लषष्ठी ।
स्कंददर्शनं
अथ भाद्रपदशुक्लषष्ठी तत्र स्कंददर्शनं कुर्यात् । तधा च भविष्यॊत्तरॆ- यॆयं भाद्रपदॆ मासि षष्ठी स्याद्भरतर्षभ । इयं पापहरा पुण्या शिवा शांता शुभा नृपा । स्नानदानादिकं सर्व मस्यामक्षय्यमुच्यतॆ । यॆस्यां पश्यंति गांगॆयं दक्षिणापथ माश्रितं । ब्रह्महत्यादि पा पैस्तु
मुच्यंतॆ नात्र संशय इति ॥ सूर्यष
इयमॆव सूर्यषष्ठीत्युच्यतॆ! तथा च स्कांदॆ- शुक्ल भाद्रपदॆ षष्ठ्यां धर्मपुत्रॊ युधिष्ठिरः! संपूज्य विधिवत्सूर्यं हत्वा शत्रून् रणाजिरॆ! संप्राप्य मॊदतॆ राज्यं सानुज स्सपरिच्छदः तस्मात् सासूर्यषष्ठीति लॊकॆ ख्याता मुनीश्वरा इति! सूर्यं विधिवद्यधाशास्त्रं संपूज्य शत्रून्हत्वॆत्यन्वयः । अत्र स्मृत्यंतरॆ विशॆष उत्तः - मासि भाद्रपदॆ षष्यं स्नानंभास्करपूजनं । प्राशनं पंचगव्यस्य अश्वमॆधफलं लभॆदिति । इतिसूर्यषष्टी इयमपि चंपाषष्ठीत्युच्यतॆ । भाद्रपदापरषष्टी कपिलषष्ठीत्युच्यतॆ!
166
कालनिर्णयचंद्रिका
कामपूजा - वसंतॊत्सवारंभश्च
अध माघशुक्ल पंचम्यां मन्मथपूजां कृत्वा वसंतॊत्सवारंभ: कार्य: 1 तदुकु पुराणसमुच्चयॆ - माघमासॆ नृपश्रॆष्ठ शुक्लायां पंचमि तिधौ । तत्र संपूज्य मदनं वसंतॊत्सव मारभॆदिति । रतिकामौ सुसंपूज्य कर्तव्य स्सुमहॊत्सवः । दानानि च प्रदॆयानि तॆन तुष्यति माधव इति इयं चतुरीयुता ग्राहा) नागपूजाव्यतिरिक्तत्वात् - पंचमी नागपूजायां कार्या षष्टी समन्विता । अस्यांतु तॊषितानागा इतरा न चतुर्धिकॆति वचनात् । इति माघशुक्लपंचमी ऎवमन्यमास पंचमीषु नकश्चिद्र्वतादि विशॆषॊस्माभिर्बष्टः । यदिकश्चित्स्यात्तर्षि युगभूतानामिति युग्मवाक्यॆन नागपूजा स्कंदॊपवासौ विना चतुर्थियुताया मॆव कार्य इति राद्धांतः पक्षद्वयगतासु चतुर्विंशति संख्यास्वपि पंचमीषु तिधिपतित्वॆन शॆषादयॊनागा: पूज्याः । शॆषादीनां फणीशानां पंचम्यां पूजनं भवॆदिति पूर्वॊदाहृत वह्निपुराण वचना दित्यलंभूयसा ॥
इति कालनिर्णयचंद्रिकायां पंचमी निर्णयः
षष्ठनिर्णयः सा परविद्धाग्राह्य । षण्मुन्यॊरिति युग्मवाक्यात् । स्मृतिसमुच्चयॆपी- षष्यष्टमी पौर्णमासी कृष्णपक्षॆ त्रयॊदशी । अमावास्या तृतीयाच ता उपॊष्याः परान्विता इति । विष्णुधर्मॊत्तरॆपि - ऎकादश्यष्टमी षष्टी द्वितीयाच चतुर्दशी । त्रयॊदश्यप्यमावास्या उपॊष्यास्सु : परान्विता इति । ऎवं षष्ट्यास्सप्तमी
युक्तत्वॆन प्राशस्त्य मभिधाय षष्ट्या: पंचमीयुक्तत्वनिषॆधकानि वचनानि लिख्यंतॆ तत्रनिगमः । नागविद्दातु याषष्ठीरु द्रविद्दे दिवाकरः । कामविद्रॊ भवॆद्विष्णु र्नग्राह्या मुनिसत्तमॆति । नागःपंचमी रुद्राष्टमी दिवाकरस्सप्तमी कामस्त्रयॊदशी विष्णुर्जादशी सौरपुराणॆपि - नागविद्धांतु या षष्टी शिवविधातु सप्तमी । दशम्यॆकादशी विधान ग्राह्यास्तुकदाचनॆति षष्याः । पंचमीविद्दा प्रतिषॆध स्सप्तमी विद्दाविधिश्चॊभयं सहैवस्कंदपुराणॆभिदीयतॆ - नागविद्दातु कर्तव्या षष्ठीतु न कदाचन । सप्तमीसंयुताकार्या षष्ठी धर्मार्थचिंतकैरिति । ब्रह्मवैवर्तीपि - नहि षष्टी नागविद्धाकर्तव्यातु कदाचन! नागविद्दातु याषथीकृता पुण्यक्षया भवॆत् । सप्तम्यासहकर्तव्या महापुण्यफलप्रदॆति । पुण्यक्षमैयस्यां
सा पुण्यक्षया । ननु प्रतिपत्सद्वितीयास्याद्वितीया प्रतिपद्युतत्युपक्रम्य पंचमीतु प्रकर्तव्या षष्यायुक्तातु नारदॆत्यापस्तंबॆन पंचमि षष्ण्यॊर्युक्तत्वाभिधाना तृढमत्र षष्यास्सप्तमीयुक्तत्वॆन
प्राशस्त्यमुपयुज्यतॆ । मैनं पंचमीषष्ण्यॊ र्युग्मत्वस्य षष्ट्यां विहितस्कंदव्रतविषयत्वात् । अतऎव वसिष्ठः - कृष्णाष्टमी स्कंदषष्ठी शिवरात्रिश्चतुर्दशी । ऎता: पूर्वयुता: कार्यास्तिथ्यंतॆ पारणं भवॆदिलि! यदिकदाचितिथिक्षयवशा तृप्लीसप्तमी विधान लभ्यतॆ तदास्कंद प्रतादन्यान्यपि व्रतानि नागविद्दायामॆव
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
167 कर्तव्याणि - नागविधास्कंदषष्ठी सा निषिद्धा व्रतांतं । उत्तरस्य अलाभॆतु नागविद्दाषि गृह्यतामिति बृहस्पतिवचनात् । ऎकादशी तृतीया चष चैव त्रयॊदशी । पूर्वविद्दातु कर्तव्या यदि न स्यात्परॆहनीति वसिष्ठवचनाच्चः न चात्र - नहिषड्डी नागविद्दाकर्तव्यातु कदाचन । नागविज्ञातु या षष्ठीकृता पुण्यक्षयॊभवॆदिति ब्रह्मवैवर्ते नागविद्धत्वदॊषस्मरणात् नागविद्धत्वं नॊपयुज्यत इति वाच्यं । तस्य द्वादशघटिकारूपत्वात् तन्फ्यूनं चॆन्नदॊष इत्युक्तत्वाच्च अतऎव स्मृत्यंतरॆ - विना द्वादशनाडीभि र्नागवॆधॊ न दॊषभाक्! अतॊ ननागविद्धत्व दॊषः । ऎवं स्कंदव्रतं विनान्यानि प्रतानि सप्तमीविद्दायामॆव कार्याणीति राद्धांतः । ऎवं सामान्यत षब्न्ं निर्णीय विशॆषतश्चॆत्रादिषु षष्टी निर्णयतॆ ॥
आरण्यकव्रतं
तत्र ज्यॆष्ठशुक्लषष्ट्या मारण्यकव्रतं कुर्यात् । तथा च स्कांदॆ - ज्यॆष्ठमासॆ सितॆपक्षॆ षष्ट्या मारण्यकं व्रतम् ॥ कृत्वा पापात्रमुच्यॆत नरॊभक्ति समन्वित इति । इयं पूर्वविधाग्राह्या । तधा च भविष्यॊत्तरॆ - ग्रीष्मळ्तॆ प्रथमॆमानि षष्ठ्यांशुक्लॆनराधिप । या विंध्यवासिनीं दॆवीं पूजयॆत्पूर्वयॊगतः । कंदमूल फलाहारा लभतॆ संततिंहि सॆति । पूर्वयॊगतः पूर्वतिथियॊगिनी इति ज्यॆष्ठशुक्लषष्ठी ॥ स्कंदष
आषाढशुक्लषष्ठी स्कंदषष्ठीत्युच्यतॆ । तत्र वराहपुराणं - आषाडॆ शुक्लपक्षॆतु तिथि: कौमारिकी स्मृता । कुमार मर्चयॆत्तत्र पूर्वत्रॊपॊष्य वैदिन इति । लिंगपुराणॆपि - प्रत्यब्दमपि पूजास्य षष्यं कार्या गुहस्य च । दीप्ताग्नि स्वसुखीचस्यात्तस्मि न्नागामिवत्सर इति । इत्याषाढशुक्लषष्ठी ॥
स्कंददर्शनं
अथ भाद्रपदशुक्लषष्ठी तत्र स्कंददर्शनं कुर्यात् । तथा च भविष्यॊत्तरॆ- यॆयं भाद्रपदॆ मासि षब्न् स्योद्भरत्नभ । इयं पापहरा पुण्या शिवा शांता शुभा नृपा । स्नानदानादिकं सर्व मस्यामक्षय्यमुच्यतॆ । यॆस्यां पश्यंति गांगॆयं दक्षिणापथ माश्रितं । ब्रह्महत्यादि पापैस्तु मुच्यंतॆ नात्र संशय इति ॥ सूर्यष
इयमॆव सूर्यषष्ठीत्युच्यतॆ! तथा च स्कांदॆ- शुक्ल भाद्रपदॆ षष्यं धर्मपुत्रॊ युधिष्ठिरः संपूज्य विधिवत्सूर्यं हत्वा शत्रून् रणाजिरॆ! संप्राप्य मॊदतॆ राज्यं सानुज स्सपरिच्छदः तस्मात् सासूर्यषष्ठिति लॊकॆ ख्याता मुनीश्वरा इति! सूर्यं विधिवद्यथाशास्त्रं संपूज्य शत्रून्हत्वॆत्यन्वयः । अत्र स्मृत्यंतरॆ विशॆष उक्तः - मासि भाद्रपदॆ षष्ठ्यांस्नानंभास्करपूजनं । प्राशनं पंचगव्यस्य अश्वमॆधफलं लभॆदिति । इतिसूर्यषष्टी 1 इयमपि चंपाषष्ठीत्युच्यतॆ । भाद्रपदापरषष्टी कपिलषष्ठीत्युच्यतॆ!
168
कालनिर्णयचंद्रिका सैव चंद्रषष्ठीति चॊच्यतॆ। ऎतच्चंपादित्रय लक्षणमस्यलभ्य यॊगप्रकरणॆ पुरतॊ वक्ष्यामः । इति भाद्रपद शुक्लषषी ॥ कार्तीक शुक्लष
अथ कार्तिकशुक्लषष्ठी भौमवारयुता चॆन्महाषष्ठीत्युच्यतॆ । तथा चमत्स्यपुराणॆ - वृश्चिकार्कॆ शुक्लषष्ठी भौमवारॆण संयुता । महाषष्ठीति सा प्रॊक्ता सर्वपापहरातिथिः । तस्यां स्वपति वैवह्नि: पूर्वत्रॊपॊष्य वै दिनॆ । तस्यां वह्निं समभ्यर्ब्य कुर्याद्वह्निमहॊत्सवमिति वृश्चिकार्कॆ कार्तिकमासॆ इति कार्तिकशुक्लषष्ठी ॥ स्कंदप
अथ मार्गशिरशुक्ल षष्ठ्यां स्कंदस्तारकं हतवान् । अत स्कंदषष्ठीत्युच्यतॆ! अतऎव स्कांदॆ यस्मान्मार्गशिरॆ षष्ट्यां तारकाभ्यॊ महासुरः । स्कंदॆन निहत स्तस्मात्कुंदषष्ठीति संस्मृता । तस्यां यॆ पूजयंतीह स्कंदं भक्तिपुरस्सरं! सप्तजन्मार्जितं तॆषां दुष्कृतं नश्यतॆ क्षणादिति । भविष्यॊत्तरॆ यॆयं मार्गशिरॆ मासि षष्ठी भरतसत्तम । महापापहरा पुण्या शिवा शांता गुहप्रिया । निहत्य तारकं षष्यं गुह स्तारक राजवत् । रराज तॆन दयिता कार्तिकॆ यस्य सा तिथिः । स्नानदानादिकं कर्म तस्यामक्षय्य मुच्यत इति! इयं पूर्वविधाग्राह्या स्कंदव्रतत्वात् । इयमॆव संहारषष्ठीत्युच्यतॆ! अस्यामॆव षष्यां महादॆवॊ मल्लासुरं हतवान् अत स्संहारषष्ठीत्युच्यतॆ तथा च मैलारुखंडॆ मासस्य मार्गशीर्षस्य शुक्लषष्यतिपावनी । तस्यां मल्लासुरॊ वीरॊ दॆवदॆवॆन संहतः । संहारषष्टी लॊकॆषु तीर्धं मल्लारुमुत्तमं । ब्राह्मणाः क्षत्रियाश्चैव वैश्या श्शूद्रास्तथापरॆ । स्त्रीबाल वृद्धसहिता यतियॊगितपॊधनाः । संहार दैत्यषष्ठीति बुधा लॊकपरायणाः । शुचिर्भूत्वॊपवासंच जागरं मॊक्षसाधनं । अत्यंतपरमं पुण्यं शिवलॊकॆ महीयतॆ । संहारषष्ठ्यां शुद्धात्म स्नानं कुर्यात्फलॊदकैः । सर्वतीर्धफलं पुण्यं नरः प्राप्नॊति सर्वदा! सप्तम्यामन्नदानॆन यज्ञकॊटिफलं लभॆदिति । इयं परविद्धाग्राह्या । तथाच स्कांदॆ - या शुक्ला मार्गशीर्षस्य षष्ठी संहारसंजैका । सप्तम्या सहसाग्राह्या महापुण्यफलप्रदॆति । अत्र कालविशॆषानभिधानात्फूर्वास्त्र व्यापिनी ग्राह्या दैवकर्मत्वात् । पूर्वात्तॆ दैवानामिति श्रुतॆः । इयमपि चंपाषष्ठीत्युच्यतॆ । माग्गॆ भाद्रपद शुक्लषष्ठीति वक्ष्यमाण ब्रह्मांडपुराणवचनात् - इति मार्गशिर शुक्लषष्टी - ऎवमन्यमासषष्ठीषु नकश्चिद्र्वतादि विशॆषॊस्माभिरृष्टः । यदि कश्चित्स्या त्तर्षि षण्मुन्यॊरिति युग्मवाक्यॆन सप्तविधायामॆव कार्य इति राद्धांतः । पक्षद्वय गतासु चतुर्विंशति संख्यास्वपि षष्ठीषु तिथिपतित्वात्कुंदः पूज्य: । षष्यं
पूजा गुहस्य चॆति पूर्वॊदाहृत वह्निपुराणवचनादित्यलं भूयसा ॥
इति कालनिर्णयचंद्रिकायां षष्टीनिर्णयः
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
169
सप्तमी निर्णयः अथ सप्तमी निर्णयतॆ सा पूर्वविधाग्राह्या । षण्मुन्यॊरितियुग्मवाक्यात् । भविष्यत्पुराणॆ षष्यायुता सप्तमी च कर्तव्या तातसर्वदॆति । ब्रह्मकैवर्तीपि - षष्टी चसप्तमी यत्र तत्र सन्निहितॊहरिरिति! स्मृत्यंतरॆपि । षष्यष्टमी अमावास्या कृष्णपक्षॆ त्रयॊदशी । ऎता: परयुता: पूज्याः परा: पूर्वयुतास्तथॆति । षष्ट्याः परासप्तमी तस्याः पूर्वाषष्ठी । अत्र सप्तमी षष्ठीयुतापूज्या - कर्मानुष्ठान
यॊग्यॆतियावत् । तिथीनां पूज्यतानाम कर्मानुष्ठानयॊग्यतॆत्युक्षत्वात् । ब्रह्मांडपुराणॆपि - षष्टी च सप्तमी तात अन्यॊन्यं च समाश्रितॆ! पूर्वविद्दा द्विजश्रॆष्ठ कर्तव्या सप्तमीतिधिरिति! पैठीनसिरपी- पंचमी सप्तमीचैव दशमी च त्रयॊदशी प्रतिपन्नवमीचैव कर्तव्या सम्मुखातिथिरिति! सम्मुखा पूर्वविद्दॆश्यर्धं ऎवं सप्तम्याप्षयुक्तत्वॆन प्राशस्त्यमभिधायाष्टमीविद्दा निषॆधकानि कानिचिद्वचनानि लिख्यंतॆ, ततस्कंदपुराणॆ-षष्यैकादश्यमावास्या पूर्वविद्दा तथाष्टमी, सप्तमी परविद्दाच नान्यॆषा तिथिपंचकमिति! षष्यष्टम्यॆकादश्यमावास्याः पूर्वविधा न ग्राह्याः । सप्तमीतु परविद्दा न ग्राह्या । ऎतत्तिथिपंचकं विना अन्यॆषां तिथीनां पूर्वविद्धत्वं वा परविद्धत्वं वास्त्वित्यर्धः । स्मृत्यंतरॆपि - नागविद्दातु या षष्टी रंध्रविधौ दिवाकरः । कामविद्रॊ भवॆद्विष्णु र्नग्राह्यासॆतु वासरा इति, नागः पंचमी । रुद्रः
अष्टमी 1 दिवाकरस्सप्तमी । कामस्त्रयॊदशी! विष्णुर्द्वादशी, ब्रह्मवैवर्तीपि - सप्तमीनाष्टमीयुक्ता न सप्तम्या .
युताष्टमीलि, भविष्यत्पुराणॆपि - सप्तमी परविद्दातु नॊपॊ ष्यैव कदाचन । नाष्टमी च तथा राज न्पूर्वविद्दा युधिष्ठिरॆति । नन्वॆतानि सप्तम्याषष्यष्टमी विधा विधिनि षॆधकानि वचनानि कस्यापि व्रतविशॆषस्यानुपादाना तॆषां विषयाणिजॆयानीति चॆदुच्यतॆ सार्वप्रतिकानीति । अत ऎव ब्रह्मवैवर्त् सप्तमी नाष्टमीयुक्ता न सप्तम्या युताष्टमी । सप्तमी पूर्वविदैव सकलॆषु प्रतॆषुचॆति । ऎवं पूर्वविद्दा विधायकॊत्त रविद्दानिषॆधकवचनानां बहुधाभिहितत्वा न्नानादॆवताकॆषु सकलप्रतॆषु सप्तमीपूर्वविद्रॊतिसिद्धं । ननु यदातु पूर्वॆद्युरस्तमयपर्यंता षष्ठीवर्ततॆ परॆद्युस्तिथिक्षयवशा दस्तमयादर्वा गष्टमीत्रिमुहूर्ता तदा । पूर्वया परया तिथ्या विध्यतॆ त्रिमुहूर्तकै: । इत्यनॆन वॆधस्य त्रिमुहूर्त रूपत्वा दष्ट मीविद्दाया स्सप्तम्याः प्रतिषिद्धत्वात् । षष्ठीविद्धाया अभावाच्च सप्तमी विहित व्रताद्यनुष्ठानं कुर्र कर्तव्यमितिचॆत्परविद्दायामॆवॆति ब्रूमः तथा च संग्रहकारः - सप्तमी पूर्वविद्दे निखिलॆषु प्रतॆष्वपि । अलाभॆ पूर्वविधायाः परविद्दापि गृह्यतामिति । यद्यष्यस्मिन्नरॆ माधवाचार्यैर्वचनं न विद्यत इत्युक्वा व्रतानुष्ठानलॊ पस्यान्यायत्वा दुत्तरविद्दा गौणकालत्वॆन स्वीकर्तव्यॆति कृत्वा दृष्टांतत्वॆन - ऎकादशी तृतीया च षष्ठीचैव त्रयॊदशी । पूर्वविधापि कर्तव्या यदि न स्यात्परॆहनीत्युत्तरविद्दाया अलाभॆ स्कंदव्रतवद न्यान्यपि व्रतानि पूर्वविधायां षष्ट्यामॆव कार्याणीत्यॆतद्विधायक षष्टी निर्णयॊदाहृत वसिष्ठवचनमॆवॊदाहृतं । तधासि नायंदॊषः । संग्रहकार वचनादर्शनात्तेर्नविद्यत इत्युक्रमित्यलंभूयसा । ऎवं सामान्यतस्सप्तमीं निर्णय चैत्रादिषु सप्तमी विहित व्रतविशॆषा अप्युदाप्टायंतॆ ॥
170
कालनिर्णयचंद्रिका
सूर्यपूजा -
तत्र चैत्रशुकसप्तम्यां सूर्यपूजां कुर्यात् । तदुक्तं दॆवी पुराणॆ चैत्रमासतिधि प्रक्रमॆ - भास्करस्यतु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नॊति भॊगा दीन्विगतारि र्महायशा इति भविष्यत्पुराणॆ - शुक्लायां चैत्रमासस्य सप्तम्यां भास्करस्य च । पूजां कृत्वाक्षयादिभ्यॊ रॊगॆभ्यॊ
मुच्यतॆ नर इति - इति चैत्रशुक्ल सप्तमी ॥ गंगॊत्पत्ति: -
अथ वैशाखशुक्ल सप्तम्यां गंगॊत्पत्ति: 1 तदुक्तं ब्रह्मपुराणॆ - वैशाख शुक्लसप्तम्यां जह्नुना जाह्नवी पुरा । क्रॊधात्मता पुनस्त्यक्त्वा कर्णरंध्रात्तु दक्षिणात् । तां तत्रपूजयॆद्दॆवीं गंगां
गगनमॆखलामिति॥ इति वैशाखशुक्लसप्तमी॥ विवस्वत्पूजा -
आषाढशुक्लसप्तम्यां विवस्वान्नामसूर्यॊजातः । अतस्तत्रतस्यपूजां कुर्यात् । तथा च ब्रह्मपुराणॆ - आषाढशुक्लसप्तम्यां विवस्वन्नामभास्करः । जातः पूर्वंततस्तंतु तत्रॊपॊष्य यजॆत्सदा! रथचक्राकृतः रम्यॆ मंडलं सर्वकामदं । भकैरॊज्यै स्तथा पॆयैः पुष्पेरूप विलॆपनैरिति । ब्रह्मकैवर्तीपि द्वितीयॆ मासि नैदाघ सप्तम्यां शुक्लपक्षकॆ । विवस्वन्नावुकॊ राजन्संजज्जी भास्करः पुरा । तस्मात्तं तत्र संपूज्य प्रसूनै र्विविधैशुभैः ! पायसॆन सहाज्यॆन दत्वा नैवॆद्यमुत्तमम् । अरॊगी श्रियमाप्नॊति रॊगी रॊगात्रमुच्यत इति निदाघॊ ग्रीष्मः तत्संबंधीनिदाघः । द्वितीयमास आषाढमास इत्यर्ध
इत्याषाढशुक्ल सप्तमी! अमुक्ताभरणसप्तमी -
अध भाद्रपदशुक्ल सप्तम्यमुक्ताभरणसप्तमीत्युच्यतॆ । तथा च स्कांदॆ - नभस्यॆशुक्लपक्षॆया सप्तमी पूर्वसंयुता! सामुक्ताभरणा प्रॊक्ता वंध्यत्व विनिवर्तनीति! नभस्यॊ भाद्रपगः । भविष्यत्पुराणॆपि भद्रॆ भाद्रपदॆ शुक्लसप्तम्यां पूर्वयॊगतः । अमुक्ताभरणं नाम कुर्यात्तत्र महाव्रतमिति
पूर्वयॊगतः पूर्वविधायामित्यर्धः । इति भाद्रपदशुक्ल सप्तमी ॥ मित्रसप्तमी -
अथ मार्गशिरशुक्ल सप्तम्यां मित्रॊ नाम सूर्यॊ जातः । अत स्सामित्रसप्तमीत्युच्यतॆ । तदुक्तं ब्रह्मपुराणॆ- यदिष्णॊर्दक्षिणं नॆत्रं तथैवाकृतिमत्पुनः । अदितॆः कश्यपाज्जज्जी मित्रॊनाम दिवाकरः । सप्तम्यां मार्गशीर्षस्य ख्यातातॊ मित्रसप्तमी । षष्यं च स्नापनं कार्यं तस्मैमित्राय भानवॆ । तत्रॊपवासः कर्तव्यॊ भक्ष्याण्य फलानि च । रात्रॊ जागरणं कार्यं गीतनृत्तपुरस्कृतम् । सप्तम्यां
मिटपल्लि सीतारामचंद्रसूरिगा विरचिरा
171
वपनं कुर्यात्ततस्स्नात्वा यजॆद्रविम् । नानाकुसुमसंभारै र्भक्ष्या: पिष्टमयैश्शुभैः । मधुनाच प्रभूतॆन हॊमजप्य समाधिभिः । ब्राह्मणा न्फॊजयॆत्पशा दीनानंधांश्च मानवान् अष्टम्यां सुविभज्याश्च तृप्याश्च नटनर्तकाः दिनद्वयॆच भॊक्तव्यं मृष्टान्नं मधुसंपुत मिति दिनद्वयॆ सप्तम्यामष्टम्यां च भविष्यत्पुराणॆ - मार्गशीर्षि सितॆपक्षॆ सप्तम्यां वै दिवाकरः । मित्रनामाधसंजज्जी कश्यपाददितरुप । तस्मात्सर्वॆषु लॊकॆषु विख्याता मित्रसप्तमी तस्यां तं मित्रनामानं पुष्पधूपानुलॆपनैः । संपूज्य विधिवद्भक्त्या मुच्यतॆ व्याधि बंधनादिति । इतिमित्रसप्तमी ॥ नंदासप्तमी -
इयमॆव नंदासप्त मीत्युच्यतॆ । तत्र स्कंदपुराणं - या मार्गशीर्ष मासस्य शुक्लपक्षॆ च सप्तमी । नंदा सा कथिता वीर सर्वानंदकरी सदा । स्नानदानादिकं सर्वमस्याचुक्षय्यमश्नुत इति! इयमॆव नक्षत्रवारविशॆषा ज्ञयसप्तमीत्युच्यतॆ । तदुक्तं भविष्यॊत्तरॆ - शुक्लपक्षस्य सप्तम्यां नक्षत्रं शततारकम् । सूर्यवारॊ यदा च स्या जयानामॆति सप्तमी । स्नानदानादिकं सर्वं भवॆच्छतगुणं विभॊ इति । मार्गशिरशुक्लसप्तम्यां भानुवारयुतायां यदि शतभिषज्नक्षत्रं भवति सा जयसप्तमीत्यर्धः नन्वस्मिन्वचनॆ मार्गशीर्षिति पदाश्रवणा न्मार्गशीर्षशुक्ल सप्तमी जयसप्तमीति कुतॊवसीयतॆ । इतरमास शुक्लसप्तम्यपि शतभिषज्नक्षत्ररविवारयॊगवशा ज्ञयसप्तमी भवत्वितिचॆ नैवम् । इतरमास शुक्लसप्तमीषु शतभिषज्नक्षत्रयॊगादर्शनात् इति मार्गशिर शुक्लसप्तमी॥
रथसप्तमी -
अथ माघशुक्लसप्तमी रथसप्तमीत्युच्यतॆ । तदुक्तं मत्स्यपुराणॆ - यस्मान्मन्वंतरस्यादौ रथमापदिवाकरः । माघस्य शुक्लसप्तम्यां तस्मात्सा रथसप्तमी इयमॆव
जयंतीत्युच्यतॆ । तथा च भविष्यत्पुराणॆ - माघस्य शुक्लपक्षॆतु सप्तमी सा त्रिलॊचना । जयंतिनाम सा प्रॊक्ता सर्वपापहरा तीथिरिति। इयमॆव रविवारपुंनक्षत्रयुताचॆ न्महतीत्युच्यतॆ । तथा च स्कांदॆ - माघॆ च सप्तमीशुक्ला रविवारॆणसंयुता । पुंनक्षत्रसमायुक्ता महती परिकीर्तिता । रविं संपूजयॆत्तत्र विधिवन्नियतॊ नर इति गार्यॊपि - रविवारॆण युक्तायां सप्तम्यामुत्तरायणॆ । पुंनामरक्षयुतायां च पूजयॆच्च दिवाकरमिति उत्तरायणॆ माघमासॆ । पुंनामरक्षाणि ज्यॊतिश्शास्तॆभिहितानि, पुंनामतारा ब्रह्माश्व पुष्यादि त्याग्नि मैत्रभम् । अजैकपा दहिर्बुध्न्यद्विधैव श्रवणार्कभमिति! स्मृत्यंतरॆपि - कर मैत्राग्नि तिष्याश्विचांद्र धातृ द्विदैवभम् । श्रवणादि तिथॆ चाहु: पुंनामर् क्षाण्य षीश्वरा इति । अत्र स्नानदानादिकं कार्यम् । तथा च स्मृत्यंतरॆ - माघमासॆ सितॆ पक्षॆ सप्तमी रथसंज्जिका । तत्रस्नानं च दानं च तत्सर्वं चाक्षयं भवॆदिति । भविष्यॊत्तरॆपि - माघमासॆ सीतॆपक्षॆ सप्तमी कॊटि भास्करा । तत्रस्नानार्ह्य दानाभ्यामायुरारॊग्य संपद इति । तत्र स्नानादिक मरुणॊदयकालॆ कार्यमित्युक्तं
172
कालनिर्णयचंद्रिका चमत्कार चिंतामणा - सूर्यग्रहणतुल्यातु शुक्ला माघस्य सप्तमी । अरुणॊदयवॆळायां तत्रस्नानं महाफलमिति स्कांदॆपि- माघस्य शुक्लसप्तम्या मुदयत्यॆव भास्करॆ । विधिवत्तत्र च स्नानं महापातकनाशनमिलि । तत्रस्नानमंत्र स्स्कांदॆ काशीखंडॆ दर्शितः - यद्यन्मकृतं पापं मया जन्मसुजन्मसु । तन्मॆ रॊगं च शॊकं च माकरीहंतु सप्तमी । ऎतज्जन्मकृतं पापं मया जन्मांतरार्जितम् । मनॊवाक्कायजं यच्च ज्ञाताज्ञतं च यत्पुनः इति सप्तविधं पापं स्नानान्नॆ सप्तसप्तिकॆ । सप्तव्याधि समायुक्तं हरमाकरि सप्तमी! ऎतन्मंत्रत्रयं जप्त्वा स्नात्वा नद्युदकॆ नरः । कॆशवादित्य मालॊक्य क्षणा न्निष्कलुषॊ भवॆत्, इति । अर्घ्यमंत्रस्तुमदनरत्नॆ दर्शितः - सप्तसप्तिवहप्रीत सप्तलॊकप्रदीपन । सप्तम्या सहितॊ दॆवगृहाणार्घ्यं दिवाकरॆति । ततस्सप्तमी प्रार्धना - जननी सर्वभूतानां सप्तमी सप्तसप्तिकॆ । सप्तव्याहृतिकॆ दॆवि नमस्तॆ सूर्यमंडलॆ इति ऎवं स्नात्वार्घ्यं दत्वा सूर्यंसंपूजयॆत् तथा च कश्यपः - सप्तम्यां माघमासस्य शुक्लाया मरुणॊदयॆ । कृत्वा च विधिवत्स्नानमर्घ्यं दत्वा समाहितः । गव्यन पयसान्नॆन भास्करं सम्यगर्चयॆत् । अरॊगी श्रियमाप्नॊति रॊगि रॊगात्रमुच्यतॆति । ब्रह्मांडपुराणॆतु विशॆषॊभिहितः - लवणस्यॊदधॊस्तीरॆ पवित्रॆ सुमनॊहरॆ ।
सर्वत्र वालुकाकीर्णॆ दॆश सर्वगुणान्वितॆ । समंता द्यॊजनंसार्धं भुक्तिमुक्ति फलप्रदम्! माघमासॆ सितॆपक्षॆ सप्तम्यां नियतॆंद्रियः । कृतॊपवासः पूर्वॆद्यु स्ततगत्वा शुचिर्नरः । सागरॆ विधिवत्स्नात्वा पितन्संतर्व यत्नतः । आचम्य प्रयतॊ भूत्वा तीरॆ नदनदीपतॆः 1 उपविश्यॊदयॆ कालॆ मज्मुखॊ नियतॆंद्रियः । विलिख्य पद्मं मॆधावी रक्तचंदनवारिणा ! अष्टपत्रं कॆसराग्रं वर्तुलं चॊर्ध्वकर्णिकम् । तिलतंडुलतॊयं च रक्तचंदनसंयुतम् । रक्तपुष्पंचदर्भंच कृत्वा वै ताम्रभाजनॆ । ताम्राभावॆर्क पत्रॆच सम्यक्कृत्वा तिलॊदकम् । विधायतं मुनिश्रॆष्ठ पात्रंपात्रॆच विन्यसॆत् । आत्मानं भास्करं ध्यात्वा सम्यक्रद्धासमन्वितः । तस्मिन्पद्मॊपरिरविं तॆजॊबिंबॆव्यवस्थितम् । सर्वलक्षणसंयुक्तं सर्वाभरणभूषितं अभयं वरदं शांतं प्रभामंडलमंडितम् । उद्यंतं भास्करं ध्यात्वा सांद्रसिंदूरसन्निभम् । ततस्तत्पात्रमादाय जानुभ्यां धरणिंगतः । कृत्वा शिरसितत्पात्र मॆकचित्तस्तु वाग्यतः । त्र्यक्षरॆणतु मंत्रॆण रवयॆर्यं निवॆदयॆत्। ऎवंददातियश्चार्घ्यं सप्तम्यां सुसमाहितः । आदित्याय शुचि स्स्नातस्स लभॆदीप्सितं फलम् । सरॊवा यदिवा नारी सर्वकाम फलं लभॆत् । सर्वपाप विनिर्मुक्त स्सूर्यलॊकं प्रजॆन्नर इति । अ3व भविष्यत्पुराणॆ दानविशॆषॊदर्शितः - ताम्रपात्रॆ यथाशक्त्या मृण्मयॆवाथ भक्तिमान् । स्थापयॆत्तिलपिष्टं च सघृतं सगुडं तथा । कांचनं ताळकं कृत्वा अशक्तस्तिलपिष्टजम् । संभाद्यच सुवसॆण पुष्पधू पैरथार्चयॆदिति । बानमंत्रश्च तत्रॊव दर्शितः - आदित्यस्य प्रसादॆन प्रातस्नानफलॆन च । दुष्टदौर्भाग्यदुःखघ्नं मयादत्तं तु ताळकमिति! ताळकं कर्णाभरणं तत्रैवविशॆषॊदर्शितः - ऎवंविधं रथवरं रथवाणियुक्तं हैमंच हॆमशत दीधितिना समॆतम् ॥ दद्याच्च माघसितसप्तमवासरॆय स्पॊसंग चक्रगतिदॆव महीं भुनक्ति । इयं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
173 वैवस्वतमन्वादिरपि । वैवस्वताह्वयामा शुक्लपक्षॆ च सप्तमीति पुरतषण्णवतिश्राद्धप्रकरणॆ वक्ष्यमाण नारदीयवचनादिति माघशुक्लसप्तमी - ऎवमन्यमाससप्तमीषु नकश्चिद्वतादि विशॆषॊ स्माभिरृष्टः । यदिकश्चित्स्यात्ति षण्मुन्यॊरितियुग्मवाक्यात्सप्तमीनाष्टमीयुक्ता नसप्तम्या - युताष्टमी । सप्तमी पूर्वविधैव सकलॆषु प्रतॆषुचॆति पूर्वॊदाहृत ब्रह्मवैवर्त वचनाच्च पूर्वविग्गायामॆवकार्य इति सिद्धांतः । पक्षद्वयगतासु चतुर्विंशति संख्यास्वपि सप्तमीषु तथिपतित्वॆ नादित्यः पूज्यः । सप्तम्यां
भास्करस्यचॆति प्राक्रृतिपन्निर्णयॊदाहृत वह्निपुराणवचनादित्यलंभूयसा ॥
इति कालनिर्णयचंद्रिकायां सप्तमी निर्णयः
अष्टमी निर्णयः अथाष्टमी निर्णीयतॆ । साशुक्लाष्टमी परविद्धाग्राह्या । वसुरंध्रयॊरिति युग्मवाक्यात् । स्कंदपुराणॆपि - अष्टमी नवमीमिश्रा कर्तव्या भूतिमिच्छता । सप्तम्याचाष्टमीयुक्ता नकर्तव्या शिखिध्वजॆति! बृहस्पतिरपि - ऎकादश्यष्टमी षषी पौर्णमासी चतुर्दशि । अमावास्या तृतीया च ता उपॊष्याः परान्विता इति । ब्रह्मवैवर्तीपि - नवम्यासह कार्यास्यादष्टमी सर्वदा बुधैरिति, सनत्कुमार संहितायामपि - षष्यैकादश्यमावास्या पूर्वविद्दा तथाष्टमी । सप्तमी परविद्दाच नान्यॆषां तिथिपंचकमिति, षष्यष्टम्यैकादश्यमावास्याः पूर्वविद्दा नग्राह्या: सप्तमीतु परविद्दाग्राह्या । ऎतत्तिधिपंचकं विना अन्यॆषां तिथीनां पूर्वविद्धत्वं वा परविद्धत्वं वास्त्वित्यर्थः । नन्वॆतॆषु युग्मादिवचनॆषु शुक्लपक्ष कृष्णपक्ष इत्युभयॊरपि पदयॊरदर्शनादॆतत्रकरणादौ शुक्लाष्टमी परविद्धाग्राह्यॆत्युक्तत्वा त्तद्विधायकानि युग्मादि वाक्यानि कथमभिधीयंत इति चॆन्नैवम् । वचनांतरॆषु शुक्ला परविद्धा कृष्णापूर्वविद्रॊति व्यवस्थाभॆददर्शनात् । अत ऎव माधवाचार्य - व्रतमात्रॆष्टमी कृष्णा पूर्वा शुक्लाष्टमी परॆति । दीपिकायामपि परयुक्छुक्लामी पूर्वयुक्कृष्ठति । स्मृत्यंतरॆतु शुक्लपक्षॆ परविद्दाविधि: पूर्वविद्धाप्रतिषॆधः कृष्णपक्षॆ पूर्वविधा विधिरुत्तरविद्दा प्रतिषॆधश्च उभयमॆकप्रैव वचनद्वयॆनाह- शुक्लपक्षॆष्टमी ग्राह्या नवमी सहिता सदा । पूर्वविधान कर्तव्या शिवशक्तिव्रतॆष्वपि/ कृष्णपक्षॆष्टमी राजन्कर्तव्या सप्तमीयुता । नवमीसंयुता या च नकर्तव्या कदाचनॆति । निगमॆतु - कृष्णपक्षॆ पूर्वविद्दाविधि रुत्तरविद्धाप्रतिषॆध श्चॊभयं सहैव पर्यतॆ - कृष्णपक्षॆष्टमी यत्र कृष्णपक्षॆ चतुर्दशी । पूर्वविद्दातु कर्तव्या परविद्दा न कुत्रचिदिति । शिवशंकरगीतायांतु साक्षाच्छुक्लपक्ष मभिप्रॆत्यैवाह- ऎकादश्यष्टमी षष्ठी शुक्लपक्षॆ चतुर्दशी । पूज्याः परॆणसंयुक्ता नतु पूर्वाः कदाचनॆति पूर्वाः पूर्वति थियुताः । ऎवं शुक्लाष्टमी परविद्दा कृष्णाष्टमी पूर्वविदैव ग्राह्यॆतिसिद्धम् । ननु सप्तमी -नाष्टमीयुक्ता नसप्तम्यायुताष्टमी! अष्टमी परविद्देव पक्षयॊरुभयॊरपीति कूर्मपुराणॆ पक्षद्वयॆप्यष्टम्यॊर्नवमी युक्तत्वॆन प्राशस्त्याभिधाना त्पूर्वॊदाहृत माधवाचार्यदीपि कास्मृत्यंतरादि
174
कालनिर्दयचंद्रिका वचनानां शुक्लकृष्णपक्ष भॆदॆन व्यवस्थाविधायकानां विरॊध इति चॆत्सत्यम् । नवमीयुक्ताष्टम्या अर्धनारीश्वर रूपत्वादुमामहॆश्वरपूजाविषयॆ कृष्णाष्टम्यपि नवमीयुतैवग्राह्या । इतरप्रतॆषु सामान्यत स्सप्तमीयुतैवॆत्य विरॊधः, अत ऎव पद्मपुराणॆ - अष्टमि नवमीविद्दा नवमीचाष्टमीयुता। अर्धनारीश्वरप्राया उमामाहॆश्वरी तिथिः । अष्टमीनवमीयुग्मॆ महॊत्साहॊनुहॆश्वरः । शिवशक्यॊ शिवक्षॆत्रॆ पक्षयॊरुभयॊरपीति महानुत्साहॊ यस्मिन्निति बहुजोहिः । तच्चपदं तिथियुग्मस्य वा
क्षॆत्रस्य वा विशॆषणम् । तादृशं युग्ममुपलभ्य सूर्यग्रहणार्गॊ दयादिवन्मनस्युत्साहं प्राप्य दॆवतॊत्सवः कर्तव्य: 1 यदातु क्षॆत्रविशॆषणं तदा काशीश्रीगिर्यादौ यस्मिन् क्षॆत्रॆ मनस्युत्साहॊ जायतॆ तत्रॊत्सवः कर्तव्यः । शिवशक्यॊरिति शिवस्याष्टम्यां पूजा शक्तॆर्नवम्यामित्यर्धः । अत ऎव भॊजराजीयॆ अष्टम्यां पूज्यतॆ रुद्रॊ नवम्यां शक्तिरुच्यतॆ । द्वयॊर्यॊगॆतु संप्राप्त पूजायांतु महाफलमिति! अष्टमीनवम्यॊर्यॊगॆ द्वयॊश्शिवशक्त्यॊः पूजायां महाफलमित्यर्धः । अत उमामहॆश्वरपूजा कृष्णाष्टम्यामपि नवमीयुक्ताया मॆव कार्यॆतिसिद्धम् । अश्रयदुक्तं शुक्लाष्टमीं प्रति भविष्यत्पुराणॆ अष्टमी पूर्वविद्देव वर्धमानकळॆ विधौ । पूजनीया प्रयत्नॆन धर्मपुत्र महीपतॆ इति) वर्धमानकळा यस्यॆति बहुब्लि हिः । वर्धमानकळॆ विधावित्यनॆन शुक्लपक्षॊभिहितः तस्मिन् शुक्लपक्षॆ अष्टमीपूर्वविद्दा पूजनीया प्रतानुष्ठानयॊग्या ग्राह्यति यावत् । तद्दूर्वाष्ट मीविषयं । अत ऎव स्मृत्यंतरॆ - मासिभाद्रपदॆ शुक्ल याभवॆ दष्टमी नृप दूर्वाष्टमिति साथॆई पूर्वविद्धा प्रशस्यत इति । पद्मपुराणॆपि -
श्रावणी दुर्गनवमी तथा दूर्वाष्टमीचया । पूर्वविद्देव कर्तव्या शिवरात्रि र्बलॆर्दिनमिति । नारदॊपि - धन्या कृष्णाष्टमी दूर्वा सावित्री वटपैतृकी कामत्रयॊदशी रंभा कर्तव्या सम्मुखातिथिरिति । सम्मुखा सायाह्नव्यापिनी पूर्वविद्रॊति यावत् । सम्मुखा नामसायाह्नव्यापिनी गृश्यतॆयदीति स्कंद पुराणवचनात् । अतॊ दूर्वामीं विना शुक्लाष्टमी परविद्धाग्राह्या । उमामहॆश्वर पूजां विना कृष्णाष्टमी पूर्वविद्देव ग्राह्या , यानि सामान्यत श्शुक्लाष्टम्याः पूर्वविद्धा विधायकानि । कृष्णाष्टम्याः परविद्दाविधायकानि वचनानिसंति । तानि दूर्वाष्टमी विषयॆ उमामहॆश्वरपूजाविषयॆच
यॊजनीयानीतिराद्धांतः । ऎवमष्टमीं निर्णीय चैत्रादिष्यष्ट मीविहितानि तत्तद्वतानि चॊदाहोयंतॆ॥ अशॊकाष्टमी -
तत्र चैत्रशुक्लाष्टम्यां भवानी दर्शनं कुर्यात् तदुक्तं काशीखंडॆ - भवानीं यस्तु पश्यॆत शुक्लाष्टम्यां मधौ नरः । नजातु शॊकं लभतॆ सदानंद मयॊभवॆदिति । मधुश्चॆत्रः । इयमॆवाशॊकाष्ट मीत्युच्यतॆ, तत्र स्कंदपुराणॆ चैत्रमासॆ सितॆपक्षॆ याजम्यादित्य संयुता । सैवाशॊकाष्टमी ख्याता राजन्पुण्य फलप्रदॆति, आदित्यमदिति दॆवताकं पुनर्वसूनक्षत्रं । विष्णुनात्वपरॊ विशॆष उत्तः - पुनर्वसूबुधॊपॆता चैत्रमासॆ सिताष्टमी । प्रातस्तु विधिवत्स्नात्वा वाजपॆय फलं लभॆत्, इति । तस्यामशॊकार्चन मशॊककलिकाप्राशनं चॊक्तं भविष्यॊत्तरॆ - चैत्रमासॆ सितॆ पक्षॆ वृषलग्नॆ
175
पुनर्वसौ । प्रातस्स्नात्वा बुधाष्टम्यां वाजपॆयफलं लभॆदिति, अशॊकमर्चयॆ दष्टावशॊककलिका: पिबॆदिति । बुधाष्टम्यां बुधवासरयुताष्टव्यं लिंगपुराणॆपि - अशॊककलिकाश्चाष्टा यॆपिबंति
पुनर्वसौ। चैत्रमासॆ सिताष्टम्यां न तॆ शॊकमवाप्नुयुरिति । प्राशनमंत्रश्च तळैव दर्शितः - त्वामशॊकवराभीष्ट मधुमाससमुद्भव । पिबामि शॊकसंतप्ता मामशॊकं सदाकुर्विति चैत्रशुक्लाष्टमि॥ दॆवी पूजा - .
अथ वैशाखशुक्लाष्टम्यां दॆवी पूजा कार्या । तदुर्तं ब्रह्मवैवर्तीपि - शुक्लाष्टम्यां रसालॆन स्नात्वावैमासिमाधवॆ ! कॆतकी चंपकाद्यैश्च सुगंधि कुसुमैरृप । दॆव्याः पूजांच विधिवद्दूपदीपादिकै स्तथा । नैवॆद्यं परमान्नं च दत्वॆष्टं लभतॆ नर इति । रसालॆन रसालफलर सॆनॆत्यर्धः । आम्रश्चूतॊ रसालॊसौ सहकारॊति सौरभ इति नैघंटिकात् माधवॊ वैशाखः । अत्र दॆवी पुराणॆत्वपरॊ विशॆषॊभिहितः - सहकारफलैस्स्नात्वा वैशाखॆत्वष्टमीदिनॆ । आत्मनॊ दॆवतास्न्नाप्य मांसिवालुकवारिभिः । लॆपनं फलकर्पूरं धूपं पंछसुगंधिकम् । दॆव्याः पूजां च कुर्वीत कॆतक्या: पंचकॆन च । शर्कराक्षीरनैवॆद्यं कन्याविप्रांश्च भॊजयॆत् । आत्मनः पारणं तद्वद्धक्षिणां शक्तितॊ ददॆत् । सर्वतीर्धाभिषॆकंतु अनॆ नाप्नॊति भार्गवॆति । सहकारफलै स्सहकारफलरसै श्चूतर सैरितियावत् । मांसिजटामांसि । वालुकं ऎला। ऎलावालुकमैरॆयं सुगंधिहरिवालुकं। वालुकं चॆतिनैघंटिकाल् । लॆपनं फलकर्पूरमित्यत्र फलंजातिफलमिति निर्णयामृतॆ उक्तम् । धूपं पंचसुगंधिकमित्यत्र पंचसौगंधिक द्रव्याणि स्कांदॆधर्मखंडॆभिहितानि - कस्तूरी घनसारश्च कृष्णश्वॆतागरुद्वयं । श्रीचंदन मिदं पंचसौगंधिक मुदाहृतमिति । वैशाखशुक्लाष्टम्या मुपवासं कृत्वा चूतफलरसॆन स्नात्वा अपराजिताख्यां दॆवीं जटामां स्यॆला सहित जलै स्स्नावयित्वा पट्टवस्त्रंपरिधाय कर्पूरॆण दॆवीं लॆपयित्वा कॆतकी चंपकादिपुष्पै स्संपूज्य पंचसौगंधिक धूपं दत्वा घृतवर्तियुक्त दीपंच दत्वा शर्करायुक्त क्षीरनैवॆद्यं दत्वा नवम्यां तदॆव ब्राह्मणान्कन्यकाश्च भॊजयित्वा स्वयं च भॊजनं कृत्वा ब्राह्मणॆभ्यः कन्याभ्यश्च शक्त्या दक्षिणां दद्यात् । अनॆन दॆवी पूजनॆन भागीरथ्यादि सकलतीर्धस्नानफलं
प्राप्नॊतीत्यभिप्रायः । इति वैशाख शुक्लाष्टमी ॥ शुक्लादॆवी पूजा -
अथ ज्यॆष्ठशुक्लाष्टम्यां शुक्लाख्यां दॆवीं पूजयॆत् । तदुक्तं ब्रह्मपुराणॆ - शुक्लाष्टम्यां पुराजाता शुक्ला दॆवी महामतॆ । वधाय दानवॆंद्राणां शुक्लपक्षॆ ततॊयजॆदिति । शुक्लाष्टमी ज्यॆष्टाष्टमी! तत्र शुक्लपक्षॆ शुक्लाख्यां दॆवीं यजॆत् । पूजयॆदित्यर्धः । दॆवी पुराणॆपि - गैष्मिकॆ प्रथमॆम"सॆ पक्लपक्षॆ नराधिप । शुक्ला माराधयॆद्दॆवी मष्टम्यां विधिवद्द्विजा इति । ग्रॆष्मिकॊ ग्रीष्मर्तुसंबंछ स्सच प्रथमॊमासॊ ज्यॆष्ठमास इत्यर्थः ॥
176
कालनिर्दयचंद्रिका
शिवपूजा -
तळैव कृष्णाष्टम्यां शिवपूजाकार्या । तदुक्तं भविष्यॊत्तरॆ - ज्यॆष्ठमासि द्विजश्रॆष्ठ कृष्णाष्टम्यां त्रिलॊचनं । यः पूजयति दॆवॆश मीशलॊकं व्रजॆन्नर इति । इतिज्यॆष्ठशुक्लाष्टवी ॥ महिषासुरमर्दनी दॆवी पूजा -
अभाषाढशुक्लाष्टम्यां महिषासुरहंत्रीं दॆवीं पूजयॆत् । तदुक्तं दॆवी पुराणॆ- अष्टम्यां च यदाषाथॆ निशायॆन स्नापयॆत् । स्वयंस्नात्वा च कर्पूरैश्चंदनैत्तं विलॆपयॆत् । धूपैश्च गंधकर्पूरैः कलागैर्वालु क्रैस्तथा! भक्ष्यांश्च शर्करापूर्णान्पानकानि शुभानि च । दापयॆ त्कन्यकावि प्रभॊजनं चात्मन स्तथा । शक्तितॊ दक्षिणांदद्या न्महिषघ्निंच कीर्तयॆत् । दीपमालाघृतॆनैवं सर्वान्कामान् प्रयच्छतीति । आषाढशुक्लाष्टम्यां प्रातरुद्दाय हरिद्रातॊ यॆन स्वयंस्नात्वा । नित्यकर्मसमाप्य तॆनैव
तॊयॆन दॆवीं च स्नापयित्वा । कर्पूरसहित चंदनॆन सर्वांगमनुलिप्य । सौगंधिकैः कल्पारैः पूजयित्वा । चंदनकर्पूरयुक्त धूपार्टी पांश्चदत्वा । शर्कारासूपयुक्त भक्ष्यानानकानि नैवॆद्यं च दत्वा । ब्राह्मणान्कन्यकाश्च तदॆव भॊजयित्वा । यथाशक्ति दक्षिणांदत्वा घृताक्रवर्तिसंयुक्त दीपमालांदत्वा । महिषासुरहंत्रीं दीवीं तन्नामभिः कीर्तयॆत् । ततॊ ब्राह्मणभुक्त शिष्टं स्वयंच भुंजीयात् । ऎवं कृतवत स्सर्वानभीप्सितान्कामा स्क्रयच्छतीत्यभिप्रायः ॥ धर्मसावर्णिमन्वादि: -
इयमाषाड कृष्णाष्टमि धर्मसावर्णिकमन्वादि: 1 शुचौ कृष्णाष्टमि तिथिरिति वक्ष्यमाण नारदवचनात्! इत्याषाढशुक्लाष्टमी निर्णयः ॥ श्रीकृष्ण जन्माष्टमी निर्णयः -
अथ श्रावणमासॆ लॊकानुग्रहकांक्षया मूर्तिमतः परब्रह्मणॊ भगवतश्रीमहाविष्णॊ रष्टमावतारस्य श्रीकृष्णदॆवस्य जन्माष्टमिनिर्णीयतॆ । तन्निर्णयस्य वॆधाधीनत्वादादौ तावद्वॆधॊनिरूप्यतॆ। तिथ्यंतरॆष्वह्न ऎव प्रायशॊ वॆधः कर्मसुमुख्यकालत्वात्! उदयॆ पूर्पया तिथ्या विध्यतॆ त्रिमुहूर्तकैः । सायं तूत्तरया तद्वन्फ्यूनयातु न विध्यत इत्युदयास्तमयवॆळयॊ स्सामान्यॆन सार्वतिथि विषयकं त्रिमुहूर्तवॆधं निरूप्य - नागॊद्वादशनाडीभि र्दिक्पंचदशभि स्तथा । भूतॊ द्वादशनाडी भिर्दूषयत्युत्तरांतिथिमिति पंचम्यादिषु विशॆषवॆधः पूर्वस्मिन्वॆधप्रकरणॆ निरूपितः । तथैव
जाबालिना नकादिव्रतॆषु रात्रियॊगस्य प्रशस्तत्वादतस्स्युस्तिधयःपुण्याः कर्मानुष्ठानतॊ दिवा । नक्तादिव्रतयॊगॆषु रात्रि यॊगॊ विशिष्यत इति नकादिव्रतॆषु रात्रियॊगस्य प्रशस्तत्वं पूर्वस्मिन्नक्षव्रत निर्णयॆभिहितम् । अत्र यद्यपी जन्माष्टमिजयंत्यॊरुपवासव्रतत्वा दहनि
रात्रि च प्रशस्तत्वं युक्तितस्समानं तथाप्यर्धरात्र स्यैव प्रशस्तत्वं बहुवचनॆ षूक्तम्) तत्र वसिष्टसंहितायां - अष्टमी
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
177 रॊहिणीयुक्ता निश्यर्दॆ दृश्यतॆ यदि । मुख्यकाल इतिख्यात स्तत्रजातॊ हरिस्स्वयमिति । स्मृत्यंतरॆ - अर्धरात्रॆतु रॊहिण्यं यदा कृष्णाष्टमी भवॆत् । तस्मामभ्यर्चनं शौरॆ रंति पापंत्रिजन्ममिति । हारीतॊपि - अर्धरात्रॆ यदा राजन्न. मीरॊहिणीयुता । मुख्यकाल इति ख्यात स्तत्रजातॊ यतॊहरिरिति! विष्णुरहस्यॆपि - अर्धरात्रॆतु यॊगॊयं तारापत्युदयॆ सति । नियतात्मा शुचिस्नात: पूजां तत्र प्रकल्पयॆत् । तारापतिश्चंद्रः 1 वह्निपुराणॆपि- अष्टम्यां श्रावणॆ मासि निशीधॆ राजसत्तम । समजायत गॊविंदॊ बालरूपी चतुर्भुजः । तस्मात्रं पूजयॆ त्तत्र यथावित्तानुसारत इति । निशीधॊर्धरात्रं । तत्रार्धरात्रं कियत्परिमाणमित्य पॆडितॆ गारुडपुराणॆभिहितं – ऊर्ध्वं निशीधा दर्वाकु कृष्णा नभसियाष्टमी । कळामात्रापि साग्राह्या पूजयॆच्च जनार्दनमिति । यॊगीश्वरॊपि - रॊहिणीसहिता कृष्णा मासॆच श्रावणॆष्टमी अर्धरात्रा दरश्बॊर्ध्वं कळयापि यदा भवॆत् । जयंती नाम सा प्रॊक्ता सर्वपापप्रणाशनीति! ब्रह्मपुराणॆपि - अर्धरात्रा दरश्पॊर्ध्यं कळामात्राष्टमी यदा । जयंती नाम
सा प्रॊक्ता सर्वपापप्रणाशनीति । वराहसंहितायामपि - सिंहॆर्कॆ रॊहिणीयुक्ता नभः कृष्णाष्टमी यदि । रात्र्यर्ध पूर्वापरगा जयंती कलयापिचॆति । अस्यार्ध:- रात्रॆरर: रात्र्यर्धः । पूर्वंच अपरंच पूर्वापरॆ रात्र्यधैचतॆ पूर्वापरॆच रात्र्यर्धपूर्वापरॆ तयॊर्गच्छतीति रात्र्यर्धपूर्वापरगा । घटिकायाः पंचदशतमॊभागः कळा! कळास्त्रिंशन्मुहूर्तक इति त्रिंशत्कळानां मुहूर्त परिमाणत्वात्! नाडीद्वयं मुहूर्तस्स्यादिति मुहूर्तस्य घटिकाद्वय परिमाणत्वात् । अतस्तावता परिमाणॆन पूर्वार्धावसानॆ वर्तमाना गृहीतव्यॆत्यनॆन पूर्वॆद्यु स्सप्तमीयुक्ता उत्तरार्धादौ वर्तमाना गृहीतव्यॆत्यनॆना परॆद्युर्नवमी युक्तॆत्यॆवं द्विविधाष्टमी भवति । नचाट्रैकस्मिन्नॆवदिवसॆ पूर्वार्धावसानॊत्तरार्धा द्यॊर्वर्तमानकळामात्राष्टमी गृहीतव्यॆतिवाच्यम् । पूर्वॆद्युस्सप्तम्यां पूर्वार्धावसानॆ वर्तमानायास्तव्रॆवॊत्तरा स्वतस्सिद्धत्वॆनाविधॆयत्वात् । अपरॆद्युर्नवमीयुक्ताया मुत्तरा वर्तमानायास्तत्पूर्वार्धावसानॆवश्यंभावित्वात् । अतस्तद्वीपर्ययॆण सप्तमीयुक्तायां पूर्वार्धावसानॆ नवमीयुक्ताया मुत्तरार्धादौच कळा विधीयतॆ । पूर्वार्धावसानकळाया स्सप्तमी युक्तत्वं ब्रह्मांड पुराणॆभिहितं - श्रावणॆमासि सप्तम्यामर्धरात्रा दधः कळा । यद्यष्टमी प्रदृश्यॆत तत्रजातॊ जनार्दनः । तळैव जागरं कुर्यात्पूजां तत्र समाचरॆदिति । विष्णुधर्मॊत्तरॆपि - रॊहिणी सहिता कृष्णा मासिभाद्रपदॆष्टमी । सप्तम्या मर्धरात्राधः कळयापि यदा भवॆत् । तत्रजातॊ जगन्नाथ: कौस्तुभी हरिरव्ययः । तमॆवॊपवसॆ त्कालं कुर्यात्त त्रैवजागरमिति । तत्र श्रुति: - पौर्णमास्याममावास्यांत्संपाद्या हरुत्सृजंति पौर्णमास्याहि मासांत्संपश्यंतीति श्रुतॆः । पौर्णमास्यंतॆषु मासॆषु स्वीकृतॆषु श्रावण्यां पूर्णिमायां श्रावणमासस्य समाप्तत्वा तदुपरितनीं प्रतिपदमारभ्य भाद्रपदमासस्य प्रवृत्तत्वा द्भाद्रपद इत्युक्तम्! उत्तरार्धादौ वर्तमानकळायाश्च नवमी युक्तत्वं गौतमॆन दर्शितः - उदया दष्ट मीकृष्णा श्रावणॆ तूदयं विधॊः । प्रवर्ततॆ यदाराजन्
178
कालनिर्णयचंद्रिका सैवॊपॊष्या महाफलॆति। यदा सूर्यॊदयादारभ्य रात्रा चंद्रॊदयमतिक्रम्य या कृष्णाष्टमी वर्ततॆ तदा सैवॊपॊष्या तळैव पूजा जागरणादिकं कुर्यादित्यर्धः । पद्मपुराणॆपि - ऊर्ध्वं निशीधान्नवमी कळामात्राष्ट मीदिनॆ । दृश्यश्रॆयदि तळैव कर्तव्यं पूजनं हरॆरिति। ऎवं पूर्वॆद्युः पूर्वार्धावसानॆ वर्तमानायाः कळामात्राष्टम्या स्सप्तमी युक्तत्वॆन प्राशस्त्यमपरॆद्युदुत्तरा वर्तमानायाः कळामात्राष्टम्या सदुत्तरभाविनी नवमी युक्तत्वॆन प्राशस्त्यमभिधायॆदानीं तस्याः कळाया अतिसूक्ष्मत्वॆन दुर्गीयत्वा द्वराहसंहितायां पक्षांतरमाह - अर्धरात्रा दधश्चार्व मॆकार्धघटिकान्विता । रॊहिणी चाष्टमीग्राह्या उपवासव्रतादिष्यति । ऎकाच अर्धघटिकाच ऎकार्धघटिकॆ ताभ्यामन्विता । कळामधिकृत्यार्ध घटिकास्थूला! तामधिकृत्य घटिकास्थूला भवति । अत्रायमभिप्रायः । पूर्वार्धावसान ऎकाघटिका उत्तरार्धादाव प्यॆका घटिका । तॆद्वॆमिळित्वा तन्निशीधशब्दवाच्यॊ मुहूर्तस्तावत्परिमितॊ भवति! अयमॆवसर्वैरपि सुविश्लॆयत्वा न्मुख्यःकल्प: अत ऎव हारीतः - अष्टमी रॊहिणीयॊगॊ मुहूर्तं यदिवा निशि । मुख्यकाल इति ख्यात स्तत्रजातॊ हरिस्स्वयमिति । यद्यॆतन्मुहूर्तकालासंभवस्तदा घटिकान्वॆष्टव्या । तस्या अप्यसंभव स्तदा कळा अन्वॆष्टव्यॆति । ऎवमर्धरात्रयॊगः प्रशस्तः । यस्तुकृत्स्ना हॊरात्र यॊगस्सॊत्यंत प्रशस्तः । उदयादष्ट मीकृष्णा श्रावणॆ तूदयं विधॊः । प्रवर्ततॆ यदा राजन् सैवॊपॊष्या महाफलॆति पूर्वॊक्त गौतमवचनात् - अर्धरात्रॊ भवॆद्यावत्समारभ्यॊदयं रवॆ: 1 अष्टमीरॊहिणी युक्ता सैवॊपॊष्या सदा बुधैरिति पद्मपुराण वचनाच्च - यश्च यदा कदाचिद्यॊग स्सॊनुकल्पः । सच वसिष्टसंहितायां दर्शितः - अहॊरात्रंतयॊर्यॊगॊ ह्यसंपूर्णॊ भवॆद्यदि । मुहूर्तमप्यहॊरात्रॆ यॊगश्चॆ मुपॊषयॆदिति! तयॊरष्ट मी रॊहिण्यॊः । अहश्चरात्रिश्च अहॊरात्रं! तस्मिन्न रात्रॆ अहनिवा रात्रा वा तयॊर्यॊगश्चॆत्ता मुपॊषयॆदित्यर्धः । अत ऎव गरुडपुराणॆ वासरॆवा निशायां वा यत्र स्वल्पापि रॊहिणी । विशॆषॆण नभॊमासॆ सैवॊपॊष्या मनीषिभिरिति ।
ऎवमर्धरात्रयॊगॊवा अहॊरात्रयॊगॊवा यदा कदाचिद्यॊगॊवा यस्मिन्वर्षि न संभवति तस्मिन्वरॆ जन्माष्टमि व्रतमॆकमॆवकार्यम् । जयंती यॊगस्याभावत्वात् । तत्रजन्माष्टमि प्रतॆपि नतिध्यंतर वदहर्वॆधः प्रयॊजनं किंत्वर्धरात्रवॆध ऎव 1 अत ऎव विष्णुधर्मॊत्तरॆ - दिवावा यदिवा रात्रा नास्तिचॆद्रॊहिणी कळा । रात्रियुक्तां प्रकुर्वीत विशॆषॆणॆंदुसंयुतामिति । अत्र विशॆषॆणॆंदुसंयुता मित्यनॆन अर्धरात्रवॆध ऎव मुख्य इति सिद्धम् । इति वॆधनिरूपणम् ॥
ग्राह्यतिथि निर्णयः
ग्राह्यति थिर्निर्गीयतॆ । साद्विविधा । रॊहिणीरहिता । तद्युक्ताचॆति । तत्राद्यारॊहिणी रहिता जन्माष्टमित्युच्यतॆ द्वितीयारॊहिणीसहिता जयंतीत्युच्यतॆ! अत ऎवॊभयत्र दॆवलॆनॊक्तं - अष्टम्यां
श्रावणॆमासि कृष्णपक्षॆ नराधिप । अर्धरात्रॆ जगन्नाथॊ दॆवक्यामवतारयत् । जन्माष्टमिति सा प्रॊक्ता वॆदवॆदांग वॆदिभिरिति - अत्र चॆद्रॊहिणीयॊगॊ जयंती सैवकीर्तिता । उपॊष्या भक्तियुकैश्च सरैः
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
179 प्रक्षीणकल्मषैरिति । भविष्यॊत्तरॆपि - श्रावणस्यतु मासस्ययाष्टमी कृष्णपक्षगा सैव जन्माष्टमि ख्याता उपॊष्या सा महाफलॆति । वह्निपुराणॆपि - कृष्णाष्टम्यां भवॆद्यत्र ककैका रॊहिणीयदि । जयंतीनाम सा प्रॊक्ता उपवासॆ महाफलॆति। विष्णुरहस्यॆपि - अष्टमीकृष्णपक्षस्य रॊहिणी ऋक्षसंयुता । भवॆत्रॊष्टपदॆमासि जयंती नाम सास्मृतॆति । ऎवं रॊहिणी रहिता जन्माष्टमि रॊहिणीयुक्ता जयंतीति द्वैविध्यमष्टम्यास्संपन्नम् । तत्र रॊहिणीरहिता जन्माष्टमीषॊडा । पूर्वॆद्युरॆव निशीधयॊगिनी । परॆद्युरॆवॊभयॆद्युरनु भयॆद्युरुभयॆद्युरंशत स्साम्यॆ नॊभयॆद्युर्वैषम्यॆणॆति! अत्र निशीधीर्धरात्र:
स च द्विघटिकात्मकः । अत ऎवॊकं स्मृत्यंतरॆ - महानिशातु विज्जीया मध्यस्थघटिकाद्वयमिति । विश्वामित्रॊपि - महानिशिद्विघटिका रात्रि मध्यमयामयॊः । समहानिशि निश्यर्धं काम्यं नैमित्तिकं चरॆदिति । मध्यमयामयॊ र्वितीय तृतीययामयॊ रंतिमादिमघटिकाद्वयं महानिशिसंढीकम् । नतु निश्यर्धः - अयं मुख्यः कल्पः - अष्टमीरॊहिणीयॊगॊ मुहूर्तं यदिवा निशि । मुख्यकाल इतिख्यात स्तत्रजातॊ हरिस्स्वयमिति पूर्वॊक्तपरीतवचनात् । तत्राद्यपक्षयॊ र्निशीधव्याप्तः प्राशस्त्यन या निशीधव्यापिनी सैवग्राह्या ! अत ऎव भविष्यॊत्तरॆ - कृष्णपक्षॆ यदाराजन्मासि श्रावणिकॆष्टमी, निशीधव्यापिनी यास्या तैवग्राह्या मनीषिभिरिति! भृगुरपि - जन्माष्टमी जयंती च शिवरात्रि स्तथैव च ! निशीधव्यापिनी
ग्राह्या गतॆसत्युदयं विधाविति । अत्र चंद्रार्यस्यावश्यकत्वा दुदयंगतॆ चंद्रॆसति या निशीधव्यापिनी सैवग्राह्यॆत्यर्ध: प्रद्यॊतव्यः । अत ऎव जन्माष्टमी व्रतकल्पॆ । ततॊमंत्रॆण वैदद्या च्चंद्रायर्यं समाहित इत्युक्तं । विष्णुधर्मॊत्तरॆपि - विशॆषॆणॆंदुसंयुतामित्युक्तं । विष्णुरहस्यॆपि
- अर्धरात्रॆतु यॊगॊयं तारापत्युदयॆ सति । नियतात्मा शुचिस्नातः पूजां तत्र प्रकल्पयॆदित्युक्तं! ऎवं चंद्रॊदयनिशीधव्याप्यॊ रुभयॊरप्यावश्यकत्वात् या चंद्रॊदयनिशीध व्यापिनी सा ग्राह्यॆति सिद्धम् । यातूभयत्र निशीधव्यापिनी सा परा ग्राह्या । तथा च स्मृत्यंतरॆ - दिनद्वयर्धरात्रॆतु वर्ततॆ यदि चाष्टमी । परविद्देव कर्तव्या पूर्वविद्दां परित्यजॆदिलि । ननूभयत्र चंद्रॊदयनिशीधव्याप्यॊ रुभयॊरपि तुल्यत्वॆ परैव ग्राह्यॆति कुतॊवसीयतॆ । पूर्वाग्राह्याभवतु उतद्वयॊ रैच्छिकविकल्पॊवा भवित्वितिचॆन्मैवं । परॆद्युः प्रातस्संकल्पकाल मारभ्य निशीधपर्यंतं प्रवर्तमानतया प्राशस्त्यात् । पूर्वॆद्युस्तदभावात् 1 उभयत्र निशीधव्याप्ता सप्तमीयुक्तायानि षॆधाच्च । अत ऎवॆममर्धमधिकृत्यॊक्तं
यदातूभयत्र निशीधव्यापिनी न भवति तदा परा ग्राह्य, तथा च पद्मपुराणॆ - अष्टमी मध्यरात्रॆतु यदिनस्याद्दिनद्वयॆ । पूर्वविधान कर्तव्या परविद्देव शस्यत इति । यद्यप्युभयत्र निशीधव्याप्त्यभावॊ रात्रियॊगश्च तुल्य ऎव । तथापि परॆद्युः प्रात स्संकल्पकालमारभ्य प्रवर्तमानतया प्राशस्त्यं द्रष्टव्यं । अत ऎव गरुडपुराणॆ - अर्धरात्रं भवॆद्यावत्समारभ्यॊदयं रवॆः । अष्टमी यदिवश्रॆत सैवॊपॊष्या महाफणिति । अतस्समव्याप्ता वव्ययमॆव न्यायः । विषमव्याप्ता त्वाधिक्यॆन निर्णयः तदॆवं रॊहिणी रहिता जन्माष्टमी निर्णीता ॥
180
कालनिर्णयचंद्रिका
जयंती निर्णयः
अथ रॊहिणीसहिता जयंती निर्णीयतॆ । सा चतुर्दा पूर्वॆद्युरॆव निशीधॆरॊहिणीयुक्ता । परॆद्युरॆवॊभयॆद्यु रनुभयॆद्युश्चॆति । तत्रॊद्ययॊरसंदॆहः कर्मकालव्यापॆः । अत ऎव गारुडपुराणॆ सप्तमीसहिताष्टम्यां निशीधॆ रॊहिणी यदि । भविता साष्टमी पुण्या यावच्चंद्रदिवाकराविति । पद्मपुराणॆति- कार्या विद्दापि सप्तम्या रॊहिणी सहिताष्टमी । तत्रॊपवासं कुर्वीत तिधिभांतॆच पारणमिति वह्निपुराणॆति - सप्तमी सहिताष्टम्यां निशीधॆ रॊहिणी यदि । तत्रॊपवासं कुर्वीत तिथिअंतॆच पारणमिति । भृगुरपि - जन्माष्टमि जयंती च शिवरात्रि स्तथैव च । पूर्वविद्देव कर्तव्या तिथिअंतॆच पारणमिति । विष्णुधर्मॊत्तरॆपि - अर्धरात्रॆतु रॊहिण्यं यदा कृष्णाष्टमी भवॆत् । तस्या मभ्यर्चनं शौरॆर्षंति पापं त्रिजन्ममिति । स्मृत्यंतरॆपि - प्राजापत्यक्ष संयुक्ता कृष्णा नभसि याजमी! मुहूर्तमपि लभ्यॆत सैवॊपॊष्या महानिशीति । तृतीयपक्षॆ परा ग्राह्या । प्रात स्संकल्पकालमारभ्य निशीधपर्यंत व्याप्तं धिक्यात् । तथा च ब्रह्मकैवर्- वर्जनीया प्रयत्नॆन सप्तमीसंयुताष्टमी । सर्क्षापिहि न कर्तव्या सप्तमीसंयुताष्टमी । सर् क्षाऋक्षसहिता । ऋक्षं च रॊहिणी । स्मृत्यंतरॆपि - अष्टम्यां रॊहिणीयॊगॊ मध्यरात्रॆ दिनद्वयॆ । तदॊत्तरैव कर्तव्या नैव पूर्वा कदाचनॆति । चतुर्ध पक्षॆष्यॆवं यॊजनीयं ऎवं रॊहिणी सहिताष्टमी या चतुर्दा निर्णीता । सा पुनस्त्रीथा । पूर्वॆद्युर्निशीधॆष्टमी । परॆद्युर्निशीधॆ रॊहिणी इति प्रथमःपक्षः! परॆद्युर्निशीधॆष्टमी पूर्वॆद्युर्निशीधॆ रॊहिणी इति द्वितीयपक्षः! उभयत्र रॊहिण्यष्टम्यॊर्निशीध व्याप्त्य भाव स्तृतीयपक्षः । त्रिष्य प्यॆतॆषु पक्षॆषु परैव ग्राह्यॆति माधवाचार्यैर्युक्तम्! प्रथमपक्षॆ परॆद्युरक्षत्र बाहुळ्यॆ व्यष्ट यॊगस्याल्पत्वादनुपादॆयत्व मित्याशंका भवति । सा च पद्मपुराणॆ निरस्यतॆ । पूर्वविद्दाष्टमी यातु उदयॆ नवमीटेनॆ । मुहूर्तमपि संयुक्ता संपूर्णा साष्टमीभवॆत् । कळाकाषा मुहूर्तापि यदा कृष्णाष्टमितिथि: । नवम्यां सैवग्राह्यास्या तृप्तमीसंयुता नहीति । कालज्ञदर्पणॆ - उदयॆ चाष्टमी किंचिन्नवमी सकला यदि! प्राजापत्यक्ष संयुक्ता सैवॊपॊष्या महाफलॆति । द्वितीयपक्षॆतु परॆद्युरष्टमीबाहुल्यॆपि नक्षत्रयॊगस्याल्पत्वा दनुपादॆयत्व मित्याशंका नकर्तव्या ! अत ऎव स्कांदॆ- सप्तमीसंयुताष्टव्यं भूत्वा ऋक्षं द्विजॊत्तम । प्राजापत्यं द्वितीयॆह्नि मुहूर्तारं भवॆद्यदि । तदाहयामिकं
जॆयं प्रॊक्तं व्यासादिभिः पुरॆति । पद्मपुराणॆपि - मुहूर्तानापि संयुक्ता संपूर्णा साष्टमी भवॆत्! किंपुन र्नवमीयुक्ता कुलकॊट्यास्तु मुक्तिदॆति । तृतीयपक्षॆतु परॆद्युस्संकल्पकालमारभ्य तिथिनक्षत्र यॊगस्य बहुकालव्यापित्वा त्फूर्वॆद्युस्तदभावाच्च परैव ग्राह्या ! अत ऎव कालज्ञदर्पणॆ - नवमी चाष्टमीयुक्ता सा जयंती प्रकीर्तिता ।
रात्रॆ द्वितीययामॆ च यदि चॆ द्रॊहिणीयुतॆति । अत्र रात्रि द्वितीययामॆचॆत्यनॆन पूर्वॆद्यु र्निशीधादूर्ध्वं प्रवृत्त तिथिनक्षत्रद्वयं परॆद्यु र्निशीधादर्वागॆव समाप्त मित्यर्थि मंतव्यः । तदॆवं रॊहिणी सहिताष्टमी जयंती निर्णीता - अत्र सिंहार्कॆ रॊहिणीयुक्ता
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
181 नभः कृष्णाष्टमी यदि । रात्र्यर्ध पूर्वापरगा जयंती कलयापि चॆति । पूर्वॊदाहृत वराहसंहिता वचनॆ सिंहराशिस्थितॆ सूर्यॆ श्रावण कृष्णाष्टमि रॊहिणी युक्ता जयंतीत्युच्यतॆ । तॆन यदाकदाचित्सूर्यस्य सिंहराशि स्थित्यभावॆसति श्रावण कृष्णाष्टम्यां रॊहिणीयॊगॊन प्रवृत्तः । जन्माष्टम्यॆव प्रवृत्ति । तदा जयंती कदाकार्यॆत्य पॆडितॆ वराहसंहितायां द्रष्टव्यं - श्रावण स्यासिताष्टम्यां पंचास्यस्थ
नचॆद्रवि: । तथा भाद्रपदॆ कार्या जयंतीरॊहिणीयुतॆति । पंचास्यस्सिंहराशिः । स्कांदॆपि - नभस्यॆ यदि सिंहॆर्कः कृष्णाष्टम्यां नराधिप । निशीधॆ रॊहिणी चॆत्स्या जयंती सा महाफलॆति 1 वसिष्टसंहिताया मपीममॆवार्धमभिप्रॆत्य विकल्पॊभिहितः श्रावणॆ वा नभस्यॆ वा रॊहिणी सहिताष्टमी । यदा कृष्णानरैर्लज्ञा सा जयंती प्रकीर्तितॆति! नभस्यॆ यदि सिंहॆर्क इत्यत्र यदिशब्ददर्शना त्कदाचिदाबाद्रपद कृष्णाष्टम्यामपि सिंहार्काभावॊ गम्यतॆ । यदा श्रावणकृष्णनवम्यां रविस्सिंहराशिं प्रविश्य भाद्रपदकृष्णनवम्यां कन्यां प्रविशति चॆदुभयत्रापि सिंहार्काभाव स्संपन्न ऎव । अत ऎव - श्रावणॆ नभवॆद्यॊगॊ नभस्यॆतु भवद्भवम् । तयॊरबावॆ यॊगस्य तस्मिन्वर्जेन संपद इति वसिष्ठनॊभयॊरपि मासयॊर्यॊगाभावमभिधायः तस्मिन्वर्टॆ जयंतीकरणां संपद्राहित्यं चाभिहितं । अतॊ जयंतीव्रतस्य कावागतिरित्य पॆक्षायां स्मृत्यंतरॊक्तं द्रष्टव्यं - यस्मिन्वर्षि जयंत्याख्य यॊगॊ यदि न लभ्यतॆ । जन्माष्टम्यॆव विद्वद्भिस्त दाकार्या महाफलॆत । तत्र वारविशॆषात्फल विशॆषॊ ब्रह्मांडपुराणॆ दर्शितः । उदयॆ चाष्टमी किंचित्सकला नवमी यदि । भवॆत्तु बुधसंयुक्ता प्रापत्य क्षसंयुता । अपि वर्षशतॆनापी लभ्यतॆवानवा विभॊ । इति पद्मपुराणॆपि - प्रॆतयॊनिगतानांतु प्रॆतत्वं नाशितं नरैः । यैः कृता श्रावणैमासि अष्टमि रॊहिणीयुता । किंपुनर्भुधवारॆण सॊमॆनापि विशॆषतः । किंपुनर्नवमीयुक्ता कुलकॊट्यास्तु मुक्तिदॆति । विष्णुधर्मॊत्तरॆपि - अष्टमी बुधवारॆण रॊहिणीसहिता यदा । भवॆत्तु मुनिशार्दूल किंपुन र्वतकॊटि भिरिति । तदॆवं जन्माष्टमी जयंतीच निर्णीता । तत्र या रॊहिणी रहिता जन्माष्ट सा नित्या
अकरणॆ प्रत्यवायस्मरणात् । तथाच स्मर्यतॆ - गृढमांसं खगं काकं श्यॆनं च मुनिसत्तम । मांसं च श्वपदां भुंक्तॆ कृष्ण जन्माष्टमी दिनॆ इति । जन्माष्टम्या मुपवासं विहाय यॊन्नं भुंक्तॆ सगृध्रादिमांसमॆव भुंक्त इत्यर्धः । स्कंदपुराणॆति - श्रावणॆ बहुळॆपक्षॆ स करॊति यदाष्टमीं! कूरायुधाः कॄरमुखाः हिंसंतॆ यमकिंकरा इति । स्मृत्यंतरॆपि - कृष्णाष्टमीदिनॆ प्राप्ती यॆनभुक्तं द्विजॊत्तम । त्रैलॊक्यसंभवं पापं तॆन भुक्तं न संशय इति । भविष्यॊत्तरॆपि - श्रावणॆ बहुळपक्षॆ कृष्णजन्माष्टमि व्रतं । न करॊति नरॊ-यस्तु सभवॆत्कृरराक्षसः । कृष्ण जन्माष्टमीं त्यक्त्वा यॊस्यं व्रत मुपासयॆत् । नाप्नॊति सुकृतं किंचिदिष्टापूर मधाधिवा । वरॆवरॆतु या नारी कृष्ण जन्माष्टमि व्रतं । न करॊति महाघॊरॆ व्याळी भवति कानन इति । स्कांदॆपि - यॆन कुर्वंति जानंतः कृष्ण जन्माष्टमि व्रतं । तॆ भवंति नराः प्राण व्याकाव्याघाश्च काननॆ । रटंतीहपुराणानि भूयॊभूयॊ महामुनॆ! अतीता नागतं तॆन कुलमॆकॊत्तरं शतं । पातितं नरकॆ घॊरॆ यॊ
182
कालनिर्णयचंद्रिका भुंक्तॆ कृष्णवासर इति । ऎव मनॆकस्मृतिपुराणवाक्यॆषु जन्माष्टम्यकरणॆ प्रत्यवाय बाहुळ्यदर्शना न्नित्यत्वं । जयंतीतु नित्यकाम्या । अकरणॆ प्रत्यवाय दर्शनात्! करणॆ फलविशॆषदर्शनाच्च । तत्र नित्यविषयॆ पद्मपुराणॆ - तुष्ट्यर्धं दॆवकीसूनॊ र्जयंतीसंभवं व्रतं । अकुर्वन्याति निरयं यावदिंद्रा श्चतुर्दशॆति । स्कांदॆपि - शूद्रान्नॆनतु यत्पापं शवहस्तस्थभॊजनॆ । तत्पापं लभतॆ कुंति जयंत्यां भॊजनॆ कृतॆ । ब्रह्मघ्नस्य सुरापस्य गॊवधॆ स्त्रीवधॆ तथा । नरकॊ यदुशार्दूल जयंतीविमुखस्य च । क्रियाहीनस्य मूर्खस्य परान्नंभुंजतॊपिवा । सकृतघ्नस्य लॊकॊस्ति जयंतीविमुखस्यचॆति । भविष्यॊत्तरॆपि- न करॊति यदा विष्णुजयंतीसंभवं व्रतं । यमस्य वशमापन्नसृहतॆ नारकीं व्यधामिति । स्मृत्यंतरॆपि - जयंतीवासरॆ प्राप्ति करॊ त्युदरपूरणं! सपीड्यतॆतिमात्रंतु यमदूतै र्भयंकरैरिति । गारुडपुराणॆपि - यॊ भुंजीत विमूढात्मा जयंतीवासरॆ नृप । त्रैलॊक्यजनिताघंतु स च भुंक्तॆ नसंशय इत्याद्यनॆक स्मृतिवाक्यॆष्वकरणॆ प्रत्यवाय बाहुळ्यदर्शनान्नित्यत्वं 1 अध काम्य विषयॆ । तत्रविष्णुधर्मॊत्तरॆ जयंतीकल्पॆ - यद्भाल्यॆ यच्चकौमारॆ यौवनॆ वार्धकॆपि वा । बहुजन्मकृतं पापं हंति सॊपॊषिता तिथिरिति । पद्मपुराणॆपि प्रॆतयॊनिगतानां च प्रॆतत्वं नाशितं नरैः । यैःकृता श्रावणॆमासि अष्टमी रॊहिणीयुता । किंपुन र्भुधवारॆण सॊमॆनापि विशॆषतः । किंपुनर्नवमीयुक्ता कुलकॊट्यास्तु मुक्तिचॆति । वह्निपुराणॆपि सप्तजन्मकृतं पापं राजन् यत्रिविधं नृणां । तत्क्षाळयति गॊविंद सिधा तस्यां सुभावितः । उपवासश्च तत्रॊक्तॊ महापातकनाशनः । जयंत्यां जगतीपाल विधिना नात्र संशय इति । स्मृत्यंतरॆपि - अर्धरात्रॆतु रॊहिण्यं यदा कृष्णाष्टमी भवॆत् । तस्या मभ्यर्चनं शौरॆर्षंति पापं त्रिजन्मजमिति! स्कंदपुराणॆपि - ममाक्षयं कुरुष्व त्वं जयंती मुक्तयॆनम । धर्ममर्धंच कामंच मॊक्षंच मुनिपुंगव । ददाति वांछितानर्धा न्सर्वकामा न्मनॊरमानिति । भविष्यॊत्तरॆ जयंतीकल्पॆ - प्रतिवर्षं विधानॆन मद्भक्ता धर्मनंदन । सरॊवा यदिवा नारी यथॊक्तफलमाप्नुयात् । तत्र संतानमारॊग्यं सौभाग्यमतुलं भवॆत् । इह धर्मरतॊ भूत्वा मृतॊ वैकुंठमाप्नुयात् । तत्र दिव्यॆन मानॆन वर्षलक्षं युधिष्ठिर । भॊगान्नानाविधा न्भुक्त्या पुण्यशॆषा दि हागतः । सर्वकामसमृद्धॆतु सर्वदुः खविवर्जितॆ । कुलॆ नृपवरिष्टानां जायतॆ स्वॆच्छयान मॆति । जयंतीकल्पॆपि - जयंत्याश्चैव माहात्म्यं कथयस्व पितामह । यच्छत्वाहं गमिष्यामि तद्विष्णॊः परमंपदं । स्मरणातीनात्पापं सप्तजन्मार्जितं मुनॆ जयंती हरतॆ सर्वं किं पुनश्चॊपवासिनामिति । भविष्यॆपि- जयंत्या मुपवासश्च
महापातकनाशनः । सर्वै: कार्यॊ महाभक्त्या पूजनीयश्च कॆशव इति । नारदीयसंहितायां जयंती मधिकृत्यस्मर्यतॆ - उपॊष्य जन्मचिह्नानि कुर्याज्जागरणं तथा अर्धरात्रयुताष्टम्यां सॊश्वमॆधफलं लभॆदिति! जयंतीकल्पॆपि - प्राजापत्यक्ष संयुक्ता जयंती पापनाशनी । क्रतुकॊटि समॊपॊष्या यज्ञायुत समा तथा । कपिलागॊसहंतु यॊददाति विधानतः । तत्फलं समवाप्नॊति
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
183
जयंत्यां समुपॊषणात् । हॆमभारसहस्राणि कुरुक्षॆत्रॆ ददातियः । नानारत्नसहस्राणि यॊ ददाति द्विजॊत्तम । तत्फलं समवाप्नॊति जयंत्यां समुपॊषणात् । तिलधॆनुसहस्राणि गुडधॆनुशतानिच। दत्वा यत्फलमाप्नॊति जयंत्यां समुपॊषणात् । कन्याकॊटि प्रदानॆन यत्फलं मुनिभिस्मृतम् । तत्फलं समवाप्नॊति जयंत्यां समुपॊषणात् । इत्याद्यनॆक वाक्यॆषु जयंतीकरणॆ फलाधिक्यदर्शना त्पूर्वॊक्तवाक्यॆष्वकरणॆ प्रत्यवाय बाहुळ्यदर्शनाच्च नित्यत्वं काम्यत्वं चजयंत्यास्संपन्नं । ननु । कॆवलॆनॊपवासॆन तस्मिन् जन्मदिनॆ मम । सप्तजन्मकृतात्पापान्मुच्यतॆ नात्रसंशय इति वह्निपुराणॆ जन्माष्टम्यामपि फलस्मरणान्नि त्यकाम्यमितिचॆन्मैवं । उपात्त दुरितक्षयमात्रॆण काम्यत्वॆ संध्यावंदनादॆरपि काम्यत्यप्रसंगात् । अतस्सत्यपि पापक्षयॆ फलांतरास्मरणॆन कॆवलनित्यत्वं जन्माष्टम्यां युक्तम् ॥ पारणनिर्णयः
तदॆवं नित्यत्वॆन नित्यकाम्यत्वॆन च विहितयॊ र्जन्माष्टमिजयंत्यॊ रुपवासं कृत्वा परॆद्युस्तदंगॆन पारणॆनॊपवास समाप्तिं कुर्यात् । तत्रादित्य पुराणॆ - पारणांतं व्रतं जॆयं व्रतांतॆ विप्रभॊजनं । असमापॆवतॆ पूर्वॆ नैवकुर्याद्र्वतांतरमिति । तच्च पारणं पूर्वाष्णा कार्यं । तथा च दॆवलः - उपवासॆषु सर्वॆषु पूर्वात्तॆ पारणं भवॆदिति । तगपि तिथ्यंतॆ कुर्यात् । तथा च वसिष्ठः - कृष्णाष्टमी स्कंदषष्ठी शिवरात्रि स्तथैवच । ऎता: पूर्वयुता: कार्यास्तिध्यंतॆ पारणं भवॆदिति ॥ स्मृत्यंतरॆपि - तिथीनामॆव सर्वासा मुपवासव्रतादिषु । तिथ्यंतॆ पारणं कुर्याद्विना
शिवचतुर्दशीमिति । अत्र तिथ्यंत ग्रहणं भांतस्यापि प्रदर्शनार्धं । अत ऎव भृगुः - जन्माष्टमी जयंतीच शिवरात्रिस्तथैव च । पूर्वविधैव कर्तव्या तिथिभांतॆच पारणं । वह्निपुराणॆपि - सप्तमी सहिताष्टम्यां निशीधॆ रॊहिणी यदि । तत्रॊपवासं कुर्वीत तिथिभांतॆच पारणमिति । अत्र तिथिभांतॆच पारणमित्यनॆन तन्मध्यॆ पारणं च प्रत्यवायॊवगम्यतॆ । तथा च स्मृत्यंतरॆ तिथिरष्टगुणं हंति नक्षत्रंतु चतुर्गुणं । तस्मात् प्रयत्नतः कुर्यातिथिअंतॆच पारणमिति, ब्रह्मवैवर्तीपि - अष्टम्यामध रॊहिण्यां न कुर्यात्फारणं क्वचित् । हन्यात्पुरातनं कर्म उपवासार्जितं फलमिति, सुमंतुरपि - तिथिनक्षत्रनियमॆ तिथिअंतॆच पारणं! अतॊन्यथा पारणॆतु व्रतभंग मवाप्नुयादिति अन्यधा तन्मध्य इत्यर्थः । स च तिथिभांतश्च द्विविधः । उभयांत ऎकतरांतश्चॆति । तत्रॊभयांतॊ मुख्य: कल्पः - तिथिरष्टगुणं हंति नक्षत्रंतु चतुर्गुणं तस्मात् प्रयत्नतः कुर्यातिथि भांतॆच पारणमिति । पूर्वॊदाहृत स्मृत्यंतरवचनॆ तिथिनक्षत्रमध्यॆ पारणं कृतवतः प्रत्यवायः प्रदर्श्व, तस्मात्पयत्नतः कुर्यातिथिअंतॆच पारण मित्युक्तत्वात् ऎकतरांतस्त्वनुकल्पः भविष्यॊत्तरादिषु तिथ्यंतॆवा भांतॆवा पारणं कुर्यादिति विकल्पाभिधानात् । अत ऎव वह्निपुराणॆ अंतॆ कुर्यातिथॆर्वापि शस्तं भारत पारणमिति! नारदीयॆपि तिथिनक्षत्र संयॊगॆ उपवासॊ यदा भवॆत् । पारणंतु न कर्तव्यं यावन्नैकस्य
184
कालनिर्णयचंद्रिका संक्षय इति । अन्यच्च - सांयॊगिकॆव्रतॆ प्राप्तीय कॊपि वियुज्यतॆ । तळैव पारणं कुर्यादॆवं वॆदविदॊ विदुरिति, भविष्यॊत्तरॆपि - रॊहिणीसंयुता चॆयं विद्वद्भि स्समुपॊषिता । वियॊगॆ पारणं कुर्युर्मुनयॊ ब्रह्मवादिन इति, स्कांदॆपि - पारणं तिथिभांतॆच कुर्यादॆकस्य वा क्षयॆ । अन्यधा पारणंचॆत्स्याद्र्वत भंगॊ भवॆद्दुवमिति ऎवं तिथिभांतॆ मुख्यत्वॆनैकतरांतॆनुकल्पत्वॆनवा पारणं कार्यमिति सिद्धं । यत्तुवचनं । याः काश्चितिथयः प्रॊक्ताः पुण्या नक्षत्रयॊगतः ऋक्षांतॆ पारणं कुर्याद्विना श्रवणरॊहिणीमिति । तत्कॆवल नक्षत्रॊपवास विषयः । अन्यथा नक्षत्रंतु चतुर्गुणमिति पूर्वॊदाहृत स्मृत्यंतरवचनॆ प्रत्यवाय दर्शनात् । ऎतच्च तिथिभांतॆ च पारणविधानं जयंत्युपवासविषयॆ वॆदितव्यं । प्रायशगलक्षण प्रतिपादकवाक्यॆषु तिथृ్यक्षयॊरपि प्रयॊजकत्व दर्शनात् । सतु जन्माष्टमिविषयॆ अतऎवॆममर्ध मधिकृत्य ब्रह्मवैवर्तीभिहितं - कार्याविद्दापि सप्तम्या रॊहिणी सहिताष्टमी । अष्टम्यंतॆ पारणं स्याद्रॊहिण्यंतॊन पॆक्षित इति, जन्माष्टमीव्रतॆ कॆवलतिथॆरॆव प्रयॊजकत्वा द्रॊहिण्यंवर्तमानायामप्यष्टम्यंतॆ पारणं कार्यमित्यः । ननु यदा पूर्वॆद्युस्सप्तम्यामर्धरात्रादर्वाक्षवृत्तायां रॊहिणीयुक्तायामष्टम्यां परॆग्युः क्षयवशान्नि शीधा दर्वागॆव समाप्तायां पूर्वॆद्युरॆवॊपवासः प्राप्नॊति तदापरॆद्युवा मुख्यानुकल्पयॊरुभयॊ रसंभवात् ॥ दिवैव पारणं कुर्युगृहिणॊ यतयॊपि च । मॊहात्कुर्यंति यॆ
रात्रा नलभॆयुः फलंच तत् । सर्वॆ ष्वॆवॊपवासॆषु दिवा पारणमिष्यतॆ । अन्यथा पुण्यहानिस्या दृतॆ पारणधारणं । अन्यतिथ्यागमॊरा तामसस्तिजसॊदिवा । तामसॆ पारणं कुर्वन् तामसींगति मश्नुत इति ब्रह्मकैवर्त गारुडादिषु रात्रॆ पारणनिषॆधाच्छ द्वितीय दिनॆप्युपवासः प्रसज्यॆत नतु प्रसज्यतामिति वाच्यं । पारणांतं व्रतं जॆयं प्रतांतॆपि च भॊजनं । असमापॆ प्रतॆपूर्वॆ नैव कुर्याद्र्वतांतरमित्यनॆन पारणस्य व्रतसमाप्त्यर्थत्वा त्तदभावॆ पूर्वव्रतस्य समाप्तिरॆव न स्यात् । सत्यं, पारणस्यांगं तिधिभांत कालः । पारणंचांगिनह्यंगाभावॆंगिन ऎवलॊप इति प्रसिद्धिरस्ति । अतः पारणांगस्य तिथिभांतकालस्याभावॆपि पारणं दिवैव कार्यं । अत ऎव हॆमाद्रि: तिथ्यक्षमैर्यदाभॆदॊ नक्षत्रांतमथापिच अर्धरात्रॆथवा कुर्यात्पारणं त्वपरॆहनीति! अयमर्ध: उपवासदिनादपरॆहनि परॆद्युरह्नि यदि तिथृ్यक्षांतॊ वा भवति तदामुख्यत्वॆनानुकल्पत्वॆनवा तळैव पारणं कार्यं । यदिरात्रॆ तिथिभांतॊ भवति तदा मुख्यानुकल्पयॊ रुभयॊ रम्यभावॆपि दीवैव पारणं कार्यं । अनॆनैवाभिप्रायॆण भविष्यॊत्तरॆपि - तिथ्यं तॆचैव भांतॆच पारणं यत्र वर्ततॆ! तिध्युक्षॆ रात्रि पर्यंतं स्यातां चॆत्पारणंदिवॆति, ब्रह्मकैवर्तीपि - साह्यस्तमय पर्यंतं व्यापिनीचॆत्परॆहनि । दिवैव पारणं कुर्यात्पारणं नतु दॊषभागिति । सत्यष्ट मीरॊहिणी चॆत्यर्थः । स्कांदॆपि - अष्टमिरॊहिणी चॆत्स्या त्सायाह्नॆ प्यपरॆहनि, तदाह्नि पारणं कुर्यात्पारणं नतु दॊषभागिति, सत्यव्रतॊपि - तिथि स्स्यादात्रि पर्यंतं व्यापिनी चॆत्परॆहनि । व्रतसंपूर्णतामिच्चन् कुर्याद्वैपारणं दिवॆति स्मृत्यंतरॆपि - यामत्रयॊर्ध्व
व्यवसरपु
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
185 वर्तिन्यां प्रातरॆवहि पारणं । तिथिर्यामत्रयादर्वाक्ति थिभांतॆच पारणमिति, अत्रप्रातः पूर्वाप इत्यर्धः । सच पूर्वा’ द्विधाभक्तस्याह्न: प्रथमॊभागः । ऎतच्च दॆवतॊत्सवानंतरं कार्यं, तधा च गारुडपुराणॆ - अष्टम्यां पूर्वविधाया मुपवासं समाचरॆत् ! तिथ्यंतॆ वॊत्सवांतॆ वा प्रती कुर्वीत पारण मित्यलंभूयसा ॥ कृष्णपूजायां विशॆषः
तत्राष्टम्यां भविष्यॊत्तरॆ भगवता विशॆषॊ दर्शितः - ततॊष्टम्यां तिलैस्स्नाया न्नद्यादौ विमलॆ जलॆ । सुदॆशॆ शॊभनं कुर्याद्दॆव क्या स्फूतिकागृहम् । तन्मध्यॆ प्रतिमां स्थाप्य साचाप्यष्टविधा स्मृताः कांचनी राजती ताघी पित्तळी मृण्मया तथा । वार्षी मणिमयी चैव वर्णकैर्गिखिताथवा । सर्वलक्षणसंपूर्णान् पर्यंकॆच पटावृतॆ । प्रसूतां दॆवकीं चैव स्थापयॆ न्मंचकॊपरि । मां तत्र बालकंसुप्तं पर्यंकॆ स्तनपायिनं । यशॊदां तत्रचैकस्मि सदॆश सूतिकागृहॆ तद्वच्च कल्पयॆत्पार्ध! प्रसूतवरकन्यकां । कश्यपॊ वसुदॆवॊभू ददितिश्चैव दॆवकी! शॆषॊवै बलभद्रॊयं यशॊदा क्षितिरन्वभूत् ! नंदः प्रजापतिर्दिकॊ गर्गश्चापि चतुर्मुखः । गौधॆनु: कुंजरश्चैव दानवाश्शस्त्रपाणयः । लॆखनीयाश्च तळैव काळीयॊ यमुनाह्रदॆ । मंत्रॆणानॆन कौंतॆय दॆवकीं पूजयॆन्नरः,
गायद्भिः किन्नराद्यै स्सततपरिवृता वॆणुवीणानिनादै रंगारादर्श कुंभ प्रचरकृतकरैः किन्नरै स्सॆव्यमाना । पर्यंकॆ स्वासृतॆ यामुदिततरमुखी पुत्रिणी सम्यगास्तॆ । सा दॆवी दॆवमाता जयति सुवदना दॆवकी कांतरूपा, पर्यंकॆ पूजयॆद्दॆवीं नमॊ दॆव्यै श्रियै इति, ततॊ मंत्रॆणवै दद्या च्चंद्रायार्घ्यं समाहितः । क्षीरॊदार्णवसंभूत अत्रिनॆत्रसमुद्भव । गृहाणार्घ्यं शशांकत्वं रॊहिण्यासहित श्शशिन् ज्यॊत्स्नापतॆ नमस्तुभ्यं नमस्तॆ ज्यॊतिषांपतॆ । नमस्तॆ रॊहिणी कांत ह्यर्ध्यं नः प्रतिगृह्यतां पांडवानां हितार्थाय भूभारॊत्तारणाय च । गृहाणार्घ्यं मयादत्तं दॆवक्या सह माधव । प्रभातॆ ब्राह्मणान् " शक्त्या भॊजयॆ द्भक्तिमान्नरः । ऒं नमॊ वासुदॆवाय गॊब्राह्मणहिताय च । शांतिरस्तु शिवंचास्तु इत्युक्त्वा मां विसर्जयॆत् । ऎतच्च प्रतिमासं कृष्णाष्टम्यां कार्यं! तदुक्तं वह्निपुराणॆ - प्रतिमासं चतॆ पूजा मष्टम्यां यः करिष्यति । ममचैवाखिलान्कामान्ससंप्राप्नॊत्युनुत्तमानिति । स्कांदॆपि - अनॆन विधिनायस्तु प्रतिमासं नरॆश्वर । करॊति वत्सरं पूर्णं यावदागमनं हरॆः दद्याच्छय्यांसुसंपूर्णां भॊगरत्नैरलंकृताम् । ब्राह्मणायनृपश्रॆष्ठ तस्य पुण्यफलं शृणु । यत्पुण्यं सम्यगिजॆन राजसूयॆन पार्थिव । तत्पुण्यं सफलं लब्बा विष्णॊस्सालॊक्यतां व्रजॆदिति ॥
इति श्री कालनिर्णयचंद्रिकायां जन्माष्टमीजयंती निर्णयः
186
कालनिर्दयचंद्रिका
दूर्वाष्टमी -
अध भाद्रपदशुक्लाष्टमी निर्णीयतॆ । सैव दूर्वाष्टमीत्युच्यतॆ । तथा च स्कांदॆ - शुक्लॆ भाद्रपदॆमासि - दूर्वासंज्ञा तथाष्टमिति । इयं शुक्लापि पूर्वविद्दा ग्राह्या । तथा च स्मृत्यंतरॆ - मासी भाद्रपदॆ शुक्लॆ या भवॆ दष्टमीनृप । दूर्वाष्टमिति सा ड्रैयापूर्वविधा प्रशस्यत इति । पुराणसमुच्चयॆपि शुक्लाष्टमी यदाराजन्मासि भाद्रपदॆ भवॆत् । दूर्वाष्टमिति सा ख्यात नॊत्तरा सा विधीयत इति ।
उत्तरा उत्तरलिथियुता नग्राह्यॆत्यर्धः । नारदॊपि - धन्या कृष्णाष्टमी दूर्वा सावित्री वट पैतृकी । - : कामत्रयॊदशी रंभा कर्तव्या सम्मुखा तिथिरिति । सम्मुखा सायाह्नव्यापिनी पूर्वविद्रॊति यावत् । , पद्मपुराणॆपि - श्रावणी दुर्गनवमी तथा दूर्वाष्टमी चया । पूर्वविधैव कर्तव्या शिवरात्रि र्बलॆर्दिनमिति! ’ननु - मुहूर्ते रौहिणॆष्टम्यां पूर्वावा यदिवा परा । दूर्वाष्टमिति साकार्या ज्यॆषां मूलं च वर्जयॆदिति बृहद्यमॆन पूर्वावा यदिवा परॆति विकल्पॆन परस्या अपि ग्राह्यत्याभिधाना त्पूर्वॊक्तवचनॆषु पूर्वैव ग्राह्यानॊत्तरॆति कथं नियम्यतॆ । मैवं । अस्य विकल्पस्य पूर्वस्यां जॆषा मूलर् क्षयॊगश्चॆत्तत्र पूजाया महादॊषदर्शना त्कर्मकालव्यापिनी पराग्राह्यॆति ऎतद्विषयत्वात् । अत ऎवास्मिन्वचनॆ ज्यॆषांमूलंच वर्जयॆदित्युक्तम् , भविष्यॊत्तरॆपि- प्रास्तॆ भाद्रपदॆमासि शुक्लाष्टम्यांग
भारत , दूर्वामभ्यग्बयॆ दॆवीं ज्यॆष्ठां मूलंच वर्जयॆदिति । स्मृत्यंतरॆपि - दूराष्टमी सदात्याज्या ज्यॆष्ठा मूलर्णसंयुता ! परविद्दा तथा कृष्णा मुनिश्नातातपॊब्रवीदिति । ज्यॆष्ठामूलयॊः पूजनॆदॊषॊपि तत्रैवदर्शितः - इंद्रग्गॆ पूजिता दूर्वा हंत्यपत्यानि नान्यथा । भर्तु रायुररामूलॆ तस्मात्तां परिवर्जयॆदिति । यदा ज्यॆष्ठामूलर्टॆ विनाष्टमी नलभ्यतॆ तदा दूर्वाष्टमी व्रतस्य कागति रित्याशंकायां स्कांदॆभिहितं - कर्तव्या चैकभक्तॆन ज्यॆष्ठामूलं यदा भवॆत्। दूर्वा मभ्यर्चयॆद्भक्त्या नवंध्यं दिवसं नयॆदिति ॥ ऎतच्चागस्त्यॊदयॆ कन्यार्कॆन कार्यं । तथा च स्कांदॆ - शुक्ल भाद्रपदॆमासि दूर्वासंज्ञा तथाष्टमी । सिंहार्कॆदैव कर्तव्या नकन्यार्कॆ कदाचनॆति ॥ सिंह स्टॆ चॊत्तमा सूर्यॆनुदितॆ
मुनिसत्तम इति । मुनिसत्तमॆ अगस्त्यॆ अनुदितॆ । सिंह‘सूर्यॆ च । या दूग्वाष्टमी सा उत्तमा । “ “ कन्यार्कॆ अगस्त्यॆवा उदितॆच या अष्टमी सा नकर्तव्यॆत्यर्धः तत्रपूजायां दॊषॊपि तत्रैवदर्शितः । ... अगस्त्य उदितॆ तात पूजयॆदमृतॊद्भवां! वैधव्यं पुत्रशॊकं च दशजन्मानिपंचचॆति । इदंचाधिमासॆ - सति कार्यं । अत ऎव स्कांदॆ - अधिमासॆ नभस्यॆच अगस्त्य उदितॆपि च । अर्वागूर्वाव्रतं कार्यं
• परतॊ नैव कुत्रचिदिति । यदा भाद्रपदमासॊधिमास स्तदागस्त्यॊदय स्यावश्यं भावित्वाद्र्वतादि स्वधिमासस्या प्रशस्तत्वाच्च सिंहार्कॆष्यर्वा कावण कृष्णाष्टम्यां दूर्वाव्रतं कार्यं ! परतॊ नैव कुत्रचिदिति?
परतः शुद्धभाद्रपदशुक्लाष्टम्यां कन्यार्कस्य नियतत्वात् कुत्रचित्कदाचिदपि न कार्यमित्यर्धः, तथा च * ब्रह्मकैवर्लॆ- ब्रह्मन्-भाद्रपदॊमासॊह्यसंक्रांतॊ भवॆद्यदि । तदा दूर्वाव्रतं कार्यं नभः कृष्णाष्टमी दिन इति । असंक्रांतॊ धिमासः । तत्राधिमासाभावॆ प्यगस्त्यॊदयश्चॆत्तथापि श्रावण कृष्णाष्टम्यामॆव
187
कार्यं । अत ऎव पूर्वॊदाहृत स्कांदवचनॆ अभिमासॆ नभस्यॆ चह्यगस्त्य उदितॆपि चॆति पृथगुपादानं! हॆमाद्रिरपि । भाद्रपदशुक्लाष्टम्या मगस्त्यॊदयॆभाविनिसति श्रावण कृष्णाष्टम्यामॆव कार्यमिति । ऎतच्च दूर्वाव्रतं स्त्रीणां नित्यं । अकरणॆ प्रत्यवायस्मरणात् । तदुर्तं पुराणसमुच्चयॆ - यानपूजयतॆ दूर्वां मॊहादिह यधाविधि त्रीणिजन्मानि वैधव्यं लभतॆ नात्र संशयः । तस्मात्संपूजनीया सा प्रतिवर्षं वधूजनैरिति । तत्र ब्रह्मांडपुराणॆ विशॆषॊदर्शितः । ब्रह्मन् भाद्रपदॆमासि शुक्लाष्टम्या मुपॊषितः। महॆशं पूजयॆद्भक्त्या दूर्वायासहितं विभॊ इलि! सप्तम्यामुपॊषितस्सन्नद्धम्यां दूर्वासमॆतं महॆशं पूजयॆदित्यर्ध:! अत ऎव स्कांदॆ - कृतॊपवास स्सप्तम्यामष्टम्यां पूजयॆच्छिवं । दूर्वासमॆतं विप्रॆंद्र दध्यक्षतफलै श्शुभैरिति । अत्र पूजाविधि र्भविष्यॊत्तरॆ दर्शितः - शुचौदॆशॆ प्रसूतायां दूर्वायां ब्राह्मणॊत्तम । स्धाप्यलिंगं ततॊ गंदेपुस्पैर्दूपै स्समर्चयॆत्! दध्यक्षतफलैश्चैव ह्यर्ध्यं दत्वा पिनाकिनॆ । पौराणिकॆन मंत्रॆण मूलमंत्रॆण वापुनः । दूर्वाशमीभ्यां विधिवत्पूजयॆच्छद्धयान्वित इति पौराणिकमंत्रश्च । तत्रैवदर्शितः - त्वं दूर्वॆ-मृतजन्मासि वंदितापि सुरासुरैः/ सौभाग्यसंततिं दॆहि सर्वकार्यकरी भव । यथा शाखाप्रशाखाभि र्विस्तृतासि महीतलॆ । तथा ममापि संतानं दॆहि त्वमज रामरॆ । इति । मूलमंत्रस्तु यजुरारण्यकॆ दशमप्रपाठकॆ प्रथमानुवाकॆ द्रष्टव्यः । सहस्र परमादॆवीति । अत्रानग्निपक्वं भॊक्तव्यं - अनग्निपक्वमश्नीयादन्नंदफलं तथा? अक्षारलवणं ब्रह्मन्नश्नीयान्मधुनान्वितमिति । इति दूर्वाष्टमी निर्णयः ज्यॆष्टाष्टमि -
इयमॆव ज्यॆष्ठानक्षत्रॆण युक्ताचॆज्यॆष्ठाष्ट मीत्युच्यतॆ । तत्र ज्यॆष्टादॆवीं पूजयॆत् । तत्र कालादर्शकारः भाद्रॆ शुक्लाष्टमी ज्यॆष्ठानक्षत्रॆण समन्विता ! महती कीर्तिता तस्यां ज्यॆष्टादॆवीं प्रपूजयॆत्! उपाहारै र्बहुविधैरलक्ष्मी विनिवृत्तय इति । भविष्यॊत्तरॆपि - शुक्लाष्टमी नभस्यॆया ज्यॆष्ठानक्षत्र संयुता! ज्यॆषां तत्रयजॆद्दॆवी मलक्ष्मी विनिवृत्तय इति । लैंग्यॆपि - कन्यार्कॆयाष्टमी शुक्ला ज्यॆष्ठर्णॆ महतीस्मृताः • अलक्ष्मीपरिहाराय ज्यॆष्ठां तत्र प्रपूजयॆत् । इति । कन्कार्कॊ भाद्रपदमासः । तत्र ज्यॆषापूजनं मध्याह्नव्यापिन्यां कार्यं! तदुक्तं कश्यपॆन - मासि भाद्रपदॆष्टम्यां शुक्लायां सुरराजभं । मध्याह्ना दधिकं यत्र ज्यॆष्ठायाः परिपूजनमिति । सुरराजभं ज्यॆष्ठा नक्षत्रं । स्मृत्यंतरॆपि- - भाद्रॆ मासि सिताष्टम्यां ज्यॆष्ठर्थं यदिवर्ततॆ । खखंडा दधिकं राजन् ज्यॆष्ठायाः परिपूजनमिति । खखंडमाकाशखंडं मध्यंदिनमिति यावत् । तत्र मध्यंदिनॆ ज्यॆषादॆवी पूजनं कार्यमित्यः । अत्रयदुक्तं स्कांदॆ - मासि भाद्रपदॆ शुक्ल पक्षॆ ज्यॆष्टर्थ संयुता । रात्रिर्यस्मिन् दिनॆ कुर्याज्यॆष्ठायास्तत्र पूजनमिति । यस्मिन् दिनॆ रात्रिछ्यॆष्ठा नक्षत्रॆण युक्ता तस्मिन् ज्यॆषाव्रतं कार्यमित्यर्ध: तत्परॆद्यु’ र्मध्याह्नादर्वाग्यदा ज्यॆष्टर्थं समाप्यतॆ तदा मूलर्म विद्ध ज्यॆष्ठर्लॆ पूजायां दॊषश्रवणा
* दिनॆयसि व्याप्न दर्वाक राज्य विद्यलु
188
कालनिर्णयचंद्रिका त्कर्मकाल व्याप्त्यभावाच्च । पूर्वदिनॆरात्रि ज्यॆष्ठायॊग स्यावश्यं भावित्वात्त 3व ज्यॆष्टाव्रतं कार्यमित्यॆ तद्विषयं । यतस्तत्रैवॊकं - यस्मिन् दिनॆ भवॆज्यॆषा मध्याह्ना दूर्ध्वमप्यणु । तस्मिन् हविष्यं पूजां च न्यूनाचॆत्पूर्ववासर इति । मूलर्ज विद्धज्यॆष्ठा नक्षत्रॆ पूजायां दॊषश्च स्मृत्यंतरॆ दर्शितः - मैविधा सदा कार्या ज्यॆष्ठा कामप्रदायिनी । मूलविधानकर्तव्या ज्यॆष्ठा कामविनाशनीति । गालवॊपि - मूलविद्दा कृतज्यॆष्टा पुरा दुर्यॊधनॆनहि । आयुःक्षयंगतास्सर्वॆ तस्मात्तां परिवर्जयॆदिति बृहन्नारदीयॆपि । मूलर्जसहिता ज्यॆषा वर्जनीया प्रयत्नतः । मैत्रॆण सहिता ज्यॆष्ठा संतानादि सुखप्रदॆति । नन्वॆवं मूलर्णसहित ज्यॆष्ठानक्षत्रॆ ज्यॆष्ठादॆवी पूजनॆ दॊषदर्शनात्पूर्वदाहृत कश्यपादिवाक्यॆषु मग्याह्ना दूर्ध्ववर्तिनी ज्यॆष्ठा नक्षत्रॆ पूजाविधिः कथं विधीयतॆ । तत्रापि मूलर्णसहित ज्यॆष्ठायाविद्य मानत्वात् । तद्यथा । यदा पूर्वॆद्युस्सप्तम्या मनूराधॊविंशतिघटिका । परॆद्युरष्टम्यां ज्यॆषापि तावती । तदधिकावा । तदा मूलर्जसहिता ज्यॆष्टा विद्यत ऎव । अतस्तत्र दॊषदर्शनात्तत्रपूजाविधिः । कथं विधीयतॆ । मैवं मध्याह्ना दर्वाक्तन मूलविधाया ऎव निषिद्धत्वात्! तथा च गार्यः - अर्वा गावर्तना ज्यॆषा दिनॆयस्मिन् समाप्यतॆ । मूलविद्दा. निषिद्धासा तदूर्वं
चॆच्छुभप्रदॆति । ऎतच्च ज्यॆष्ठाव्रतं द्विविधं । तिथिविहितं नक्षत्रविहितं चॆति । तत्रॊद्यं कॆवलतिथा कार्यं । द्वितीयंतु कॆवलनक्षत्रॆ । तदुक्तं मात्स्यॆ - प्रत्याब्दिकं तिथावुक्तं यज्यॆष्टादैवतं व्रतं! प्रतिज्यॆषाव्रतं यश्च विहितं कॆवलॊडुनि । तिथावॆवाचरॆ दाद्यं द्वितीयं कॆवलरत इति । ऋक्षतः ऋक्षॆ । प्रत्याब्दिकं प्रतिसंवत्सरं यज्यॆष्टाव्रतं विहितं तत्कॆवलतिथाकार्यं । प्रतिज्यॆषाव्रतं प्रतिमासि ज्यॆष्ठानक्षत्रॆ यद्विहितं तत्कॆवलनक्षत्रॆ कार्यमित्यर्धः । भविष्यॊत्तरॆपि कॆवल नक्षत्रमधिकृत्यै वॊकं - मासिभाद्रपदॆ शुक्लपक्षॆ ज्यॆष्ठा यदा भवॆत् ।
रात्रा जागरणं कृत्वा मंत्रॆणानॆन पूजयॆदिति! अत्र शुक्लेज्यॆष्ठाय दाभवॆदित्यनॆन । यस्मिन् कस्मिन् दिनॆवा ज्यॆष्ठानक्षत्रं भवति तत्रैवप्राधान्यॆ नक्षत्रॆ विहित नक्षत्र व्रतं कार्यमित्यवगम्यतॆ! अत ऎव स्मृत्यंतरॆ - मासि भाद्रपद शुक्लपक्षॆ ज्यॆष्ठर्णमॆवच! यस्मिन् कस्मिन् दिनॆ वास्या ज्यॆष्ठादॆवीं यजॆत्तत इति । ततस्तत्रॆत्यर्धः । तत्र स्कांदॆविशॆषॊदर्शितः - तत्राष्टम्यां यदा भानॊर्वारॊ ज्यॆष्टर्थमॆवच । नीलज्यॆष्ठति सा प्रॊक्ता दुर्लभा बहुकालिकीति । तत्र
भाद्रपदशुक्लपक्ष इत्यर्धः । तत्रपूजामंत्रस्तु भविष्यॊत्तरॆ दर्शितः - ज्यॆष्ठायै तॆ नमस्तुभ्यं ज्यॆष्ठायै तॆ नमॊनमः । शिवायै तॆ नमस्तुभ्यं शांकर्यै तॆ नमॊनम इति । इति ज्यॆष्णाष्टमिनिर्णयः ॥ आर्दाष्टमी - .
अस्मिन्नॆव भाद्रपदमासॆ कृष्णपक्षाष्टम्यार्धानक्षत्रान्विता आर्दाष्टमीत्युच्यतॆ! तथा च भविष्यॊत्तरॆ - नभस्यॆ बहुळाष्टम्यां शंकरर्णं यदाभवॆत् । अर्दाष्टमिति विख्याता सर्वसंपत्सुखावहॆति । नभस्यॊ भाद्रपदः । शंकररं आर्थानक्षत्रं! अत्रॊमामहॆश्वरपूजा कार्या, तदुक्तं स्कांदॆ - भाद्रॆमास्यसिताष्टम्यां नक्षत्रं शांकरं यदि । उमयासहितं दॆव्या दॆवदॆवं महॆश्वरं ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
189 उपचारै र्बहुविधैः पूजयॆन्मल्लिकासुमैः । नैवॆद्यं चततॊदद्यातीरान्नं शर्करान्वितं! दत्वाप्नुया त्सर्वकामा न्मैवंधामाप्नुया न्नपॆति । इत्यार्दाष्टमीनिर्णयः । सूर्यसावर्णिकमन्वादि: -
इयमॆव सूर्यसावर्णिकमन्वादि: । कृष्णाष्टमीनभस्यॆतु सूर्यसावर्णिका ह्वयॆति । पुरतक्षण्णवतिश्रद्ध प्रकरणॆ वक्ष्यमाण नारदीयवचनात् । इति भाद्रपद कृष्णाष्टमीनिर्णयः ॥ गॊषाष्टमि -
कार्तिकशुक्लाष्टमी गॊष्णाष्टमीत्युच्यतॆ । तत्र गॊपूजाकार्या । तदुक्तं कूर्मपुराणॆ - शुक्लाष्टमी कार्तिकॆतु स्मृता गॊष्णाष्टमी बुधैः । तत्र कुर्याद्गवां पूजां गॊग्रासं गॊप्रदक्षिणं । गवा मनुगमः कार्य स्सर्वान्कामा नभीष्सुखिरिति/ स्मृत्यंतरॆपि - शुक्लाष्टमी कार्तिकॆच मासि गॊष्णाष्टमी स्मृता । पूजा तत्र गवां कुर्यात्सर्वकामाप्तयॆ नर इति । इति कार्तिकशुक्लाष्टमी ॥ कालाष्टमी -
अथ मार्गशीर्ष शुक्लाष्टमी कालाष्टमीत्युच्यतॆ । तथा च स्कांदॆ - मार्गशीर्भाष्टमी शुक्ला वारुणॆन समन्विता। कालाष्टमीति विख्याता तत्र कालं प्रपूजयॆदिति । काल: कालभैरवः । वारुणं शततारानक्षत्रं! यतस्तत्रॆवॊकं- हॆमंतॆ प्रथमॆमासि शवतारान्विताष्टमी । सैव कालाष्टमी ख्याता कालराज प्रिया तिथिरिति । काशीखंडॆपि - मार्गशीर्षि सिताष्टव्यं कालभैरवसन्निधौ । उपॊष्य जागरं कुर्वन्महापापैः प्रमुच्यतॆ । यत्किंचिदशुभं कर्म कृतं मानुष बुद्धितः । तत्सर्वं विलयत्याशु कालभैरवदर्शनात् । अनॆकजन्मनियुतै र्यत्कृतं जन्मभिस्वघं । तत्सर्वं विलयत्याशु कालभैरपजागरात् ! कृत्वाच विविधां पूजां महासंभारविस्तरैः । नरॊ मार्गसिताष्टम्यां वार्षिकं विघ्नमुत्सृजॆदिति! इयं शुक्लापि पूर्वविधाग्राह्या रुद्रवतत्वात् । रुद्रवतॆषु सर्वॆषु कर्तव्या सम्मुखा तिथिरिति ब्रह्मकैवरात्! भविष्यॊत्तरॆपि - अष्टमी पूर्वविद्देव वर्धमानकळॆ विधौ । पूजनीया प्रयत्नॆन धर्मपुत्र महीपत इति! वर्धमानाः कळा यस्यॆति विग्रहः । वर्धमानकळॆविधा वित्यनॆन शुक्लपक्षॊभिहितः । तस्मिन् शुक्लपक्षॆ अष्टमी पूर्वविधा पूजनीयाग्राह्यॆति यावत् । इति मार्गशिरशुक्लाष्टमी ॥ पौष शुक्लाष्टमी -
पौषशुक्लाष्टमी बुधवारान्विता महारुद्राष्ट मीत्युच्यतॆ । तदुर्तं लैंग्यॆ- पौषमासि यदादॆवि शुक्लाष्टम्यां बुधॊभवॆत् । तदातु सामहापुण्या महारुद्रॆति कीर्तिता । तस्यां स्नानं जपॊहॊम स्तर्पणं विप्रभॊजनं । मलीतयॆ महादॆवि यत्किंचित्कुरुतॆ नरः । तदनंतं भवॆद्दाम मदीयं लभतॆ च सः । इति । इयमॆव भरणी नक्षत्रयॊगवशा ज्जयंतीत्युच्यतॆ । तथा च भविष्यॊत्तरॆ -
190
कालनिर्णयचंद्रिका पौषॆमासि यदादॆवि ह्यष्टम्यां शुक्लपक्षकॆ । नक्षत्रं जायतॆ पुण्यं यल्लॊकॆ रौद्रमुच्यतॆ । तदातु
सा महापुण्या जयंती ह्यष्टमीशुभा । तस्यां स्नानं तथा दानं जपॊहॊमश्च तर्पणं । सर्वं कॊटि गुणं दॆवि कृतं भवति कृत्स्नश इति । रौद्रभरणीनक्षत्रं ।
रौद्राणि पूर्वास्तिस्रश्च भरणी पितृभं तथॆति वराहमिहिगा चार्यॆणॊक्तत्वात् । नन्वॆवं रौद्रशब्दस्य पूर्वत्रयॆ मघायां भरण्यं च
समानत्वॆपि, नक्षत्रं जायतॆ पुण्यं यल्लॊकॆ रौद्रमुच्यत इत्यत्र भरणी नक्षत्रमिति कुतॊवसीयतॆ । सत्यं मुच्यतॆ । पौषशुक्लाष्टम्यां भरणी नक्षत्र स्यैव नियतत्वात् मघायाः पूर्वत्रयस्य च तत्राभावाच्च । इतिपौषशुक्लाष्टमी ॥
भीष्माष्टमी -
अथ शुक्लाष्टमी भीष्माष्टमीत्युच्यतॆ । तत्र भीष्मतर्पणं । श्राद्धं च कार्यं । तदुर्तं पाद्मॆ - माघमासिसिताष्टम्यां सतिलं भीष्मतर्पणं । श्राद्धं च यॆ सदा कुर्युस्तॆस्यु स्संततिभागिन इति । स्मृत्यंतरॆपि - मामॆष्टम्यां सितॆपक्षॆ भीष्मायतु तिलॊदकं । अन्नं च विधिवद्दद्यु स्सर्वॆवर्णा द्विजायत इति! अत्र सर्ववर्लॊ क्लॆ द्विजातय इत्यविधिः । महाभारतॆपि - शुक्लाष्टम्यांतु माघस्य दद्याद्भीष्माय यॊंजलिं । संवत्सरकृतं पापं तत्मणादॆव नश्यतॆति । तर्पणमंत्रस्त तैवॊक्तः - भीष्मश्शांतनवॊवीर सृत्यवादी जितॆंद्रियः । आभि रद्भ रवाप्नॊतु पुत्रपौत्रॊचितां क्रियामिति । व्यासॊपि - वैयाघ्रपादगॊत्राय सांकृतिप्रवराय च । अपुत्राय ददाम्यॆतज्ञलं भीष्माय वर्मणॆ! वसूना मवताराय शंतनॊ रात्मजाय च । अर्घ्यं ददामि भीष्माय आबाल ब्रह्मचारिण इति । भीष्मस्य क्षत्रियजातित्वात् । वर्मशब्दप्रयॊगः । ऎतज्जीवति तृकॆणापि कार्यं! जीवत्पातापि कुर्वीत तर्पणं यमभीष्मयॊ रिति पद्मपुराणवचनात् । तच्च तर्पणं नित्यं अकरणॆ प्रत्यवाय श्रवणात् । तथा च स्कांदॆ - ब्राह्माणाद्या हयॊवर्णा दद्युर्भीष्माय नॊ जलं । संवत्सरकृतं तॆषां पुण्यं नश्यति सत्तमॆति । इति भीष्माष्टमि ॥ लक्ष्मीसीतापूजा -
फाल्गुन शुक्लाष्टम्यां लक्ष्मीस्सीता च संपूज्या । तदुक्तं ब्रह्म पुराणॆ- मासि फाल्गुनिकॆष्टम्यां सुस्नातैश्च स्वलंकृतैः । लक्ष्मीस्सीता च संपूज्या गंधमाल्यादिभि स्सदा । ततः प्रदॊषसमयॆ दीपारॆयास्सहस्रशः । दत्तशिष्टं तथाभॊज्यं भक्षितव्यं च बंधुभिः । इति ब्राह्मणॆभ्यॊ दत्तस्यान्नादिकस्य यच्छिष्टं तदॆव बंधुभिस्सह भॊक्तव्यं नान्यदित्यर्थः, इति फाल्गुनशुक्लाष्टमी ॥ बुधाष्टमी -
तत्र भविष्यॊत्तरपुराणं - यदायदासिताष्टम्यां बुधवारॊ भवॆद्यदि! तदातदाहि सा ग्राह्या ह्यॆकभक्ताशनॆ नृप । बुधाष्टमीतु संपूर्णा यथॊक्तफलदायिनीति इयं चैत्रमासॆ चातुर्मास्यॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
191
च न कार्या । यतस्तत्रॆवॊक्तं- संध्याकालॆ तथा चैत्रॆ प्रस्तुपै च जनार्दनॆ बुधाष्टमी न कर्तव्या
हंतिपुण्यं पुराकृतमिति । इति बुधाष्टमी निर्णयः - ऎवमन्यमासाष्टमीषु कश्चिद्र्वत विशॆषस्माभि र्नदृष्टः! यदिकश्चित्स्यात्ति वसुरंध्रयॊ रितियुग्मवाक्या च्छुक्लपक्षॆ परविद्दायां , कृष्णपक्षॆष्टमीचैव कृष्णपक्षॆ चतुर्दशी । पूर्वविधैव कर्तव्या परविधा न कुत्रचिदित्यापस्तंबवचना तकृष्णपक्षॆ पूर्वविद्दायामॆव कार्य इति राद्धांतः पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वप्यष्टमीषु तिधिपतित्वॆन शिवपूजाकार्या - अष्टम्यांच चतुर्धश्या मॆकादश्यां शिवस्य चॆति, प्रतिपन्निर्णयॊदाहृत वह्निपुराण वचना दित्यलंभूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां अष्टमीनिर्णयः
अष्टमी युकतॆ ना रास्वादष्टवी
नवमी निर्णयः अथ नवमी निर्णीयतॆ सा पूर्वविधाग्राह्या । वसुरंध्रयॊरिति युग्म वाक्यात् । पद्मपुराणॆपि अष्टम्या नव विध्ध नवमी चाष्टमीयुता । अर्धनारीश्वर प्राया उमामाहॆश्वरीतिथिरिति, ब्रह्मकैवर्तीपि - अष्टम्या नवमीविद्दा कर्तव्या फलकांक्षिभिः । न कुर्यान्नवमी तात दशम्यातु कदाचनॆति, भविष्यत्पुराणॆषि नवम्या सह कार्यास्यादष्टमी नवमीतयॆति तया अष्टम्यासहिता नवमी कार्यॆत्यर्धः । ऎवं नवम्या अष्टमीयुक्तत्वॆन प्राशस्त्यमभिहितं ननु अष्टमीसहिता कार्या नवमी सर्वदा शुभा । दशमीसहितावाषि कर्तव्या सात्रकुत्रचिदिति स्कंदपुराणॆ दशमीयुक्तत्वॆन प्राशस्त्याभिधाना त्पूर्वॊक्तवचनॆ ष्वष्टमी युक्तत्वॆन
प्राशस्त्यं विरुद्धमिति चॆत् । मैवं दशमीयुक्तत्वॆन प्राशस्त्यविधानस्य श्रीरामनवमी विषयत्वात् । तथाचागस्त्यसंहितायां नवमी चाष्टमीविद्दा त्याज्या रामपरायणैः । उपॊषणं नवम्यां च दशम्यामॆव पारणमिति ऎवं सामान्यतॊ नवमीं निर्णय विशॆषतश्चॆत्रादिषु नवमी निर्णयतॆ ॥
श्रीरामनवमी -
तत्रादौ तावत्सकलभुवनानुग्रहॆप्सया वपुष्मतः परब्रह्मण् भगवत श्रीमहाविष्णॊ स्सप्तमावतारस्य श्रीरामस्य जन्मनवमी निर्णीयतॆ ! परब्रह्मावतारस्य रामस्य जनितं महत् । ब्रह्मादयॊपि न विगु द्विनाभक्ती तरं कथं तत्रागस्त्यः - चैत्रमासिनवम्यांतु शुक्लपक्षॆ रघूत्तमः
प्रादुर्सात्पुरा ब्रह्मन्परब्रह्मैव कॆवलमिति । अगस्त्यसंहितायामपि चैत्रशुक्लनवम्यां तु जातॊ रामस्स्वयं हरि: । पुनर्वस्वर्णयुक्तायां सा तिथि स्सर्वकामदा श्रीरामनवमी प्रॊक्ता
कॊटि सूर्यग्रहाधिकॆति ॥ नारदॊपि, चैत्रॆशुक्ल नवम्यामदिति भसहितॆ शीतरश्मा दिनॆशॆ मॆषसॆ सौम्यवारॆह्यभिजिति शुभकृतीतियॊगॆ मुहूर्ता त्रॆतायां कौलवाख्यॆ शुभखचरयुतॆ सौम्यलग्नॆ विजन्लॆ । कौसल्यागर्भशुक्र् र्मणिरिव समहा श्रामनामाच विष्णुरिति शीतरश्मिश्चंद्र: दिनॆशस्सूर्यः । अभिजिन्मुहूर्ते अभिजिन्नामकॆ अष्टमॆ मुहूर्ते शुभखचराश्शुभग्रहाः । अत्रदिनॆशॆ मॆषस्थित इत्युक्त्वा
192
कालनिर्णयचंद्रिका अभिजिन्मुहूर्त इत्युक्तॆः कर्कटराशि स्संगृह्यतॆ । सूर्यस्थलग्नमारभ्य चतुर्धलग्न स्याभिजित्संज्ञकत्वात्! तथा च ज्यॊतिश्शास्तॆ सूर्या च्चतुर्धं यल्लग्न मभिजित्संब्लीकं च तदिति । सूर्यात्सूर्यस्थिति लग्नात् । अतस्सूर्यस्थितमॆषराशॆश्चतुर्धः कर्कटकराशि रभिजित्संब्लीकॊ भवत्यॆव दिनॆशॆ मॆषस्थित इत्यनॆ नान्यॆष्वपि ग्रहॆषूच्चस्थानस्थितॆषु श्रीरामजन्माभव दित्यवगम्यतॆ । सूर्यस्य मॆषराशॆरुच्चत्वात् । अत ऎव रामार्चन चंद्रिकायां - उच्छसॆ ग्रहपंचकॆ सुरगुरौसॆंदौ नवम्यां तिधौ । लग्नॆ कर्कटकॆ पुनर्वसुयुतॆ मॆषंगतॆ पूषणि । निर्दग्गुं निखिला: पलाशसमिधॊ मॆध्यादयॊध्यारणॆ राविर्भूत मभूतपूर्वविभवं यत्किंचिदॆकं महः । इति, अगस्त्यसंहितायामपि चैत्रॆ नवम्यां प्राक्पक्षॆ दिवापुण्यॆ पुनर्वसौ । उदयॆ गुरुगॆरा’ स्वॊच्च स्टॆ ग्रहपंचकॆ । मॆषॆ पूषणि संप्राप्तॆ लग्नॆ कर्कटकाह्वयॆ! आविरासी तृकलया कौसल्यायां परः पुमानिति प्राक्पक्षः पूर्वपक्षः शुक्लपक्ष इतियावत् श्रीमद्रामायणॆपि - ततश्च द्वादशॆमासि चैत्रॆ नावमिकॆ तिधौ । नक्षत्रॆ दितिदैवत्यॆ स्वॊच्छसं स्टॆषु पंचसु ग्रहॆषु कर्कटॆलग्नॆ वाक्पताविंदुना सह । प्रॊद्यमानॆ जगन्नाथं सर्वलॊकनमस्कृतं । कौसल्या जनय द्रामं दिव्यलक्षणसंयुतमिति । अदितिदैवत्यंपुनर्वसु नक्षत्रं । पंचग्रहॆषु सूर्यांगारक गुरुशुक्रशनैश्चरॆषु । ननु स्वॊच्छसं स्टॆषु पंचस्विति सामान्यॊक्तॆ स्सूर्यांगारक गुरुशुक्रशनैश्चरॆन्विति कथमुच्यतॆ । सत्यं कर्कटकॆलग्नॆ वाचस्पता विंदुनासहॆत्यनॆन पुनर्वस्वक्ष चतुर्थांश कर्कटकराशौ चंद्र इत्युक्तं । चंद्रस्य कर्कटकराशि स्स्वक्षॆत्रं । नतूच्चस्थानं। बुधस्यकन्याराशिरुच्चस्थानं । तस्य सदा सूर्य समीपवर्तित्वान्मॆषॆ सूर्यॆ तत्रवावृषॆवा बुधस्यस्थिति: । अत स्स्वॊच्च संस्टॆषपंचस्वित्यत्र चंद्रबुधयॊ रनुपादानमुपपन्नं । अत स्सूर्यांगारक गुरुशुक्र शनैश्चरॆषु स्वॊच्च स्टॆषुसत्सु कर्कटकलग्नॆ कर्कटकराश्युदयकालॆ वाक्पतौ बृहस्पताविंदुनासह उदयं गच्छति सति, कौसल्याराममजनयत्! सूर्यादीना मुच्चस्थानानि ज्यॊतिश्शास्ट्रॆभिहितानि - आदित्याद्यजगॊमृगाश्चवनिता कर्कीच मीनस्तुला । स्वॊच्चरा ण्यथतॆ सुदीर्घतवहा "न्यष्टॊत्तरा न्विंशतिं तिथ्याशा न्नरसप्तविंशति कृती नत्युच्चभागान्विदुस्तॆभ्य स्सप्तमराशयॊंशकयु तानीचा ग्रहाणां क्रमादिति सूर्यादि सप्तानां ग्रहाणां मॆषवृषभादय श्लॊकॊक्त क्रमविशिष्टा स्सप्तराशय उच्चस्थानानि । तॆषूच्चॆषु दिक्संख्यादयॊ राशित्रिंशांशा यथाक्रमं परमनीचा इति श्लॊकार्थः ॥ अत्रांशॊ राशॆ ऎंशॊभागः ।
त्रिंशद्भागात्मकं लग्न मिति नारदीयसंहितायामभिधानात् । उच्च ग्रह फलमपि तळैवॊकं ॥ द्विग्रहॊच्चॆतु सामंत सैग्रहॊच्चॆ महीपतिः । चत्रुरहॊच्चॆ साम्राज्यं पंचॊच्चॆ लॊकनायक इति। ऎवं प्रसक्तमनुप्रसक्तं च परिसमाप्य प्रकृतमनुसरामः । अत्राभिजितिमुहूर्त इत्यनॆन
पुनर्वसु युता दुदि सैव मध्याह्नयॊगॆन महापुण्यतमाभवॆदिति ॥ स्मृत्यंतरॆपि - चैत्र शुक्लनवम्यांतु श्रीरामस्य प्रपूजनं । कार्यं मध्याह्न वॆळायां तत्र जातॊ यतॊ हरिरिति ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
193
अत्रमध्याह्नः पंचधाविभक्तस्याह्न स्तृतीयॊ भागः । तस्य चैकभक्तन्यायॆन षट्पक्षा अवतारणीया: पूर्वॆद्युरॆव मध्याह्न व्याप्तिः । परॆद्युरॆव मध्याह्नव्याप्तिः । उभयॆद्यु: कार्स्यॆन मध्याह्नव्याप्ति: " उभयॆद्युर्मध्याह्नव्याप्त्यभावः । उभयॆद्युर्वैषम्यॆण मध्याह्निक दॆशव्याप्ति: । उभयॆद्युस्साम्यॆन मध्या ह्नैकदॆशव्याप्तीरिति । तत्रॊद्ययॊ रसंदॆह: कर्मकालव्यापॆ सृत्वात् । तृतीयचतुर्धयॊ: पराग्राह्या द्वयॊर्मध्याह्न युक्ताचॆन्नॊपॊष्या पूर्वसंयुता परविद्देव कर्तव्या श्रीरामनवमि तिथिरिति स्मृत्यंतरवचनात् । दिनद्वयॆ मध्याह्नव्याप्ता तदभावॆवा पूर्वंपुनर्वस्पृक्ष युक्तामहि त्यक्त्वा परैवॆति रामार्चनचंद्रिकायामभिधानाच्च *पंचमपक्षॆतु यक्रमहती सा ग्राह्या । रामार्चन चंद्रिकायां ॥ शुद्धा विधॊतिभॆदॆन नवमी द्विविधा मता । समान्यूनाधिका चॆति नवमी सा त्रिथामता पुनर्वस्व्फर्ण संयॊग विभागाभ्यांतु षड्विधा समादि ष्कृक्षसंयॊगादिभॆदै र्विद्धापि षड्विधा । ऎवं द्वादशभिन्नानवमी । तत्रनिर्णयः ॥ महाफलप्रदा शुद्धा पुनर्वस्वक्षयॊगतः । चैत्रमासॆ नवम्यांतु जातॊ रामस्स्वयंहरि: पुनर्वस्वृक्षसंयुक्ता सा तिथि स्सर्वकामदा ! पुनर्वस्वक्ष संयॊग स्स्वल्पॊपि
यदि दृश्यतॆ । चैत्रशुक्ल नवम्यांतु सा तिथि स्सर्वकामदा । श्रीरामनवमी प्रॊक्ता कॊटि सूर्यग्रहाधिका! चैत्रशुक्लस्य नवमी पुनर्वसुयुता यदि सैव मध्याह्नयॊगॆन, महापुण्यतमा भवॆ । मॆषं पूषणि संप्राप्तॆ लग्नॆकर्कटकाह्वयॆ । आविरासी तृकलया कौसल्यायां परः पुमान् कॆवलापि सदॊपॊष्या नव शब्दसंग्रहात् । तस्मात्सर्वात्मना सर्वैः कर्तव्यं नवमीव्रतं । सर्वैरितिहि सर्वॆषा मधिकारः प्रकाश्यतॆ । विद्दे चॆ दृक्षयुक्ता व्रतंतत्र कथं भवॆत् । विद्धानिषॆधश्रवणा न्नवमीचॆति वाक्यतः । नवमी चाष्टमीविद्दा त्याज्या विष्णुपरायणैः । उपॊषणं नवम्यां वै दशम्यामॆव पारणं । वैष्णवानां विशॆषॆण तत्रविष्णुपरैरपि । दशम्यादिषु वृद्धिश्च द्विधा त्याज्या च वैष्णवैः । तदन्यॆषां च सर्वॆषां व्रतं तळैव निश्चितं । दशम्यामॆव शबॆन दशमीं नैवलंघयॆत् । निश्चित्यैवं विचारॆण * अत्रपंचमपक्षॆ यत्र महती सा ग्राह्यॆत्युक्ति गृहुग्रंथविरॊधादयुक्तॆव ममप्रतिभाति । उभयॆद्युर्वैषम्यॆण मध्या ह्नैकदॆशव्याप्ति रित्यस्मिन् पंचमपक्षॆ ग्रंथकर्रातृतीयचतुर्द पक्षयॊरिव प्रमाणवचनं नॊपन्यस्तं । किंतु यत्र महती सा ग्राह्यॆत्युक्तं । यथा विनायकव्रतनिर्णयॆ उभयत्र वैषम्यॆण मध्याह्निक दॆश व्यापिनी उभयत्र साम्यॆन मध्या ह्नैकदॆशव्यापिनीति पंचषष्ठपक्षयॊ: नागविद्दा हॆयत्वं मातृविदाग्राह्यत्वं चॊररीकृतं तधात्रापि न कुतॊष्टमीविद्दा हॆयत्वं दशमीविद्धाग्राह्यत्वं च स्वीकृतमिति । किंच षष्ठः पक्षः पुनः नस्मृत ऎव । तस्मादत्र शंकॆहं ग्रंथपातॊ जात इति । नॊचॆत् द्वयॊर्मध्याह्नयुक्ताचॆन्नॊपॊष्या पूर्व संयुता परविद्देकर्तव्या श्रीरामनवमीतिथिरिति तृतीयचतुर्थपक्ष स्थापनायॊक्त श्लॊक अत्रापिकुतॊ नगृहीत इति किंचात्र घटिका स्वल्पाधिक व्याप्तिभ्यां नानी किमपि प्रयॊजनं अन्यथा । अष्टमी विधाया नवम्या अनिवार्यत्वात् तस्मान्मध्याह्नव्याप्ति रॆवात्र गृहीतव्या! नहि स्वल्पाधिक व्याप्ति ग्रहणंयुक्तं । अत्र व्रतरत्नाकर समयमयूखधर्मप्रवृत्ति निर्णयसिंधु धर्मसिंध्यादि ग्रंधकर्मभि: प्रथमनिर्दिष्ट पक्ष चतुष्टय विभागॆनैव तन्निर्णय स्सम्यक्कृतः । नह्युपन्यस्ताषट्पक्षाः । पक्षचतुष्टय विभागस्वीकारादॆव तन्निर्णयसिद्दॆ: अथवा ग्रंथकर्रा षट्पल्ला उत्ता इत्युक्तं चॆत्तदापि पंचमषपक्षयॊरपि परैव ग्राह्या । द्वयॊर्मध्याह्नयुक्ताचॆन्नॊ पॊष्या पूर्वसंयुता । परविद्देव कर्तव्या श्रीरामनवमि तिधिरिति दिक् ॥
194
कालनिर्णयचंद्रिका नवमी व्रतमाचरॆत् ॥ अत्र निर्णयसिंधुः - अत्र दशम्यादिषु वृद्धिश्चॆदिति तदन्यॆषामितिच वदन् यदा प्रातस्त्रीमुहूर्ता नवमी दशमीच क्षयवशात्सूर्यॊदयात्रागॆव समाप्यतॆ तदा स्मार्तानां तळैव ऎकादशी निमित्तॊ पवासा न्नवमीप्रतांगपारणलॊ पस्स्यात् । ततॊष्टमी दैव स्मारैः कार्या । वैष्णवानांतु अरुणॊदयविद्देकादश्या हॆयत्वा त्पारणलॊ पाप्रसंग इति द्वितीयैव तै: कार्यॆति सूचयति । उभयत्र कर्मकालव्याप्त स्तुल्यत्वॆ पूर्वविधायानिषॆधात् । तथाचागस्त्यसंहितायां - नवमीचाष्टमी विद्दा त्याज्या रामपरायणैः । उपॊषणं नवम्यां वै दशम्यामॆव पारणमिति! यद्यपि चैत्रशुक्लॆतु नवमी पुनर्वसुयुता यदि । सैव मध्याह्नयॊगॆन महापुण्यतमा तिथिरिति पूर्वॊक्रागस्यसंहिता वचनॆन नक्षत्र यॊगवशा दतीव प्राशस्त्यमभिहितं । तथापि बहुवचनॆषु कॆवलनव शब्दसंग्रह दृक्षं विनापि कॆवलनवमी ग्राह्या । यतस्तत्रॆवॊकं - तस्मात्सर्वात्मना सर्वै: कार्यं वै नवमी व्रतं । उपॊषणं नवम्यां च दशम्यामॆव पारणमिति । अपरॊ विशॆष स्त3व दर्शितः । यस्तुरामनवम्यांतु नियत सर्पयॆ त्पितन् । तॆसर्वॆतत्मणादॆव याति विष्णॊः परंपदं! यस्तु रामनवम्यांच दद्या द्वित्तानुसारतः । यत्किंचिदपि तत्सर्वं महादानसमं भवॆत् । यस्तु रामनवम्यांतु कुर्याद्रामव्रतं यदि । तुलापुरुषदानॆन फलमाप्नॊति मानसः । सूर्यग्रहॆ कुरुक्षॆत्रॆ महादानैककृन्मुहुः 1 यत्फलं तदवाप्नॊति श्रीरामनवमी व्रतात्! कुर्याद्रामनवम्यांतु उपॊषण मतंद्रितः । मातृगर्भमवाप्नॊति नैव
रामॊभवॆत्स्वयमिति । यॊ रामनवम्यामुपॊषणं कुर्यात्सजनननिमित्त भूतं मातुर्गर्भवासं नावाप्नुयात् । किंतु स्वयंराम ऎव भवॆत् । रामसायुज्य माप्नुयादित्यर्धः । भॊजनॆतु दॊषॊपि तळैव दर्शितः । यस्तु रामनवम्यांतु भुंक्तॆ
यदि विमूढधीः । कुंभीपाकॆषु घॊरॆषु पच्यतॆ नात्र संशय इति ॥ अन्यच्च - प्राप्तॆ श्रीरामनवमीदिनॆ मर्यॊतिमूडधीः । उपॊषणं न कुर्वीत कुंभीपाकॆषु पच्यत इति ॥" व्रतविधानम् -
अथ श्रीरामनवमी प्रतविधानमुच्यतॆ । तत्रागस्त्यसंहितायां - यस्मिन् दिनॆतु कर्तव्य मुपवासव्रतं तदा । तत्रजागरणं कुर्या द्रघुनाथ परॊ भुवि । प्रतियामं यथाशक्ति पूजां कुर्याद्यथाविधि प्रातर्दशम्यां कृत्वातु भक्त्या संध्यादिकाः क्रियाः । संपूज्य विधिवद्रामं भक्त्या वित्तानु सारतः! ब्राह्मणा न्फॊजयॆ तृश्चादक्षिणाभिश्च तॊषयॆत्! गॊभूति लहिरण्याद्यै र्वसालंकारभूषणैः । रामभक्तं प्रयत्नॆन वीणयॆ त्परया मुदा । ऎवं यः कुरुतॆ भक्त्या श्रीरामनवमि व्रतं । अनॆकजन्मसिद्धानि पातकानि बहून्यपि भस्मीकृत्वा प्रयत्नॆन तद्विष्णॊः परमंपदं ! सर्वॆषा मव्ययं धर्मॊ भुक्तिमुक्यैक साधनः । अशुचिर्वासि पापिष्ठः कृत्वॆतद्र्वतमुत्तमं । पूज्य स्स्यात्सर्वभूतानां यथारामस्तथैवस इति ॥ अपरॊविशॆषस्त त्रैवदर्शितः - अष्टम्यां चैत्रमासॆतु शुक्लपक्षॆ जितॆंद्रियः । दंतधावनपूर्वंतु प्रातस्स्नाया द्यथाविधि । सद्यां तटाकॆ कूपॆवा “दॆ प्रस्रवणॆषिवा । तत्र
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
195
संध्यादिकाः कुर्यात्संस्मरन् राघवं हृदि । गृहमासाद्य विप्रॆंद्र कुर्या दौषासनादिकं । दांतं कुटुंबिनं विप्रं वॆदशास्त्ररतं सदा । श्रीरामपूजानिरतं सुशीलं दंभवर्जितम् । विधिज्ञं राममंत्रांगं राममंत्रैकसाधनं । आहूय विप्रं संपूज्य श्रावयॆ श्रार्धयन्निति ॥
श्रीरामप्रतिमादानं करिष्यॆहं द्विजॊत्तम । तत्राचार्यॊ भव प्रीत श्रीरामॊपि त्वमॆवमॆ । इत्युक्त्वा पूज्यविप्रंतं स्थापयित्वा ततस्स्वयं! तैलॆनाभ्यंजित स्स्नाया च्चिंतयन् राघवं हृदि । श्वॆतांबरधर श्वॆतगंध माल्यानि धारयॆत् । अर्चितॊ भूषितश्चैव कृतमाध्याह्निकक्रियः । आचार्यं पूजयॆत्पश्चा त्सात्विकान्ने स्सुविस्तरं । भुंजीत स्वयमप्यॆवं हृदि राम मनुस्मरन् । ऎकभक्त स्सहाचार्य अथश्शायी जितॆंद्रियः । वसॆत्स्वयं नचैकांतॆ श्रीरामार्पितमानसः । ततः प्रातस्समुत्थाय स्नात्वा संध्यां विधायच । प्रातस्सर्वाणि कर्माणि शीघ्रमॆव विधीयतॆ। ततस्स्वर्गमना भूत्वा विद्वद्भिस्सहितॊनघ! स्वगृहॆ चॊत्तरॆभागॆ कुर्या दुज्ज्वलमंटपं । चतुर्द्वारं पताकाथ्यं सुवितानं सुतॊरणं । मनॊरमं महात्सॆधं पुष्पाद्यै स्समलंकृतं । शंखचक्रहनू मद्भिः प्राग्द्वारॆ समलंकृतं गरुत्मच्छार्जबाथॆच्छ दक्षिणॆ समलंकृतं । गदाखड्गांगदैश्चैव पश्चिमॆ समलंकृतं । पद्मस्वस्तिकनीलैश्च कौबॆरॆ समलंकृतं! मध्यॆ हस्तचतुष्काड्यां वॆदिकांच समायतां! प्रविश्य नृत्यगीतैश्च वाद्यैश्चापि सुसंयुतां । पुण्याहं वाचयॆत्तत्र विद्वद्भिः प्रियमान सैः । तत स्संकल्पयॆ दैवं राममॆव स्मरन्मुनॆ । अस्यां रामनवम्यां च रामाराधनतत्परः । उपॊष्याष्टसु यामॆषु पूजयित्वा यथा विधि । इमां स्वर्णमयीं राम प्रतिमां च प्रयत्नतः । श्रीरामप्रीतयॆ दास्यॆ रामभक्ताय धीमतॆ । प्रीतॊ
रामॊ दहत्वाशु पापानि सुबहूनिमॆ । अनॆकजन्मसंसिद्धान्यभ्यस्तानि महंतिच । ततस्स्वर्णमयीं रामप्रतिमा पलमानतः । निर्मितां द्विभुजां दिव्यां वामांकस्थित जानकीं । बिभ्रतीं दक्षिणकरॆ ज्ञानमुद्रां महामुनॆ । वामॆनाथ करॆणापि दॆवी मालिंग्यसंस्थितां । सिंहासनॆ राजतॆत्र पलद्वयविनिर्मितॆ । पंचामृतस्नानपूर्वं संपूज्य विधिवत्ततः 1 मूलमंत्रॆण नियतॊ न्यासपूर्व मतंद्रितः । दिवैवं विधिवत्कृत्वा रात्रा जागरणं ततः दिव्यां रामकथां शृण्वन् रामभक्तिस्समंततः। नृत्तगीतादिभिश्चैव रामस्तॊत्रैरनॆ कथा! यामाष्टकं यधान्यायं गंध
पुष्पाक्षतादिभिः: कर्पूरागरु कस्तूरीकलाराद्यैरनॆ कथा! पूजयॆ द्विधिवद्भक्या दिवरात्रं नयॆद्बुधः! ततः प्रातस्समुत्थाय स्नात्वा संध्यादिकाः क्रियाः । समाप्य विधिवद्रामं पूर्ववत्पूजयॆन्मुनॆ । ततॊ हॊमं प्रकुर्वीत मूलमंत्रॆण मंत्रवित् । पूर्वॊक्तकुंडकॆवापि स्थंडिलॆवा समाहितः ॥ लौकिकाग्ने विधानॆन शतमष्टॊत्तरं ततः साज्यॆन पायसॆनैव स्मरनाम मनन्यधीः । ततॊभक्त्या सुसंतॊष्य आचार्यं पूजयॆन्मुनॆ । कुंडलाभ्यां सरत्नाभ्या मंगुळीयै रनॆकथा । गंधपुष्पाक्षतैर्वसै र्विचि स्सुमनॊहरैः । ततॊ रामं स्मरन् दद्यादिमं मंत्र मुदीरयन् इमां स्वर्णमयीं रामप्रतिमां समलंकृताम् । चित्रवस्त्रद्वयच्चन्नां रामॊहं राघवाय तॆ । श्रीरामप्रीतयॆ
196
कालनिर्णयचंद्रिका दास्यॆ तुष्टाभवतु राघवः । इति दत्वा विधानॆन दद्याद्वै दक्षिणां भुवं अन्वॆभ्यश्च यथान्यायं गॊहिरण्यादि शक्तितः । दद्या द्वासॊ धनंधान्यं यथाविभव मादृतः । ब्राह्मणेस्सह भुंजीत तॆभ्यॊ दद्याच्च दक्षिणां । ऎवं यः कुरुतॆ रामप्रतिमादान मुत्तमं । ब्रह्महत्यादिपापॆभ्यॊ मुच्यतॆ नात्रसंशयः । तुलापुरुषदानादि फलंप्राप्नॊति मानवः । अनॆकजन्मसिद्धॆभ्यः पापॆभ्यॊ मुच्यतॆ धृवम् । बहुना किमिहॊकॆन मुक्ति शस्यकरॆ स्थिता । कुरुक्षॆत्र महापुण्यॆ सूर्यपर्वण्यनॆ कथा
तुलापुरुषदानाद्यैः कृत्यैर्यल्लभतॆ फलमिति ऎतत्समर्धविषयम् ॥
असमर्धविषयॆ तत्रॊवॊकं - अशक्तास्तु महाभाग स्वस्ववित्तानुसारतः फलाधॆन तदग्गॆन तदर्धार्द्नवासकृत् । वित्तशार्यमकृत्वैव कुर्यादॆशद्र्वतं मुनॆ! यदि घॊरतरां द्रष्टुं यातनां नॆहतॆ क्वचित् । अकिंचनॊपि नियत उपॊष्य नवमीदिनॆ । कृत्वा जागरणं भक्त्या रामभकैस्समन्वितः । स्मरन् रामं धिया भक्त्या पूजय न्विधिवन्मुनॆ । जपन् राममनुं मायारमानंगसमन्वितं । ऎकाक्षरं वा विधिवत्सर्वन्यासकृतॊन्नतिः । प्रातस्स्नात्वा च विधित्कृत्वा संध्यादिका: क्रियाः । गॊभूतिलहिरण्यादि यद्यद्वित्तानुसारतः । श्रीरामचंद्रभक्तॆभ्यॊ विद्वद्भ्य शृद्धयान्वितः । पारणं च प्रकुर्वीत ब्राह्मणेस्सह शक्तितः । ऎवं यः कुरुतॆ भक्त्या सर्वपापैः प्रमुच्यत इति ॥ माया ब्रौं! रमा श्रीं । अनंगः क्लीं! ऎतच्च रामनवमी व्रतं तदुपासकानामॆवं नित्यं नान्यॆषामिति कॆचि दाहुः तदयुक्तं मुमुक्षवॊपिहि सदा श्रीरामनवमि व्रतं नत्यजंति सुरश्रॆष्ठ दॆवॆंद्रॊपि विशॆषतः । तस्मात्सर्वात्मना सर्वॆकृत्वैव नवमी व्रतं । मुच्यंतॆ सर्वपापॆभ्यॊ यांति ब्रह्मसनातनं । अदीक्षाणामपि श्रॆयस्त्री शूद्राणां च वा पुनः । ऎवंकृत्वा प्रमुच्यंतॆ पापॆभ्यॊ नात्र संशय इति, पुनरपि तळैवॊकं- उपॊषणं नवम्यां च पितनुद्दिश्य तर्पणं । तस्मि दिनॆतु कर्तव्यं ब्रह्मप्राप्ति मभीप्पुभिः । सर्वॆषामप्ययं धर्मॊ भुक्तिमुक्यैकसाधनः । अशुचिर्वासि पापिष्ठः कृत्वॆदं व्रतमुत्तमं । पूज्यस्स्यात्सर्वभूतानां यथाराम स्तथैवस इति, अतस्सर्वॆषामपि रामनवमी व्रतं नित्यमॆवॆति सिद्धम् । ऎतच्चाधिमासॆन कार्यं - वापी कूपतटाकादि प्रतिष्ठा यज्ञकर्मच । न कुर्या न्मलमासॆतु महादान व्रतानि चॆति वसिष्ठवचनात् । ननु नित्यनैमित्तिकं चैव श्राद्धं कुर्या न्मलिमुच इति जाबालिना मलमासॆ नित्यस्य कर्तव्यताभिधाना द्रामनवमी व्रतस्यापि नित्यत्वा न्मलमा पि कर्तव्यत्स्वातिचॆन्न । अनन्यगतिकनित्यविषयत्वात्कर्तव्यत्वॊकॆ: । अत ऎव काठकगृह्यॆभिहितं - अनन्यगतिकं कुर्यान्नित्यं नैमित्तिकं मल इति, गृह्य परिविशिष्टपि - मलॆनन्यगतिं नित्यां कुर्यान्नेमित्तिकीं क्रियामिति मलॆमुलमासॆ । रामनवमि व्रतंतु शुद्धचैत्रशुक्लनवमीरूपा यागतॆ र्विद्यमानत्वात्सगतिकमॆव । अतॊ मलमासॆव कार्यमित्युपपन्नमॆव । तथा च मलमासॆ
प्रकर्तव्याकर्तव्याप्रक्रमॆ त्रिकांडिमंडनः - काम्यंतु जपहॊमादि नतश्रॆष्टं कदाचन । नित्यापितत्रनैवॆष्टा
क्रियागत्यंतरॆसतीत्यलंभूयसा, इति श्रीरामनवमी निर्णयः ॥
197
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता वैशाख नवमीद्वयम् -
वैशाखमासॆ उभयनवम्यॊरप्युपॊष्य चंडिकां पूजयॆत् । तदुक्तं भविष्यॊत्तरॆ - वैशाखमासि विप्रॆंद्र नवम्यां पक्षयॊर्द्वयॊः । उपवासपरॊ भक्या पूजयानसु चंडिकां । हंसकुंदॆंदुसंकाश सॆजसा ध्रुवसन्निभः! विमानवरमारूथॊ दॆवलॊकॆ महीयत इलि ॥ इति वैशाखनव मीद्वयम् ॥ ज्यॆष्ठशुक्लनवमी -
अथ ज्यॆष्ठशुक्लनवम्यां ब्राह्मणीनाम्नीमुमां संपूज्य ब्राह्मणान् कुमारींश्च भॊजयॆत् । तथा च भविष्यॊत्तरॆ - उपवासपरॊ भक्त्या नवम्यां पूजयॆदुमां । ब्राह्मणॊत्विति वै नाम्ना श्वॆतरूपॆण रूपिणीम् । ज्यॆष्ठमासि नृपश्रॆष्ठ कृत्वा नक्तस्य वै विधिं । शाल्यन्नं पायसॊपॆतं स्वयं भुंजीत वाग्यतः । कुमारी र्भॊषयॆच्चापि स्वशक्त्या ब्राह्मणां स्तथॆति । इति ज्यॆष्ठशुक्ल नवमी निर्णयः ॥ आषाढनवमी द्वयम् -
आषाढनवम्यॊरुभयॊ रैंद्रीनाम्नीं दॆवीं पूजयॆत् । तथा च भविष्यॊत्तरॆ - उपवासपरॊ भक्त्या नवम्यां पक्षयॊ र्द्वयॊः 1 आषाढमासि राजॆंद्र यः कुर्या नृक्षभॊजनं । पूजयॆत्रुद्धया दुर्गा मैंद्रीनाम्नींतु नामतः ! ऐरावणगतां शुभ्रां श्वॆतरूपॆण रूपिणीं । स ऐरावण मारुह्य इंद्रस्यानुचरॊ भवॆदिति । इत्याषाढनवमीद्वयनिर्णयः ॥
श्रावणनव मीद्वयम् -
अथ श्रावणनवम्यॊः कौमारीनाम्नीं पूजयॆत् । तदुक्तं भविष्यॊत्तरॆ- श्रावणॆमासि राजॆंद्र यः कुर्वन्नकभॊजनं । (रषाकैकभक्तॆन सर्वभूतहितॆ रतः । उपवासपरॊ वीर नवम्यां पक्षयॊ र्द्वयॊः । कौमारीमितिवै नाम्ना चंडिकां पूजयॆत्सदा । कृत्वारौप्यमयीं भक्त्या घॊरां वै पापनिशनीम्। करवीरस्य पुष्पिस्तु गंदै श्चागरुचंदनैः । धूपॆन च दशांगॆन मॊदकैश्चापि पूजयॆत् । कुमारी र्भॊजयॆच्छक्या स्त्रीयॊविप्रांश्च शक्तितः । भुंजीत वाग्यत: पश्चा द्बिल्व पत्र कृताशनः । ऎवं यः पूजयॆदार्यां श्रद्धया परयान्वितः। सयाति परमंस्थानं यत्र दॆवॊ गुहस्थितः । इति । क्षीरषाकैकभक्तॆनॆत्यस्याय मर्थः । षष्टिरात्रैः पच्यंत इति षाकैकाः । शालिब्री हॆविशॆषाः । तॆषां तंडुलै: क्षीरैस्सह यत्पक्वमन्नं त क्षीरषाकैकभक्तं - शालयः कलमाद्याश्च षष्ठिकाद्याश्च पुंस्यमी त्यमरसिंहॆनाभिधानात् । कलमाद्याषष्टि कार्याश्च ऋहयः शालय इत्युच्यंतॆ - इति
श्रावणनवमीद्वयनिर्णयः ॥
198
कालनिर्णयचंद्रिका
भाद्रपद शुक्लनवमी -
अथ भाद्रपदशुक्लनवमी नंदानव मीत्युच्यतॆ । तत्र भविष्यॊत्तरपुराणं- मासिभाद्रपदॆ यास्या न्नवमी बहुळॆतरा । सातु नंदा महापुण्या कीर्तिता पापनाशनी । तस्यां यः पूजयदुर्गां विधिवत्कुरुनंदन । ईश्वमॆधफलं ’विंद्या द्विष्णुलॊकं सगच्छति ॥
कॆदारनवमी -
इयमॆव कॆदारनवमी त्युच्यतॆ । सा मध्याह्नव्यापी ग्राह्या । तथा च स्कांदॆ - मासिभाद्रपदॆ शुक्ल नवमी याष्टमीयुता । सैव मध्याह्नयॊगॆन महापुण्यतमा भवॆ । तत्र कुर्याद्र्वतं पुण्यं कॆदाराख्यं द्विजॊत्तमा इलि। अत्र मध्याह्नः पंचधाविभक्तस्याह्नः तृतीयॊभागः तत्र चैकभक्तन्यायॆन षट्चक्षा अवतारणीयाः पूर्वॆद्युरॆव परॆद्युरॆवॊभयॆद्युरनु भयॆद्युरुभयॆद्युर्वैषम्यॆ गॊभयॆद्युस्साम्यॆनॆति । अत्राद्ययॊरसंदॆहः कर्मकालव्यापॆस्सत्वात् । तृतीयपक्षॆ पूर्वाग्राह्या । तदुक्तं स्कंदपुराणॆ - नवमी यदि मध्याह्ना वर्ततॆहि दिनद्वयॆ । तदा पूर्वैव कर्तव्या कॆदारव्रत तत्परैरिति ॥ यद्यप्यतॊभयॆद्यु र्मध्याह्नव्याप्तिस्तुल्यैव । तथापि - मासिभाद्रपद शुक्ल नवमी याष्टमीयुता । सैव मध्याह्नयॊगॆन महापुण्यतमा भवॆदिति पूर्वॊदाहृत स्कंदवचनॆ नाष्टमीयुक्त नवम्या ऎव मध्याह्न व्यापित्वॆन प्राशस्त्याभिधाना त्पूर्वा ग्राह्यॆत्युक्तं । चतुर्धषष्ठयॊरप्यनॆनैव न्यायॆन पूर्वा ग्राह्या । पंचमॆतु यत्र महती सा ग्राह्या । इति कॆदारनवमी निर्णयः ॥
दॆव्युतापनम् -
तस्मिन्नॆवमासॆ कृष्णपक्षॆ नवम्यां दॆवी मुत्तापयॆत् । तदुक्तं दॆवी पुराणॆ- कन्यायां कृष्णपक्षॆतु पूजयॆदार्धभॆघवा । नवम्यां बॊधयॆद्दॆवीं गीतवादित्र निस्वनैरिति - इति भाद्रपदकृष्ण नवमी ॥ आश्विनशुक्लनवमी -
आश्विनशुक्लनवमीतु पूर्वमॆवाष्टमीनिर्णयॆ निर्णीता । इयमॆव स्वारॊचिष मन्वादि: । आश्वयुच्छुक्ष नवमी स्वारॊचिषमनॊस्तिथिरिति नारदीयसंहिता वचनात्- इति आश्विनशुक्लनवमी निर्णयः ॥ कार्तिकशुक्लनवमी -
कार्तिकशुक्लनवमीतु कृतयुगादि: - नवमीशुक्लपक्षस्य कार्तिकॆ निरगात्कृत मिति भविष्यत्पुराणात् । अनयॊर्विशॆषंतु पुरतषण्णवति श्राद्धप्रकरणॆ वक्ष्यामः- इति कार्तिकशुक्लनवमी निर्णयः ॥
मार्गशिरशुक्लनवमी -
मार्गशीर्षशुक्ल नवमी नंदिनीत्युच्यतॆ । तथा च भविष्यॊत्तरपुराणॆ - मासि मार्गशिरॆ वीरशुक्लपक्षॆतु या भवॆत् । सा नंदिनी महापुण्या नवमी परिकीर्तिता । यस्तस्यां पूजयॆद्दॆवीं त्रिरात्रॊपॊषितॊ नरः । ईश्वमॆध मवाप्यॆह विष्णुलॊकॆ महीयतॆ ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
199 माघशुक्लनवमी -
तळैव माघशुक्लनवमि महानंदीश्युच्यतॆ - माघमासॆतु या शुक्ला नवमी लॊकपूजिता। महानंदीति सा प्रॊक्ता महानंदकरी नृणां । तस्यां स्नानं तथा दानं जपहॊमावुपॊषणं । सर्वं तदक्षयं प्रॊक्तं यदस्यां क्रियतॆ नरैरिति - ऎवमन्यमासनवमीषु न कश्चिद्र्वतादि विशॆषॊस्माभिर्बष्टः यदि कश्चित्स्यात्तर्षि वसुरंध्रयॊरिति युग्मवाक्यॆ नाष्टमी नवमी विध्ध नवमी चाष्टमी
युता । अर्धनारीश्वरप्राया उमामाहॆश्वरीतिथिरित्यादि वचनैश्च पूर्वविधाया मॆव कार्य : । पक्षद्वयगतासु चतुर्विंशति संख्यास्वपि नवमीषु तिथ्यधिपतितया सरस्वतीपूज्या । सरस्वत्या नवम्यां
चॆति पूर्वॊदाहृत वह्निपुराण वचनादित्यलं भूयसा ॥
इति श्री कालनिर्णयचंद्रिकायां नवमी निर्णय:
दशमीनिर्णयः अथ दशमीनिर्णीयतॆ । सा पूर्वविधा ग्राह्या । तदाह पैठीनसिः - पंचमी सप्तमी चैव नवमीच त्रयॊदशी । प्रतिपन्नव मीचैव कर्तव्या सम्मुखा तिथिरिति । सम्मुखासायाह्नव्यापिनी पूर्वविद्दॆवि यावत् । सम्मुखानाम सायाह्नव्यापिनी दृश्यतॆ यदीतिस्कांदात् । आपस्तंबॊपि - दशमी च प्रकर्तव्या सदुर्गा द्विजसत्तमः तथा वैश्रवणी कार्या । द्वादशी सहिता व्रत इति! सदुर्गा नवमी सहिता! वैश्रवणी त्रयॊदशी । पुराणसमुच्चयॆपि - संपूर्ण दशमी कार्या मिश्रिता पूर्वयातिथि: । त्रयॊदशी च कर्तव्या द्वादशी सहिता मुन इति - कालादर्शॆपि - प्रतिपत्पंचमी कृष्णाष्टमी भूता च सप्तमी नवमी दशमी शुक्लत्रयॊदश्यश्रुतिर्हरिः - सावित्र्यमा पौर्णमासी चतुर्थि गणसंज्ञका । रंभातृतीया चॆत्यॆता उपॊष्याः पूर्वसंयुता इति । ऎतॆषु वचनॆषु विधिमुखॆन तिथॆ: पूर्वविधाया
ग्राह्यपरत्वमुक्तं । ब्रह्मकैवर्तीपि - प्रतिपत्पंचमी भूता सावित्री वटपूर्णिम । नवमी दशमी चैव नॊपॊष्याः परसंयुता इति । स्मृत्यंतरॆपि - रुद्रॆण दशमी विधानॊपॊष्या मलिनास्मृतॆति । रुद्र
ऎकादशी! अनयॊर्वचनयॊः परविद्दानिषॆधमुखॆन पूर्वविद्दापूज्यत्वमुक्तं । अतॊ विधिमुखॆन निषॆधमुखॆन चदशमीपूर्वविद्दे ह्यॆतिसिद्धम् । यदाहांगिरा:- संपूर्णादशमी कार्या पूर्वया परयापिवा । युक्ता न दूषिता यस्मा द्यत स्सा सर्वतॊमुखीति । तत्पूर्वविधाया अलालॆ औदयिकी ग्राह्यत्यॆतद्विषयं! अतश्च दशमी नवमीयुतैव कार्या । तस्या अलाभॆ औदयिकी ग्राह्या उत वैकादशी व्रतांगत्वॆन क्रियमाणमॆकभक्तादिकं परविद्दायां दशम्यामॆव कार्यमिति राद्धांतः । ऎवं सामान्यतॊ दशमं निर्णीय विशॆषतश्चॆत्रादिषु यत्कृत्यं तदुच्यतॆ ॥
200
कालनिर्दयचंद्रिका
चैत्रशुक्ल दशमी -
तत्र चैत्रशुक्ल दशम्यां यमपूजा कार्या । तदुक्तं दॆवी पुराणॆ- चैत्रमासतिथिप्रक्रमॆ । धर्मराज्यं दशम्यांतु पूजयित्वा सुगंधकैः । विगतारि र्निरातंक इहचांतॆ परंपदमिति ॥
प्राप्नुयादिति शॆषः ॥ ज्यॆष्ठशुक्लदशमी -
अथ ज्यॆष्ठशुक्लदशमी दशहरॆ त्युच्यतॆ । तत्र ब्रह्मांडपुराणं - ज्यॆष्ठमासॆ सितॆपक्षॆ दशमी हस्तसंयुता । हरतॆ दशपापानि तस्माद्दशहरा स्मृतॆति ॥ वराहपुराणॆपि - दशमी शुक्लपक्षॆतु ज्यॆष्ठमासॆ शुभॆहनि अवतीर्जा यतस्स्वर्गा दस्तर् क्षॆ च सरिद्वरा । हरतॆ दशपापानि तस्मा द्दशहरा स्मृतॆति ॥ कूर्मपुराणॆपि - ज्यॆष्ठस्य शुक्लदशमी भवॆद्भौमदिनॆ यदि । प्रॊक्ता हस्तरसंयॊगा तिथिधशहरास्मृता । तस्यां स्नानं च तीर्दॆषु दशपापहरं स्मृतमिति ॥ स्कांदॆपि - ज्यॆष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता । तस्यां स्नानं प्रकुर्वीत दानं चैव विशॆषतः । यां कांचित्सरितं
प्राप्य । दद्याद्दर्भॆतिलॊदकं । मुच्यतॆ दशभिः पापै स्सुमहापातकॊपमैरिति ॥ कालादर्शॆतु दशविध पापान्यहितानि - ज्यॆष्ठस्य शुक्लदशमि. हस्तांगारकसंयुता । कायिकं त्रिपधं चॆति वाचिकं च चतुर्विधं । भागीरथ्याधितीर्दॆषु स्नानाद्याचरतां नृणां । हरत्यघं दशविधं यत्त्वशहरा स्मृतॆति । अयमर्धः ॥ हस्तश्रॆणांगारकवारॆण च संयुक्ता ज्यॆष्ठशुक्लदशमी दशहरास्मृता । अस्यां दशहरायां भागीरथ्यादि तीर्दॆषु स्नानदानजपहॊमाद्याचरतां कुर्वतां नृणां कायिकं कायव्यापार कृतं त्रिविधं । चैत्तिंचित्त व्यापारकृतं त्रिविधं च। वाचिकं वाग्व्यापारकृतं चतुर्विधं चॆति दशविध मघं पापं हरति । अतॊ दशहरॆत्यन्वर्ध संज्ञा । तत्र कायिकादिलक्षणं स्कांदॆ काशीखंडॆभिहितं - अदत्तानामुपादानं हिंसां चैव विधानतः । परदाराभिगमनं कायिकं त्रिविधं स्मृतम् । पारुष्य मनृतं चैव पैशुन्यमपि सर्वतः । असंबंध प्रलापश्च वाचिकं स्याच्चतुर्विधं! परद्रव्यॆष्वभिध्यानं मनसा निष्ठचिंतनं । वितधाभिनिवॆशश्च मानसं त्रिविधं स्मृतॆति॥ स्कांदॆतु दशहरायां दशयॊगा उक्ताः - ज्यॆष्ठमासि सितॆपक्षॆ दशम्यां बुधहस्तयॊः । व्यतीपातॆगरानंदॆ कन्याचंद्रॆ वृषॆरवाविति ॥ अत्र वराहपुराण कूर्मपुराणकालादर्शॆषु कुजवार उक्तः । स्कांदॆतु बुधवार यॊग इति विरॊधः । सचकल्पव्यवस्थया परिहर्तव्यः । अवतीर्जा सरिद्वरॆति॥ अस्या दशम्या गंगावतार तिथित्वात्कस्मिंश्चित्कल्पॆ कुजवासरयुक्तां दशम्यां गंगावतीर्णा । कस्मिंश्चित्कल्पॆ बुधवारसंयुक्ताया मित्य विरॊधः । यद्वा कौर्म वाराहकालादर्शॆषु स दशविधयॊगा उक्ताः । स्कांदॆतु - ज्यॆष्ठमासः। शुक्लपक्ष दशमी! बुधवासरः1 हस्तग्रं! व्यतीपात यॊगः गरकरणं! आनंदाख्यः कश्चिद्यॊग विशॆषः कन्याराशौ चंद्रः । वृषभराशौ सूर्य इत्यॆवं दशविधयॊगा उक्ता!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
201
ऎतॆषु य आनंदाख्यॊ यॊग स्सबुधवासरहस्तरसंयॊगादॆव भवति । तदुक्तं श्रीपलिना - आनंदः कालदंडश्च धूम्राख्यॊथ प्रजापतिः! सौम्यॊ ध्वांक्षॊ ध्वजॊ नाम श्रीवत्स वज्रमुद्गरौ छत्रं मित्रं मानसं च पद्माख्यॊ लंबकस्तथॊत्पात: मृत्युः काण स्सिद्धि श्शुभामृतमुसला न्यथगदाख्यश्च मातंग राक्षसाक्या चरस्थिर प्रवर्धमाना इमॆ यॊगा:! अष्टाविंशतिसंख्या निजसंख्या सदृशफलदास्युः । सूर्वॆश्वभा त्तुहिन रॊचिषुतु स्वधिष्ट्या त्सार्पाच्च भूमितनयॆ च बुधॆ चहस्तात् । मैत्रादुरौ भृगुसुतॆ खलु वैश्वदॆवा च्छायासुतॆ वरुणभात्र मशस्स्युरॆत इति ॥ अयमर्धः - सूर्यॆ आदित्यवारॆ
अश्विनी नक्षत्रादारभ्य नित्यनक्षत्र पर्यंतं गणयित्वा आनंदकालदंडादियॊगा जॆयाः । तुहिनरॊचिषि सॊमवारॆ स्वधिष्ठान्मृगशीर्षादारभ्य नित्यनक्षत्र पर्यंतं गणयित्वा आनंदादि यॊगाथॆयाः । भूमितनयॆ कुजवासरॆ सार्वादाश्रॆषा नक्षत्रमारभ्य आनंदादि यॊगा: । बुधॆबुधवासरॆ हस्त नक्षत्रादारभ्य आनंदादि यॊगा जॆयाः । गुरौ गुरुवासरॆ मैत्रादनूराधानक्षत्रात् । भृगुसुतॆ शुक्रवासरॆ वैश्वदॆवादुत्तराषाढा नक्षत्रात् । छायासुतॆ शनिवासरॆ वरुणभात् शततारानक्षत्रादारभ्य आनंदादि यॊगाथॆयाः । अतॊ बुधवासरॆ हस्तग्रंचॆदानंदयॊगॊ भवति ॥ बुधवासराभावॆ आनंदयॊगाभावः । तथासति यॊगानां दशसंख्यापूर्णं नास्ति । अतॊस्मिस् पक्षॆ बुधवासरकथनं
युक्तमॆवॆत्युत्पश्यामः । कुजवासरपक्षॆ यॊग ऎवनास्त्रीत्य विरॊधः । इयं तिथिर्वैदॆ यत्र यॊगबाहुळ्यं सैव ग्राह्या । यॊगाधिक्यॆ फलाधिक्यात् । तळैव विशॆषस्कांदॆ काशीखंडॆदर्शितः । तस्यां दशम्यामॆतच्चस्तॊत्रं गंगा जलॆ स्थितः । यःपरॆद्दशकृत्वस्तु दरिद्रॊहपि चाक्षमः । सॊपि तत्फल , माप्नॊति गंगां संपूज्य यत्नत इतिस्तॊत्रंतु॥ नमश्शिवायै गंगायै शिवदायै नमॊनमः नमस्तॆ विष्णुरूपिण्यै शांकर्यै तॆ नमॊनम इत्यादि । तच्च काशीखंडॆ2 भिहितमिहानुसंधॆयं । गंगाया असन्निधानॆ तीर्थांतरॆ ष्वप्यनॆनैव विधिना स्नानं कार्यं । सद्यां नद्यंतर स्मृतिनिषॆधस्तु गंगास्मृतिव्यतिरिक्त विषयः । तदुक्तं स्कांदॆ - स्नानकालॆ न्यतीर्दॆषु जप्यतॆ
जाह्नवी जनैः 1 विना विष्णुपदं कान्यत्समर्थमघशॊधनमिति ॥ अघमर्षणविधौ श्रुतिरप्याह । इमं मॆ गंगॆ यमुनॆ सरस्वति शतद्रीत्यादि । अतॊ गंगायमुना सरस्वती शतद्रूणां स्मरणं तीर्थांतरॆष्वपि न दूष्यति! अस्या ऎव दशम्यास्सॆतुबंध रामॆश्वरस्य प्रतिष्टानत्वाद्विशॆषॆण शिवपूजा कार्या ॥ तदुक्तं स्कांदॆ सॆतुबंडॆ - ज्यॆष्ठमासॆ सितॆ पक्षॆ दशम्यां बुधहस्तयॊः । गरानंदॆ व्यतीपातॆ कन्याचंद्रॆ वृषॆरनौ! दशयॊगॆ महापुण्यॆ गंधमादनपर्वतॆ । सॆतुबंधॆ महादॆवं लिंगरूपधरं हरं । ईशानं कृत्तिवसनं गंगा चंद्रकळाधरं । रामॊ वै स्थापयामास शिवलिंग मनुत्तममिति । इति दशपापहू दशमी निर्णयः ॥
202
कालनिर्धयचंद्रिका
विजयदशमि -
अथ आश्वयुज शुक्लदशमी विजयदशमीत्युच्यतॆ । सा च श्रवणर्क्षयुता ग्राह्या । तदुक्तं स्कांदॆ - आश्विनस्य सितॆपक्षॆ दशमी श्रवणान्विता । विजयदशमी प्रॊक्ता सा चैवात्यंतदुर्लभॆति ॥ स्मृत्यंतरॆपि - पूर्वाह्णॆवा पराह्णॆवा श्रवणॆन समन्विता । आश्वयुग्दशमी शुक्ला विजयॆति प्रकीर्तितॆ ति! अन्यच्च –
इषॆ च मासॆ धवळॆ च पक्षॆ तिधौ दशम्यां यदि चॆंदुवासरॆ । पूर्वाह्णकालॆ श्रवणॆन युक्ता कळ्याणिनी श्रीविजयाभिधायिनीति ॥ नारदॊपि - मध्यादि सप्तमॆ मासॆ वैष्णवर्क्ष समन्विता । शुक्लपक्षॆच दशमी विजयॆति प्रकीर्तितॆति ॥ मधुश्चॆत्रमासः । वैष्णवर्क्षं - श्रवणर्क्षं । अत्र यदुक्तं स्कांदॆ - दशम्यांतु नरैस्सम्य क्पूजनीया पराजिता । ऐशानीं दिशमाश्रित्य अपराह्णॆ प्रयत्नतः । या पूर्णा नवमीयुक्ता तस्यां पूज्या पराजिता । क्षॆमार्धं विजयार्धं च प्रस्थान विधिना नरैरिति । यदपि स्मृत्यंतरॆ- नवमीशॆषयुक्तायां दशम्यामपराजिता। ददाति विजयं दॆवी पूजिता जयवर्धनी अन्यच्च - आश्विनॆ शुक्लपक्षॆतु दशम्यां पूजयॆन्नरः । ऎकादश्यां न कुर्वीत पूजनं चापराजितामिति॥
तच्छ्रवणर्क्षं असंभवविषयमिति मंतव्यं । अत ऎव कश्यपः - श्रवणर्क्षॆतु पूर्णायां काकुत्सः प्रस्थितॊ यतः । उल्लंघयॆयु स्सीमानं तद्दिनर्क्षॆ ततॊ नरा इति ॥ यदातु पूर्वॆद्युश्श्रवणर्क्षाभावः दशमीतु संपूर्णा परॆहनि दशमीतु स्वल्पा श्रवणं संपूर्णं तदा स्वल्पापि श्रवणर्क्षान्विता परैव ह्यॆत्याह स ऎव ।
उदयॆ दशमी किंचि त्संपूर्णॆकादशी यदि । श्रवणर्क्षं यदाकालॆ सा तिथि र्विजयाभिधा इति । स्मृत्यंतरॆपि - सूर्यॊदयॆ यदाराजन् दृश्यतॆ दशमीतिथि:! आश्विनॆमासि शुकॆतु विजयांतां विदुर्बुधा इति ॥ ऎतद्वचनमपि श्रवणर्क्षान्वितै वॊदय व्यापिनी ग्राह्यॆत्यॆवं परं ।
यदातु कॆवलदशमी कॆवलश्रवणर्क्षंच भवति तदा श्रवणर्क्षंविहाय कॆवलदशम्यॆव ग्राह्या । तिथिरॆव कारणत्वात् । तदुक्तं लल्लॆन - तिथिश्शरीरं तिथिरॆव कारणं तिथि: प्रमाणं तिथिरॆवसाधनं । तिथिं विना चापी शशी न दृश्यतॆ विनॆंदुनाचापि न कर्मसिद्ध्यतीति ॥
अत्र अपराह्ण ऎव कर्मकालः । तदुक्तं स्कांदॆ - दशम्यांतु नरैस्सम्यक्पूजनीया पराजिता! ऐशानीं दिशमाश्रित्य अपराह्णॆ प्रयत्नत इति । अत्रापराष्ट्रः पंचधाभक्तस्याह्न श्चतुर्थॊ भागः । तळैव विजयमुहूर्त स्यानुप्रवॆशात् तथा चज्यॊतिः पराशरः- आश्वनस्य सितॆपक्षॆ दशम्यां सर्वदिक्षुच । अपराप्डॆ शुभायात्रा जयदा विजयक्षण इति । विजयक्षडॊ विजयमुहूर्तः । समैकादशः। अयंचापराष्ट्रा मुख्यकालः: प्रदॊषॆ गौणकालः । अत ऎव नारदः - ईषत्संध्यामतिक्रांतः किंचि दुर्भिन्न तारकः । विजयॊ नाम कालॊयं सर्वकार्यार्थसिद्धि इति ॥ स्मृत्यंतरॆपि - आश्विनस्य सितॆपक्षॆ दशम्यां तारकॊदयः । स कालॊ
मुख्यकालव्याप्तॆ सौल्यॆपि पूर्वस्मिन् गौणकालव्या पॆ राधिक्यात् । दिनद्वयॆ प्रदॊषव्याप्ति सदापरा । उभयत्र प्रदॊषव्यापॆस्ताल्यत्वॆ प्यपराष्ट्रव्यापॆ राधिक्यात्, अस्यां दशम्यां शमीवृक्षसन्निधौ विष्णुं
203
संपूज्य शमीवृक्षं पूजयॆत् । तदुक्तं भविष्यॊत्तरॆ - शमीयुक्तं जगन्नाथं भक्तानामभयंकरं! अर्चयित्वा शमीवृक्षं पूजयॆच्च ततःपरमिति ॥ तत्र प्रानमंत्र स्तव्रॆवॊक्तः - अमंगळानां शमनीं शमनींदुष्कृतस्यच । दुस्स्वप्ननाशनींधन्यां प्रपद्यॆहं शमीं शुभां । शमीशमयतॆ पापं शमीलॊ हितकंटका । धारिण्यर्जुनबाणानां रामस्यप्रियदर्शनी । करिष्यमाणयात्रायां
यथाकालं सुखं मम ॥ तत्र निर्विघ्नकर्रीत्वं भव श्रीरामपूजितॆ इति । इति विजयदशमी निर्णयः। ऎवमन्यमासदशमीषु न कश्चिद्र्वतादि विशॆषॊस्माभिरृष्टः । यदिकश्चित्स्यात्ति - पंचमी सप्तमीचैव दशमी च त्रयॊदशी । प्रतिपन्नवमीचैव कर्तव्या सम्मुखा तिथिरिति पूर्वॊदाहृत पैठीनस्यादिवचनैः पूर्वविधायामॆव कार्यमिति राद्दांतः पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वपि दशमीषु तिथिपतित्वॆ नांतकः पूज्य: दशम्यामंतकस्यापी तिप्रतिपन्निर्णयॊदाहृत वह्निपुराणवचनादित्यलं भूयसा॥
इति श्री कालनिर्णयचंद्रिकायां दशमिनिर्णयः
ऎकादशी निर्णयः अथैकादशी निर्णीयतॆ । कारणं जगतामॆकं वारणं सकलापदां वारकं सर्वविघ्नानां महस्तुंदॆन वारणं नत्वानॆकर्षिवाक्यानि समालॊच्य मुहुर्मुहु: । क्रियतॆ निर्णय स्सम्यगॆकादश्या यथामति । ऎकादशॆंद्रियै ता न्यघान्यर्दत्युपॊषणात्! तस्मादॆकादशी नाम प्रसिद्दा पक्षयॊर्द्वयॊ?! तत्रादौ तावदॆकादशी महिमा - तत्र वसिष्ठः - ऎकादशीसमुत्तॆन वह्निना पातकॆंधनं । भस्मतां याति, राजॆंद्र अपीजन्मशतॊद्भवं । नैदृशं पावनं किंचित्तारणं भूप विद्यतॆ । यादृशं पद्मनाभस्य दिनं पातकहानिदं । यावन्नॊपवसॆज्जंतुः पद्मनाभस्य वासरं । तावत्पापानि दॆहॆस्मिनिष्ठंति मनुजाधिप । अश्वमॆधसहस्राणि वाजपॆयशतानि च । ऎकादश्युपवासस्य कळां नार्हंति षॊडशं । ऎकादशॆंद्रियैः पापं यत्कृतं भवति प्रभॊ । ऎकादश्युप वासॆन तत्सर्वं विलयं नयॆत् । ऎकादशी समं किंचित्पापत्राणं न विद्यतॆ! स्वर्गमॊक्षप्रदाह्यॆषा राजपुत्र प्रदायिनी सुकळत्रप्रदा ह्यॆषा शरीरारॊग्य दायिनी न गंगा न गयाभूप न काशी न च पुष्करं । न चापि कौरवक्षॆत्रं नरॆवा न च दॆविका । यमुना चंद्रभागा च तुल्याभूपहरॆरैनात् । अनायासॆन राजॆंद्र प्राप्यतॆ वैष्णवं पदं । चिंतामणिसमाह्यॆषा अथवापि निधॆस्समा । सा कल्पपादपप्रख्या
वॆदपादॊपमाधवॆति । नारदॊपि - ऎकामॆकादशीं वापि समुपॊष्य जनार्दनं । व्याजॆनापि समभ्यर्ब्य संसारा न्मुक्तिमाप्नुयात् । प्रसंगा द्वाधवा दंभाल्लॊ भाद्वात्रिदशाधिप! ऎकादश्यां मनश्नन् यः । सहि दुःखा द्विमुच्यत इति । ऎतच्चेकादशीव्रतं नित्यकाम्यभॆदॆन द्विविधं । तत्र कालादर्शकारः - सर्वस्मृति पुराणॆतिहासादिषु विनिश्चितं । ऎकादशीव्रतं तच्च नित्यकाम्यमितिद्विधॆति । तत्रनित्यत्वज्ञापकानि ततैवाभिहितानि । नित्यं सदा यावदायुर्न कदाचिदति क्रमॆत् । इत्युक्त्वाति क्रमॆदॊषश्रुतॆ रत्यागचॊदना!
204
कालनिर्गयचंद्रिका
फलाश्रुतॆर्वीप्पयाच तन्नित्यमिति कीर्तितमिति नित्यत्व शब्दादिष्टा विकल्पॆन नित्यज्ञापकानीत्यर्धः । तत्र नित्यशब्लॊगारुड पुराणॆ दर्शितः । उपॊष्यैकादशीं नित्यं पक्षयॊ रुभयॊरपीति । नारदॊपि - नित्यं भक्ति समायुक्लेर्नरै र्विष्णु परायणैः । उपॊषणं प्रकर्तव्य मॆकादश्यांतु पक्षयॊरिति । सदा
शब्दस्सनत्कुमारॆणाभिहितः । ऎकादशी सदॊपॊष्या पक्षयॊरुभयॊरपि । यावदायुश्शब्लॊ विष्णुरहस्यॆ, द्वादशीनप्रमॊक्तव्या यावदायु स्सुवृत्तिभिरिति आग्नॆयपुराणॆपि । उपॊष्यैकादशीं राजन् यावदायुस्सुवृत्तिभिरिति । न कदाचिदतिक्रमॆदिति विष्णुस्मृतावपि । ऎकादश्यां नभुंजीत कदाचिदपि मानव इति । अत्रातिक्रमॊ द्विविधः कॆवलाकरण मुपक्रम्याकरणं चॆति । तत्र कॆवलाकरणॆ सनत्कुमारः प्रत्यवायमाह । न करॊतिहि यॊ मूढ ऎकादश्या मुपॊषणं! स नरॊ नरकं याति गौरवं तमसावृतमिति । स्मृत्यंतरॆपि - ऎकादश्यां मुनिश्रॆष्ठ यॊ भुजॆ मूढचॆतसः । प्रतिग्रासमसौभुज्कॆ किल्बिषं श्वादिविट्समं। निष्कृतिर्मद्यपस्यॊक्ता धर्मशास्रमनीषिभिः । ऎकादश्यन्न काम्यस्य निष्कृतिः क्वापिनॊदिता! मद्यपानां मुनिश्रॆष्ठ पातैव नरकं व्रजॆत् । ऎकादश्यान्न कामस्तु पितृभिस्सह मज्जतीति। स्कंदपुराणॆपि - मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा । ऎकादश्यांतु यॊ भुज्मॆ पक्षयॊरुभयॊरपि । इति । नारदीयॆ - यानिकानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठंति संप्राप्ती हरिवासरॆ । तानि पापान्युपाश्नाति भुंजानॊ हरिवासर इति । स्मृत्यंतरॆपि वरं स्वमातृगमनं वरं गॊमांसभक्षणं । ब्रह्महत्यासुरापानं नैकादश्यांतु भॊजनमिति । उपक्रम्याकरणॆ दॊषॊ विष्णुरहस्यॆ दर्शितः । समाधाय विधानॆन द्वादशीव्रतमुत्तमम् । तस्यभंगं नरः कृत्वा रौरवं नरकं प्रजॆदिति! स्कांदॆपि - परिगृह्य व्रतं सम्यगॆ कादश्यादिकं नरः । न समापयतॆ तस्यगतिः पापीयसी भवॆदिति । छागलॆयॊपि । पूर्वंव्रतं गृहीत्वायॊ न चरॆ त्काममॊहितः । जीवनृवति चंडालॊ मृतश्श्वाचापि जायतॆ । नारदीय पुराणॆपि- द्वादशीव्रतमादाय
व्रतभंगं करॊति यः । द्वादशाब्दं व्रतं चीर्णं निष्फलं तस्य जायत इति । नास्तिक्यालस्यादिभि रकरणॆभंगः । अत्यागचॊदना विष्णुरहस्यॆभिहिता ! परमापदमापन्नॊ हर्षि वा समुपस्थितॆ 1 सूतकॆ मृतकॆवापि न त्याज्यं द्वादशीव्रतं । इति । आपदादिभिरकरणं त्यागः । फलाश्रुतिः कात्यायनॆन दर्शिता । ऎकादश्यामुपवसॆ त्फक्षयॊ रुभयॊरपीति । कूर्मपुराणॆपि- रटंतीह पुराणानि भूयॊभूयॊ वराननॆ । नभॊक्तव्यं नभॊक्तव्यं संप्राप्ती हरिवासर इति । स्कंदपुराणॆपि - उपॊष्यैकादशीं सम्यकक्षयॊ रुभयॊरपीति सम्यक्त्वं नाम श्रद्धातिशयः शक्यंगा परित्यागश्च । ननु फलशृतौ उपात्त दुरितक्षय ऎव फलमिति कल्प्यतामितिचॆन्मैवं । उपात्त दुरितक्षय सद्भावॆ प्रमाणाभावात् । प्रवृत्त्यभावा त्स्वर्णादि फलवत्कल्पनॆतिचॆन्न । विधिबलादॆव प्रवृत्तिसिद्धॆः । विप्सा सनत्कुमारॆण दर्शिता । पक्षॆपक्षॆतु कर्तव्य मॆकादश्या मुपॊषणमिति । नारदॊपि - नित्यं भक्ति समायुकेर्नरैर्विष्णु परायणैः । प्रक्षॆपक्षॆ च कर्तव्यमॆकादश्यामुपॊषणमिति । तदॆवं नित्यशब्दादिभि
205 रष्टभिरैतुभि रॆकादश्युपवासस्य नित्यता सिद्धा । सायुज्यादि फलश्रवणा त्काम्यताप्युपपद्यतॆ । सायुज्यादि फलशृत्या तच्चकाम्य मुदीरितमिति कालादर्शनवचनात् । सायुज्यं मॊक्ष: । आदिशब्दात्पुत्रसंपत्त्यादि । तदुक्तं विष्णुरहस्यॆ । यदीच्चॆद्विष्णुसायुज्यं सुतान् संपदमात्मनः । ऎकादश्यां नभुंजीत पक्षयॊरुभयॊरपीति । कात्यायनॊपि- संसारसागरॊत्तरमिच्चॆद्विष्णुपरायण: ऐश्वर्यं संततं स्वर्गं मुक्तिं वा यद्यदिच्छति । ऎकादश्यां नभुंजीत पक्षयॊरुभयॊरपि । कौर्मॆपि- यदीछ्छॆ द्विष्णुसायुज्यं श्रियंसंततिमात्मनः । ऎकादश्यां नभुंजीत पक्षयॊ रुभयॊरपि! स्कंदपुराणॆपि - यदिच्छॆद्विपुलान् भॊगान् मुक्तिंचात्यंत दुर्लभां! ऎकादश्यामुपवसॆ तृक्षयॊ रुभयॊरपीति? तदॆवं सायुज्यादि फलश्रवणा त्काम्यतापि सिद्दा । नन्विदमॆकादशी कॆवलनित्यकाम्य मितिचॆन्न , नित्यं च तत्! काम्यं चॆतिकर्मधारय समासः! यदॆवनित्यं तदॆव काम्यमिति कर्मधारय समासस्यचार्थः । तन्नॊपपद्यतॆ । नित्यत्वं नाम फलानपॆक्षत्वं! काम्यत्वं नाम फलापॆक्षत्वं/ नह्यॆक स्यैव फलापॆक्षत्वं तदन पॆक्षत्वं च संभवति! भावाभावयॊ स्सामानाधिकरण्याभावात् । अतश्चैकादशीव्रतस्य नित्यत्वं काम्यत्वं चॊपपद्यतॆ। नन्वॆकस्मिन्नॆकादशी रूपॆ कालॆ व्रतद्वयानुष्ठान मशक्यमितिचॆन्न । कर्तृभॆदॆन शक्यत्वात् । पूर्वामुपव सॆत्कामी निष्कामस्तूत्तरां सदॆति पुरतॊवक्ष्यमाण मार्कंडॆय वचनाच्च, अत्रयद्य प्यॆकव्रतत्वॆ दिनद्वयविधानं कदाचिन्नॊपपद्यतॆ! तथा प्यॆकादशी व्रतांगनियमॆषु कालादर्शकारॆण जह्याद्भक्तद्वयंनित्यॆ काम्यॆ भक्तचतुष्टयमित्यादि भॆदः प्रदर्शितः । अतश्च निष्कामॊ नित्यविधिना नित्यैकादशी व्रतं कुर्यात् । सकामस्तु काम्यविधिना काम्यैकादशीव्रतं कुर्यादिति सिद्धम् ऎकादश्या अष्टादश भॆदाः
अत्रॊपवासानुष्ठानसिद्ध्यर्धं शुद्धाविधाभॆदॆ नैकादश्या अष्टादशभॆदा निरूप्यंतॆ - अष्टादशप्रभॆदास्तॆ निरूप्यं तॆट धुनामया । ऎकादश्याश्च सर्वासां स्मृतीनामनुसारतः । तत्र कालादर्शकारः । शुद्धाविद्दा द्विधा वृद्धि साम्यह्रासैः पुनस्त्रिधा । त्मकैका द्वादशीर्ण वृद्धिसाम्यॊनता गुणैः । आर्वॆपॊष्या परॊदिळ्ळिद्वॆ पौर्वापर्याद्व्यवस्थितॆ । गृही यत्यॊ रुत्तरासु षट्सु पूर्वैव सम्मता! तिसृष्वंत्यासु विधैव तत्पूर्वतु व्यवस्थितॆ । अविवतु शॆषासु तृतीयातु व्यवस्थतॆति । अयमर्धः । शुद्धाविद्दाभॆदॆनैकादशी द्विविधा । तत्र शुद्धॆकादशी वृद्धिसाम्य होसैNधा त्रिप्रकारा । अनॆनैव प्रकारॆण विद्दावित्रिविधा । ऎवं षट्पकारैकादशी भवति । तत्र षट्पकारॆष्वीकैका द्वादशस्थ वृद्धिसाम्यॊनता गुजैर्ह्वादश्यां तिष्ठंतीति द्वादशस्थाः वृद्धिसाम्यॊनताश्चत ऎव गुणाः द्वादशस्थाश्च तॆ वृद्धिसाम्यॊनता गुणाश्च तैः पुनस्त्रिधा त्रिप्रकारा भवति । ऎवमॆकादश्या अष्टादशभॆदा भवंति। तद्यधा । शुद्धाधिका शुद्धसमा । शुद्धहीना! विद्धाधिका! विद्धसमा। विद्धहीना! तत्र शुद्धादिभॆदॆषु त्रिष्वैकैकस्य वृद्धि साम्यह्रासैः पुनस्त्रयस्त्रयॊ भॆदा भवंति । ऎवमॆव विद्दाभॆदॆष्वपि । यथा । शुद्धाधिका द्वादश्यधिका । शुद्धाधिका द्वादशी समा। शुद्धाधिका द्वादशीहीना । ऎवं शुद्धाधिकात्रिधा शुद्धसमा द्वादश्यधिका! शुद्धसमा द्वादशीसमा! शुद्धसमा द्वादशहीना ।
HT
206
कालनिर्णयचंद्रिका ऎवं शुद्धसमात्रिविधा शुद्धहीना द्वादश्यधिका शुद्दहीना द्वादशीसमा शुद्धहीना द्वादशी हीना ॥ ऎवं शुद्धहीना त्रिविधाः ऎवं शुद्धा नवप्रकाराः । विद्धाधिका द्वादश्यधिका! विधाधिका द्वादशीसमा विदाधिका द्वादशी हीना! इति विधाधिका त्रिविधा॥ विद्धसमा द्वादश्यधिका! विद्धसमा द्वादशीसमा। विद्धसमाद्वादशी हीना॥ इति विद्धसमा त्रिविधा! विद्धहीना द्वादश्यधिका! विद्धहीनाद्वादशीसमा। विद्धहीना द्वादशीहीना! इति विद्धहीना त्रिधा। ऎवं विधानवप्रकारा: 1 ऎवमष्टादशधा भिन्नेकादशी! तदुक्तं ब्रह्मसिद्धांतॆ- शुद्धाविद्दा दशम्यां क्वचिदपिच ततॊद्वैधमॆ कादशी या प्रत्यॆकं च त्रिधास्या त्पुनरपि समतान्यूनताधिक्ययॊगात्! पक्षाः प्रत्यॆकभिन्नाः पुनरपि षडमी द्वादशीन्यूनता द्यैस्संबंधादॆव मष्टादशखलु मिळिताः कल्पना संभवंतीति! संग्रहकारॊपि: शुद्धात्रिधा तथाविद्दाभॆदैर्व्यूनसमाधिकैः । तैरॆकैका पुनर्बिन्ना द्वादश्यूनसमाधिकैः । विधात्रयॆपि पूर्वैव व्यवस्थानंतरद्वयॆ । सप्तमॆपि " व्यवस्थास्याछ्छॆषा विद्धापरान्विता । आद्यासु षट्सु पूर्वैव व्यवस्थानंतर द्वयॆ! गृहमॆधियतीनांच सर्वॆषां नवमॆ परा । आद्याप्तस्रस्तु पूर्वास्स्यु र्व्यवस्थानंतरद्वयॆ । अपरॆहनि शॆषास्स्यु स्सप्तमीद व्यवस्थयॆति । अत्र शुद्धाधिका द्वादश्यधिकॆत्याद्यष्टादशभॆदानुदाहृत्यैकैकस्य स्मृतिपुराणस्थ वाक्यपर्यालॊचनया उपवासनिश्चयॊभिधीयतॆ । यथा । ऎकादशी रविवासरॆ षष्टिघटिका 11960/ परॆद्युर प्यॆकादशी चंद्रवासरॆ त्रिघटिका 11 सॊ 131 तत्परॆद्युर्वादशी भौमवासरॆत्रि घटिका 12 मं 3 इयं शुद्दाधिका द्वादश्यधिका प्रथमा । तत्र या द्वितीया चंद्रवासरॆ त्रिघटिकैकादशी सा सर्वैरुपॊष्या, आद्यॊपॊष्या परॆति पूर्वॊदाहृत कालादर्शवचनात् । आद्या शुद्धाधिका द्वादश्यधिका परा द्वितीयॊपॊष्यॆत्यर्थः । नारदॊपि - संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆवसा! सर्वैरॆवॊत्तरा कार्या परतॊ द्वादशीयदीति । भृगुरपि - संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆव सा । तत्रॊपॊष्या द्वितीयातु परतॊ द्वादशी यदीति परत स्त्रयॊदश्यामित्यर्धः । स्मृत्यंतरॆपि- संपूर्णॆकादशी यत्र प्रभातॆ - पुनरॆव सा। वैष्णवीच त्रयॊदश्यां घटिकैकापि दृश्यतॆ । गृहस्थापि परां कुर्या त्पूर्वां नॊपवसॆ त्तदॆति । वैष्णवी द्वादशी गारुडपुराणॆपि- संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆव सा । तत्रॊपॊष्या परा पुण्या परतॊ द्वादशीयदीति । यदात्वॆकादशी रविवासरॆ षष्ठि घटिका । 11 आ 60 । परॆद्युर प्यॆकादशी चंद्रवासरॆ त्रिघटिका 11 सॊ131 तदनंतरं तस्मिन्नॆवदिनॆ द्वादशी सप्तपंचाशदॆश्यघटिका । इयं शुद्धाधिका द्वादशी समाद्वितीया । तत्र पूर्वा गृहस्ले रुत्तरायतिभिरुपॊष्या , तदुक्तं स्मृत्यंतरॆपी ऎकादश्यधिका यत्र द्वादशी स्सात्समायदि । पूर्वॊपॊष्या गृहस्टेस्तु यतिभिस्तूत्तरा तिथिरिति । यदा त्वॆकादशी रविवासरॆषष्टिघटिका । 11 आ 60 । परॆद्युर प्यॆकादशी चंद्रवासरॆ त्रिघटिका । 11 सॊ31 द्वा55/01 ततस्तस्मिन्नॆवदिनॆ द्वादशी पंचपंचाशदॆष्यघटिका । इयं शुद्धाधिका द्वादशी हीना तृतीया। तत्र गृह सैः पूर्वायतिभिरुत्तरॊपॊष्या । तदुर्तं विष्णुरहस्यॆ- यत्र शुद्धाधिका पूर्वा न्यूनास्या द्वादशी यदि । पूर्वॊपॊष्या गृह स्टैस्स्याद्यतिभि स्तूत्त रातिथिरिति ऎतदुभयविद्देकादश्युपवासविषयॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
207 कालादर्श कारॆणिक्तं । ऊर्वॆ द्वॆ पौर्वापर्या द्व्यवस्थितॆ गृहीयत्यॊरीति । ऊर्वॆ उत्तरॆ शुद्धाधिका द्वादशी समा शुद्धाधिकाद्वादशी हीनॆत्यॆतॆ द्वॆ ऎकादश्या पौर्वापर्या धृहीयत्यॊ: पूर्वागृहस्थाना मुत्तरायतीना मित्यनॆन प्रकारॆण व्यवस्थितॆत्यर्धः स्मृत्यंतरॆपि - संपूर्णकादशी यत्र प्रभातॆ पुनरॆवसा! उत्तरांतु यतिः कुर्या त्पूर्वमुपव सॆ दृहीति । व्याघ्रपादॊपि । प्रथमॆहनि संपूर्णा यास्या दॆकादशी यदि । द्वादश्यां च यदा तावद्दृश्यतॆ पुनरॆव सा । त्रयॊदश्यां कियन्मात्रा द्वादशी न लभॆद्यदि । पूर्वाकार्या गृहस्टेस्तु यतिभिश्चात्तरासदॆवि स्मृत्यंतरॆपि - संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆव सा । लुप्यतॆ द्वादशी यस्मिन्नुपवासः कथं भवॆत् । उपॊष्यॆ द्वॆ तिथी तत्र विष्णुवतकरैर्नरैरिति! यस्मिन्रयॊदशॆहनि यदा द्वादशीनास्ति तदा पूर्वॊक्ताधिकारि भॆदॆन द्वॆतिधी उपॊष्यॆ नव्वॆक्वैत्यर्धः । गारुडपुराणॆपि - संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆव सा । त्रयॊदशी उषःकालॆ उपॊष्या तत्र का भवॆत् । उपॊष्यॆ द्वॆतिथी तत्र विष्णुप्रीणन तत्परैरिति । इदमपि पूर्वॊक्ष स्मृत्यंतरवचनसमानार्धतया व्याख्यॆयं । अत्र यद्यप्यस्मिन्वचनद्वयॆ साक्षादधिकारि विशॆषानभिधाना द्वैतिधी उपॊष्य इत्यनॆन सर्वैरपि
द्वॆ ऎकादश्यौ संहतॆ उपॊष्यॆ इति प्रतीयतॆ । तथापि पूर्वॊक्त कालादर्श स्मृत्यंतरव्याघ्रपादवचनॆषु पूर्वा गृहिणा मुत्तरायतीना मित्यधिकारि विशॆषॆणैकादशी द्वयॆ व्यवस्थाभिधाना न्नसंहतॊ पवासः । अनॆनैवाभिप्रायॆण मार्कंडॆयॊपि- संपूर्णॆकादशी यत्र प्रभातॆ पुनरॆव सा । पूर्वा मुपवसॆत्कामी निष्कामस्तूत्तरां सदॆवि । अत्र सकामपदं गृहविषयं निष्कामपदं यतिविषयं प्रायशॊ गृहिणां सकामत्वात् यतीनां निष्कामत्वाच्च । ननु कळाकाषामुहूर्तं वा यदिचॆन्नपरॆहनि । द्वादश द्वादशीर्षंति त्रयॊदश्यांतु पारणं । उपॊष्यैकादशं यस्तु त्रयॊदश्यांतु पारणं करॊति । तस्य नश्यंति द्वादश्यॊ द्वादशैवत्वाति मत्स्यभविष्यत्पुराणवचनाभ्यां त्रयॊदशि पारणनिषॆधा त्कथं यतीनां द्वितीयैकादश्युपॊषणं । मैवं । अस्य निषॆधस्य सकाम विषयत्वात् । अत ऎव गारुडपुराणॆ- पारणंतु त्रयॊदश्यां न कर्तव्यं फलार्दिभिरिति । निष्कामानांतु त्रयॊदशी पारणमॆव
प्रशस्तं! तदुक्तं स्कांदॆ- पारणंतु त्रयॊदश्यां निष्कामानां विमुक्तिदमिति । नाप्यत्र त्रयॊदशी पारण निषॆधं वक्तुमुचितं । कुत स्त्रयॊदश्यां कियन्मात्रा द्वादशी न लभॆद्यदीति लु प्यॆतद्वादशि
यस्मिन्निति त्रयॊदशी उषःकालॆ इति च पूर्वॊक्त व्याघ्रपाद स्मृत्यंतर गारुडपुराणॆषु त्रयॊदश्यां द्वादश्यभावमभिधायैव यतीनां द्वितीयैकादश्युपवास विधानात् । ऎवं शुद्धाधिकायां त्रयॊ
भॆदा निर्णीताः ॥ शुद्धसमाद्वादश्यधिका -
अथ शुद्धसमाभॆदॆषुच्यतॆ - यदा त्वॆकादशी रविवासरॆ षष्टिघटिका! परॆद्यु श्चंद्रवासरॆ द्वादश्यपि षष्टिघटिका! तत्परॆद्यु र्भौमवासरॆ पुनर्द्वादशी त्रिघटिका। 11 आ 601 द्वादशसॊ 601 द्वामं 31 इयं शुद्धसमा द्वादश्यधिका चतुर्थि । तत्रपूर्वा सर्वैरुपॊष्या, तदुक्तं भविष्यॊत्तरॆ
208
कालनिर्णयचंद्रिका ऎकादशी समा यत्र द्वादशी बहुळा यदि । तत्र सर्वैरुपॊष्या स्यात्रथमैन द्विजातिभिरिति । तदुक्तं नारदॆन - नचॆदॆकादशी विष्णा द्वादशी परतस्थिता । उपॊष्यैकादशी तत्र यदीच्छॆत्परमं पदमिति । विष्णा द्वादश्यां सूर्यॊदयानंतरं । यदा ऎकादशीनास्ति परतस्त्रयॊदश्यां द्वादश्यस्ति तदा ऎकादश्यामुपॊष्यॆत्यर्धः । यदात्वॆकादशी रविवासरॆ षष्टिघटिका परॆद्युश्चंद्रवासरॆ द्वादशी षष्टिघटिका तत्परॆद्यु र्भौमवासरॆ द्वादशी सूर्यॊदयादुपरि किमपिनास्ति । इयं शुद्धसमा द्वादशी समा । 11
आ 60 द्वा सॊ 601 द्वाम0101 पंचमी! तत्र सर्वैरपि पूर्वैवॊपाष्या । तदुर्तं नारदॆन - ऎकादशी द्वादशीच द्वॆतिथी समतां यदि! भजॆतां तत्र पूर्वैव ह्युपॊष्या विप्रसत्तमैरिति । यदा ऎकादशी रविवासरॆ षष्टिघटिका । परॆद्यु श्चंद्रवासरॆ द्वादशी ऎकॊनषष्टिघटिका । इयं शुद्धसमा द्वादशी हीना! 11 आ 60 द्वा । सॊ 59101 षष्ठी । तत्र सर्वैरपि पूर्वैरॊपॊष्या, तदुप्तं स्कांदॆ- द्वादशीच यदाकिंचिन्न्यूना चैकादशी समा ! तयॊरुपॊष्या पूर्वैव सर्वैर्मनुजपुंगवैरिति । यदा त्वॆकादशी रविवासरॆ ऎकॊनषष्टिघटिका परॆद्युश्चंद्रवासरॆ द्वादशी षष्टिघटिका तत्परॆद्यु र्भौमवासरॆ द्वादशी तिघटिका 11 आ 59 द्वा! सॊ160 द्वामं131 इयं शुद्धहीना द्वादश्यधिका सप्तमी तत्र सर्वै: पूर्वॊपॊष्या तदुर्घं कूर्मपुराणॆ- ऎकादशी यदाहीना द्वादशी बहुळा यदि । उपॊष्या तत्र पूर्वैव सर्वैरॆव द्विजातिभिरिति । यदात्वॆकादशी रविवासरॆ ऎकॊनषष्टिघटिका । परॆद्युश्चंद्रवासरॆ द्वादशी षष्टिघटिका तत्परॆद्युर्भौमवासरॆ सूर्यॊदयादुपरि किंचिदपि नास्ति । 11 आ 59 । द्वा सॊ601 द्वा,मं101 इयं शुद्धहीना द्वादशीसमा अष्टमी तत्रसर्वैरपि पूर्वॊपॊष्या । तदुक्तं स्मृत्यंतरॆ- अल्पाचैकादशी किंचिद्द्वादशी स्यात्समा यदि । उपॊष्या तत्र पूर्वैव सर्वैर्मनुजपुंगवैरिति! भविष्यॊत्तरॆपि - यदात्वॆकादशी किंचिन्न्यूनास्याद्वैष्टवी समा । तत्रॊपॊष्या द्विजश्रॆष्ठः पूर्वैव कुरुनंदनॆति ॥ शुद्धहीना द्वादशी हीना -
यदाचैकादशी रविवासरॆ ऎकॊनषष्टि घटिका परॆद्युश्चंद्रवासरॆ द्वादशी सप्तपंचाशदटिका । 11 आ 59 द्वासॊ 57 इयं शुद्धिहीना द्वादशहीना नवमी । तत्र सर्वैरपि पूर्वॊपॊष्या । तदुक्तं मार्कंडॆयॆन - अल्पाचैकादशी किंचिद्द्वादशी च तथैवच । हीनापि तत्रपूर्वैव ह्युपॊष्या सर्ववर्णिभिरिति! कालादर्शॆतु शुद्धसमा द्वादश्यधिकॆत्यादि षट्सु भॆदॆषु सर्वैरपि पूर्वैवॊपॊष्यॆत्यॆक तैवाभिहितं । उत्तरासुषट्सु पूर्वैवसम्मतॆति । शुद्धाधिका द्वादश्यधिका शुद्धाधिका द्वादशीसमा । शुद्धाधिका द्वादशी हीनॆ त्यॆताभ्यस्तिसृभ्य उत्तरासु शुद्धसमा द्वादश्यधिकॆत्याद्यासु षट्स्वॆकादशीषु पूर्वैकादश्यॆ वॊपॊष्यत्वॆन सम्मता अभिमतॆत्यर्धः । अनॆनैवाभिप्रायण स्कांदॆनाप्युक्तं शुद्धा यदा समाहीना
समाक्षिणाधिकॊत्तरा । ऎकादशी मुपव सॆन्न शुद्धां वैष्णवीमपीति । अस्यार्थः । दशमी वॆधरहिता शुदैकादशी यदा परॆद्युरुदयादूर्ध्वं नानी किंतूदयॆ समा ततॊ न्यूनाधिकावाद्वयॊरपि पक्षयॊर्द्वादशी
...
209
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता . परॆद्युरुदयॆ समा ततॊ न्यूनाधिकावा भवति तत्र सर्वत्र शुद्धॆकादश्युपॊष्या व शुद्दां.वैष्णवीं द्वादशी मुपव सॆदित्यर्धः। अत्र यदुक्तं ब्रह्मपुराणॆ- ऎकलिप्ता च संयुक्ता यदि वृद्धि: परातिथि: 1 अथवैकादशी नास्ति दशम्यावा प्यसंगता । द्वादशीतु कळाकाष्ठा यदि स्यादपरॆहनि द्वादशद्वादशीर्षंति पूर्वस्यां पारणं कृतमिति । तिथिवृद्धिपरत्वॆ ऎकादशी परदिनॆ ऎकलिप्ताचास्ति अथवा परदिनॆनास्ति उभयथापि त्रयॊदश्यां द्वादशी सद्भावॆ शुद्ध द्वादश्या मॆवॊपव सॆदित्यर्ध: । तदॆतद्वक्ष्यमाणॆषु विद्दाभॆदॆषु विद्धसमा द्वादश्यधिकॆति या चतुर्दी तद्विषयॆ सार्धक मित्यवगंतव्यं! नतु शुद्धसमा शुद्धहीनाविषयं! अन्यधा शुद्धां वैष्णवीमपीति वचसरॊधस्स्यात्: ऎवं शुद्धायां नवभॆदा निर्णीता! अथ विद्धाभॆदा निरूप्यंतॆ - विद्दाधिका द्वादश्यधिका -
यदा दशमी रविवासरॆ द्विघटिका परॆद्युरॆकादशी चंद्रवासरॆ चतुर्घटिका तत्परॆद्युः कुजवासरॆ द्वादशी सप्तघटिका इयं विद्धाधिका द्वादश्यधिका प्रथमा। तत्र सर्वैरविद्देवॊपॊष्या । तत्र स्मृत्यंतरं - विद्धाधिका द्वादशी च बहुळा यद्यसौभवॆत् । तत्रसर्वैर्वैतीयैव ह्युपॊष्यामानवैस्सदॆति! द्वादश्याधिक्यवत्यां विद्धाधिकायां द्वितीयदिनॆ ऎकादशी सद्भावा त्परतैवॊपवासः दशमीवॆधस्य निषिद्धत्वाच्च , तदाह नारदः - नॊसॊष्या दशमीविद्दा सदैवैकादशी तिथि: । तामुपॊष्य नरॊ जह्यात्पुण्यं वर्षशतॊद्भवं । इति । ऎवं विद्ध हीनत्रयॆपि दशमीवॆधनिषॆधॊ नाशंकनीय: तत्र त्रयॊदश्यां पारणपर्याप्त द्वादश्य संभवात् ! तदुक्तमृष्यशृंगॆन - पारणाय न लभ्यॆत द्वादशीयत्र कुत्रचित् तदानीं दशमीविद्दा प्युपॊ ष्यैकादशी तिथिरिति । इत्यादि विद्धानिषॆधवाक्यानितु सर्वाण्यपि द्वादश्याधिक्यवत्यां विद्धसमायां विद्धाधिकायां च ज्ञातव्यानि । विद्दाधिका द्वादशी समा -
यदादशमी रविवासरॆ द्विघटिका, परॆद्युरॆकादशी चंद्रवासरॆ चतुर्घटिका - तदनंतरं तस्मिन्नॆवदिनॆ द्वादशी षट्पंचाशदॆष्यघटिका । इयं विद्धाधिका द्वादशी समाद्वितीया । तत्राविद्देव सर्वैरुपॊष्या । तथा च बृहस्पति 21 विद्धाधिका द्वादशी च समतां याति वै यदि । तत्रॊपॊष्या परैव स्याधृह स्टैश्च मुमुक्षुभि रिति । उभयविद्देकादशी विषयॆ विष्णुधर्मॊत्तरॆ - ऎकादश्यष्टमि षषी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च उपॊष्यास्स्यु: परान्विता इति । स्मृत्यंतरॆपि - कळार्लैनापि विद्दास्याशम्यॆकादशी यदि । तदाह्यॆकादशीं त्यक्त्वा द्वादशीं समुपॊषयॆदिति ॥ विधाधिका द्वादशी हीना --
यदादशमी रविवासरॆ द्विघटिका परॆद्युर प्यॆकादशी चंद्रवासरॆ चतुर्घटिका तदनंतरं तस्मिन्नॆवदिनॆ द्वादशी पंचपंचाशदॆष्यघटिका । इयं विद्दाधिका द्वादशी हीना तृतीया । 1092.0ऎका!
210
-कालनिर्णयचंद्रिका सॊ4. 0द्वा55.0 तत्र गृहस्थिः पूर्वॊपॊष्या, यतिभिरुत्तरा । तदाहवसिष्ठः यदाविद्दाधिका हीना द्वादशी यदिवा भवॆत् । विद्रॊपॊष्या गृहस्टैस्स्या दृतिभिस्तूत्तरा तिथिरिति । कालादर्शॆपि तृतीयातु व्यवस्थितॆति । विद्धाभॆदॆषु नवसु विद्दाधिकॆ द्वादशीहीनॆति यातृतीया सा गृहिभिः पूर्वा यतिभिस्तूत्तरा उपॊष्यॆति व्यवस्थितॆत्यर्धः ॥ विद्धसमाद्वादश्यधिका -
यदादशमी रविवासरॆ द्विघटिका । तदनंतरं तस्मिन्नॆवदिनॆ ऎकादशी अद्दपंचाशदॆश्यघटिका। परॆद्युश्चंद्रवासरॆ द्वादशीषष्टि घटिका । तत्परॆद्यु रामवासरॆ पुनर्द्वादश्यॆक घटिका । इयं विद्धसमा द्वादश्यधिका चतुर्थि । 1092.0 1 ऎष्यं 58.0 द्वासॊ 60.0 द्वा.मं. 1.0 । तत्राविव सर्वैरुपॊष्या, तथा च बृहस्पतिः । यदाविद्दा समाबह्वी द्वादशी यद्यसौ भवॆत् । तत्र सर्वैरवि ह्युपॊष्या विप्रसत्तमैरिति । कालादर्शॆपि । अविद्देवतु शॆषास्विति शॆषासु । विद्धाधिका द्वादश्यधिका । विधाधिका द्वादशी समा । विद्धसमा द्वादश्यधिकॆत्यॆ तासु तिसृष्वीकादशीषु दशम्यविवॊपॊष्या । उत्तरैवॊपॊष्यॆ त्यर्धः । ननु विद्दाधिका द्वादश्यधिका विधाधिका द्वादशी समा विद्धसमा द्वादश्यधिकॆत्यॆतासु तिसृषु परैवॊपॊष्यॆत्युक्तं तदयुक्तं प्रथमातिक्रमणॆ कारणाभावात् । मैवं पूर्वैकादश्या दशमीविद्धत्वॆन दॊषवत्तया उपवासॆ निषिद्धत्वात् । तथा च नारद:- नॊपॊष्या दशमीविद्दा सदैवैकादशी तिथि:1 मुपॊष्य नरॊ जह्या त्पुण्यं वर्षशतदृवमिति । स्मृत्यंतरॆपि- दशम्यनुगता यत्र तिथिरॆकादशी भवॆत् । तस्यापत्यं विनष्टं स्यात्परॆत्य नरकं व्रजॆदिति । विष्णुरहस्यॆपि - दशमी शॆषसंयुक्ता गांधार्या समुपॊषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयॆत् । बृहस्पतिरपि - दशमी शॆषसंयुक्ता मुपॊ ष्यैकादशीं किल । संवत्सरकृतॆनॆह नरॊधर्मॆण मुच्यत इति । ब्रह्मकैवर्तेपि । दशमी शॆषसंयुक्तां यःकरॊति विमूढधीः । ऎकादशीफलं तस्य नस्याद्वादशवार्षिकमिति । वायु पुराणॆपि - दशम्यां यस्तुविद्दायामॆकादश्या मुपॊषितः तस्यायुः क्षीयतॆ सत्यं नारदॊयं ब्रवीमिचॆति ॥ विद्धसमा द्वादशसमा -
यदादशमी ररिवासरॆ द्विघटिका - तदनंतरं तस्मिन्नॆवदिनॆ ऎकादशी अष्टपंचाशदॆश्यघटिका! परॆद्युश्चंद्रवासरॆ द्वादशी षष्टिघटिका । इयं विद्धसमा द्वादशीसमा पंचमी । 11.आ 2.0ऎष्यं! 58.0 द्वा-सॊ60.0 । तत्र गृह स्टैः पूर्वायतिभिरुत्तरॊपॊष्या । तदुक्तं ब्रह्मपुराणॆ- यदाविद्दा
समा राजन् द्वादशी च समायदि । तत्र पूर्वागृहस्ले स्स्याद्यतिभिस्तूत्तरा तिथिरिति ॥ विद्धसमा द्वादशी हीना -
यदादशमी रविवासरॆ द्विघटिका - तदनंतरं तस्मिन्नॆवदिनॆ ऎकादशी अष्टपंचाशदॆष्यघटिका। परॆद्युश्चंद्रवासरॆ द्वादशी सप्तपंचाशदटिका ॥ इयं विद्धसमा द्वादशीहीना षष्ठी । तत्र गृहिभिः
211
व द्वादशी राजनवरत्यां च विलुपुतॊ अधिकारिभॆदॆन व्यवसि
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता पूर्वा यतिभिरुत्त रॊपॊष्या । तदुक्तं भविष्यॊत्तरॆ- यदाविद्दा समाहीना द्वादशी च भवॆद्यदि । पूर्वॊपॊष्या गृह स्टैस्स्या दुत्तरा यतिभिस्मृतॆति । ऎतदुभयविदैकादशी विषयॆ कालादर्शॆ - तत्पूर्वतु व्यवस्थित इति । अंत्याभ्यॊ विद्धहीना द्वादश्यधिकॆत्यादि लिस्बभ्यः पूर्वॆ ऎकादश्या विद्धसमा द्वादशीसमा विद्दसमा द्वादशहीनॆत्यॆतॆ पंचमीषष्ट्या गृहिभिः पूर्वा यतिभि: परॆत्यधिकारिभॆदॆन व्यवस्थि तॆत्यर्धः । पुराणसमुच्चयॆपि । दशमीमिश्रिता पूर्वाद्वादश्यां च विलुप्यतॆ । ऎकादश्यां तदा ब्रह्मन्नुपवास: कथं भवॆदिति प्रश्नॆ । वि द्वादशी राजन्नुपॊष्या मॊक्षकांक्षिभिः । सकामै र्सहिभिः पूर्वाविद्दापीति विनिश्चय इति । स्मृत्यंतरॆपि - तत्र द्वादशी साम्ययुक्ता विद्धसमा द्वादशी हानियुक्ता विद्धसमा च पूर्वागृह फ्लैरुपॊष्या ! परा यतिभिरिति ॥ विद्धहीना द्वादश्यधिका -
यदादशमी रविवासरॆ द्विघटिका - ततस्तस्मिन्नॆवदिनॆ ऎकादशी सप्तपंचाशदॆश्यघटिका । परॆद्युश्चंद्रवासरॆ द्वादशी षष्टिघटिका । तत्परॆद्यु रामवासरॆ पुनर्वादश्यॆक घटिका । इयं विद्धहीना द्वादश्यधिका सप्तमी । तत्र सर्वैर्विधैवॊपॊष्या । तदुक्तं संग्रहकारॆण । अधिकाद्वादशी यत्र विद्धाहीना भवॆद्यदि । तत्रॊपॊष्यैव विद्दास्या त्सर्वै: पुण्यम भीष्सु भरिति ॥ विहीना द्वादशी समा -
यदादशमी रविवासरॆ द्विघटिका - ततस्तस्मिन्नॆवदिनॆ ऎकादशी सप्तपंचाशदॆश्यघटिका । परॆद्यु श्चंद्रवासरॆ द्वादशी षष्टिघटिका । इयं विद्धहीना द्वादशीसमा अष्टमी । तत्र सर्वैर्विद्रॊपॊष्या । तदुक्तं कूर्मपुराणॆ - विद्धहीना समा यत्र द्वादशी यद्यसौ भवॆत् । उपॊष्या तत्र विद्दे सर्वैर्मनुज पुंगवैरिति॥ विद्दहीना द्वादशी हीना -
यदादशमी रविवासरॆ द्विघटिका - ततस्तस्मिन्नॆवदिनॆ ऎकादशी सप्तपंचाशदॆष्यघटिका परॆद्युर्वादशी चंद्रवासरॆ सप्तपंचाशदटिका । इयं विद्धहीना द्वादशी हीना नवमी । तत्र सर्वैरपि विद्देवॊपॊष्या । तदुक्तं स्मृत्यंतरॆ- विद्धहीना यदाभूप द्वादशी स्यात्तथैवच । हीनाचॆत्तत्र पूर्वैवह्युपॊष्या सर्ववर्णिभिरिति । ऎतद्विद्धहीनात्रय मभिप्रॆत्य कालादर्शॆपि । तिसृष्वंत्यासु विद्देवॆति! अंत्यासु विद्धहीना द्वादश्यधिकॆत्याद्यासु तिसृष्यॆकादशी पूर्वॊकासु विद्देवॊपॊष्यॆत्यर्धुः । स्मृत्यंतरॆपि ऎकादशी न लभ्यॆत द्वादशी सकला भवॆत् । उपॊष्या दशमीविद्दा ऋषिरुद्दालकॊब्रवीत् ऋष्यशृंगॊपि सर्वतैकादशी ग्राह्या दशमीमिश्रिता नरैः । प्रातर्भवतुवा मावा यतॊनित्यमुपॊषणमिति । सर्वत्र विद्धहीनातीय इत्यर्धः । नॊपॊष्या दशमीविद्दा सदैवैकादशी तिथि: । तामुपॊष्य नरॊ जह्यात्पुण्यं वर्षशतॊ दृवमिति पूर्वॊक्ष नारदादिवचनॆषु विद्देकादश्युपवास दॊषदर्शना द्विद्धहीना त्रयॆपि
212
कालनिर्णयचंद्रिका परस्यामॆवॊपवास्स्वॊतिचॆन्मैवं! त्रयॊदश्यां पारणपर्याप्त द्वादश्य संभवात् । तदाह ऋष्यशृंगः - पारणाय नलभ्यॆत द्वादशी यदि कुत्रचित् । तदानीं दशमीविद्दा प्युपॊ ष्यैकादशी तिथिरिति । विष्णुरह स्वॆपि- द्वादशी तिथिरल्पाटि यदिनस्यात्परॆहनि । दशमी मिश्रिता कार्या नदॊष्स्वॊ ति वॆधस इति वचनमिति शॆषः । विष्णुधर्मॊत्तरॆपि- ऎकादशी यदाविद्दा सकलाद्वादशी भवॆत् । उपॊष्या दशमीविद्दा
ऋषिरुद्दालकॊब्रवीदिली । हारीतॊपि- त्रयॊदश्यां यदानस्याद्वादशी घटिकाद्वयं दशम्यॆकादशीमिश्रा सैवॊपॊष्या सदातिथिरिति । अत्रापिघटिकाद्वयमिति पारणपर्याप्तत्वॊपलक्षणं । वायु पुराणॆपि ऎकादशी यदा विद्दा द्वादशीच क्षयंगता । दशमीमिश्रिता तत्रह्युपॊष्या मुनिसत्तमॆति । अतॊ विद्दहीनाश्रयॆ विद्देकादश्यामॆवॊपवासॊ न परस्यामितिसिद्धम् । यानि विधैकादश्युपवासनि षॆधकानि वचनानि तानि सर्वाण्यपि विधाधिका द्वादश्यधिका विद्दाधिका द्वादशी समा विद्धसमा द्वादश्यधिकॆत्यॆतासु प्रथम द्वितीयचतुर्दिषु विदॊपवासनिषॆधपराणीति मंतव्यं । ननु विध्धहीना द्वादशी समा विद्धहीना द्वादशीहीनॆत्यनयॊरष्टमीनवम्यॊस्त्रयॊदश्यां पारणयॊग्य द्वादश्यसंभवाद्विधाया
मॆवॊपवासॊयुज्यतॆ । विद्धहीना द्वादश्यधिकॆत्यस्यां सप्तम्यां तु त्रयॊदश्यां पारण यॊग्य द्वादशी संभवाच्छुद्ध द्वादश्या मॆवॊपवासॊ स्त्वितिचॆत्सत्यं । तस्याविकल्पासहत्वॆनॊपवासा यॊग्यत्वा न्नस्वीकारः यथा - किं रव्युदयादर्वाचीनॆ द्वादशी भागॆ उपवासः । किंवा उदयादुत्तरस्मि न्ग्वादशी भागॆ नाद्य: त स्यैकादशी प्रत्यासन्नत्वॆप्युपवासायॊग्यत्वात् । नापि द्वितीयः तस्यॊपवासयॊग्यत्वॆ प्यॆकादश्यप्रत्यासन्नत्वात् अतॊ विद्धहीना द्वादश्यधिकॆत्यस्यां सप्तम्यामपि विधैकादशश्यामॆवॊपवास इतियुक्तमुत्पश्यामः । किंच । कळार्लॆनापि विधास्या दशम्यॆकादशी यदि । तदा ह्यॆकादशीं त्यक्त्वा द्वादशीं समुपॊषयॆदिति, लववॆधॆपि विप्रॆंद्र दशम्यॆकादशीं त्यजॆत् । सुराया बिंदुना स्पृष्टं गंगांभ इव निर्मलं । कळाकाषादिगत्यैव दृश्यतॆ दशमी विभॊ । ऎकादश्यां व्रतं राजन् कर्तव्यं न कदाचनॆति । स्मृत्यंतरनारदीय स्कंदपुराणादिवचनॆषु दशमीविद्दा मॆकादशीं त्यक्त्वा शुद्ध द्वादशि मॆवॊपव सॆदित्युक्तं । ऎकादशीमुपॊष्यॆत द्वादशी मधवापिवा! विमिश्रांचापी कुर्वीत नदशम्यायुतां क्वचिदिति स्मृत्यंतरवचनं! अस्यार्थः - ऎकादशीं दशमीवॆधरहितां शुद्धॆकादशी मुपवसॆत् । यदीदृश शुद्धॆकादशी नलभ्यतॆ तर्षि शुद्ध द्वादशीं वॊपवसॆत् । यदि शुद्धद्वादश्यपि नलभ्यतॆ तर्षि विमिश्रां द्वादशीमिश्रां वॊपवसॆत् । अत्रविमिश्रामिति सामान्यॊक्त्या दशमी मिश्रितामॆकादशीं वॊपव सॆदिति प्राप्तॆ तन्निरासार्धं न दशम्यायुतां क्वचिदित्युक्तं । सूर्यॊदयानंतरं प्रवर्तमानयैकादश्यायुता द्वादशीमिश्रा! ऎवं च पूर्वॊक्त स्मृत्यंतर नारदीयपुराणवचनैरनॆक स्मृत्यंतरवचनॆन च विद्दहीना त्रयॆ न पूर्वस्यां दशमीविद्धाया मॆकादश्यां मुपवासॊ युक्तः उदयादूर्ध्वं दशम्यनु प्रविष्टत्वॆ नैकादश्यादुष्टत्वात् । नाप्युत्तरस्यां । उदयात्पूर्वमॆवैकादशी समाप्ता तस्या अनुप्रविष्टत्वॆन शुद्ध द्वादशीत्वाभावा न्नह्युदया क्राक्षवृत्तारं द्वादश्या मुपवासविधायक वचनमस्ति तॆन
213
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता सर्वदॊपवासबाध प्रसक्ता सत्यां । ऎकादशी नलभ्यॆत सकला द्वादशी भवॆत् । उपॊष्या दशमीविद्दां ऋषिरुद्दालकॊब्रवीत् । सर्वत्रैकादशी ग्राह्या दशमीमिश्रिता नरैः । प्रातर्भवतु वा मावा यतॊ नित्यमुपॊषणं । ऎकादशी यदाविद्दा द्वादशी चक्षयंगता । दशमि मिश्रिता तत्र पॊष्या मुनिसत्तमॆलि पूर्वॊदाहृत विधैकादश्युपवासविधायक स्मृत्यंतर ऋष्यशृंगवायुपुराणादि वचनै र्विद्धहीनात्रयॆ विदैकादशी मॆवॊपवसॆदिति निश्चयतॆ । विद्धसमा द्वादश्यधिकॆत्यस्यां चतुर्यां शुद्ध द्वादशी संभवात्तामॆवॊपवत् । विधाधिका द्वादश्यधिका विद्दाधिका द्वादशी समॆत्यनयॊः प्रथम द्वितीययॊ र्विमिश्रांचापि कुर्वीतॆति पूर्वॊक्ष मिश्राकादश्युपवास विधायक स्मृत्यंतरवचनसद्भावा न्मिश्राया
मॆवॊपवासः किंच मुख्यैकादशी कालसंभवॆन तत्रृत्यासन्नद्वादशीकालस्वीकारः । ऎवं च विद्धहीनत्रयॆ सूर्यॊदयात्पूर्वॊ यॊ द्वादशी भागः स ऎकादशी प्रत्यासन्नॊ प्युपवासा यॊग्यत्वान्नस्वीकार्यः । य उदयात्परॊ द्वादशी भागः स उपवासयॊग्यॊपि ऎकादश्याः प्रत्यासन्नत्वा न्नस्वीकार्यः । विद्धसमा द्वादश्यधि कॆत्यस्यां चतुर्यामॆ कादश्या मुदयपर्यंतं प्रवर्तमानत्वा दुदया दुत्तराया द्वादश्या स्सन्निहिताया यॊग्यायाश्च स्वीकारः । विद्दाधिका द्वादश्यधिका विद्दाधिका द्वादशी समॆत्यनयॊः प्रथमद्वितीययॊः परत्रॊपवासॆ तत्रैकादश्या सृत्वान्नकदाचिदनुपपत्तिः । विद्धाधिका द्वादशी हीनॆति या तृतीया सागृहिभिः पूर्वायतिभिरुत्तरॆति व्यवस्था । ऎकादशी द्वादशी च रात्रिशॆषॆ त्रयॊदशी त्रियहस्पृगहॊरात्रं नॊपॊष्यं तत्सुतार्धिभिः । ऎकादशी द्वादशी चरात्रिशॆषॆत्रयॊदशी । उपवासं न कुर्वीत पुत्र पौत्रसमन्वित इति पद्मपुराणकूर्मपुराण वचनयॊः पुत्रवधृहिणः परत्रॊपवासनिषॆधदर्शनात् । द्वादशी संगता यत्र भवत्यॆकादशी तिथिः । दिनक्षयॆ त्वसौ पुण्या नदशम्यायुता क्वचित् । द्विस्पृगॆ कादशी यत्र तत्र सन्निहितॊ हरिः । पुण्यं क्रतुशतस्यॊक्तं त्रयॊदश्यांतु पारणमिति स्कंदपुराणॆ त्रयॊदश्यां पारण विधानाद्यतीनां परतैवॊपवास इति
निश्चयतॆ! नन्वस्मिन्वचनॆ यतिपदमॆव नास्ति तत्कथं यतिविषयमिदं वचनमित्युच्यतॆ! सत्यं! कळाप्यॆकादशी यत्र द्वादश्यनुगता भवॆत् । दिनद्वयॆपि सा पुण्या यतीनामुत्तरा तिथिरिति वचनांतरॆ यतिपदस्य विद्यमानत्वात् । ननु! दशम्यॆकादशी विद्दा द्वादशी चक्षयंगता । क्षीणासाद्वादशीथॆया नक्तं तत्र विधीयतॆ। ऎकादशी युदा विद्धा द्वादशीच क्षयंगता! दानं वाप्यॆकभक्तंवा यद्वा कुर्यादयाचित मिति वृद्ध शातातपविष्णुधर्मॊत्तरवचनाभ्यां द्वादशीक्षयॆ नकादिकं विहितं । तत्कडं गृहीविषयत्वॆन व्यवस्थाक्रॆति चॆत् । मैवं! नित्यं भक्तिसमायुकै र्नरैर्विष्णुपरायणैः । उपॊषणं प्रकर्तव्य मॆकादश्यांतु पक्षयॊः । ऎकादशी सदॊपॊष्या पक्षयॊ श्शुक्तकृष्णयॊः । उपॊष्यैकादशी राजन् यावदायुस्सुवृत्तिभि रिति पूर्वॊदाहृतनारद सनत्कुमाराग्नॆय पुराणादिवचनै रॆकादश्युपवासस्य नित्यत्वाभिधाना द्वादशीक्षयॆ गृहिभि: पूर्वा यतिभिरुत्तरॆति व्यवस्धक्ता । न तॆनॊपॊषणं बाधितुं शक्यं । नकैक भक्तादिकं त्वशक्तविषयं । तदाह कात्यायनः - उपवासॆत्वशक्ताना मशीतॆ रूर्वजीविनां!
214
कालनिर्णयचंद्रिका ऎकभक्तादिकं कार्यमाह बॊधायनॊ मुनिरिति । मार्कंडॆयॊपि - ऎकभक्तॆन नक्तॆन तथैवायाचितॆन च उपवासॆन दानॆन ननिर्द्वादशिकॊ भवॆदिति । कूर्मपुराणॆपि - ऎकभक्तॆन नक्तॆन क्षीणवृद्धातुरः क्षिपॆत् । नातिक्रामॆ द्वादशं तु उपवासव्रतॆन चॆति । वायुपुराणॆपि- अथवा विप्रमुख्यॆभ्यॊ दानं दद्यात्स्वशक्तितः । उपवासफलं तस्य समग्रं संभविष्यति! तत्र भॊजनदॊषॊपि - तत्क्षणादॆव नश्यतीति! ननु ऎकादशी मुपॊष्यैव द्वादश्यां पारणं स्मृतं । त्रयॊदश्यां न तत्कुर्या द्वादशद्वादशीक्षयात्! पारणंतु न कर्तव्यमुपॊ ष्यैकादशी मिह । त्रयॊदश्यां नरैर्नित्यं धर्मवृद्धि मभप्पुभिः । कळाकाषामुहूर्तं वा यदिचॆन्नपरॆहनि । द्वादशद्वादशीर्घंती त्रयॊदश्यांतु पारणमिति कूर्मपुराण विष्णुरहस्य मत्स्यपुराणादि वचनै स्त्रयॊदशी पारण निषॆधा तृथं यतीनां द्वितीयैकादश्युपवास उपयुज्यतॆ । मैवं । पारणंतु त्रयॊदश्यां न कर्तव्यं फलार्दिभिरिति गारुडपुराणॆ फलकामिनामॆव त्रयॊदशी पारण प्रतिषॆधाभिधानात् । पारणंतु त्रयॊदश्यां निष्कामानां विमुक्तिदमिति
स्कंदपुराणवचनॆ सष्कामविषयत्वॆन त्रयॊदशी पारणविध्यभिधानाच्च । ऎकादश्यांतु विधायां नॊपवासार्चनादिकं । द्वादश्या मॆवकुर्वीत त्रयॊदश्यांतु पारणं । शतयज्ञाधिकं पुण्यं
मुक्तिरॆववरंफलं । कळा प्यॆकादशी यत्र परतॊ द्वादशी न चॆत्! पुण्यं क्रतुशतस्यॊक्तं त्रयॊदश्यांतु पारणं । द्वादश्यॆकादशी यत्र संगता त्रिदशाधिप । ता मुपॊष्य ततः कुर्यात् त्रयॊदश्यांतु पारणमिति स्कंदपुराणवायुपुराण नारदादि वचनानि त्रयॊदशी पारण विधिवाचकानि तानि सर्वाणि निष्कामविषयत्वॆन व्यवस्थापनीयानि ननु विधाधिका द्वादशी समा । विद्दाधिका द्वादशी हीना! विद्धसमा द्वादशीसमा । विद्धसमा द्वादशी हीनॆत्यॆतासु गृहियतिभॆदॆन व्यवस्थाभूतासु पंचस्वॆकादशीषु त्रयॊदशी पारण प्रतिषॆध विद्यॊर्महीयति विषयत्वॆन पूर्वॊक्त व्यवस्थास्तु । शॆषासु शुद्धाधिका द्वादश्यधिकॆत्यस्यां शुद्धाभॆदस्थ प्रथमैकादश्यां! विधाधिका द्वादश्यधिका । विद्धाधिका द्वादशीसमा! विद्धसमा द्वादश्यधिकॆत्यॆतासु विद्धाभॆदस्थ प्रथमद्वितीयचतुरीष्यॆकादशीषु चतसृषु गृहीयत्यॊरपि परतैवॊपवासविधिना त्रयॊदशि पारण विधिनिषॆधयॊः कथमुपपत्तिरिति चॆत् । सत्यं उच्यतॆ । नॊपॊष्या दशमीविद्दा सदैवैकादशी तिथि: । तामुपॊष्य नरॊ जह्या त्पुण्यं वर्षशतॊद्भवं! दशमी शॆषसंयुक्ता मुपॊष्यैकादशीं किल । संवत्सरं कृतॆनॆह नरॊधर्मॆण मुच्यतॆ । दशमी शॆषसंयुक्ता गांधार्या समुपॊषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयॆत् । दशमीशॆषसंयुक्तां यः करॊति विमूढधीः । ऎकादशीफलं तस्य नस्याद्वादशवार्षिकमिति पूर्वॊदाहृत नारद बृहस्पति विष्णुरहस्य कैवvदिवचनॆषु विद्देकादशी उपवासनिषॆधात् । अतस्रयॊदशी पारण निषॆधं बाधित्वा गृहिणीपि परतैवॊपवास इतनिश्चयतॆ । यद्वा । त्रयॊदशि पारणनिषॆधस्यायं विषयॊ वा कल्पनीयः । यथा । यक्रयत्र त्रयॊदश्यां द्वादशी संभव स्तत्रतामतिक्रम्य त्रयॊदश्यां पारणं न कार्यं! न पुनः कॆवलशुद्धत्रयॊदश्यां तत्रतु फलविशॆषाभिधानात् । तथा च स्मृत्यंतरॆ त्रयॊदश्यांतु शुद्धायां पारणॆ पृथिवीफलं ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
215 शतयज्ञाधिकं चैव नरः प्राप्नॊत्यसंशय इति । शुद्दायां द्वादशीरहितायामित्करः । अतस्त्रयॊदश्यां द्वादशी संभवॆ तळैव पारणं कुर्यात् । तदतिक्रमॆ दॊषश्रवणात् । तथा च नारदीयॆ- ऎकादश्याः कळाह्यॆका द्वादश्यास्तु कळाद्वयं द्वादशद्वादशीर्षंति त्रयॊदश्यांतु पारणं । कळाद्वयं त्रयंवापि द्वादशं नत्वतिक्रमॆदिति, स्मृत्यंतरॆपि यदिकिंचित्रयॊदश्यां द्वादशी चॊपलभ्यतॆ । द्वादश्यां पारणं तत्र वर्जयित्वा त्रयॊदशीं । महाहानिकरीह्यॆषा द्वादशी लंघिता नं: 1 करॊति धर्महरणमस्नातॆव सरस्वतीति । अतस्त्रयॊदशी पारणनिषॆधकानि वचनानि त्रयॊदश्यां द्वादशीसत्वॆ तदतिक्रमॆ दॊषश्रवणा त्त व पारणं कुर्यादिति व्यवस्थापनीयानि अत्र शुद्धाविद्दाभॆदॆनैकादश्या अष्टादशभॆदा निर्णीताः । तत्रकीदृशी शुद्धा । कीदृशीविद्दॆश्यत्र सूर्यसिद्धांतॆभिहितं । सर्वाह्यॆताश्च तिथिय उदयादुदया द्रवॆः । शुद्धा इति विनिश्चया तृषिनाद्यॊहि वै तिथिरिति । यास्सूर्यॊदयमारभ्य
पुनस्सूर्यॊदयपर्यंतं वर्तंतॆ ताश्शुद्धा इत्यर्धु: नारदीयॆपि - आरभ्यॊदयवॆळाया मारभ्या षष्टिनाडिका । या तिथिस्सातु शुद्धास्या त्सार्वतिथ्यॊरयं विधिरिति । कालादर्शॆपि - आदित्यॊदयमारभ्य पुनस्तस्यॊदयावधि ऎकादशीहि सा शुद्धा विधास्या दशमीयुता । सर्वास्यपि तिथिष्वॆवं शुद्धविद्धत्व निश्चय इति सूर्यॊदयमारभ्य या ऎकादशी पुनस्सूर्यॊदयपर्यंतं वर्ततॆ सा शुद्धा स्यात् । सूर्यॊदयॊपरि दशमीसहिता या सा विद्दा स्यात् । ऎवं प्रतिपत्र्पमुखासु सर्वास्वपि तिथिषु शुद्ध विद्धत्वनिश्चयॊ वॆदितव्यः । स्मृत्यंतरॆपि - सूर्यॊदयं समारभ्य परत स्सूर्यदर्शनात् । ऎकादशी भवॆद्यातु संपूर्णा सा स्मृता बुधैरिति! ननु प्रतिपक्ट्रमुखास्सर्वा उदयादुदया द्रवॆः । संपूर्णा इति विख्याता हरिवासरवर्जिता इति । स्कंदपुराणॆपि - प्रतिपदादीनां सूर्यॊदयमारभ्य पुनरुदयपर्यंतं वर्तमानतया संपूर्णत्व मभिधाय हरिवासरवर्जिता इत्युक्तं । तॆनैकादश्या वॆधांतर मस्तीत्युक्तं भवति । उक्तं च सौरधर्मॆषु- आदित्यॊदयवॆळायां प्राज्मुहूर्तद्वयान्विता। सैकादशीतु संपूर्णा विधान्या परिकीर्तितॆति भविष्यॆपि । उदयात्राग्यदा विप्र मुहूर्तद्वय संयुता! संपूर्तैकादशी नाम तत्रैवॊपवसॆ धृहीति । तस्मात्पूर्वॊक्ष कालादर्श स्मृत्यंतरयॊः प्रतिपदादि साधारणत्वॆनैकादश्यां अप्युभयॊदय संबंधतयैव संपूर्णत्व मभिहितं । सौरधर्म भविष्यत्पुराणयॊ सूदया श्राज्मुहूर्तद्वयानुप्रविष्टत्वॆ नैकादश्या स्संपूर्णत्व मभिहितं । अतस्तयॊ रुभयॊ र्विरॊधस्स्यादितिचॆन्न । मतभॆदॆन व्यवस्थादर्शनात् । तथा च स्मृत्यंतरॆ अरुणॊदयवॆधॊत्र वॆध स्सूर्यॊदयॆ तथा । उत्तॊ द्वापि वॆधौ च वैष्णवस्मार्तयॊः क्रमादिति । अरुणॊदयवॆधॊ वैष्णवविषयः । सूर्यॊदय वॆधस्स्मार्त विषय इति क्रमॊवॆदितव्यः । भविष्यॆपि - आदित्यॊदय वॆधस्तु स्मार्तानां कथितॊ बुदैः । अरुणॊदय वॆधस्तु वैष्णवाना मुदीरित इति । वैष्णवविषयॆ गारुडपुराणॆ प्युक्तं दशमीशॆषसंयुक्ता यदि स्यादरुणॊदयॆ । नैवॊपॊष्यं वैष्णवॆन तद्धि नैकादशी व्रतमिति । भविष्यॊत्तरॆपि- अरुणॊदयकालॆतु दशमी यदि दृश्यतॆ । सा विधैकादशीनाम पापमूल
216
कालनिर्णयचंद्रिका मुपॊषणमिति । कौर्मॆपि- अरुणॊदयवॆळायां दिशॊ गंधॊ भवॆद्यदि । दुष्टं तत्तु प्रयत्नॆन वर्जनीयं नराधिपति । दिशॊ दशम्या: अरुणॊदयकाल प्रमाणं भविष्यत्पुराणॆभिहितं । चतस्रॊ घटिका: प्रातररुणॊदय उच्यत इति । गारुडपुराणॆपि- उदयात्राक्चत स्रस्तु नाडिका अरुणॊदय इति । अस्मिन्नरुणॊदयकालॆ चत्वारॊ वॆधावि । तॆ च प्रश्नॊत्तराभ्यां ब्रह्मवैवर्तेभिहिताः । कीदृशस्तु भवॆद्वॆधॊ यॊगॊ विप्रॆंद्रकीदृशः । यॊगवॆधौ ममाचक्ष्वयाभ्यां दुष्टमुपॊषणं । चतस्रघटिका
प्रातररुणॊदयनिश्चयः चतुष्टय विभागॊत्र वॆधादीनां शिवॊदितः । अरुणॊदयवॆद स्स्यात्सारंतु घटिकाक्षयं । अतिवॆधॊ त्रिघटिकि प्रभासंदर्शना द्रवॆ: महावॆधॊपि तळैव दृश्यतॆर्कॊन दृश्यतॆ । तुरीय स्तत्र विहितॊ यॊगस्सूर्यॊदयॆ बुदैरिति । अस्यायमर्ध:- मटि काचतुष्टय परिमितॊरुणॊदयकाल इति सकलस्मृति पुराणॆषु निश्चयॊभिहितः । अत्रास्मि न्नरुणॊदयकालॆ वॆधातिवॆध महावॆधयॊगा श्चत्वार इत्यॆवं चतुर्धा विभाग श्शिवॆनॊदीरितः । तत्र रवॆ: प्रभासंदर्शना क्राचीन सन्निहित सार्धघटिकाश्रय मॆकादश्याव्याप्तं ततः प्राचीनायामर्ध घटिकाया मरुणॊदयसंबंधिन्यां दशमीसद्भावॊ वॆध इत्युच्यतॆ । यदारवॆ: प्रभा संदर्शनात्राक्तन सन्निहित घटिकाद्वयमॆ कादशी व्याप्तं! अत उपरितनपाश्चात्य घटिकाद्वयं दशमीव्याप्तं । तदानी मतिवॆध इत्युच्यतॆ । यदा रवॆर्दर्शनादर्शन संदॆहकाल मॆकादशी व्याप्नॊति । ततः प्राचीनकृत्नॊ प्यरुणॊदयकालॊ दशमी व्याप्तः तदा महावॆध इत्युच्यतॆ । यदा सूर्यॊदय काल मॆकादशी व्याप्नॊति ततः प्राचीनॆ सूर्यॊदयकालॆ दश मीदृश्यतॆ तदा यॊगसंजैकॊ दॊषॊ भवति । स च यॊगाद्य पॆक्षया तुर्यश्चतुर्णॊ भवतीत्यर्थः। तदॆवं वॆधातिवॆध महावॆधयॊगा श्चत्वारॊ दॊषा उक्ताः । तॆष्यॆकैकस्मिन् संपृक्तादिनामभिरॆकादशी चतुर्धा भवति । तत्र संपृक्तशबॆनाभिधॆयैकादशी गॊबिलॆनॊक्ता । अरुणॊदय वॆळायां दशमी यदि संगताः संपृकैकादशी तांतु मॊहिन्यै दत्तवान् विभुरिति । संदिग्दादिनामभि र्व्यवहोयमाणैकादशी गारुडपुराणॆभिहिता। उदयात्रा क्रिघटि काव्यापिन्यॆकादशी यदा । संदिग्लैकादशी नाम वर्ण्यॆयं धर्मकांक्षिभिरिति । उदयात्राज्मुहूर्तान व्यापिन्यॆकादशी यदा । संयुकैकादशी नाम वर्जयॆ धर्मवृद्धयॆ । आदित्यॊदय वॆळायामारभ्या षष्टिनाडिका संकीर्तैकादशी नाम त्याज्या धर्मपरायणॆरिति । अस्यार्धः - यॊयं घटिका चतुष्टय परिमित स्यारुणॊदयस्य प्रथम घटिकायां दशमी सद्भावॊ वॆध इत्यभिहितः । तस्यादिमॆ कालॆ दशमीयुकैकादशी संपृक्ता । कृत्न घटिकायां दशमीयु कैकादशी संदिग्गा! दशमीसहित
प्रथमघटिकाद्वयपरिमितातिवॆध युतैकादशी संयुक्ता । सूर्यमंडल दर्शनादर्शनसंदॆहकालॆ दशमी व्याप्ति र्महामॆधस्तदु पॆतैकादशी संकीर्णा! ता ऎता स्संपृक्तादय श्चतस्राप्यरुणॊदयसंबंधिन्य ऎव ततॊ वैष्णवैः परित्याज्याः । ननु अर्धरात्रात्परं यत्र ह्यॆकादश्युपलभ्यतॆ । तत्रॊपवासः कर्तव्यॊ नतु वै दशमीकळॆति । स्मृत्यंतरवचनादरुडॊदयात्रागर्धरात्रादूर्वं कळामात्रमपि दशम्यनु प्रवॆश सत्यॆकादश्युपवासॊ न कर्तव्य इत्युच्यतॆ । अतॊ रुणॊदय वॆधादन्यॊ वॆधॊस्ति तत्कथ मरुणॊदय वॆध
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
217 ऎव वैष्णवैः परित्याज्य इत्युपयुज्यतॆ । मैनं) अर्धरात्रवॆधॊ यदावर्ज्यस्तदा किमु वक्तव्य मरुणॊदय वॆध इति वक्तुमर्धरात्र वॆध उपन्यस्तॊ न तु वॆधाभिप्रायॆण । अत ऎव शौनकः- अर्धरात्रॆतु कॆजिंचिद्दशम्या . वॆध इष्यतॆ । अरुणॊदयवॆळायां नावकाशॊ विचारणॆ ! कपालवॆध इत्याहुराचार्या यॆ हरिप्रियाः नतन्मममतं यस्मात्रियामा रात्रिरिष्यत इति । अतश्चारुणॊदयवॆध ऎव वैष्णवैः परित्याज्य: अस्य परित्यागॆ हॆतुर्नारदीय पुराणॆ दर्शितः । अग्नॆर्विवाहकालॆतु वध्वा उत्थापनॆ तथा । गवांवा दॊहनॆ कालॆ पक्षिसन्नादनॆ तथा । निगमॆ सर्वदॆवानां मार्जनॆ ग्रहणॆ तथा । द्वारॊद्घाटनवॆळायां स्नान काल उपस्थितॆ । प्रतिनां दीक्षितानां च वादित्रनिनदॆ तथा! तथा प्रांतॊ दशम्या यस्वैकादश्या समन्वित:1 प्रदीयतां निवासार्धं कालॊ विबुधसत्तमाः । तन्मॊहिन्या वचश्शृत्वा सुरास्सर्वॆ महीपतॆ! संमंत्र्य सुचिरं कालं दिगंबर पुरॊगमाः । यमस्य दर्शनार्थाय वैकुंठध्वंसनाय च । पाषंडानां हि वृध्यर्धं पापसंचयनाय च । ऊचुस्तॆ मॊहिनीं दॆवा लॊकसम्मॊहनाय वै दत्तं मॊहिनि तॆ स्थानं प्रत्यूष समयॆतु यत् । दुष्टं हरिदिनॊ पॆतं दशम्याः प्रांतमॆवहीति । अत अनॆन हॆतुवै वारुणॊदयवॆध स्याज्यः । सचापि वैष्णव ऎव । तदुक्तं गारुडपुराणॆ- दशमी शॆषसंयुक्ता यदिस्यादरुणॊदयॆ । नैवॊपॊष्यं वैष्णवॆन तद्धि नैकादशी व्रतमिति । वैष्णवस्वरूपं स्कांदॆभिहितं! परमापदमापन्नॊ हर्दॆवा समुपस्थितॆ । नैकादशीं त्यजॆद्यस्तु यस्य दीक्षास्तिवैष्णवी । समात्मा सर्वजीवॆषु निजाचारा दविप्लुतः । विष्ण्यर्पिताखिलाचार स्सहिवैष्णव उच्यत इति । विष्णुपुराणॆ पि- न चलति निजवर्णधर्मतॊय स्सममति रात्मसुहृद्विपक्षपक्षॆ । नहरति नजहाति किंचिदुच्चे स्थिरमनसं तमवैहि विष्णुभक्तमिति । ऎवमुक्त लक्षण लक्षिता ऎव वैष्णवाः तैरॆवारुणॊदयवॆधॆ नॊपवासः कार्यः । इतरॆषां स्मार्तमतानुसारिणां तूदयवॆध ऎव त्याज्यः । तथा च भविष्यत्पुराणॆ - उदयॊपरि विद्धा चॆद्दशम्यैकादशी यथा । दानवॆभ्यः प्रीणनार्धं दत्तवान् पाकशासनः । तस्मात्सर्व प्रयत्नॆन संकीर्तैकादशीं त्यजॆदिति । संकीर्तैकादशी लक्षणं प्रागॆवाभिहितं । स्मृत्यंतरॆपि - दशम्याः प्रांतमादाय यदॊदॆति दिवाकरः । तॆन स्पृष्टं हरिदिनं दत्तं जंभासुरायत्विति । सूर्यॊदयविद्दां परित्यजॆदिति भावः । अत्र यदुक्तं स्कंदपुराणॆ- नागॊ द्वादशनाडीभिर्दिक्पंचदशभिस्तथा भूतॊष्टादश नाडीभिर्दूषयंत्युत्तरां तिथिमिति । नागः पंचमी द्वादशघटिकाभिरुत्तरां षष्ठीं दूषयति दिग्धशमी पंचदशघटिकाभि रुत्तरामॆकादशीं विध्यति । भूतश्चतुर्दश्यष्टा दशघटिकाभिरुत्तराममावास्यां विध्यतीत्यर्धः । अत्र पंचदशघटि कावॆधस्य व्रतविषयत्वॆन व्यवस्थाद्रष्टव्या । सा च व्यवस्थ निगमॆदर्शिता । सर्वप्रकारवॆधॆय मुपवासस्यदूषकः । सार्धसप्तमुहूर्तेनु वॆधॊयं बाधतॆ व्रतमिति । अत्र व्रतमित्यनॆनाषाढ शुक्लैकादश्यादिषु विहितानि गॊपद्मादिव्रतानि गृह्यंतॆ । तत्र सर्वप्रकार इत्यनॆन कळाकाष्टादयॊवॆधातिवॆध महावॆधादयॊ गृह्यंतॆ । अत्रॊदय वॆधमहावॆधातिवॆधारुणॊदयवॆधाः पूर्वमॆवॊक्ताः । कळाकाष्ठादयस्तु स्कंदपुराणॆदर्शिताः । कळाकाषादिगत्यैव दृश्यतॆ दशमीविभॊ ऎकादश्यां व्रतं
218
कालनिर्णयचंद्रिका राजन् कर्तव्यं न कदाचनॆति । आदिग्रहणा ल्लवकळार्धयॊ रप्युपसंग्रहः । तथा च नारदीयॆ लववॆधॆपि विप्रॆंद्र दशम्यॆकादशीं त्यजॆत् । सुराया बिंदुनास्पृष्टं गंगांभ इव निर्मलं । इति। स्मृत्यंतरॆपि - कळार्लॆनापि विद्धास्यादशम्यैकादशी यदा । तदा प्यॆकादशीं त्यक्त्वा द्वादशीं समुपॊषयॆदिलि, सॊयं लवकाषादि वॆचॊरुडॊदयवॆधॆन समानः । ऎवमरुणॊदयवॆधॊ वैष्णव विषयः । उभयविध स्स्मार्त विषय इति राद्धांतः । इत्यॆवं शुद्धाशुद्धा निर्णय प्रसंगवशा दरुडॊदयादिवॆधा निरूपिताः । अधाधिकारी निरूप्यतॆ । तत्र कालादर्शकारः । अशीतिवर्ष मष्टाब्ला त्परॆ सर्वॆधिकारण इति अष्टाब्दा स्संवत्सरा यस्यॆतिविग्रहः । अष्टाब्दात्पुरुषा त्परॆनवमादिवर्षा: । पुरुषा अशीतिवर्षपर्यंत मॆकादश्युपवासाधिकारिण इत्यर्थः । नारदॊपि - अष्टाभा दधिकॊ मर्य अपूर्वाशीतिहायनः । भुंक्तॆ यॊ मानवॊ मॊहा दॆकादश्यां सपापकृत् । कात्यायनॊपि अष्टवर्षाधिकॊ मर्यॊह्यपूर्णाशीतिवत्सरः । ऎकादश्यां मुपवसॆ तृक्षयॊरुभयॊरपीति । ऎवं शुक्लकृष्णपक्षयॊ रुभयॊरप्यॆकादश्युपवासस्य सर्वत्र प्राप्ता व्यवस्थामाह कालादर्शकारः विधवायावनस्थस्य यतॆश्चैकादशी द्वयॆ । उपवासॊ गृहस्थस्य शुक्लायामॆव पुत्रिणः । भुक्तीर्नि षॆधः । कृष्णायां सिद्धिस्तस्यार्धतॊ व्रत इति! वानप्रस्थसन्यासिविधवा श्शुक्लकृषैकादश्यॊ रुभयॊरप्युप वासं कुर्युः । विधवाया वानप्रस्थ सन्यासिसमानधर्मत्वं गारुडपुराणॆभि हितं । पुनःप्रभातसमयॆ घटिकैकादशी भवॆत् । तत्रॊपवासॊ विहितॊ वनस्थस्य यतॆस्तथा । विधवायाश्च तळैव परतॊ द्वादशी न चॆदिति पुत्रिणः पुत्रवतॊ गृहहस्य शुक्लाया मॆवॊपवासः । पुत्रिण इत्यॆतत्काम्यॊपलक्षणं । निष्कामस्य गृहिणीपि यति समानधर्मत्वात्! तदुक्तं विष्णुरहस्यॆ- निष्कामस्तु गृही कुर्या दुत्तरैकादशीं सदा सकामस्तु सदा पूर्वामिति बॊधायनॊ
मुनिरिति । यतॆ रुत्तरत्रॊपवासॊ निष्कामस्य गृहिणी प्युत्तर त्रॆति समानधर्मत्वं । स्कांदॆपि ऎकादश्यां नभुंजीत पक्षयॊरुभयॊरपि । वानप्रस्था यतिश्चैव शुक्लामॆव सदागृहीति । कौर्मॆपि , ऎकादश्यां नभुंजीत पक्षयॊ रुभयॊरपि ब्रह्मचारीच नारी च शुक्लामॆव सदागृहीति! नारीविधवातस्या ऎव समानधर्मत्वात् । पतिमत्यास्तूपवास निषॆध दर्शनात् । तथा च विष्णुः - पत्यौ जीवति या नारी उपॊष्य व्रतमाचरॆत् । आयुष्यं हरतॆ भर्तुस्सानारी नरकं प्रजॆदिति पत्युरनुज्ञया पत्नी व्रतादिष्यधिकारिणी भवतीत्यभिप्रायः । अत ऎव कात्यायनः - भार्या भर्तुर्मतॆनैव व्रतादी नाचरॆत्सदॆति! अन्यान्यम्यॆत द्विषयविधायकानि वचनानि प्राणंडाखंड तिथिनिर्णय प्रकरणॊदाहृता नीहानुसंधॆया नीतिसंक्षॆपः अथप्रकृतं - शुक्लायामॆवपुत्रिण इति! पुत्रवधृहिण श्शुक्ताया मॆवैकादश्यामुपवासः । कृष्णायां भुजॆर्भॊजनस्य निषॆधः अत्र कृष्णायां भुजॆर्नि षॆध इत्यनॆन शुक्लायामॆव पुत्रिणः । शुक्लामॆव सदा गृहीति पूर्वॊक्तवचनद्वयॆन चाशननिवृत्ति मात्रं नॊपवास इत्यवगम्यतॆ । तत्रॊपवास निषॆधः कूर्मपुगाडॆ दर्शितः । संक्रांत्यां कृष्णपक्षॆच रविशुक्रदिनॆ तथा । ऎकादश्यां न कुर्वीत उपवासं च पारणमिति । पुत्रवान् गृहीतिशॆषः । अत ऎव गौतमः - आदित्यॆहनि संक्रांत्या
-
219
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता मसितैकादशीषु च । व्यतीपातॆ कृतॆ श्राद्दॆ पुत्री नॊपव सॆद्सहीति । कात्यायनॊपि - ऎकादशीषु कृष्णासु रविसंक्रमणॆ तथा । चंद्रसूर्यॊपरागॆच न कुर्यात्पुत्रवा नृहीति । उपवासमिति शॆषः । अत्र पुत्रवान् गृही उपवासं न कुर्यादित्यनॆनॊपवासकरणॆ पुत्रवतॊ विशॆषदॊषॊस्तीत्यवगम्यतॆ । तथा च पद्मपुराणॆ- संक्रांत्या मुपवासॆन पारणॆन युधिष्ठिर ऎकादश्यां च कृष्णायां ज्यॆष्ठपुत्रॊविनश्यति! गॊबिलॊपि - ऎकादश्यां च कृष्णायां रविसंक्रमणॆ तथा । उपवासं नकुर्वीत गृही पुत्र धनक्षयादिति! नारदीयॆपि - इंदुक्ष यॆर्क संक्रांता वसितैकादशीदिनॆ उपवासं न कुर्वीत यदिच्चॆ त्संततिं धृवामिति । इंदुक्षयॊ दर्शः । मत्स्यपुराणॆपि- दिनक्षयॆपि संक्रांत्यां ग्रहणॆ चंद्रसूर्ययॊ! उपवासं नकुर्वीत पुत्रपौत्रसमन्वित इति । दिनक्षय लक्षणं पद्मपुराणॆ भिहितं द्यौतिथ्यंतावॆकवारॆ यस्मिंत्सस्या द्धिनक्षय इति । वसिष्णॊपि - ऎकस्मिन्वासरॆ यस्मिन् तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रॊक्तसत्र साहफ्रिकं फलमिति । अस्यायमभिप्रायः । यदात्वॆकादशी रविवासरॆ द्विघटिका ततस्तस्मिन्नॆवदिनॆ सप्तपंचाशदॆष्यघटिका तत्र ऎकादशी द्वादश्यंतश्चॆत्यॆ चौद्वौ तिथ्यंतावॆकस्मिन् रविवासर ऎव प्राप्तावॆकादश्यंतॊ द्वादशी त्रयॊदश्यादिश्चॆत्यॆवं तिथीनां त्रयमपि तळैवप्राप्तं अयमॆव दिनकय इति तत्र साहफ्रिकं फलमिति फलशब्दप्रयॊगॊ दानादि विषयॆ द्रष्टव्य: नतूपवासविषयॆ तत्रॊपवास स्यैव निषिद्धत्वात् । तथा च पितामहः - ऎकदश्यांदि नक्षयॆ उपवासं करॊति यः । तस्य पुत्राविनश्यंति मघायां पिंडदॊयछति । मत्स्यपुराणॆ- दिनक्षयॆर्क संक्रांतौ ग्रहणॆ चंद्रसूर्ययॊः । उपवासं नकुर्वीत पुत्रपौत्र समन्वित इति । तर्षि किंकर्तव्यमित्याकांक्षायां वायुपुराणॆभिहितं । उपवास निषॆधॆतु भक्ष्यं किंचित्रकल्पयॆत् । नदूष्यत्युपवासॆन उपवासफलं लभॆदिति! भक्ष्यप्रकल्पनमपि तळैवानंतरमुक्तं । नक्तं हविष्यान्न मनॊदनं वा फलंतिला: क्षीरमरांबुवाज्यं । यत्पंचगव्यं यदिवापि वायुः प्रशस्तमत्रॊत्तरमुत्तरं चॆति । अत्रयॊयं संक्रांत्यादि षूपवास निषॆधॊभि हितस्स संक्रांत्यादि प्रयुक्तॊ पवास विषय ऎव नतु संक्रांत्यादि
युकैकादशी विषयः । तत्र तु साक्षादुपवासविधानात् । तधा च नारद:- भानुवारसमॊपॆता तथा संक्रांतिसंयुता! ऎकादशी सदॊपॊष्या पुत्रपौत्रप्रवर्धनीति! स्मृत्यंतरॆपि - ऎकादश्यां यदावत्स आदित्यस्य दिनंभवॆत् । तदॊपॊष्या प्रयत्नॆन पुत्रपौत्र प्रवर्धनीति । स्मृत्यर्थसारॆपि - आदित्यवासर संक्रांति ष्वॆकादश्युपवासस्य निषॆधॊनास्तिति! आदित्यवासर संक्रांत्याद्युपवास निषॆधसद्युकैकादश्युप वासं निषॆधति 1 किंतु तन्निमित्तॊ पवासमॆव निषॆधतीत्यर्धः । अत ऎवॊक्तं कालादर्शॆ- संक्रांत्यादि निषॆधाश्च संक्रांत्यादिनिमित्तंकं । उपवासं निषॆधंति नश्वॆकादशी कृतमिति । संक्रांत्यादिनिषॆधाः संक्रांत्यादौ नॊपव सॆदितियॆनिषॆधास्तॆ संक्रांत्यादिनिमित्तं संक्रांत्यादिषु विहितमुपवासं निषॆधंति । तॆन त्वॆकादशी कृतमिति तॆ निषॆधा ऎकादशीकृत मॆकादश्यां विहित मुपवासंतु ननिषॆधं तीत्यर्धः । अनॆनैवाभिप्रायॆण कात्यायनॊपि- तत्र्पयुक्तॊ पवासस्य निषॆधॊयमुदाहृतः । प्रयुक्त्यंतर
220
कालनिर्णयचंद्रिका युक्तस्य नविधिर्ननिषॆधनमिति । तत्रयुक्तॊ पवासस्य संक्रांत्याद्युपवासविधिप्रयुक्तस्यॊपवासस्यायं निषॆध उदाहृतः । संक्रांत्यां कृष्णपक्षॆ च रविशुक्रदिनॆ तथा । ऎकादश्यां न कुर्वीत उपवासं च पारण मित्यादि पूर्वॊदाहृत कौर्मगौतम कात्यायनादि वचनॊक् पवास निषॆधॊयं शब्रॆन परामृष्टु तत्रयुक्त्यंतरयुक्त स्यॆत्यॆतद्विधिशवैन निषॆधशबॆन च प्रत्यॆकमभिसंबध्यतॆ । यथा प्रयुक्त्यंतर
युक्तस्य न निषॆधनं । प्रयुक्त्यंतरयुक्तस्य न विधिरिति । प्रयुक्त्यंतरयुक्तस्य ननिषॆधनमित्यस्यार्ध: प्रयुक्त्यंतर नित्यैकादश्युपवासविधिः । तॆन युक्तस्यॊपवासस्य निषॆधनं पूर्वॊक्ष संक्रांत्याद्युपवास निषॆधॊ न भवतीत्यर्थः । प्रयुक्त्यंतरयुक्तस्य नित्यैकादश्युपवास विधियुक्त स्यॊपवासस्य संक्रांत्याद्युपवासशास्त्रीण विध्नि भवति । जैमिनिरपि - तन्निमित्तॊ पवासस्य निषॆधॊयमुदाहृतः । आनुषंगकृत ग्राह्या यतॊ नित्यमुपॊषणमिति । तन्निमित्तस्य संक्रांत्यादि निमित्तस्यॊप वासस्यायं पूर्वॊत्तॊ निषॆधः । नत्वनुषंगकृत स्संक्रात्यादि संयॊगकृतः । ऎकादश्युपवास निषॆधॊ ग्राह्यः । यतॊ नित्यमुपॊषणमिति । ऎकादश्युपवासस्य नित्यत्वा त्संक्रांत्याद्युपवासस्य काम्यत्वात्काम्य संक्रांत्याद्युपवासनिषॆधॊ नित्यैकादश्युपासविषयॊ न भवतीत्यर्धः । संक्रांत्यादि षूपवास स्संवर्त् नॊक्तः! अमावास्या द्वादशी च संक्रांतिश्च विशॆषतः । ऎता: प्रशस्त्रास्तिथयॊ भानुवार स्तथैव च ।
अत्रस्नानं जपॊ हॊमॊ दॆवतानां च पूजनं उपवासस्तथादान मॆकैकं पावनंस्कृतमिति । गृहस्थास्तु शुक्लायामॆवैकादश्यां नित्यॊपवासः । कृष्णायांतु नॆत्युक्तं । नैमित्तिक काम्यौतु कृष्णायामपि कर्तव्या । तत्रनैमित्तिक स्मृत्यंतरॆभिहितः । शयनीबॊधनी मध्यॆ या कृष्णा कादशी भवॆत् । सैवॊपॊष्या गृहस्टॆन नान्याकृष्णा कदाचनॆति । शयन्याषाढशुक्लैकादशी । बॊधनी कार्तिक शुक्लैकादशी तयॊर्मध्य वर्तिन्यश्चतस्रः कृष्णकादश्य: । तत्र पुत्री नॊपव सॆद्भहीन कुर्यात्पुत्रवान् गृहीत्यादि पूर्वॊक्त वचनॆषु पुत्रवतॊ गृहस्थस्य कृष्णकादश्या मुपवासनिषॆध दर्शनात्सॊपि शयनीबॊधनी मध्यगताया श्चतस्रः कृष्णा कादश्यस्ता ऎवॊपवसॆत् । नत्वन्यमासगताः । नान्याकृष्णा कदाचनॆ त्युक्तत्वात् । काम्यॊपवासस्तु स्कांदॆ दर्शितः । पिठणां गतिमन्विच्छन् कृष्णायां समुपॊषयॆदिति । मत्स्यपुराणॆपि - ऎकादश्यांतु कृष्णायामुपॊष्य विधिवन्नरः । पुत्रा नायुस्समृद्धिं च सायुज्यं स गच्छतीति । सनत्कुमारॊपि
भानुवारॆण संयुक्ता कृष्णा संक्रांति संयुता । ऎकादशी सदॊपॊष्या सर्वसंपत्करीभवॆदिति । ऎवं शुक्लायामॆ कादश्यां नित्यॊपवासः । कृष्णायां नैमित्तिककाम्यौ कर्तव्याविति सिद्धं । तत्र स्मृत्यंतरं - ग्रहणॆचैव संक्रांता वसितैकादशीदिनॆ । व्यतीपातॆ तथा श्राद्धॆ पुत्री नॊपव सॆद्सहीति! अत्र श्राद्धॆ कृतॆ पुत्री नॊपवसॆदिति यत्तदुपवासव्यतिरिक्त दिनॆषु श्राद्धं कृत्वा नॊपव सॆदित्यॆवं परं । न पुनरॆकादश्याद्युपवास दिनॆष्वपि श्राद्धं कृत्वा नॊपव सॆदित्यॆवं परं । तथा च कात्यायनः - उपवासॊ
यदा नित्य श्राद्धं नैमित्तिकं भवॆत् । उपवासं तदाकुर्या दाघाय पितृसॆवितमिति । सनित्य उपवास ऎकादश्युपवासः । नैमित्तिक श्राद्धं सांवत्सरिकादि श्राद्धं । यदा नित्यैकादश्युपवासॆ नैमित्तिकं
कूसॆन नान्याकृष्णा कुल तत्र पुत्री नॊपनिषॆध दर्शनात्सॊपि तयत्युकत्वात् । कामॊदत्यांतु
KS: । नान्याकृष्णा कुदां मत्स्यपुराणॆपि - ऎ मरॊपि
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
221
सांवत्सरिकादि श्राद्धं प्राप्नॊति । तदा श्राद्धं कृत्वा पितृसॆवितमन्नादिकं समाघ्रायॊपवासं कुर्यात् । कालादर्शॆपि - उपॊषणं च विद्दायां द्वादश्यां च क्षयॆसति । पितृशॆषं समाघ्राय कुर्याच्छाद्धं हरॆर्दिन इति ।
क्षयॆसति द्वौ तिध्यंता वॆकवासरॆ यस्मिन्सस्याद्धिनक्षय इत्यादि पूर्वॊदाहृत पद्मपुराणादि वचनॊक्त लक्षणलक्षित दिनक्षयवत्या मॆकादश्यां सत्यां तदा विद्दायां दशमीविद्दाया
मॆकादश्यां गृही उपॊषणं कुर्यात् । द्वादश्यां यति: कुर्यात् । ऎतच्च विद्दाविषयॆ प्रपंचितं । यद्यॆकादश्यां मातृकं पै तृकं वा श्राद्धंप्राप्नॊति । तदा श्राद्धं कृत्वा पितृशॆषंसमाह्रू यॊपवासं कुर्यादित्यर्धः । अनॆनैवाभिप्रायॆण कात्यायनॊपि - मातापित्रॊ: क्षयॆ प्रास्तॆ भवॆदॆकादशी यदि । अभ्यर्ब्य पितृदॆवांश्च सजिष्ट्रीतिपातृ सॆवितमिति । क्षयॆक्षयाहॆ स्मृत्यंतरॆपि - पित्रॊश्राद्धं प्रकुर्वीत समाघ्राय हरॆरिन इति । स्मृत्यर्धसारॆपि- ऎकादश्यां श्राद्धॆ कृतॆ श्राद्धशॆषमाघ्र यॊपवसॆदिति । अन्यच्च - ऎकादश्यां प्रकर्तव्यं श्राद्धं पित्रॊ र्यथाविधि । पितृसॆवित माछय ततः कुर्यादुपॊषणमिति । अक्षयदुक्तं दॆवलॆन - श्राद्धं कृत्वातु यॊ विप्रॊ न भुंक्तॆ पितृसॆवितं । हविर्दॆवा न गृहंति कव्यानि पितरस्तथॆति । तदॆकादशी व्यतिरक्त विषयं 1 तत्रतु श्राद्धकर्तुर्भॊजनलॊप दॊषॊनास्ति । उपवासं तदाकुर्यादाघाय पितृसॆवितमिति । पूर्वॊक्त कात्यायनादिवचनॆ ष्वाम्राणेस्य
भॊजनप्रत्याम्नायत्वॆ नाभिधानात् । पितृसॆवित मन्नादिकं सर्वं तस्यावऋणं श्राद्धार्द् भॊजनमुपवासार्लॆ अभॊजनं च भवति । अत ऎव श्रुतिः - अवघॆय मॆव तन्नैव प्राशितं नैवा प्राशितमिति । अत्र कॆचिदॆवं वर्णयंति । ऎकादशी निमित्तकं सांवत्सरिकादि श्राद्धं द्वादश्यां कार्यमिति । तदयुक्तं । मृताहातिक्रमॆ प्रत्यवायुदर्शनात् । तथा च मरीचिः पंडिता ज्ञानिनॊ
मूर्बा स्ट्रियॊवा ब्रह्मचारिणः । मृताहं समतिक्रम्य चंडालाहि भवंतित इति । अन्यच्च - ज्ञानिनः पंडितावापि मूर्भा यॊषित ऎववा । मृताहं समतिक्रम्य चंडालास्स्यु: पुनः पुनरिति! स्मृत्यंतरॆपि-मृतॆहनि पितुर्यस्तु नकुर्याच्छाद्धमादरात् । मातुश्चैव वरारॊहॆ वत्सरांतॆ मृतॆहनि! नाहंतस्य महादॆवि पूजांगृह्लामिनॊहरिरिति । ऎवं मृताहातिक्रमॆ प्रत्यवाय दर्शना
दॆकादशी निमित्तकं सांवत्सरिकादि श्राद्धं द्वादश्यां न कार्यमिति यत्तदपास्तं । अन्यथा - पौषशुक्लैकादश्यां मन्वादि श्राद्धं विहितं । श्राद्धविघ्नॆ मृताहा परिज्ञानॆच । श्राद्धविघ्नॆ समुत्पन्नॆ अविज्ञातॆ मृतॆहनि । ऎकादश्यांतु कर्तव्यं कृष्णपक्षॆ विशॆषत इत्यादि शास्त्रीण तत्कृष्ण पक्षैकादश्यां श्राद्धं विहितं च । सपक्षस्सकलः पूज्य श्राद्ध षॊडशिकं प्रतीत्यनॆन प्रतिपदादि दर्शांतॆषु पंचदशतिथिषु प्रत्यहं महालयश्राद्धस्य विहितत्वा त्तन्मध्यवर्तित्यामॆ कादश्यामपि महालय श्राद्धं विहितं च बाधितमॆवस्यात् । यत्तुवचनं । अन्नाश्रितानि पापानि यद्भॊक्तुर्दातुरॆव च । मज्जंति पितरस्सर्वॆ नरकॆ शाश्वती स्समा इति । तद्रागप्राप्तभॊजनविषयं । न तु विधितः प्राप्तश्राद्ध विषयं । विधिवाचकानां कुर्यात्कुर्वीत कर्तव्यमिति लिज् ब्लॊप्य प्रत्ययाना मत्रसद्भावात् । पितृशॆषं समाय कुर्याच्छाद्धं
222
कालनिर्णयचंद्रिका हरॆरिन इती । कालादर्शॆ कुर्यादिति शब्द प्रयुक्तः ।
पित्रॊश्राद्धं प्रकुर्वीत समाघ्राय हरॆर्दिन इति! कात्यायनॆन कुर्वीतॆति शब्दः प्रयुक्तः । ऎकादश्यां प्रकर्तव्यं श्राद्धं पित्रार्यथा विधीति । स्मृत्यंतरॆ कर्तव्यमिति शब्दः प्रयुक्त इत्यलं । अधॊपवासस्वरूपं! तत्र कालादर्शकारः । वर्षनीयानि संत्यज्य गुणान्संगृह्य चॊदितान् । निराहार स्थितिर्यस्स उपवासः प्रकीर्तित इति । वर्षनीयानि वक्ष्यमाण हारीतादि वचनॊकानि पापानि विहाय गुणान् विष्णुधर्मॊत्तरॊक्तान् संगृह्य निराहारा आहारं वर्जयित्वा यास्थिति स्स उपवास उक्तः । स इति पुंलिंगनिर्दॆश उपवासाभिप्रायॆण! विष्णुधर्मॊत्तरॆपि - उपावृतस्तु पापॆभ्यॊ यस्तुवासॊ गुजैस्सहः उपवासस्सविजॆय स्सर्वभॊगविवर्जित इति । वर्षनीयानि पापानि हारीतॆनॊक्तानि! पतितपाषंडनास्तिकादि संभाषण मनृताश्लीलादिकमुपवासदिनॆ वर्जयॆदिति । सुमंतुरवि - विहितस्याननुष्ठान मिंद्रियाणामनिग्रहः । निषिद्ध सॆवनं जह्यं वर्षनीयं प्रयत्नत इति । विष्णुपुराणॆपि - तस्मात्पाषिंडिभि: पापै रालापस्पर्शनॆ त्यजॆत्! विशॆषतः क्रियाकालॆ यज्ञादौचापि दीक्षित इत, कूर्मपुराणॆपि - बहिर्रामांत्यजान् सूतिं पतितं च रजस्वलां । नस्पृशॆन्नाभिभाषॆत नॆ क्षॆत्र व्रतवान्नर इति । पाषंड्यादिदर्शनविषयॆ प्रायश्चित्तमुक्तं विष्णुपुराणॆ- स्पर्शनॆच नरस्स्नात्वा शुचिरादित्यदर्शनात् । संभाष्य तान् शुचिपदं चिंतयॆ दच्युतं बुधः । तॆषामालापनात्पूर्वं पश्यॆत मतिमान्नर इति शुचिषदं शुद्धप्रदं! विष्णुधर्मॊत्तरॆपि - आसंभाष्यास्समाभाष्य तुलस्यतसिका दळं । आमलक्याः फलंवापि पारणॆ प्राश्य श्युतीति । गुणान् संगृह्यचॊदिता नित्यत्र गुणाः विष्णुधर्मॆषूक्ताः । तज्जप्य जपतद्द्यान तत्कथाश्रवणादिकं । तदर्चनं च तन्नामकीर्तनश्रवणादयः । उपवासकृतामॆतॆ गुणाः प्रॊक्ता मनीषिभिरिति! अदॊपवास कृन्नियमा उच्यंतॆ! तत्र कालादर्शकारः । पाषंडादॆश्च संस्पर्शनं सल्लापं च समीक्षणं । दंतानां धावनं हिंसा मनृतं स्त्यमॆव च असकृज्जलपानं स्त्री संभॊगं स्वापनं दिवा । तांबूलभक्षणं मांसं वर्जयॆ द्र्वतवासर इति । पाषंड्यादीनां स्पर्शसंभाषणॆक्षणादिषु प्रायश्चित्तं पूर्वमॆवॊक्तं । दंतधावनविषयॆ वृद्धवसिष्णॊषि उपवासॆ तथा श्राद्धॆ नखादॆ द्दंतधावनं । दंतानां काष्ठसंयॊगॊदहत्यासप्तमंकुलमिति । दंतधावनॆ प्रायश्चित्त मुक्तं! विष्णुरहस्यॆ -श्रापवासदिवसॆ खादित्वा दंतधावनं 1 गायत्र्या शतशः पूतमंबुप्राश्य विशुध्यतीति । तर्वुपवासदिनॆ कथं मुखशुद्धिरित्याशंक्य पैठीनसिनापतेरद्भिर्वा दंतधावनं कार्यमित्युक्तं । अलाभॆतु निषिद्धॆवा काष्टानां दंतधावनं । पर्लॆनवा विशुद्धार्बेर्जिह्वालॆखं चकारयॆदिति । पर्णं च जंबूरसालॊद्भवं । तथा च शैवपुराणॆ- तृणपर्लेस्सदाकुर्यादमामॆकादशीं विना ! तयॊरपिच कुर्वीत पत्रैर्जंबूरसाल जैरिति। रसालश्चूतः। आम्रश्चूतॊरसालॊ सावितिनै घंटिकात् । अत्र विशुद्धाद्भिरिति गंडूषाभिप्रायं! तथा च व्यासः - अलाभॆ दंतकाष्टानां निषिद्धायां तिभावपि। अपां द्वादशगंडूषैः पतैर्वा दंतधावनमिति पत्राणि पूर्वॊक्त जंबूरसालजान्यॆव स्कंदपुराणॆपि अलाभॆ दंत काषानां निषिद्दॆवाध वासरॆ! गंडूषा द्वादशग्राह्या मुखस्य परिशुद्धय इति ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
223 हिंसा चौर्ययॊः प्रायश्चित्तं शंखॆनॊक्तं । कृत्वास्तॆयं प्राणिहिंसां यथार्हं शास्त्र चॊदितं ।
प्रायश्चित्तं प्रतीकृत्वा जपॆन्नामत्रयं शतमिति । यथार्हं शास्त्रचॊदितमित्यनॆन पाप तारतम्यानु सारॆण स्मृतिक्कारुक्त प्रकारॆण प्रायश्चित्तं कृत्वा पश्चान्नामत्रय शतं जपॆत् । असकृष्णलपानादिविषयॆ दॆवलॊपि । असकृष्णलपानाच्च सकृत्तांबूल चर्वणात् । उपवासं प्रणश्यॆत दिवास्वापाच्च मैथुनादिलि! विष्णुरहस्यॆपि । गात्राभ्यंगं शिरॊभ्यंगं तांबूलं चानुलॆपनं । व्रतस्था वर्जयॆत्सर्वं यच्चान्यत्र निराकृतमिति । मिथ्यावाद दिवास्वापासकृष्णलपानॆषु प्रायश्चित्तं कात्यायनॆनॊक्तं । मिथ्यावादॆ दिवास्वापॆ बहुशॊंबुनिषॆवणॆ । अष्टाक्षरं प्रतीजप्त्वा शतमष्टॊत्तरं शुचिरिति । तांबूलचर्वण स्त्री संभॊगमांसभक्षणॆषु पैठीनसिना प्रायश्चित्तमुक्तं । तांबूल चर्वणॆ स्त्रीणां संभॊगॆ मांसभक्षणॆ! व्रतलॊपॊ भवॆत्कुर्यात्कृच्छवद्भुजिवर्जनमिति । यद्यप्यत्र सामान्यॆन स्त्री संभॊगस्य वर्ज्यत्वमुक्तं । तथापि स्वदारॆ षृतुकालादन्यतैव संभॊगस्य वर्ज्यत्वं । ऋतुकालॆतु स्त्री संभॊगॆ व्रतलॊपॊनास्ति । तदाह कात्यायनः । रॆतस्सॆकात्म संभॊग मृतॆन्यत्र क्षयस्सृत इति । रॆतस्सॆक ऋतुकालॆ गर्भाधाननिमित्तक स्तदात्मकं संभॊगं वर्जयित्वा अन्यत्र ऋतुकालादन्यत्र संयॊगॆ व्रतक्षय इत्यर्थः । ऋतुकालश्च रजॊदर्शनदिनप्रभृति षॊडशदिवसात्मक: । तथा च याज्ञवल्क्य: - षॊडशर्तुनि शास्त्रीणामिति । तत्र षॊडश्यामॆव निशायां संभॊगॆ नास्तिव्रतलॊपः । तदतिक्रमणॆ दॊषश्रवणात् । तथा च पराशरः । ऋतुस्नातांतु यॊ भार्यां सन्निधानॊपगच्छति । घॊरायां
भ्रूणहत्यायां युज्यतॆ नात्र संशय इति । षॊडश्यानिशाया अर्वाचीनासु निशासु कस्यांचिन्निशायां व्रतदिव सॆसति तत्र ऋतुगमनॆ दॊषॊस्त्यॆव तदनंतर मृतुकालस्य सावकाशत्वॆन विद्यमानत्वात् । अनॆनैवाभिप्रायॆण वसिष्णॊपि - ऎकादश्यां यदाराम प्रतिसांवत्सरं दिनं । भार्या ऋतुमतीचैव कथं धर्मः प्रवर्ततॆ । श्राद्धं कुर्याद्र्वतं कुर्यादाघाय पितृसॆवितं । ऋतुमत्या मृतुंदद्या दर्धरात्रि दनंतरमिति । अत्रापि षॊडशदिनमॆव ग्राह्यं स्वदारव्यतिरिक्तासु
प्रॆक्षणस्पर्शनादिभिरपि । ब्रह्मचर्यभंगॊ भवतीत्युक्तं कूर्मपुराणॆ स्त्रीणां संप्रॆक्षणा त्पर्शात्ताभि स्संकधनादपि । भिद्यतॆ ब्रह्मचर्यंतु स्वदारॆ षृतुसंगमादिति । अ रागपूर्वः संप्रॆक्षणादिकमॆव ब्रह्मचर्य भंगस्य निमित्तं भवति । अन्यथा मात्रादितुल्यतया दर्शनीय स्त्री संप्रॆक्षणा दावपि तस्य प्रवृतॆः । स्वदारॆष्कृतुसंगमादिति । अत्राप्यतुसंगमस्य षॊडश्यानिशायाः प्राचीनकाल विषय ऎव दॊषॊ विजॆयः । ऋतुगमनयॊग्य कालांतरस्य विद्यमानत्वात्! अन्यधा पूर्वॊक्त कात्यायनवचनविरॊधस्स्यात् । अतस्स्वदाराणां स्पर्शनादौतु नब्रह्मचर्य भंगॊ भवतीत्यर्धुः । मांसविषयॆ विशॆषमाह व्यासः! वर्जयॆत्पार्वणॆ मांसव्रताहॆ त्वाषधं सदॆति । औषधात्मकमपि मांसं व्रताहॆ वर्जयॆदित्यर्थः । यः पूर्वॊक्त दंतधावननिषॆधस्सपुरुषविषयः । नतु ऎ विषयः । तस्यास्वभ्यनुज्जि दर्शनात् । तथा च कालादर्शकारः । दंतधावन पुष्पादि प्रतॆप्यस्यान दूष्यतीति. आदिशब्दा
224
कालनिर्णयचंद्रिका तुष्पालंकारादीना मुपसंग्रहः। तथा च मनुः - पुष्पालंकारवस्राणि गंधधूपानुलॆपनं । उपवासॆ नदूष्यंति दंतधावनमंजनमिति । दशम्यां कश्चिन्नियमविशॆषः कूर्मपुराणॆ गर्शितं! कांस्यं मांसं मसूरांश्च चणकान् कॊरदूषकान् । शाकं मधुपरान्नंच त्य वॆटुपवसन् प्रियमिति! उपवसन्नित्यनॆ नैकादश्यामुपवसन् दशम्यां कांस्यादीनि त्यजॆदित्यग्रॊवगम्यतॆ । अत ऎव स्मृत्यंतरॆ शाकं मांसं मसूरांश्च पुनर्भॊजनमैधुनॆ 1 द्यूतमत्यंबुपानं च दशम्यां वैष्णवस्त्यजॆदिति! अत्र मांसनिषॆधॊ यॊषामॆवप्राप्तिस्तॆषामॆव इतरॆषां तु न प्राप्तिर्ननिषॆधश्च अप्रसक्तस्य निषॆधायॊगात् । अत्र पुनर्भॊजननिषॆधॆन दशम्यामॆक भुक्तं गम्यतॆ । अत ऎव कात्यायनः - दशम्यामॆकभुग्भूत्वा
भादयॆ द्दंतधावनमिति! दॆवलॊपि- दशम्यामॆ कभुक्तस्तु मांसमैधुनवर्जितं । ऎकादश्या मुपवसॆ त्पक्षयॊरुभयॊरपि । दॆवतास्तस्य तुष्यंति कामितं चैव सिध्यतीति! अत्र दशम्यामॆकभुक्तनियमॊ द्वादश्यॆकभुक्तस्याप्युपलक्षणं भवति । अत ऎव बृहस्पतिः- दिवानिद्रां परान्नंच पुनर्भॊजनमैधुनॆ वॊद्रं कांस्यामिषॆ तैलं द्वादश्यामष्टवर्जयॆदिति । अतॊ दशम्यां द्वादश्यां चैकभुक्तं कार्यं! अंगिरा अपि सायमाद्यंतयॊरह्नॊ स्सायंप्रातश्च मध्यमॆ । उपवासफलं प्रॆप्पुर्जह्याद्भक्त चतुष्टयमिति । आद्यंतयॊरह्ना र्दशमी द्वादश्यॊ स्सायं भॊजनं! मध्य ऎकादश्यां सायं
प्रातश्चॆत्यॆवं भक्तचतुष्टयं जह्यात्यजॆदित्यर्थः अत्र फलप्रॆप्पुरित्यनॆन अस्य भक्तचतुष्टयस्य काम्यॊपवास विषयत्वमॆव गम्यतॆ! नित्यॊपवासॆ कॆवलमॆ कादश्यामुपवासः । न दशमी द्वादश्यॊरॆकभक्तनियमः । तथा च कात्यायनः - नित्यॊपवासी यॊ मर्यस्सायंप्रातर्भुजिक्रियां । संत्यजॆ न्मतिमान्विप्र स्संप्राप्ती हरिवासर इति । कालादर्शॆपि- नित्यकाम्यभॆदॆ नॊक्तं । जह्याद्भक्तद्वयं नित्यॆ काम्यॆ भक्तचतुष्टयमिति । नारदीयॆपि - अक्षरा लवणास्सर्वॆहविष्यान्न निषॆवणः । अवनीतल्पशयनाः ।
प्रियासंगविवर्जिता इति। इत्युक्तनियमॊ पॆतॊ दशम्यां स्थित्वा तत ऎकादश्यां प्रातरुत्थाय बाह्याभ्यंतर शॊधनं, प्रायश्चित्तं कृत्वा व्रतप्रारंभः कार्यः । तदुक्तं कालादर्शॆ- व्रत प्रारंभणं कुर्यात्रायश्चित्तं विधाय च । शारीरमितिमंत्रॆण बहिरंतर्वि शॊधनमिति । शारीरमिति पौराणिकॊ मंत्रः । तॆन बहिरंतर्विशॊधनं प्रायश्चित्तं विधायानंतरं व्रतप्रारंभणं कुर्यादित्यर्धः । मंत्रश्च शारीरमंतःकरणॊप घातं वाचश्च विष्णुर्भगवा नशॆषः । शमंनयत्वाशु ममॆहकर्म भूयादनंतॆ हृदिसन्निविप्लै । अंतश्शुद्धिं बहिश्शुद्धिं शुदॊधर्ममयॊच्युतः । सकरॊतु ममैतस्मिन् शुचिरॆवास्मिसर्वदा । बाह्यापघाता ननघॊ बौद्धांश्च भगवानज शमंनयत्वनंतात्मा विष्णुश्चॆतसि
संस्थितः । शारीरं मॆ हृषीकॆश पुंडरीकाक्ष मानसं । पापंप्रशमयाद्यत्वं वाक्कृतं मम माधव । यद्यप्युपहतः पापैर्यदि वात्यंत दुष्कृतैः । तथापि संस्मरॆद्विष्णुं सर्वपापैः प्रमुच्यतॆ । अपवित्रः पवित्रॊवा सर्वावस्थां गतॊपिवा । यस्स्मरॆत्पुंडरीकाक्षं सबाह्याभ्यंतर श्शुचिः । इति । तदनंतरं प्रातस्संकल्पं कुर्यात् । तदुप्तं वराहपुराणॆ- गृहीत्वादुबरं पात्रं वारिपूर्ण
तथा च कात्यायन
कालादर्शॆपि - नित्यकाम हविष्यान्नि
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
225
मुदज्मुखः । उपवासंतु गृह्लिया द्यद्वा संकल्पयॆ द्बुध इति । औदुंबरं ताम्रपात्रं । अथतामकं । शुल्बं म्लॆच्छमुखं द्व्यष्ट वरिष्णॊदुंबराणि चॆतिनैघंटिकाल् । तच्च पात्रंजलपूर्ण मुदज्मुख आदा यॊपवासं गृह्लियात् । यद्वा संकल्पयॆदिति । संकल्प मात्रं वा कुर्यात् । अत्र संकल्पमंत्रं विष्णुराह । ऎकादश्यां निराहार स्थित्वाहमपरॆहनि । भॊक्ष्यामिपुंडरीकाक्ष शरणं मॆ भवाच्युत। इत्युच्चार्य ततॊ विद्वा नुष्पांजलि मधार्चयॆत् । इति । ऎवं संकल्प्य तत्पात्रगतंजल मष्टाक्षरॆणाभिमंत्र्य पिबॆत् । तदुक्तं कालादर्शॆ- संकल्फ्यौदुंबरॆ पात्रॆ जलमष्टाक्षरॆण च । अभिमंत्र्यपिबॆद्विद्वान् कांस्यादी स्परिवर्जयॆदिति । कात्यायनॊषि- अष्टाक्षरॆणमंत्रॆण त्रिर्जपॆनाभिमंत्रितं । उपवासफलं प्रॆप्पुः पचॆत्पात्र गतं जलमिति । ऎतच्च संकल्पादिक मॆकादश्यां सूर्यॊदयानंतरं मुहूर्तद्वयं परित्यज्य तृतीयमैत्राख्यमुहूर्ती कार्यं । तदुक्तं कात्यायनॆन । मैत्रॆ मुहूर्ता ऎतच्च कार्यं नॊचॆद्वधाव्रतमिति । ऎतच्च शुद्धॆकादश्युपवासविषयं! विदैकादश्युपवासविषयॆतु रात्रा संकल्पः। तथाच नारदीय पुराणॆ- विद्रॊपवासॆनग्नंस्तु दिनं त्यक्त्वा
समाहितः।
रात्रि संपूजयॆ द्विष्णुं संकल्पं च तदाचरॆदिति । अनश्नन्नुपवर्त्स्यदिनं यामचतुष्टयात्मक महस्त्यक्त्वा रात्रॆ संकल्पं कुर्यात् । ऎतच्चारुणॊदयात्पुर्वं दशमी विधैकादशी विषयं । मध्यरात्रादुपरि दशमीविद्दे कादशी विषयत्वॆकादश्या: प्रधमघटिका मारभ्य यामचतुष्टयंत्यक्त्वा संकल्पस्याभ्यनुज्जिदर्शनात् । तथासति मध्याह्ना दुपर्यॆव संकल्पकालॊ भवति । तथा च स्मृतिः । दशम्यास्संगदॊषॆण मध्यरात्रा त्वरॆणतु । वर्जयॆ च्चतुरॊयामान् संकल्पार्चनयॊस्तथॆति । ऎवं शुदैकादशीं विधैकादशीं च
ज्ञात्वा तत्तदुक्तकालॆ संकल्पं कृत्वानंतरं दॆवस्यॊपरिपुष्प मंटपं कृत्वा तस्मिन् मंटपॆ दॆवमर्चयॆत् । ततॊ जागरणं कुर्यात् । तथा च
ब्रह्मपुराणॆ- दॆवस्यॊपरि कुर्वीत श्रद्धया सुसमाहितः । नानापुष्पेर्मुनिश्रॆषा विचित्रं पुष्पमंटपं! तस्मिंत्संपूजयॆद्दॆवं कुर्याज्ञागरणं तत इति । अपरॊविशॆषस्तु तळैवॊक्तः । ऎकादश्यां शुभॆपक्षॆ निराहारस्समाहितः स्नात्वा सम्यग्विधानॆन सॊपवासॊ जितॆंद्रियः । संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः । पुष्पैर्गंधैस्तथाधू पै क्टी पेर्नेवॆद्यकैः फलैः । उपचारैर्बहुविधै दपहॊम प्रदक्षिणैः । स्तॊतैर्नानाविधैर्दिव्यै रीतवाद्यैर्मनॊहरैः । दंडवत्रणिपातैश्च जयशबैस्तथॊत्तमैः । ऎवं संपूज्य विधिवद्रात्रा कृत्वा प्रजागरं । यातिविष्णॊः परं स्थानं नरॊ नास्त्यत्र संशय इति । ऎवमॆकादश्यां दॆवार्चन जागरणपूर्वक मुपवासंकृत्वा परॆद्युर्वादश्यां प्रातस्तनकृत्यं विधाय पूर्ववद्दॆवं संपूज्यॊपवासं समर्पयॆत् । तथा च कात्यायनः - प्रातस्स्नात्वा हरिंपूज्य उपवासं समर्पयॆदिति । अत्रा परॊपि शॆषः! काळादर्शॆभिहितः। अज्ञान तिमिरॆत्युक्त्वा समरॊद्यापॊषणं हरॆः! द्वादश्यां पारणं कुर्यान्नित्यॆ काम्यॆ प्युपॊषितः । पुमान् द्वादश्यामज्ञानतिमिरॆति मंत्रमुक्त्वा हरॆरुपवासं समर्प्य पारणं कुर्यात् । कात्यायनॊपि - मंत्रं जपित्वा हरयॆ निवॆद्यॊपॊषणं
226
कालनिर्णयचंद्रिका प्रती द्वादश्यां पारणं कुर्याद्वर्जयित्वा ह्युपॊदकीमिति । उपॊदकी नाम कश्चिच्छाकविशॆषः । आंध्रभाषायां बच्चलित्युच्यतॆ । उपवास निवॆदनमंत्रः कात्यायनॆन दर्शितः । अज्ञानतिमिरांधस्य प्रतॆनानॆन कॆशव । प्रसीद सुमुखॊनाथ ज्ञानदृष्टि प्रदॊ भवति । द्वादश्यां वर्ष्यानाह । बृहस्पतिः । दिवानि ब्रापरान्नं च पुनर्भॊजनमैधुनॆ । वॊद्रं कांस्यामिषॆ तैलं द्वादश्या मष्टवर्जयॆदिति । ब्रह्मांडपुराणॆपि । पुनर्भॊजन मध्यायं भारमायासमैथुनॆ । उपवासफलं हन्युर्धिवानि द्राच पंचमी 1 कांस्यं मांसं सुराषॊद्रं तैलं वितधभाषणं! व्यायामं व्यवसायं चदिवास्वाप मथांजनं । तिलपिष्टं मसूरंच द्वादशैतानि वैष्णवः । द्वादश्यां वर्जयॆन्नित्यं सर्वपापैः प्रमुच्यत इति । तत्र कश्चिद्विशॆषॊ विष्णुधर्मॆषूक्तः । असंभाष्यास्सुसंभाष, तुलस्यसितकादळं । आमलक्याः फलं वापि पारणॆ प्राश्य शुद्ध्यतीति । तच्च पारणं द्वादश्याः प्रथमपाद मतिक्रम्यकुर्यात् । तस्य हरिवासरसंज्ञकत्वात् । तदुक्तं विष्णुधर्मॊत्तरॆ- द्वादश्याः प्रथमः पादॊ हरिवासरसंज्ञकः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्पर इति, द्वादशी प्रथमपादस्य हरिवासरतायां हॆतुमाह हारीतः । द्वादश्याः प्रथमॆपादॆ कॆचिन्नॆच्छंति पारणं । ऎकादश्यंत्यपादॆन सपादॊ हरिवासर इति! ऎतच्च पूर्वदिनॊपवास विधायकॆषु शुद्धसमा द्वादश्यधिकॆत्याद्यॆषु षट्सु शुद्धाभॆदॆषु विद्धहीना द्वादश्यधिकॆत्याद्यॆषु विद्धाभॆदॆषु च द्रष्टव्यं । त व पारणदिनॆ द्वादशी प्रथमपादस्य विद्यमानत्वात्!
यॆ परदिनॊपवासविधायका श्शुद्धाधिका द्वादश्यधिकॆत्याद्या श्शुद्धाभॆदाः । यॆच विद्धाधिका द्वादश्यधिकॆत्याद्या विद्दाभॆदास्तॆ षूभयॆषु पारणदिनॆ द्वादशी कळात्रयंवा संभवति तत्र द्वादशी काल ऎव पारणं कार्यं । तदतिक्रमॆ दॊषश्रवणात् । तदुक्तं स्मृत्यंतरॆ- यदिकिंचि त्रयॊदश्यां द्वादशी चॊपलभ्यतॆ । द्वादश्यां पारणं कुर्या-द्वर्जयित्वा त्रयॊदशीं महाहानिकरी ह्यॆषा द्वादशी लंघितानरैः । करॊति धर्महरणमस्नातॆव सरस्वतीति । अस्यार्धः - प्रयॊजनांतरमुद्दिश्य गच्छतां मार्गमध्यॆ यदिगंगानदीप्राप्तिस्तदातांतीर्वापरस्मिन्फारॆ स्नातव्यं सरस्वत्यांतु प्रथमं स्नात्वा परपारंगंतव्यं । अत ऎव स्मर्यतॆ । मारॆंतरा नदी प्राप्ति स्नानादिपरपारतः । अर्वागॆव सरस्वत्या ऎष मार्गगतॊ विधिरिति सरस्वत्यां प्रथम मस्नात्वा परपारगमनॆ दॊषॊपि तळैवदर्शितः । पितन्तर्पयित्वातु नदींतरति यॊ नरः । तस्यासृक्पानकामास्तॆ भवंतिदृशदुःखिता इति । नचास्मि स्वचनॆ सरस्वतीपदादर्शना न्नदींतरति यॊ नर इति सामान्यॆ नाभिधाना च्चॆतरनदी विषयमिदं वचनमस्त्वितिवाच्यं । माग्गॆंतरा नदीप्राप्ति स्नानादिपरपारत इति पूर्वॊदाहृतवचनॆ सामान्यॆन सर्वनदीविषयॆ परस्मिन्फार ऎव स्नानादिकं विधाय अर्वागॆव सरस्वत्या इति तळैव तृतीयपादॆ सरस्वती विषयॆ प्रथमं स्नानादिकं विधायानंतरं परपारगमन विधानात् । अस्नाता अकृतं स्नानं यस्यांसा अस्नाता, सरस्वती लंघ्यमाना यथा धर्महानिं करॊति । ऎवं पारणॆ द्वादशीलंघिता अतिक्रमिता धर्महानिं करॊति । अतस्स्वल्पामपि द्वादशीं नाति क्रमॆदित्यर्थः । नारदीयॆपि
227
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता ऎकादश्याः कळाह्यॆका द्वादश्यास्तु कळाद्वयं! द्वादशद्वादशीर्षंति त्रयॊदश्यांतु पारणं । कळाद्वयं त्रयंवापि द्वादशीं नत्वतिक्रमॆत् । पारणॆ मरणॆ नृणां तिथिपातात्कालिकी स्मृतॆति । ननु! यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिस्सकलाथॆयॆति वचनॆ नॊदयतिथॆ स्साकल्याभिधाना न्नद्वादश्यति क्रमॆपि दॊषॊस्तीति चॆत् मैनं । साकल्य वचनस्य स्नानादि विषयत्वात् । तस्यैव वचनस्य चतुर्धपादॆ स्नानदानजपादिष्वि त्यभिधानात्! नन्वादिशबॆन पारणॆपि साकल्यवचनं प्रवर्तत इतिचॆत् । पारणॆ मरणॆ नृणां तिथिस्तात्कालिकी स्मृतॆति विशॆष कथनात् । अल्प द्वादश्यां माध्याह्नि कापकर्ष नन्वल्पायां द्वादश्यां माध्याह्निककर्मणा संभवात्मथं तत्र पारणॊपपत्तिरिति चॆत् । सत्यं । माध्याह्निक कर्मणॊपि ततैवापकृष्य कर्तव्यत्वात् तदुक्तं गारुडपुराणॆ- यदात्वल्पा द्वादशी स्या दपकर्णॊ भुजॆर्भवॆ प्रातर्माध्याह्निकस्यापि तत्रस्या दपकर्षणमिति । यदा द्विघटिकैक घटिकार्ड घटिकॆत्यादि रूपॆण द्वादश्यल्पा भवतिचॆत्त 3व पारणस्य कर्तव्यत्वाभिधाना स्मध्याह्नकालीनस्य भुजॆर्भॊजन स्यापकर्षस्स्यात् । तदा प्रातःकालीनॆन कर्मणासह मध्याह्न कालीनस्यापि कर्मणॊपकर्णॊ भवॆत् । प्रातरॆव माध्याह्निकमपि कर्तव्यमित्यर्धः । स्कंदपुराणॆपि - यथाभवॆदतीवाल्पा द्वादशि पारणॆदिनॆ । उषःकालॆ द्वयंकुर्यात् प्रातर्माध्याह्निकं सदॆवि । नारदीयॆपि- अल्पायामपि विप्रॆंद्र द्वादश्यामरुणॊदयॆ स्नानार्चनक्रियाः कार्या: दानहॊमादिसंयुताः ऎतस्मात्कारणाद्वि प्रः प्रत्यूषॆ स्नानमाचरॆदिति । पितृतर्पणसंयुक्त मल्पा चॆद्द्वादशी भवॆदिति । यदि प्रातर्माध्याह्निक कर्मानुष्ठान पर्याप्त द्वादश्यसंभव स्तदा कथमित्यवॆक्षायां कालादर्मॊक्तं द्रष्टव्यं । कर्तुं साध्यं यदानालं द्वादश्यद्भिस्तु पारयॆत् । क्रतावप्राशवत्पश्चाद्भुंजीतॆत्यपरॆ जगुरिति । अस्यायमर्धः । यदा द्वादशी साध्यं प्रातर्मध्यंदिनयॊः कर्तव्यं कर्म कर्तुं नालं नपर्याप्तं तदा अद्भिः पारयॆत् पारणं कुर्यात् । क्रतावप्राशवति यथाक्रतावॆक स्यैव कर्तुरुपवासॆ भॊजनॆचैकस्मिन् दिनॆ कर्तव्यॆ भुजिकार्यॆ आपॊश्नाति तन्नेवाशितं नैवॊदकपारणमिति दर्शपूर्णमासप्रकरणॆ यजमानब्रह्मणॆ उदक प्राशनविधाना दुपवासकार्यसिद्धिर्भुजि कार्यसिद्धिर्भवति । तथात्राप्यद्भिः पारणॆन व्रतसमाप्त्यंगभूतभुजिक्रियासिद्धिर्नित्यकर्मानुष्ठानार्धानशनसिद्धि श्चॆति वॆदितव्यं! पश्चाद्भुंजीतॆति । पश्चात्पातर्माध्याह्निकानुष्ठानानंतरं त्रयॊदशीकालॆ भुंजीत! तस्यास्त्रयॊदश्या अपि द्वादशी संज्ञकत्वात् तथा चनारदीयॆ वसिष्ठः । त्रयॊदश्यां यदाराजन्वादश्यास्तु कळाभवॆत् । सा तिथिस्सकलाचॆति वसिष्ठः प्राह धर्मविदिति । अतः कळामात्रॆ पि द्वादशीकालॆ अध्भिः पारणं कृत्वानंतरं नित्यकर्म विधाय पश्चात्रयॊदशी कालॆ भुंजीतॆत्यपरॆजगुः । इत्यनॆन प्रकारॆण पूर्वॊत्तॆ नापरॆ स्मृतिकाराजगु: आहुः । अनॆनैवाभिप्रायॆण कात्यायनॊपि- संध्यादिकं भवॆन्नित्यं पारणंतु निमित्ततः । अद्भिस्तु पारयित्वाधनैत्यकांतॆ भुजिर्भवॆदिति! दॆवलॊपि- संकटॆ विषमॆप्राप्ती द्वादश्यां पारयॆत्कडं । अद्भिस्तु पारणं कृत्वा पुनर्भुक्तं नदुष्यतीति । ऎतच्चाद्भिः पारणमज्ञानतिमिरॆत्युक्त्वा समर्यॊपॊषणं हरॆः । द्वादश्यां पारणं कुर्यान्नित्यॆकाम्यॆ प्युपॊषित इति । पूर्वॊदाहृत
228
. कालनिर्णयचंद्रिका कालादर्शवचनॊक्तप्रकारॆणैव कार्यं । अत्रापरॊविशॆषस्मृत्यंतरॆ दर्शितः । अशितानशिता आपॊयतॊ विद्वद्चि रीरिताः । अतॊद्भिः कॆवलाभिर्वा करिष्यॆ व्रतपारणं । अंभसाकॆवलॆनैव करिष्यॆ व्रतपारणमिति । पाठांतरं । आपः पवित्रममलं । पावनास्सर्वकर्मसु व्रतलॊपभयादॆता: 1 पारणार्धं पिबाम्यहमिति! अतद्भिः कॆवलाभिर्वॆत्यत्रवाशब्द ऎवार्डवाचकः । वास्याद्विकल्पॊप मयॊरॆवाग्गॆच समुच्चय इत्यॆकाक्षररत्नमालायामभिधानात् । कॆवलाभिरद्भिरॆव पारणं कुर्यादित्यर्धः । स्मृत्यंतरॆपि कॆवलॆनॊदकॆनैव पारणं करवाण्यहं। व्रतद्वयफलप्राप्तिं करॊतु भगवान हरिरिति । यदाकळामात्रापि द्वादशीनास्ति तदा शुद्धत्रयॊदश्यामॆव पारणं कुर्यात् । तदुर्तं नारदीयॆ- त्रयॊदश्यांतु शुद्दायं पारणं पृथिवी फलं । शतयज्ञाधिकंवापि नरः प्राप्नॊत्यसंशय इति । यानि पारणंतु त्रयॊदश्यां न कर्तव्यं फलार्दिभिरित्यादीनि त्रयॊदशि पारणनिषॆधवाक्यानि तानि तत्र द्वादशी संभवॆ तामतिक्रम्य त्रयॊदश्यां पारणं न कार्यमित्यॆतद्विषयतया व्यवस्थापनीयानि । न पुनः कॆवल शुद्ध त्रयॊदश्यां पारणनिषॆधकानि । पारणं विशॆषस्स्कंदपुराणॆदर्शितः । कृत्वाचैवॊपवासंतु यॊश्नाति द्वादशीदिनॆ ।
नैवॆद्यं तुलशमिश्रं हत्या कॊटि विनाशनमिति ॥ पारण प्रशस्तपत्राणि -
तच्च पारणं प्रशस्तपत्रॆषु कार्यं । तानि नारदीयॆभिहितानि कुटज ब्रह्मपत्रॆषु मधुपत्रॆषु पारणं । सप्तजन्मकृतंपापं तत्क्षणादॆव नश्यतीति! ब्रह्मपत्रं पलाशपत्रं ब्रह्मवैपर्ण इति श्रुतॆ: पर्ण: पलाशः पालाशः किंशुक: पर्डॊवातपॊत इति नैघंटुकात् । यदुक्तं स्मृत्यंतरॆ रंभापद्मपलाशॆषु यः कुर्यात्पारणं नरः । सप्तजन्मकृतं पुण्यं तत् क्षणादॆव नश्यतीति । तद्वल्ली पलाशविषयं । रंभापत्र निषॆधः पृष्ठदंडसहित पत्रविषयः । अत ऎवॊक्त मष्टाविंशत्यषिप्रणीत आह्निकॆ । छत्राकारॆ पद्मपत्रॆ पलाशॆ च लतॊ द्भवॆ । नाश्नीया तृदळीगर्भॆ पृष्ठदंडयुतॆ दळ इति । पारणांतं व्रतं जॆयमिति न्यायॆ नैकादशी व्रतमपि पारणांतं निर्णीतं तच्च सूतकॆपी कार्यम् ॥
सूतकॆ मृतकॆ ऎकादशी निर्णयः -
तत्र कालादर्शकारः - सूतकॆ मृतकॆवापि दानार्चन विवर्जितं । ऎकादशी व्रतं कुर्यान्नित्यं काम्यं च वर्जितं । अंतॆ कुर्याद्रजॊदुष्टा पतिं वान्यं नियॊजयॆदिति सूतकॆ मृतकॆवा संप्राप्तॆ नित्यं काम्यं चैकादशी व्रतं दानार्चन विवर्जित मुपवासमात्रं कुर्यात् । कूर्मपुराणॆपि - काम्यॊपवासॆ प्रक्रांतॆ त्वंतरामृतसूतकॆ । तत्र काम्यव्रतं कुर्याद्धानार्चनविवर्जितमिति । विष्णुरहस्यॆपि - परमापदमापन्नॊ हर्दॆवा समुपस्थितॆ । सूतकॆ मृतकॆवापि न त्याज्यं द्वादशी व्रतं! पूर्वं संकल्पितं यच्च व्रतं सुनियतव्रतैः । तत्कर्तव्यं नरैश्शुद्धं दानार्चन विवर्जितमिति । सूतकमध्यॆ परित्यक्तं दानं दॆवार्चनं चांतॆ सूतकांतॆ कुर्यात् । तदुक्तं मत्स्यपुराणॆ- सूतकांतॆ
229
नरस्स्नात्वा पूजयित्वा जनार्दनं । दानंदत्वाविधानॆन पुण्यं क्रतुशतं लभॆत् । दक्षिणानात्रदातव्या शुश्रूषा विहिताचसा । नारी, च पतिमुद्दिश्य ऎकादश्यां मुपॊषिता । पुण्यं क्रतुशतं प्राहु र्मुनयः पारदर्शिनः । उपवासफलं तस्या: पतिः प्राप्नॊत्यसंशयः । राज्यस्थक्षत्रियार्दॆवा ऎकादश्या मुपॊषितः । पुरॊधाः क्षत्रियैस्सार्थं फलं प्राप्नॊति निश्चितः । मातामहादी नुद्दिश्य ऎकादश्यामुपॊषणॆ! कृतॆ तॆतु फलं विप्रा स्समग्रं समवाप्नुयु! कर्ता दशगुणं पुण्यं प्राप्नॊत्यत्र न संशयः । यमुद्दिश्यफलं सॊपि संपूर्ण फलमाप्नुयात् । अयं च प्रतिनिधिर्नित्यनैमित्तिक विषयः । नतु काम्यविषयः तथा च त्रिकांडिमंडनः । क्राम्यप्रतिनिधिरास्ति नित्यनैमित्तिकॆच सः । काम्यॆ प्युपक्रमादूर्ध्यं कॆचित्रतिनिधिं विदुरिति । अयमर्ध:- नित्यं नैमित्तिकं च प्रतिनिधिना प्युपक्रम्य कारयॆत् । काम्यं तु स्वसामर्थ्यं परीक्ष्य स्वयमॆवॊपक्रम्य कुर्यात् । यद्युपक्रमादूर्ध्व मसामर्थ्यं स्यात्तदा
प्रतिनिधिना तत्कारयॆत् । उपवासाकरणॆ प्रायश्चित्तं स्मर्यतॆ । अष्टम्यां च चतुर्दश्यां दिवाभुक्वैंदवंचरॆत्! ऎकादश्यां दिवारात्रा नक्तंचैवतु पर्वणीति । ऐंदवं चांद्रायणं । स्मृत्यंतरॆ- अर्कॆपर्वद्वयॆ
रात्रॆ चतुर्दश्यमीदिवा । ऎकादश्या महॊरात्रं भुक्त्वा चांद्रायणं चरॆदिति । अर्कॊ रविवारः । पर्वद्वयं पौर्णमास्यमावास्यॆ प्रमादतॊ यद्यॆकादश्युपवासातिक्रमॊ भवति तदा वराहपुराणॊक्तं द्रष्टव्यं! ऎकादशी विप्लुता चॆद्द्वादशी परत स्थिता । उपॊष्या द्वादशी तत्र
यदीच्छॆत्परमं पदमिति विप्लुता । विस्मृतॆत्यलंभूयसा ॥
इति मिट्टपल्लि सीतारामसूरि विरचितायां कालनिर्णयचंद्रिकायां ऎकादशी निर्णयः
चैत्रशुक्ले कादशी -
अधचैत्राद्यॆकादशीषु कृत्य विशॆषॊभिधीयतॆ तत्र चैत्रशुक्लैकादश्यां सलक्ष्मीकं वासुदॆवं सॊत्सवमांदॊळयॆत् । तदुक्तं ब्रह्मपुराणॆ- चैत्रमासस्य शुक्लायामॆकादश्यांतु वैष्णवैः । आंदॊळनीयॊ दॆवॆश स्सलक्ष्मीकॊ महॊत्सवैवि! दमनॆनार्चयित्वा च रात्रॊ जागरणं चरॆदिति । तत्रॊव रुक्मिणीपूजा कर्तव्या ! तदुक्तं ब्रह्मपुराणॆ- ऎकादश्यां ततश्रॆभिर्दॆवी पूज्या च रुक्मिणी ! पुष्पालंकार धूपान्नवस्त्र ब्राह्मणतर्पणैरिति । तत्रैव सौवर्णं वामनं संपूज्य चत्रिकादि संयुक्तं द्वादश्यां
ब्राह्मणाय दद्यात् । तत्र वराहपुराणं ऎवमॆव मुनॆ मासि चैत्रॆ संकल्प्य द्वादशं । उपॊष्याराधयॆत्पश्चाद्दॆवदॆवं जनार्दनं! वामना यॆतिपादौतु विष्णवॆ कटि मर्चयॆत् । वासुदॆवाय जठरमुर स्संकर्षणायच । कंठ विश्वहृदॆ पूज्यश्शिरॊवै व्यॊमरूपिणॆ । बाहूविश्वजितॆ पूज्यॊ स्वनाम्ना शंखचक्रकॆ । प्रागुक्तपात्रॆ संस्थाप्य वामनं कांचनं बुधः यथाशक्त्या कृतं ह्रस्वं सितयज्ञॊपवीतिनं । कुंडिकां स्थाप्य पार्श्वॆतु च्छत्रिकां पार्श्वकॆ तथा अक्षमालं च संस्थाप्य
वासुदॆवाय जररमुर
सुंगुकपात्रॆ संसाप्य वामनं आ
अक्षमालं
230
कालनिर्णयचंद्रिका ब्रुसिंचैव विशॆषतः । ऎतैरुपस्करैर्युक्तं प्रभातॆ सुद्विजाय तं । दापयॆलीयतां विष्णुः
ह्रस्वरूपित्युदीरयॆत् । मासनाम्नातु संयुक्तं प्रादुर्भाव विधानकं । प्रीयता मिति सर्वत्र विधिरॆषः प्रकीर्तित इति । मत्स्यरूपी कॆशवः प्रीयतां । कूर्मरूपी कॆशवः प्रीयतां । वराहरूपी कॆशवः प्रीयतामित्यादि प्रयॊग स्सर्वत्र द्रष्टव्य:: इति चैत्रशुक्लैकादशी॥ वैशाखशुकैकादशी -
अथ वैशाखशुक्लैकादश्यामुपॊष्य सौवर्णं परशुरामं संपूज्य द्वादश्यां ब्राह्मणाय दद्यात् । तदुक्तं वराहॆ- वैशाखॆ प्यॆव मॆवंतु संकल्प्य विधानानरः । इत्युपक्रम्य जामदग्न्याय पादौतु उदरं सर्वधारिणॆ! मधुसूदना यॆति कटि मुरश्रीवत्सधारिणॆ ! शिरस्सहस्रशीर्षाय शंखचकॆ स्वनामत इति । प्रतिमारूपंतु पूर्वमॆवॊक्तं जामदग्न्यति विख्यातं नाम्ना कॆशविनाशनं । दक्षिणॆ परशुं हस्तॆ तस्य दॆवस्य कारयॆत्! वैणवॆनतु पात्रॆण तस्मिन् संस्थापयॆद्धरिमिति। इति वैशाखशुक्लैकादशी। ज्यॆष्ठशुक्लैकादशी -
ज्यॆष्ठमासि नृपश्रॆष्ठ या शुक्लैकादशी शुभा । निर्मलं समुपॊष्यात्र जलकुंभान् सशर्करान् । प्रदाय विप्रमुख्यॆभ्यस्तापत्रय विवर्जितः । विष्णुलॊक मवाप्यॆह मॊदतॆ विष्णुसन्निधाविति । अस्या मॆवैकादश्यां सौवधौ रामलक्ष्मणा संपूज्य द्वादश्यां ब्राह्मणाय दद्यात् तदुक्तं वाराहॆ ज्यॆष्ठमासॆप्यॆव मॆव संकल्प्य विधानानरः । अर्चयॆ त्परमंदॆवं पुष्बैर्नानाविधैश्शुभैः । नमॊ रामाभिरामाय पादौपूर्वं समर्चयॆत् । त्रिविक्रमायॆति कटिं धृतविश्वाय चॊदरम् । उर स्संपत्करायॆति कंठं संवर्तकाय च । सर्वास्तधारिणॆ बाहू स्वनाम्नाब्जरथांगकॆ । सहस्रशिरसॆभ्यर्य शिरस्तस्य महात्मनः । प्राग्वद्वस्त्र युगच्छन्ने सौवधौ रामलक्ष्मण् । अर्चयित्वा विधानॆन प्रभातॆ
ब्राह्मणाय तौ । दातव्यॊ मनसा काममीहता पुरुषॆणत्विति । इति ज्यॆष्ठशुक्लैकादशी ॥ आषाढशुक्लैकादशी -
आषाढशुक्लैकादशी दॆवशयनीत्युच्यतॆ । तत्र ब्रह्मपुराणं- ऎकादश्यांतु शुक्लाया माषाढी भगवान् हरिः । भुजंगशयनी शॆतॆ यथाक्षीरार्णवॆ सदॆति स्कांदॆ जैमिनिखंडॆ- आषाढशुक्लैकादश्यां कुर्यात्स्वापमहॊत्सवमिति । स्वापश्शयनं अत्र शयनग्रहणं परिवर्तनबॊधनयॊरप्युपलक्षणं । तथा चवायुपुराणॆ- शॆतॆ विष्णुस्सदाषाढी भाद्रॆ च परिवर्ततॆ । कार्तिक्या मवबुध्यॆत शुक्लपक्षॆ हरॆर्दिनमिति! हरिदिनमॆ कादशी । ऎतच्च अनूराधा नक्षत्र युक्ताया मॆकादश्यां द्रष्टव्यं । आभाकासितपक्षॆषु मैत्रश्रवणरॆवती । ऎकादश्यां यदिभवॆ च्चयनावर्त बॊधनमिति । आषाढभाद्रपद कार्तिकशुक्लपक्षगता स्वॆकादशीषु क्रमॆणानूराधाश्रवणरॆवतीयुक्तासु शयनपरिवर्तनबॊधनाः भवंति । अनूराधा युक्ताया माषाढशुक्लैकादश्यां पार्श्वपरिवर्तनं! रॆवतीयुक्तायां कार्तिक शुक्लैकादश्यां बॊधनं भवतीत्यर्थ:1
231 अत्र विशॆषॊ भविष्यॆभिहितः । आभाकासितपक्षॆषु मैत्र श्रवणरॆवती । आदिमध्यावसानॆषु शयनावर्त बॊधनमिति । गार्यॊपि- मैत्राद्यपादॆ स्वपतीह विष्णुर्वैभव्यमध्यॆ परिवर्ततॆच । पौष्टावसानॆ भुजगारिभy उत्तिष्ठतॆ मासचतुष्टयॆनॆति । विष्णुधर्मॊत्तरॆपि । मैत्राद्यपादॆ स्वपतीह विष्णुः पौफ्टॆंत्यपादॆ प्रतिबॊधमॆति! श्रुतॆश्च मध्यॆ परिवर्तमॆति । सुप्तप्रबॊधा परिवर्तनं चॆति । ऎतच्चानूराधाद्यक्षॆषु प्रथमादिपादॆषु शयनादि विधानं सतिसंभवॆ वॆदितव्यं । कदाचिदृృद्धिभ्यां शयनाद्युक्तकालॆषु प्रथमादि पादासंभवात्! शयनादि कालश्च बृहस्पतिनॊक्तः । निशिस्वापॊ दिवॊत्थानं संध्यायां परिवर्तनं ऎकादश्या मृक्षयॊगा त्पादयॊगॊ न कारणमिति । स्मृत्यंतरॆपि - उत्थानॆ शयनॆचैव तथा पार्श्वविवर्तनॆ । द्वादश्यामृक्ष
संयॊगा त्पादयॊगॊन कारणमिति! बार्हस्पत्यॆपि- मैत्राद्यंचॆ दैवाभागॆ द्वादश्या नसमायुतं! तत्रापि शयनं विष्णॊर्मैत्रॆ राशिसमायुतॆ । पादयॊगॊ यदानस्यादृक्षॆणापि यदा भवॆत् । उत्तिष्ठंतं हृषीकॆशं यॊगनिद्रा विमुंचति । रॆवत्यंतॊ यदारात्रा द्वादश्यां च विना भवॆत् । उभयॊरष्यभावॆन संध्यायांतु महॊत्सवमिति । अयं च द्वादश्यामप्युक्तः । तदुक्तं भविष्यॆ - आभाकार्यॆषु मासॆषु मिथुनॆ माधवस्यच! द्वादश्यां शुक्लपक्षॆम शयनावर्तबॊधनमिति । वराहपुराणॆपि - द्वादश्यां संधिसमयॆ नक्षत्रादिमसंगमॆ । आभाकासितपक्षॆषु शयनावर्तनादिकमिति । अतैकादशी द्वादश्यॊश्शयनादि विधानं दॆशभॆदॆन व्यवस्थापनीयं । अत्र भगवता कश्चिद्विशॆषॊभिहितः । मद्भॊधनॆ मच्चयनॆ मदंगपरिवर्तनॆ । जलाशीवा फलाशीवा ममशल्यं निकृंततीति । इदंचाधिमासॆन कार्यं! ईशानस्य बलिर्विष्णॊ श्शयनं परिवर्तनमिति । प्रागधिमासप्रकरणॊदाहृत कालादर्शवचनात् । तत्र वृद्ध मिहिरः - कृष्णपक्षॆ दशम्यादौ यदा संक्रमतॆ रविः । द्विराषाढस्तु विज्जीयॊ विष्णुस्स्वपति कर्कट इति । मरीचिरपि - कृष्णपक्षॆ दशम्याथॊ मॆषंगच्छॆद्दिवाकरः द्विराषाढ स्सविजॆयश्छॆतॆ कर्कटकॆ हरिरिति! दशम्याधॊ नवम्यामित्यर्ध: । नवम्यपरभागॆ मॆषसंक्रमॆ दिनक्षयवृध्या ज्यॆष्ठकृष्ण चतुर्दश्य परभागॆ मिधुनसंक्रमण स्संपद्यतॆ । ततश्च मिधुनसॆ रनौ द्विराषाढ स्संपद्यतॆ । अधिकाषाढ श्शुद्धाषाधश्चॆति द्विराषाढः । अतऎव वृद्धमिहिरः- यॊयमुक्तॊ द्विराषाढ नान्यस्स्या दधिमासतः । संज्ञा भॆदात्स ऎवैकॊ विवॆकुं शयनं हरॆरिति । हरॆ श्शयनं विवॆकुं हरिशयनकालविवॆचना यॆत्यर्धः । तदाह गार्यः = द्विराषाढविवॆकॊयं वैकुंठशयनं प्रतीति । इयं च द्व्या षाढसं आगामिन्यपि वत्सरॆ हरिस्वापविवॆका यॊपयुज्यतॆ । अत ऎव वृद्धमिहिरः- मॆषादिमिधुनांतॆषु यदा दर्शद्वयं भवॆत् । अर्दांतरॆ तदावश्यं मिथुनार्कॆ हरिस्स्वपॆत् । कर्कटादित्रिकॆवापि यदा दर्शद्वयं भवॆत् ।
अर्दांतरॆ तदावश्यं कर्कटार्कॆ हरिस्स्वपॆत् । तत्र विशॆषमाह कात्यायनः । मॆषादित्रितयॆनस्या दागामिन्यपि वत्सरॆ । द्वंद्व ऎव हरिस्वापः कर्कटादित्रिकॆ यदि । कर्मिण्यॆव तिथॆर्वृद्धि: शारतम्यवशा दृवॆदिति । अयमर्धः - सद्विराषाडॊ मॆषवृषभमिथुनॆषु त्रिष्वन्यतमॆ यदि स्यात् तदा आगामिन्यद्दॆ द्वंद्वं ऎवं मिथुनस्थीरवावॆव हरिस्वापॊ भवॆद्यदि द्विराषाढः कर्कटादित्रिकॆ स्यात् । तदा आगामि
232
कालनिर्णयचंद्रिका
न्यट्टॆ कर्कटनॆ रवावॆव हरिस्वापॊ भवॆत्! अत्र हॆतुः तिथिवृद्धितारतम्यवशात्! अत्रायमभिप्रायः । सौरसंवत्सरस्यांतॆ मानॆन शशिजॆनतु । ऎकादशातिरिच्यंतॆ दिनानि भृगुनंदनॆति प्रागधिमास प्रकरणॊदाहृत विष्णुधर्मॊत्तरवचनानुसारॆण सौर संवत्सर ऎकादशिभिर्दिनैश्चंद्राबादतिरिच्यतॆ । अनॆनैवन्यायॆ नात्रापि चैत्रादिषु त्रिषुमामॆषु मध्यॆ यॊमलमासॊ भवति तमतीत्य तन्नामकॆ शुद्धमासॆ प्रति पदि द्वितीयायांवा मॆषवृषभमिधुनॆषु त्रिष्वन्यतमॊ यस्संक्रमॊ भवति स ऎव संक्रम आगामि संवत्सरॆ तद्दिनादारभ्यैकादशि दिनांतरं त्रयॊदश्यां चतुर्दश्यां वा भवति । तदामिथुनार्क ऎव हरिस्वापॊ भवति । ऎवं कर्क्यादिष्वप् यॊज्यम् । चातुर्मास्यव्रतारंभः -
तळैव चातुर्मास व्रतारंभः । कार्यः । तदुक्तं महाभारतॆ - आषाधॆतु सितॆपक्षॆ ऎकादश्यामुपॊषितः । चातुर्मास्यव्रतं कुर्याद्यत्किंचित्रयतॊ नर इति! सनत्कुमारॊपि - ऎकादश्यांतु गृष्णायात्संक्रांतौ कर्कटस्य च । आषाढ्यां वा नरॊभक्त्या चातुर्मास्यादिकं व्रतमिति । कालादर्शॆपि - आषाढशुक्ल द्वादश्यां पौर्णमास्यामथापिवा! चातुर्मास्य व्रतारंभं कुर्यात्कर्कटसंक्रमॆ । अलाभॆतु तुलार्कॆपि मंत्रॆण नियतॊ प्रतीति। अस्यारंभः शुक्रास्ता दावपि कार्यः । तदुक्तं कालादर्शॆ-चातुर्मास्य व्रतारंभॊ मस्तगॆपि गुरौ कवा? अपिखंडतिथो कुर्या दॆवमॆव समापयॆदिति । गुरुर्बृहस्पतिः कविश्शुक्रः! वृद्धगार्यॊपि-न शैशवं समौड्यं च शुक्र गुर्वर्नवातिथॆः । खंडत्वं चिंतयॆ चातुर्मास्य व्रतविधा नर इति अत्र गुरुशुक्रयॊ र्मौढ्यत्वं तिथॆः खंडत्वं न चिंतयॆदित्यनॆनास्य व्रतस्य नित्यत्व मवगम्यतॆ! अतऎव वराहपुराणॆ अकरणॆ दॊषॊभिहितः! चातुर्मास्य व्रतं कुर्यान्नरः किंचिन्महीपतॆ । अन्यथा त्वाब्दिकं पापं विनिहत्य प्रयत्नत इति । महाभारतॆ- वार्षिकां श्चतुरॊमासान् वाहयॆत्कॆनचिन्नर:1 प्रतॆन नॊचॆ दाप्नॊति किल्बिषं वत्सरॊद्भवमिति। ऎतच्च शिवभक्तादिभिरपि कार्यं ! तथाच ब्रह्मवैवर्त्- शिवॆवा भक्तिसंयुक्तॊ भानौवा गणनायकॆ! कृत्वा व्रतस्यनियमं यथॊक्तफल भागृवॆदिति । यथॊक्त फलभाग्भवॆदित्यत्र भविष्यत्पुराणॆपि, प्रतिवर्षं च यःकुर्याद्दॆवं वै संस्मरन् हरिं। दॆहांतॆ विप्रदीपॆन विमानॆनार्कवर्चसा, मॊदतॆ विष्णुलॊकॆसौ यावदाभूत संप्लवमिति व्रत ग्रहण प्रकारॊ भविष्य त्पुराणॆभिहितवि महापूजां ततः कुर्याद्दॆवदॆवस्य चक्रिण11 जातीकुसुममालाभि र्मंत्रॆणानॆन पूजयॆत्! सुप्तॆ त्वयि जगन्नाथ जगत्सुप्तं चराचरम्! विबुद्धॆश्वयि बुध्यॆत प्रसन्नॊ मॆ भवाच्युत, ऎवं तां प्रतिमां विष्णॊः पूजयित्वान्वयं नरः प्रभाषॆताग्रतॊ विष्णॊः कृतांजलिपुटस्तथा! चतुरॊ वार्षिकान् मासान् दॆवस्यॊत्थापनावधि! इमं करिष्यॆ नियमं निर्विघ्नं कुरुमॆच्युत! इदं व्रतं मयादॆव गृहीतं पुरतस्तव निर्विघ्नं सिद्धिमायातु प्रसादात्रॆ रमापतॆ! गृहीतॆस्मिस् प्रतॆ दॆव पंचत्वं यदिमॆ भवॆत्! तदाभवतु संपूर्णं त्वत्प्रसादा जनार्धनॆति अत्र व्रतनियमास्स्कांदॆ दर्शिता: प्रथमॆमासि कर्तव्यं नित्यं शाकव्रतं नरैः/ द्वितीयमासि
233
कर्तव्यं दधिव्रतमनुत्तमं। पयॊव्रतं तृतीयॆतु चतुर्दॆतु विशा मया द्विदळं बहुबीजं च वृंताकं वर्जयॆत्ततः! नित्यान्यॆतानि विप्रॆंद्र व्रतान्याहुर्मनीषण इति भविष्यॆपि- श्रावणॆ वर्जयॆच्चाकं दधि भाद्रपदॆ तथा! दुग्गमाश्वयुजॆ मासि कार्तिकॆ द्विदळं त्यजॆदिलि, दुग्गंभीरं! जैमिनिखंडॆवि - वार्षिकां श्चतुरॊमासान् प्रसुत्तेवै जनार्दनॆ! मंचखट्वादीशयनं वर्जयॆ न्मतिमान्नर:1 अनृता
नव्रजॆद्भार्यां मांसं मधुफलॊदनं। पटॊलं मूलकंचैव वृंताकं च नभक्षयॆत्! अभक्ष्यं वर्जयॆद्दूरान्मसूरसितवर्षपान् राजमाषान् कुळुद्दांश्च अणुधान्यं च संत्यजॆदिति! स्मृत्यंतरॆपि जंबीरं राजमाषांश्च मूलकं रक्तमूलकं! कूष्मांडं चॆक्षुदंडं च चातुर्मास्यॆ त्यजॆद्बुध
इति! स्मृत्यंतरॆपि- अतसीतुलसीचैव धात्री चूतफलं तथा! चातुर्मास्यॆ सदाग्राह्यमिति शातातपॊब्रवीत् ! अत्र धात्रीफलं वर्षांतरॊद्भवं पुराणं) न तु नवीनं! तस्य निषॆधात्! तथा च स्कांदॆ- विशॆषाद्बदरी धात्री कूष्मांडं तिंत्रिणीं त्यजॆत्! जीर्णधात्रीफलं ग्राह्यं कथंचित्काय शॊधनमिति! जैमिनिखंडॆपि शाकं दधि पयॊ माषान् श्रावणादिषु संत्यजॆदिति! अस्मिन् प्रकरणॆ सर्वत्रशाकश“ दशविधशाकाना मुपलक्षक: तान्यमरकॊशपदवृत्ता! शाकाख्यं पत्रपुष्पा दीत्यत्र क्षीरस्वामिनाभिहितानि मूलपत्र करीराग्रफल कांडाधिरूढकाः त्वकुष्पं कवचंचॆति शाकं दशविधं स्मृतमिति! अधिरूढ मंकुर:! भविष्यत्पुराणॆपि- तत्तत्कालॊद्भवा श्शाकावर्जनीयाः प्रयत्नतः! बहुबीजमबीजंच विकारी च विवर्जयॆदिति! अत्र तत्कालॊद्भवाः शाकावर्जनीया इत्यनॆ नातपादि शॊषितानां वत्सरांत रॊद्भवाना मपि निषॆधः बहुबीज मनॆकबीज मबीजं कदल्यादि। आचारप्रदीपिकायामपि वृंताकंचकळिंगं च बिल्वौदुंबरभिस्सटा! उदरॆ यस्यजीर्यंति तस्य दूरतरॊ हरिरिति, स्मृत्यंतरॆपि- निष्पावान् राजमाषांश्च मनूरं संधितानि च। वृंताकंच कळिंगंच सुपै दॆवॆ विसर्जयॆदिति! निष्पावा? (अनुमुलु) राजमाषा: (बोब्बर्लु), मसूरं (चिरुसेनगलु), संधितानि लवणशाकादीनि (ऊरवॆसिनकायलु) वृंताकं(वंकाय) कळिंगं (पुच्चकाय) स्मृत्यंतरॆपि- वार्ताककतक काळिंग बिल्वौदुंबरभिस्सटा:! यस्य कुक्षौ प्रवर्तंतॆ तस्य दूरतरॊ हरिरिति! कतकः (चिल्लकाय) बिल्वं(मारॆडुकाय) औदुंबरं (मॆडिकाय) बिस्सिटा (माडु) दॆवलॊपि - ब्रह्मचर्यं तथा शौचं सत्यमामिषवर्जनं! प्रतॆ ष्वॆतानि चत्वारि इष्टानीति विनिश्चय इति। आमिषं पद्मपुराणॆभिहितं! प्राण्यंगचूर्णं चर्मांबु जंबीरं बीजपूरकं अयज्ञशिष्टमाषादि यद्विष्णॊरनिवॆदितं! दुग्धमन्नं मसूरं चमांसं चॆत्यष्टथामिषमिति स्मृत्यंतरॆपि- गॊछागि महिषीभूता दन्यदु०दि चामिषं! धान्यॆ मसूरिका प्रॊक्ता अन्नं पर्युषितं तथा। द्विजकीतरसास्सर्वॆ लवणं भूमिजं तथा! ताम्रपात्रस्थितं गव्यं जलं पल्वल संस्थितं! आत्मार्थं पाचितं चान्न मामिषं तत्स्कृतं बुधैरिति!
इति चातुर्मास्यव्रतनियमाः॥
234
कालनिर्णयचंद्रिका
भाद्रपदशुक्लैकादशी
अथ भाद्रपदशुक्लैकादश्यां शयनैकादश्यामिव पूजॊत्सवादिकं कृत्वा दॆवस्य पार्श्वपरिवर्तनं कुर्यात् ! तदुक्तं भविष्यॆ-प्रास्तॆ भाद्रपदॆमासि ऎकादश्यां सितॆहनि कटदानं भवॆद्विषॊर्महापूजां
प्रवर्तयॆदिति! कटदानं पार्श्व परिवर्तनं॥ इति भाद्रपदशुक्लैकादशी॥ कार्तिकशुक्लैकादशी
अथ कार्तिकशुकैकादश्यां प्रसुप्तं दॆवं रात्रॆ प्रबॊधयॆत्! तथा च पुराणॆ- ऎकादश्यांतु शुक्लायां कार्तिकॆमासि कॆशवं! प्रसुप्तं बॊधयॆद्रात्रा श्रद्धाभक्ति समन्वितः, नृत्तगीतै स्तथा वाद्यैः ऋग्यजुस्साममंगळै :: वीणापणावशबैश्च पुराण श्रवणॆन च। वासुदॆव कथाभिश्च स्तॊत्रैरन्यैश्च वैष्णवैः! पुष्बेर्दू पैश्च नैवॆद्यै र्षीपवृकै स्सुशॊभनै! हॊमैर्भक्ष्यै रपू पैश्च फलै श्शर्करपाय सैः/ हृद्याभ्यां श्वॆतरक्ताभ्यां च सर्वदा! कुंकुमालक्षकाभ्यां च रक्तसू स्सकंकणैः। तस्यां रात्रा व्यतीतायां द्वादश्या मरुणॊदयॆ । आदौ घृतॆ नैक्षवॆन मधुना स्नापयॆत्ततः। तथारॆण च ततः पंचगव्यन शास्त्रवित्! उद्वर्तनं माषचूर्णं मसूरामलकानिच! सर्षपांश्च प्रियंगुश्च मातुलुंगरसस्तथा । सर्वौषध्य स्सर्वगंधा स्सर्वबीजानि कांचनं! मंगळानि यथाकामं रत्नानिच कुशॊदकं! ऎवं संशॊध्य दॆवॆशं दद्यादॊरॊचनं शुभं! ततस्तु कलशादॆया यथाप्राप्ता स्स्वलंकृताः! जातिपल्लव संयुक्ता स्सफलाश्च सकांचनाः पुण्याह वॆदशबॆन वीणावॆणुरवॆण च1 ऎवं संस्नाप्य गॊविंदं स्वनुलिप्तं स्वलंकृतं! सुवासिभिः पूजयॆच्च सुमनॊभिस्सकुंकुमैः। धू फैर्टी पैर्मनॊजैश्च पायसॆन च भूरिणा। श्रद्धया अन्नदानैश्च हॊमैः पुण्यैः स्सदक्षिणैः। वासॊभिर्भूषणैरन्यै धॊभिरश्वै र्मनॊजवैः ।
ब्राह्मणाः पुजनीयाश्च विष्णॊर्दॆवस्य मूर्तयः। यत्तु शिष्टामृतं पश्चाद्भॊक्तव्यं ब्राह्मणेस्सहॆति! भविष्यॊत्तरॆपि - कार्तिकॆ शुक्लपक्षॆतु ऎकादश्यां पृथासुतः मंत्रॆणानॆन राजॆंद्र दॆवमुत्तापयॆ द्वैज इति! पृथासुतः पार्धः मंत्रश्च- ब्रह्मॆंद्ररुद्राग्नि कुबॆरसूर्यसॊमादिभिर्वंदित वंदनीय। बुध्यस्व दॆवॆश जगन्निवास मंत्र प्रभावॆन सुखॆन दॆवॆति। अन्यच्च, इयं च द्वादशी दॆव प्रबॊधार्धंतु निर्मिता त्वयैव सर्वलॊकानां हितार्थं शॆषशायिना। उत्तिष्णॊत्तिष्ठ गॊविंद त्यज निद्रां जगत्पतॆ! त्वयिसुपै जगत्सुप्त मुत्तितॆ चॊळितं जगदिति! ऎव मुक्तॆन मंत्रॆण दॆवमुन्राप्य वक्ष्यमाणमंत्रॆण पुष्पांजलिं दद्यात् । गतामॆघावियच्चेव निर्मलं निर्मला दिशः। शारदानिच पुष्पाणि गृहाण मम कॆशवॆति! समुत्तितॆ ततॊ विष्णा क्रियास्सर्वाः प्रवर्तयॆत् महातूर्यरवै
रात्रॆ भ्रामयॆत्स्यंदनॆ स्थितं उळितं दॆवदॆवॆशं नगरॆ पार्धिवस्स्वयं!
रात्रि प्रजागरं कुर्या दॆकादश्यां सुरालयॆ! प्रभातॆ विमलॆ स्नात्वा भॊजयित्वा द्विजॊत्तमान्! आचांतॆभ्यस्ततॊ दद्यात्यक्तं यत्किंचि दॆवहि! चातुर्मास्यॆत्यक्तं भॊज्याधिकं! चतुरॊ वार्षिकान् मासान् नियमं यस्य यत्कृतं! कथयित्वा द्विजॆभ्यस्तं दद्याद्भक्त्या सदक्षिणं! दत्वा
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
235
विसर्ज्य विप्रांश्च ततॊ भुंजीत तत्स्वयमिति! चातुर्मास्य व्रतसमापनॆ मंत्र: सनत्कुमारॆणिक:! इदंव्रतं मयादॆवंकृतं प्रीत्यै तव प्रभॊ! न्यूनं संपूर्णतां यातु त्वत्प्रसादा जनार्धनॆति! अन्यॊ विशॆषस्स्कांदॆ धर्मखंडॆ दर्शितः। उत्थानैकादशीं प्राप्य विष्णॊ: वीणन काम्यया । उत्सवस्तत्र कर्तव्यॊ यथाविभवसारतः/ द्वादश्यां पारणं कृत्वा विप्राणां प्रीतिपूर्वकं! क्षीराब्धिंचापि सायान्नॆ विष्णॊ राराधनं परं! फलैः पुष्बैः दक्षिणाभिश्चंदनैस्सह कुंकुमैः। गॊधूमरचितैर्भक्वैर्लाजै र्गुड विमित्रि :1 प्रदत्वा विप्रमुख्यॆभ्यः क्रतुकॊटि फलं लभॆत् । विष्णॊरनुग्रहं प्राप्य सर्वत्र विजयीनर इति! इतिकार्तिकॆ शुक्लैकादशी! ऎव मन्यास्वप्यॆकादशीषु निहितानि तत्र तत्र दृश्यंतॆ! तानि सर्वाणि विस्तरभयान्नात्र लिख्यंतॆ। इति चातुर्मास्यव्रतनिर्णय://
इति श्री कालनिर्णयचंद्रिकायां ऎकादशी निर्णयः
द्वादशी निर्णयः अथ द्वादशी निर्णीयतॆ। सापूर्वविधाग्राह्या, रुद्रॆण द्वादशीयुक्तॆति युग्म वाक्यात्! स्मृत्यंतरॆपि पूर्वविद्देकर्तव्या द्वादशी सर्वदा बुधॆरिति! स्मृतिरत्नाकरॆपि - द्वादशीच प्रकर्तव्या ऎकादश्यायुता विभॊ! सदाकुर्याच्च विद्वद्भि र्विष्णुभक्तिश्च मानवैरिति! उत्तरविद्दा प्रतिषॆधः कूर्मपुराणॆदर्शित: नागविद्दातु या षष्टी रुद्रवृद्रॊ दिवाकरः। कामविद्दे भवॆद्विष्णु र्नग्राह्या सॆतु वासरा इति नागः पंचमी रुद्र अष्टमी! दिवाकर स्सप्तमी कामस्त्रयॊदशी विष्णुर्वादशी न ग्राह्यॆत्यत्र त्रयॊदशी विद्दा द्वादशी न
ग्राह्यॆत्यर्थः । बृहद्वसिष्णॊपि - द्वितीया पंचमी वॆधा दशमी च त्रयॊदशी! चतुर्दशी चॊपवासॆ हन्युः पूर्वॊत्तरा तिथी इति त्रयॊदशी स्ववॆधात्पूर्वां द्वादशीमुत्तरां चतुर्दशीं च हंतीत्यर्धं: अतः पक्षद्वयगता श्चतुर्विंशतिसंख्या अपि द्वादश्या ऎकादश्यायुता ऎव ग्राह्या इति सिद्धं! अध चैत्रादिषु शुक्लपक्षगतासु द्वादशीषु नक्षत्रयॊगविशॆषा त्फलविशॆषॊभिधीयतॆ! तथा च विष्णुधर्मॊत्तरॆ विशॆषाच्चान्यशुक्लॆषु पक्षांतॆषु च तत्तथा! भाग्यं क्षसंयुता चैत्रॆ द्वादशीस्यान्महाफला! हस्तयुक्तातु वैशाखॆ ज्यॆषॆ स्वात्यक्षसंयुता! ज्यॆष्ठया तु तथाषाळॆ श्रावणॆ मूलसंयुता। तथा भाद्रपदॆ मासि श्रवणॆन तु संयुता! आश्विनॆ द्वादशी पुण्या भविताजरक्षसंयुता। कार्तिकॆ रॆवती शुक्ला सौम्यॆ कृत्तिकया तथा! पौषॆ मृगशिरॊपॆता माघॆ चादित्य संयुता। फाल्गुनॆ पुष्यसहिता द्वादशी पावनी परा! नक्षत्रयुक्ता स्वॆतासु स्नानदान मुपॊषणं! सकृत्कृतं मनुष्याणा मक्षय्यफलदायकमिति! तत्र चैत्रादि द्वादशिषु यदा भाग्य क्षादि यॊगप्राप्तिसदैव तत्तन्नक्षत्रयुक्ता तत्तद्द्वादशी ग्राह्या श्रवणक्षं त्यॆकादश्यां द्वादश्यां वा कार्यमॆव न तत्र द्वादशीनियमः तदाहप्रचॆता:! या: काश्चित्तिथयः प्रॊक्ताः पुण्या नक्षत्र यॊगतः स्वॆव तद्र्वतं कुर्या च्छवणद्वादशीं विना। भविष्यॊत्तरॆपि - ऎकादशी यदा च स्याच्छवणॆन समन्विता। विजया सा तिथि: प्रॊक्ता भक्तानां विजयप्रदॆति! नारदीयॆपि
236
कालनिर्णयचंद्रिका यदान प्राप्यतॆ ऋक्षं द्वादश्यां वैष्णवं क्वचित्! ऎकादशी तदॊपॊष्या पापघ्नि श्रवणान्वितॆति! अस्या मॆवैकादश्यां श्रवणयुतायां विष्णुशृंखळाख्यॊ यॊगॊ भवति! तदुक्तं मत्स्यपुराणॆ- द्वादशी श्रवणर्थं च स्पृशॆदॆकादशीं यदि । स ऎव वैष्णवॊयॊगॊ विष्णुशृंखळसंब्लीकः तस्मिन्नुपॊष्य विधिवन्नरः प्रक्षीणकल्मषु प्राप्नॊत्यनुत्तमां सिद्धिं! पुनरावृत्तिदुर्लभामिति! विष्णुरहस्यॆपी- द्वादश्यॆकादशीं स्पृष्ट्वा तत्र च श्रवणं यदि! सा विष्णुशृंखळा नाम सायुज्यफलदायिनीति! इयं बुधवारयॊगा दतीव प्रशस्त्वा तदुक्तं भविष्यॊत्तरॆ- बुधश्रवणसंयुक्ता सैवचॆद्द्वादशी भवॆत्! अतिव महती तस्यां सर्वं कृतमथाक्षयमिति! ऎवं द्वादशीश्रवणर्या भ्यामु पॆताया मॆकादश्यामॆ कादशी निमित्तॊ पवासः! श्रवणाद्वादशी निमित्तॊ पवासश्चॆत्युभयमॆकदैवप्राप्नॊति, तत्र दैवतैक्यादॆकॆनैवॊपवासॆ नॊपवास सिद्धिर्भवतीति! पारणकालस्तु भिन्न ऎव! तदानी मॆकादश्युपवासनिमित्त पारणं परॆद्युर्वादशीकाल ऎव अद्भिः कार्यं! तस्य पारण स्याशितानितॊ भयात्मकत्वात्! द्वादश्यतिक्रमणॆ दॊषश्रवणाच्च) ऎतच्चॊभयं पूर्वस्मिन् ऎकादशी प्रकरणॆ पारण कालनिर्णयॆभिहितमिहानुसंधॆयं! श्रवणद्वादश्युपवास निमित्त पारणंतु द्वादशीश्रवणयॊरंतॆ कुर्यात् । उतैकतरांतॆवा कुर्यात् । तदाह मार्कंडॆय! तिथिनक्षत्र यॊगॆतु उपवासॊ यदाभवॆत्! तावदॆव न भॊक्तव्यं यावन्नेकस्य संक्षयः! विशॆषॆण महीपाल श्रवणं वर्धतॆ यदि. तिथिद्वयॆन भॊक्तव्यं द्वादशीं नैव लंघयॆदिति! ऎतच्च खंडतिथावॆव वॆदितव्यं!
यदा त्वॆकादशी संपूर्णा द्वादशी च श्रवणरॊ पॆता तदा दिनद्वयॆपि पृथगुपवासः कार्य: ननु पारणांतं व्रतं जॆयमित्यनॆन व्रतस्यपारणांतत्वात्पारणं विना प्रथमॊपवासव्रतस्यासमाप्त त्वादसमापै प्रतॆ पूर्वॆ नैव कुर्याद्र्वतांतर मित्यनॆन निषॆधॆन द्वितीयॊपवासव्रतारंभः कथंस्यादितिचॆत्। मैवं! अस्यनिषॆधस्य भिन्न दॆवताकव्रतविषयत्वात्! अनयॊर्वतयॊ रॆकदॆवताकत्वात् । अत ऎव स्मर्यतॆ! ऎकादशी मुपॊष्यैव द्वादशीं समुपॊषयॆत्! न तत्र विधिलॊप स्स्यादुभयॊर्दॆवता हरिरिति। यद्युपवासद्वयकरणॆ असमर्थस्यात्रदा ऎकादश्यां फलाहारं कृत्वा श्रवणद्वादश्यां निराहारं कुर्यात् । तदुक्तं भविष्यॊत्तरॆ- उपवासद्वयं कर्तुं नशक्नॊति नरॊ यदि! प्रथमॆह्नि फलाहारॊ निराहारॊ परॆहनीति) स्मृत्यंतरॆपि- उपॊष्यद्वादशीं पुण्यां विष्ण्वड्रॆण समन्वितां! ऎकादश्युद्भवं पुण्यं सर्वं प्राप्नॊत्यसंशय इति! भविष्यॆपि- ऎवमॆ कादशीं भुक्त्वा द्वादशीं समुपॊषयॆत्! पूर्वॊपवासजं पुण्यं प्राप्नॊत्यॆव न संशय इति! अत्र भुक्तॆति फलाहाराभिप्रायः नतु भॊजनाभिप्रायः तस्य निषॆधात्! ऎतच्च पूर्वॊक्तंय दा द्वितीयदिनॆ श्रवणर्थं वर्धतॆ! तदा ऋक्षांतॆ पारणं कुर्यादिति नियमॊ न संभवति। ऋक्षांतॆ पारणं कुर्याद्विना श्रवणरॊहिणीमिति प्रचॆतॊ
वचनात् ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
237
वामनजयंती
इयमॆवद्वादशी श्रवणर्डॊपॆता वामनजयंतीत्युच्यतॆ! तदुक्तं भविष्यॊत्तरॆ- नभय्यॆ शुक्लपक्षॆतु द्वादश्यां श्रवण्डुनि! बलॆस्तु बंधनं कर्तुं मध्याह्नॆ वामनस्त्वभूत् ! जयंती वामनाख्यास्या त्सावॊपॊष्या नरॊत्तमैरिति! सर्वपापप्रशमनी सर्वकामप्रदायिनी चॆति! स्मृत्यंतरॆ- द्वादश्यामपि कार्य मित्युक्तं! ऎकादश्यां भवॆद्यॊगॊ द्वादश्यां श्रवणस्यच । पूर्वात्तॆ वाड मध्याह्नॆ सा तिधिर्महती स्मृतॆति! भविष्यॊत्तरॆपि- द्वादश्यास्तॆ विधि:प्रॊक्त श्रवणॆन युधिष्ठिरः सर्वपापप्रशमन स्सर्वसौख्य प्रदायक:! ऎकादशी यदा सा स्याच्छवणॆन समन्विता। विजया सा तिथि: प्रॊक्ता भक्तानां विजयप्रदॆत्युपक्रम्य, अथकालॆ बहुतिथॆगतॆ सागुर्विणीभवॆत्! सुषवॆ नवमॆ मासि पुत्रं सा वामनं हरिमित्याद्युक्त्वा, ऎतत्सर्वं समभवदॆकादश्यां युधिष्ठिर तॆनॆष्टा दॆवदॆवस्यसर्वदा विजयी तिधिः ऎषाव्युष्टिस्समाख्याता ऎकादश्यां मया तव! भाद्यमॆव समाख्याता ऎकादश्यां मया तवभाद्यमॆव समाख्याता द्वादशी श्रवणान्वितॆत्युपसंहारा दॆकादश्यामॆव व्यष्टि फलं! अत्रायं विवॆकः श्रवणैकादश्यां वामनावतारविष्णुपूजा! श्रवण द्वादश्यां जनार्दनपूजॆति निर्णयामृतॆ उक्तं! अत्र विष्णुधर्मॊत्तरॆ कश्चिद्विशॆषॊभिहितः। तस्मिन् दिनॆ तधास्नानं यत्र क्वचन संगमॆ! दध्यॊदनयुतं तस्यां जलपूर्णघटं द्विज/वस्त्रसं वॆष्टितं दत्वा छत्रॊपानहमॆवच! न दुर्गतिमवाप्नॊति गतिमग्यां च विंदतीति! मंत्रस्तु भविष्यभिहितः! नमॊनमस्तॆ गॊविंद बुधश्रवणसंखीक! अघॊघसंक्षयं कृत्वा सर्वसौख्यप्रदॊ भव!
प्रीयतां दॆवदॆवॆश मम संशयनाशनॆति। वामनावतार निमित्तॊ पवासस्तु द्वादश्यांमॆव कार्य:1 तस्याऎव वामनावतारतिथित्वात्! मासि भाद्रपदॆ शुक्ल द्वादश्यां वामनॊ हरिरिति। पूर्वॊदाहृत ब्रह्मांडपुराणात् । तत्र मध्याह्नव्यापिनी ग्राह्य, अह्नामध्यॆ वामनॊ रामरामाविति पूर्वॊदाहृत पुराणसमुच्चयवचनात्! बलॆस्तु बंधनंकर्तुं मध्याह्नॆ वामनस्त्वभूदिति भविष्यॊत्तरपुराणाच्च, स च मध्याह्न: पंचधाविभक्तस्याह्नस्तृतीयॊभागः। तत्र मध्याह्नव्यापॆषॊडाभॆदॆसति पूर्वॆद्युरॆव मध्याह्नव्यापिन्ची परॆद्युरॆव मध्याह्न व्यापिनीत्यनयॊः प्रथमद्वितीययॊर्नका चिद्विचिकित्सानी! कर्मकालव्यापॆ! दिनद्वयॆ तद्व्याप्ता वंशत स्समव्याप्ता च पूर्वा कालसाम्यॆ च पूर्वॆति पूर्वॊदाहृत पुराणसमुच्चयवचनात्! दिनद्वयॆ तदाव्याप्तॊ परा! दैवॆ उदयव्यापिन्यास्तिथॆ र्मुख्यत्वात्! उदितॆ दैवतं भानावितिवचनात्! विषमव्याह्रीत्वाधिक्यॆन निर्णयः! अत्र नभय्यॆ शुक्लपक्षॆतु द्वादश्यां श्रवण्डुनि? बलॆस्तु बंधनं कर्तुं मध्याह्नॆ वामनस्त्वभूदिति! भविष्यॊत्तरॆ- श्रवणयुक्त द्वादश्यां वामनावतार ’इत्युक्तं तच्च सती संभवॆ वॆदितव्यं! असंभवॆ कॆवलतिथॆरॆव ग्राह्यत्वात् । तदुक्तं स्मृत्यंतरॆ तिथिश्शरीरं दॆवस्य तिथो नक्षत्रमाश्रितं। तस्मात्तिथिं प्रशंसंति नक्षत्रं नतिथिं विनॆति! लल्लॊपि - तिथिश्शरीरं तिथिरॆव कारणं तिथिः प्रमाणं तिथिरॆव साधनं! तिथिंविना चापि शशी नदृश्यतॆ विनॆंदुना चापि न कर्म सिध्यतीति! यदुक्तं नारदीयॆ- यदान प्राप्यतॆ ऋक्षं द्वादश्यां वैष्णवं क्वचित् ।
238
कालनिर्दयचंद्रिका ऎकादशी तदॊपॊष्या पापघ्नि श्रवणान्वितॆति तछ्छवणद्वादशी व्रत विषयं! यान्यन्यानि श्रवणर्थयुक्त द्वादश्युपवासविधायकानि वचनानि यत्र यत्र स्मर्यंतॆ तत्रतत्र तानि सर्वाणि श्रवणद्वादशी व्रतविषयत्वॆन व्यवस्थापनीयान्नि अत्राग्निपुराणॆ- कश्चिद्विशॆषॊभिहित: नदीनां संगमॆस्नाया दर्चयॆदत्र वामनं! सौवर्णं वस्त्रसंयुक्तं द्वादशांगुळ मुच्छितं। सर्वॊपचारैरभ्यर्च्य
यथाविभवसारतः। हिरण्मयॆन पात्रॆण दद्यादर्यं प्रयत्नतः! नमस्तॆ पद्मनाभाय नमस्तॆ जलशायिनॆ तुभ्यमर्ध्यं प्रयच्छामि बालवामनरूपिणॆ नमः कमलकिंजल्कपी तनिर्मलवाससॆ महाहवरि पुस्कंध हृष्ट चक्राय चक्रिणॆ! प्रभवॆ सर्वदॆवानां वामनाय नमॊनम इति! स्कांदॆत्वन्यॊमंत्र उक्तः! मासि भाद्रपदॆ शुक्ल द्वादश्यां श्रवणॆसति गृहाणार्घ्यं मयादत्त माविर्भूत हरॆ विभॊ! बलिदर्पविनाशार्धं साक्षान्नारायणॊहि सः। आगतः कुब्जरूपॆण गृहाणत्व मिदं जलं! दॆवतानां हितार्थाय दैत्यानां निधनाय च! कश्यप ब्रह्मसंभूत दध्यन्नधर वामन गृहाणत्वं मयादत्त मर्द्यं स्वर्णाक्षतान्वितमिति, ऎवं संपूज्य दध्यन्नं दत्वा नैवॆद्यमुत्तमं! प्रदक्षिण नमस्कारान् कृत्वा वैकुंठ माप्नुयात् ! ततः परॆद्युस्स्नात्वा संपूज्य पूर्ववत्! सौवर्णं वामनं दॆवं ब्राह्मणाय निवॆदयॆत् वामनः प्रतिगृह्लाति वामनॊ वैददातिच वामन स्तारकॊभाभ्यां वामनाय नमॊनमः। वामनं सर्वतॊभद्रं द्विजाय प्रतिपादयॆ दिति। इति वामनजयंती निर्णयः ॥ - शक्रध्वजॊत्तापनं
अस्यामॆव द्वादश्यां शक्रध्वजॊत्तापनं कुर्यात् । तदुप्तं मत्स्यपुराणॆ- द्वादश्यांतु सितॆप मासिभाद्रपदॆ तथा शक्रमुत्थापयॆदाजा विश्वाद्यक्षत्रयॆ सदॆति विश्वश्रवणवासव इति निर्णयसिंधौ पाठः। लिंगपुराणॆति- कन्यार्क शुक्ल द्वादश्यां विश्वादि ऋक्षसंयुजि) शक्रमुत्थापयॆद्दॆवं तध्वजं च महीपतिरिति। तध्वजं शक्रध्वजं। इति भाद्रपदशुक्ल द्वादशी॥
आश्विनशुक्ल द्वादशी - गॊद्वादशी
आश्वयुच्छुक्लपक्षॆतु ऎकादश्या मुपॊषितः। गॊद्वादशीव्रतं कुर्या त्सर्वकामफलप्रदमिति! इत्याश्वयुज शुक्ल द्वादशी॥ कार्तिकशुक्ल द्वादशी - क्षीराब्दि पूजा
कार्तिक शुक्ल द्वादश्यां सायाह्नॆ क्षीराब्धिपूजा कार्या, तदुक्तं स्कांदॆ धर्मखंडॆ- उत्थानैकादशीं प्राप्य विष्णॊः प्रीणनकाम्यया उत्सवस्तत्र कर्तव्यॊ यथा विभवसारतः । द्वादश्यां पारणं कृत्वा विप्राणां प्रीतिपूर्वकं! क्षीराब्दिं चापि सायाह्नॆ विष्णॊराराधनं परं! फलैः पुष्पेर्दक्षिणाभिश्चंदनैस्सह कुंकुमैः गॊधूमरचितैर्शक्यै र्लाजै र्गुडविमित्रितैः। प्रदत्वा विप्रमुख्यॆभ्यः क्रतुकॊटिफलं लभॆत् ! विष्णॊरनुग्रहं प्राप्य सर्वत्र विजयी नर इति! इतिकार्तिक शुक्ल द्वादशी।
239
कार्तिककृष्ण द्वादशी - गॊवत्स द्वादशी संज्ञा
सा प्रदॊष व्यापिनी ग्राह्या तदुर्तं निर्णयामृतॆ कार्तिक कृष्ण द्वादश्यां गॊधूळिक कालव्यापिन्यां गॊवत्सपूजा कार्यॆति दिनद्वयॆ तत्काल व्यापित्वॆ पूर्व व कार्या, तदुक्तं स्मृत्यंतरॆ- वत्सपूजा
बलिश्चेव कर्तव्या प्रथमॆहनीति, अत्र विशॆषॊ भविष्यत्पुराणॆ- सवत्सां तुल्यवर्णां च नंदिनीं गां पयस्विनीं! चंदनादिभिरालभ्य पुष्पमालाभिरर्चयॆत्! अर्घ्यं ताम्रमयॆपात्रॆ कृत्वा पुष्पाक्षतै स्त्रीलै11 पादमूलॆतु दद्याद्वैमंत्रॆणानॆन पांडव! क्षीरॊदार्णवसंभूतॆ सुरासुरनमस्कृतॆ! सर्वदॆवमयीमातः । गृहाणार्घ्यं नमॊनमः ! ततॊमाषादिना सिद्धान् वटकान् विनिवॆदयॆत्! सुरभि त्वं जगन्मातर्दॆवि विष्णुपदॆ स्थिता! सर्वदॆवमयि ग्रासं मया दत्तमिदं ग्रस॥ ततस्सर्वमयॆ दॆवि सर्वदॆवै रलंकृतॆ! मातर्ममाभिलषितं सफलं कुरु नंदिनीति। इति गॊवत्स द्वादशी! माघशुक्ल द्वादशी-भीष्मद्वादशी
तदुक्तं पाद्मॆ- त्वया कृतमिदं वीर तव नाम्ना भविष्यति! सा भीष्मद्वादशी ह्यॆषा सर्वपापहरा शुभॆति। इयं पूर्वयुता ग्राह्या, रुद्रॆण द्वादशीयुक्तॆति युग्मवाक्यात् । इति • माघशुक्ल द्वादशी। माघकृष्ण द्वादशी तिलद्वादशि
तदुक्तं ब्रह्मपुराणॆ-माघॆतु कृष्ण द्वादश्यां यमॊहि भगवान् पुरा, तिलानुत्पादयामास ततःकृत्वा सुदारुणं! राजा दशरथॊ भूमौ तस्यां तानवतारयॆत्! तिलानामाधिपत्यॆतु विष्णुस्तत्र कृतस्सुरैः तस्यामुपॊषित स्स्नातस्ति स्तस्यांयजॆद्धरिं1 तिलतैलॆन दीपांश्च दॆया दॆव गृहॆषु चनिवॆदयॆ त्तिलानॆव हॊतव्याश्च तथातिलाः। तिलान् दत्वाथविप्रॆभ्यॊ भक्षयॆच्च तिलानिति!
इति तिलद्वादशी॥
फाल्गुनशुक्ल द्वादशी गॊविंद द्वादशी
फाल्गुनस्य सितॆपक्षॆ कुंभस्ट् दिवसाधिपॆ! जीवॆ धनुषि वा मंदॆ मकरॆ रविवासरॆ! पुष्य क्षॆ यदि संपूर्णॆ गॊविंद द्वादशीस्मृतॆति!
गॊविंदद्वादशी॥ मंजुलद्वादशी
तत्र भविष्यत्पुराणं । उपॊष्य द्वादशीं शुद्धां द्वादश्यामॆव पारणं! हरि प्रीतिकरा नित्यं मंजुला नाम नामतः। इति मंजुलद्वादशी॥
इति श्री कालनिर्णयचंद्रिकायां द्वादशी निर्णयः
240
कालनिर्णयचंद्रिका
त्रयॊदशी निर्णयः सा शुक्ला पूर्वविद्दा ग्राह्या! तथा च ब्रह्मकैवर्त्- त्रयॊदशी च कर्तव्या द्वादशी सहिता मुनॆ भूतविधान कर्तव्या दर्शःपूर्णा कदाचनॆति। पैठीनसिरपि - पंचमी सप्तमी चैव दशमी च त्रयॊदशी
प्रतिपन्नवमी चैव कर्तव्या सम्मुखा तिथिरिति! सम्मुखा सायाह्नव्यापिनी पूर्वविद्रॊति यावत् । सम्मुखानाम सायाह्न व्यापिनी दृश्यतॆयदीति स्कांदात्! भविष्यॆपि- ऎव मॆकादशीकुर्याद्वादश्यायुता कार्यॆत्यर्धं यद्य प्यॆषु वचनॆषु शुक्लपक्षशब्लॊ नास्ति! तथापि कृष्णत्रयॊदश्याः परविद्धताया वाचनिकत्वात्
पूर्वविद्धताया श्शुक्लपक्षविषयत्वं परिशिष्यतॆ। तथा च निगमः षष्यष्टमी अमावास्या कृष्णपक्षॆ त्रयॊदशी। ऎताः परयुता: पूज्याः पराःपूर्वयुता स्तथॆति! स्मृत्यंतरॆपि- ऎकादश्यष्टमि षष्टी द्वितीया च चतुर्दशी त्रयॊदश्यप्यमावास्या उपॊष्यास्स्यु: परान्विता इति! अत्राप्यमावास्या साहचर्यात्रयॊदशी कृष्णव, यदाह बृहद्वसिष्ठः/ द्वितीया पंचमी वॆधा दशमी च त्रयॊदशी! चतुर्दशी चॊपवासॆ हन्युः पूर्वॊत्तरा स्तिथीरिति! तच्छुक्लपक्ष विषयं। यदा कृष्णपक्षत्रयॊदशी परविद्दा न लभ्यतॆ तदा पूर्वविद्दा ग्राह्या, तदाह वसिष्ठः! ऎकादशी तृतीया चषष्ठीचैव
त्रयॊदशी) पूर्वविद्धा तु कर्तव्या यदि न स्यात्परॆहनि! इति त्रयॊदशी सामान्यनिर्णय!!
चैत्रशुक्लत्रयॊदशी
चैत्रशुक्लत्रयॊदशी अनंगत्रयॊदशी सा पूर्वविद्धा ग्राह्या शुक्लपक्षत्वात्! तथा च संवर्तः कृष्णाष्टमी बृहत्तल्पा सावित्री वट पैतृकी! स्मरत्रयॊदशी रंभा उपॊष्याः पूर्वसंयुता इति! स्मरॊ
अनंगः अस्यामनंगत्रयॊदश्यां कामदॆवपूजा कार्या, तदुर्तं भविष्यॊत्तरॆ- चैत्रमासतिथिं प्रक्रम्य अस्यां स्नात्वा त्रयॊदश्यामशॊकाख्य मनंगं! कं! लिखॆत्सिंदूर रजनीरा" रतिप्रीति समन्वितं! कामदॆवं वसंतं च वाजिवस्त्रझषध्वजान् मध्याह्नॆ पूजयॆद्भक्त्या भकैर्गंधै सगंबरै: मंत्रॆणानॆन कौंतॆय नवनाड्या समन्वितः! मंत्रश्च) नमः कामायकामाय दॆवदॆवस्य मूर्तयॆ। ब्रह्मविष्णु शिवॆंद्राणां नमः क्षॆमकराय वै । ततस्तदग्रतॊ दॆया मॊदका घृतपाचिताः नानाप्रकारभक्ष्याश्च कामॊ मॆ प्रीयतामिति। स्वपतिं पूजयॆन्नारी वस्त्रमाल्यविभूषणैः कामॊयमिति संचिंत्य
प्रहृप्लॆनांतरात्मना!
रात्रा जागरणं कुर्यात् सुखरात्रिर्यदा भवॆत्! पूजयॆद्विप्रदांपत्यं वस्त्रालंकारचंदनैः। ऎवं यः कुरुतॆ पार्टी वर्षि वद्दॆ महॊत्सवं! वसंतसमयॆ प्राप्त हृष्ट
पृष्टस्सदा भवॆदिति! कूर्मपुराणॆ त्वपरॊ विशॆष उक्तः मधौ शुक्लत्रयॊदश्यां मदनं चंदनात्मकं! कृत्वा संपूज्य यत्नॆन वीजयॆ द्व्यजनॆन च/ ततस्संतुष्टकामॊयं पुत्रपौत्र समृद्धिर इति) इति
चैत्रशुक्लत्रयॊदशी॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
241 चैत्रकृष्णत्रयॊदशी
मधौ कृष्णत्रयॊदश्यां महावारुणिसंज्ञकः कश्चिदलभ्ययॊग स्स्कांदॆ दर्शितः। वारुणॆन समायुक्ता मधौ कृष्णत्रयॊदशी गंगायां यदि लभ्यॆत सूर्यग्रहशतैस्समा! शुभयॊगसमायुक्त श्शनौ शतभिषा यदि. महामहीति विख्याता त्रिकॊटि कुलमुद्दरॆदिति/ ज्यॊतिश्शाप्रॆ- चैत्रासितॆ वारुणऋक्षयुक्ता त्रयॊदशी सूर्यसुतस्यवारॆ! यॊगॆ शुभॆ सा महती महत्या गंगाजलॆर्क ग्रहकॊटितुल्यॆति॥ ब्रह्मांडपुराणॆति- मदौ कृष्णत्रयॊदश्यां शनौ शतभिषायुतॆ! वारुणीति समाख्याता शुभॆलि महतीस्मृतॆति। इति चैत्र कृष्णत्रयॊदशी।
आश्विनकृष्णत्रयॊदशी यमदीपं
आश्विनकृष्ण त्रयॊदश्यां यमाय बहिर्डीपं दद्यात् । तधा च स्कांदॆ- आश्विनस्यासितॆ क्षॆ त्रयॊदश्यां निशामुखॆ यमदीपं बहिर्धद्या दपमृत्यु र्विनश्यतीति! दीपदानमंत्रश्च तळैवाभिहितः । मृत्युना पाशदंडाभ्यां कालॆन श्यामया सह! त्रयॊदश्यां दीपदाना त्सूर्यजु: प्रीयतामिति! सूर्यजॊ यमः मार्गशिरशुक्लत्रयॊदशी हनुमद्र्वतं
मार्गशिरशुक्लत्रयॊदश्यां हनुमद्र्वतं कुर्यात् । तदा मध्याह्न व्यापिनी ग्राह्य, तदुक्तं स्कांदॆ- मार्गशीर्षि मलॆपक्षॆ त्रयॊदश्यां जयप्रदॆ! अभिजिन्निकटॆ कालॆ हनुमद्र्वतमाचरॆदिति! अभिजिन्निकटॆ कालॆ मध्याह्नसमयॆ इत्यर्ध:1 दिनद्वयॆ तद्व्याप्ता वंशतस्समव्याफ्ता वा पूर्वा तथा भविष्यॊत्तरॆ- यदा त्रयॊदशी राजन् मध्याह्नद्वयगा भवॆत्, तदा पूर्वैव कर्तव्या नॊत्तरा हनुमद्र्वत
इति दिनद्वयॆ तु मध्याह्नव्याप्ता परा दैवकर्मत्वात्: उदितॆ दैवतं भानावितिवचनाच्च, अत्र मध्याह्नः पंचधा विभक्तस्याह्नस्तृतीयॊ भागः इति मार्गशिरशुक्लत्रयॊदशी ॥ शनित्रयॊदशी
या काचि त्रयॊदशी शनिवारयुक्ता सती प्रदॊष व्यापिनी भवति तत्रॊपॊषणं शिवपूजा ब्राह्मणसंत्सरणं च कुर्यात् । तदुक्तं स्कांदॆ धर्मखंडॆ उपरिभागॆ- त्रयॊदशी प्रदॊषॊहि मंदवासरमिश्रितः। उपॊषणं च पूजा चब्राह्मणानां च तर्पणं! तत्र संदर्शनं शंभॊर्दॆवानामपि दुर्लभमिति! सा च कृष्णपक्षगता चॆदतीव प्रशस्ता! यतस्तत्रैवॊकं! तत्रापि कृष्णपक्षॊ हि प्राणिपुण्यस्य गौरवादिति! यद्वा शुक्लपक्षॆपि वा कार्यं! तदपि तळैवॊक्तं! शनित्रयॊदशी पुण्या कृष्णपक्षॆ विशॆषतः! शुक्लपक्षॆपि वा पूज्या यतॊर्धफलदायिनीति, शनित्रयॊदशी माहात्म्यमपि तळैवॊक्तं शनित्रयॊदशी पुण्या दरिद्रानलभंजिनी) सुकृता भक्ति भावॆन शिवलॊकप्रदायिनी, पापारण्यसुदुर्वारप्रळयानलसम्मिता
यत्किंचिदपि वा कर्तुस्सर्वश्रॆयॊविधायिनी शिवाराधनमीहंतॆ मर्त्यवॆक्षण दॆवता: शनित्रयॊदशीं
242
कालनिर्णयचंद्रिका कुर्युर्मानवाः फलकांक्षिण त्रयॊदशीव्रतं पुण्यं दॆवानामपि दुर्लभमिति! पक्षद्वयगतासु चतुर्विंशति संख्यास्वपि त्रयॊदशीषु तिथिपतित्वॆन कामः पूज्य: द्वादश्यां च त्रयॊदश्यां हरॆश्च मदनस्य चॆति प्राक्ट्पतिप न्निर्णयॊदाहृतवह्निपुराणवचनात्! तत्र द्वादश्यां हरॆः पूजां त्रयॊदश्यां मदनस्यॆति क्रमॊ वॆदितव्यः। अत ऎव मत्स्यपुराणॆ- त्रयॊदशीषु सर्वासु कामः पूज्यस्तथा जनैः। यात्रॊत्सवश्च विधिवत्कर्तव्यश्चाड विष्णव इत्यलं भूयसा॥
इति श्री कालनिर्णयचंद्रिकायां त्रयॊदशी निर्णयः
चतुर्दशी निर्णयः अथ चतुर्दशी निर्णीयतॆ। सा शुक्ला परविद्धा ग्राह्या, चतुर्दश्या च पूर्णिमॆति युग्मवाक्यात् व्यासॊपी! शुक्ला चतुर्दशी ग्राह्या परविद्दा सदा व्रत इति। स्मृत्यंतरॆपि- शुक्लपक्षॆष्टमीचैव शुक्लपक्षॆ चतुर्दशी पूर्वविधान कर्तव्या कर्तव्या परसंयुतॆति। बृहस्पतिरपि - ऎकादश्यष्टमि षष्टी पौर्णमासी चतुर्दशी अमावास्या तृतीयाच ता उपॊष्याः परान्विता इलि! वराहपुराणॆपि - ऎकादश्यष्टमि षष्टी शुक्ला चैव चतुर्दशी ग्राह्याः परॆण संयुक्ताः पराः पूर्वॆण संयुता इति स्कांदॆपि- सदा कार्या त्रयॊदश्या न तु युक्ता चतुर्दशी! पौर्णमासीयुता सा स्याच्चतुर्दश्या च पूर्णिमॆति! नारदीयॆपि तृतीयैकादशी षष्ठी शुक्लपक्षॆ चतुर्दशी पूर्वविधान कर्तव्या कर्तव्या परसंयुतॆति! भविष्यॊत्तरॆपि अमावास्याष्टमी षष्ठ शुक्ला चैव चतुर्दशी ग्राह्याः परान्विताश्चैव पराः पूर्वयुतास्तथॆति! ऎव मनॆकवाक्यॆषु शुक्लचतुर्दश्याः परविद्धत्वॆन प्राशस्त्याभिधानात् कृष्णातु पूर्वविद्दा ग्राह्यॆत्युक्तं भवति! उक्तं च व्यासॆन- कामविधॊ हरःपूज्यः कृष्णपक्षॆ विशॆषत इति कामस्त्रयॊदशी हरश्चतुर्दशी गार्यॊपि कृष्णपक्षॆष्टमी चैव कृष्णपक्षॆ चतुर्दशी! पूर्वविद्देव कर्तव्या परविधा न कुत्र चिदिति॥
कालादर्शॆपि- प्रतिपत्पंचमी कृष्णाष्टमि भूतॆ च सप्तमी नवमी दशमी शुक्ला त्रयॊदश्य श्रुतिररि:1 सावित्र्यमा पौर्णमासी चतुर्थि गणसंभीता! रंभातृतीया चॆत्यॆता उपॊष्याः पूर्वसंयुता इति भूतश्चतुर्दशी अष्टमीच भूतं च अष्टमीभूतॆ कृषॆ च तॆ अष्टमीभूतॆ चॆति विग्रहः! श्रुतिश्र्मवणं हरिर्द्वादशी अश्रुतिररि: श्रवणद्वादशी व्यतिरिक्त द्वादशीत्यर्धः/ स्कांदॆपि - चतुर्दशी च कर्तव्या त्रयॊदश्यायुता सदा दर्शविधान कर्तव्या राकाविधा न कर्षिंचिदिति राकापौर्णमासी! अत्रराकाविद्दापित्यॆत च्चतुर्दश्याः पौर्णमासीविद्धत्वनिषॆधश्चेत्र श्रावणयॊ श्शुक्लपक्षगत चतुर्दशी विषय इत्यवगंतव्यः। अत ऎव बॊधायनः मधॊश्रावणमासस्य शुक्लाया च चतुर्दशी सा रात्रि व्यापिनी ग्राह्या ना न्या शुक्ला कदाचनॆति। परा पूर्वापगामिनीति पाठांतरं! तस्य त्वयमर्धः! परमासांतर्वर्तिनी शुक्लचतुर्दशी मधुशैत्रमासः। स्मृत्यंतरॆ- शुक्लापि रात्रि युक्ता स्याच्चेत्रश्रावणमासयॊः! कृष्णा सदापि पूर्वैव
ग्राह्यॆति मुनयॊब्रुवन्निति। ऎवं चैत्र श्रावणयॊ श्शुक्लचतुर्दश्या विहा यान्या: शुक्लचतुर्दश्यः
243 परविद्धाग्राह्याः कृष्णास्तु सर्वा अपि पूर्वविद्दा ऎव ग्राह्याः इति राद्दांत:! ऎवं सामान्यत श्चतुर्दशीं निर्णीय विशॆषत शैत्रादिषु चतुर्दशिषु यत्कृत्यं तदुच्यतॆ चैत्रशुक्ल चतुर्धश्यां शिवपूजा कार्या , तदुर्गं दॆवी पुराणॆ- चैत्रमासतिथिं प्रक्रम्य, चतुर्दश्यां तु कर्पूरकुंकुमागुरुचंदनैः। वस्रादि मणिभि: पूजा कर्तव्या महती शिवा! वितानध्वज छत्रं च दॆयं पूज्यासमादर:1 महत्पुण्यमवाप्नॊति अश्वमॆधफलाधिकमिति! स्मृत्यंतरॆपि - मधुमासॆ तु संप्राप्तॆ शुक्लपक्षॆ चतुर्दशि
प्रॊक्ता मदनपूजॆति सिद्धिधातुर्महॊत्सवॆति! अतैव लिंगपुराणॆ विशॆष उक:- मदनस्तु त्रयॊदश्यां ताळवृंतानिलॆनतु, हंसयानसमारूढः काममंत्र प्रवर्धितः! नारीखिर्वीजितश्चैव त्रैलॊक्या नाथमाचरॆत् । तन्निर्वापणकामॆन चतुर्दश्यां महामुनॆ ततॊत्यर्धं मया प्रॊक्ता नार्यश्चाड नरास्तथा। कुर्वंति कर्दमॆ नैव आत्मन स्त्वनुलॆपनं! निर्वासिता मारहिता भवत्यॆव महाजयं ! ऎतदर्धं सदा कार्यं कर्दमॆन च क्रीडनं! प्रातः प्रहरमात्रं तु कर्तव्यं क्रीडनं नरै:1 प्रक्षाळ्यांगं ततः कृत्वा गंधमाल्यानुलॆपनं! वस्त्रतांबूलगीतादिरध्या स्वब्रॆषु वा चरॆत्! चर्चरी द्यॊषितश्चैव कृत्वा नित्यं शिवाग्रतः सर्वकामसमृद्धि स्तु वसॆ च्छिवपुरॆ नरः स्वयंभूलिंगमॆकं तु दृष्ट्वा तस्मि दिनॆ नरः! ज्ञानं लभ्फौ शिव स्सम्यक्तावदॆव ससंशयः। इति चैत्रशुक्लचतुर्दशी॥
वैशाखशुक्लचतुर्दशि
वैशाखशुक्लचतुर्दशी नृसिंहजयंतीत्युच्यतॆ। तत्र स्कंदपुराणं- शुक्लपक्षॆ चतुर्दश्यां मासि माधवसंजिकॆ प्रादुर्भूतॊ नृपंचास्य स्तस्मा त्तां समुपॊषयॆदिति। नृपंचास्यॊ नृसिंहः इयं प्रदॊषव्यापिनी ग्राह्या, तदुक्तं स्कांदॆ जैमिनिखंडॆ- वैशाखस्य चतुर्दश्यां सौरवारॆ निलक्षकॆ अवतारॊ नृसिंहस्य प्रदॊषसमयॆ द्विजा! तस्यां संपूज्य विधिवन्नरसिंहं समाहितः! जन्मभिश्च सहसैर्यः पापराशि स्सुसंचितः। दह्यतॆ तत् क्षणादॆव तूलराशिरिवाग्निनॆति। स्कांदॆपि - वैशाखस्य चतुर्दश्यां सौरॆवारॆनिलक्षकॆ अवतारॊ नृसिंहस्य प्रदॊष समयॆ द्विजा इति/ सौरॆर्वार श्शनिवारः। अनिल क्षं स्वातीनक्षत्रं! नृसिंह पुराणॆपि- वैशाखशुक्लपक्षस्य चतुर्दश्यां निशामुखॆ मम जन्मा भवत्पुण्यं सर्वपापप्रणाशनं! तमॆ वॊपव सॆत्कालं मम संतुष्टिकारणमिति! निशामुखं प्रदॊषकालं) प्रदॊषॊ रजनीमुखमिति नैघंटिकात् । अत्र प्रदॊष स्त्रीमुहूर्तः। त्रिमुहूर्तः प्रदॊष स्स्याद्रवावस्तंगतॆ सतीति
प्रागुक्तव्रतनिर्णयॊदाहृत व्यासवचनात् । अत्राप्यॆकभक्तन्यायॆन प्रदॊष व्यापॆषॊयी भॆदॊवतारणीयः। पूर्वॆद्युरॆव प्रदॊष व्याप्ति: परॆद्युरॆव प्रदॊषव्याप्ति:। उभयॆद्यु: कार्ड्स्म्यॆ न प्रदॊष व्याप्ति । उभयॆद्युस्तदव्याप्ति: उभयॆद्युरं शतस्साम्यॆन प्रदॊषव्याप्ति: उभयॆद्युर्वैषम्यॆण प्रदॊष व्याप्तिरिति! तत्राद्ययॊ र्न संदॆहः कर्मकालव्याप्तः। वैशाखमासि भूपालशुक्लपक्षॆ चतुर्दशी प्रदॊषव्यापिनी यत्र सैवॊपॊष्या महामतॆ इति! स्कांदाच्च- तृतीयचतुर्ध पंचमी पक्षॆषु त्रिष्वपि परा ग्राह्य! यद्यपि तृतीय पंचमयॊ रुभयॆद्युः कर्मकालव्याप्तिस्तुव्यैव! तथापि परॆद्युरौणकाल व्याप्त राधिक्यात् !
तदुक्तं सांदॆ - भाग्ययॊगॆन लभ्यत मैन वर्गाना न
244
कालनिर्णयचंद्रिका पूर्वॆद्यु सदभावाच्च त्रयॊदशीयुता निषॆधाच्च, तथा च स्मृत्यंतरॆ- अनंगॆन समायुक्ता सैवॊपॊष्या चतुर्दशी! पूर्णया संयुता कुर्या नृसिंहस्य चतुर्दशी इति! अनंग स्त्रयॊदशी पूर्ता पौर्णमासी! नृसिंहपुराणॆपि - यः करॊति नरॊ मॊहात्कामविद्दां चतुर्दशं। धनापत्यै र्वियुज्यॆत तस्मात्तां वरिवर्जयॆदिति, चतुर्दवक्षॆ तूभयॆद्युरवि प्रदॊषव्याप्त स्ताल्यॆपि परॆद्युः
प्रातस्संकल्पकालमारभ्य प्रवृत्तत्वात्! तथा च स्कंदपुराणॆ- चतुर्दशी न वर्रॆत सायंकालॆ दिनद्वयॆ! तदा परैव कर्तव्या नरसिंहप्रिया तिथिरिति! षषॆत्वाधिक्यॆन निर्णयः! इयमॆव यॊगविशॆषादतिप्रशस्ता तदुक्तं स्कांदॆ- स्वातीनक्षत्रसंयॊगॆ शनिवारॆ च मद्र्वतं! सिद्धियॊगस्य संयॊगॆ वणिजॆ करणॆ तथा पूजां सौभाग्य यॊगॆन लभ्यतॆ दैवयॊगतः! ऎभिर्यॊगै र्विनापि स्यान्मदिनं पापनाशनमिति! अतैव विशॆष स्स्कांदॆ दर्शितः। सर्वॆषामॆव वर्णाना मधिकारॊस्ति मद्र्वतॆ, मदृकैस्तुविशॆषॆण कर्तव्यं मत्परायणैरिति। ब्रह्मांड पुराणॆवि - नृसिंहस्य व्रतं पुण्यं सर्वपापप्रणाशनं स्मरणात्मीरनात्पापं सप्तजन्मार्जितं मुनॆ प्रसिद्दा सर्वलॊकॆषु नरसिंहचतुर्दशी! हॊमायुतसमा
ह्यॆषा तीर्धायुतसमा तथा! कपिलाकॊटि दानॆन स्वर्णयुक्त गवां तथा। श्वॆताश्व गजलक्षस्य गजानामयुतस्यच, तत्फलं समवाप्नॊति जयंत्यां समुपॊषणात्! रत्नभारसहस्रस्य
हॆमभारायुतस्य च दानाद्यत्फलमाप्नॊति ह्युपवासॆन तत्फलं! तुलापुरुषदानस्य तिलधॆनुशतस्यच! कृष्णाजिनसहस्रस्य स्वर्णधॆनुशतस्य च। तत्फलं समवाप्नॊति जयंत्या स्समुपॊषणात्! दॆवालयसहस्रस्य वनानामयुतस्य च तटाकानां सहस्रस्य जयंत्या स्समुपॊषणा दिति! व्रताकरणॆ तु दॊषस्त व दर्शितः। विज्ञाय मद्दिनं यस्तु लंघयॆ त्पापकृन्नरः स याति नरकं घॊरं यावच्चंद्रदिवाकराविति! भॊजनॆ तु दॊषस्ततैव दर्शितः नरसिंहजयंत्यां यः करॊत्युदरपूरणं! कुंभीपाकॆ महाघॊरॆ पच्यतॆ यमकिंकरैः। नृसिंहदिवसॆ यस्तु भॊजनं कुरुतॆ नरः! शूद्रान्नं श्वादिमांसं च काकमांसं च भॊजनं! न भॊक्तव्यं न भॊक्तव्यं नृसिंह दिवसॆ मुनॆ! यदि भुंजीत पापात्मा नरकं प्रतिपद्यत इति। अत्र प्रताकरणॆ दॊषदर्शना त्करणॆ फलदर्शना न्नित्यत्वं काम्यत्वं च नृसिंहजयंत्या स्संपन्नं तच्च तदुपासकानां नित्यत्वं अन्यॆषां तु काम्यमिति
विवॆकः। इति नृसिंहजयंती निर्णयः!
भाद्रपदशुक्लचतुर्दश्या मनंतव्रतं
भाद्रपदशुक्लचतुर्दश्या मनंतव्रतं कुर्यात् । तथा च भविष्यॊत्तरॆ- शुक्लपक्षॆ चतुर्दश्यां मासि भाद्रपदॆ शुभॆ अनंताराधनं कुर्यात्सर्वकामार्थ सिद्धयॆ! साचॊदयकालव्यापिनी ग्राह्या! यतस्तथैवॊक्तं- तथा भाद्रपदस्यांतॆ चतुर्दश्यां द्विजॊत्तम! पौर्णमास्यां समायॊगॆ व्रतं चानंतकं चरॆदिति। जाबालिरपि- संगवस्पृग्यदा चैवह्यनंतस्य चतुर्दशी। तत्र पूजादिकं सर्वमक्षय्यं भवति ध्रुवमिति! अत्र संगवस्पृगित्यनॆन त्रिमुहूर्तात्मकं प्रातःकालं व्याप्य तदनंतरभावि संगवकालं
245
यदा स्पृशति तदा ततैवानंतपूजादिकं कुर्यादित्युक्षं भवति! उक्तं संग्रहकालनिर्णयॆ- उदयॆ त्रिमुहूर्तापि ग्राह्यानंतवतॆ तिथिरिति! परविद्देव कर्तव्या पूर्वविधान कर्षिचीदिति! कॆचित्पूर्वदाहृत जाबालिवचन स्यांत्यपादमन्यथा परंति। न्यूना चॆ त्पूर्ववासरॆ इति तदयुक्तमिव प्रतिभाति त्रयॊदशीयुताया? निषॆधात्! तधा च स्कांदॆ- जयायॊगॆन यः कुर्या द्रिक्तायां पूजनं हरॆः॥ वर्षपूजाफलं तस्य बाष्कलॆयाय गच्चति/ जयात्रयॊदशी रिक्ता चतुर्दशी! पूर्वविद्दा निषॆध उत्तरविद्दा विधिश्चॆत्युभयं स्मृत्यंतरॆभिहितं! जयायुक्ता न कर्तव्याह्यनंतस्य चतुर्दशी पूर्णायुक्ता प्रकर्तव्या सर्वदा शुभकांक्षिभिरिति! अत इय मॆवाभिप्राय मभिप्रॆत्य मुहूर्तमात्राप्यौदयिकी
ग्राह्यॆत्युक्तं! स्मृत्यंतरॆ- मुहूर्तमपि चॆ द्भाद्रॆ पूर्णिमायां चतुर्दशी! सैव ग्राह्या विशॆषण नत्वनंगयुता क्वचिदिति! अनंग स्त्रयॊदशी भविष्यॊत्तरॆपि- अनंताराधनॆ राजन् सॊदया या चतुर्दशी! ऎकद्वित्रिमुहूर्ता वा ग्राह्या सानतु पूर्वत इति! सार्वविभक्तिकस्तसि:! पूर्वत: पूर्वया त्रयॊदश्या समन्विता या सा तु न ग्राह्यॆत्यर्थ: अत्र त्रिमुहूर्तापि मुख्यकल्प:। द्व्यॆकमुहूर्त्त्यनुकल्प 21 यदुक्तं विश्वरूपॆ मध्याह्नव्यापिनी या च भाद्रशुक्लचतुर्दशी सैवानंतव्रतॆ ग्राह्या पूर्णायुक्ताविशॆषत इति! यदपि स्कंदपुराणॆ- मध्याह्ना त्परतॊ यत्र चतुर्दश्यनुवर्ततॆ। सैवानंतव्रतॆ ग्राह्या सर्वैरॆवाभिसम्मतॆति! तन्नूतनव्रतारंभ विषयं! तस्या अखंडतिथित्वात् व्रतारंभणार्हत्वात् खंडतिथॆ सदनर्हत्वाच्च! अत ऎवॊभयमपि ब्रह्मकैवश्रॆभिहितं! यॊ दया दतिमध्याह्न मखंडा सा तिथिर्भवॆत् ! खंडान्यथा व्रतारंभसमाप्तिस्तत्र वर्जयॆत्! सूर्यॊदयमारभ्य मध्याह्नमतिक्रम्य या तिथि र्वर्ततॆ सैवाखंडतिथि:1 प्रतारंभ समापनार्ह अन्यधा मध्याह्नव्यापिनी या न स्यात् सा खंडतिधि: व्रतारंभसमापनानर्दॆ त्यर्धः! अत ऎव ऋष्यशृंग:- खखंडं सॊदयातीत्य त्रिमुहूर्ता यदा नृप व्रतॊपक्रमकालॆतु सैवानंतचतुर्दशी खखंडं मध्यं दिवमिति यावत्! सॊदया उदयकालस्थिता! या सूर्यॊदय कालस्थिता चतुर्दशी खखंडमतीत्य वर्ततॆ तस्या अखंडत्वात्तत्रॊव व्रतॊपक्रमं कुर्यादित्यर्धः1 स्मृत्यंतरॆ- मध्याह्ना त्परतॊ यत्र त्रिमुहूर्ता चतुर्दशी। तत्र कुर्या द्र्वतारंभमिति प्राहु र्महर्षय इति! गारुडपुराणॆपि - आवर्तन मतिक्रम्य मुहूर्तं यानुवर्ततॆ! व्रत प्रारंभ समयॆ सैवानंतचतुर्दशीति! पुणसमुच्चयॆपि- आवर्तनॆ यदा चैवह्यनंतस्य चतुर्दशी तस्मिन् पूजा हविष्यं च व्रतं चैव विधॆयत इति दिनद्वयॆ मध्याह्न व्यापिनी याच भाद्रशुक्ल चतुर्दशी सैवानंतव्रतॆ ग्राह्या पूर्णायुक्ता विशॆषत इति! पूर्वॊदाहृत विश्वरूप निबंधवचनात्! ननु दिनद्वयॆ मध्याह्नव्याप्ति सौल्यॆपरैव ग्राह्यॆति कुतॊ नियम्यतॆ! पूर्वा ग्राह्या भवतु उत द्वयॊ रैच्छिकॊ विकल्पॊ वा भवत्विति चॆस्मॆवं! पूर्वस्या खंडतिथित्वात्! न तु मध्याह्नव्याप्ति मात्र
मॆवाखंडतिथिलक्षणं! किं तु सूर्यॊदयकाल मारभ्य मध्याह्ना दुपर्यपि प्रवर्तमानाया तिथिथिस्सॆवाखंडतिथि: पूर्वॊक्तत्वात्। ऎकस्यास्तिथॆ रुभयॆ द्युरखंडत्व लक्षणाभावस्स्वत स्सिद्ध ऎव
246
कालनिर्णयचंद्रिका यामद्वयवृद्देरभावात्! अत ऎव ऎकस्मीन् दिनॆ अखंडतिथिलक्षणं संपद्यतॆ। खंडलक्षणं तूभयॆद्युरपि कदाचि त्संपद्यतॆ। तद्यधा! पूर्वॆद्युस्सूर्यॊदयादुपरित्रयॊदश्यष्टघटिका परॆद्यु श्चतुर्दश्यपि तावती! ततॊ न्यूनाधिका वा सर्वधापि मध्याह्नव्यापिन्यॆव, अत उभयॆद्युः खंडतिथिलक्षणं संपन्नमॆव! ईदृशी विषयॆ पूर्वॆद्युः परॆद्युरपि नूतनव्रतारंभं न कुर्यात् । अत्र कॆचित्पूर्वॊपक्रांत व्रतमपि मध्याह्न व्यापिन्यामॆव कार्यमित्याहुः1 मध्याह्न भॊज्यवॆळायां समुत्तीर्य सरित्तटॆ! ददर्श शीला सा स्त्रीणां समूहं रक्तवाससां। चतुर्दश्या मर्चयंतं भक्त्या दॆवं पृथक्पृथक् इति! तत्कल्पॆ तु मध्याह्नॆ पूजाया विहितत्वात्! अतस्तद्व्यापिन्यामॆव चतुर्दश्यां पूर्वॊपक्रांतमपि कुर्यादिति! तदयुक्तं! कुतः यथा सिद्धिविनायककल्पॆ- प्रातश्शुक्ततिलैस्स्नात्वा मध्याह्नॆ पूजयॆन्न पॆति! मध्याह्न: कर्मकालत्वॆन विहितः। अत्र तु तथा विधिर्नास्ति! मध्याह्नॆ भॊज्य वॆळायामिति वचनं त्वितिहासमात्रं। न विधिः। विधिवाचकानां व्रतं कुर्यात्मर्तव्यमित्यादि लिज् लॊपॆ व्यप्रत्ययानामभावात्! अन्यधा व्रत प्रारंभॊपि मध्याह्न ऎव प्रसज्यॆत! कुत स्सापिशीला व्रतं चक्र इति! तळैवॊक्तत्वात्! न च प्रसज्यतामिति वाच्यं! तत्र व्रतारंभस्य निषॆधात्! प्रातरॆवाराभ्यकार्यत्वाच्च, अत ऎव दक्षः। प्रातः संकल्पयॆ द्विद्वा नुपवासव्रतादिषु! नापराळ्तॆ न मध्याह्नॆ पि कालौ हितौ स्मृतापतिः स्मृत्यंतरॆ- प्रातरागूर्य मतिमान् कुर्यान्नक व्रतादिकं! ना पराप्तॆ न मध्याह्नॆ न दॆवाल्षि यत स्मृताविति, आगूः संकल्पः स ऎवात्र प्रारंभः! प्रारंभॊ वरणं यथॆ संकल्पॊ व्रतसत्रयॊ! नांदीमुखं विवाहादौ श्राद्धॆ पाकपरिक्रियॆति स्मरणात् । अत श्चानंतव्रतस्य दैविकत्वात्! पूर्वाष्टॊ वै दैवानामिति श्रुतिबलॆन विभज्याह्नः प्रमाणं यत्त त्राद्यंगॆ च दैविकमिति स्मृतिबलॆन च पूर्वाप ऎव विधान मुपपन्नं! अतॊ दैवी ह्यॊदयिकी ग्राह्यति वचनॆन चतुर्धश्या च पूर्णिमॆति युग्मशास्त्रि च स्वल्पाया मप्युदयकालव्यापिन्यां चतुर्दश्या मुपक्रम्य पूर्णिमाभागॆपि पूजादिकं कार्यं! दैवकृत्यॆषु स्वल्फाया अप्युदयकाल व्यापिन्यास्तिथॆ स्संपूर्णत्वाभिधानात् । तदाह दॆवल:- यां तिथिं समसुप्राप्य उदयं याति भास्करण सा तिथि स्सकला जॆय स्नानदान जपादिष्विति, विष्णुधर्मॊत्तरॆपि उदयन्नॆव सवितायां तिथिं समुपद्यतॆ। सा तिथिस्सकलाजॆया दानाध्ययनकर्मस्विति। कण्वापि उपवास व्रतादीनां घटिकैकापि या भवॆत्! उदयॆ सा तिथिब्रीया विपरीता तु पैतृक इति) अतश्चाल्फाया मप्युदयकाल व्यापिन्यां चतुर्दश्यां पूर्वॊपक्रांतमनंतव्रतमुपक्रम्य पूर्णिमाभाग ऎव सर्वं कुर्यात् । नूतनानंतव्रत मप्यखंडतिदौ प्रातरॆवॊपक्रम्य कुर्यात् । न मध्याह्नॆ! तस्य दैवकृत्यानर्हत्वात्! मध्याह्नव्यापॆ स्सीमामात्र मित्यलमति प्रपंचॆन! इत्यनंतचतुर्दशी निर्णयः! आश्वयुज कृष्ण चतुर्दशी
आश्वयुज कृष्णचतुर्दशी प्रॆतचतुर्दशीत्युच्यतॆ। तदुक्तं लिंगपुराणॆ- माषपत्रस्य शासन भुक्त्वा तस्मिन् दिनॆ नरः प्रॆताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यत इति! अतैव यमतर्पणं कार्यं!
247.
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता तदाह वृद्धमनुः - दीपॊत्सव चतुर्दश्यां कार्यं च यमतर्पणमिति। तच्च तर्पणं चतुर्ध्यंतै र्यमनामभिः कुर्यात् । अपामार्गस्य पत्राणि भ्रामयॆ च्छिरसॊपरि। ततश्च तर्पणं कार्यं धर्मराजस्य नामभिरिति! ब्रह्मपुराणात्- धर्मराजॊ यमः! तानि च नामानि चतुर्यंतानि मनुना दर्शितानि! यमाय धर्मराजाय मृत्यवॆ चांतकाय च वैवस्वताय कालाय सर्वभूतक्षयाय च औदुंबराय दध्नाय नीलाय परमॆष्टिनॆ वृकॊदरायचित्राय चित्रगुप्ताय वैनम इति! यमाय नमः! यमं तर्पयामि॥ धर्मराजाय नमः। धर्मराजं तर्पयामीलि प्रयॊगॊपि जॆयः। तत्र नियम स्स्कांदॆ दर्शितः/ दक्षिणाभिमुखॊ भूत्वा तिलैस्सव्यं समाहितः! दैवतीर्दॆन दॆवत्वात्तिलैः
प्रॆताधिपॊ यत इति! स्मृत्यंतरॆपि- यज्ञॊपवीतिना कार्यं प्राचीनावीति नाथवा दॆवत्वं च पितृत्वं चयम स्यास्ति द्विरूपतॆति। इदं जीवति तृकॆणापि कार्यं! जीवल्पितापि कुर्वीत तर्पणं यमभीष्मयॊरिति पाद्मवचनात्! लिंगपुराणॆ त्वन्यॊ विशॆष उक्तः। ततः प्रॆतचतुश्यां भॊजयित्वा तपॊधनास् शैवान्निप्रां • स्त्वथ वरान् शिवलॊकॆ महीयतॆ! दानं दत्वा तु तॆभ्यश्च यमलॊकं न गच्छतीति/ अन्यच्च नक्तं
प्रॆतचतुर्दश्यां यः कुर्याच्छिवतुष्टयॆ! न तत्र तुशतॆनापि प्राप्यतॆ पुण्यमीदृशं! कुमारी र्वटुकान् पूज्य तथा शैवां स्तपॊधनान्। राजसूयफलं तॆन प्राप्यतॆ नात्र संशय इति॥ दीपदानं
भविष्यॊत्तरॆ दीपदानमुक्तं - नक्तं प्रॆत चतुर्दश्यां दीपान् दद्यान्मनॊरमान्’ ब्रह्म विष्णु शिवादीनां भवनॆषु मरॆषु च1 मंदुरासु विविक्तासु हस्ति शालासुचैव हीलि! मंदुरासु अश्वशालासु॥ वाजिशाला तु मंदुरॆति नैघंटिकात् ! ब्रह्मपुराणॆति- अमावास्या चतुर्दश्यॊः प्रदॊषॆ दीपदानतः! यममार्गांधकारॆभ्यॊ मुच्यतॆ कार्तिकॆ नर इति! अत्र कार्तीकग्रहणं तच्छुक्ष प्रतिपद्यपि दीपदानं कर्तव्यमिति वक्तुं शक्यं। न तु कार्तिकॆ मासि तत्कृष्ण पक्षगत चतुर्दश्यमावास्ययॊरॆव दीपदानं. " कार्यमित्यॆतत्परं! तथासति पूर्वॊक्त वचनजातविरॊधात्! यद्वा कार्तिक इति पौर्णमास्यंत
मासाभिप्रायॆण वा इति प्रॆतचतुर्दशी निर्णयः॥ नरकचतुर्दशी निर्णयः
अथ नरकचतुर्दशी निर्णीयतॆ। सा चंद्रॊदय व्यापिनी ग्राह्य, तदुक्तं स्मृत्यंतरॆ- विधूदयॆ त्रयॊदश्यां भवॆद्यदि चतुर्दशी! नारकीति च सा प्रॊक्ता याश्विन स्यासितॆ बुदैरिति! आश्विनमासस्य " कृष्णपक्षॆ चतुर्दश्यां चंद्रॊदयॆ चतुर्दशी वर्ततॆ। सा नारकी नरकासुरसंबंधिनीति प्रॊक्ता, तस्याः नरकासुरसंहार तिथित्वात्! अत ऎव स्कांदॆ धर्मखंडॆ पूर्वभागॆ भगवंतं प्रति वरयाछ्नारूपॆण नरकासुरॆणॊक्तं! यस्मिन्नहनि मां हंतु मुद्युक्रसि जनार्दन तदॆव पर्वकालस्तु सर्वॆषां नरकापहः । अस्मिन्नभ्यंगकरणान्नरकॊ मास्तु दॆहिनां!
रात्रा विभवसारॆण तैलॆन सहबंधुभिः भक्यैर्फॊज्यॆश्च
248
कालनिर्णयचंद्रिका लॆह्यैश्च चॊष्यैश्चैव प्रभॊजनं! स्वगृहॆ परगॆहॆ वा कर्तव्यं बंधुभिस्सह, गंधैः पुष्पैश्च धूपै श्च तांबूलैर्भूषणांतरैः। लॊकाना मुपकाराय वर ऎष प्रदीयतां! श्रीभगवानुवाच - आश्विनस्यासितॆपक्षॆ चतुर्धश्यामिनॊदयॆ! स्नातव्यं तिलतै लॆन नरै र्नरकभीरुभिरिति/ इनश्चंद्रः! ब्रह्मपुराणॆपि- आश्वयुक्कष्णपक्षस्य चतुर्दश्यां विधूदयॆ! कर्तव्यं मंगळस्नानं नरैर्नरकभीरुभिरिति! भविष्यॊत्तरॆपि- त्रयॊदशी युतायां च चतुर्दश्यामिषासितॆ। विधूदयॆ नरस्स्नाया न्नरकं नैव पश्यतीति। इष आश्वयुजः! असितः कृष्णपक्षं! विधूदयॆ चंद्रॊदयॆ! दिनद्वयॆ चंद्रॊदयॆ चतुर्दशी व्याप्ता पूर्वतैवाभ्यंगं कुर्यात् । तदुक्तं स्मृत्यंतरॆ- पूर्वविद्ध चतुर्दश्यामाश्विनस्य सितॆतरॆ! पक्षॆ प्रत्यूषसमयॆ स्नानं कुर्यात्र यत्नत इति! स्कांदॆपि - त्रयॊदशीयुता यत्र इषासित चतुर्दशी
तैलाभ्यंगं च कर्तव्यं त्यजॆ त्परसमन्वितामिति दिनद्वयॆ चतुर्दश्या श्चंद्रॊदय व्याप्त्यभावॆ परैव। रात्रॆश्चतुर्धयामव्यापिनी ग्राह्या अत ऎव सर्वज्ञ नारायण कृष्णपक्ष चतुश्या माश्विनॆर्कॊदयात्पुरा
यामिन्याः पश्चिमॆ यामॆ तैलाभ्यंगॊ विशिष्यत इति! यामिनी रात्रि: अत्र तैलाभ्यंगॊ नित्य:: अकरणॆ प्रत्यवाय दर्शनात्! वत्सरादौ वसंतादौ बलिराज्यॆतथैवच। तैलाभ्यंग मकुर्वाणॊ नरकं प्रतिपद्यत इति! बलिराज्य माश्वयुज कृष्ण चतुर्दश्यादिदिनत्रयं! अत ऎवॊक्तं स्कांदॆ- दिनत्रयं बलॆर्डत्तं राज्यं भगवता भुवि यस्तत्रॊषसिन स्नायात्संहरॆ त्सुकृतं बलिरिति! स्कांदॆ धर्मखंडॆदि अनिमित्तॊ न यस्स्नाया दरिद्रॊ नरका दृयं! तैलाभावॆतु संस्पर्श स्तदभावॆ तु दर्शनं! तदभावॆ हरिकथा सर्वपापैः प्रमुच्यत इति। नरकचतुर्दशी निर्णय:॥
अतैव प्रसंगाद्दीपावळी निर्णयः कथ्यतॆ चतुर्दश्यादिदिनत्रयस्यापि दीपावळी संज्ञत्वात् तदुक्तं महाभारतॆ- दीपावळीति संज्ञा स्याद्भूतादि त्रिदिनं क्रमात्! द्विजातिभ्यॊ भवॆद्दत्तं सर्वं तत्राक्षयं नृपॆति! भूतश्चतुर्दशी! मत्स्यपुराणॆ- त्वन्यथा दीपावळि संज्ञाभिहिता। दीपैर्नीराजनादत्र सैषा दीपावळी स्मृतॆति। ऎतद्दिनत्रयमध्यॆ अन्यतमदिवसॆ यदा स्वातीयुतश्चंद्रॊ भवति तदा दीपावळी प्रयुक्त तैलाभ्यंगस्नानं कुर्यात् ! तत्र नारद:- इषासितचतुर्दश्यामिंदु क्षयदिनॆपि वा) ऊर्जादौ स्वातिसंयुक्तॆ तदा दीपावळीभवॆदिति, इष आश्वयुजः। असितः कृष्णपक्ष! इंदुक्षयदिनमावास्या, ऊर्जादि: कार्तिकशुक्लप्रतिपत्! आश्वयुज कृष्णचतुर्दश्या ममायां कार्तिक शुक्लप्रतिपद वा चंद्रॊस्वातीनक्षत्र संयुतॆ सति दीपावळीस्नानं कुर्यात् स्मृत्यंतरॆपि- इषॆ यातॆ च कार्तिक्यां स्वातीयुकॆ निशाकरॆ! तदा दीपावळि स्नानं तैलाभ्यंगं शुभावहमिति! कार्तिक्यां कार्तीकशुक्लॆ प्रतिपदीत्यर्थः। अयं च स्वातीयॊगॊ रात्रॆ श्चतुर्धयामव्यापी ग्राह्य:1 तदुक्तं स्कंदपुराणॆ- इषॆ भूतॆंदुनडॆ वा कार्तिकॆ प्रथमॆदिनॆ रात्रा चतुर्धयामॆतु स्वातीयुकॆ निशाकरॆ! तदा दीपावळीस्नानं तैलाभ्यंगं शुभावहमिति! स्मृत्यंतरॆपि- चतुर्ध प्रहरॆ रात्रि स्वातीयुक्तॆ निशाकरॆ! तदा दीपावळीस्नानं रॊगघ्नं कीर्तिवर्धनमिति! ज्यॊतिर्निबंधॊपि - रात्रॆ तुरीययामॆ तु स्वातीयुक्तॆ निशाकरॆ! तदा दीपावळी नाम सर्वभॊगसुखावहॆति!
249
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता दिनद्वयॆ स्वात्याश्चतुर्ध यामव्याप्ता पूर्वतैवाभ्यंगं कुर्यात् । तदुर्तं विष्णुधर्मॊत्तरॆ- यामॆ तुरीयॆ निशिशीतरश्मा दिनद्वयॆ व्यापिनि मारुतरॆ! अभ्यंगवस्त्राभरणादि कुर्यात्सूर्यॊदयॆ यत्र - तिथो तदस्त्रीति! तुरीयॊ यामश्चतुर्धयामः। शीतरश्मिश्चंद्रः1 मारुतरं स्वातीनक्षत्रं! नारदॊपि
प्राप्ता दिनद्वयॆ स्वात्या रात्रा यामॆ तुरीयकॆ अमायां वा चतुर्दश्यां कार्तिकॆ प्रधमॆ दिनॆ कळानिधॆ स्समायॊगॆ लक्ष्मी प्रीतिकराय वै! तैलाभ्यंगं च कर्तव्यं यस्मिन् सूर्यॊदयॆ भवॆदिति! कळानिधि: चंद्र:1 दिनद्वयचतुर्धयामॆ स्वातीयॊगस्य तुल्यत्वॆसि स्वात्मादौ स्नानस्याति प्राशस्त्या त्पूर्वतैव कार्यमित्यभिप्राय! अत ऎवॊकं भविष्यत्पुराणॆ- स्वात्यादा वुत्तमं स्नानं स्वातीमध्यॆतु मध्यमं! स्वात्यंत घटिकास्नानं वर्षनीयं शुभार्धनॆति! वसिष्णॊपि- स्वात्यादौ मंगळस्नानं सर्वदा मंगळप्रदं! मध्यॆतु मध्यम फलमंतॆ स्या दशुभं सदॆति। इयमॆवाभिप्राय मभिप्रॆत्य स्मृत्यंतरॆप्यक्तं! उदयात्र्पाक्षिघटिका स्वात्यादौ संयुता यदि. तदा दीपावळीस्नानं भागीरथ्याव गाहनमिति! माधवीयॆपि- अरुणॊदयवॆळायां स्वात्यादा विंदुसंयुतॆ! तदा दीपावळीस्नानमुत्तमं प्राहुरुत्तमा इति! उभयत्र स्वातॆश्च तुरीय यामव्याप्त्यभावॆ पूर्वॆद्युरॆवॊदयादूर्ध्वं स्नानं कार्यं! तदाह गाध्याः - निशांतॆ स्वातिसंयुक्तॆ न किंचिदुदयात्परं! तदा दीपावळीस्नानं प्रातरॆव शुभप्रदमिति! यदा उभयॆद्युरपि निशांतॆ चतुर्धयामॆ स्वात्या न संयुतॆ त्युदयात्परं स्वातॆरवश्यं भावित्वात 3व दीपावळीस्नानं कुर्यादित्यर्ध:! ज्यॊतिर्निबंधॆपि- दीपावळ्य निशि
हिमकरॆ स्वातियुकॆ तृतीयॆयामॆ त्वायुश्शिय मपि यशः पुत्रलाभं तनॊति! तैलस्नानं सहहितजनैः कुर्वतामह्नि तावल्लक्ष्मी हानिं चिरमपयशः पुत्रनाशं करॊतीति! अत्रयॊयं दिवान्नाननिषॆधः!
स रात्रॆश्चतुर्ध प्रहरॆ स्वातीसत्वॆ तदतिक्रम्य दिवाभागॆन स्नायादित्यॆतद्विषयः! अत ऎव स्मृत्यंतरॆ दीपावळ्यं चतुर्दश्यां मंगळस्नानमाचरॆत्! दिवैव स्वातियुक्तायां रात्रा यदि न विद्यत इति! कालादर्शॆत्वन्यॊ विशॆष उक्तः प्रत्यूष आश्वयुग्धर्शॆ कृताभ्यंगादि मंगळः, भक्त्या संपूजयॆ लक्ष्मी मलक्ष्मी विनिवृत्तय इति! आश्वयुजामावास्यायां प्रत्यूषॆ उषःकालॆ कृताभ्यंगादि मंगळस्सन् भक्त्या लक्ष्मीं दरिद्रनाशाय पूजयॆत्! ऎवं कृतॆ अलक्ष्मीनिवृत्ति र्भवति! आदिशब्दात्पंचत्वगुदकस्नान नीराजनादीनां परिग्रहः! तदुर्तं पुष्कर पुराणॆ- स्वातीस्थितॆ रवा विंदुर्यदि वा स्वातिगॊ भवॆत् । पंचत्वगुदकै स्स्नाया त्कृताभ्यंगविधिं नरः। नीराजितॊ महालक्ष्मी मर्चयन् श्रियमश्नुत इति! अत्र स्वातीस्थितॆ रवाविति प्राय उपचारः। आश्वयुग्दर्श इत्यत्र दर्शशब्दः प्रत्यूषॆ स्वातियुक्त तिथ्युप लक्षकः तदुक्तं ब्रह्मपुराणॆ- ऊर्दॆ शुक्लद्वितीयादितिथिषु स्वातियुक्छशी मानवॊ मंगळस्नायी
नैव लक्ष्यावियुज्यत इति! यदा चतुर्दश्यादि दिनत्रयॆ स्वातीयॊगॊ न लभ्यतॆ तदा स्वातीयॊगं विनापि प्रतिपदि मंगळस्नानं कार्यमॆव, तदुक्तं स्कांदॆ- न लभ्यतॆ स्वातियॊगॊ भूतादित्रितयॆ यदा! तदा दीपावळी स्नानं प्रतिपद्युत्तमं जगुरिति! यदा चतुर्दश्याममायां वा स्वातियॊगॊ
सराव्यूं चतुरु उकु प्रत्यूषा मावास्याया लक्ष्मी निवृत्ति रु
लक्षकु तदुर रवानिकि प्राय उपचारं नरः नीराजितॊ महाल
250
कालनिर्णयचंद्रिका तत्र स्नानं कार्यमॆव प्रतिपदि तु स्वातियॊगं विनापि स्नानमावश्यकमॆव, तदुक्तं स्मृत्यंतरॆ स्वातियॊगॊ न यॊगॊ वा ऊर्जादौ स्नानमुत्तमं! स्वातियॊगं प्रशंसंति तत्पूर्वदिवसद्वय इति! गार्यॊपि- यस्मिन् कालॆ कार्तिकादौ स्वातीयॊगॊ न लभ्यतॆ। तस्मिन्नॆवदिनॆ प्रॊक्तं मंगळस्नान मुत्तममिति। अपरॊ विशॆष स्मृत्यंतरॆ दर्शित:1 यस्मिन् दिनॆ भवॆत्स्वाती तस्मिन्नॆव तु वैदिनॆ स्वातीप्रयुक्त मभ्यंगं कर्तव्यं शुभकांक्षिभिरिति। स्वातीप्रयुक्ताभ्यंगा करणॆ दॊषॊपि तळैव दर्शितः। अभ्यंगं यॆ न कुर्वंति स्नानं स्वातीनिमित्तकं! न मांगळ्यं भवॆतॆषां यावत्स्याद्वत्सरं परमिति! अत्र नारार्कवारॆ न च संक्रमॆ च न वैदृतौ न व्यतिपातयॊगॆ न पक्षमध्यॆ न च विष्टिषज्यॊरभ्यंग इष्टा न च पर्वसूक्त इत्यादि शास्रक्रवारादि निषॆधॊ न भवति! तदुर्तं कश्यप संहितायां - इंदुक्षयॆर्क संक्रांतौ व्यतीपातॆ दिनक्षयॆ! कुर्याद्दीपावळीस्नानं शशांकॆ स्वातिसंयुत इति) स्मृत्यंतरॆपि
भौमार्कगुरुवारॆषु संक्रांतौ भूतपर्वण्: तैलाभ्यंगकृतस्नानं दीपावळ्यं न दॊषदमिति! पुलस्त्यॊपि- आरार्क भृगुसंक्रांति व्यतीपातादिसंभवः।
दॊषॊ न विद्यतॆभ्यंगॆ भूतादि त्रितयॆ इष इति! अर्कॊभौमवारः। अर्कॊ रविवारः! भृगुश्शुक्रवारः, नारदॊपि- व्यतीपातॆपि संक्रांताविंदु क्षयदिनॆपिवा! तदा दीपावळस्नानं न दॊष स्स्वातिसंयुतं! पुनस्स्नानं न कर्तव्यं संक्रांतिग्रहणं विना! पूर्वमॆव प्रशंसंति स्नानं नैमित्तिकं विनॆति। अत्र व्यतीपात ग्रहणं वैधृतॆ रॆवॊपलक्षणं। अत्र व्यतीपात स्यासंभवात्! व्यतीपात ऎव वैधृतिरिति ज्यॊतिश्शाश्रॆभिधानाच्च, तदुक्तं! व्यतीपातॆन च समा वैधृति स्सर्वकर्मसु नामभॆदॆनैष ऎव व्यतीपातॊ हि वैधृतिरिति! अत्र विशॆषॊ भविष्यॆ, तैलॆ लक्ष्मीर्निवसति जलॆ सर्वत्रजाह्नवी दीपावळ्यं चतुर्दश्यां तैलदानं करॊति यः! सर्वरॊगविनिर्मुक्त शियं प्राप्नॊति मानवः। तुलासंस्लॆ सहस्रांशौ प्रदॊषॆ भूतदर्शयॊः दीपावळ्यां दीपदानं दॆवतानां महॊत्सवं! यः करॊति महाभॊगी तॆजस्वी जायतॆ धृवमिति। ऎतच्च दीपदानं प्रदॊषॆ कार्यं! तथा च भविष्यॊत्तरॆ- ततः प्रदॊषसमयॆ दीपान् दद्याच्च कार्तिकॆ। ब्रह्मविष्णुशिवादीनां भवनॆषु वनॆषु च। ज्यॊतिश्शास्ट्रॆलि- तुलासंसॆ सहस्रांशौ प्रदॊषॆ भूतदर्शयॊः। उल्काहस्ता नरा? कुर्युः पितृणां मार्गदर्शनमिति! उभयॆद्युः प्रदॊषव्याप्तॊ परैव ग्राह्य, यतस्तत्रैवॊक्तं! दंडैक रजनीयॊगॆ दर्शस्स्यात्तुपरॆहनि! तदा विहाय पूर्वॆद्युः परॆह्नि सुखरात्रिकॆति! उल्काहस्ता: नरा! कुर्युः पितृणां मार्गदर्शनमित्यत्र कॆ पितर इत्यपॆक्षाया मिद मनुसंधॆयं! कन्यागतॆ सवितरिपितरॊ
यांति वै सुतान्! शून्या प्रॆतपुरी सर्वा यावद्वृश्चिकदर्शनं! ततॊ वृश्चिकसंप्राप्ति निराशाः पितरॊ गताः। पुन स्स्वभवनं यांति शापं दत्वा सुदारुणमित्यादि पुरतषण्णवति श्राद्धप्रकरणांतः पाति महालय प्रकरणॊदाहृत वचनानुसारॆण कन्यागतॆ रनौ भाद्रपदापरपक्षॆ पुत्रादिभिः
क्रियमाणमहालय श्राद्धार्थ मागत्य वृश्चिकसंक्रांति प्रवॆशपर्यंतं संस्थिताः स्वपित्रादय स्तॆषां पुनस्स्वलॊकं प्रतिगच्छता माश्विनकृष्ण चतुर्दश्यां दर्शॆ चजनास्सर्वॆ उल्काहस्ताः मार्गदर्शनं कुर्यु:
-
251
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता तदूर्ध्वं कार्तिकमासस्य प्रवृतत्वात्! तस्य च वृश्चिकसंक्रांति संबंधित्वाच्चॆति! प्रतिपदि प्रातरभ्यंग स्नानं कृत्वा सायंकालॆ मंगळमालिका कार्यॆत्युक्तं! स्मृत्यंतरॆ- नंदार मुदयॆभ्यंगं कृत्वा नीराजनं ततः! सायंकालॆपि कर्तव्या स्त्रीभिर्मंगळमालिकॆति! इयं च प्रतिपद्वितीयायुता
ग्राह्या! तथा च भविष्यॊत्तरॆ- नारी नीराजनं प्रातः प्रतिपदटि काद्वयं! तस्यां नीराजनं कार्यं सायं मंगळमालिकॆति। दॆवलॊपि - प्रातर्वा यदि लभ्यॆत प्रतिपद्दटिका शुभा। द्वितीयायां तधा कुर्या त्सायं मंगळमालिकामिति। वृद्धमनुरपि - मुहूर्तमपि वर्त्त प्रतिपत्कार्तिकॆ सिता। उत्सवादिककृत्यॆषु कर्तव्या शुभकांक्षिभिरिति! गार्यॊपि- अध चॆत्रतिपत्स्वल्प भवॆद्यदिपरॆहनि द्वितीयारं तदा कार्या सायं मंगळमालिकॆति। दॆवी पुराणॆतु दर्शविधायां प्रतिपदि मंगळमालिका न कार्यॆत्यभिहितं! कार्तिकॆ शुक्लपक्षादावमावास्या घटीद्वयं। दॆशभंगभयान्नेव कुर्यान्मंगळमालिका
मिति! स्मृत्यंतरॆतु दॊषॊ दर्शितः! मुहूर्तं वर्ततॆ दर्ळॊ मांगल्यं तद्दिनॆ भवॆत्! वित्तापत्यकळत्रादि तत्सर्वं नश्यति धृवमिति/ यदि प्रतिपद्दर्शविधा सती परॆद्युः क्षयवशादुदया दर्वा गॆव समाप्यतॆ तदा दर्शविद्दां पूर्वैव ग्राह्यॆत्युक्तं! दॆवलॆन - प्रतिपत्स्वल्प मल्पापि यदि न स्यात्परॆहनि! पूर्वविद्दा तदा कार्या, सायं मंगळमालिकॆति। अस्यामॆव प्रतिपदि गॊपूजनं बलुनीदीत्सवं च कार्यमित्युक्तं प्राक्पतिपन्निद्दियॆ! अन्यॊपि विशॆषस्तत्व द्रष्टव्य इति संक्षॆपः। इति कालनिर्णयचंद्रिकायां नरकचतुर्दशि दीपावळ्यादि निर्णयः। कार्तिकशुक्ल चतुर्दशि
कार्तिकशुक्ल चतुर्दशी पाषाणचतुर्दशीत्युच्यतॆ। तदुर्तं दॆवी पुराणॆ- वृश्चिकॆ शुक्लपक्षॆ च या पाषाणचतुर्दशी तस्यामाराधयॆदौरीं नक्तं पाषाण भक्षकः! ऐश्वर्य सौख्यसौभाग्यरूपाणि प्राप्नुयान्नर इति। वृश्चिकॆ कार्तिकॆमासॆ- कालादर्शॆपि - ऊर्डॆ चतुर्दशि शुक्ला स्यात्पाषाणचतुर्दशी। तत्र गौरीं समभ्यर्श्य निशि पाषाणभक्षक:। रूपं सौभाग्यमैश्वर्यं सौख्यं च लभतॆ नर इति। इति पाषाणचतुर्दशी। चित्राचतुर्दशी
अस्मिन्नॆव मासॆ कृष्णचतुर्दशी भौमवारयुक्ता चित्राचतुर्दशीत्युच्यतॆ। तदुक्तं कालादर्शॆ ऊC चतुर्दशी कृष्णा भौमवारॆण संयुता! चित्राख्या तत्र संपूज्य शिवं शिवपुरं प्रजॆदिति! पुष्करपुराणॆपि - कार्तिकॆ भौमवारॆण चित्रा कृष्णचतुर्दशी तस्यां भूतॆशमभ्यर्छ गच्चॆच्चिवपुरं नर इति। इति कार्तिकशुक्ल चतुर्दशी ॥ माघकृष्ण चतुर्दशि
माघकृष्णचतुर्दशी आरटंत्याख्या तत्र कृत्यं ब्रह्मपुराणॆभिहितं! माघकृष्ण चतुर्दश्यां विष्णॊरॆहान्मरीचयः। निश्चॆरुस्तिलकाकारा शृतशॊथ सहस्रशः अनर्काभ्युदितॆ कालॆ सत्सु तारांशुकॆष्वपि!
252
कालनिर्णयचंद्रिका राज्ञा च तत्र संपूज्यॊ यमः प्रळयभास्करः। सर्वांगसंधिसंभूता स्सद्यॊ विष्णॊश्च तत्र वै
अरुणॊदय वॆळाया मारटं त्यपि नित्यश:1 नियुका विष्णुना सर्वा: कस्य पापं पुनीमहॆ! निमित्तं पंचतारॆयं तंत्रं प्रॊक्तं यतॊ भुवि, तदा सापि निशा ड्रैया तारा रात्रि स्सुदारुणा। तत्रॊपॊष्य त्रयॊदश्यां संप्राप्ती तु निशाक्षयॆ! स्नात्वा पूज्यॊ जगद्भक्ता हरि: पूज्याश्च तारकाः! यमॊ नद्यश्च तीर्थानि दॆवताः पितरस्तथा। नैवॆद्यैर्विविधाकारैः कृसरॆण तु भूरिणा! वह्निः पूज्यश्च भगवान् घृतान्नेस्तिल तंडुलैः/ नमः प्रणवसंयुक्तान् स तिलां श्च जलांजलीन् यमाय सप्त विधिवद्धर्म राजाय सप्तच, मृत्यवॆ सप्तदॆयाश्च तथा सप्तांतकायच! वैवस्वताय सप्तान्या स्सप्तकालाय चैवहि॥ सप्तदॆयाश्च विधिवत्सर्व प्रहरणाय च! कृसरं भॊजनीयाश्च ब्राह्मणास्तदनंतरं! श्राद्धं कृत्वा पितृभ्यश्च विमुक्त स्सर्व पातकैः। ततॊपि भॊज्यं बंधुभ्यः कृसरं भॊजयॆ त्स्वयमिति! स्कांदॆ तु
कॆवलयमतर्पणमॆवॊक्तं! अनर्काभ्युदितॆ कालॆ माघकृष्ण चतुर्दशी स्नातस्संतर्य तु यमं सर्वपापैः प्रमुच्यत इति! इत्यारटंती चतुर्दशी॥ शिवरात्रि निर्णयः
अथ शिवरात्रि निर्णीयतॆ। तत्र स्कंदपुराणं - माघमास्यसितॆपक्षॆ विद्यतॆ या चतुर्दशी तद्रात्रि श्शिवरात्रि स्स्यात्सर्वपुण्यशुभावहॆति! अवंतिखंडॆ- माघफाल्गुण यॊर्मध्यॆ असिता या चतुर्दशी! शिवरात्रिस्तु सा ख्याता सर्वपाप निषूदनीति! शिवरह स्यॆपि- यत्पृच्छत्य दॆवरॆ माघकृष्ण चतुर्दशी! शिवरात्रि समाख्याता प्रियॆयं त्रिपुरद्विष इलि। तच्च शिवरात्रि व्रतमकरणॆ प्रत्यवायवी प्सानित्यनिश्चलशब्ददर्शनात्करणॆ फलातिशयदर्शनाच्चेकादशी जयंतीव न्नित्यं काम्यं चॆति द्वैविध्य मापद्यतॆ। तत्राकरणॆ प्रत्यवाय स्कुंदपुराणॆ दर्शितः1 परात्परतरं नास्ति शिवरात्रि: परात्परं! न पूजयति भक्त्यॆशं रुद्रं त्रिभुवनॆश्वरं! जंतु जन्मसहसॆण भ्रमतॆ नात्र संशय इति/ वीप्सापि तळैव दर्शिता! वर्षवर्णॆ महादॆवि नरॊ नारी पतिव्रता! शिवरात्रॊ महादॆवं कामं भक्त्या प्रपूजयॆदिति! नित्यनिश्चलशभै तळैव दर्शि’! माघकृष्णचतुर्दश्यां यश्शिवं संचितव्रतः! मुमुक्षुः पूजयॆन्नित्यं सलभॆ दीप्सितं फलं। अर्णवॊ यदि वा शुष्यॆत् क्षीयतॆ हिमवानपि, मॆरुमंदरलंकाश्च श्रीशैलॊ विंध्य ऎव च चलंत्यॆतॆ कदाचिद्वै निश्चलं हि शिवव्रतमिति! ऎवमकरणी प्रत्यवायवीप्पा नित्यनिश्चलशद्दे श्चतुर्फिर्नित्यता सिद्धां काम्यविषयॆ तु स्कांदॆ- शिवं संपूजयित्वा यॊ जागर्ति च चतुर्दशीं। मातुः पयॊधररसं न पिबॆत्स कदाचन! यदीच्छॆत्त्वक्षयान् भॊगान् दॆवि दॆवमनॊरमान्’ आगमॊक्त विधिं कृत्वा प्राप्नॊति परमंपदं! मम भक्तस्तु भॊदॆवि शिवरात्रि मुपॊषकः गतित्व मक्षयं दिव्यमक्षयाशिवनाशनं! सर्वान् भुक्त्वा महाभॊगान् ततस्स्वर्ड् प्रजायत इति। ईशानसंहितायां वर्षसंख्याभिधीयतॆ। ऎवमॆतद्र्वतं कुर्यात्पति संवत्सरं प्रती द्वादशाब्दिकमॆतच्च चतुर्विंशाब्दिकं तु वा! सर्वान्कामान वाप्नॊति प्रॆत्यचॆह च मानव इति! ऎवं फलातिशय दर्शनाच्च काम्यत्वं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
253 सिद्धं! अतॊस्य शिवरात्रि व्रतस्य नित्यकाम्यरूपत्वात्सर्वॆषां वर्णाना मप्यधिकारित्वं! तदुक्तमीशान संहितायां - शिवरात्रितं नाम सर्वपाप प्रणाशनं। आचंडालं मनुष्याणां भुक्तिमुक्ति प्रदायकमिति! स्मृत्यंतरॆपि- लिंगार्चनं रुद्रजपं व्रतं शिवदिनत्रयॆ! वाराणस्यांच मरणं मुक्तिरॆषा चतुर्विधॆति! शिवदिनत्रयं अष्टम्यॆकादशी चतुर्दश्यः। तदुक्तं वह्निपुराणॆ- अष्टम्यां च चतुर्दश्या मॆकादश्यां शिवस्य चॆति! स्कांदॆपि - ऎकादश्यष्टमी चैव पक्षयॊश्च चतुर्दशी शिवस्य तिथयः
प्रॊक्ता मुनिभिश्शानकादिभिरिति! पक्षयॊरिति पदं सर्वत्रान्वॆति तत्राधिकारिनियमास्कुंदपुराणॆ दर्शिता:। माघमासॆ तु कृष्णायां फाल्गुनादौ चतुर्दशी साच पुण्यतिथि ब्लॆ सर्वपातकनाशनी अहिंसा सत्यमधॊ ब्रह्मचर्यं दयाक्षमा शांतात्माक्रॊधहीनश्च तपस्वी ह्यनसूयकः। तस्मै दॆयमिदं दॆवि गुरुपादानुगॊ यदि। अन्यस्मै यॊ ददातीदं नतु वै नरकं व्रजॆत्! तच्च शिवरात्रि व्रतमुपवास जागरणपूजाभॆदॆन त्रिविधं! तदुक्तं नागरखंडॆ- उपवासप्रभावॆन बलादपि चजागरात्! शिवरात्री तथा तस्य लिंगस्यापि प्रपूजया! अक्षयान् लभतॆ लॊकान् शिवसायुज्यमाप्नुया दिति! पद्मपुराणॆपि - माघफाल्गुनयॊर्मध्यॆ कृष्णपक्षॆ चतुर्दशी । शिवरात्रिरिति जॆय सर्वपापापहारिणी! कृतॊपवासा यॆ चा स्यां शिवमर्चंति जाग्रतः बिल्वपत्रैश्चतुर्यामॆ यांति तॆ शिवतुल्यतामिति! सह्याद्रिखंडॆपि - स्वयं च लिंगमभ्यर्ब्य सॊपवास स्सजागरः: अजानन्नपि निष्पापॊ निषादॊ गणतां गत इति! अस्मिन्नर्दॆ पद्मपुराणॊक्तकथानुसंधॆया। तत्राप्यंकितनामकस्य कस्यचिल्लुब्धस्य यदृच्छा
प्रापॊपवास जागरणपूजा द्वारा मुक्तिकथनात् । पुराभूदंकितॊ नाम लुब्धक श्शाबरॆ पुरॆ प्रांतॆ दॆशस्य रौद्रात्मा स्वदारशिशुपॊषक इत्युपक्रम्य, पुनर्यत्नं करिष्यामि हंतु मॆव मृगा नहं! इत्यालॊच्य समीपस्थं ददर्शासौजलाशयं! प्रांतॆचास्य महाबिल्वं बदरीषंड मध्यगं! नूनमॆतं महाबिल्वं मूलं लक्ष्य तनुर्भवन्) मृगानत्र हरिष्यामि पानीयं पातु मागतान्/ इति कृत्वा मतिं व्याधॊ निश्चलॊ घॊरदर्शनः! पुनर्वनसमारंभस्तं बिल्वमभितॊ यय्, समासाद्य महाबिल्वं घनपल्लवशाभिनं। निरस्य कंटकांस्तत्र समावासं चकार सः1 बाणमॆकं समादाय शॆषानाधाय भूतलॆ! प्रह्वैकजानुरासीनस्त” तत्रैकमानसः! अनॆन च त्वविज्ञातमासीत्तत्र पुरातनं! श्रीकंठलिंग मव्यक्तं श्रीफलह्यापकंठतः। तत्र नक्तमवश्याय जलसंक्लिन्नमूर्धज:! अनिद्रॊ सौ निराहारॊ निश्चल शृंभुसन्निधौ बभंज बिल्वपत्राणि दृष्टिरॊधीनि यानि सः पतित्वा तानि यातानि शिवलिंगॊपहारतां!
स बुभुक्षासहॊ रात्रॊ जितनिद्रः पलाशया! निश्चलॊ बकवत्तस्रा वीक्षमाणा जलाशयं। तत्र रात्रि तमस्यंधी जागर्ति द्वितयं वनॆ। शिवस्त्रिलॊक्यदर्शि च लक्ष्यदर्शि च लुकः। शिवश्च शिवरात्रिश्च श्रीफलस्तत्र चांतिकॆ। भंजनं बिल्वपत्राणां पतनं लिंगमूर्धनि, व्याधस्याप्यामिषाभावादुपवासॊ प्यजायत!
रात्रॊ मृगवधश्शक्त्या जाग्रतश्शंभुसन्निधौ घटनं तत्र सर्वस्य सम्यग्जातमचिंतनं! काकस्यॊड्डीयमानस्य प्रातस्तालफलस्यचॆत्यादि। अत्र वा शब्द इवशब्दार्धवाची व्याधस्तु शक्रसंकाशॊ
254
कालनिर्णयचंद्रिका दिव्याभरणभूषितः! वायुवॆग विमानॆन वीजितश्चापुरॊगतैः। कैलासॆ नंदनॊद्यानॆ तथा सरसिमानसॆ लीलया विहरन्नित्यं गंधर्वैरुपगीयतॆ। विष्णॊरिंद्रस्य भानॊश्च तथान्यॆषां दि वोकसां! विमानमिच्छया तस्य : लॊकॆषु परिसर्पति। क्वचित्तशौ सहस्राणां वर्षाणामयुतं क्वचित्! दिव्यभॊगानसौ भुंजन् गणानां गणतां गत इति। स्कंदपुराणॊक्त कथांतरमप्यनुसंधॆयं! कृष्णपक्षॆ चतुर्दश्यां न किंचिन्मृगमाप्तवान्! अण्वापि प्राणयात्रार्धं क्षुधा संपीडितॊ वसदित्युपक्रम्य, धनुष्कॊट्याहता न्यग्र्य बिल्वपत्राणि यानि च1 पतितानि महाराज शंभॊ शिखरसि भूतलॆ! त व तस्था राजॆंद्र सर्वरात्र मतंद्रितः। रात्रिशॆषं स्थितॊ व्याधस्तब्ध दृष्टिरनामिषः। प्रभातॆ विमलॆ जातॆ दृष्ट्वा ततैव शंकरं बिल्वपत्रैरपश्रॆष्ठ कंदमूलै रपूपुजदिति। ऎवं शिवरात्रि व्रतस्यॊपवास जागरण पूजात्रयात्मकत्वं सिद्धं! तत्र यथॊकॆ शिवरात्रि व्रतॆ चतुर्दशीतिथि: निशीथव्यापिनी ग्राह्या, यद्यप्युदयास्त मयवॆध स्सामान्यॆन सर्वतिथिषु सर्वव्रतविषयं। तथापि सामान्याद्विशॆषस्य बलीयस्वा च्छिवरात्रिव्रतॆ विशॆषरूपयॊः प्रदॊषनिशीधवॆधयॊरॆव प्राशस्त्यं! तदुक्तमीशानसंहितायां उदयस्थाः क्वचिद्राह्याः क्वचिदस्तमयॆन्विताः/ प्रतिभिस्तिथयॊ यत्नाद्वर्जयित्वा त्विदं व्रतमिति! शिवरात्रि व्रतस्य निर्दॆशः। तं
प्रक्रम्यॊक्तत्वात्) तत्र प्रदॊष वॆळस्स्मृत्यंतरॆ दर्शितः! प्रदॊष व्यापिनी ग्राह्या शिवरात्रिचतुर्दशी रात्रा जागरणं यस्मात्तस्मात्तस्या मुपॊषणमिति! काळिका पुराणॆपि - आदित्यास्तमयॆ कालॆ अस्ति चॆद्या चतुर्दशी ! तद्रातिश्शिवरात्र्यॊख्या सा भवॆदुत्तमॊत्तमा इति! निशीथ वॆधॊ नारदीयसंहितायां ! अर्धरात्रयुता
यत्र माघकृष्णचतुर्दशी शिवरात्रि व्रतं तत्र सॊश्वमॆधफलं लभॆदिति! अतश्शिवरात्रिवतॆ निशीथ प्रदॊषयॊ रॆव प्राशस्त्यं! नतिथ्यंतरवदुदयास्तमय वॆधप्राशस्त्यं! तत्र निशीथवॆधॊ मुख्यकल्प 21 प्रदॊषवॆध स्वनुकल्प इति विवॆकः! अत्रापि कृष्णाष्टमीव निशीथव्याप्तश्चतुर्थाभॆदॊवतारणीयः पूर्वॆद्युरॆव निशीथव्याप्ति: न परॆद्युरिति प्रथमः। परॆद्युरॆव निशीथव्याप्तिर्न पूर्वॆद्युरितिद्वितीयः: उभयॆद्यु र्निशीथव्याप्तिरिति तृतीयः, उभयॆद्युर्निशीथव्याप्त्यभाव इति चतुर्धः। तत्राद्ययॊ रसंदॆहः मुख्यकालव्यापॆः। अर्धरात्रियुता यत्र माघकृष्णचतुर्दशी! शिवरात्रि व्रतं तत्र सॊश्वमॆधफलं लभॆदिति पूर्वॊक्त नारदीयसंहितावचनात्! लिंगपुराणॆपि - पूर्वॆद्युर्वा परॆद्युर्वा महानिः चतुर्दशी! तस्यामॆव व्रतं कार्यं मत्रसादार्थिभिर्नरैरिति! स्मृत्यंतरॆपि- भवॆद्यत्र त्रयॊदश्यां भूतव्याप्ता महानिशा शिवरात्रि व्रतं तत्र कुर्याज्ञागरणं तथा! ईशानसंहितायामपि माघकृष्णचतुर्दश्यामादिदॆवॊ महानिशि: शिवलिंगतयॊद्भूतः कॊटिसूर्य समप्रभः। तत्काल व्यापिनी ग्राह्या शिवरात्रि व्रतॆ तिथि:1 अर्धरात्रादथश्चर्ध्वं युक्ता यत्र चतुर्दशी! तत्तिथावॆवकुर्वीत शिवरात्रि व्रतं प्रती! अर्धरात्रा दथश्चर्यं युक्ता यत्र चतुर्दशी नैव तत्र व्रतं कुर्यादायुरारॊग्यहानिदा! व्याप्यार्धरात्रं यस्यां तु लभ्यतॆ सा चतुशी! तस्यामॆव व्रतं कार्यं मत्रसादार्धिभिर्नरै: पूर्वॆद्युर्वा परॆद्युर्वा महानिशि चतुर्दशी व्याप्ता सादृश्यतॆ यस्यां तस्यां! कुर्याद्र्वतं नरः1 लिंगाविर्भावकालॆतु व्याप्ता ग्राह्या
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
255
चतुर्दशी तदूर्वाणेन्विता भूता सा कार्या प्रतिभिस्सदा! ममप्रियकरी ह्यॆषा माघकृष्णचतुर्दशी! महानिशान्विता यत्र तत्र कुर्यादिदं व्रतमिति) तृतीयपक्षॆ परा ग्राह्या! तथा च स्मृत्यंतरॆ निशाद्वयॆ चतुर्दश्यां पूर्वा त्याज्या परा शुभॆलि! निशाद्वयॆ निशीथद्वयॆ चतुर्दश्यास्सत्वॆ परा
ग्राह्यत्यर्धः1 स्कांदॆपि - दिनद्वयॆ प्यर्धरात्रॆ वर्ततॆ या चतुर्दशी! तदा परैव कर्तव्या नलु पूर्वा कदाचनॆति। ननूभयत्र निशीथव्याप्त सुल्यत्वॆ पूर्वैव ग्राह्या, जयायॊगप्राशस्त्यात् दर्शयॊगस्य निषॆधाच्च! तत्र जयायॊगप्राशस्त्यं स्कंदपुराणॆभिहितं! कृष्णाष्टमी स्कंदषष्ठी शिवरात्री चतुर्दशी! ऎताः पूर्वयुता: कार्या स्तिथ्यंतॆ पारणं भवॆदिति! भृगुरपि - जन्माष्टमि जयंती च शिवरात्रि स्तथैव च पूर्वविद्दे कर्तव्या तिथिभांतॆ च पारणमिति! पद्मपुराणॆपि - श्रावणी दुर्गनवमी दुर्वाचैव हुताशनी पूर्वविद्देन कर्तव्या शिवरात्रिर्बलॆनमिति। श्रावणी श्रावण पौर्णमासी! दुर्गनवमी आश्वयुज शुक्लनवमी) दूर्वा दूर्वाष्टमी! हुताशनी फाल्गुन पौर्णमासी! ऎता: पूर्वविधा ग्राह्य: ब्रह्मवैवर्तीपि - रुद्रप्रतॆषु सर्वॆषु कर्तव्या संमुखा तिथि:1 अन्यॆषु व्रतकल्पॆषु खर्वयुक्ता मुपावसॆदिति, नागरखंडॆपि - माघफाल्गुनयॊर्मध्यॆ असिता या चतुर्दशी अनंगॆन समायुक्ता कर्तव्या सा सदा तिथिरिति! दर्शयॊग निषॆधॊपि स्कंदपुराणॆ दर्शितः! महतामपि पापानां दृष्टा वै निष्कृति: पुरा1 न दृष्टा कुर्वतां पुंसां कुहूयुक्तां तिथिं शिवामिति! अतॊ दर्शयॊगस्य निषॆधाज्ञयायॊग स्यातिप्राशस्त्या दुभयत्र निशीथव्याप्तिरित्यस्मिन् तृतीयपक्षॆ पूर्वैव ग्राह्यास्त्वितिचॆत् मैनं जयायॊगप्राशस्त्य विधायकानां दर्शयॊग निषॆधकानां च वचनानां पूर्वॆद्यु र्निशीथव्याप्त्यभावविषयत्वात्! अत उभयत्र निशीथव्याप्ता परैवॆति सिद्धं! उभयत्र निशीधव्याप्त्यभावॆ चतुर्ध पक्षॆपि परा ग्राह्या, तत्र प्रदॊषव्याप्ति रॆकस्यास्सद्भावात्! अत ऎव स्मृत्यंतरॆ- दिनद्वयॆ यदान स्या न्मध्यरात्रॆ चतुर्दशी तदा पूर्वां परित्यज्य कर्तव्या च नरै: परॆति। अनॆनैवाभिप्रायॆण स्मृत्यंतरॆप्युक्तं! माघासितॆ भूतदिनं कदाचिदु पैति यॊगं यदि पंचदश्या! जयाप्रयुक्तां नतु जातु कुर्या च्छिवस्यरात्रिं प्रियकृच्छिव स्यॆति! भूतदिनं चतुर्दशी) पंचदशी अमावास्या, जया त्रयॊदशी! कालज्ञदर्पणॆपि - कृष्णा चतुर्दशि माघॆ सायाह्नॆ दशनाडिका, शिवरात्रिरितिथॆया सैवॊपॊष्या महाफलॆति। अत्र सायाह्नॆतीतॆ सत्यस्तमया दधिनक्षत्र दर्शनात्परतॊ यदि दशघटिका चतुर्दशी वर्ततॆ तदा सा ग्राह्यॆत्यर्ध:! अत ऎवॊक्तं तत्रॊव नक्षत्रदर्शनादूर्ध्वं संप्राप्ति दशनाडिका सा तिथि श्शिवसंबंधा माघॆ कृष्ण चतुर्दशी! नक्षत्र दर्शनं चास्तमया दधिघटिकानंतरमॆव भवति! अतॊ नक्षत्रदर्शना दूर्वं संप्राप्ति दशनाडिकॆत्य त्रैकादशघटिका
स्संभवंति! ऎतच्च षड्रटिकाक्षयॆथैव संपद्यतॆ! यदा पूर्वॆद्युस्त्रयॊदशी पंचचत्वारिंशदटिका! तत्र सार्धाष्टाविंशदटिकात्मकॆ अहनि प्रमाणॆ विमुक्तॆ सत्यवशिष्टा सार्धदशघटिका ऎव चतुर्दशीक्षयः षड्जटि कात्मकॊ भवति! नन्वॆवं सति, प्रदॊष व्यापिनी ग्राह्या शिवरात्रिश्शिवप्रियैः/
रात्रि जागरणं यस्मात्तस्मा त्तस्या मुपॊषणमिति! स्कंद पुराणॆ प्रदॊषव्यापिनी ग्रह्यॆत्युक्तं! तॆन निशीधव्यापिनी
256
कालनिर्णयचंद्रिका ग्राह्यॆत्यॆतद्विधायकस्य पूर्वॊदाहृत नारदीयसंहितावाक्यजातस्य विरॊध स्स्यादितिचॆन्न अस्य वचनस्य पूर्वॆद्युरॆव प्रदॊष व्याप्ति विषयत्वात् । अस्मिन्नॆववचनॆ
रात्रि जागरणं यस्मादिति हॆतुवन्निगदितत्वात्तत्र जागरणं पूजा कर्मकालत्वॆ रात्रा विति विशिष्यतॆहि। तच्च परश्र प्रदॊषव्यापित्व मात्रॆ न संभवति।
रात्रा साकल्यॆन चतुर्दश्यभावात् । ऎतदॆवाभिप्र्यॆ तळैवाभिहितं! त्रयॊदशी यदा दॆवि दिनभुक्ति प्रमाणतः। जागरॆ शिवरात्रिस्स्यान्निशि पूर्णा चतुर्दशीति। दिनभुक्तिरस्तमयः। यदा त्रयॊदशी दिनभुक्ति प्रमाणॆन अस्तमयॆन सह समाप्यतॆ ततॊ निशि
रात्रॆ चतुर्दश्या स्संपूर्णत्वात्साव शिवरात्रिस्स्यात् शिवरात्रिव्रतॆ ग्राह्यॆत्यर्धः अत्रायमभिप्राय:! यदा नॊभयत्र निशीधव्याप्तिस्तदा परॆद्युः प्रदॊषव्याप्त सृत्वात्साव ग्राह्या ऎकैकस्मि दिन ऎकैक व्याप्ता मुख्यत्वॆन निशीधव्याप्या निर्णयः। उभयत्र प्रदॊष निशीधॊभयव्याप्तिस्तु न संभाव्यतॆ प्रहरद्वयवृद्देरभावात् । उभयत्र प्रदॊष निशीधीभय व्याप्त्यभावॊपि न संभाव्यतॆ। प्रहरद्वयक्षयस्याभावात्! यानि पुनः प्रदॊषव्यापिनी ग्राह्यत्व विधायकानि वचनानि तत्र तत्र स्मर्यंतॆ तानि सर्वाण्युभयत्र प्रदॊष व्याप्ता वुभयत्र निशीधव्याप्ता चॆत्यॆतॆषु पक्षॆषु प्रदॊष व्याप्ति ग्राह्यत्व नियामकानीति मंतव्यं! उभयत्र प्रदॊषव्याप्तावित्यत्र पूर्वप्रदॊष व्यापॆरॆव ग्राह्यता! तत्र मुख्यकालगौणकालयॊ रुभयॊरपि सद्भावादित्यल मतिप्रपंचॆन, इयं च शिवरात्रि चतुर्दशी तिथित्रयात्मिका चॆदतीव प्रशस्ता तथा च स्कांदॆ! त्रयॊदशी कळा प्यॆका मध्यॆथैव चतुर्दशी, अंतॆचैव सिनीवाली त्रिस्पृश्यां शिवमर्चयॆदिति। तथा वारविशॆषण च प्रशस्ता तळैवॊक्तं! माघकृष्ण चतुर्दश्यां रविवारॊ यदा भवॆत् भौमॊ वाध भवॆद्दॆवि कर्तव्यं व्रतमुत्तमं
शिवयॊगस्य यॊगॊ वै तदृवॆदुत्तमॊत्तमं। शिवरात्रि व्रतं दॆवि तद्भवॆ दुत्तमॊत्तमम् ॥ पारणकाल
अथ पारणकालॊ निरूप्यतॆ! तत्र सर्वॆषूपवासव्रतॆषु तिथ्यंतॆ पारणं प्रशस्तं! अत्र तु तिथिमध्य ऎव पारणं प्रशस्तं! तदुक्तं स्कंदपुराणॆ- उपॊषणं चतुर्दश्यां चतुर्दश्यां च पारणं! कृतै स्सुकृतलक्षैश्च लभ्यतॆ वाडवानवा! ब्रह्मा स्वयं चतुर्वकै: पंचवकै स्तथा हरः। सिक्लॆसिक्लॆ फलं तस्य शक्तॊ वक्तुं न पार्वति! ब्रह्मांडॊदरमध्यॆ तु यानि तीर्थानि संति हि॥ संस्थितानि भवंतीह भूतायां पारणीकृतॆ! तथीनामॆव सर्वासा मुपवासव्रतादीषु, तिथ्यंतॆ पारणं कुर्याद्विना शिवचतुर्दशीमिति! ऎतच्च तिथिमध्यॆ पारण विधानं पूर्वविद्ध चतुर्दश्युपवास विषयमिति मंतव्यं यानि तिथ्यंतॆ पारणविधायकानि वचनानि तत्रतत्र स्मर्यंतॆ! तानि सर्वाणि परविद्ध चतुर्दश्युपवास विषयाणीति राद्दांतः।
ALLH
257
सुक रात्रि व्यावसानालु, तृतीयपक्षॆ ई प्रदॆशव्यापिनी ग्रामं मुपॊषणमिति आवु
मासशिवरात्रि:
अथ प्रसंगान्मासशिवरात्रि: निर्णीयतॆ! तच्च प्रदॊषव्यापिनी ग्राह्य, तथा च स्मृत्यंतरॆ प्रतिमासं च कर्तव्या कृष्णपक्षॆ चतुर्दशी प्रदॊष व्यापिनी ग्राह्या पूर्वावा यदि वा परॆति! पूर्वावा परा वाया चतुर्दशी प्रदॊषव्यापिनी सैव ग्राह्यत्यर्ध:! स्कांदॆपि - प्रदॊष व्यापिनी ग्राह्या प्रतिमासं चतुर्दशी शिवरात्रिव्रतॆ पूर्वा कर्तव्या सान्यथा परॆति! अत्र प्रदॊषव्याप्त श्चतुर्धा भॆदॊवतारणीय:: पूर्वॆद्युरॆव परॆद्युरॆवॊभयॆद्युरनु भयॆद्युश्चॆति! तताद्ययॊरसंदॆहः! कर्मकालव्यापॆ! प्रदॊष व्यापिनी
ग्राह्या शिवरात्रिश्शिवप्रियैः रात्रि जागरणं यस्मात्तस्मात्तस्या मुपॊषणमिति शिवपुराणवचनात्! प्रतिमासं च कर्तव्या कृष्णपक्षॆ चतुर्दशी प्रदॊष व्यापिनी ग्राह्या पूर्वा वा यदि वा परॆति। पूर्वॊक्त स्मृत्यंतरवचनाच्च तृतीयपक्षॆ पूर्वा ग्राह्या, उपवास जागरण पूजाराया श्चतुर्दश्या स्सकलरात्रिव्यापित्वात् परॆद्यु स्तदभावात् ! तदुकं वायुपुराणॆ- दीनद्वयॆ यदा मासशिवरात्रॆ श्चतुर्दशी! तदा पूर्वैव कर्तव्या न परा तु कदाचनॆति! चतुर्ध पक्षॆ पूर्वा ग्राह्य, तथा च ब्रह्मकैवर्त्
सूर्यास्तॆ नवनाडीषु भूतविद्दा त्रयॊदशी। शिवरात्रि व्रतं तत्र कुर्याज्जागरणं तथॆलि! वायुपुराणॆपि त्रयॊदश्यपगॆ सूर्यॆ चतसृष्यॆव नाडिषु! भूतविद्दातु या तत्र शिवरात्रि व्रतं चरॆदिति! इति कालनिर्णयचंद्रिकायां शिवरात्रि निर्णयः! फाल्गुनशुक्लचतुर्दशी - कामदहनं
फाल्गुनशुक्लचतुर्दश्या मर्धरात्रि व्यापिन्यां कामदहनं कुर्यात् ! तदुक्तं स्मृत्यंतरॆ- फाल्गुनॆ शुक्लपक्षॆतु चतुर्दश्यां महानिशि। प्रतिवर्षं दहॆत्सम्य ज्मृण्मयं मन्मधं नृपॆति! भविष्यत्पुराणॆपि
यदा चतुर्दशी राजन् तपस्यॆ शुक्लपक्षकॆ! अर्धरात्रयुता तत्र दाहयॊग्याहि सा तिथिरिति। तपस्य: फाल्गुनः। दिनद्वयॆ तद्व्याप्ता वव्याप्तावपि च परा। तथा च स्कांदॆ- दिनद्वयॆ निशीधॆ चॆद्वर्ततॆ च चतुर्दशी तदा परैव कर्तव्या दहनॆ मदनस्य चॆति! दिनद्वयॆ यदान स्यान्निशीथॆ च चतुर्दशी तदा
ग्राह्या परैव स्यात्त तैव प्रदहॆत्स्मरमिति। यदाह वसिष्ठः - पाल्गुनादित्रयॊदश्यां कामं दग्ध्व शिवं यजॆदिति। त्रिदिनं भस्मना तॆन तॆजस्वी श्रियमाप्नुयादिति! त्रयॊदश्यामतीतायां चतुश्या मित्यर्धः प्रत्यॆतव्यः अन्यथा दॊषदर्शनात् तथा चस्मृत्यंतरॆ- चतुर्दशं परित्यज्य ह्यन्यथा प्रदहॆत्मुरं!
ग्रामाधिपतिनाशस्स्वाधार्यस्य वचनं यथॆति! अन्यथा त्रयॊदश्यामित्यर्धः स्मृत्यंतरॆपि चतुर्दश्यामॆव प्राधान्यं दर्शितं! न वारं न च नक्षत्रं न यॊगॊ मदनस्य च। मध्यरात्रयुता भूता दाहयॊग्या हिसा तिथिरिति। इति फाल्गुनशुक्ल चतुर्दशी पक्षद्वयगतासु चतुर्विंशतिसंख्यास्वपि चतुर्दशीषु तिधिपतित्वा च्छिवः पूज्य: अष्टम्यां च चतुर्दश्यामॆ कादश्यां शिवस्य चॆति वह्निपुराणवचनादित्यलं भूयसा॥
इति श्री कालनिर्णयचंद्रिकायां चतुर्दशी निर्णयस्समाप्तः
258
कालनिर्णयचंद्रिका
पौर्णमासी निर्णयः अथ पौर्णमासी निर्णयतॆ। सा परविद्दा ग्राह्य, तथा च बृहस्पति:- ऎकादश्यष्टमी षष्टी पौर्णमासी चतुर्दशी अमावास्या तृतीया च ता उपॊष्याः परान्विता। इ । ननु चतुर्धश्यां पूर्णिमॆति युग्मवाक्यॆ पूर्णिमा चतुर्दशीयुता ग्राह्यॆत्युक्तं! तन पूर्वॊक्त बृहस्पतिवचनस्य विरॊध स्स्यादितिचॆन्न युग्मवाक्यस्य वटसावित्री व्रतविषयत्वात्! तथा च ब्रह्मकैवर्त्- प्रतिपत्पंचमी भूतसावित्री वटपूर्णिमा! नवमी दशमीचैव नॊपॊष्याः परसंयुता इति। स्मृत्यंतरॆपि - भूतविधान कर्तव्या ह्यमावास्या च पूर्णिमा! वर्जयित्वा मुनिश्रॆष्ठ सावित्री व्रतमुत्तममिति। यत्तु ब्रह्मपुराणवचनं षष्यॆकादश्यमावास्या पूर्वविद्दा तथाष्टमी पूर्णिमा परविद्दाच नॊपॊष्यं तिथिपंचकमिति! तदपि सावित्रीव्रत विषयं! ऎव मन्यान्यपि यानि पूर्णिमायाः पूर्वविद्दा विधायकानि तानि सर्वाण्यपि वटसावित्रीव्रतविषयाणि, यानि परविद्दाविधायकानि तानि सर्वाणि वटसावित्रीव्रत व्यतिरिक्त व्रतांतरविषयाणीति राद्धांतः यदा त्वष्टादशनाडिका चतुर्दशी तदा सावित्रीव्रतॆपि परैव कार्या, तथा च स्मृत्यंतरॆ- पूर्वविद्देव सावित्रीव्रतॆ पंचदशी तिथि:1 नाड्यॊष्टादशभूतस्यस्यु श्चॆत्तत्र परॆहनीति! सावित्रीव्रतं चाग्रॆ वक्ष्यतॆ॥ चैत्रपूर्णिम - इंद्रपूजा
चैत्र पौर्णमास्या मिंद्रपूजा कार्या, तदुकं दॆवी पुराणॆ चैत्रमास तिथि प्रक्रमॆ! पौर्णमास्यां तथा कार्या सर्वकामसमृद्धयॆ। इंद्राय सहसाध्याय कामिकं लभतॆ फलमिति! विष्णुस्मृतौतु चित्रवस्त्रं दद्यादित्युक्तं चैत्रॆ चित्रायुता चॆत्तस्यां चित्रवस्त्र प्रदानॆन सौभाग्यमाप्नॊतीति! लिंगपुराणॆ त्वपरॊ विशॆष उक्तः! चैत्रमासि सितॆपक्षॆ पंचदश्यां यथाविधि! दमनॆ नार्चयॆद्दॆवा नष्टमीभूतयॊः ऋत इति! वायुपुराणॆपि- संवत्सरकृतार्चाया स्साफल्य याखिलान् सुरान्] दमनॆ नार्चयॆद्दॆवास् विशॆषॆण सदाशिवमिति! इयं वार विशॆषणातीव प्रशस्ता तदुक्तं ब्रह्मपुराणॆ- मंदॆवार्कॆ गुरौवापि वारॆष्वॆतॆषु चैत्रिका) तत्राश्वमॆधजं पुण्यं स्नानं च लभतॆ नरः। स्नानादक्षयतां याति पित्रॆणां
तर्पणं तथॆति। इति चैत्रपूर्णिमाकृत्यं॥ वैशाखपूर्णिम
वैशाखशुक्ल पौर्णमास्यां कृष्णाजिनदानं कार्यं! तदुर्तं स्मृत्यंतरॆ- यस्तु कृष्णाजिनं दद्यात्सखुरशृंगसंयुतं! तिलैः प्रच्छाद्य वासॊभिः सर्ववसै रलंकृतं! वैशाख्यां पौर्णमास्यां तु विशाखासु विशॆषतः न समुद्रमही तॆन सशैलवनकानना! सप्तद्वीपान्विता दत्ता पृथिवी नात्र संशय इति! विष्णुरपि- कृष्णाजिनॆ तिलान् हित्वा हिरण्यं मधुसर्पि ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति! जाबालिना त्वपरॊ विशॆष उक्तः शृतान्न मुदकुंभं च वैशाख्यां च विशॆषतः!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
259
निर्दिश्य धर्मराजाय गॊदानफलमाप्नुयात् ! सुवर्णतिलक युक्तस्तु ब्राह्मणान् सप्तपंचवा! तर्पयॆ दुदपा स्तु ब्रह्महत्यां व्यपॊहतीति! अत्रॊदकुंभदानमंत्रॊ हॆमाद्रौदर्शितः! ऎषधर्मघटॊदत्तॊ
ब्रह्मविष्णुशिवात्मकः! अस्य प्रदानातृप्यंतु पितरॊपि पितामहा इति! स्कांदॆ तु मंत्रांतर मुक्तं॥ गंधॊदकतिलैर्मिश्रं स्नानं कुंभं फलान्वितं! पितृभ्य स्संप्रदास्यामि ह्यक्षय्यमुपतिष्ठत्विति! अत्र
स्नान मावश्यकं अकरणॆ प्रत्यवाय स्मरणात् । वैशाखॆ कार्तिकॆमा घॆ तिथयॊतीव पुण्यदा! स्नानदानविहीना यॆ तॆ नराः पापकृत्तमा इति। वैशाखपूर्णिम समाप्ता! ज्यॆष्ठपूर्णिमायां सावित्रीव्रतं
ज्यॆष्ठपौर्णिमास्यां सावित्रीव्रतं कुर्यात् । तत्र स्कंदपुराणं - ज्यॆष्ठमासॆ सितॆपक्षॆ द्वादश्यां रजनीमुखॆ! इत्युपक्रम्य व्रतं त्रिरात्र मुद्दिश्य द्विवारंतु भवॆदित्यंतॆ प्युपसंहृतं! ज्यॆष्ठमासि सितॆपक्षॆ पूर्णिमायांतु यद्र्वतं! चीर्णं पुरा महाभक्त्या कथितं च मयानृपॆती! भविष्यॊत्तरॆ त्विदमॆव व्रतं भाद्रपदपूर्णिमाया मुक्तं! ज्यॆष्ठमावास्याया मप्युक्तं! ततैव कॆषु उद्दॆशॆषु ज्यॆष्ठपूर्णिमायां कुर्वंति! कॆषुचिज्यॆष्ठमावास्यायां कुर्वंति! कॆषुच्चिद्भाद्रपद पूर्णिमायां कुर्वंति अतॊत्र न विरॊधश्शंकनीयः। सावित्री व्रतविधिस्तु ज्यॆषामावास्याया मुच्यतॆ अस्यामॆव पूर्णिमायां तिलदानं छत्रॊपान हादिदानं च कुर्यात् । तत्रादित्यपुराणं - ज्यॆष्ठमासि तिलान् दद्यात् पौर्णमास्यां विशॆषतः। अश्वमॆधस्य यत्पुण्यं तत्राप्नॊति न संशय इति! विष्णुरपि - ज्यॆष्टी ज्यॆष्ठायुक्ता चॆत्स्यात्तस्यां छत्रॊपानहप्रदानॆन नरॊ नराधिपत्य माप्नॊतीति! इति ज्यॆष्ठपूर्णिमासी! आषाढ पूर्णिम व्यासपूजा
आषाढ पूर्णिमाया मन्नपानादि दानं कुर्यात् । तदुक्तं विष्णुना- आषाढ्यामाषाधायुक्ताया मन्नपानादि दानॆन तदॆवाक्षयमाप्नॊतीति। तळैव व्यासपूजा कार्या तत्र त्रिमुहूर्ता चॆत्परैवॆति! सन्यासपद्धतौ त्रिमुहूर्तादिकं ग्राह्यं पर्व–रप्रणामयॊरिति वचनात् । अत्र त्रिमुहूर्त ग्रहणं द्विमुहूर्तस्यापि प्रदर्शनार्थं! वॆधस्तु त्रिमुहूर्तस्स्याद्विमुहूर्तस्तु वा मत इति ततैवाभिधानात्! यदि क्षयवशा न्मुहूर्तद्वितयमपि परॆद्युः पर्व नास्ति तदाविद्धमपि पूर्वमॆव ग्राह्यं! तदुक्तं यतिधर्मसमुच्चयॆ! तिथिक्षयॆ विद्धमपि पर्वग्राह्यं मनीषिभिः। मुहूर्तद्वितयं नॊ चॆत् परॆद्युः वॊरकर्मणीति! चतुर्दशी विद्ध पर्वनि षॆधान्मुहूर्त द्वितयमपि पर्व परमॆव ग्राह्यं! प्रतिपत्सहितस्य पर्वणॊतीव प्राशस्त्यात् । प्रतिपद्युक्त पूर्णिमायां क्षौरं कुर्याच्छमस्कर्ची लॆशमात्रचतुर्दश्या युक्तायां न कदाचनॆति। यदि पूर्वॆद्यु र्वृद्धिवशा त्सूर्यॊदया क्राक्षवृत्तं सत्फरॆद्यु स्सूर्यॊदया दूर्ध्वं त्रिमुहूर्तं वर्ततॆ तदा पूर्णिमा विद्धमपि पर्व पूर्वं त्यक्त्वा परमॆव ग्राह्यं शॆषपर्वडॊ मुख्यत्वात्॥
260
कालनिर्णयचंद्रिका
व्यासपूजा
अथ प्रसंगाद्व्या सपूजाप्रकारॊ विधीयतॆ/ व्यासपूजां प्रवक्ष्यामि सम्यक्संपत्तिसिद्धयॆ। कृत्वानुष्ठानमाषाढ्यं पूजांगं सन्निधापयॆत्! प्राणायामत्रयं कृत्वा प्रणवन्यासपूर्वकं! व्यासपूजां करिष्यॆह मित्युक्वा सलिलं स्पृशॆत्! उपलिपॆ शुचौ दॆश समागीर्याहतांशुकं! मंडलं तत्र कुर्वीत चतुरश्रं च तंडुलै:! आधारशक्तिमारभ्य सिंहपीठं प्रकल्पयॆत् ! तन्मध्यॆ स्थापयॆत्कृष्टं परिवारसमन्वितं! वासुदॆव स्संकर्षण: प्रद्युम्नश्चानिरुद्धकः ऎतॆकृष्णपरीवारा व्यासपूजानु वर्तिनः। कृष्णस्यावाहयॆ द्व्यासं दक्षिणी शिष्य संयुतं! सुमंतुर्जेमिनिश्चॆव वैशंपायन ऎव च। चतुर्ध: पैलवश्चॆति व्यासशिष्याः प्रकीर्तिताः/ स शिष्यं शंकराचार्यं वामभागॆ च विन्य सत्! पद्मपादसुरॆशान स्तॊटकाचार्य ऎव च। हस्तामलकसंज्ञाश्च शिष्या भाष्यकृत स्तथा! कृष्णस्य पश्चिमॆ भागॆ न्यसॆत्सनकपंचकं! सनत्कुमार सनकसनंदन सनातनाः। सनत्सुजातः पंचैतॆ सनकाद्याः प्रकीर्तिताः! कृष्णा( द्रविदाचार्यॊ गॊविंदाचार्य ऎव च। गौडपादस्ततः पश्चा द्विवरणमुनिस्तथा! संक्षॆपशारीरमुनिः पंचद्रविडसंज्लिकान्नि मध्यॆ गुरुः परगुरुः परमॆष्ठिगुरुस्तथा! परापरगुरुश्चैव संप्रदायप्रवर्तकाः! स्वदिक्षुलॊकपालाश्च पूजनीया यथाक्रमं! ब्रह्मानंदौ पार्श्वयॊश्च पूजनीय् विशॆषतः। विष्णुं सरस्वतीं दुर्गां क्षॆत्रपालं विदिक्षु च सर्वानॆतान् समावाह्य तत्तन्नाम्नार्चयॆत्र मात्। पश्चाद्दद्या दंतकाष्ठं गॊपी चंदनदॊरकान् व्यासबुध्याय तीनन्यान् पूजयॆच्च यथाक्रमं! ततश्च स्वासनॆ स्थित्वा वदॆदितं
समाहितः। प्रायॆण प्रावृषि प्राणसंकुलं वर्म दृश्यतॆ! अतस्तॆषा महिं सॊमासार्धं पक्षा वै श्रुतिचॊदन्ना स्थास्यामश्चतुरॊमासा नतैवासलि बाधकॆ! उक्तवंतमिति ब्रूयुः पार्श्वस्था द्विजसत्तमाः! निवसंतु सुखॆनात्र गमिष्यामः कृतार्धतां। यथाशक्ति च शुश्रूषां करिष्यामॊ वयं मुदॆति! प्रणवन्यासलक्षणं वासिष्ठ लैंगॆभिहितं! ऋषिर्बह्मास्य मंत्रस्य प्रॊक्तॊ वॆदविदां वरः। अंतर्यामिति कॆषांचितृक्षॊ वॆदांतवॆदिनां! छंदश्च दैवीगायत्री परमात्माधिदॆवता! बीबीमाद्यक्षरं विद्धि मंत्रस्यास्य महामुनॆ उकारं च मकारं च विद्धिशक्तिं सनातनाम्! न्यत्कॆशादि पादांतं कराभ्यां प्रणवं बुध:! हस्तस्य कूर्परा दूर्वं वामहस्तॆन संस्पृशॆत्! हस्तयॊरुभयॊर्दमा नंगुळीनां च संधिषु अंगुष्ठादिकनिषांतं विन्यसॆ दक्षरत्रयं! पुनश्च विन्यसॆथी मास् प्रणवं स्वांगुळीषु च अंगुष्ठानामिकाभ्यां तु नाभै विन्यस्य तारकं! अंगुष्ठ तर्जनीभ्यां तु प्रणवं हृदि विन्यसॆत्! मध्यमातर्जनीभ्यां तु प्रणवं शिरसि न्यसॆत् त्रिः कृत्वा विन्यसॆ दॆवं नाटौ हृदि च मूर्धनि! भूरग्यात्मन इत्युक्त्वा हृदयायॆति मंत्रवित्! नमश्चॊक्वा हृदिन्यस्य तथा शिरसि विन्यसॆत्! प्राजापत्यात्मनॆ शब्दं भुवः पूर्वं महामुनॆ शिरसॆ शब्दसंयुक्तं स्वाहांतॆ मंत्रमुच्चरॆत्! स्वसूर्यात्मन इत्युक्त्वा शिखायै वषडित्यपि अस्त्रं च विन्यसॆ त्फार्वॆ मंत्री मंत्रस्य सिद्धयॆ! भूर्भुवस्स्वरिति
प्रॊच्य पुनर्बह्मात्मनॆपि च/ कवचायहु मित्युक्त्वा कवचं विन्य सद्बुधवि, ज्ञानात्मन इति प्रॊच्य तथा
इत्युलु अभ्यं त प्रज नाभा विन्यस्य तेरतीयं, पुनळ्ळ विनियॊरुभयॊर्धमा तराभ्यां प्रणवं
261
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता नॆत्रत्रयाय च! नौषडित्यपि च प्रॊक्त्वा धीमा न्नॆत्रॆषु विन्यसॆन्! सत्यात्मन इति प्राच्य तथास्त्रीय फडित्यपि, विन्यस्यभयपार्वॆ च दशदिक्षु च विन्यसॆत् अत्रायं प्रयॊगः। आषाढ्यां पौर्णमास्यां क्षारस्नानानंतरं पादौ प्रक्षाळ्याचम्य गुरॊ रनुज्ञां लब्द्वा गंधाक्षतादि पूजाद्रव्यं सन्निधाप्य प्राणायामत्रयं कृत्वा प्रणवन्यासपूर्वकं व्यासपूजां करिष्य इति संकल्प्य सलिलं स्पृशॆत! अत्र प्रणवन्यासप्रकारः। अस्य श्रीप्रणवन्यासमंत्रस्य ब्रह्माऋषि:! दैवीगा त्रीछंदः। श्रीपरमात्मा दॆवता! अं बीजं! उं शक्ति:1 मं कीलकं! प्रणवप्रसादसिद्ध्यर्दॆ जपॆ विनियॊगः। ततॊ हस्ताभ्यां मस्तकादि पादांतं प्रणवं विन्यस्य दक्षिण हस्तस्य कूर्परादूर्वं वामहस्तॆन प्रणवमंत्रॆण संस्पृशॆत ऎवं दक्षिण हस्तॆन वामहस्तकूर्परादूर्ध्वं प्रणवमंत्रॆण संस्पृशॆत्! ऎवं हस्तयॊ श्शुद्धिं कृत्वांगुळिन्यासं कुर्यात् । अं अंगुष्ठाभ्यां नमः। उं तर्जनीभ्यां नमः! मं मध्यमाभ्यां नमः। अं अनामिकाभ्यां नमः। उं कनिष्ठिकाभ्यां नमः! मं करतलकर पृष्टाभ्यां नमः। अं हृदयाय नमः। उं शिरसॆ स्वाहा मं शिखायै वषट्! अं कवचाय हुं॥ उं नॆत्रत्रयाय वौषट्! पुनस्सर्वांगुळीषु अकार उकार मकारात्मकं प्रणवं विन्यस्यांगुषानामि काभ्यां नाभै प्रणवं विन्यसॆत्! ऎवमंगुष्ठतर्जनीभ्यां हृदि! मध्यमातर्जनीभ्यां शिरसि च प्रणवं न्यसॆत्! ऒं भूः अग्न्यात्मनॆ हृदयाय नमः। ऒं भुवः प्राजापत्यात्मनॆ शिरसॆ स्वाहा। ऒग्ं सुवः सूर्यात्मनॆ शिखायै वौषट्! ऒं भूः ब्रह्मात्मनॆ कवचाय हुं! ऒं भुवः ज्ञानात्मनॆ नॆत्रत्रयाय वौषट् ऒग्ं सुवः सत्यात्मनॆ अस्त्राय फट्! तत प्रणवॆन दिग्बंधनं कृत्वा हृत्पंकजस्थं प्रणवं ध्यायॆत्! स्फुरत्तारकसंकाशं विद्युत्पुंजसमप्रभं! हृदिग्धं प्रणवं ध्यायॆ दॊमिति ज्यॊतिरूपकमिति! तदनंतरं शुद्धप्रदॆशॆ आहतवस्त्रं समास्तीर्य तत्र शुद्धतंडुलै श्चतुरश्रं मंडलं कृत्वा तस्मिन् प्रणवमंत्रित प्रॊक्षित कुसुमाक्षतादिभिः पीठार्चनं कुर्यात् । आधारशक्यै नमः मूलप्रकृत्यै नमः कूर्माय नमः। वराहाय नमः। शॆषाय नमः। तन्मध्यॆ श्वॆतद्वीपाय नम:! तन्मध्यॆरत्नमंटपाय नमः। तन्मध्यॆरत्नखचित सिंहासनाय नमः। सिंहासनपूर्वादि दिक्षु धर्माय नमः।
ज्ञानाय नमः वैराग्याय नमः। ऐश्वर्याय नमः आग्नॆयादिषु अधर्माय नमः। अज्ञानाय नमः। अवैराग्याय नमः। अनैश्वर्याय नमः तन्मध्यॆ धर्मकंदाय नमः। ज्ञाननाळाय नमः। ऐश्वर्यादृष्टदळाय नमः! वैराग्य कर्णिकायै नमः। कर्णिकायां अं द्वादशकळात्मनॆ सूर्यमंडलाय नमः उं षॊडशकळात्मनॆ सॊममंडलाय नमः मं दशकळात्मनॆ वह्निमंडलाय नमः संसत्वायनमः रं रजसॆ नमः! तं तमसॆ नमः! आं आत्मनॆ नमः! अं अंतरात्मनॆ नमः! पं परमात्मनॆ नमः अ: ज्ञानात्मनॆ नमः पूर्वाद्यष्टदळॆषु विमलायै नमः। उत्करिण्यै नमः।
ज्ञानायै नम:! कळायै नमःयॊगायै नमः ब्राह्यै नमः। ईशानायै नमः। अनुग्रहायै नम:! ऒं नमॊभगवतॆ वासुदॆवाय यॊगपीठात्मनॆ नम इति पीठमध्यॆ पुष्पांजलिं कुर्यात् । ऎवमर्चितॆ पीरॆ कृष्णा दीनावाह्य
262
कालनिर्णयचंद्रिका पूजयॆत्। तत्र पीठमध्यॆ श्रीकृष्ण पंचकं मध्यॆ श्रीकृष्णाय नमः तत्पुरस्ता द्वासुदॆवाय नमः तद्दक्षिणतः संकर्षणाय नमः। तत्पश्चात्रद्युम्नाय नमः। तदुत्तरत अनिरुद्दाय नमः। कृष्णस्य दक्षिणॆ भागॆ व्यासपंचकं! मध्यॆ व्यासाय नमः। तत्पुरस्तात्पलाय नमः! तद्दक्षिणतॊ
वैशंपायनायनमः। तत्पश्चाज्जेमिनयॆ नमः। तदुत्तरतस्सुमंतवॆ नमः! कृष्णस्य वामभागॆ आचार्यपंचकं! श्रीमच्छंकराचार्यॆभ्यॊ नमः। तत्पुरस्ता त्पद्मपादाचार्यॆभ्यॊ नमः। तद्दक्षिणत स्सुरॆश्वराचार्यॆभ्यॊ नमः। तत्पश्चात्तॊटकाचार्यॆभ्यॊ नमः तदुत्तरतॊ हस्तामलाकाचार्यॆभ्यॊ नमः श्रीकृष्णस्यपश्चिमभागॆ सनकादि पंचकं! मध्यॆ सनकाय नमः। तत्पुरस्तात्सनंदनाय नमः। तद्दक्षिणत स्सनातनायनमः। तत्पश्चात्सनत्सुजाताय नमः। तदुत्तरत स्सनत्कुमाराय नमः! कृष्णस्यपूर्वभागॆ द्रविडपंचकं! मध्यॆ द्रविडाचार्यॆभ्यॊ नमः। तत्पुरस्ता धॊविंदाचार्यॆभ्यॊ नमः। तद्दक्षिणतॊ गौडपादाचार्यॆभ्यॊ नमः। तत्पश्चाद्विवरण मुनिभ्यॊ नमः। तदुत्तरत स्संक्षॆपशारीरमुनिभ्यॊ नमः! तद्दविडपंचकस्य पुरतॊ गुरुपंचकं1 मध्यॆ गुरुभ्यॊ नमः। तत्पुरस्तात्परमगुरुभ्यॊ नमः! तद्दक्षिणतः परमॆष्ठिगुरुभ्यॊ नमः। तत्पश्चात्परापरगुरुभ्यॊ नमः। तदुत्तरतॊ ब्रह्मविद्या संप्रदायप्रवर्तकॆभ्यॊ नमः प्रागादिदिक्षु - इंद्राय नमः। अग्नयॆ नमः। यमाय नमः। नैऋतयॆ नमः। वरुणाय नमः वायवॆ नमः। कुबॆराय नमः। ईशानाय नम:! ऊर्ध्वं - ब्रह्मणॆ नमः अथस्ता दनंताय नमः। नैऋत्यां विष्णवॆ नमः वायव्यां सरस्वत्यै नमः ईशान्यां दुर्गायै नमः आग्नॆय्यां क्षॆत्रपालाय नमः। इत्यॆतान् सर्वान् प्रणवादिचतुर्ध्यंतैर्नमॊंतै सत्तन्नामभिरावाहनाद्युपचारै राराधयॆत् तत्पुरतॊ गरुडासनॆ स्थित्वा दंतकाष्ठगॊपीचंदनादि यथासंप्रदायं समर्प्य नमस्कारा
न्विधाय अन्यान् यतीन् व्यासबुध्या सकलॊपचारै राराधयित्वा वक्ष्यमाणप्रकारॆण संकल्पं कुर्यात् । प्रामीण प्रावृषि प्राणि संकुलं वर्म दृश्यतॆ! अतस्तॆषा महिंसार्थं पक्षा वै श्रुतिचॊदनाः। स्थास्यामश्चतुरॊ मासा न वासति बाधकॆ उक्तवंतमिति ब्रूयुः पार्श्वस्ध द्विजसत्तमाः। निवसंतु सुखॆनात्र गमिष्यामः कृतार्थतां। यथाविहित शुश्रूषां करिष्यामॊ वयं मुदॆति। इति व्यासपूजाप्रकारः इत्याषाढ पूर्णिमा॥
श्रावणपूर्णिमा
अथ श्रावण पूर्णिमा कृत्यं! तत्र ब्रह्मपुराणं- श्रावण्यां श्रावणॆचैव पूर्वं हयशिरॊ हरि: जगाम सामवॆदं तु सर्वकिल्बिषनाशनं! सिंधुर्नदीति विस्तायांप्रतिष्णा तत्रचैवहि॥ अरॊर्धं श्रवणॆ तत्र स्नानं सर्वार्धसिद्धिदं! कृत्वा संपूजयॆद्विष्णुं शार्णचक्रगदाधरं श्रॊतव्यान्यथ सामानि पूज्या विप्राश्च सर्वदा। क्रीडितव्यं च भॊक्तव्यं तळैव स्वजनैस्सह! जलक्रीडातु कर्तव्या नारीभिर्बर्भसिद्धयॆ॥ इति॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
263
उपाकर्म
अस्यामॆव पौर्णमास्या मुपाकर्मॊच्यतॆ। तत्र याज्ञवल्क्य:- अध्यायाना मुपाकर्म श्रावण्यं श्रवणॆन वा हस्तॆ नौषधिभावॆ वा पंचम्यां श्रावणस्यत्विती! अधीयंत इत्यध्याया वॆदा: तॆषा मुपाकर्मॊपक्रमः। तच्च श्रावणमासस्य पौर्णमास्यां श्रवणा नक्षत्रॆण युक्तॆदिनॆ हस्तॆन हस्तानक्षत्र
युक्तायां पंचम्यां वा ऒषधिपादुर्भावॆ सति कुर्यात् । तत्र पौर्णमास्यां याजुषाः कुर्युः श्रवणनक्षत्रॆ बह्वृचाः कुर्यु:1 हस्तानक्षत्रयुक्त पंचम्यां सामगाः कुर्युरिति क्रमॊ वॆदितव्यं: तथा च स्मृत्यंतरॆ- अध्यायाना मुपाकर्म श्रावण्यं तेत्तिरीयका! बह्वृचा श्रवणॆ कुर्यु: हस्तार्ट् सामवॆदिनः इलि! तत्र पौर्णमासी परविद्दा ग्राह्या, तधा च गॊबिलः - पर्वश्यॊदयिकॆ कुर्युश्रावणं तैत्तिरीयकाः1 बह्मचा श्रवणॆ कुर्युः हस्ता, सामवॆदिन इलि। पौर्णमासी औदयिकमुदयव्यापि परविद्द मित्यर्धः! गार्यॊपि- पर्वण्यादयिकॆ कुर्युश्रावणं तैत्तिरीयकाः: बह्वृचा श्रवणॆ कुर्युः ग्रहसंक्रांतिवर्जित ,इति! चतुर्दशी सहितस्य पर्वणी निषॆधा दौदयिकॆ प्रतिपत्सहितॆ पर्वणि श्रावण मुपाकर्म कुर्युरित्यर्थः। तत्र चतुर्दशी निषॆधहॆतुः काळिकापुराणॆ दर्शितः। चतुर्दश्यां समुत्पन्ना वसुरौ मधुकैटभौ! वॆदान् स्वीकुर्वतः पद्मयॊनॆ स्त्री जहत श्रुती हत्वा ता वसुरौ दॆवः पाताळतलवासिनै! आहृत्य ता श्रुतीस्तस्मैददौ लॊकगुरुस्वयं! सप्राप्तवान् श्रुती र्र्बह्मा पर्वख्यॊदयिकॆ पुनः तस्माद्भूतयुतॆ तस्मिन्नॊपाकरणमिष्यतॆ! अतस्तं वर्जयॆत्कालं वॆदाहरणशंकयॆति! भूतश्चतुर्दशी अनॆनैव हॆतुना चतुर्दशी युक्तं पर्व विहाय प्रतिपत्सहितं पर्वग्राह्यं! चतुर्दशीयुक्तं पर्व विहायॆत्यत्र द्वादशनाडीकापरिमित चतुर्दशी सहितमॆव त्याज्यं! चतुर्दशी वॆधस्य द्वादशनाडिका परिमितत्वात् । तथा च स्कांदॆ- नागॊद्वादशनाडी भिर्दिक्पंचदशभिस्तथा! भूतॊ द्वादशनाडी भिर्दूषयत्युत्तरां तिथिमिति! नागः पंचमी द्वादशनाडीभि रुत्तरां षष्ठीं दूषयति विध्यति! दिग्धशमी पंचदशनाडिकाभिरुत्तरा मॆकादशीं विध्यति! अत्र पंचदशनाडीवॆधॊ व्रतविषय: न त्वॆकादश्युपवासविषयः! सर्वप्रकार वॆधॆयमुपवासस्य दूषकः1 सार्धसप्तमुहूर्तेस्तु वॆधॊयं बाधतॆ व्रतमिति! पूर्वॊदाहृत निगमवचनात् वचनार्धस्त्वॆकादशी निर्णयॆभिहितं! भूतश्चतुर्दश द्वादशनाडीभिरुत्तरां पौर्णमासीं विध्यति, कालादर्शॆपि- चतुर्दशी पंचमी च तिथि षड्भिर्मुहूर्तकैरिति! उत्तरां तिथिं दूषयतीति शॆषः। ततॊ द्वादशनाडिका परिमितचतुर्दशी सहित स्यैव पर्वणॊ हॆयता सिद्धा! प्रतिपत्सहितं पर्व ग्राह्यमित्यत्रापि षण्मुहूर्तपरिमितं पर्वैव, प्रतिप त्सहितं ग्राह्यं! तदुक्तं कालादर्शॆ- उपाकर्मणि चॊत्सर्गॆ पौर्णमास्या परा तिथि:1 षण्मुहूर्तकवि स्याच्छस्ता चॆति मनिषिण इलि! परा तिथि: प्रतिपत्/ पौर्ण मास्याषण्मुहूर्त विद्धा द्वादशनाडीविद्दा अध्यायाना मुपाकर्मणि तदुत्सरॆ समाप्ता च शस्ता स्यात्! निगमॆपि - श्रावण्यं प्रॊष्ठपद्यां वा प्रतिपत्मण्मुहूर्तकै: विद्दा स्याच्छंदसां तत्रॊपाकर्मॊत्सर्जनं भवॆदिति! अनॆ नैवाभिप्रायॆण कात्यायनॊपि, श्रावणी पौर्णमासी तु
264
कालनिर्णयचंद्रिका
संगवात्परतॊयदि! तदैवॊदयिकं ग्राह्यं नान्यद्वृद्धि मभीष्सुखिरिति! गार्यॊषि - श्रवणं श्रावणं पर्व संगवांतं यदा भवॆ! तदै वेदयिकं ग्राह्यं नान्यदौदयिकं भवॆदिति! स्मृत्यंतरॆपि अन्वाधानदिनॆ कुर्यादुपाकर्म यथाविधि! ऎतद्याजुषिकं विद्धि वसिष्ठवचनं यथॆति! अन्वाधान दिनॆ कुर्यादित्यनॆनापि संगवा दूर्ध्ववर्तिन्यामॆव पौर्णमास्यामुपाकर्म कार्यमित्यर्टॊ बॊद्धव्यः। इषिकारनिर्णयॆ सद्यस्कालविधायक वक्ष्यमाण कात्यायन वचनॆ तथा विद्यमानत्वात्/ संधिश्चॆत्संगवा दूर्वं प्राक्पर्यावर्तनाद्रवॆ:। सा पौर्णमासी विज्जीया सद्यस्कालविधौ तिथिरिति। गॊबिलॊपि - औदयिकॆ संगवा दूर्वं श्रुतो पर्वणिचार्कभॆ! कुर्युग्नभस्युपाकर्म ऋग्यजुस्सामगाः क्रमात् इति! नभसि श्रावणमासॆ श्रुति श्र्मवणर्धं पर्वपौर्णमासी! अर्कभं हस्तानक्षत्रं! अत्र यदुक्त माचार दीपिकाकारै स्संगवादूर्वं कर्मकालॊ दर्शितः कुर्युर्नभस्युपाकर्मॆति ततैवाभिधानादिति। तत्रायमाशयः कर्मणॊ यस्संगवः कालस्तत्कालव्यापिनी तिथि: तया कर्माणि कुर्वीत प्रसवृथी नकारणमिति वचनाभिप्रायमभिप्रॆत्य कर्मकालव्यापिन्यॆव ग्राह्यति विधातुं संगवादूर्ध्वमिति कर्मकालॊ दर्शित इत्युक्तं! अन्यथा कालादर्श नियमॆ कात्यायनगार्यादि पूर्वॊदाहृत बहुवचनविरॊधात्! यत्तुस्मृत्यंतरवचनं। श्रावणी पौर्णमासीतु संगवस्पृग्यदा भवॆत् तदैवॊदयिकं ग्राह्यं नान्यदौदयिकं भवॆदिति! तद्यधा - पूर्वॆद्यु श्चतुर्दशी द्वादशघटिका परॆद्युः क्षयवशात्पौर्णमासी त्रिमुहूर्तात्मकं प्रातःकालमतीत्य संगवकालं स्पृशति तदा पूर्वॆद्युर्वादशघटिका परिमित चतुर्दशीविद्दायाः पौर्णमास्या, अग्राह्यत्वात्परॆद्यु स्संगवकालस्पर्मिन्यॆव पौर्णमासी ग्राह्यॆत्यॆत द्विषयं! यदातु पूर्वॆद्युश्चतुर्दशी द्वादशनाडिका परॆद्युः क्षयवशात्पौर्णमासी संगवकालस्पर्शनी भवति! तिथिक्षयस्य षड्जटि कारूपत्वात्! तदापि द्वादशनाडिका परिमित चतुर्दशीविद्दां पूर्वां परित्यज्य प्रातःकालमात्रव्यापिन्यपि परैव ग्राह्या, पर्वण्यादयिकॆ कुर्युः श्रावणं तैत्तिरीयकाः/ बह्वृचा श्रवणॆ कुर्युरसार्णॆ सामवॆदिन इति! पूर्वॊक्त गॊबिलवचनॆ सामान्यौदयकालव्यापितामात्रपर्व ग्राह्यतादर्शनात्! यदातु पूर्वॆद्युर्वादशनाडिका
पर्यंतं चतुर्दशि नास्ति परॆद्युः पौर्णमासी संगवकालमनतीत्यैव समाप्यतॆ तदा पूर्वॆद्युरॆवॊपाकर्म कार्यं! चतुर्दशी वॆध दॊषाभावात्! परॆद्युस्संगनादूर्ध्वव्यापित्वाभावाच्च/ अन्यथा संगवात्परतॊ यद्धिसंगवांतं यदाभवॆत्! तदैवॊदयिकं ग्राह्यं नान्यदौदयिकं भवॆदिति, पूर्वॊक्ष कात्यायनादि बहुवचनविरॊधस्स्यात् यत्तु ब्रह्मकैवर्तवचनं। श्रावणी दुर्गनव मीदूर्वाचैवहुताशनी पूर्वविधैव कर्तव्या शिवरात्रिर्बलॆर्दिनमिति! श्रावणी श्रावण पौर्णमासी) दुर्गानवमी आश्वयुज शुक्लनवमी! दूर्वादूर्वाष्टमी! हुताशनी फाल्गुनपौर्णमासी! शिवरात्रि: प्रसिद्धा! बलॆर्दिनं कार्तिकशुक्लप्रतिपत्। ऎताः पूर्वविद्दा रेह्याः। तच्छावण पौर्णमास्यां क्रियमाण ब्रह्मपवित्रविषयं! अन्यधा चतुर्दशी सहितस्य पर्वणा निषॆधात् तस्मात्पूर्वॊक्ष रीत्याद्वादशघटिका परिमित चतुर्दशी सहितं पर्वविहाय प्रतिपत्सहितं पर्वैव ग्राह्यमिति सिद्धं! ऎतच्च यजुश्शाखाविषयं वाजसनॆयिनां मध्याह्नव्यापिनी ग्राह्यॆति
265
सायंत्रं आरु अडुगु
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता विधानात्। तथा च कात्यायनः द्वितीयप्रहरॆ चॆत्स्यादुपाकर्मणि पूर्णिमा! मध्याह्नव्यापिनी या साग्राह्या वाजसनॆयिभिरिति! पारस्करॊपि- पूर्णिमाश्रावणॆमासि श्रवणॆन युता यदि. मध्याह्नव्यापिनी चॆत्स्यादुपाकर्मणि सर्वदॆति स्मृत्यंतरॆपि, पौर्णमासी नभॊमासॆ श्रवणर्जसमन्विता! मध्याह्नव्यापिनी सा चॆद्राह्या वाजसनॆय कैरिति! नभॊमासॆ श्रावणमासॆ अत्र श्रवणर्थं सति संभवॆ वॆदितव्यं! असंभवॆ कॆवल पौर्णमास्यॆव ग्राह्य, कात्यायनसूत्रॆ तथा विद्यमानत्वात्! श्रवणर्थ प्राशस्त्यं बहचानामॆव अध्यायानामुपाकर्म श्रावणं तैत्तिरीयका: बह्वृचा श्रवणॆ कुर्युरसर्ते सामवॆदिन इति! पूर्वॊदाहृत स्मृत्यंतरवचनात् - तच्च श्रवणर्जमुत्तराषाढ सहितं विहाय धनिष्णासहितं
ग्राह्यं! अत ऎव व्यासः- श्रवणर्णॆच यत्कर्म उत्तराषाढसंयुतॆ! संवत्सरकृताध्यायस्तत् क्षणादॆव नश्यतीति! धनिष्ठासंयुतं कुर्याच्छावणं कर्म यद्भवॆत् । तत्कर्म सफलं विंद्यादुपाकरणसंजित मिति! ऎवं हस्तरमप्युत्तर फल्गुनी सहितं विहायत्वाफ्टर्थ सहितं सामगैर्हाह्यं! त च गार्य: प्रकुर्याच्छावणं कर्मनॊत्तरफल्गुनीयुतॆ! त्वाष्टर्थसहितॆ कुर्याद्धसभॆ सामपारक इति श्रावण कर्मॊपा कर्मॆत्यर्ध:: बह्वृगादि शाखात्रयविहितं कालत्रय मभिप्रॆत्य परिशिष्टॊत्यभिहितं। धनिष्णा प्रतिपद्युक्तॆ त्वाष्टर्डॆण समन्वितॆ! श्रावणं कर्मकुर्वीरन् ऋग्यजुस्सामगाः क्रमात् इति! अत्र श्रवणपर्वहस्तरादी न्यध्याहर्तव्यान्नि धनिष्ठायुक्तॆ श्रवणर्णॆ प्रतिपद्युक्तॆ पर्वणित्वाष्टर्डॆण समन्वितॆ! हसन्दॆ क्रमादृग्यजु स्सामगाः श्रावण कर्मॊपाकर्मकुर्वीरन्नित्यर्ध:! ऎतच्च ग्रहणसंक्रांत्यादि दॊषरहितॆ कार्यं! तथा च स्मृत्यतरॆ- उपाकर्म न कुर्वंति क्रमात्सामर्यजुर्विदः। ग्रहसंक्रांतियुक्तॆषु हस्तश्रवणपर्वस्वति! ग्रहॊग्रहणं! तत्र विशॆषमाह कात्यायनः - अहर्पतिरिनश्चंद्रॊ निशानाधस्तथैवच। द्विभस्थितॆ ग्रहीतस्मिन्नॊपाकुर्यादहर्निशमिति! अस्यार्थ:- अहर्पतिरिन इति अहरधिपतिस्सूर्य:1 निशानाध श्चंद्रः: भशबॆनात्र राशिः कथ्यतॆ! द्विभस्थि तॆ सूर्यॆद्विराशिस्थितॆ पूर्वराशिं परित्यज्यराश्यंतरगतॆ सूर्य संक्रांतौ सत्यामिति तात्पर्यार्ध:! ग्रहॆ इति चंद्रस्यग्रहणॆ सति तस्मिन्नॊपाकुर्यात् अहर्निशमिति तस्मिन्पर्वण्युपाकरणं न कर्तव्यं संक्रांत्याग्रहणॆन वा मिश्रितत्वॆ नायॊग्यात् अहर्निशमित्यनॆन पौर्णमास्याषष्टि घटिका उद्यंतॆ तत्राहश्शबॆन पूर्वत्रिंशन्नाडिका उच्यंतॆ! निशाशवैनॊत्तर त्रिंशन्नाडिका उच्यंतॆ अत्राय मभिप्रायः! संपूर्ण पौर्णमासी विषयॆ परस्मिन्नुषःकालॆ पौर्णमास्या अंत्य घटिकायां संक्रमणॆ ग्रहणॆवाप्राप्त सति पूर्वस्मिन्नहन्युपाकरणं न कर्तव्यमिति तात्पर्यार्ध:1 नचैतन्नियमार्धं किंतु प्रदर्शनार्थं। तथा च कारिका कारः। चंद्रग्रहाशौचरॊगाधिमासकर्किस्टार्क
क्रांति शुक्रॆज्यमूढाः। तत्कालीना दैविकाराज कास्स्युरॆतॆ दॊषादृष्टमन्यत्रशास्त्रि अनुप्तबीजॆ नृपतौ विनट्टॆ विप्रॆमृतॆ राष्ट्रसमाकुलॆच1 उत्सर्जनॊपाकरणॆन कार्यॆ गस्तॆशशांकॆ गुरुशुक्रमूढ इति! चंद्रग्रहश्चंद्रग्रहणं! आशौचं जनननिमित्तं मरणनिमित्तं च1 रॊगं अचिकित्सराजयक्ष्मादि महारॊगः अधिमासश्च, कर्कि कर्काटकराशिस्तत्र तिष्ठतीति कर्किस्थ: सचासावर्कश्चॆति कर्मधारयः!
266
कालनिर्णयचंद्रिका कर्कटराशि वॆर्कॆ सत्युपाकर्मन कर्तव्यमित्यस्मि न्नर्दॆ स्मृत्यंतरॆभिहितं! वॆदॊपाकरणॆ प्रापॆकुळीरॆ संस्थितॆ रवो) उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तक इति। तत्र यदुक्तं निगमॆ- श्रावण्यं श्रवणं कार्यं यथाविधि समाचरॆत्! उपाकर्म च कर्तव्यं कर्कटनॆ दिवाकर इति! श्रावणिक कर्म वक्ष्यमाणं रक्षाबंधनरूपं! उपाकर्म च कर्तव्यमिति पृथगभिधानात्! कर्कटसॆ दिवाकर इति यत्तद्दॆशभॆदॆन व्यवस्थापनीयं! अत ऎव बृहस्पतिः - नर्मदॊत्तरभागॆतु कर्तव्यं सिंहयुक्तकॆ कर्कटॆ संस्थितॆ
भानावुपाकुर्यात्तु दक्षिण इति। क्रांति स्सूर्यसंक्रांति: शुक्रॆज्ययॊ श्शुक्तबृहस्पत्यॊर्मूढः ऎतॆ ग्रहारयॊ दॊषास्तात्कालिका दैविकाराजकाश्चॊपाकर्मणि वर्याः/ संभवत्स्वॆतॆषु दॊषॆषूपाकर्म न कार्यमित्यर्धः! अनुप्तबीजॆ सस्यानुद्गमॆ प्युपाकर्म न कार्यं! नृपतिनाशॆ विप्रॆमृतॆ राष्ट्रापप्लवॆ वा संभवति सत्युपाकर्मॊत्सर्जनं च न कार्यं! यद्यॆ र्गॊ पै श्रावण मासस्समॆतॊ भवति तदा भाद्रॆमास्युपाकर्मकार्यं! अत ऎव मनुः। श्रावण्यं प्रॊष्णपद्यां वा प्युपाकृत्य यथाविधि! यस्तु छंदांस्यधीयत विप्रॊ मासार्ध पंचमानिति! अर्धपंचमॊ मासॊ यॆषांतॆ अर्थपंचमा! उपाकर्म प्रभृति सारांश्चतुरॊमासान् स्वाध्याय दिनॆषु वॆदानधीयॊतॆत्यर्ध:1 स्मृत्यंतरॆपि - श्रावण्यं प्रॊष्ठपद्यां वा वॆदॊपाकरणं स्मृतमिति! ऎवं श्रावणॆ सस्यानुद्गमॆपि द्रष्टव्यं तथा च स्मृतिः! श्रावण्यं वा प्रॊष्ण पद्यांद्विजा ग्याः प्रादुर्भाव स्त्वॊषधीनां यदा स्यात् शाखाभॆदस्तत्रनास्तिति सर्वॆ चॊपाकुर्यु र्धर्मशास्त्रि प्रसिद्धमिति! गृह्यपरिशिष्टषि अवृष्ट्याषधय स्तस्मिन्मासॆतु न भवंति चॆत्! तदा भाद्रपदॆमासॆ श्रावणॆ नतदिष्यत इति! अवृष्ट्या वृष्ट्यभावॆनॆत्यर्थः यदि श्रावणादि मासद्वयॆ प्युक्तदॊषॊपॆतॆ सति तदा आषाढमासॆ कार्यं! तथा च कूर्मपुराणॆ- श्रावणस्यतु मासस्य पौर्णमान्यं द्विजॊत्तमा! आषाढ्यां प्रॊष्ण पद्यां वा वॆदॊपाकरणं स्मृतमिति: बॊधायनॊपि- श्रावण्यं पौर्णमास्या माषाढ्यां वॊपाकृत्य छंदांस्य धीयतॆति। कारिकाकारॊपि- अध्यायॊपाकर्मकर्तव्ययॊगॆ प्रावृण्मासौ तौचपर्वॆणयुक्तः। चॆदाषाथॆमासि कुर्वंति संतस्स्वाध्याय स्वाभावभीत्यावटूनामिति! अत्र यदुक्तं मदनरत्नॆ- यदिस्याच्छवणं पर्वग्रहसंक्रांति दूषितं! स्यादुपाकरणं शुक्लपंचम्यां वा तदिष्यत इति! स्मृतिमहार्णवॆपि- संक्रांतिग्रहणंवापि यदि पर्वणि जायतॆ! तन्मासिहस्त युक्तायां पंचम्यां वा तदिष्यत इति! अत्रयद्यपि पर्वग्रहणॆन यजुश्शाखा विषयं प्रतीयतॆ। तथापि वाजसनॆयि विषयमिति मंतव्यं! तथा च स्मृतिमहार्णवॆपि - संक्रांति ग्रहणंवापि पौर्णमान्यं यदाभवॆत्! उपाकृतिस्तु पंचम्यां कार्या वाजसनॆयिभिरिति! अत्र पौर्णमास्यां संभवधहण संक्रांतिविषयॆ वृद्धमनुना विशॆषॊ दर्शितः! अर्थरात्रा दधस्ताच्चॆत्संक्रांति ग्रहणंयदि! उपाकर्म न कुर्वीत परतश्चॆन्नदॊषकृदिति! गार्यॊपि- यद्यर्धरात्रा दर्वाक्तु ग्रहसंक्रांतिरॆवतु। नॊपाकर्म तदाकुर्याछ्छवण्यं श्रवणॆपिवॆति! ग्रहॊग्रहणं श्रावण्यं श्रावण पौर्णमास्यां श्रवणनक्षत्रॆवा अर्धरात्रादर्वाग्यदाग्रहणं संक्रांतिर्वा भवति तदा आपस्तंबिभिर्बह्म चैर्वॊपाकर्म न कार्यमित्यर्थं?
267
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
यदातु पौर्णमास्यां ग्रहणादि संभव श्रवणर्थं च त्रयॊदश्यादौ संभवति तदा बह्वृचै स्त्रयॊदश्यादौ संभवक्र्छवणर्थ ऎवॊपाकरणं कार्यं! बहृदा श्रवणॆकुर्युग्रहसंक्रांतिवर्जित इत्यभिधानात्। ननु पौर्णमास्यां ग्रहणॆ सति द्वादश्यादि तृतीयांतं। ग्रहणवॆध दूषितत्वा त्रयॊदश्यां चतुर्दश्यां वा संभवच्छवणर्णॆ बह्वृचैः कथमुपाकरणं कार्यं! वॆधश्च स्मृत्यंतरॆभि हितं! ऎकादश्यादितॊ वर्ज्यं दिनानां नरकं धृवं! मांगळ्यॆषु समस्तॆषु ग्रहणॆ चंद्रसूर्ययॊरिति! अ कादश्यादित इत्यॆतत्सूर्यग्रहण विषयं! चंद्रग्रहण विषयॆ द्वादश्यादि तृतीयांशाभिधानात् । तदुक्तं- द्वादश्यादि तृतीयांतॊ वॆध इंदुग्रहॆ स्मृतः! ऎकादश्यादित स्सौरॆ चतुर्यंतः प्रकीर्तितः! खंड ग्रहॆ तयॊः प्रॊक्त मुभयत्र दिनद्वयमिति! अतस्त्रयॊदश्यादौ संभव(్छवणर्थस्य वॆधदूषितत्वात् तत्रॊपाकरणं कथं कार्यमितिचॆन्न, उपाकर्मणि ग्रहवॆध दॊषाभावात्। तथा चॊक्तं स्मृत्यंतरॆ
नित्यॆ नैमित्तिकॆ जप्यॆ हॊमॆ यज्ञक्रियासु च1 उपाकर्मणि चॊत्सर्लॆ ग्रहवॆधॊ न विद्यत इति! ग्रहवॆधॊ ग्रहणवॆधः। अत्र श्रावणभाद्रपदाषाभीषूपाकरणमुक्तं! तत्र श्रावडॊ मुख्य: भाद्रपद गौणः। आषाडॊ
नीच इति वॆदितव्यः। तदुक्तं सूत्रार्थ संग्रहकारॆण - सिंहार्कॆ श्रावणॆमासि मुख्य इत्युपक्रम्य गौण् भाद्रपदॊ नीच आषाढमासः पूर्वालाभॆतूर्वमूर्ध्वं प्रशस्तमिति! अत्र सिंहस्टार्क इति
यत्तच्चंदॊगविषयं! तदाह गार्य:: सिंहॆ रवातु पुष्यन्री पूर्वाप्तॆ विचंद्भहिः! छंदॊगा मिळिताः कुर्युरुत्सर्गं स्वस्य छंदसां। शुक्लपक्षॆषु हस्तॆन उपाकर्मपराह्लिकमिति! सिंहॆ रनौ हस्तॆ नक्षत्रॆण युक्तॆदिनॆ छंदॊगास्सामगा अपराह्लिकमपराष्ट्रकालभव मुपाकर्म कुर्यु:1 पुष्यर्ज् पूर्वाष्णा उत्सर्जनं कुर्युरित्यन्वयः। अत ऎव गॊबिलः - अध्यायानामुपाकर्म कुर्यात्कालॆ पराह्लिकॆ। पूर्वाप्लॆतु विसर्गस्स्यादिति वॆदविदॊ विदुरिति। स्मृत्यंतरॆ- उपाकर्मपराप्डॆ स्यादुत्सर्गः प्रातरॆवत्विति! श्रावणमासॆ मूढादि दॊषयुक्तॆसति प्रॊष्ण पद्यामाषाढ्यां नॊपाकरणं कार्यमिति यत्तत्रथमॊपाकरण विषयं! तदाह कश्यपः- गुरुभार्गवयॊर्मौध्यॆ बाल्यॆवा वार्धकॆपि वा। तथाधिमासॆ संसर्पॆ मलमासादिषु द्विजॆ) प्रथमॊपाकृतिर्यस्या त्कृतं कर्मविनाशकृदिति! कारिकाकारॊपि - दॊषाभावॆ नूतनानां वटूना मध्यायॊपाकर्म कर्तव्यमॆव! तताध्यायॊत्सर्जनॆ प्यॆवमॆव चॆतीरितं याजिकै र्वॆद विद्भिरिति! अत्र प्रथमॊपाकृतिर्नूतनानां वटूनामिति पदद्वयॆन प्रतिवर्षं क्रियमाणॊपाकरणं मूढादि दॊषॊपॆतॆपि श्रावणमास ऎव कार्य मित्युक्तं भवति! ग्रहणंतूभय पि वर्ज्यमॆव! ग्रहणकालं कृत्यमंतरॆण ग्रहणतिथॆ स्सर्वकर्मानर्हत्वा दित्यलंभूयसा! अथात्र कर्तव्यमुच्यतॆ - तत्र भविष्यत्पुराणं- संप्राप्तॆ श्रावणस्यांतॆ पौर्णमास्यामिनॊदयॆ! स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः। ततॊ दॆवान् पिभ्रंश्चेव तर्पयॆ त्वरमांभसा! उपाकर्मणि चॊत्सc ऋषीणां चैव तर्पणं! कुर्वीत ब्राह्मण श्राद्धं दॆवानुद्दिश्य शक्तित इति/ पौर्णमास्यांतमासाभिप्रायॆण श्रावणस्यांत इत्युक्तं! बृहत्र्पचॆताश्च भवॆदुपाकृतिः पौर्णमास्यां पूर्वाप ऎवतु! ब्राह्मणान्
268
कालनिर्णयचंद्रिका भॊजयॆत्तत्र पितनुद्दिश्य दॆवता इति! उपाकृतिरुपाकर्म अत्रॊपाकर्मग्रहण मुत्सर्जनस्यापि प्रदर्शनार्धं, तथा च क ष्णाजनि:1. उपाकर्मणि चॊत्सर्लॆ यथाकालं समॆत्यच! ऋषीन् दर्भमयान् कृत्वा पूजयॆत्तर्पयॆत्तत इति! बॊधायनॊपि गौतमादींतृप्तऋषीन् कृत्वा दर्भमयान् पुनः पूजयित्वा यथाशक्ति पूजयॆ दृचमुद्धरॆदिति, गौतमग्रहणं स्वस्वशाखॊकर्षिणा मुपलक्षणं! ऎवमुपाकृत्य तदारभ्य सार्धचतुरॊमासान् वॆदानधीयत, श्रावण्यं प्रॊष्ठपद्यां वा प्युपाकृत्य यधाविधि? युक्तश्चंदास्यधीयॊत विप्रॊ मासार्ध पंचमानिति। पूर्वॊक्त मनुवचनात् । अधॊत्सर्जनमुच्यतॆ। तत्र याज्ञवल्क्यः/ पौषमासस्य रॊहिण्या मष्टकाया मथापिवा! जलांतॆ छंडसां कुर्यादुत्सर्गं विधिवद्भहिरिति! पौषमासॆ रॊहिण्या मष्टम्यां वा ग्रामाद्बहिर्जलांतॆ जलसमीपॆ छंदसां वॆदानां स्वगृह्यॊक्तविधिना उत्सर्गमुत्सर्जनं कुर्यात् । अनॆनैवाभिप्रायॆण मनुरपि- पुष्यॆतु छंदसां कुर्याद्भहिरुत्सर्जनं द्विजः1 माघमासॆ शुक्लपक्षॆ पूर्वात्तॆ प्रथमॆहनीति। पुष्यमासॆ माघमासि वा प्रथमॆहनि प्रतिपणिनॆ पूर्वाष्टा उत्सर्जनं कुर्यात् । तत्रायमभिप्राय:! यदा श्रावण पौर्णमास्या मुपाकरणं तदा पुष्यशुक्लप्रतिपद्युत्सर्जनं कार्यं! यदातु प्रॊष्ठपद्या मुपाकर्म तदा माघशुक्ल प्रतिपद्युत्सर्जनं कार्यं! ऎवं कृतॆ सार्धमास चतुष्टयसिद्धिर्भवति! यदाह हारीतः - अर्ध पंचमान् मासानधीत्यॊर्ध्व मुत्सृजॆदिति, तदाषाढ्यां कृतॊपाकर्म विषयं! यदपि वसिष्ठः- अर्धपंचमा न्मासान्मासार्ध षष्टान्वॆति । तदाप्याषाढ्यां कृतॊपाकर्म विषयमॆव । तद्यथा - अर्ध पंचमान्मासा नित्य त्राषाढ्यामुपाकरणॆ पुष्यशुक्ल प्रतिपद स्वार्धपंच मासत्वं मासार्धषष्टानित्यत्रा प्याषाढ्या मुपाकरणॆ माघशुक्लप्रतिपद स्सार्दषष्ठमासत्वं च संभवतीति वॆदितव्यं! तत्र का०जनिः। उपाकर्मणिचॊत्सर्लॆ यथाकालं समॆत्य च ऋषीन् दर्भमयान् कृत्वा पूजयॆत्तर्पयॆत्तत इति! अत्रान्यॊ वक्तव्यॊ विशॆषः कर्तव्य विधिविषयॆ प्रयॊगानुक्रमणिकायां वॆदितव्यः। अत्र तु तस्याप्रसक्तत्वा न्नॊच्यत इत्यलंभूयसा॥ रक्षाबंधनं
अस्यामॆव पौर्णमास्या मुपाकरणानंतरं रक्षाबंधनमुक्तं। भविष्यॊत्तरॆ- उपाकर्मदिनॆ चॊक्त मृषीणांचैव तर्पणं! ततॊपराष्ट्रसमयॆ रक्षापॊटलिकां शुभां! कारयॆ दक्षतैश्शस्तॆ सिद्धारेफ्रम भूषितां! व१र्विचित्रैः कार्पासैः क्लैमैर्वा मलवर्जितैः! विचित्रग्रंधिग्रथितां स्थापयॆद्भाजनॊपरि! उपलिपॆ गृहमध्यॆ दत्तचतुष्कॆ न्यसॆच्छुभंपीठं! तत्रॊपविशॆद्राजा सामात्यस्सपुरॊहित स्ससुहृत् । तदनु पुरॊधाः नृपतॆः रक्षां बध्नीत मंत्रॆणॆति! मंत्रश्च/ यॆनबधॊ बलीराजा दानवॆंद्रॊ महाबलः। तॆन त्वामपि बध्नामि रक्ष मॆ चलमाचल: ब्राह्मणिः क्षत्रियैर्वैत्यै शूदैश्चान्यैश्च मानवाः! कर्तव्यॊ रक्षिकाचारॊ द्विजान् संपूज्यशक्तितः! अनॆ नविधिना यस्तु रक्षिकाबंधमाचरॆत्! ससर्वदॊषरहित स्सुखं संवत्सरं वसॆदिति! ऎतच्च भद्रायां न कार्यं! तदुक्तं संग्रहॆ- भद्रायां द्वॆ नकर्तव्यॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
269
श्रावणी फाल्गुनी तथा। श्रावणी नृपतिं हंति ग्रामं दहति फाल्गुनीति। श्रावणीति श्रावणंकर्म पूर्वॊक्तं रक्षाबंधनरूपं नतूपाकर्म! तस्यतु पृथज्निर्दॆशात्! अत ऎव निगमः। श्रावण्यां श्रावणं कर्म यथाविधि समाचरॆत्! उपाकर्म च कर्तव्यं कर्कटसॆ दिवाकर इति। इति रक्षाबंधनम् । पवित्रारॊपणं
आषाढ्यां श्रावण्यं वा सर्वदॆवतानां पवित्रारॊपणं कार्यं! तथाच मत्स्यपुराणॆ आषाढ्यामथवाष्टम्यां चतुर्दश्या मुमापतिं! पवित्रैरर्चयॆ द्राक्षा श्रावण्यां चॆतरास् द्विजानिति! इति श्रावण पौर्णमासी निर्णयः! सावित्रीव्रतं
भाद्रपद पौर्णमास्यां सावित्रीव्रतं कुर्यात् । तथा च भविष्यॊत्तरॆ- श्रूयतां पांडवश्रॆष्ठ सावित्रीव्रतमादरात्! कथयामि यदा चीर्णं तदा शव्यायुधिष्ठिर, त्रयॊदश्यां भाद्रपदॆ दंतधावनपूर्वकं! त्रिरात्रिं नियमं कुर्यादुपवासस्य भारत, अशकौतु त्रयॊदश्यां नक्तं कुर्याजितॆंद्रियः। अयाचितं चतुर्दश्यामुपवासॆन पूर्णिमामित्यादि सावित्रीव्रत विधिस्तु प्रसिद्धवटसावित्र्यमावास्यायां वक्ष्यतॆ ॥ उमामहॆश्वरपूजा
अतैवॊमामहॆश्वरव्रतं कुर्यात् । तत्र भविष्यॊत्तरपुराणं- नभस्य पूर्णिमायांतु पूर्वाप्तॆ च विशॆषतः। उमामहॆश्वरं नाम कॊटि यज्ञफलं लभॆत्! कुर्यादिति शॆषः। अत्र पूर्वाप इति कर्मकालॊ दर्शितः। तॆन पौर्णमासी परविद्दा ग्राह्यॆत्यवगम्यतॆ, अत ऎवॊकं स्मृत्यंतरॆ प्रतिपत्संयुतायां च पौर्णमास्यां विशॆषतः। उमामहॆश्वरं कुर्याद्र्वतं पापप्रणाशनमिति! अनॆनैवाभिप्रायॆण स्कांदॆपि-मासि भाद्रपदॆशुकॆ पौर्णमास्यामिनॊदयॆ! कुर्यात तैव विधिवदुमामाहॆश्वरं व्रतमिति! इनॊदय इत्यनॆन पूर्णिमाया दिनद्वय व्याप्ता चतुर्दशी सहितां विहाय प्रतिपत्सहिताया
मॆव पूर्णिमाया मुमामहॆश्वराख्यं व्रतं कुर्यात्! नात्र त्रिमुहूर्तवॆधॊपलक्षणीयः: इनॊदय इत्युक्तत्वात्! दिनद्वयॆ फ्युदयव्याप्ता पूर्णत्वात्पूर्वै वॆतियुक्तमुत्पश्यामः ॥ लॊकपालपूजा
अतैव लॊकपालपूजां कुर्यात् । तत्र ब्रह्मपुराणं- पूर्वाभाद्र पदायॊगॆ पौर्णमास्यां पितामहं शक्राग्नियमयात्वंभॊ वायुवित्तॆश शंकरान् लॊकपालांस्तु रक्षार्थं त्रैलॊक्यस्याभिषॆधयॆत्! पृथिव्या धारणार्थाय तथानंतं च भॊगिनं! तस्मात्तत्र लिखॆत्पद्ममष्टपत्रं सकर्णिकं! कर्णिकायां लिखॆत्त. सानंतं कमलॊद्भवं! प्राच्यादिषु च पत्रॆषु वासवाद्यांश्च सायुधान्! ततः क्रमॆण
270
कालनिर्णयचंद्रिका
तॆनैव संस्थाप्यकलशान् शुभान् पश्चात्संपूजनीयास्तु भक्त्या ब्रह्मादय स्सुरा इति. इदि
भाद्रपदपूर्णिमा ॥ आश्वयुजपूर्णिम कौमुदीपूर्णिम
आश्वयुज पूर्णिमासी कौमुदी संज्ञा? तदुक्तं महाभारतॆ- पूर्णिमाश्व युजॆमासि कौमुदि परिकीर्तिता! कौमुद्यां पूजयॆ लक्ष्मी मिंद्रं चैरावत स्थितं! निशि जागरणं कृत्वा परॆह्युत्सव माचरॆदिति! लैंगॆपि- आश्विनॆ पूर्णिमायांतु चरॆज्जागरणं निशि! कौमुदी सामहाख्याता कार्या लॊकै र्विभूतयॆ! लक्ष्मीं संपूजयॆत्तत्र शक्रं चैरावत स्थितं! सुगंधिर्निशि सर्वॆषामवॆर्जागरणं चरॆदिति अन्यच्च- निशीथॆ वरदा लक्ष्मीः कॊ जागर्ती ति भाषिणी! तस्मैवित्तं प्रयच्छामि अक्षैः क्रीडां करॊतिय इति! अतैवाश्वयुजकर्मकार्यं! तदुक्तमाश्वलायनॆन- आश्वयुज्या चूश्वयुजिकर्मॆति! आश्वयुज्यामश्विनी नक्षत्र युक्ताया माश्विन पौर्णमास्यां! तत्र पूर्णाष्णा व्यापिनी ग्राह्या दैवकर्मत्वात् । पूर्णाष्टॊ वैदॆवानामिति श्रुतॆ! इत्याश्विनपूर्णिमा ॥ कार्तिकपूर्णिम
सा परा ग्राह्या, तदुक्तं दीपिकायां - अमा पौर्णमासी परॆति! इदं पूर्वॆद्युश्चतुर्दशी विद्दाविषयं! तस्या अग्राह्यत्वात्! अत ऎव स्मृत्यंतरॆ- कार्तिकी पौर्णमासीतु भूतविद्दा भवॆद्यदि! सात्याज्येव पराग्राह्या प्रतिपन्मिश्रिता सदॆति। चतुर्दशी वॆदस्तु षण्मुहूर्तात्मकॊ विशॆषवॆधः! त्रिमुहूर्तात्मक स्सामान्य वॆध:! ऎतदुभयविधायकवचनं पूर्वस्मिन् तिथिवॆधप्रकरणॆभिहितं! ततॊ विशॆष! षण्मुहूर्तेर्वा चतुर्दश्या विद्दां पौर्णमासीं विहाय प्रतिपन्मिश्रिता परैव ग्राह्या यदि पूर्वॆद्यूरोमुहरविद्दासती परॆद्युः क्षयवशा दुदयादर्वागॆव समाप्ता तदा पूर्वैव ग्राह्या, यदिपृद्धिवशात् पूर्वॆद्यु रुदयादारभ्य परॆद्युरुदया दूर्वं द्वित्रिमुहूर्तपर्यंतं पौर्णमासी वर्ततॆ तदाशुद्धत्वात् पूर्णत्वाच्छ पूर्वैवग्राह्यॆतियुक्तमुत्पश्यामः! तथा च नारदीय पुराणॆ- आदित्यॊदय वॆळायामारभ्या षष्टिनाडिका! या तिथिस्सातु शुद्धास्या त्सर्वकर्मसु पावनीति! अस्यामॆव पौर्णमास्यां कृत्तिकायुतायां स्वामिदर्शनं कुर्यात् । तदुक्तं काशीखंडॆ- कार्तिक्यां कृत्तिकायॊगॆ यः कुर्यात्स्वामिदर्शनं! सप्तजन्म भवॆद्विपॊध नाध्यॊ वॆदपारग इति! स्वामीकुमारः! कार्तिकॆय इतियावत्! अत्र विशॆषस्स्कांदॆ धर्मखंडॆदर्शितनि धात्रीमहीरुहॊ मूलॆ कार्तिक्यामिंदुवासरॆ! भुक्त्वा दत्वा च विप्राणा मग्निष्टॊमफलं लभॆत्। गुरुवारॆ पौर्णमास्यां महादानफलं लभॆत्! अष्टॊत्तरशतै र्मालाधा त्रीणा मक्षमालिका । अष्टाविंशतिकामाला धारणाब्दपनादपि कुलं तारयतॆ तॆषां दशपूर्वान् दशापरान्] कार्तिक्यां ब्रह्मचर्यॆण सॊमवारव्रतॆन च1 नक्तं भॊजनसंबंधा दधश्शयन माचरन्’ धात्रीफलानां दानॆन तत्फलैः पूजनादपि, तत्फलानां च लॆह्यॆन तन्मूलॆचैव पूजनात्! हरॆर्षरस्यसंप्रीत्या न पुनर्भव
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
271
इष्यतॆ। शिवतादात्म्यमॆवैत्य हरितादात्ममॆववॆति! अत्र तत्फलानां च लॆह्यॆनॆत्यनॆन कार्तिकपूर्णिमास्यामॆव नूतनधात्रीफलं ग्राह्यं नतु तदर्वाचीनकालॆ! तस्य चातुर्मास्यसंजित्वात्! चातुर्मास्यॆ नूतन धात्रीफलानामग्राह्यत्व मभिधाय जीर्णधात्रीफल स्यैव ग्राह्यत्वाभिधानात्। विशॆषाद्बदरीं धात्रीं कूष्मांडं तिंत्रिणीं त्यजॆत्! जीर्णधात्रीफलं ग्राह्यं कथंचि त्काय शॊधनमिति प्राक्चातुर्मास्यनियमॆ षूदाहृत स्कंदपुराणवचनात् । नचात्र अष्टम्यां च नवम्यां च चतुर्दश्यां च पर्वडॊ?! आमलक्याः फलं नाद्या द्भानुवारॆच नॊनिशीति शैवपुराणवचनॆन पौर्णमास्यां धात्रीफलं न ग्राह्यमिति निषॆधश्शंकनीयः1 यथा पर्वसु निषिद्ध स्वाध्यायाध्ययनस्य श्रावण पौर्णमास्यामुपाकरण विधानं! यथाचाभ्यंगस्य पर्वसु निषॆधस्य नरक चतुर्दश्यादिषु विधानं! तथैवाताप्यामलकभक्षणं पौर्णमास्यां विहितमॆव विधिवाक्यबलात् । तत्र भविष्यॊत्तरपुराणं - उत्सृजॆ द्वृषभं तत्र उपॊषित्वा यधाविधि! कुमारं वा यजॆत्तत्र सर्वपापैः प्रमुच्यत इति! अत्र वृषॊत्सर्गः काम्य:1 कार्तिक्यां यॊवृषॊत्सर्गं कृत्वा नक्तं समाचरॆत्! शैवं पदमवाप्नॊति शिवव्रतमिदं स्मृतमिति मत्स्यपुराणवचनात् नात्र शिवव्रतमित्यनॆन शिवभक्तिरॆव कार्यं नान्यैरितिवाच्यं। कार्तिक्यांतु वृषॊत्सर्गविवाहः पुण्यलक्षणः। कार्यं कुरुकुलश्रॆष्ठ वैष्णवैर्हरितुष्टय इति भविष्यत्पुराणवचनात्! अत्र ब्रह्मपुराणॆ विशॆष उक्तः पौर्णमास्यां तु संपूज्यॊ भक्त्यादामॊदरस्सदा! ततश्चंद्रॊदयॆ पूज्यास्तापस्यः कृत्तिकास्तु षट् कार्तिकॆयस्तथाखर्लॊ वरुणश्चहुताशनः धान्यै सृशूकैर्वारॊर्ध्वं भूषितव्यं निशागमॆ माल्यैर्थू पै स्तथागंधैर्भक्ष्यै रुच्चावचै स्तथा! परमान्नेः फलैश्शाकै र्वह्नि ब्राह्मणतर्पणैः! ऎवं दॆवांस्तु संपूज्य दीपॊदॆयॊ गृहाद्बहिः। दीपॊपांतॆ तथागर्त श्चतुरस्रॊ मनॊहरः! चतुर्विंशांगुळः कार्यस्सिकश्चंदन वारिणा! गवांक्षीरॆण संपूर्णस्समंता त्परिरक्षितः। तत्र हॆममयॊ मत्स्यॊ मुक्तानॆत्रमनॊहरः प्रक्षिप्तव्यॊविधानॆन नमॊस्तु हरयॆ इति! ब्राह्मणा याथयॊग्याय दद्यात्तं क्षीरसागरमिति! अस्यां पूर्णिमायां भरण्यादि नक्षत्रयॊगान्महत्त्वमुक्तं! तत्र भविष्यत्पुराणं- यदियाम्यं भवॆदृक्षं कार्तिक्यां कुरुसत्तम, सामहाकार्तिकीथॆई दॆवानामपि दुर्लभॆति। ब्रह्मपुराणॆपि - अग्नॆयंतु यदाऋक्षं कारैक्यां भवतिक्वचित् । तिथिस्सापि महापुण्या मुनिभिः परिकीर्तिता! प्राजापत्यं यदाऋक्षं तिथॊतस्यां नराधिप सामहाकार्तिकी प्रॊक्ता दॆवानामपि दुर्लभॆति। पद्मपुराणॆत्वपरॊ विशॆष उक्तः विशाखासु यदाभानुः कृत्तिकासु च चंद्रमाः! सयॊगः पद्मकॊ नाम पुष्करॆष्वपि दुर्लभः! पद्मकं पुष्करॆ प्राप्य कपिलां यःप्रयच्छति । स हित्वासर्वपापानि वैष्णवं लभतॆ पदं! कार्तिक्यां पुष्करॆ स्नात स्सर्वपापैः प्रमुच्यतॆ! माघ्यं स्नातः प्रयॊगॆतु मुच्यतॆ सर्वकिल्बिषैरिति! अत्र विशाखास्वित्यत्र विशाखातृतीयांशः कृत्तिकास्वित्यत्र प्रथमांशः तथाच विष्णुपुराणॆ- विशाखायां यदासूर्य श्चरत्यंतॆ तृतीयकॆ कृत्तिकास्तु यदाचंद्रः प्रथमांशॆ भवॆत् क्वचित्! महती सा तिथिग्रॆया स्नानदानादि नॊत्तमॆति। इति कार्तिकपूर्णिमा ॥
272
कालनिर्णयचंद्रिका
लवणदानं
मार्गशीर्ष पौर्णमासीकृत्यं! तत्रविष्णु:: मार्गशीर्ष शुक्लपंचदश्यां मृगशिर संयुक्तायां चूर्णितलवणं ससुवर्णं प्रस्थमॆकं चंद्रॊदयॆ ब्राह्मणाय प्रतिपादयॆत्! अनॆनकर्मणा रूपं
सौभाग्यं चापि जायत इति॥ चंद्रपूजा
अस्यामॆव चंद्रपूजाकार्या तथाचब्रह्मपुराणॆ मार्गशीर्ष तिथिप्रक्रमॆ- वामनॆत्रं हि यद्विष्णॊ स्तदॆव भुवनत्रयं! अनसूयात्मजं चंद्रममृतॆ नाभ्यसिंचयत्! पौर्णमास्यांतु तस्मात्तं पूजयॆत्तत्र सर्वदा शुक्लपुष्पैश्च पयसा श्रद्धया परया मुदा। रत्नैर्टी पैश्च बलिभिन्रमैग्राह्मण तर्पडैः। गॊभ्यश्च लवणं दॆयं तस्मिन्नहनि सर्वदा। यस्मात्तु लवणं चंद्रदक्षिणाक्षिविनिसृतं! माता स्वसाच दुहिता संपूज्याश्च कुलांगना: कांतिरूपं भवॆत्रीणां पूर्णॆंदॊ! पूजनादिति! अस्यामॆव पौर्णमास्यां दत्तात्रॆयॊत्पत्तिः। तदुक्तं सिंहाद्रि खंडॆ- मार्गशीर्षि तमासि दशम्नॆ सुनिर्मलॆ! मृगशीर्षयुतॆ पौर्णमास्यां ज्ञस्यच वासरॆ! जनयामास दॆवीयं सॊमंपुत्रं सती शुभं! तं विष्णुमागतं ज्ञात्वा अत्रिर्नामाकरॊत्स्वयं! दत्तवान्स्वस्ति पुत्रत्वाद्दत्तात्रॆयं यतीश्वरमिति! इयं प्रदॊषव्यापि नीतिशिष्टा! इतिमार्गशीर्ष पौर्णमासी॥
हॊळिका
फाल्गुनशुक्लपूर्णिमायां हॊळिका कार्या, सा पूर्वविधाग्राह्या, तदुक्तं ब्रह्मवैवर्त्- श्रावणी दुर्गनवमी दूर्वाचैव हुताशनी पूर्वविद्देव कर्तव्या शिवरात्रिर्बलॆर्दिनमिति । श्रावणी श्रावणपूर्णमासी! दुर्गनवम्याश्वयुज शुक्लनवमी! दूर्वादूर्वासंज्ञा भाद्रपदशुक्लाष्टमी! हुताशनी फाल्गुनपौर्णमासी! शिवरात्रि: प्रसिद्धा! बलॆर्दिनं कार्तिकशुक्ल प्रतिपत्! ऎताः पूर्वविधाग्राह्याः स्मृत्यंतरॆपि- सायाह्नॆ हॊळिकां कुर्यात्पूर्वाष्टा क्रीडनं गवां! दीपं दद्यात्र्पदॊ षॆतु ऎषधर्मस्सनातन इति! इयं भद्रायं न कार्या! तथा च ज्यॊतिर्निबंधॆ- प्रतिपद्भूतविद्दासु यार्चिता हॊळिका दिवा! संवत्सराच्च तद्राद्रॆ पुरंदहति साद्भुतमिति) स्मृत्यंतरॆपि- भद्रां द्वॆनकर्तव्यॆ श्रावणी फाल्गुनी तथा श्रावणी नृपतिंहंति ग्रामं दहति फाल्गुनीति! पुराणसमुच्चयॆपि- भद्रायं दीपिका हॊळा राष्ट्र भंगं करॊति वै नगरस्य च नैवॆष्टा तस्मात्तां परिवर्जयॆदिति! नारदॊपि - प्रदॊष व्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा? तस्यां भद्रामुखंत्यक्त्वा पूज्या हॊळा निशामुखॆ इति! स्मृत्यंतरॆपि- दिनार्धात्परतॊ पिस्या त्फाल्गुनी पूर्णिमा यदि!
रात्री भद्रावसानॆच हॊळिकां तत्र दीपयॆदिति! अस्यार्थः - यदा परॆद्युः पूर्णिमा मध्याह्नात्परतॊपि विद्यमाना तदा पूर्वॆद्युरॆव
रात्रि भद्रांतॆ हॊळिकां दीपयॆत्! अत्र दीनार्धात्परतॊ पीत्यनॆन यामत्रयॊर्ध्वगामिनी चॆत्त तैव कार्यॆत्युक्तं भवति! उक्तं च भविष्यॊत्तरॆ
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
273
सार्धयामत्रयंव्याप्य द्वितीय दिवसॆ यदा! प्रतिपद्वर्दमानातु तदा सा हॊळिका स्मृतॆलि! यत्तुवचनं वह्न वह्निं परित्यजॆदिलि! प्रथमॊवह्निशब्रा हॊळिकावाची। द्वितीयः प्रतिपद्वाची हॊळिकायां प्रतिपदं वर्जयॆदित्यर्ध:! यदपि ज्यॊतिर्निबंधवचनं। प्रतिपद्भूत भद्रासु यार्चिता हॊळिका दिवा। संवत्सराच्च तद्राष्ट्रं पुरं दहति साद्भुतमिति, पूर्वॆद्युस्सायंकालॆ भद्रारहितपौर्णमासी संभवॆ तामतिक्रम्य परॆद्युः प्रतिपद्दिनॆ ना कार्यॆत्यॆतद्विषयं। स्मृत्यंतरॆतु परॆद्युर्यामत्रय पर्यंतं पूर्णिम तदनंतरं प्रतिपत्र्पाप्ताचॆत्तदा पूर्वॆद्युरॆव भद्रामुखं त्यक्त्वा हॊळिका कार्यॆत्युक्तं! यामत्रयॊर्ध्वयुक्ताचॆत् प्रतिपत्तु भवॆत्तिधि:1 भद्रामुखं परित्यज्य कार्या हॊळा मनीषिभिरिति! नारदॊपि - प्रदॊष व्यापिनी नस्याद्यदा पूर्वदिनॆ तदा। भद्रामुखं वर्जयित्वा हॊळिकायाः प्रदीपनमिति! भद्रामुखपरिमाणं श्रीपतिनॊक्तं! नाड्यस्तु पंचवदनमिति! पंचनाड्यॊ वदनं मुखमित्यर्थः1 अथास्या हॊळिकाया श्चास्मि दॆशॆ त्वप्रसिद्धत्वात्तत्रकर्तव्य विधिरुच्यतॆ। तत्र भविष्यॊत्तरॆ- राजानं प्रतिपौरवाक्यं} अस्माकं हि गृहॆ कापी ढुंढा नामॆह राक्षसी दिवारात्रा समागम्य बालास् पीडयतॆ बलात् । रक्षयादंडकॆनापि भॆषजैर्वा नराधिप! मंत्रज्ञः परमाचार्यै स्सानियंतुं न शक्यतॆ! ऎतत्सर्वं समाख्यातं ढुंढायाश्चरितं नृप॥ इति पौरवचश्शृत्वा राज्ञा पृष्टॊथ नारदः! नारद उवाच- सांप्रतं कथयिष्यामि यॆनॊपायॆन हन्यतॆ! अद्य पंचदशीशुक्ला
फाल्गुनस्य नराधिप शीतकालॊपि निम्रंतः प्रातर्लीष्मॊ भविष्यति । अभयप्रदानं लॊकानां दीयतां पुरुषॊत्तम यथाह्यशंकिता लॊका रमंतिच हसंतिच/ नीरुजानिच स्वांगानि गृहीत्वा समरॊत्सुका:! यॊधा इव विनिर्यांतु शिशव स्संप्रहर्षिताः! संचयं शुष्ककाषाना मुपलानां च कारयॆत्। तत्राग्निं विधिवद्दत्वा रक्षॊघ्नॆर्मंत्रवित्तमैः ततः किलकिला शभैरॊळशब्जेर्मनॊरमैः! तमग्निं त्रि:परिक्रम्य गायंतिच हसंतिच। जल्पंति स्वॆच्छया लॊका निश्शंकायस्य यन्मतं! तॆन शबॆन सा पार्थहॊमॆनच निराकृता! अदृष्टभूतैर्दुष्टा सा राक्षसी क्षयमॆष्यति! ततः प्रभृति लॊकॆस्मिन् हॊळिका ख्यातिमागता! सर्वदुष्टापहॊ हॊम स्सर्वरॊगॊपशांतिदः क्रियतॆस्यां द्विजैः पार्टी तॆन सा हॊळिका स्मृताः सर्वसारातिथिश्चॆयं पौर्णमासीयुधिष्ठिरु सारत्वा त्फाल्गुनीत्यॆषा परमानंददायिनी! अस्यां निशागमॆ पार्थ संरक्ष्या श्शिशवॊ गृहॆ गॊमयॆ नॊपलिपॆन सचतुष्कॆ गृहांगणॆ! आकारयॆ च्छिशुप्रायान् खड्गव्यग्रकरान्नरान्! यॆ कापबडॆ स्संस्पृश्य शब्जे०स्यक रैश्शिशून् रक्षंति तॆषां दातव्यं गुडयुक्तान्नमॆवच। ऎवं ढुंढिति या तस्या स्पदॊषः प्रशमं व्रजॆत्! बालानां रक्षणं कार्यं तस्मात्तस्मिन्नि गम इति॥ कालनिर्णय चंद्रिकायां हॊळिका निर्णयः ॥
अथ चैत्रादिषु पौर्णमासीषु चित्राद्यक्षॆषु यदि चंद्रगुरुयॊगस्ता महत्य इत्युच्यंतॆ! तत्र,कालादर्शकारः- चैत्रादि पौर्णमासीषु चित्राद्यक्षॆषु चंद्रमा! गुरुश्च यदितिप्टॆतां तामहत्यः प्रकीर्तिता इति। चैत्रमासॆ पूर्णिमायां चित्रानक्षत्रॆ यदिचंद्रगुरूतिष्ठतां तदा सामहाचैत्री।
कालनिर्णयचंद्रिका
274 वैशाखमासॆ पूर्णिमायां विशाखानक्षत्रॆ यदि चंद्रगुरूतिष्टातां तदा सा महावैशाखी, ऎवमॆव ज्यॆष्ठमासादिषून्नॆयं! अनॆनैवाभिप्रायण गार्यॊपि- माससंक्षॆ यदा ऋक्षॆ चंद्रस्संपूर मंडल: गुरुडा याति संयॊगं सा तिथिर्महती स्मृतॆति! शंकरगीतायामपि - ऎकराशिगता स्यातां यदा गुरु निशा सा पूर्णमासी महती सर्वपापहरा स्मृतॆति । ऎतासु महाचैत्र्यादिषु यत्स्नानदानश्राद्धादिकं क्रियतॆ तत्सर्वमनंतफलदं भवति! तथाह गार्य: - आसु यत्रियतॆ स्नानं दानं श्राद्धादिकं च यत् उपरागादिकं यच्च तदनंतफलं स्मृतमिति! ताश्च महाचैत्र्यादय स्सालग्रामादितीर्दॆषु स्नानदानादौ पुण्याः1 सालग्रामॆ महाचैत्री कृतापुण्याविवर्धिनी गंगाद्वारॆतु वैशाखी ज्यॆष्ठीतु पुरुषॊत्तमॆ! आषाढी वैकनखलॆ कॆदारॆ श्रावणी तथा! बदर्यां च प्रॊष्ठपदि कुशावरॆ महाश्विनी, पुष्करॆ कार्तिकी कन्याकुब्लॆ मार्गशीर्षी तथा! अयॊध्यायां महापौषी महामाघी प्रयागकॆ!
नैमिशॆ फाल्गुनीचैव कृतास्तुस्तामहाफला इति!
इति श्री कालनिर्णयचंद्रिकायां पौर्णमासी निर्णयः
अमावास्या निर्णयः अथामावास्यानिर्णीयतॆ। सा चॊपवासादिषु परविद्दाग्राह्य, प्रतिपद्य प्यमावास्यॆति युग्म वाक्यात् । पद्मपुराणॆपि- षषष्टमी तथादर्शः कृष्णपक्षॆ त्रयॊदशी। ऎताः परयुताः पूज्याः परा: पूर्वॆणसंयुता इति। प्रचॆता अपि, नागविद्दातु या षष्टी सप्तम्यां च तथाष्टमि, दशम्यॆकादशी विद्दा त्रयॊदश्या चतुर्दशी भूतविद्दाप्यमावास्या नग्राह्या मुनिपुंगवैः। उत्तरॊत्तरविद्दासाः कर्तव्या कार श्रुतिरिति। तत्रयदुक्तं नारदीयपुराणॆ- दर्शंच पौर्णमासींच पितुस्सांवत्सरंदिनं! पूर्वविद्धमकुर्वाणॊ नरकं प्रतिपद्यत इति। तदमा वास्यायां विधीयमान सावित्रीव्रतविषयं ! तथाच स्कांदॆ- भूतविद्दाशिनीवाली नतु तत्रव्रतं चरॆत्! वर्जयित्वातु सावित्री व्रतं हि शिखिवाहनॆति! ब्रह्मवैवर्तीपि - भूतविधान कर्तव्याह्यमावास्या च पूर्णिमा! वर्जयित्वा मुनिश्रॆष्ठ सावित्रीव्रत मुत्तममिति! सावित्रीव्रतं सावित्र्याकयाचिद्राजकन्यया चीर्णं सावित्रीव्रतं! कथयामि कुलस्त्रीणां महिमावर्धनं परं! यदा चीर्णं व्रतं पुण्यं सावित्र्या राजकन्ययॆति भविष्यॊत्तरपुराणात् । तस्मि व्रतॆ पूर्वविद्दा ग्राह्य, प्रतांतरॆ परविद्दाग्राह्यॆति राद्धांतः सावित्रीव्रतं च ज्यॆष्ठामा वास्यायां कुर्यात् । तस्यव्रतस्यास्मिन् दॆशत्वप्रसिद्धत्वात्तत्रकर्तव्य विधिरुच्यतॆ! तत्र भविष्यॊत्तरपुराणॆ
अमायांतु तथा ज्यॆषॆ वटमूलॆ महासती! त्रिरात्रॊपॊषिता नारीविधानॆन प्रपूजयॆत्! अशक्तातु त्रयॊदश्यां नक्तं कुर्याज्जितॆंद्रिया! अयाचितं चतुर्दश्या ममायां समुपॊषणं. गृहीत्वा वालुकांपात्रॆ प्रस्थमात्रां युधिष्ठिरु ततॊ वंशमयॆ पात्रॆ वस्त्रयुग्मॆन वॆष्टितॆ, सावित्रीप्रतिमां कृत्वा सर्वावयवशॊभिनीं! सौवर्लीं मृण्मयीं वापि स्वस्यशक्त्या विनिर्मितां! सार्धं सत्यवता साध्वीं
275
फलनैवॆद्य दीपकै: वटावलंबितं कृत्वा काष्ठभारं युधिष्ठिर विरूडैस्सप्तधान्यैश्च बहुधा संप्रकल्पितैः । रजन्याथ्यैः कंठसूत्रैश्च शुभैः कुंकुमकॆसरैः। सावित्याख्यानंचापि वाचयीत द्विजॊत्तमैः/
रात्रा जागरणं कृत्वा नृत्त गीतपुरस्सरं! ततःप्रभातॆ विधिना पूर्वॊत्तॆन नरॊत्तम! तामपि ब्रह्मणॆ दद्यात्रणिपत्य क्षमापयॆत्! दानमंत्रश्च- सावित्रीयं मयादत्ता ससुवर्णा महासती! ब्रह्मणः
वीणनार्थाय ब्राह्मणः प्रतिगृह्यतां! ऎवं दत्वा द्विजॆंद्राय सावित्री तां युधिष्ठिरः नैवॆद्यादिंच तत्सर्वं ब्राह्मणस्य गृहं नयॆत् स्वयं दशपदं गच्चॆ त्स्ववॆश्म पुनराविशॆत्! तत्र भुक्याहविष्यान्नं
ब्राह्मणैः र्बांधवैः स्सह! विसर्जयॆत्ततॊ विप्रान् सावित्रीप्रीयतामिति। प्रतॆनानॆन राजॆंद्र वैधव्यं नाप्नुयात्क्वचित् । इतिसावित्रीव्रतं॥ कुशग्रहणं
श्रावणभाद्रपदामावास्ययॊः कुशग्रहणमुक्तं! तत्रहारीतः मासॆनभस्यॆमावास्या तस्यां दर्भात्ययॊमतः! अयातयामास्तॆ दर्भा नियॊज्यास्स्युः पुनःपुनरिति! नभस्यॊ भाद्रपदमासः! अत्ययॊनाशः दर्भात्ययॊ दर्भनाशॊ दर्भच्छॆदनमित्यर्ध:! अयातयामा नवीना? कर्मारा इति यावत् इति कुशग्रहणं॥ सुखरात्रि:
कार्तिकामावास्या सुखरात्रिरित्युच्यतॆ! तत्र ब्रह्मपुराणं- अमा वास्यायां दॆवास्तु कार्तिकॆ मासि कॆशवात्! अभयं प्राप्य सुप्तास्तु सुखं क्षीरॊद सानुष! लक्ष्मीरैत्यभयान्मुक्ता सुखं सुप्तागजॊदरॆ! अरॊर्धं विधिवत्कार्या मनुष्यै स्सुखसु]का! दिवा तत्र न भॊक्तव्य मृतॆ बालातुरान् जनान्! प्रदॊषसमयॆ लक्ष्मीं पूजयित्वा यथाक्रमं! दीपवृक्षां स्तथा कुर्याच्छक्या दॆवगृहॆषुच। दीपमालापरिक्षिपै प्रदॊषॆ तदनंतरं! ब्राह्मणान् भॊजयित्वा सौ विभवॆच बुभुक्षितान् अलंकृतॆन
भॊक्तव्यं नववस्तॊपशॊभिना! स्निग्लैर्मुगैर्विदधैश्च बांधवै र्निर्वतै स्सहॆति! कौमुदीमहॊत्सवः
अ3व राजा कौमुदी महॊत्सवं कुर्यात् ! तदपि तळैवॊकं! ततॊपराष्ट्र समयॆ घॊषयॆन्नगरॆ नृपः त्यक्त्वा राजभयं लॊकान् यधॆष्टं चॆष्टतामिति! लॊकैश्चापि पुरॆहृष्टि स्सुधाधवळिताग्जरीन्/ वृक्षचंदनमालाद्यै श्चर्चितॆच गृहॆ गृहॆ द्यूतपानरताद्युक्त नरनारीमनॊहरॆ! नृत्तवादित्र संघुष्ट संप्रज्वलितदीपकॆ! दीपमालाकुलॆ रम्यॆ विध्वसध्वांत संचयॆ प्रदॊषॆ दॊषरहितॆ शस्तदॊषागमॆनहि! वैश्याविशालिनीसार्टॆ स्वस्ति मंगळकारिणी गृहादृहं प्रजंतीच यथाभ्यंगप्रदायिनी ततॊर्धरात्रसमयॆ स्वयं राजापुरं प्रजॆत्! अवलॊकयितुं रम्यं पद्भ्यामॆव शनैश्शनैः। ऎवंगतॆ निशीथॆ तु जनॆ निद्राद्दलॊचनॆ तावन्नगरनारीभि श्शूर्पडिंडिमवादनैः! निष्कास्यतॆ प्रहृष्टाभिर लक्ष्मीस्स्व गृहांगणात्!
इतिकौमुदीमहॊत्सवः॥
276
कालनिर्णयचंद्रिका
नवनीतधॆनु दानं
अधमाघमावास्या तत्र भविष्यत्पुराणं- अमायां चैव माघस्य पूजयित्वा पितामहं॥ गायत्र्यासहितं दॆवं वॆदवॆदांग भूषितं! नवनीतमयीं धॆनुं फलैर्नानाविधैर्युतां! स
हिरण्यं सवत्सांच ब्राह्मणाय निवॆदयॆदिति! अरॊदयः
पुष्यमाघयॊ रमावास्या रविवारश्रवण नक्षत्र व्यतीपातयॊगैर्युक्ता चॆत्तदार्णॊदयाभ्यॊ यॊगः भवति। तदुक्तं महाभारतॆ- अमार्कपातश्रवणै र्युक्ताचॆत्पौषमाघयॊ:: अर्णॊदयस्सविजॆयः कॊटि सूर्यग्रहै स्सम इति! अत्रान्यॊ वक्तव्यॊ विशॆषस्तु पुरतॊ लभ्ययॊगप्रकरणॆ वक्ष्यत इत्यलं॥ इति माघमावास्या, ऎव मन्यमासामावास्यासु कश्चिद्वतादि विशॆषॊ नास्माभिरृष्टः यदिकश्चित्स्यात्ति प्रतिपद्यमावास्यति युग्मवाक्यॆन परविद्दायामॆव कार्यमित्यलंभूयसा॥ इति कालनिर्णय चंद्रिकायां व्रतविषयॆमावास्यानिर्णयः॥
इष्टिकालः
अधॊषिकालॊ निरूप्यतॆ। तस्य च पर्वप्रतिपत्संध्य धीनत्वा दादौ तावत्संधि निरूपणं कुर्वन् तदुपयॊगितया पर्वभॆदॊ निरूप्यतॆ। पर्वपूर्णिमा मावास्याच तत्र पूर्णिमशब्दनिष्पत्तिर्मात्स्यॆ दर्शिता कळाक्षयॆप्यतिक्रांत् दिवापूल्लै परस्परं! चंद्रादित्या पराफ्घातु पूर्णत्वात्पूर्णशास्मृतॆति! अह्न: परॊभागः पराह स्सूर्यास्तमयकाल इत्यर्धः। तत्र यदा आदित्यः प्रतीच्यां दिश्यस्तमॆति तदुत्तरक्षणॆ चंद्रस्संपूर्णमंडलस्सस् पूर्वस्यांदिश्युदॆतीति दृष्टांत दाहंतिकभावस्य विवक्षितत्वाद्वयॊश्चंद्रादित्ययॊ रुपन्यासः। भविष्यॊत्तरॆतु मासपूर्युपाधिना पौर्णमासीशब्दनिष्पत्ति रभिहिता। पौर्णमासी महाराज सॊमस्य दयिता तिथि:! पूर्णॊ मासॊ भवॆद्यस्मात्पौर्णमासी ततस्मृतॆति! अथामावास्या शब्दनिष्पत्तिरभिधीयतॆ! अमा सह वसतॊस्यां सूर्याचंद्रमसा वित्यमावास्या तथा चब्रह्मांडपुराणॆ- अमाव सॆतामृक्षॆतु यदाचंद्रदिवाकरो। ऎषा पंचदशीरात्रिरमावास्या ततस्मृतॆति! अमाशब्दसहार्धवाची) अमाभिधान सूर्य रश्म विंदुर्वसतीत्यमावास्या तथाच स्मृत्यंतरॆ अमानाम रवॆरश्मिश्चंद्रलॊकॆ प्रतिष्ठिता! तस्मात्सॊमॊ वसॆत्तस्या ममावास्या ततस्मृतॆति। स्कांदॆपि अमानाम रवॆरश्मि सहस्रप्रमुखस्मृतः। यश्चान्यतॆजसा सूर्यः प्रॊक्तसैलॊक्यदीपकः। तस्मिन्वसति
यॆनॆंदुरमावास्या ततस्मृतॆति! यद्वा अमाख्या चंद्रस्य षॊडशी कळा! तदुक्तं रामार्चन चंद्रिकायां- अमृतामानसा तुष्टिः पुष्टिः प्रीतिरतिरियः। श्रीस्स्वधारात्रिर्यॊत्स्नाहःपति श्छायाच पूरणा! वामा अमाचचंद्रस्य कळाषॊडशकीर्तिता इति! तस्या ममाख्यायां षॊडश्यां कळायां सूर्यमंडल प्रविष्टपंचदशकळश्चंद्रॊवसतीत्यमावास्या! तदुर्तं भविष्यॆ- कळावशिष्टा निक्रांतः
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
277
प्रविष्टस्सूर्यमंडलं! अमायां विशतॆ यस्मादमावास्या ततस्मृलॆति। तॆच पूर्णिमामावास्यॆ प्रत्यॆकंद्विविधॆ तथाच स्मृत्यंतरॆ- राकाचानुमतिश्चैव पूर्णिमासी द्विधास्मृता! सिनीवाली कुहूश्चैव अमावास्या द्विधैव हीलि। ऎतासांचतसूणां स्वरूपं श्रुत्यंतरॆभिहितं! या पूर्वा पौर्णमासि सानुमतिर्यॊत्तरासा राका या पूर्वामावास्या सासिनीवाली यॊत्तरासा कुहूरिति! पूर्वा चतुर्दशीयुक्ता उत्तरा प्रतिपद्युक्षॆत्यर्धु: ऎतदॆवाभिप्रॆत्य वृद्धवसिप्लॆनाप्युक्तं! राकाचानुमतिश्चैव पूर्णिमासीद्वयं विदु:। राका संपूर्णचंद्रा स्यात्मलॊ नानुमति स्मृताः पौर्णमासी दिवा दृष्ट शशिन्यनुमति स्स्मृता! रात्रि दृष्टि पुनस्तस्मिन्सैवराकॆतिकीर्तिता! या पौर्णमासी सूर्यॊदयादुपरि चतुर्दशी युक्ता तस्यां सूर्यास्तमयादर्वागॆव चंद्रॊदयॊ भवति सा अनुमति रित्युच्यतॆ! याच पौर्णमासी प्रतिपद्युक्ता तस्यां सूर्यास्तमयादूर्ध्यं चंद्रॊदयॊ भवतिसा राकॆत्युच्यत इत्यर्ध:: बृहद्वसिष्णॊपि- दृष्टचंद्रा ममावास्यां सिनीवालीं प्रचक्षतॆ! ऎतामॆव कुहू माहुरृष्टचंद्रां महर्षय इति! कुहूविषयॆ नारदॆन विशॆष उक्तः कुशब्लॊ दॆह इत्युक्त हूशब्दस्त्याग उच्यतॆ! दॆहत्यागात्मुहूर्णॆया चंद्रॆ दॆहंतु लक्षयॆत्! अमावास्या कुहूर्णॆ या नित्यं श्रुतिभिरीरिता! अकारः प्रतिषॆधत्वान्मकार श्चामृत क्षयः! अमा प्राणहरा नित्यं कुहूर्णॆया विचक्षणैरिति। तदॆवं पर्वाभिधॆययॊः पूर्णिमामावास्ययॊ र्भॆदनिरूपणं क्रियतॆ। तत्रभविष्यॆ - अनुमत्याश्चराकाया स्सिनीवाल्याः कुहूं विना! ऎतासां द्विलवः कालः कुह्वा लवचतुष्टयमिति! अनुमतिराका सिनीवाली नामकानां कुहूव्यतिरिक्तानां त्रयाणां पर्वभॆदानां लवद्वयपरिमित: कालस्संधि:! कुहूभॆदस्यतु लवचतुष्टयपरिमितः कालस्संधि रित्यर्ध:: मत्स्यपुराणॆति- राका चानुमतिश्चैव सिनीवाली कुहूस्तथा! ऎतासां द्विलवःकालः कुहूमात्रा कुहूस्मृतॆति। तत्रलवस्वरूपं कीदृशमित्य पॆडितॆ स्कांदॆभिहितं! लघ्वक्षरचतुर्णांतु तृटि रित्यभिधीयतॆ। तृटिद्वयं लवः प्रॊक्तॊ निमॆषस्तु लवद्वयमिति। ऎवमुक्तलक्षण लक्षितॆ लवद्वयॆ ऎकॊलवः पर्वणांत्यभागः द्वितीयॊलवः प्रतिपदाद्यभागः तदुभयं मिळित्वा संधिर्भवति! कुहूःप्रतिपदॊ स्पंधिस्तु पूर्वस्माद्विगुण:: लवचतुष्टयपरिमितत्वात्! कुहूमात्रा कुहू स्स्मृतॆत्यत्र कुहूरितिशब्दः पक्षिविशॆषध्वनिवाचकः! अतस्तदुच्चारॊ यावत्कालॆन संपद्यतॆ तावत्कालपरिमितः कुहूसंधिरिति वक्तुं कुहूमात्रा कुहूस्मृतॆ त्युक्तं! अत ऎव ब्रह्मांडपुराणॆ - कुह्वीतिकॊकिलॆनॊक्तॆ यावत्कालं समाप्यतॆ! तत्कालसंज्ञताचैषा अमावास्या कुहू स्मृतॆति। तदॆवं पर्वप्रतिपत्संधिपरिमाण निरूपणंकृतं! तत्र पूर्वस्मिन् पर्वडॊभागॆ यागप्रारंभः। उत्तरस्मित्प्रतिपद्भागॆ यागसमाप्ति तथाच
गॊबिल:! पक्षांता उपवस्तव्याः पक्षादयॊभियष्टव्याः: पक्षांता: पूर्णिमाः अमावास्याश्च, ता उपवस्तव्या:: तास्वन्वाधानादिकं कार्यं! पक्षादयः प्रतिपदः। ता अभियष्टव्यां तासु हस्तावनॆ जनादिकृत्स्नॊ याग: कार्यइत्यर्थः। तत्र विशॆषमाह लॊकाक्षिः त्रीनंगा नौपवन्तु यागॆतु चतुरॊ विदु:! द्वावंशा
278
कालसर्णयचंद्रिका
वुत्सृजॆदंत्या यागॆच व्रतकर्मणीति! अयमर्थः पर्वचतुर्धा विभज्य तत्राद्यान् त्रीनंशान् औपवनॆ अन्वाधानादौ प्रशस्तान् विदु: नचतुर्धमंशं! ऎवं प्रतिपदमपि चतुर्धाविभज्याद्याः त्रयॊंशालु पर्वण श्चतुर्थांशः प्रतिपद इत्यॆतान् चतुरंगा न्यागॆ प्रशस्त्रान्विदुः द्वावंश वुत्सृजॆ दंत्यानिति पर्वणांत्यमंशं व्रतकर्मण्यस्वाधानादौ त्यजॆत्! प्रतिपदॊंत्यमंशं यागॆ त्यजॆदित्यर्ध:! यागकाल विषयॆ यज्ञपार्वॊप्याहु पंचदश्याः परः पादः पक्षादॆ: प्रथमास्त्रयः कालःपर्वणयागॆ स्यादन्यधातु नविद्यत इति1 शातातपॊषि! पर्वडॊ यश्चतुर्थांशः आद्या: प्रतिपदस्त्रयः यागकालस्सविजॆयः प्रातरुकॊ मनीषिभिरिति! अत्र प्रतिपदाद्यं शत्रयस्य यागकालतया विहितत्वॆत च्चतुर्थांशस्य निषॆधॊवगम्यतॆ तंचाह कात्यायनः1 नयष्टव्यश्चतुर्थांशॆ यागः प्रतिपदः क्वचित्! रक्षांसितु एलुंपंति श्रुतिरॆषा सनातनीति! नचायं चतुर्थांश निषॆधस्सामान्यॆन सार्वकालिक: कंचित्कालविशॆषमुपजीव्य विषयस्य पुरस्ताद्यक्ष्य माणत्वात्! ननु संधौयजॆतॆतिश्रुत्या पर्वप्रतिपत्संधिरॆव मुख्यकालत्वॆन विहितत्वा त्कथं पूर्वॊक्तपर्वचतुर्थांशादिका उपयुज्यंतॆ! मैवं- लवद्वय परिमितस्यसंधॆरति सूक्ष्मत्वात्तत्र बहुकालसाध्ययागानुषानस्य कर्तुमशक्यत्वा त्तस्याळ्ळुतॆ स्संध्युभयपार्श्ववाचिकत्वात्! अत ऎव श्रुत्यंतरं- संधिमभितॊ यजॆतॆति। लवद्वयपरिमितस्यसंधॆरुभय पार्श्वयॊ र्यजॆतॆत्यर्धु बॊधायनॊपि सूक्ष्मत्वात्संधिकालस्य संधॆ र्विषय उच्यतॆ! सामीप्यं विषयं प्राहुः पूर्वॆणाप्यपरॆणवॆति। पूर्वं पर्वदिनं! अपरं प्रतिपद्दिनं। अत्रपूर्वणाप्यपरॆण वॆत्यनॆन यद्यपि पर्वणॊ यश्चतुर्थांश इत्यादि शास्त्रविहितकालॆ पर्वचतुर्थांशॆ कृत्नॊ यागॊ विहितः। तथापि तत्र
प्रारभ्यप्रतिपद्यॆव यागसमाप्तिः कार्या, अन्यधा संधिमभितॊ यजॆतॆति श्रुतिविरॊधात्! पर्वचतुर्थांश ऎव यागसमाप्ता पुनः प्रतिपदियागविधानाच्च! अत ऎव गर्ग:- प्रतिपद्यप्रविष्टायां यदित्विष्टि स्समाप्यतॆ! पुनःप्रणीयकृत्सृष्टिः कर्तव्या यागवित्तमैरिति) तदॆवं पर्वण्यन्वाधाना दिकं प्रतिपदष्टिरिति पर्वप्रतिपत्संध्युभयपार्श्वयॊः प्रारंभसमापनॆ व्यवस्थितॆ। तत्र संधिपरिज्ञानॆ कश्चिद्विशॆषः कालादर्शॆदर्शित:- पर्वणीक्षयगॆ वृद्दॆ परस्याह्नः क्षयॊर्जिती! अर्थक्लुप्त्या यथासंख्यं दिनॆ पूर्वत्र
यॊजयॆदिति! अस्यायमर्ध:! पर्वणि दर्शपूर्णमासात्मकॆ क्षयगॆ क्षयगामिनिसति वृद्धॆवृद्धिगा मिनिसति परस्याह्न: प्रतिपदः क्षयॊर्जिती प्रसस्य अर्थक्लुप्त्या अर्धकल्पॆन यथासंख्यं पूर्वस्मिन् दिनॆ यॊजयॆत् ! अयमभिप्रायः! तिथिक्षयप्रक्रमॆ प्रति पदि क्षयगामिन्यां प्रतिपत् क्षयनाडीछॆधाविभज्यार्थं पर्वणि वियॊजयित्वा संधिकालॊ विजॆयः तिथिवृद्धि प्रक्रमॆ प्रतिपदिवृद्धिगामिन्यां प्रतिपद्वृद्धिनाडीर्वॆधा विभज्यार्धं पर्वणि यॊजयित्वा संधिकालॊ विश्लॆयः! यदापूर्वॆद्युरमावास्या पंचदशघटिका! परॆद्युः प्रतिपदपि तावती तदा यथास्थितमॆवॊपजीव्य संधिग्गॆयः! यदातु तिथिक्षयप्रक्रमॆ प्रतिपदमावास्याया षड्पटि
काक्षीयतॆ तदा घटिकाश्रय ममावास्यायां वियॊजनीयं! तस्मिन्वियॊजितॆ द्वादशघटिकामावास्या भवति। तदा आवर्तनात्पूर्वं संधिस्संपद्यतॆ। यदातु
- पर्वशिक्षयगॆ वृद्धॆ परसा नमापनॆ व्यवस्थितॆ, तत्र धाना दिकं प्रतिपदीप्तिरि
-
279
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता तिथिवृद्धि प्रक्रमॆ प्रतिपदमा वास्याया षड्रटिका वर्धतॆ! तदापि घटिकाश्रय ममावास्यायं
यॊजनीयं! तस्मिन् यॊजितॆष्टादशघटिकामावास्या भवति) तदावर्तनादूर्वं संधिर्भवति! ऎवमॆव पंचचतुस्ति द्व्या दिघटिकारूप क्षयवृद्ध्यर्यॊजनीयं! ऎतदॆवाभिप्रॆत्य माधवॊप्याहु वृद्धिकि प्रतिपदॊ यास्ति तदर्धं पर्वणि क्षिपॆत्! क्षयस्यार्धं तथा क्षिप्वा संधिर्निर्जीयतां सदॆति। कात्यायनॊपि- परॆह्नि घटिका न्यूनाथैवा भ्यधिकाश्चया?! तदर्गीकृत्य पूर्वस्मिन् प्रसवृद्धि प्रकल्पयॆदिति! लॊकाक्षिरपि॥ तिथॆःपरस्या घटिकास्तु यास्स्युर्न्यूना स्तथैवाभ्यधिकास्तु तासां॥ अर्धं वियॊज्यंच तथाप्रयॊज्यं
“सॆच वृद्धॆ प्रथमॆदिनॆ तदिति! प्रथमदिनं पर्वपरस्यास्तिथॆ: प्रतिपदॊ प्रसॆसति तदर्धं प्रथमदिनॆ पर्वणि यॊज्यं। तथैव प्रतिपदॊवृद्रॊसत्यां तदर्धं पर्वणि प्रयॊज्यमित्यर्ध:! तदॆव संधिपरिज्ञानविशॆषं विज्ञाय तदनुसारॆणान्वाधानॆफ्टी अनुष्ठातव्यॆ! तत्र यदा पर्वप्रतिपदा वुदयमारभ्य संपूर्णतिधी भवतस्तदा न काचिद्विचिकित्सास्ति यदातु तॆ खंडतिधीभवतः तदा निर्णयॊपॆक्ष्यतॆ। तत्रकालादर्शकारु: पर्वप्रतिपदॊस्संधिर्मध्याह्नॆ पूर्वतॊपिवा! अन्वाधानं पूर्वदिनॆ तद्दिनॆ याग इष्यतॆ! परतश्चॆत्परॆहीృष्टि सद्दिनॆन्वाहिति र्भवॆत्! इति। अस्मिन् प्रकरणॆ मध्याह्नशब्रा द्वॆधाविभक्त स्याह्ना मध्यभागपर:। तदॆवावर्तनमित्युच्यतॆ! पूर्वाह्लापराष्ट्र शब्दाव स्यावर्तना त्पूर्वॊत्तरभागपरौ! तथाचमदनरत्नॆ आवर्तनात्पूर्वाहॊप्यपराष्ट्र स्ततःपरं! मध्याह्नस्तु तयॊस्संधिर्यदावर्तनमिषृत इति कालादर्शकार वचनस्यायमर्ध:! पर्वपूर्णिमा मावास्यारूपं! प्रतिपच्चु; कृष्णाच! तयॊः पर्वप्रतिपदॊ स्संधिर्मध्याह्नॆ ततःपूर्वं वा भवॆत्तदा संधिदिनात्पूर्वदिनॆन्वाधानं तद्दिनॆ संधिदिनॆयाग:! तथाच शातातपः, पूर्वाष्लॆ मध्यमॆवापि यदिपर्वसमाप्यतॆ! तदॊपवासः पूर्वॆद्यु सदहर्याग इष्यत
इति) गॊबिलॊ पि- पर्वप्रतिपदॊस्संधिरर्वागावर्तनॆ ततः। तस्मिन्नहनि यष्टव्यं पूर्वॆद्यु स्स्यादुपक्रम इति उपक्रमॊन्वाधानं! अत्र ततश्शब्लॊर्वाक्फथॆन संबध्यतॆ। आवर्तनॆ मध्याह्नॆ ततॊर्वाज्मध्याह्ना दर्वाग्वा, लॊकाक्षिरपि, पूर्वाष्टावातु मध्याह्नॆ यदिपर्वसमाप्यतॆ! उपॊष्य तत्र पूर्वॆद्यु स्तदह र्याग इष्यत इति। यदा मध्याह्नात्परतः पर्वप्रतिपत्संधि स्स्यात्तदा संथिदिनात्परॆह्नि याग स्पंदिनॆन्वाधानं। गॊबिलॊपि - आवर्तनात्परस्ताश्चॆ त्संधिस्तस्मिन्नुपक्रमः परॆद्युरिष्टिरित्यॆषः पर्वद्वयविनिर्णय इति! लॊकाक्षिरपि। अपरान्हाथवासायं यदिपर्व समाप्यतॆ। उपॊष्य तस्मिन्नहनि श्वॊभूतॆ याग इष्यत इति ॥ वाजसनॆयिनामिष्टिकालः
ऎतत्सर्वमभिप्रॆत्याहापस्तंबॊपि. यदाहः पुरस्ता च्चंद्रमाः पूर्ण उत्सर्पॆ ं पौर्णमासी मुपवसॆच्छ्व: पूरितॆतिवा खर्वीकां तृतीयां वाजसनॆयिन स्समामनंति! यदहर्नदृश्यतॆ तदह रमावास्यायांश्वॊ नद्रष्टार इति। अस्यार्ध:- यस्मिन्नहनि पुरस्तात्पूर्वस्यांदिशि चंद्रमाः पूर्ण: पंचदशकळा परिपूर्ण उत्सर्फॆदुदॆयात् सा राकाभिधाना भवति! तत्र यद्यपराप्तॆ रात्रा वा
280
कालनिर्दयचंद्रिका पर्वसंधिस्तदा तस्यां राकाभिधानायां पौर्णमास्यामुपॊष्य परॆद्यु र्यागः काग्यः। श्व:परिपूरितॆति
यस्याह्न: श्व:परॆद्युश्चंद्रमाः पूरिता पूर्णकळाभविता सा अनुमतिसंजैका भवति। तत्र यद्यावर्तनॆ पूर्वाष्टॊवा पर्वसंधिस्तदा पूर्वॆद्यु स्तामनुमतिसंजिका मुपॊष्य परॆद्युस्संदिनॆ यागः कार्यं तदुक्तं भाष्यार्ध संग्रहकारॆण- अपरान्हाथवा रात्रॊ यदि पर्व समाप्यतॆ! उपॊष्या तत्र राकास्यात्सा पूर्णॊत्सर्पि लक्षणा! पूर्वात्तॆवाड मध्याह्नॆ यदि पर्व समाप्यतॆ। उपॊष्यानुमतिस्तत्र सा श्व: पूरितलक्षणॆति। क्रमप्राप्तस्य खर्विकासूत्रस्यार्ध उपरिष्टाद्भविष्यति! यदहर्न दृश्यत इत्यस्यायमर्थः
यस्मिन्नहनि प्रातः पूर्वस्यां दिशि चंद्रमान दृश्यतॆ सा कुहूसंजैका भवति! तत्र यद्यपराप्डॆ रात्रा वा पर्वसंधि स्तदा तदहरमावास्यायां तदहर्युक्तायां कुहू संज्जिकाया ममावास्याया
मुपॊष्यपरॆद्युर्यागः कार्यः। श्वॊनद्रष्टार इति! यस्याह्नः श्वः परॆद्युश्चंद्रमसं न द्रष्टारॊनॆ क्षितारॊ भवॆयु: जना इति शॆषः सा सिनीवाली संजैका भवति! तत्र यद्यावर्तनॆ पूर्वाष्टॊवा पर्वसंधि स्तदा तस्यां सिनीवाली संश्रीकायामुपॊष्य परॆद्युस्संधिदिनॆ यागः कार्य:1 तदुक्तं भाष्यार्थसंग्रहकारॆण अपराष्ट्रा क्षपायां वा पर्वसंधिर्भवॆद्यदि. उपॊष्यातु कुहूस्तत्र यदहर्नॆतिलक्षणा पूर्वाफ्टॆवाड मध्याह्नॆ पर्वसंधिर्यदा भवॆत्! तत्रॊपॊष्या सिनीवाली श्वॊ नद्रष्टारलक्षणॆति! खर्विका सूत्रस्यायमर्थं, खर्विका मल्फिकां तृतीयां संधिमतींतिथि मुपॊष्य परॆद्युर्यागः कार्य इति. वाजसनॆयि मतानुवर्तितॊ विप्रा आहु:: मध्याह्नादुपर्यस्तमयात्राग्यदा पर्वसंधिस्तदा संधिमती तिथि:प्रथमा। रात्रा संधिश्चॆत्संधिमती तिथिर्द्वितीया। तॆ उभॆ उपॆक्ष्य पूर्वाप्तॆ संधिश्चॆत्सा संधिमती तिथिस्तृतीया। तस्यां तृतीयायां तिथि वल्पत्वात्पर्वण स्साखरिंकॆत्युच्यतॆ। भाष्यार्ध संग्रहकारॊपि- मध्यंदिना त्स्यादपरॆ च यस्मिन्फ्राक्चर्वण स्संधिरियं तृतीया सा खर्विका वाजसनॆयि मर्यास्तस्या मुपॊष्याथ परॆद्युरिष्टिरिति! कालादर्शकारॊपि - आवर्तना दधस्संधिर्यद्यन्वाधाय तद्दिनॆ परॆद्युरिष्टरित्याहुर्विप्रा वाजसनॆयिन इति! वाजसनॆयिव्यतिरिक्ताना मीदृशविषयॆ पूर्वॆद्युरन्वाधानं संधिदिनॆ यागकालः! पूर्वाष्लॆ वाथमध्याह्नॆ यदि पर्व समाप्यतॆ। उपॊष्य तत्र पूर्वॆद्युस्तदहर्याग इष्यत इत्यादिवचन बलात्! उपवा सॊन्वाधानं! वाजसनॆयिनांतु संधिदिनॆ अन्वाधानं तदुत्तरॆद्यु र्यागः। नतु क्वापि संधिदिनात्फूर्वॆद्युरन्वाधानादिकमस्ति, सॊयं विशॆषः। मध्याह्नॆ ततःपूर्वं वा संधिर्भवति तदा वाजसनॆयि व्यतिरिक्तानांतु पर्वचतुर्थांश यागःप्राप्नॊति! तत्र कृत्नॊयागॊ न कार्यः किंतु तत्र प्रारथ्य प्रतिपद्भागॆ यागसमाप्तिः कार्या, अन्यधा पुनःप्रतिपदि यागविधानात्। प्रतिपद्यप्रविष्टा सा यदित्विष्टि स्समाप्यतॆ। पुनःप्रणीय कृत्सृष्टिः कर्तव्या यागवित्तमैरिति पूर्वॊदाहृत गर्गवचनात्! अत्र पर्वणश्चतुर्थांशः प्रतिपदस्त्रयॊंशा यागकालत्वॆन विहिताः। तत्र पर्वचतुर्थांशस्य विषय उदाहृतः
प्रतिपदंशत्रयस्य विषय उदाहोयतॆ! उषःकालॆ संधौ प्रतिपदः प्रथमांशॊ यागकालः। अर्थरात्रॆ संधौ द्वितीयांशः। अस्तमयादुपरि संधौ तृतीयांशः! नन्वनॆन न्यायॆनापराहसंधौ
281
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता प्रतिपदश्चतुर्थांशस्य यागकालत्वं प्राप्नॊति, तदयुक्तं! नयष्टव्यश्चतुर्थांश याग: प्रतिपदः क्वचित् । रक्षांसि तं विलुंपंति श्रुतिरॆषा सनातनीलि! पूर्वॊदाहृतकात्यायनॊक्तवचनात्! अत ईदृशॆविषयॆ याग स्यैव लॊप्स्वॊ ति चॆस्मेवं! संधिर्यद्यपराव्लास्या द्यागं प्रात:परॆहनि! कुर्वाण: - प्रतिपद्भागॆ चतुर्दॆपि न दूष्यतीति! वृद्धशातात पॆन प्रतिप्रसवाभिधानात्! तर्षि चतुर्थांशनिषॆधकस्य कात्यायनवचनस्य वैयर्ध्यं स्यादितिचॆन्न! सद्यस्कालयाग:
सद्यस्काल विषयॆ सार्धकत्वात्! अत ऎवापस्तंबः - पौर्णमास्यां त्वन्वाधानपरिस्तरणॊपवासा स्सद्यॊवा सद्यस्कालायां सर्वंक्रियत इति! अस्यार्ध:- सद्यस्कालायां पौर्णमास्यामन्वाधानादीनि सद्यस्समानॆहनि क्रियंतॆ! तत्र सर्वं ब्राह्मणतर्पणं क्रियत इति! सद्यस्कालतिथिश्चावर्तनादर्वाक्संधा वॆदितव्या, अत ऎव भाष्यार्ध संग्रहकारः” अन्वाहित श्चास्तरणॊपवासौ पूर्वॆद्युरॆतॆ खलु पौर्णमास्यां ! आवर्तनात्पाग्यदिपर्वसंधि स्सद्यस्तदावा क्रियतॆ समस्तमिति! आवर्तनात्राक्संगवादूर्ध्यं! कात्यायनॊपि संधिश्चॆत्संगवादूर्ध्वं प्राक्चॆदावर्तना द्रवॆः। सा पौर्णमासी विजॆया सद्यस्कालविधौ तिथिरिति! कालादर्श कारॊपि- पूर्णिमा प्रतिपत्संधिर्यदि संगवमंतरा। आवर्तनं च स्यात्ति सद्यस्काल विधिर्भवॆदिति॥ वाजसनॆयि विषयॆ अमावास्यायां विशॆषः
वाजसनॆयिविषयॆमावास्यायां विशॆषमाह वृद्धशातातपः - द्वितीया त्रिमुहूर्ताचॆ श्रतिपद्यापराह्लिकी! अन्वाधानं चतुर्दश्यां परतस्सॊमदर्शनादिति! स्मृत्यंतरॆपि- चतुर्दशी चतुर्यामा अमावास्या सदृश्यतॆ। श्वॊभूतॆ प्रतिपच्चॆत्स्या त्पूर्वं तळैव कारयॆदिति! कात्यायनॊपि - भूता पंचदशी पूर्णा द्वितीया क्षयगामिनी चरॊगिष्टि रमायांस्या द्भूतॆ क्रव्यादिकी क्रियॆति। कालादर्शकारॊपि द्वितीया त्रिमुहूर्तातु पक्षादा वापराह्लिकी भूतॆन्वाहितिरिष्टस्तु श्वश्वश्चंद्रस्य दर्शनादिति! पक्षादि: प्रतिपत्! अ तॆषां वचनानामयमर्ध:: चतुर्दश्युदयादार भ्यास्तमयसर्यंतं संपूर्णा ! परॆद्युरस्तमयपर्यंत ममावास्यापि संपूर्णा ततॊन्यूनावा। तत्परॆद्युः क्षयवशात्रतिपद्यन मयादर्वाग्वितीया। तदा शुद्धचतुर्दश्यामॆ वाविचारॆणामावास्यायां बुद्दिंकृत्वा ततैवान्वा दानादिकं दर्शश्राद्धं चकृत्वा प्रतिपद्युक्तायाममावास्यायामिष्टिः कार्यॆति। अत्र प्रतिपद प्रविष्टायां यदित्विषिस्समाप्यतॆ। पुनःप्रणीयकृत्सृष्टिः कर्तव्या यागवित्तमैरिति पूर्वॊदाहृत गर्गवचनं नॊपपद्यतॆ! शुद्धामावास्यायामॆवॆफ्टॆः कर्तव्यत्वा भ्युपगमात्! अन्यधा पूर्वॊदाहृत वृद्धशातातपस्मृत्यंतर कात्यायनादि वचनजातस्य वैयध्य प्रसंगात्! अनॆनैवाभिप्रायॆण बॊधायनॊपि द्वितीया त्रिमुहूर्तं चॆत्रतिपद्या पराह्लिकी, अन्वाधानं चतुर्दश्यां दर्शॆस्वल्पॆपि वर्ततॆ! दर्श श्राद्धंच तळैव कुर्याद्बॊधायनॊ ब्रवीदिति! अत्र परतस्सॊमदर्शनादिति वचनॆन सॊमदर्शनदिनॆ यागानुष्टानं दॊषायॆति गम्यतॆ। अत
282
कालनिर्णयचंद्रिका ऎव स्मृत्यंतरॆ- आदित्यॆस्तमितॆ चंद्रः प्रतीच्या मुदितॊ यदा प्रतिपद्य तिपत्तिस्स्यात्पंचदश्यां यजॆत्तदॆति । प्रतिपद्यादित्यॆस्तमितॆ सति चंद्रः प्रतीच्यां दिशि यद्युदित स्तदा प्रतिपद्विहित याग स्यातिपत्ति रतिक्रमॊ नाशस्स्यात्! अतः पंचदश्या ममावास्यायां यजॆत् यागः कुर्यादित्यरं! वृद्धवसिष्णॊपि- इंदौनिरुपॆ हविषी पुरस्तादुदितॆ विधिवि यद्वैगुण्यं हुतॆतस्मिन् पश्चादपीहि तदृवॆदिति, अयमर्ध:- हविषि निरुपॆ हविर्निर्वापणॆ कृतॆसति तत ऊर्ध्वं पुरस्तात्पूर्वस्यां दिशि इंदौ उदितॆ सति विधिर्दर्शकर्मविधि र्यद्वैगुण्यं भवति, तदॆव वैगुण्यमिष्टदिनॆ पश्चात्रतीच्यां दिशि तस्मिन् विधौ उदितॆ भवति! अतॊ द्वितीया युक्तायां प्रतिपदि चंद्रदर्शनस्यावश्यं भावित्वात्तत्र यागं न कुर्यादित्यभिप्रायः1 अनॆनैवाभिप्रायॆण बॊधायनॊपि - इष्टरलं प्रतिपदॊहि तदैव नाड्यस्सप्तास्तवा यत्र भवंति तस्मात् क्षीणासुनाडीषु दिनस्य पूर्व: कल्पॊथवद्दॆ च भवॆद्द्वितीय इति! अस्यार्ध: अमावास्या स्संबंधिनीषु नाडीषु क्षीणासुसतीषु तस्या मस्तमयादर्वाकृतिपदः प्रतिपत्संबंधित्यॊ नाड्यः यदिसपौष्टवा भवंति तदा तद्दिनमिरलंयॊग्यं स्यात् सॊयमॆकः पक्षः! यदा
प्रतिपदमावास्या च वर्धतॆ तदा द्वितीयः कल्पॊ भवॆत्! अमावास्याया मन्वाधाय सॊमदर्शन विहीनायां प्रतिपदि यागः कार्य इति! स्मृत्यंतरॆपि- अर्वागस्तमयाद्यत्र द्वितीया संप्रदृश्यतॆ । तत्र यागं न कुर्वंति विश्वॆदॆवाः पराज्मुखा इति! यत्र प्रतिपद्यस्तमयादर्वाग्वितीया दृश्यतॆ तत्र सॊमदर्शन स्यावश्यं भावित्वात्तत्र यागं न कुर्वंतीत्यर्धः ऎतदॆवाभिप्रॆत्य श्रुत्यंतरॆ प्युक्तं! यस्मिन्नहनि पुरस्तात्पश्चात्सॊमॊ न दृश्यतॆ तदहर्यजॆतॆलि! अस्यार्ध:- चतुर्दशीयुक्तायां सिनीवाली संजिज्जिकाया ममावास्यायां पुरस्ताच्चंद्रदर्शनं भवति द्वितीयायुक्तायां प्रतिपदि पश्चाच्चंद्रदर्शनं तयॊरुभयॊर्मध्य वर्तिन्यां कुहूसंज्ञाया ममावास्यायां द्विविधमपि चंद्रदर्शनं नास्ति, अतश्चंद्रदर्शन रहितॆ स्मिन् कुहूदिनॆ यागं कुर्यादिति! कात्यायनस्तु चंद्रदर्शनॊ पॆतायां प्रतिपदि यागानुष्ठानॆ प्रायश्चित्तमाह! यजनीयॆह्नि सॊमश्चॆद्वारुण्यं दिशि दृश्यतॆ। तत्र व्याहृतिभिरुत्वा दंडं दद्याद्विजातय इति! तदॆतत्सर्वं यागॆ चंद्रदर्शननि षॆध विधायकं ग्रंथजातं बॊधायन वाजसनॆयि विषयं! आपस्तंबाश्वलायनादीनांतु चंद्र दर्शनॊपॆतायामॆव प्रतिपदियागानुष्ठानमुक्तं तैत्तिरीयश्रुते। ऎषा वै सुमनानामॆष्टिर्यमद्यॆजानं पश्चाच्चंद्रमा अभ्युदॆश्यस्मिन्नॆवा स्मैलॊकॆ दुःखं भवतीति! अस्यायमर्थः- चंद्रदर्शनॊपॆतायां प्रतिपदीपिर्याक्रियतॆ सैवॆष्टि स्सुमनशब्दवाच्या ईजानं तादृशमिष्टिः कृतवंतं यजमान मभिलक्ष्य तस्मिन्नॆवदिनॆ पश्चाच्चंद्रमा उदॆति तस्मिन् यजमाना यास्मिन् लॊकॆ समृद्धिर्भवतीति! अनॆ वाभिप्रायण शातातपब्राह्मणॆपि, यदहः पश्चाच्चंद्रमा अभ्युदॆति तदह र्यजन्निमां लॊकानभ्युदॆतीति! ऎतदॆवाभिप्रॆत्य प्रतिपच्चतुर्थांश यागॊभिहितः! अत्र यदुक्तं स्मृत्यंतरॆ पर्वणांशॆ तृतीयॆतु कार्यात्विषिर्गुणॊत्तमैः द्वितीयासहितं यस्मादूषय त्याश्वलायन इति। तत्पूर्वाह्लासंधिविषय
283
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता इत्यवगंतव्यं! अन्यथा पूर्वॊदाहृत श्रुतिद्वयस्य वैयर्वाल्, ननु! षॊडशॆहन्यभिप्लॆषिर्मध्या पंचदशॆहनि, चतुर्दशॆ जघन्या सा पापासप्तदशॆहनीति! स्मृत्यंतरॆ यथॊक्त कालात्कालांतरमभिहितं! अयमर्ध:- पूर्वं प्रतिपद्दिनमारथ्य गणनाया मागामि प्रतिपद्दिनं षॊडशं भवति! तत्रॆष्टिरभीष्टा उत्तमा। ततः पूर्वस्मि स्पंचदश दिनॆ मध्यमा। ततः पूर्वस्मिं श्चतुर्दशदिनॆ जघन्या तदॆवं कालत्रयं विहितं! उत्तमकालातॊडशदिना दूर्ववर्तिनि सप्तदशदिनॆ पापा भवति! तत्रॊत्तम मध्यमपक्षा शास्त्रीय्! तिथीनां वृद्धिक्षयाभावॆ सत्युत्तम षॊडशदिनपक्षः प्राप्नॊति! ऎकस्मिन् दिनॆ क्षीणिसति मध्यमपक्ष:
प्राप्नॊति! जघन्यपक्षस्तु न शास्त्रीयः1 दिनद्वयक्षयाभावात्! अतॊ जघन्यशब्लॊ निषॆध विवक्षया प्रयुक्त: नत्वमी कार्या: पक्षांतरविवक्षया। ननु तिथिवृद्धाविडॆ स्सप्तदशी तिथिसत्कथं सप्तदशहनीति प्रतिषॆधः अल्पतिधौ यदाषॊडशदिनॆ अमावास्या दशघटिका सप्तदशदिनॆ प्रतिपद्वर्ततॆ तदानीं प्रतिपच्चतुर्थांश स्यॆष्टिकालत्व भ्रांत्या अनुषानप्रसक्ता वनॆन वचनॆन निवार्यतॆ! तच्चन्यायं पूर्वापसंध्यु पॆतदिन इषैः कर्तव्यत्वॆन निर्णीतत्वात्) यदातु महत्यावृध्या षॊडशदिनॆमावास्या संपूर्णा सप्तदशदिनॆ प्रतिपत्संपूर्णा तदा न प्रतिषिध्यतॆ! ननु त्रयॊदशसप्तदशदिनयॊरन्वाधानं प्रतिषिध्यतॆ बॊधायनॆन। यत्रापवसधं कर्मयजनीयं त्रयॊदशॆ! भवॆत्सप्तदशॆवापि तत्प्रयत्नॆ न वर्जयॆदिति! अत्र यजनीयं प्रतिपद्दिनमारभ्य पंचदशदिन मौपवसस्यान्वा धानस्य मुख्यकाल:! तिथिक्षयॆ चतुर्दशदिनं! तिथिवृध्रा षॊडशदिनं। तथाचसति त्रयॊदशसप्तदशदिनयॊः प्रसक्तिरॆव नास्ति तत्कथं प्रतिषिध्यत इतिचॆत्! ऎवं तर्हिन प्रतिषॆधॊ नित्यानुवादॊस्तु! अस्ति चाप्रसक्तप्रतिषॆधरूपॊ नित्यानुवादॊवॆदॆ! न पृथिव्यां संतरिक्षॆनदिव्यग्निश्चॆतव्य इत्यादि::/
अन्वाधानविस्मृतिः पलु अन्वाधानविस्मृतौ मदनपारिजातॊक्तं द्रष्टव्यं। यदा अन्वाधानदिनॆ प्रातर्विस्मरणादिना नान्वाधानं करॊति तदा समारॊपिताग्निश्चॆ न्मधित्वॊपावरॊह्य प्रत्यक्षश्चॆदग्निं ऎहृत्य भॊजनादर्वा गन्वाधानं कुर्यात् । तत्रासंभवॆ सायं! तत्राप्यसंभवॆ यागदिनॆ प्रातः पथिकृधिष्टिंच चरुं वा कृत्वा सद्यस्कालविधि नान्वाधाय यागं कुर्यात्! पौर्णमास्यांतु यॆषांशाभिनां सद्यस्कालविधिना भ्यनुज्ञातः तॆषां नपधिकृदिष्टि:। यॆषां सद्यस्काल विधॆरभ्यनुज्ञानं नास्ति किंतु क्वचिदॆव ततॊनभ्यनुज्ञातस्थलॆ तॆषां पूर्वॊक्त ऎव विधिरिति। ऎवं निर्णीतॆपर्वणि संकल्पं कृत्वा वपनं कार्यं! संकल्प्य वपनं कुर्यादितिवचनात्! तत्र हॆमाद्रिः - ऎकाग्निराहिताग्निश्च सॊमयाजीच मस्मरी! कुर्वीत पर्वसु छैरं नान्य दृतॆनिमित्तत इति ऎकाग्निरनाहिताग्निः। आहिताग्निराधानी सॊमयाजी प्रसिद्धः मस्करी यतिश्च पर्वसु दर्शपूर्णमासात्मकॆषु क्षौरं कुर्वीत! ऎवमुक्तस्य पर्वडॊन्य दन्यस्मिन्कालॆ निमित्तादृतॆ जोरं न कुर्वीत/ निमित्तंतु गंगायां भास्कर क्षॆत्र इत्यादि! अत्र यदृष्यनाहिताग्न्यादीनां सर्वॆषां सामान्यॆन पर्वसु क्षौरमभिहितं! तथापि विषयभॆदॆन व्यवस्थाभॆदॊ द्रष्टव्य:! सच स्मृत्यंतरॆ
284
कालनिर्णयचंद्रिका
दर्शितः। अनाहिताग्निराधानी पूर्णायां प्रतिमासकं। दर्शॆषु पौर्णमासीषु यद्वा कुर्यात्सदैव हीलि
यतिस्तु पौर्णमास्यांच क्षौरं मासद्वयॆ सदॆति। अनॆनैवाभिप्रायॆण स्मृत्यंतरॆपि - मासिमासि गृहस्थानां पक्षॆपक्षॆच यज्वनां! ऋतावृतौ यतीनां च अयनॆ ब्रह्मचारिणामिति! भाष्याग संग्रहकारॊपि - ऎकाग्निरपि कुर्वीत प्रतिपर्वसु याजिनं! प्रतिमासं पौर्णमास्यां वपनं श्रुतिचॊदितमिति! आधानदीपिकायां - दर्शंच पौर्णमासींच विनान्यक्रतु साग्निकः! नांतरा वपनं कुर्यान्मातापित्रा र्मृतिंविना! यजॆत्पूर्वं पौर्णमास्याः पश्चाद्दर्शॆ नवॆज्ययॆदिति। प्रकृत्यन्वाधानदिनॆ विकृतियागं समाप्य प्रकृतॆ रन्वाधानादिकं कुर्यात् । अत्रविकृतियागानुष्ठान मावर्तनॆ ततः पूर्वकालॆ ततः परकालॆ संधिरित्यॆतॆषु त्रिष्वपिपक्षॆषु संधिदिन ऎव भवति! प्रकृत्यनुष्ठानंतु पूर्वॊकरीत्या संधिदिनॆ तत्परॆद्युर्वा भवति! अत्र प्रकृतिर्नामदर्शपूर्णमासा वग्निष्टॊमीय पशुरग्निष्टॊमश्चॆति! तत्र इप्लीनां सर्वासां संपूर्णमासौ प्रकृति:1 ऐंद्रग्न मॆकादशकपालं निर्व पॆत्रजाकाम इत्यादयः। काम्यॆष्टयॊ विकृतयः, पशूनां सर्वॆषामग्निष्टॊमीयपशुः प्रकृतिः। वायव्यग् श्वॆतमालभॆत भूतिकाम इत्याद्याः काम्यपशवॊ विकृतयः! यज्ञानां सर्वॆषामग्निष्टॊमः प्रकृतिनि उक्य षॊडश्यतिरात्रादयॊ विकृतयः। तत्र प्रकृतिवद्विकृतिः कर्तव्यॆतिन्यायॆन सर्वासामपि विकृतीनां संधिदिनात्परॆद्युरनुष्ठान प्रसक्तिः प्राप्ता! साच पूर्वॊदाहृत कात्यायनकालादर्शवचनाभ्यां निरस्ताय इष्ट्या पशुना सॊमॆन वा यजॆत सॊमावास्यायां पौर्णमास्यांवा यजॆतॆति वाक्यॆनु प्रकृतिकालप्राप्ति
सत्यामपि तन्निरासार्थमॆव पुनरमावास्यादिकालांतरं विहितं! तस्मादिष्टि पशुयागरूपाणां विकृतीनां सर्वासामनुष्ठानं संधादिन ऎव भवति। तदॆवं विकृतियागकालॊ निरूपितः। विकृतिष्ठिकाल:
अथ विकृतियागकालॊ निरूप्यतॆ! तत्र कात्यायनः। आवर्तना त्राग्यदि पर्वसंधि: कृत्वातु तस्मिन् प्रकृतिं विकृत्याः। ततैव यागः परतॊ यदि स्यात्तस्मिन् विकृत्याः प्रकृतॆः परॆद्युरिति! अयमर्ध:- यदा आवर्तनॆ ततःपूर्वंवा पर्वप्रतिपत्संधिस्तदा तस्मिन संधिदिनॆ विकृतियागं कृत्वा परॆद्युः प्रकृतॆस्संबंधि यागः कर्तव्य इति। अनॆनैवाभिप्रायॆण कालादर्शॆप्युक्तं! आद्ययॊः कल्पयॊः कुर्याद्विकृतिं पूर्वां . कुर्वाच्छ्व: प्रकृतिर्भवॆदिति। पूर्वाष्टा वाथमध्याह्न इति पूर्वॊदाहृत लॊकाक्षिवचनॆ मध्याह्नॆ ततःपूर्वं वॆतिद्वौकल्पावभिहितौ। तावॆवाद्यकल्पौ अपराव्लाथवारात्रा वितिवचनॆ तॆनैव तृतीयः कल्पॊभिहितः! स ऎवान्यत्रॆतिपदॆ नॊच्यतॆ! अत्राद्ययॊः कल्पयॊ: पूर्वॆद्यु रन्वाधाय पर्वप्रतिप त्संधिधिनॆ पूर्वं प्रकृतिं कृत्वा पश्चाद्विकृतिं कुर्यात् । अन्यत्र तृतीयकल्पॆ, तत्र प्रतिपत्पर्वसंधिलॊनॆ विकृतियागं कुर्यात् । श्वस्संधिदिनात्परॆद्युः प्रकृतिर्भवॆत् । तत्र प्रकृतिं कुर्यादित्यर्थः यदा पर्वप्रतिपदौ संपूर्णॆन्यतां तदा मदनपारिजातॊक्तं द्रष्टव्यं। इति सर्वमनवद्य मित्यलंभूयसा इति कालनिर्णयचंद्रिका यामिष्टिकालनिर्णयः॥
पर्वप्रतिपदा संकुरात्! श्वस्संधि दिनातुरॆ दुर्वाल्) अन्यत्र तृतीय कराय
285
आग्रयणकालः
अथाग्रयणकालॊ निरूप्यतॆ! तच्च पर्वणि कार्यं! तत्रविंशतिकारः। शरद्याग्रयणं कुर्यात्पर्वणी प्री हिभिर्नवैरिति! शौनकॊपि - शरद्याग्रयणं नाम पर्वणि स्यात्तदुच्यत इलि! शरदृता वमावास्यात्मकॆ पौर्णमास्यात्मकॆवा पर्वणि नूतनैठ्वीहिभिराग्रयणं कुर्यादित्यर्धः1 अनॆनैवाभिप्रायॆण कालादर्शॆपि दर्शॆवा पौर्णमास्यां वा शरद्याग्रयणं चरॆत्! श्यामाकाग्रयणं कुर्यात्रावृषि प्रयतॊ नर इलि! अत्र प्री श्यामाकाग्रयणं यवारयणस्यापि प्रदर्शनार्धं! अतऎवापस्तंब! वर्षासु श्यामाकैर्यजॆत शरदि जोहिभिर्वसंतॆय वैद्यधरु वॆणुय वैरिति। स्मृत्यंतरॆपि- गृहमॆधी जोहियवै श्शरद्वसं तयॊर्यजॆत) श्यामाकै र्नीवारैर्वरा स्विति! गृहमॆधी गृहस्थ:1 शौनकॊपि- श्यामाकैर्र्वीहिळिश्चैव यवैर्वा
नूतनैरृही! प्रावृट्छरद्वसंतॆषु पर्वण्याग्रयणं चरॆत् ! यवै र्वॆत्यत्र वा शब्लॊ विकल्पार्ध:: वास्या द्विकल्पॊपमयॊ रॆवाग्गॆच समुच्चय इत्यॆकाक्षररत्न मालाया मभिधानात् । ऎतच्च शॆषपर्वणी कार्यं! तत्र प्रकृतियागं कृत्वा विकृतिरूपमाग्रयणं कार्यं! प्रकृतिं कृत्वा विकृतिमिति परिभाषावचनात्! कॆचिद्दर्शॆष्ट्याः परमुक्त माग्रयणकं प्राक्फौर्णमास्याश्च तदित्यनॆन दीपिकाषचनॆन पौर्णमास्यां सद्यस्कालपक्षॆ प्राक्र्पवृत्तॆ राग्रयणकर्मॆत्याहुः! तदयुक्तं! प्रकृतिं कृत्वा विकृति रिति पूर्वॊदाहृत परिभाषा विरॊधात्! तस्मात्रकृति यागादूर्वमॆव विकृतिरूपाग्रयणं कर्तव्यमिति सम्यक् आग्रयणातिक्रमण प्रायश्चित्तं
इदं च यथॊक्त पर्वातिक्रमॆ दॆवनक्षत्रॆषु कार्यं, अत ऎव स्मृत्यंतरं - पर्वण्याग्रयणं कुर्यात्सर्वातीतं यदाभवॆत्! कुर्यात्तु दॆवनक्षत्रॆ ष्वतिपत्तिर्नकर्षिंचिदिलि, दॆवनक्षत्राणि कृत्तिकादि विशाखांतानि कृत्तिका प्रथमं विशाखॆ उत्तमं तानि दॆवनक्षत्राणीतिश्रुतॆ: अतिपत्तिरतिक्रमः। स्मृत्यर्थसारॆपि - श्यामाकै र्वीहिभिश्चैव यवैरन्यॊन्यकालतः प्राप्तॆषु युज्यतॆवश्यं नस्यादाग्रयणात्यय इति! आग्रयणात्यय आग्रयणातिक्रमॊ नस्यात् आवश्यमाग्रयणं कुर्यादित्यर्धः आग्रयणावश्यकत्वं तैत्तिरीयश्रुतावप्युक्तं! यावतीर्वै प्रजा ऒषधीना माहुतानामाश्नस् ताः पराभवन् आग्रयणं भवति! हुताद्याय यजमान स्यापराभावायॆति! बह्वृचब्राह्मणॆत्वकृताग्रयणस्य प्रायश्चित्तमुक्तं! तदाहुर्य आहिताग्निराग्रयणॆ नानिष्ट्यानवान्नं प्रश्नियात्कातत्र प्रायश्चित्तिरितिसॊग्नयॆ वैश्वानराय द्वादशकपालं पुरॊडाशं निर्वपॆत्तस्य याज्यानुवाक्यै र्वैश्वानरॊ अजीजिनत्पृष्टॊ दिविपृष्टॊ अग्नि: पृथिव्या मित्याहुतिं चाहवनीयॆ जुहुयादग्नयॆ वैश्वानराय स्वाहॆति सा तत्र प्रायश्चित्तिरिति! कात्यायनॊपि - नित्ययज्ञात्ययॆचैववैश्वदॆवात्ययॆ तथा! अनिष्ट्वा नवयजॆन नवान्नप्राशनॆ तधा
भॊजनॆ पलितान्नस्य चतुर्वैश्वानरी भवॆदिति! नित्ययज्ञः औपासनहॊम! प्री ह्यदि नवीनद्रव्यसाध्या यजॊ नवयज्ञः आग्रयणमितियावत् । कारिकाकारॊपि - अकृत्वा ग्रयणाश्नीया न्नवान्नं यदि वै
286
कालनिर्णयचंद्रिका
नरः वैश्वानराय कर्तव्यश्चतु: पूर्वाहुतिस्तुवै इति गृह्य प्रायश्चित्तॆष्वन्यधा प्रायश्चित्तमुकं चौला दर्वाचीनसर्ग् स्कारलॊपॆ संध्यादिनित्यकर्मानुष्ठानलॊ पॆ ब्रह्मचारिणी गृहिणॊवा व्रतलॊपॆ कृत्वाग्रयणं नवस्याशनॆ अग्निं प्रतिष्टाप्याज्यसंस्कारांतॆ। श्रुपाहिनॊ अग्न ऎनस इतिचतसुलिकि पुरस्तादुपरिष्टाच्च महाव्याहृतिभि र्विहृताभि स्समस्ताभिर्वा प्रतिमंत्रं त्रयॊदशाज्याहुती र्जुहुयादिति! ऋग्विधानॆ त्वन्यथॊक्तं! सामिंद्रणायामं च वर्षावर्षा जपॆच्चतु! आग्रयणं यदान्यूनं तदा संपूर्णमॆति तदिति! ऎतद्दुर्भिक्षॆ पुरातनधान्याभावॆ मलमासॆपि कर्तव्यमित्युकं प्रागधिमासप्रकरण इत्यलंभूयसा! इति कालनिर्णयचंद्रिकाया माग्रयणनिर्णयः ॥ षणावति श्राद्धकाल:
अधषण्वतिश्राद्धकालनिर्णयप्रकरणमारभ्यतॆ। तत्र संग्रहकारः- अमा मनु युग क्रांति व्यतीपात महालयाः! अन्वष्टक्यं च पूर्वॆद्यु षण्णवत्यः प्रकीर्तिता इति! अमा अमावास्या: द्वादश मनवः स्वायंभुव स्वारॊचिषॊत्तम तामस रैवत चाक्षुष वैवस्वत सूर्यसावर्णि दक्ष ब्रह्म रुद्र धर्म रौच्य छाच्याख्या श्चतुर्दश युगानि कृतादीनिचत्वारि। क्रांतयॊ मॆषवृषभाद्यास्सूर्य संक्रांतयॊ द्वादश! धृतयॊवैधृतय! तास्त्रयॊदश! पाताः व्यतीपाता स्तॊत्रयॊदश/ महालया
भाद्रपदापरपक्षगताः प्रतिपदादय आश्विनशुक्ल प्रतिपदंता षॊडश! अन्वष्टक्यं नवमी पूर्वॆद्युस्सप्तमी! ऎता गीसॊष्टकाः। मार्गशीर्षादिमासचतुष्टया परपक्षगता सप्तम्यष्टमी नवम्यस्तिश्रष्टकाः ता! द्वादश ऎतॆ अमावास्यादय स्सर्वॆमिळित्वा गणनायां षण्णवति संख्याकश्राद्धकाला भवंतीत्यर्थः। तथा चॊक्तं ज्यॊतिश्शास्तॆ- मन्वाद्याश्च महालया युगदिना न्यादित्यसंक्रांतयॊ दर्शाश्च व्यतिपात वैधृतिमहा तिप्रॊष्टका: पैतृकॆ! कालाषण्णवति स्मृता इहपरादातु स्सुपुण्यप्रदा वायॊ) 4 तॊय 16 वनं4 रिपो 12 रिपु 12 लपौ 13 लापौ 13 रिपु 12 स्तत मात्! इति! अस्यार्धः- गणकप्रसिद्धया अक्षरसंख्यया वामांकगत्या वादविति शबॆन चतुशसंख्या वाचकॆन चतुर्दश मन्वादय उच्यंतॆ! तॊयगट्टॆन षॊडशसंख्यावाचकॆन षॊडश महालया:! वनशबॆन चतुस्संख्यावाचकॆन चत्वारि कृतादियुगानि! रिपाविति शबॆन द्वादशसंख्यावाचकॆन मॆषाद्या द्वादशसंक्रांतयः! रिपुशबॆन द्वादशसंख्यावाचकॆन द्वादशामावास्या उद्यंतॆ! लपशबॆन त्रयॊदशसंख्या वाचकॆन त्रयॊदश व्यतीपाता उच्यंतॆ! लापावितिशबॆन त्रयॊदशसंख्यावाचकॆन त्रयॊदशवैधृतयः। रिपुशबॆन द्वादशसंख्यावाचकॆन द्वादशाष्टकाः/ ऎवमुक्तरीत्या षण्णवतिसंख्याक श्राद्धकाला भवंति। तत्रागौ तावदमावास्या श्राद्धकालनिरूपणं कुर्वंसदुपयॊगितया तत्र कर्तव्यकर्मानुष्ठान क्रमॊभिधीयतॆ। तत्रलॊकाक्षि: पक्षांतंकर्म निर्वर्य वैश्वदॆवंच साग्निकः पिंडयज्ञं ततःकुर्यात्ततॊन्वाहार्यकं बुध इति! पक्षांतं कर्मान्वाधानं॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
287
वैश्वदॆवः
वैश्वदॆवः प्रसिद्धि अनॆन श्राद्धात्पूर्वं वैश्वदॆवं कुर्यादित्युक्तं भवति! उक्तंच स्मृत्यंतरॆ संप्राप्तॆ पार्वणश्राद्धॆ ऎकॊद्दिष्ट तधैवच/ अग्रतॊ वैश्वदॆवं स्यात्पश्चा दॆकादशहनीति! स्कांदॆपि - श्राद्धात्रागॆव कुर्वीत वैश्वदॆवंच साग्निक इति। आदित्यपुराणॆतु विकिरदानानंतरं वैश्वदॆवं कुर्यादित्युक्तं! पितंत्संतर्प्व विधिवद्बलं दद्या द्विधानतः। वैश्वदॆवं ततः कुर्यात्पश्चा ब्राह्मणवाचनमिति! अत्रबलिशबॆन विकिरदानं गृह्यतॆ! ब्राह्मण भॊजनॆन पिम्रंत्संतर्व विकिरं दत्वानंतरं वैश्वदॆवं कृत्वा पश्चात्स्वस्तिवाचनादिकं कुर्यादित्यर्ध: शैवपुराणॆतु स्वस्तिवाचनानंतरं
वैश्वदॆवं कृत्वा पश्चाद्राह्मण विसर्जनमुक्तं! ततस्तु वैश्वदॆवांतॆ तान्विसृज्य यधाविधि गृहीत्वा चाशिषं तॆभ्य आद्वारं ताननुव्रजॆत्! ततॊ नित्यक्रियां कृत्वा भॊजयित्वा तथा लिथीन्! बंधुभिर्भांधवै स्तत्र ततॊ भुंजीत वाग्यत इति स्मृत्यंतरॆतु - वैश्वदॆवस्य ब्राह्मणभॊजना कर्तव्यत्वं भूतयज्ञादॆः श्राद्धांतॆ कर्तव्यत्वं चॊक्तं! वैश्वदॆवाहुतीरग्ना वर्वाग्राह्मण भॊजनात्! जुहुया द्भूतयज्ञादि श्राद्धं कृत्वा ततस्मृतमिति! अर्वाग्राह्मण भॊजनादित्यग्नौकरणं वॆदितव्यं! वैश्वदॆवश्च दॆवयज्ञ! तदुक्तं कौर्मॆ- शालाग्ने लौकिकॆवापि जलॆ भूम्या मथाधिवा! वैश्वदॆवस्तु कर्तव्यॊ दॆवयज्ञ स्सवै स्मृत इलि! मत्स्यपुराणॆतु श्राद्धानंतरं वैश्वदॆवं कुर्यादित्युक्तं! वैश्वदॆवं ततः कुर्यान्निर्वृत्तॆ श्राद्धकर्मणि इष्टस्सह पुनश्शांतॊ भुंजीत पितृसॆवितमिति! पैठीनसिरपि - श्राद्धं निर्वर्य विधिवद्वैश्वदॆवादिकं ततः कुर्याद्भिक्षां ततॊ दद्या द्धंतकारादिकं तथॆति! ऎवं श्राद्धदिवसॆ आदौ मध्यॆ चांतॆच वैश्वदॆवं कुर्यादिति! वैश्वदॆवस्य कालत्रयमुक्तं! तत्र शाखाभॆदॆन व्यवस्थाभॆदॊ द्रष्टव्य1 सच स्मृत्यंतरॆ दर्शितः । याजुषस्सामगाः पूर्वं श्राद्धमध्यॆष्यधर्वणा?! अंतॆच बह्वृचाः कुर्यु र्वैश्वदॆवं च तर्पणमिति! व्यासॊपि - यॆत्वापस्तंबिनः पित्रॊ: प्रताब्दिक उपस्थितॆ। श्राद्धात्पूर्वं प्रकुर्युस्तॆ वैश्वदॆवं च तर्पणमिति! स्कांदॆपि - तीर्थश्राद्दॆ गयाश्राद्दॆ दर्शॆ प्रत्याब्दिकॆपि च। कुर्वीत तर्पणं पूर्वं वैश्वदॆवं च याजुष इति, यत्तु वचनं! प्रतिवासरिकॊ हॊमश्राद्धादौ क्रियतॆ यदि! दॆवाहव्यं नगृहंति कव्यानि पितरस्तथॆति। तद्बह्वृचविषयं। अयंच वैश्वदॆव: पृथक्पाकादॆवकार्यं! तथा च स्मृत्यंतरं -
श्राद्दीया द्भिन्नपाकॆन वैश्वदॆवं महामखान्! कृत्वा पूर्वं तत श्राद्ध मापस्तंबानुसारिण इति! लॊकाक्षिरपि - पित्रर्धं निर्व पॆत्पाकं वैश्वदॆवार्धमॆवच! वैश्वदॆवॆन पित्रर्धं न दार्शॆ वैश्वदैविक मिति! पित्रर्धं वैश्वदॆवार्धं पृथक्पाकं च निर्वपॆत् । तत्र यदुद्दिश्य यःपाक: क्रियतॆ तत्तॆनैव नियमात्कार्यमित्यर्ल:! ऎतच्च बह्वृच व्यतिरिक्त यजुस्सामा धर्वण विषयं! बह्वचानांतु पित्यपाकादॆव वैश्वदॆवः कर्तव्य: तमुक्तं पैठीनसिना - श्राद्धं निर्वर्य विधिवद्वैश्वदॆवादिकं ततः। कुर्याद्भिक्षां ततॊ दद्याद्धंतकारादिकं तथॆलि! ततः पितृपाकात्समुद्धृतादन्नादित्यर्धः। अत्र वैश्वदॆवादिक मित्यादिशजॆन नित्य श्राद्धं गृह्यतॆ! मार्कंडॆयस्तु - नित्य श्राद्धमधिकृत्य विकल्पमाह! पृथक्पाकॆनवॆत्वन्य
288
कालनिर्णयचंद्रिका इति! अन्यॆ पृथक्पाकॆन पितृपाकॆनवा नित्य श्राद्धं कार्यमित्याहुरित्यर्धः, कालादर्शकारस्तु दर्शश्रादैनैव नित्यत्राणस्यापि सिद्धिरित्याह नित्यदार्शिकयॊश्चॆति! हॆमाद्रिरपि- महालयॆच दर्शॆच क्षयाहॆच पितुस्तथा! नित्यश्राद्धं नकुर्वीत प्रसंगात्सिध्यतॆ यत इति! यत्तु पैठीनसिवचनं! पितृपाका त्समृद्धृत्य वैश्वदॆवं करॊतियः! आसुरं तद्भवॆ च्छां पिठणां नॊपतिष्ठत इति ऋग्यजुस्सामाधर्वण विषयं। तॆषां पृथक्पाकॆनैव वैश्वदॆवाभिधानाल्श्राद्धीया द्भिन्नपाकॆन वैश्वदॆवं महामखास्! कृत्वापूर्वं तत श्राद्धमाप स्तंबानुसारिण इति! पूर्वॊदाहृत स्मृत्यंतरवचनादित्यलंभूयसा ॥ पिंडपितृयज्ञः
अथ प्रकृतं पिंडपितृयज्ञः अन्वाहार्यकं दर्शश्राद्धं! अनॆ नान्वान पिंडपितृयज्ञ दर्शश्राद्धादिक्रमॆण कुर्यादित्युक्तं! अत्र साग्निकशब्द आहिताग्न्य नाहिताग्निसाधारण:: अनाहिताग्नॆ रप्याहिताग्निधर्मॆणान्वाधान पिंडपितृयज्ञयॊ रधिकारात्! अत ऎवॊकं मदनपारिजातॆ- आहितान्नॆ गृह्याग्नॆश्चॆद्वयॊ रष्यन्वाधान पिंडपितृयज्ञदर्शश्राद्धानि कर्तव्यानीति! आपस्तंबॆन चामावास्यायां
यदह श्चंद्रमसं न पश्यंति तदहः पिंडपितृयज्ञं कुरुतॆ। अपराहॆधिवृक्षसूर्यॆवा पिंडपितृयजॆन चरंतीत्युपक्षम्यापः पिंडानभ्यवहरॆद्राह्मणंवाप्राशयॆ दित्यंतमाहिताग्नॆ: पिंडपितृयज्ञं विधाय सॊयमॆव विहित ऎव वानाहिताग्नॆ रौपासनश्रवणधर्महॊमश्चातिप्रणीतॆवा जुहुयाद्यस्मिन् जुहुयात्त मुपतिथॆत तत्र गार्हपत्यशब्लॊ लुप्यॆत सग स्कार प्रतिषॆधादित्यनाहिताग्नॆरपि पिंडपितृयज्ञाति दॆशात्! अमावास्याया मपराव्ला पिंडपितृयजॊ दक्षिणाग्नॆरॆ कॊल्मुकं प्रदक्षिणा त्रणयॆदित्यारभ्य महारॊगॆण वाभितप्तः प्राश्नीया दन्यतरांगतिं गच्छतीत्यंत माहिताग्नॆ: पिंडपितृयज्ञं विधायैव मनाहिताग्नॆ र्नित्यॆश्रपयित्वातिप्रणीय जुहुया द्विधिवत्राणा मुत्सर्गस्तृणं द्वितीयमुद्युक्त इत्याश्वलायनॆ नाप्यनाहिताग्नॆ: पिंडपितृयज्ञातिदॆशाच्च, सुदर्शनाचार्यैरप्युक्तं! पिंडपितृयज्ञॊ मासिश्राद्धंचाहिताग्न्यनाहिताग्न्यॊरुभयॊरपि समुच्चितव्यॆ इति। हॆमाद्रि रप्यग्ने करणप्रकरणॆ! साग्निरग्ना वनग्निस्तु द्विजपाणा वधाप्सुवा! कुर्यादग्नौ क्रियां नित्यं लौकिकी चॆतिनिश्चित मिति स्मृतिवचन मुदाहृत्यसाग्निरनाहिताग्नि रौपासनाग्ने अनाहिताग्नि रधाधानि रौपासनाग्ने सर्वाधानि दक्षिणाग्ना वछ्नि’ करणं कुर्यात् । यस्त्वस्वीकृतापासनतया विच्छिनाग्नितया भार्या विधुरतया वाग्निरहित स्तस्य द्विजपाणॆ जलॆवा हॊमंव्यादक्षतॆ! आचार दीपिकाकारै रुभय विधाग्नेकरणाग्नि निर्णयप्रकरणॆ साग्निरनग्ना वनग्निस्त्वितीदं वचनमुदाहृत्य तद्व्याख्यानावसरॆ ऎवमॆवॊक्तं! साग्निराहिताग्नि रनाहिताग्निश्च, तत्रानाहिताग्नि रौपासनाग्नौ, आहिताग्निस्तु यथा यॊगमौपासनाग्ने/ साग्निकानग्निकस्वरूपं वाग्नेकरणं कुर्यात् तौ यदि भागस्वीकृता औपासनतया भार्या विधुरतयावा यॊग्निरहित स्सॊनग्नि सृतु द्विजपाणा वप्पुवा अग्नौकरणं कुर्यादिति! आसीत्त्व कृतापासनतया प्यनग्निरित्यत्र विष्णुधर्मॊक्तं द्रष्टव्यं! यस्तुस्थितायां भार्याया
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
289 मग्निंत्यजति मूढधीः। सॊसग्निक इतिख्यात स्सर्वकर्मबहिष्कृत इति! हस्तॆग्ने करणं कुर्यादग्नेवा साग्निकॊ द्विज इति! वचनमुदाहृत्य साग्निक इत्याहिताग्न्य नाहिताग्नि साधारण मित्युक्तं! चंद्रिकारैरपि - इदमॆव साग्निकानग्निकस्वरूपं सर्वत्र ज्जीयं! अतः पक्षांतं कर्म निर्वर्य वैश्वदॆवं च साग्निक:! पिंडयज्ञं ततः कुर्यात्ततॊन्वाहार्यकं बुध इति! लॊकाक्षिवचनॊक्तक्रमॆणा हि ताग्नि रनाहिताग्नि श्चान्वाधानपिंडपितृयज्ञ दर्शश्राद्धान्यॆकस्मिन्नॆवदिनॆ कुर्यात् अनॆनैवाभिप्रायॆण मनुरषि! पितृयज्ञंतु निर्वर्य विप्रश्चंद्रक्षयॆग्निमान्! पिंडान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति! पिंडा अनुपश्चाद्राह्मण भॊजनानंतरमाप्टायंतॆ क्रियंत इति पिंडान्वाहार्यकं श्राद्धं! अनॆक पार्वण श्राद्धमुच्यतॆ। मासानु मासिकं प्रतिमासं। स्मृत्यंतरॆपि - पिंडयज्ञावृता दर्शश्राद्दॆ पिंडान्वि निक्षिपॆत्! पितृयज्ञस्य कालस्तु दर्शश्राद्धदिनॆ भवॆत्! इलि! पिंडयज्ञावृता पिंडयज्ञ प्रकारॆण पितृयज्ञस्य काल्स्वत्यन्वाधान स्याप्यु पलक्षणं तस्यापि दर्शश्राद्धदिन ऎव विधानाल्! पक्षांतं कर्मनिर्वर्यॆति पूर्वॊदाहृतलॊ काक्षिवचनात्। ऎवं साग्निक शब्दस्याहिताग्युनाहिताग्नि साधारणत्वॆन हॆमाद्रिवचन पारिजात सुदर्शनाचार्य दीपिकाकारादिभिर्व्याख्यातत्वात्! अत्राप्याहिताग्नॆ श्चामानास्याया मन्वान पिंडपितृयज्ञदर्शश्राद्धानि क्रमॆण कुर्यादितिसिद्धं! ऎतच्च शुद्धामावास्याया विषयं नतु विद्दाविषयं! विद्धाविषयॆतु पर्वप्रतिपत्संधिकालॊपजीवनॆ नान्वाधानस्य पिंडपितृयज्ञस्य च शाखांतरविषयत्वॆन कालांतरविधाना त्क्वचित्फूर्वॆद्युरन्वाधानं दर्शश्राद्धंच । परॆद्युः कॆवलपिंडपितृयज्ञः क्वचित्परॆद्युरॆवान्वाधानं पिंडपितृयज्ञश्च, पूर्वॆद्युः कॆवलं दर्शश्राद्धं च भवति! ततलॊकाक्षिः - पूर्वात्तॆ वाथमध्याह्नॆ यदिपर्वसमाप्यतॆ! उपॊष्य तत्र पूर्वॆद्युस्तदहर्याग
इष्यतॆ। अपराफ्टॆथवा चाव्ला यदिपर्व समाप्यतॆ! उपॊष्य तस्मिन्नहनि श्वॊभूतॆ याग इष्यत इति! उपवासॊन्वाधानं! अत्रान्वाधान विषयॆ विशॆषः पूर्वस्मिन्निष्टिकालनिर्णयॆभिहितः पिंडपितृयज्ञकालस्वाप स्तंबाश्वलायनानां पर्वप्रतिपत्संधि तिथावॆव भवति। तथाचापस्तंबि - अमावास्यायां यदह श्चंद्रमसं नपश्यंति तदहः पिंडपितृयज्ञं कुरुत इति! अस्य रुद्रवतीया व्याख्या, पिंडैर्युक्तः पितृयज्ञः पिंडपितृयज्ञः सच कर्मांतरं! नतु दर्शविशॆषः। यथावक्ष्यति! पिंडपितृयज्ञस्स्वकाल
विधानादंगं स्यादिति! तं च यदहश्चंद्रमसं न पश्यंति पंचदश्यां प्रतिपदिवा तदहः कुरुतॆ । यदहस्तयॊस्संधिस्तदह रित्यर्धः । चंद्रदर्शनं चपर्व संधिदिन ऎव भवति! शतपथ श्रुतिरपि यदैवॆष न पुरस्तान्नपश्चादृश्यतॆथ पितृभ्यॊ ददातीति पर्वसंधिदिनॆहि पूर्वत: पश्चाद्वा चंद्रॊन दृश्यत ऎवॆत्यर्थ:1 पिंडपितृयज्ञं प्रक्रम्य सत्याषधॊप्याह! दृश्यमानॆ तूपॊष्य श्वॊभूतॆ यजॆतॆति! दृश्यमानॆ चंद्रॆ उपवासॊन्वाधानं! अनॆन सिनीवाल्या मन्वाधाय दर्शश्राद्धंकृत्वा परॆद्युस्संधिदिनॆ पिंडपितृयज्ञं कुर्यादित्युक्तं भवति! इदं पूर्वाप संधि दिनविषयं। पूर्वाप्तॆ वाथमध्याह्न इति लॊकाक्षिवचनॆन पूर्वापसंधा संधिदिनात्फूर्वॆद्युरन्वाधानं संधिदिनॆ याग इत्युक्तत्वात् ।
290
कालनिर्णयचंद्रिका
आ
चंद्रचूडॊप्याहु अदृष्टचंद्रायं प्रतिपद्यपराष्ट्र इति! यदि पूर्वॆद्युश्चंद्रदर्शनॆ सत्युत्तरॆद्युः पूर्वाष्लॆ पर्वसंथा तदा अपराष्ट्र ऎव प्रयॊगः यदहश्चंद्रमसं न पश्यंतीति वचनाल् पर्वसंधावॆव चंद्रदर्शनात् । तद्युक्ता हॊरात्रा राफ्ट् ऎव पिंडपितृयज्ञ इतलिंगात्! मासिपूरॆ पितृभ्यः क्रियत इत्यर्धः1 परिपूर्णॊमा सॊमावास्यांतिमक्षणॆ! तस्मात्तद्यॊगिनॊहॊरात्रस्य अपराह ऎव पिंडपितृयज्ञ इति। रामांडा रॊपि- पिंडपितृयज्ञः पर्वसंधिमदहॊरात्रापराष्ट्र इति । सूत्रार्थ संग्रहकारॊपि, प्रतिपद्युक्त दर्शॆतु कार्यस्वापासनानलॆ! अपरा पिंडपितृ यज्ञ ₹तातिदॆशत इति! अतः पर्वसंधिदिन ऎवापस्तंबाना मपराव्ला पिंड पितृयज्ञ इति सिद्धं! आश्वलायनानामपि संधितिथावॆव भवति! तथाचाश्वलायन गृह्यं! अमावास्याया मपराघॆ पिंडपितृयज्ञ इवि. अत्र नारायणवृत्ति: अमावास्या शब्दः प्रतिपत्पंचदश्यॊस्संधिवचनॊप्यत्रापराष्ट्र शब्दसमन्वयात द्वदहॊरात्रॆ वर्ततॆ। तस्यापराष्ट्रा ह्नश्चतुर्धभागॆ पिंडपितृयज्ञः कार्य:: औपवसध्यॆ यजनीयॆवाहनि यदा त्वहॊरात्रसंधौ पर्वप्रतिपत्संधि स्स्यात्तदा औपवसध्य ऎवाहनि पिंडपितृयज्ञः क्रियत इति! प्रतिपदि पर्वशॆष स्याभावात्! प्रतिपदि मुहूर्तमात्रमपि पर्वसत्वॆ ततैव कार्य इत्युक्तं! प्रयॊगपारिजातॆपि - पिंडपितृयज्ञं प्रक्रम्य मुहूर्तमप्यमावास्या प्रतिपदितु चॆद्भवॆत् । तद्दत्त मक्षयं जॆयं पर्वशॆषंतु पर्ववदिति! तद्दत्तं तत्रदत्तं! अत्र पूर्वॆद्युः कॆवलश्राद्धं! परॆद्यु श्शॆषपर्वणि कॆवलपिंडपितृयज्ञः कार्य:, नन्वयं च दर्शॆ श्राद्धव्यतिषंगॆन कार्य:1 अतऎव उदृत्य घृताक्तमन्न मनुज्ञापयत्याश्वलायन गृह्यसूत्र व्याख्यानावसरॆ नारायण वृत्तावुक्तं! अनाहिताग्नॆ: पिंडपितृ यज्ञस्य पार्वणस्यच व्यतिषंगॊ भवतीति। अत्र पार्वण दर्शश्राद्धं! शाकलॊपि कुर्यात्पिंडपितृयज्ञं व्यतिषंगविधानतः। अनाहिताग्नॆ रम्यॆवं दर्शॆ. प्रत्याब्दिकॆपि हीति, व्यतिषंगॊनामॊ भयॊ स्सहानुष्ठानं! परिशिष्टपि- अन्वष्टक्यं च पूर्वॆद्यु र्मासिमास्यथपार्वणं! काम्यमभ्युदयॆष्टम्या मॆकॊद्दिष्ट मधाष्टमं! चतृ ष्वाद्यॆषु साग्नीनां वह्न हॊमॊविधीयतॆ। पित्र्य ब्राह्मणहस्तॆ स्यादुत्तरस्मै चतुष्पदीति! अयमर्ध: मार्गशीर्षादि मासचतुष्टयॆ प्रॊष्ठपदॆव कृष्णपक्षॆषु नवम्यां यत्रियतॆ तदन्वक्यं! पूर्वॆद्युरित्यनॆन सप्तम्यां क्रियमाणं लक्षणयाभि धीयतॆ! मासिमासीत्यनॆन प्रतिमासं कृष्णपक्षॆ यस्यांकस्यां चित्तिदौ क्रियमाणं मासि श्राद्धं! अमावास्यायां पिंडपितृ यज्ञानंतरं यत्रीयतॆ तत्पार्वणं दर्शश्राद्धं! तिथिनक्षत्रादिकालविशॆषॆ स्वर्गादिफल कामनया यत्रियतॆ तत्काम्यं! अभ्युदय इत्यनॆन पुत्रॊत्पत्यादिषु बिहितं वृद्धि श्राद्धं! अष्टम्यामित्यनॆन प्रॊष्ठपदि मार्गशीर्षादिमासचतुष्टयॆच कृष्ण पक्षाष्टमीषु क्रियमाणमष्टकाश्राद्ध मभिधीयतॆ! ऎकॊद्दिष्टमित्यनॆन सपिंडीकरणं लक्षयति/ ततैवैकॊद्दिष्टस्य सद्भावात्! साक्षादॆकॊद्दिष्ट अग्नौकरकॆ भाह क्! ऎतॆषा मुष्टाना माद्यॆष्वस्वष्टक्या पूर्वॆद्युर्मासि श्राद्धॆ दर्शश्राद्धॆतॆत्यॆतॆषु चतृषु साग्नीनां स्थालीपाका दुधृत्याग्ने हॊमनि उत्तरॆषु काम्याभ्युदयाष्टय्यॆकोद्दि स्टॆषु चतृषु पित्र्य ब्राह्मण
291
हस्तॆ हॊमः। अन्वष्टक्यंच पूर्वॆद्युरित्यॆतत्परिशिष्ट वाक्यमुदाहृत्य नारायण वृत्ताप प्यॆव मॆवॊक्तं! तत्र पूर्वॆषु चतृषु स्थालीपाका दुदृत्याग्नेकरणं! अग्निसमीपॆ स्थालीपाकॆन भुक्तशॆषु च पिंडनिर्वापणं। पिंडपितृयज्ञकल्पस्य तॆषु विद्यमानत्वात्! तच्चसाधितमॆव प्राक्! उत्तरॆषु चतृषु बॊजनार्धादन्नादुद्धृत्य घृताक्तं कृत्वा पाणिहॊमः ब्राह्मणसमीपॆ भुक्तशॆषमात्रॆण पिंड निर्वापणं! तॆषु स्थालीपाकविध्यभावाल् / पिंडपितृयज्ञकल्प प्राप्त्यभावाच्चॆति! अत्र पूर्वॆषु चतृषु साग्नीनां स्थालीपाकॊ नियत इति गम्यतॆ। स्टालीपाकॊनाम पितृयज्ञ ऎव अतः पूर्वदिनॆ व्यतिषंग सिद्धः। तत्र पूर्वदिनॆ कॆवलं दर्शश्राद्धमिदं कथमुपयुज्यत इति चॆत् मैवं! पूर्वॊदाहृतसूत्रस्य वृत्तिकृद्वाक्यस्य शाकलवाक्यस्य परिशिष्ट वाक्यस्य च संपूर्ण पर्वविषयत्वात्! तस्मात्यंडपर्वणि पूर्वॆद्यु: कॆवलं श्राद्धं नव्यतिषंग: परॆद्युः कॆवल पिंडपितृयज्ञः अत्रपूर्वदिनॆ श्राद्दॆ भॊजनार्दॆनान्नॆनाग्ने हॊम:1 नपाणि हॊमः चतृष्वाद्यॆषु साग्नीनां वह्नौहॊमॊ विधीयत इति पूर्वॊदाहृत परिशिष्टवाक्यॆ नियमदर्शनात्! पाणिहॊमस्य विधुरब्रह्मचारि विषयत्वाच्च तधा च शाकलः - विधुरॊ ब्रह्मचारीवा श्राद्धकर्मणि बहृदः! पाणिहॊमः पितृणांच करॆ कुर्याद्यधाविधीति! आश्वलायनॊपि- बह्वृचॊ ब्रह्मचारीच तदैवानग्निकॊपिवा
अग्नौकरणहॊमं च कुर्याच्चेव पितु: कर इति! ननु लौकिकाग्ने पक्वस्य कधं गृह्यग्ने हॊम:! नान्याग्नेपक्वमन्याग्ने जहुयादिति निषॆधादिति चॆन्मैवं! अस्य निषॆधस्यवाजसनॆयिविषयत्वात् तथाच कात्यायन!: यस्मिन्नग्नौ भवत्पाकस्तस्मि हॊमॆ विधीयत इति! तस्मात्फूर्वॆद्यु:कॆवलं नव्यतिषंग इति सिद्धं! इदं चानाहिताग्निविषयं! आहिताग्निस्तु सर्वाधानी वार्धाधानीना संपूर्णॆ खंडॆवा पर्वणि श्रॊताग्ने पृथगॆव पिंडपितृयज्ञं कृत्वा दर्शश्राद्धं कुर्यात् । नतु दर्शश्राद्धव्यतिषंगॆन अत ऎवॊकं नारायण वृत्तॆ आहिताग्निस्तु पिंडपितृयज्ञं समाप्य ततः पार्वणं करॊति! पितृयज्ञंतु निर्वर्यॆतिमनुः। तत्र पाणिहॊम: ब्राह्मणसमीपॆ भुक्तशॆषमात्रॆण पिंडदानमिति! अत्र पाणिहॊम इति सर्वाधानि विषयं! तत्रस्मार्ताग्न्यभावात् । अराधानिविषयॆतुस्मार्ताग्नावॆष भॊजनार्दॆनान्नॆन अग्नौकरणस्य कर्तव्यत्वाभ्युपगमात्! अन्यधा चतृष्वाद्यॆष्वति पूर्वॊदाहृत परिशिष्टवाक्यॊक्ष नियमॊल्लंघनप्रसंगादित्यलं शाखाचंक्रमणॆन, अत्र शॆषपर्वणि पिंडपितृयज्ञविधान मापस्तंबाश्वलायनविषयं॥ वाजसनॆयिनां पिंडपितृयज्ञकालः
वाजसनॆयिनांतु यस्मिन् दिनॆ दर्शश्राद्धं भवति तस्मिन्नॆवदिनॆ पिंड पितृयज्ञॊपि भवति! तथाच कात्यायनः- पिंडयज्ञावृता दर्शश्राद्धॆ पिंडा न्विनिक्षिपॆत् पितृयज्ञस्य कालस्तु दर्शश्राद्धदिनॆ
भवॆदिति! पितृयज्ञः पिंडपितृयज्ञ अस्ययज्ञस्य काल्स्वत्यन्वाधानस्यापि प्रदर्शनार्धं! तस्यापि दर्शश्राद्धदिन ऎव विधानात्! द्वितीया द्विमुहूर्ता चॆत्रृतिपद्यापराह्लिकी, अन्वाधानं चतुर्दश्यां
292
कालनिर्दयचंद्रिका दर्शॆस्वल्पॆसि वर्ततॆ! दर्शश्राद्धं च तळैव कुर्याद्बॊधायनॊ ब्रवीदिति। प्रागिष्टिकाल निर्णयॊदाहृत
बॊधायनवचनात्! दृश्यमानॆ तूपॊष्यश्वॊभूतॆयजॆदिति सत्याषाढवचनाच्च, दृश्यमानॆ चंद्रॆ उपवासॊन्वाधानं! अनॆ नान्वाधान पिंडपितृयज्ञदर्शश्राद्धान्यॆकस्मिन्डिनॆ कुर्यादित्युक्तं भवति! उक्तंच कात्यायनॆन - त्रीण्यॆकवासरॆ कुर्यादिति प्राहुर्महर्षयः! क्वचित्पूर्वदिनॆ तानि क्वचिदॆ वॊत्तरत्रात्विति, तानि त्रीण्यस्वाधानपिंडपितृयज्ञ दर्शश्राद्धान्यॆकस्मिन् दिनॆ कुर्यात् । क्वचित्पूर्वस्मिन् दिनॆ ऎव कुर्यात् । क्वचिदस्मिन् दिन ऎव! पिंडपितृयज्ञकरणॆ प्रायश्चित्तमाह कात्यायनः! पितृयज्ञात्ययॆचैव वैश्वदॆवात्ययॆपि च/ भॊजनॆ पलितान्नस्य चतुर्वैश्वानरॊ भवॆदिति! अत्ययॊ अतिक्रम इत्यलंभूयसा ऎवं प्रासंगिकं परिसमाप्य प्रकृत मनुसरामः! पक्षांतं कर्मनिर्वर्य वैश्वदॆवंतु साग्निकु पिंडयज्ञं ततःकुर्यात्ततॊन्वाहार्यकं बुध इति! लॊकाक्षिवचनॊक्त क्रमॆणान्वाधान वैश्वदॆव पिंडपितृ यज्ञानंतरं दर्शश्राद्धस्य विहितत्वादि दानीं दर्शश्राद्धकालॊ निरूप्यतॆ! तच्च श्राद्धं नित्यं! अकरणॆ प्रायश्चित्त दर्शनात्! अत ऎव
पितामहः अमावास्या व्यतीपात पौर्णमास्यष्टकासुच। विद्वां छ्छाद्ध मकुर्वाणः। प्रायश्चित्तीयतॆहि स इति! व्याघ्रपादॊपि- ननिर्वपति यश्राद्धं प्रमीतपितृकॊ द्विज: इंदुक्षयॆ मासि मासि प्रायश्चित्तीयतॆहि स इति ऋग्विधानॆत्वकरणॆ प्रायश्चित्तमॆवॊक्तं! माघमासं जपॆन्मंत्रं शतवारंतु तद्दिनॆ आमश्राद्धं प्रयत्नॆन तथा संपूर्णमॆति तदिति! मत्स्यपुराणॆ त्वनुपनीतॆ नापि कार्यमित्युक्तं! अमावास्याष्टका कृष्णपक्षॆ पंचदशॆषु चॆत्युपक्रम्य ऎतच्चानुपनीतॊपि कुर्यात्सर्वॆषु पर्वसु श्राद्धं साधारणं नाम सर्वकर्म फलप्रदं! भार्या विरहितॊ ष्यॆत त्रवासस्थापि नित्यशः। शूद्रॊप्यमंत्रवत्कुर्यादनॆन विधिना बुध इति। ऎवं दर्शश्राद्धाकरणॆ प्रत्यवायाभिधाना त्रायश्चिताभिधाना दनुपनीत विधुर शूद्राणामपि कर्तव्याभिधानाच्च नित्यत्वं सिद्धं। तच्चापराव्ला कार्यं! पार्वण श्राद्धत्वात्! तस्य तळैव मुख्यकालत्वाच्च, तथाच शातातपः। दर्शश्राद्धंतु यत्रॊक्तं पार्वणं तत्रकीर्तितं! अपराष्ट्र: पित्रॆणांतु तत्र दानं विशिष्यत इति! पितृणामपराष्ट्र मुख्यकालः। तत्रापराष्टा दानं श्राद्ध लक्षणं कर्तव्यदानं विशिष्यत इत्यर्थः1 अत
ऎव नारदीय पुराणॆ- अपराष्ट्रः पितृणांतु दत्तः कालस्स्वयंभुवा! तत्काल ऎव दातव्यं कव्यं तस्माद्विजॊत्तमै रिति! हारीतॊपि - आमश्राद्धंतु पूर्वाप ऎकॊद्दिष्टंतु मध्यमॆ! पार्वणं चापराळ्लॆतु प्रातर्वृद्धि निमित्तकमिति स्मृत्यंतरॆपि- पूर्वाफ्ट दैविकं कार्य मपराप्डॆतु पार्वणं! ऎकॊद्दिष्टंतु मध्याह्नॆ प्रातर्वृद्धि निमित्तकमिति! श्रुतिरपि पूर्वाष्टावै दॆवानां मध्यंदिनॆ मनुष्याणामपराष्ट्र: पितृणामिति। ऎवं श्रुतिस्मृतिपुराणॆषु पार्वण श्राद्धॆशपराष्ट्रकाल स्यैव मुख्यकालत्वाभिधाना दमावा
स्या पराष्ट्रव्यापिनी ग्राह्य, सचापराष्ट्रः पंचधा! भक्तस्याह्न श्चतुर्डॊ भागः!
293
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता अपराष्ट्रानिर्णयः
तत्रापराष्ट्रव्यापॆषॊडाभॆदॊवतारणीय:! पूर्वॆद्युरॆवापराष्ट्रव्यापिनी परॆद्युरॆवापराष्ट्रव्यापिनी उभयॆद्यु: कार्त्स्म्ये नापराष्ट्रव्यापिनी उभयॆद्युर्वैषम्यॆ णापराह्लिकदॆशव्यापिनी उभयॆद्यु स्साम्यॆनापरा हैकदॆशव्यापिनी! नॊभयॆद्यु रपराष्ट्रव्यापिनी! अत्र पूर्वॆद्युरॆ वापराष्ट्रव्यापिनीतियॊयं प्रथमः पक्ष्मतत्र ग्राह्यतामाह वृद्धमनुः/ यस्यामस्तंरविर्याति पितरस्तामुपासतॆ! तिथिं तॆभ्यॊ यतॊदत्तॊ ह्यपराष्ट्र स्स्वयंभुवॆति। व्यासॊपि - दृचंद्रासिनीवाली नष्टचंद्राकुपूस्मृताः सिनीवाली सदापित्र्यॆ कुहूरैवॆच कर्मणीति! ननुसिनीवाल्यां श्राद्धमयुक्तं चंद्रक्षयॆ तस्यनियमविधानात्! तथा च कात्यायनः - पिंडान्वाहार्यकं श्राद्धं क्षीणॆ राजनि शस्यतॆ! वानरस्य तृतीयांशॆ नाति संध्या समीपत इति! पिंडपितृ यज्ञांगभूतानां पिंडानामनुपश्चादाटोयतॆ क्रियत इति पिंडा न्वाहार्यकं। यद्वा पिंडा अनुपश्चाद्राह्मण भॊजनानंतर मार्टायंतॆ क्रियंत इति पिंडान्वाहार्यकं श्राद्धं! अमावास्या श्राद्धं! तक्षीणॆ राजनि शस्यतॆ! राजा चंद्रः। राजासौ रॊहिणीप्रिय इति नैघंटिकात् । वासरस्यतृतीयॆंगॆ इत्यनॆन यद्यपि किंचिन्न्यूनॊपराफ्ट् स्सायाह्न सहितॊ 12 भिहितः! तथापि कॆवलापराष्ट्र ऎव कर्मकालत्वॆन परिशिष्यतॆ। नातिसंध्या समीपत इति त व वाक्यशॆषॆ कॆवलसायाह्नस्य प्रतिषॆधात् । तथा च कर्मकालव्यापिनी तिथिठाह्यॆत्युक्तं! वृमनुरपि - पितृयज्ञंतु निर्वर्य विप्रश्चंद्रक्षयॆग्निमान्! पिंडान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति! मासानुमासिकं प्रतिमासिकं श्राद्धं दर्शश्राद्धं चंद्रक्षयॆ कुर्यादिति नियम:! मैवं! प्रभातॆ चंद्रदर्शनॆ यद्यपराष्टा तस्य क्षीणत्वसंभावात् ! तथा च हारीतः- यस्यां संध्यागत स्सॊमॊ मृणालमिव दृश्यतॆ! अपराष्टा क्षयस्तस्यां पिंडानां करणं धृवमिति! यस्यां तिदौ पूर्वस्यां दिशि संध्यागतस्सॊम सूक्ष्म इव दृश्यतॆ! तस्यामपराड्लॆ तस्य क्षय इति त3व श्राद्धं कार्यमित्यर्धः कात्यायनस्तु- चतुर्दश्यष्टमांश ऎव चंद्रक्षयमाह! अष्टमांशॆ चतुर्दश्याः क्षीणॊ भवति चंद्रमाः! अमावास्याष्टमांगॆ च पुनः किल भवॆदणुरिति।, अत्रांश शब्दः प्रहरवाची अत्र चतुर्दश्यष्टमॆ प्रहर ऎव चंद्रक्षयाभिधाना ल्सिनीवाल्यां श्राद्धमयुक्तमिति यत्तदपास्तं! नन्वॆतदप्य युक्तं! भूतविद्दानिषॆधात्! तथा च काष्टानि: । भूतविद्दा ममावास्यां मॊहाद ज्ञानतॊपिवा श्राद्धकर्मणियॆ कुर्युस्तॆषामायुः प्रहीयत इति! भूतविद्दा चतुर्दशीविद्दा! मॊहॊ विपरीतज्ञानं ! अज्ञानमप्रतीति:। मैवं अस्यनिषॆधस्यापरा’ दुपरितनभूत विद्दाविषयत्वात्! तथा च बॊधायनः - मध्याह्नात्परतॊ यत्र चतुर्दश्यनुवर्ततॆ! सिनीवालीति सा ज्जीया पितृकार्यॆषु निष्फलॆति! मध्याह्नात्परत अपराह्लात् अनुपश्चात्सायाह्नॆ यत्र चतुर्दशी वर्ततॆ तत्र पितृकार्यॆ दर्शश्राद्धॆ सा सिनीवाली निष्फलॆति ब्लॆयॆत्यर्धः बृहस्पतिरपि- मध्याह्ना द्यात्वमावास्या परHत्संप्रवर्ततॆ! भूतविद्दातु साफ्टॆयान सा पंचदशी भवॆदिति! मध्याह्नात्परस्ता दपराह्लादूर्ध्व ममावास्या प्रवर्ततॆ! सर्वस्मिन्नपराप्डॆ चतुर्दशी तदुपरि सायाह्नॆ अमावास्या
294
कालनिर्णयचंद्रिका
वर्ततॆ सा भूतविधाज्जीया सा पंचदशी अमावास्या नभवॆत्! श्राद्धयॊग्या नभवॆदित्यर्धः ऎतच्च परॆद्यु रमावास्या अपराप्ल व्याप्तावॆव यॊजनीयं! अन्यथा भूतविधाया ऎव ग्राह्यत्वात्: तच्चॊत्तरत्र षपक्ष निर्णयॆ स्पष्टीकरिष्यतॆ! यत्तु वचनं! कन्या मकर मीनॆषु तुलायां मिथुनॆ रवो! भूतविदैव
सर्वॆषां पूज्या भवति यत्नत इति तद्वातविषयं! तथा च जाबालि:: तुलायां मकरॆ मीनॆ कन्यायां मिथुनॆ प्यमा भूतविद्दा प्रतॆ ग्राह्य शॆषॆषु प्रतिपद्युतॆति। ऎवं प्रासंगिकं परिसमाप्य प्रकृतमनुसरामः परॆद्युरॆवापराष्ट्रव्यापिनी त्यस्मिन् द्वितीयपक्षॆ परैव ग्राह्या, कर्मकालव्याप्त : तथा च हारीत:- अपराष्ट्रः पितृणांतु यापराह्लानुयायिनी सा ग्राह्या पितृकार्यॆतु नतु पूर्वाप यायिनीति! न पूर्वास्तानुयायिनीति पाठांतरं! उभयत्र कृत्स्नापराष्ट्रा व्यापिनीति यॊयं तृतीयपक्ष स्पषष्पटिकावृध्या भवति। तत्र परा ग्राह्य, तिथिवृद्धित्वात्! तथा च पद्मपुराणॆ अमावास्यातु याहिस्या दपराष्ट्रद्वयॆ समा! क्षयॆ पूर्वापरावृध्रा साम्यॆपि च परास्मृतॆति! अनॆनैवाभिप्रायॆण स्मृत्यंतरॆपि - तिथिक्षयॆ सिनीवाली तिथिवृद्धॆ कुहूस्मृताः साम्यॆपि च कुहूजॆया वॆदवॆदांतवॆदिभिरिति! सिनीवाली चतुर्दशीमिश्रा कुहूः प्रतिपन्मि अत्र वृद्धि साम्यक्षयाः परतिथिगता वॆदितव्या: पुनर्नग्राह्यतिथिगता:। तथा चॊक्तं कालनिर्णयॆ- क्षयॆपूर्वॊत्तरावृद्धॆ तिथि ग्राह्याव्याप्तिश्चॆ दपराष्ठयॊः । साम्यॆ चॊर्ध्वपरवृदैव वृद्धिमत्! न ग्राह्यतिथिगौ वृद्धिया ऊर्ध्वतिथॆस्तु ताविति! अयमॆवार्ध स्मृत्यंतरॆ स्पष्टीकृतः तिथ्यादौतु भवॆद्यावान् हॊसॊ वृद्धिः परॆहनि, तावानाह्या स्सपूर्वॆद्यु रदृष्टापि स्वकर्मणीति! तिथ्यादाविति शबॆन नक्षत्रयॊगौ गृह्यॆतॆ परॆहनि परतिधौ प्रतिपदियावान् यावद्दटि कापरिमितॊ “सॊ भवति/ तावान् तावद्बटिका परिमितॊ प्रसः पूर्वॆद्युरमावास्याया मदृष्टा ज्यॊतिश्शासॆ प्रक्रिया अदृश्यमानॊपि स्मार्त प्रक्रिया ग्राह्या, अमावास्यायां यॊजनीय इत्यर्ध: ऎवं वृद्धिरपि द्रवव्या, यथा यदा त्रिंशदटि कात्मकॆहनि सति चतुर्दश्याष्टादशघटिका! परॆद्यु रमावास्या चतुर्विंशदटिका ऎवं सत्युभयत्र कार्स्न्यॆ नापराष्ट्र व्यापित्वं भवति ऎतच्च त्रिमुहूर्त वृध्या संपद्यतॆ! अत्र क्षयवृधी प्रतिपदटि काभ्यॊ कथं प्लॆयॆ इतिचॆदुच्यतॆ। यदॊदयकालमारभ्य प्रतिपदपराष्ट्र कालमतिक्रम्य सायंकालव्यापिनी भवति चॆत्तदा वृद्धि: न्यूनाचॆत् क्षयः सायंकालपरिमिता चॆत्समता! ऎतानि वृद्धिचॆयसाम्यानि परंपरया सिंहावलॊकन्यायॆन पूर्वॆद्यु रमावास्यायां यॊजनीयानि, ऎतत्परतिथॆ र्वृद्धिक्षयनिरीक्षणं
संपूर्णापराष्ट्रद्वयव्याप्ति विषयं! उभय पराब्धाकदॆश समव्याहॆतु पूर्वदिना पॆक्षया तद्दिनगत वृद्धि साम्यक्षया ग्राह्या:! तथा चॊक्तं कालनिर्णयॆ- वैषम्यॆणैक दॆशस्य व्याप्ता ग्राह्या महत्त्वतः साम्यॆन चॆत क्षयॆ पूर्वापरास्या द्वृद्धि साम्ययॊः वृद्धि साम्यक्षयाग्राह्या स्तिथिगा नॊर्ध्वगा स्विहॆति! उभयत्र वैषम्यॆ णापरा कदॆशव्यापिनीत्यस्मिन् चतुर्ध पक्षॆ त्वधिकापराष्ट्रव्यापिनी ग्राह्या! तथा च नारदीयॆ अपराष्ट्रद्वयव्यापि न्यमावास्या तिथिर्यदि! अत्राल्पत्व महत्त्वाभ्यां निर्णयः पितृकर्मणीति। यत्रापराहॆ
295
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता अमावास्या महती सैव ग्राह्यॆत्यभिप्राय! पद्मपुराणॆपि - अल्पापराष्लॆ त्याज्यामाग्राह्यस्यादधिका यदॆति! स्मृत्यंतरॆपि- अपराह्लाद्वयॆ चामा यदि स्यात्तत्र याधिका साग्राह्या यदि तुल्यास्यालीधिवृद्धा परामतॆति। साम्यॆ नॊभयत्रापराहैक दॆशव्यापिनीति यॊयं पंचमपक्ष सृपुन)धिगत वृद्धिक्षय साम्यै सॆधा भिद्यतॆ। पूर्वॆद्यु श्चतुर्दश्यॆकॊनविंशतिघटिका! परॆद्यु रमावास्या त्रयॊविंशतिघटिका। ऎवंसति पूर्वापराहस्य प्रथमघटिकां चतुर्दशीसहितां द्वीतीयपरार्एस्यांतिमघटिकां प्रतिपत्सहितां च विहायॊभयत्रापराहस्य पंचघटिका स्वमावास्याया वर्तमानत्वात् साम्यॆ नैकदॆशव्याप्ति र्भवति इयं च घटिकाचतुष्टय वृध्या भवति! यदा पूर्वॆद्यु श्चतुर्दशी त्रयॊविंशति घटिका परॆद्युरमावास्या ऎकॊनविंशतिघटिका तदा पूर्वापराष्ट्रस्यांत्यघटिकाया मुत्तरापराष्ट्रस्य प्रथमघटिकायां चामावास्याया वर्तमानत्वा त्साम्यॆ नैकदॆशव्याप्तिर्भवति! अत्र तिधिक्षयॊ घटिकाचतुष्टयपरिमितः! यदा पूर्वॆद्यु श्चतुर्दश्यॆकविंशतिघटिका! परॆद्यु रमावास्यापि तावती! तदा पूर्वापराह स्यांतिमॆ घटिकाश्रयॆ उत्तरापराष्ट्रस्य प्रधमॆ घटिकाश्रयॆ चामावास्याया वर्तमानत्वात्साम्यॆ नैक दॆशाव्याप्तिर्भवति! अत्र तिथिस्तु न वर्धतॆ नापि क्षीयतॆ किंतु समैन. ऎवं द्विघटिकैक घटिकार्धघटिकॆत्यादावपि यॊजनीयं! ऎव मुकॆषु पंचमपक्षांतर्भूतॆषु त्रिषुपक्षॆषु मध्यॆ प्रथमतृतीययॊः परा ग्राह्य, द्वितीयॆतु पूर्वा ग्राह्या! तथा चॊक्तं कालनिर्णयॆ- वैषम्यॆणैक दॆशस्य व्याप्ता ग्राह्या महत्त्वतः! साम्यॆनचॆत् क्षयॆ पूर्वापरास्याद्वृद्धि साम्ययॊः। वृद्धि साम्यक्षया ग्राह्य Mथिगा नॊधंगास्त्विहॆति स्मृत्यंतरॆपि - खर्वॊ दर्पस्तथा हिंसौ त्रिविधं तिधिलक्षणं! खर्वदर्फौ परौ कार्यौ हिंस्रास्यात्पूर्वकालकीति! खर्वस्साम्यं! दर्पॊवृद्धि:! हिंसौ क्षय:! खर्वॊ दिनद्वयॆ तुल्या दर्पस्स्याद्वृद्धि गामिनी हिंसौतु सा तिथिग्गॆया याच वै क्षयगामिनीति! प्राक्तिथ्युत्पत्ति प्रकरणॊदाहृत गार्य वचनात्! नॊभयत्रापराष्ट्रव्यापिनीत्यस्मिन् षष्ठपक्षॆ साग्निकै: पूर्वानिरग्न्यादिभि: परा ग्राह्या, तथा च जाबालि:। नापराह्लाद्वयव्यापिन्यमा वास्या यदिक्षयात्! आहिताग्नॆस्सिनीवाली निरग्न्यादॆ! कुहूर्मतॆति! अपराहद्वय व्यापि यदि दर्शस्तिथिक्षय इति माधवीयॆ निर्णयसिंधौ च पाठः। अपराफ्टद्वय मपि व्याप्नॊतीत्यपराष्ट्राद्वयव्यापी दर्श:! यदा पूर्वॆद्युश्चतुर्दशी चतुर्विंशति घटिका! परॆद्युरमावास्याष्टादशघटिका! अत्र क्षयॊ घटिकाषट्करूपः ऎवं सत्युभयत्रापराष्ट्रव्यापित्वं नास्ति! अत ऎवास्मिन्पक्षॆ जाबालिना आहिताग्नॆ: पूर्वा, निरग्न्यादीनां परॆति व्यवस्थाभिहिता। अनॆनैवाभिप्रायॆण संग्रहकारॆ णाप्युक्तं! आहिताग्नॆः पूर्वॊक्तापराष्ट्रं स्पृशति कुतपसंस्पर्शतॊयं विधिस्स्यादिति। श्वॊप्युभयत्रापराष्ट्रं दर्शॊ स्पृशति तदा आहिताग्नॆ: पूर्वॊ दर्शश्चतुर्दशीमिश्र:। निरग्न्यादीनां कुतपसंस्पर्शतॊ विधिस्स्यात्, कुतपस्यादौ दर्शः प्रतिपन्मिश्रः परॊ ग्राह्य इत्यर्ध:! अत्राहिताग्निग्रहणमनाहिताग्नॆरपि ग्रहणं! निरग्न्यादॆरित्यादि शब्दात् स्त्रीशूद्रयॊग्रहणं भवति! तथा च लॊकाक्षि! सिनीवाली द्विजः कार्या साग्निकैः पितृकर्मणि स्त्रीभिश्नूदैः कुहू: कार्या तधा
296
कालनिर्जयचंद्रिका चानग्निकैर्विजै रिति! साग्निका आहिताग्नयॊ नाहिताग्नयश्च, अनग्निका विधुरविच्छिन्नाग्नयश्च! तथाच विष्णुधर्मॊत्तरॆ- यस्तु स्थितायां भार्याया मग्निं त्यजति मूडधीः। सॊनग्निक इति ख्यात स्सर्वकर्म बहिष्कृत इति! अत्र साग्निकानग्निकस्वरूपं पूर्वॊक्तमॆवॆहा व्यनुसंधॆयं! स्मृत्यंतरॆपि प्रतिपद्यमावास्या पूर्वाप व्यापिनी यदि! भूतविधैव सा ग्राह्या पित्र्यॆकर्मणि सर्वदॆवि! प्रतिपद्यपीत्यपि शब्दा च्चतुर्धश्यामपराष्ट्रव्यापिनी भवति! प्रतिपद्यप्यपराष्ट्र व्यापिनी न भवति! किंतु पूर्वापव्यापिन्यॆव प्रतिपदि) अनॆनैवाभिप्रायॆण बॊधायनॊपि - घटिकैकाप्यमा वास्या प्रतिपत्सु नचॆत्तथा! भूतविद्देव सा ग्राह्या दैवॆ
पित्र्यॆच कर्मणीति! घटिकैका प्यपराष्ट्रव्यापि न्यमावास्या यदि नस्यादित्यर्ध:: अत्र भूतविद्देव सा ह्यॆत्यॆत त्याग्निकविषयं! निरग्न्यादीनां प्रतिपद्विधाया ऎव ग्राह्यत्वात्! तथा च हारीतः - पूर्वाप्लॆ चॆदमावास्या अपराष्लॆ नचॆत्तु सा॥ प्रतिपद्यपि कर्तव्यं श्राद्धं श्राद्धविदॊ विदुरिति! अत्र यदुक्तं स्मृत्यंतरॆ- भूतविद्दाप्यमावास्या प्रतिपन्मिश्रितापिता पित्र्यॆकर्मणि विद्वद्भिराह्या कुतपकालिकीति! यदपि गौतमॆनॊक्तं- पूर्वात्तॆ चॆतृतिपदि ऋतॆ सायममागुदि। प्रारभ्य कुतपॆ श्राद्धं कुर्या दारौहिणं बुधः! विधिजॊ विधि मास्थाय रौहिणंतु नलंघयॆदिति) तदॆकॊद्दिष्ट विषयं। ऎकॊदिष्टस्य कुतप प्राधान्यत्वात्! कुतपप्रथमॆ भागॆ ऎकॊद्दिष्ट मुपक्रमॆत्! आवर्तनसमीपॆवा तत्रॊव नियतात्मवानिति/ व्यासवचनात्- प्रतिपत्सहिताया अपराष्ट्रव्यापित्वाभावॆ साग्निकैरिव निरग्न्यादिभिरप्य
ग्राह्यत्वाशंकायां ग्राह्यत्वॆ कुतपव्याप्तॊर्णॆतुत्वॆ नाभिधीयतॆ ॥ कुतपकालु
कुतपश्च पंचदशमुहूर्तात्मकॆह न्यष्टमॊ मुहूर्तः। तथाचापस्तंब:- सप्तमात्परतॊ यस्तु नवमात्पूर्वत स्थितः। उभयॊरपि मध्यस्थः कुतपस्स उदाहृत इति। वायुपुराणॆति दिवसस्याष्टमॆ भागॆ यदा मंदायतॆ रविः स कालः कुतपॊ नाम पितृणां दत्त मक्षयमिति! अन्यॊपि कुतपविषयॆ विशॆषः पुरतः प्रत्याब्दिक निर्णयॆ वक्ष्यतॆ। ननूभयत्रापराष्ट्रव्यापित्वाभावस्य तोल्यॆ कुतपस्पर्श सद्भावगुणाधिक्या त्परॆद्युरॆव साग्निकानामपि श्राद्धानुष्ठान मस्त्विति चॆस्मेवं! परॆद्युः कुतप व्याप्तिरॆक ऎव गुण:! पूर्वॆद्युस्तु तिथिमूलत्व मस्तमय व्याप्ति श्चॆतिगुणद्वयं! अत्र तिथिमूलप्राशस्त्यं नारदीय पुराणॆभि हितं! पैत्र्यं मौलतिथिः प्रॊक्ता शास्त्रथैः कालकॊविदैरिति!
सौरपुराणॆपि - प्रायः प्रातरुपॊष्याहि तिथिरेवफलॆप्पुभिरिति! मूलं हि पितृतृप्त्यर्थं पैत्र्यं चॊक्तं महर्षिखिरिति! अस्तमयव्याप्ति प्राशस्त्यमाह मनुः। यस्यामस्तं रविर्याति पितरस्ता मुपासतॆ/ सा पितृभ्यॊ यतॊ दत्ता ह्यपराष्ट्र स्स्वयंभुवॆति। वृद्ध याज्ञवल्क्यॊपी! दॆवकार्यॆ तिथिठाह्या यस्या मभ्युदितॊ रवि:! पितृकार्यॆ तिथिर्हाह्या यस्यामस्तमितॊ रविरिति! ऎवं तिमूलत्वास्तमयव्यापित्व
प्राशस्त्याभिधाना दुभयत्रपराष्ट्र व्याप्तित्वाभावॆ साग्निकानां पूर्वा निरग्न्यादीनां परॆति जाबालॆनॊक्त व्यवस्थ सिद्धा! ऎवं निर्णीताया ममावास्याया मपराव्ला श्राद्धं कार्यं॥
तिमलु - प्राय: प्रातरुवात माह मनुः यस्वा
पि) दॆवकार्यॆ तिधि
297
मासिश्राद्धं
तच्च मासि श्राद्धविधिना सपत्नीकानां पितृणामॆव कार्यं! नपृथज्मात्रा दीनां। अष्टकासु च वृद्दॆ च गयायां च मृतॆहनि, मातु श्राद्धं पृथक्कुर्या दन्यत्र पतिना सहॆति! गयाया
मष्टकावृद्धियाहॆषु महालयॆ! तथा चाक्ष तृतीयायां मातुश्राद्धं पृथगृवॆदिति! वचनाभ्या मष्टकादिभ्यॊन्यत्र मानश्राद्ध दर्शश्राद्धादौ पार्धक्याभावदर्शनाल्! अदुं पार्धक्याभावॊ
ब्राह्मणभॊजनमात्र विषय ऎव! यन्नॆमानैषतॆ ततॆत्यादि हॊमान्नाभिमर्शनमंत्रॆषु पार्धक्य दर्शनात्! स्वॆगभर्रासमं श्राद्धं माताभुंक्तॆ सदैवतं! पितामही च स्वॆनैव स्वॆनैवप्रपितामहीति, बृहस्पतिना स्वस्वभर्तृभुक्त्यं शैरॆव तत्सपत्नीनां भुक्त्यभिधानाच्च पिंडदानंतु पार्धक्यमॆव! ऎतत्तॆवतासौ यॆच त्वामन्वित्यादि पिंडप्रदानमंत्रॆषु तथाच दर्शनात्! इममॆवाहिमभिप्रॆत्य मनुना ब्राह्मण संख्या प्रमाणमुक्तं! द्वौदैवॆपितृकृत्यॆत्री ,कैकमुभयजीवा, भॊजयॆत्सु समृद्रॊपि न प्रसज्यॆत विस्तर इति! अत्र पितृकृत्यॆ श्रीनित्यनॆन सपत्निकानां पितृणां त्रयाणामॆव श्राद्धं कार्यं! नमातामहादीना मित्यवगम्यतॆ। पितृणां त्रयाणामॆव दॆवतात्वाल्! तथाचापस्तंब:: अथैतन्मनुश्राद्धशब्दं कर्म प्रॊवाच प्रजानिश्रॆयसाय तत्र पितरॊदॆवता ब्राह्मणस्वाहवनीयार्ड् मासिमासिकार्यमिति! अस्यहरदतीय व्याख्या मनुर्वैवस्वत श्राद्ध शब्दं श्राद्धमिति शब्दं! शब्द्यमानमॆतत्कर्म प्रॊवाच किमर्धं प्रजानिश्रॆयसायप्रजानां निश्रॆयसार्धं तादर्यॆचतुर्थि निश्रॆयसाचॆति पारॆ छांदसॊयकारस्य चकारः। अपर आह नात्रलिंगव्यत्ययः1 प्रजानिश्रॆयसं चास्य कर्मणः फलमिति! तत्र पितरॊ दॆवता: ब्राह्मणास्वाहवनीयार्लॆ तत्र श्राद्धकर्मणि पितर: पितृपितामह प्रपितामहा दॆवता: ब्राह्मणास्तु भुंजाना आहवनीयकृत्य वॆदितव्याः। त्रीणि श्राद्धीकरणानि हॊमॊ ब्राह्मणभॊजनं पिंडदानं चॆति। तत्र भॊजनस्य प्रधान तरत्वख्यापनार्डॊयमर्धवादः!
मासिमासिकार्यं तदिदं कर्ममासि मासिकर्तव्यं! वीप्सावचनाद्यावज्जीवकॊभ्यास इति! अनॆन कॆवल पितृश्राद्धमॆव कर्तव्यमितिसिद्धं! द्वादैवॆ प्राक्टयः पित्र्य उदरॆकैकमॆववा! मातामहानामप्यॆवंतंत्रंवा
वैश्वदैविकं! पृथज्मातामहानां च वैश्वदॆवसमन्वितं! कुर्वीत भक्तिसंपन्न स्तंत्रं वा वैश्वदैविकं! मातामहाना मप्यॆवं श्राद्धं कुर्या द्विचक्षण॥ मंत्रॊ हीन यधान्यायं शॆषं मंत्रविवर्जितं! पितन्मातामहांश्चैव द्विजश्राद्धॆव तर्पयॆत्! अनृणस्सपितृणां च ब्रह्मलॊकं सगच्छति! यक्रयत्र पित्रॆणां च श्राद्धं कुर्वीत पार्वणं! तत्र मातामहानां च कर्तव्यमुभयॊस्सदा! पितरॊ यत्र
पूज्यंतॆ तत्र मातामहा अपि। अविशॆषॆण कर्तव्यं विशॆषान्नरकं प्रजॆसिति। अविशॆषॆण समानतंत्रॆण इत्यादि याज्ञवल्क्य विष्णुपुराण विष्णुस्मृति व्यास शंखलिखित गौतमादिवचनैः पितृश्राद्धवन्मातामह श्राद्धमपि कर्तव्यमित्यव गम्यतॆ! तत्कडं कॆवलपितृश्राद्धं कर्तव्यमित्युपयुज्यत इतिचॆत्सत्यमुच्यतॆ॥
298
कालनिर्दयचंद्रिका
मातामहश्राद्धं
पितृश्राद्धवन्मातामहश्राद्धॆ नहि सर्वॆषा मधिकारः किंतु पुत्रिकापुत्र श्चासुरादिविवाहाथा पुत्रश्च धनहरीदौहित्र श्चॆत्यॆतॆषां त्रयाणामॆवाधिकारः नॆत,षां! तत्र पुत्रिकाकृतासुरादि विवाहॊढयॊ र्द्वयॊर्विवाहकालॆ संप्रदाना भावॆन स्वपितृगॊत्रादिनिवृत्त्यभावात्! अत ऎव तयॊस्सपिंडीकरणमपि मातामह गॊत्रॆण मातामहॆन मातामह्यावा कर्तव्यमित्युक्तं लॊ काक्षीणा
मातामहस्य गॊत्रॆण मातुः पिंडॊदकक्रियाः1 कुर्वीत पुत्रिकापुत्र ऎवमाह प्रजापतिरिति! अनॆनैवाभिप्रायॆण स्मृत्यंतरॆपि- पितापितामहॆयॊज्यः पूर्णॆ संवत्सरॆसुतै: मातामातामहॆ तद्वदित्याहभगवांच्छिव इति! कात्यायनॊपि- मातु सृपिंडीकरणं पितामह्यास हॆरितं। यथॊक्तॆनैवकालॆन पुत्रिकाया नचॆत्सुत इत्यत्र पुत्रिकासुतश्चॆन्मातामहादिभिरॆव पिंडनमित्यर्धं ऎवंमातामहादिभि स्सपिंडीकृताया मातुः प्रत्याब्दिकदर्शादिषण्णवति श्राद्धॆषु कर्तव्यपिंडदानॆ दॆवताक्रममाहबॊधायनः। आदिशॆत्पथमॆपिंडॆ मातरं पुत्रिकासुतः द्वितीयॆपितरं तस्या स्तृतीयॆतु पितामहमिति! प्रथमॆपिंडॆ पुत्रिकाकरण विवाहसंस्कृतां मातरं निर्दिशॆत्! द्वितीय पिंडॆ मातामहं तृतीयपिंडॆ मातुः पितामहमित्यर्धः। आसुरादि विवाहाडाया अपि सपिंडीकरणं तत्पितृगॊत्रॆण कार्यमित्याह मार्कडॆयः - ब्राह्मादिषु विवाहॆषु यातूडा कन्यका भवॆत्! भर्तृगॊत्रॆण कर्तव्यास्तस्याः पिंडॊदकक्रियाः/ आसुरादिविवाहॆषु पितृगॊत्रॆण धर्मविदिति। ब्राह्मदैवार्ष द्विजापत्याद्यन्यतमविवाहॆन या संस्कृता तस्याः पिंडॊदकक्रियाः तद्भर्तृगॊत्रॆण कर्तव्याः। तत्र विवाहकाल ऎव स्वपितृ गॊत्रादिकं विहाय भर्तृगॊत्रादि प्राप्ति श्रवणात् ! तथा च मनुः - ऎकत्वं सागता भर्तुः पिंडॆ गॊत्रॆच सूतकॆ! स्वगॊत्रादृश्यतॆ नारी विवाहात्सव्रमॆपदॆ इति! विवाहादूर्ध्वं सप्तमॆपदॆ सप्तपदक्रमणॆ सति सा नारी भर्तुस्संबंधिनि
गॊत्रॆ पिंडॆ सूतकॆ चैकत्वं गतासती स्वगॊत्रा त्स्वपितृगॊत्राभृश्यतॆ! अत्र गॊत्र ग्रहणं पिंडसूतकयॊरपि प्रदर्शनार्थं! तया तदैव पितृगॊत्रादिकं निवर्त्यत इत्यर्थः अनॆनैव हॆतुना ब्राह्मादिविवाहसंस्कृतायाः पिंडॊदकादिक्रियास्तद्भर्तृ गॊत्रॆणैव कर्तव्याः, यस्यास्वासुरादिविवाहसंस्कारस्तस्य प्रधानाभावॆन स्वपितुर्गॊत्रादि निवृत्त्यभावात्तस्याः पितृगॊत्रॆण तत्पित्रि तन्मात्रावा पिंडॊदकादि क्रियाः कार्या इत्यर्थः। तदाह शातातपः- तन्मात्रा तत्पितामह्या तच्च्वशाच सपिंडनं! असुरादि विवाहॆषु ऊथानां यॊषितां स्मृतमिति! तन्मातामही तत्पितामही मातुःपितामही तच्छ्यक्रूर्मातुः प्रपितामहीत्यर्ध:! सौदर्शनॆप्युक्तं-यः पुत्रिकाकृताया आसुरादिविवाहाढायाः पुत्रॊ मातामहॆन सह मातु स्सापिंड्यंकरॊति। तस्य मातामहश्राद्धं नियतमॆव! अकरणॆ च प्रत्यवायः। मासिश्राधॆ मातुः पृथक्राद्धाभावा न्मातामहश्राद्धांगभागित्वॊप पत्तिरिति! पुत्रिका करणविवाहविषयॆ स्मृत्यंतरॆभिहितं! कुर्यान्मातामहश्राद्धं नियमात्पुत्रिका सुतः, उभयॊरपि संबंधी कुर्यात्स उभयॊरपीति, अयमर्धः/ द्विविधॆहि पुत्रिका पुत्रः! ऎकॊ
299
मातामहॆन संबंधः। अत्र अपुत्रॊनॆन विधिना सुतां कुर्वीत पुत्रिकां! युदपत्यं भवॆदस्यां तन्ममस्यात्स्वधाकरं! अपुत्रॊहं प्रदास्यामि तुभ्यं कन्यामलंकृतां! अस्यां यॊ जायतॆ पुत्र स्समॆपुत्रॊ भविष्यतीति मनुवसिष्ठाभ्या मुक्तलक्षणलक्षितः अन्यः पितृमातामहाभ्यां च संबंध:: अपुत्रॊहं प्रदास्यामि तुभ्यं कन्यां भवानपि! पुत्रार्टी य इहॊत्पन्न स्समॊपुत्रॊ भविष्यतीति कात्यायनवचनॆनॊक्त लक्षण लक्षितः अत्राद्यॆ मातामह श्राद्धं नियमॆन कुर्यात् । पितृश्राद्धं त्वैच्छिकं!
यॊ द्वितीय उभय संबंधः! उभयॊः पितृमातामहयॊरपि कुर्यात् । ऎवं पुत्रिकाकृतासुरादि विवाहॊढयॊ र्मातामहादिभिरॆव सापिंड्य विधानात्तत्पुत्राणामॆव मातामह श्राद्धाधिकारः अनॆन सपिंडीकरणकर्तुरॆव दर्शादि श्राद्धाधिकारित्व मित्युक्तं भवति! उक्तं च स्मृत्यंतरॆ- यॆन यस्य सपिंडीकरणं क्रियतॆ तॆनैव तच्छाद्ध मवश्यं कर्तव्यं! सपिंडीकरणस्य श्राद्धाधिकारापादकत्वात्! तत्र नारायणः श्राद्धाधिकारसिद्ध्यर्धं सपिंडीकरणं पुनः कुर्याज्यॆष्ठः कनिष्णॊवा पित्रॊ: कृतसपिंडयॊरिति! अत्र नवश्राद्धानि सर्वाणि प्रॆततृप्तिकराणिवै! ऎकॊद्दिष्टानि सर्वाणि प्रॆतत्वस्य विमुक्तयॆ! सपिंडीकरणं श्राद्धं पितृत्व प्राप्तयॆ भवॆदिति वचनॆन यद्यपि सपिंडीकरणं प्रॆतत्व निवृत्ति द्वारा पितृत्वप्रापक मित्युक्तं! तथापि तस्य पितृत्वप्रापकत्वं श्राद्धाधिकारापादकत्वं चॆति प्रयॊजनद्वयमस्तीत्यवगंतव्यं! यवीयसा कृतॆश्राद्धॆ प्रॆतशब्दं विहायच, तदजॆन कर्तव्यं सपिंडीकरणं पुनरितिशास्रण कृतसापिंड्यस्य पितृत्वं गतस्य पितुः पुत्रांतरॆण पुनस्सापिंड्य विधानयॊगात्! सन्यस्यापि पितुर्मुक्तस्य ’पुत्रकर्तव्यतया श्राद्धाधिकारार्धमॆव ऎकादशदिनॆ पार्वण श्राद्धं कर्तव्य मौरसॆनॆत्युक्तं वसिषॆन! अवस्थात्रय हीनस्य यतॆ रॆकादशॆहनि! श्राद्धाधिकारसिद्ध्यर्धं पार्वणंतु सुतश्चरॆदिति! अवस्थाः जाग्रत्स्वप्न सुषुप्तयः तद्रहितस्य मुक्तस्यॆति यावत्! अत्र प्रॆतत्वाभावॆन तन्नि वृत्ति द्वारा पितृत्वप्रापक सपिंडीकरणस्यास्यभावः। तत स्थानॆ पार्वण श्राद्धं! तच्चेकादशदिनॆ श्राद्धाधिकारार्ध मौरसस्सुतः कुर्या दित्यर्थः! तस्मात्सपिंडीकरणस्य पितृत्व प्रापकत्वं श्राद्धाधिकारापादकत्वं चॆति प्रयॊजनद्वयं सिद्धं। अतॊ यस्य यस्सपिंडीकरण कर्ता स ऎव तस्य मासिश्राद्धॆ दर्शादिषण्णवति श्राद्धॆष्व व्यधिकारी नान्यः ॥ पुत्रिकापुत्रः
यस्त्वपुत्र स्समातामह स्याखिलरिकं गृह्लालि! तॆन तच्छाद्ध मवश्यं कर्तव्यं! तदुक्तं लॊकाक्षिणा! श्राद्धं मातामहानांतु चावश्यं धनहारिणा। दौहित्रॆणार्धनिष्कृत्यै कर्तव्यं विधिवत्सदॆवि! मनुनाप्युक्तं! दौहित्रॊप्यखिलं रिक्टमपुत्रस्य पितुर्दरॆत्! स ऎव दद्याद्वैपिंडौ पित्रॆ मातामहाय चॆति। तत्रॊपपत्तिस्तॆनैवाभिहिता मलमॆत न्मनुष्याणां द्रव्यं यच्च प्रकीर्तितं। तधृह न्मलमागच्छॆ दुर्मदं ज्ञानिनामपीति! ऋषिभिस्तस्य निष्टा निष्कृतिः पावनी परा। आदॆहपतनात्कुर्यात्तस्य पिंडॊदकक्रिया
इति! स्मृत्यंतरॆपि - श्राद्धं करुणया दॆय मपुत्राणां महालयॆ! दर्शॆ मातामहानांच पुत्रिणांतु नहि क्वचिदिति! सौदर्शनॆप्युक्तं यॊ दौहित्रॊः पुत्रस्य मातामह स्याखिलरिक्टहरी तस्यैव तच्छाद्धं
300
कालनिर्णयचंद्रिका नियतमिति! वररुचिनाप्युक्तं। यस्मिन् पक्षॆ अपुत्रॊ मातामहः पुत्रिकासुत श्चाखिल द्रव्यहरी तस्मि पक्षॆ तस्य पिंडदाननियम इति। अत्रापुत्रॊ मातामह इत्यनॆन पुत्रवतॊ मातामहस्यतु श्राद्धानुषानॆ प्रत्यवायॊ वगम्यतॆ। तदुक्त मृष्यशृंगॆण- पुत्रॆषु विद्यमानॆषु नान्यॊवै कारयॆत्स्वधां। पुत्रास्तॆ हिंसितासॆन स्वयंच नरकं व्रजॆदिति! स्मृत्यंतरॆपि - पुत्रॆषु विद्यमानॆषु यॊ नरः कुरुतॆस्वधां! तत्पुत्रि निहतास्तॆन गौरवंनरकं व्रजॆदिति! ऎतच्च ब्राह्मादि विवाहसंस्कृत कीसुतविषयं । आसुरादि विवाह संस्कृत ग्रीसुतविषयॆतु संप्रदानाभावॆन स्वपितृगॊत्रादि निवृत्त्यभावात्सत्स्वपि पुत्रॆषु मातामहश्राद्धाधिकारॊ नियत ऎव। ऎतत्सर्वमभिप्रॆत्य सूत्राल
संग्रह कारॊपी तस्माद्धि पुत्रीकृत पुत्रिकात्मजा मातामह स्याखिलर्फिहारिणः। तथा सुरॊद्वाहित कन्यकात्मजा सच्छाद्धकृत्यॆप्यधिकारिणस्त्रयः! वृद्धॆ गयायां च महालयॆ कुरुक्षॆत्रॆ प्रयागाद्यखिलॆषु कर्मसु! मातामह श्राद्ध इमॆधिकारिणॊ भवंत्यमादिष्वपि नॆतलॆ सदॆति! ऎवं पुत्रिका पुत्रासुरादि विवाहाथापुत्र धनहारि दौहित्राणां त्रयाणामॆव मातामहश्राद्धाधिकारॊ नान्यॆषामिति सिद्धं! तत्र यदुक्तं स्मृत्यंतरॆ- पित्रादि शब्दानां स्थानॆ तथा मातामहादिक! अन्नहॊमॆ तथास्पर्शॆ जलपिंड विधानकॆ! यन्मॆमातामहॆत्यादि तत्रॊदाहरणं भवॆदिति/ अन्नहॊमॆ यन्मॆमाता प्रलुलुभॆत्यादौ स्पर्शॆ ऎषत्ततॆत्याद्यन्नस्पर्शॆ! जलदानॆ मार्जयंतां ममपितर इत्यादौ तदपि पूर्वॊकाधिकारि विषयमॆवॆत्यव गंतव्यं! अत ऎव ब्राह्मणनिमंत्रणॆ मातामहश्राद्धाधिकारी चॆदिति निश्चयार्ध वाचकचॆच्छब्दप्रयॊगः कृतः सुदर्शनाचार्यै:1 मातामहश्राद्धाधिकारीचॆन्माता महादीनां मातामहादौ क्षण इत्यादिना निवॆदयॆदिति/ चंद्रचूडॆना प्यॆवमॆवॊक्तं मातामहश्राद्धाधिकारी चॆन्मातामहानामप्यॆवमिति! आंडपिळ्लायामप्यक्तं! यान्यन्यानि मातामहश्राद्धविधायकानि वचनानि
यत्रयक्ष स्मर्यंतॆ तत्र तत्र तानि सर्वाणि पूर्वॊकाधिकारिविषयत्वॆन जॆयानि! अतॊ मासिश्राद्ध दर्शश्राद्धादीकं पिठणां त्रयाणां सपत्नीकानामॆव कार्यं! तत्र द्वादैवॆ पितृकार्यॆत्रीनॆकैक मुभयत्र
वॆति पूर्वॊदाहृत मानववचनॊक्त पक्षद्वयमध्यॆ यथाशक्त्यन्यतम पक्षाश्रयणॆन ब्राह्मणवरणं कृत्वा श्राद्धं कार्यं! यदि पक्षद्वयॆप्यसमर्ध स्तदा ऎकमपि ब्राह्मणं निमंत्र्य प्रधानत्रयात्मकमॆव
श्राद्धं कार्यं! तथा चस्मृत्यंतरं! ऎकॆनवापि विपॆण षट्पिंडं श्राद्धमाचरॆत्! त्रिभ्यॊर्यानापयॆ त्तत्र त्रिभ्यॊ दद्यात्तथा हविरिति! षट्संख्याकाः पीडा यस्मिन् तक्षट्पिंडं तत्र पितृणां त्रयाणां त्रयःपिंडा! ऎतत्तॆ ततासौयॆचत्वामनु। ऎतत्तॆमात रसौ याश्चत्वामन्वितपितृवर्ग विषयॆच पिंडप्रदानमंत्रॆषु पृथक्त्वदर्शनात् । ऎवं षट्फिंडं श्राद्धं मासिश्राद्धं दर्शश्राद्धादिच! त्रिभ्यॊर्यानापयॆदित्यत्र सपत्नी कॆभ्यः पितृपितामहप्रपितामहॆभ्य: त्रिभ्यः। तत्रपाकयज्ञनिर्णयॆ बैजवापः त्रित्वात्पितूणां त्रीण्यॆवकुर्यात्पात्राणि धर्मवित्! ऎकस्मिन् वा बहुषुवा ब्राह्मणॆषु यथाविधीति! ऎकब्राह्मण बहुब्राह्मण पक्षॆपि त्रीण्यॆवार्य पात्राणी त्यर्थः। त्रिभ्यॊ दद्यात्तथा हविरिति! हविर्धानं ब्राह्मण भॊजनं! तदपि सपत्नीकान् पित्रादीन् त्रीनॆ वॊद्दिश्य कुर्यात्! नप्पथड्मात्रादीनामष्टकासु
301 च वृद्दॆ चॆति पूर्वॊदाहृत वचनविरॊधात्! आपस्तंबाश्वलायनगृह्यभाष्य विरॊधाच्छ, सूत्रार्थ संग्रहकारॊपि - आमश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकं! ऎकमास्याशयॆ द्विपं पिंडा नर्यास्पृथक्फृथक् इति! अपरपक्षिकं श्राद्धं महालयश्राद्धं! ऎकमप्याशयॆद्विप्रमित्य समर विषयं
ब्राह्मणालाभ विषयं वा! पिंडानर्ह नृथक्पृथगिति! पितृमातृवर्गद्वयविषयमॆवः ऎतत्तॆ ततासौ याश्चत्वामन्वि त्युभय पि पिंडदानमंत्रॆषु पृधक्वदर्शनात्! आधार्यदान पिंडदानसमयॆ पूर्वं पश्चाच्च मार्जयंतां ममपितरॊ मार्जयंतां मम मातर इत्यादिमं र्णॆयमुदकं विवक्षितं! नतु अर्चनसमयॆ ब्राह्मणहस्तॆ दॆयमर्यं! तत्रपृधक्वाभावाल्! ऎकब्राह्मणपक्षॆ विशॆषमाह! वसिष्ठः यद्यॆकं भॊजयॆछ्छादॆ दैवं तत्र कधं भवॆत्! अन्नं पात्रॆ समुद्धृत्य सर्वस्य प्रकृतस्य च। दॆवतायतनॆ कृत्वा ततश्राद्धं प्रकल्पयॆत् । प्राश्यॆदग्ने तदन्नंतु दद्याद्वा ब्रह्मचारिणॆ इति सूत्रार्थ संग्रह कारॊपि- यद्यॆवैकॊ ब्राह्मणॊ लभ्यतॆचॆत्तं पित्रार्धं भॊजयॆ द्वैश्वदॆवं। कृत्वा तत्र स्थंडिलं क्लुप्तमन्नं प्राश्यॆद्वाग्नौ ब्रह्मचारिभ्य ऎवॆलि! ऎवमॆक ब्राह्मणपक्षॆ बहुब्राह्मणपक्षॆवा प्रधानत्रयात्मक मॆव श्राद्धं कार्यं! श्राद्रॆ त्रीणि प्रधानानि ब्राह्मणानां च भॊजनं! औपासनाग्नेकरणं पिंडदानं ममादिष्यति सूत्रार्धसंग्रहकारवचनात्! संग्रहकारॊपि, मासिश्राद्धाष्टकामामृतदिवस सपिंडीक्रियाकृष्णपक्षं! तीर्थश्राद्धॆषु चाग्नेकरण मृषिमतं भॊजनं पिंडदानं! श्राद्धी त्रीणि प्रधानान्यध पितृविषयॆ प्यॆवमॆवं हि मातुः पित्रॊर्नक्वापि मिश्रं तदपि भवति संकल्पक श्राद्धं संज्ञमिति! अत्रापि मातुः पित्रॊरितिवचनं तत्राकृत दौहित्र विषयॆ पितृश्राद्धं मातामह श्राद्धं पृथगॆव कार्यं! नक्वापि कदाचिदपि मिश्रं! पृथज्मातामहानां च वैश्वदॆव समन्वितं! कुर्वीत भक्ति
संपन्नमंत्रंवा वैश्वदैविकमिति विष्णुपुराणवचनात्! अत्र न क्वापि मिश्रमित्यनॆनैकस्मिन् ब्राह्मणॆ पितन्मातामहांश्च नार्चयॆ दित्युक्तं भवति! उक्तं च सूत्रार्धसंग्रहकारॆण ऎकं विप्रं भिन्न गॊत्रॆषु पित्र्यदैवकृत्यॆषु प्राशयॆन्नॊ कदाचिदिति, तदपि भवति संकल्पकश्राद्धसंज्ञमिति, तदपि मिश्रमपि हॊमपिंडदानरहितॆ संकल्पश्राद्धॆ भवति! संकल्पश्राद्धकृत्यॆषु सहमातामहै: पिम्रान् भॊजयॆदिति शंसंति गृह्यज्ञा न्सूरयॊखिला इति स्मरणात् । तच्च संकल्पश्राद्धं विधुरानुपनीतादि. विषयं! अनग्निकाश्च विधुरानुपनीताश्च सर्वदा! कुर्युरिंदुक्षयॆ श्राद्धं संकल्पविधिनैवत इति! स्मृतिसंग्रहवचनात्॥ औपासनाग्निपरित्यागॆ दॊषः
सत्यामपि पत्न्या मस्वीकृतापासनादि विच्छिन्नाग्नयश्च अनग्निका:! तथा च विष्णुधर्मॊत्तरॆ- यस्तु स्थितायां भार्यायामग्निं त्यजति मूढधीः। सॊनग्निक इतिख्यातस्सर्वकर्मबहिष्कृत इत!
आश्वलायनॊपि- यस्तु हित्वा द्विजॊह्यग्निं गृहस्थ इतिमन्यतॆ/ अन्नं तस्य नभॊक्तव्यं भुक्त्वा चांद्रायणं चरॆदिति! अग्निर्विवाहाग्नि:! औपासनाग्निरिति यावत्! व्यासॊपि- यॊ गृहीत्वा विवाहाग्निं गृहस्थ इतिमन्यतॆ! अन्नं तस्य न भॊक्तव्यं वृधापाकॊहि संस्कृत इति! यॊ विवाहाग्निमौपासनाग्नि
302
कालनिर्णयचंद्रिका
विधवा सहचरॊ कुर्या न्नवश्वच्छभकर्मनि तनं दर्शितं! अग्निहिनस्त्र
मगृहीत्वा गृहसॊहमित्यात्मानं मन्यतॆ तस्यान्नं न भॊक्तव्यं! तस्यानग्निकत्वॆन विधुरसमानत्या त्सर्वकर्मानर्हत्वाच्च वृथा कॊहि संस्कृत इत्यत्र पाकस्य वैयर्ध्यं पंचसूनापनुत्ति प्रापक वैश्वदॆव पंचमहायज्ञाभावॆ अत ऎव तदन्नभॊजनॆ चांद्रायण प्रायश्चित्तमुक्तं! शूद्रसमानत्यात् औपासनपरित्यागी सुरा पीत्युच्यतॆ बुदैः: नकर्मार्टॊ भवॆत्तत्र शूद्र ऎव नसंशय इति हॆमाद्रा
प्रायश्चित्त कांडॆ दॆवलवचनात् औपासनाग्निविहीनस्य भार्यागमनमपि निषॆध तिव्यासः औपासनाग्निहीनस्तुयॊ यदा भार्ययागमः। तद्भार्या वृषलीज्जीया तजातश्शूद्रसंभवः! औपासन मकुर्वाण श्रियंवा यॊधिगच्छति! तन्मातृगमनं प्रॊक्तमिति वॆदविदॊ विदुरिति। हॆमाद्रि
प्रायश्चित्तकांडॆ त्वनग्निकस्य विधवासमानत्वं दर्शितं! अग्निहीनस्तथा विप्रः पतिहीना यथांगना अनयॊर्भाषणं कुर्या न्नपश्यॆच्छुभकर्मस्विति! अत्राग्नि हीन इत्यनॆन यद्यपि पतिहीनायथांगनॆति विधवा सहचर्यॊक्या विधुर ऎव प्रतीयतॆ। तथापि यःपत्न्यां सत्या मकृतौपासनाग्नि स्स ऎवात्राभिधीयतॆ पूर्वॊदाहृत विष्णुधर्मॊत्तरवचनात्। स्मृत्यंतरॆत्वपरॊविशॆषः- दंपती द्वावसंपृकौ लॊकॆस्मिन् निंदिता वुभौ! अनग्निकावुभौ भ्रमौ गर्षिता सर्वकर्मस्विति! पाणिग्रहणादारभ्य यावज्जीवं
भार्यॆण नित्यॆनगृह्याग्निना असंपृक्तावसंयुक्ता वॆकत्रस्थिता वव्यसंपृक्तावॆवमनग्निका विधुरसमानौ । अत ऎव गृहस्थाश्रमवतां विहितॆष्वग्नि साध्यॆषु सर्वकर्मसु गर्षिता! सर्वकर्मानर्हत्वादॆवास्मिन् लॊकॆपि निंदिता वित्यर्थः। विधुरा अपत्नीका:! अनुपॆता अनुपनीता?! अनुपनीतस्य श्राद्धाधिकारत्वं सुदर्शनाचार्यैरप्युक्तं! अनुपॆतॆ पितुः पुत्र श्राद्धाधिकार्यॆवॆति! सुमंतुनाप्युक्तं॥ श्राद्धं कुर्यात्ववश्यंतु प्रमीत पितृकॊ द्विजः1 व्रतस्था वाव्रतसॆवा ऎक ऎव भवॆद्यदि! व्रतस्थ: उपनीतः अव्रतस्थः अनुपनीतः। सॊपिकृतचूड ऎव। त च स्मृत्यंतरं- कृतचूडॊनु पॆतस्तु पितृश्राद्धं समाचरॆत् । उदाहरॆत्स्वधाकारं नतु वॆदाक्षराण्यसाविति! सुमंतुरपी- अनुपनीतॊपि कुर्वीत मंत्रवत्फैतृमॆधिकं। यद्यसौ कृतचूडस्स्याद्यदिस्याच्छ त्रिवत्सरः! संकल्प विधिनैवत इति! तॆ अनग्नि कादय॥ इंदुक्षयॆ अमावास्यायां संकल्प विधिनैव श्राद्धं कुर्युरित्यर्थः/ अनग्निकविषयॆ निर्णयामृतमदनपारिजात पराशरमाधवीयॆच व्यासः। त्यक्ताग्नॆ: पार्वणंनैव नैकॊद्दिष्टं सपिंडनं! अत्यकाग्नॆस्तु पिंडॊत्तॆस्तस्मात्संकल्प्य भॊजयॆदिति! अस्यार्थ:- नास्तिनॊत्सृष्टाग्नॆ: पार्वज्लिकॊद्दिष्ट सपिंडीकरणरूप श्राद्धकर्मणि वैवाधिकारः अत्यक्ताग्नॆस्तु पिंडॊक्ति: पिंडसहित श्राद्धकर्तव्यतॊक्तिः श्राद्धाधिकार इत्यर्थः तस्मात्कारणात्! त्यक्ताग्नि: संकल्प्य भॊजयॆत् संकल्प श्राद्धं कुर्यादित्यर्ध:! संकल्पविधि: कीदृश इत्य पक्षाया मापस्तंबॊक्तं द्रष्टव्यं! संकल्पश्राद्धॆष्वर्या वाहनाग्नेकरण पिंडस्वधावचनानि वर्जयॆदिति, स्मृत्यंतरॆपि- संकल्पंतु यदा कुर्या न्नकुर्यात्पात्रपूरणं। आवाहनाग्नेकरण पिंडांश्चैव विवर्जयॆदिति! कॆचित्साग्निका अपि दर्शश्राद्धं हॊमपिंडदानॆ विहाय संकल्पविधिना ब्राह्मण भॊजनमात्रमॆव कुर्वंति! पूर्वॊक्षप्रधानत्रयात्मक दर्श श्राद्धविधायक वचनजात विरॊधात् दर्श श्राद्धस्यच पिंडान्वाहार्यक नामधॆयत्वात्! पिंडान्वाहार्यकं कुर्याच्छाद्धमिंदुक्षयॆसदा पिंडान्वाहार्यकं
303
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता श्राद्धं कुर्यान्मासानुमासिकं पिंडान्वाहार्यकं श्राद्धं क्षीणॆ राजनि शस्यतॆ। पिंडयज्ञं ततः कुर्यात्ततॊ न्वाहार्यकं बुध इति मात्स्यमनुकात्यायनलॊ कॊक्ष्यादि वचनॆषु पिंडान्वाहार्यक मित्यॆव दर्शश्राद्धाभिधानात्! पिंडा अनुपश्चाद्भाह्मणभॊजनानंतर माद्दायंतॆ क्रियंत इति पिंडाना हार्यक मिति व्युत्पत्तॆ धर्मश्राद्धस्य भॊजन हॊम पिंडदान रूप प्रधानत्रयात्मकत्वं सिद्धं! अन्यधा पिंडान्वाहार्यकशब्दस्यैव वैयरात्! किंच आसाद्यसह पिंडत्वमौरसॊ विधिवत्सुतः कुर्वीत दर्शवच्चां मातापित्रॊ र्मृतॆहनि सपिंडीकरणं कृत्वा कुर्यात्पार्वणवत्सदा! प्रतिसंवत्सरं विद्वान् छागलॆयॊदिलॊ विधिरिति। पर्वणिभवं पार्वणं दर्शश्राद्धमिति यावत् । इति जमदग्नि स्मृत्यंतरवचनाभ्यां
सपिंडीकरणानंतरं दर्शश्राद्धं भॊजन हॊमपिंडप्रदानात्मकं विधाय मातापित्रार्मृताहॆपि दर्शवद्भॊजन हॊमपिंडदानात्मकमॆव श्राद्धं कुर्वीतॆति दर्शश्राद्धातिदॆशमुखॆनैव विध्यभिधानात्! ऎतच्च वचनद्वयमाश्वलायनविषयं आश्वलायनानां दर्शश्राद्धस्य प्रकृति भूतत्वात्! अत ऎव चंद्रचूडः। आश्वलायनानां दर्शश्राद्धाख्यं पार्वणं प्रकृति:1 तॆन पिंडपितृयज्ञ व्यतिषंगघटित श्राद्धप्रकारातिदॆशात्तस्यच दर्शश्राद्ध संभवात्! बहुषु श्राद्धग्रंधॆषु च तत्प्रकृत्यैव धर्माम्नानदर्शनात् । पार्वणॆन विधानॆन पार्वणपद्भवॆदित्यादि वचनैश्च प्रायः पार्वणशब्दवाच्य दर्शश्राद्धधर्माणा
मॆवातिदॆशदर्शनात्! पार्वण शब्राहि पर्वणिभवमिति व्युत्पत्यादर्शश्राद्धस्यैव वाचनिक:। अमावास्यायां यत्रियतॆ तत्पार्वणमितिमिताक्षरायां स्पष्टमभिधानात्! दर्शश्राद्धंतु यत्रॊक्तं पार्वणं तत्रकीर्तितमिति शातातपवचनाच्च, अथातः पार्वण श्राद्धमित्याश्वलायन सूत्रव्याख्यानावसरॆ नारायण वृत्ता वप्यॆव मॆवॊक्तं! पार्वणमिति श्राद्धनाम अन्वर्धसंज्ञा चॆयं पर्वणिभवं पार्वणमिति! तथा प्यॆतस्मिन्नॆवदिनॆ पर्वणिभवमित्यमावास्यायां नॊभयॊः पर्वणा: कुतः पिंडपितृयजॆन सह
व्यतिषंगदर्शनादिति। आपस्तंबानां मासि श्राद्धं प्रकृति:1 अष्टकादीनां प्रकृतिभूतं मासिश्राद्ध संज्लिकं पित्र्यं कर्मॊच्यत इति सुदर्शनाचार्वैरुक्तत्वात्! ऎवं प्रकृति भूतं मासि श्राद्धविधिं व्याख्या यॆदानीं तद्विकृति भूतं प्रतिसंवत्सरमनुषॆय मष्टकाख्यं पाक यज्ञांतरं व्याख्यास्याम इति
भाष्यकारवचनाच्च! तस्मात्र्पकृतिवद्विकृतिः कार्यॆति न्यायॆन प्रकृतिभूत मासिश्राद्धॆ सूत्रकारॆण यॊ विधिर्युक्तस्तॆनैव विधिना सर्वाणि श्राद्धानि कर्तव्यानि! अत ऎवॊक्तं चंद्रचूडॆन- यैस्स्वस्वसूत्रॆण परिविधि: परिगृहीतसैस्तॆनैव विधिना सर्वाणि श्राद्धानि कर्तव्यानीति! अत्र सर्वाणीत्यनॆन सर्वशबॆन नित्यानिनैमित्तिकानि काम्यानिच श्राद्धानिगृहीतानि भवंति। तथा चॊक्तं तॆ नैव पिंडकानि त्रिपुरुषॊद्दॆश्यकानि नित्यानि
नैमित्तिकानि काम्यान्यपि सर्वाणि प्रकृतिभूत मासिश्राद्धविधानॆनैव विधिना सर्वाणि श्राद्धानि कर्तव्यानि! तत्र नित्यानि दर्शश्राद्धादीनि. नैमित्तिकानि प्रत्याब्दिकादीनि काम्यानि कन्यां कन्यावॆदिनश्च पशू द्रव्यं सुतानपीत्यादि याज्ञवल्क्यॊक्तफलकामनया प्रतिपदादि ष्वपरपक्षगतासु क्रियमाणानि काम्यश्राद्धानि महालयादि श्राद्धानीति यावत् । अत्र सपिंडकानीत्यनॆन पिंडरहितॆषु मन्वादि युगादि संक्रांत्यादि श्राद्धॆषु मासिश्राद्ध विधानं नास्त्रीत्यवगम्यतॆ! अत्र कॆवल ब्राह्मण भॊजनमात्र स्यैव कर्तव्यत्वाभिधानात्!
304
कालनिर्णयचंद्रिका
तच्चॊत्तरत्र मन्वादियुगादि श्राद्धप्रकरणॆ विस्तरतॊ वक्ष्याम: ऎवं मनुयुग संक्रांत्यादि व्यतिरिकानि नित्यानि दर्शादि श्राद्धानि नैमित्तिकानि प्रत्याब्दिकादीनि काम्यानि महालयादीनि च प्रकृतिभूत मासिश्राद्धविधानॆनैव साग्निकैरापस्तंबिभिः कर्तव्यानि आश्वलायनैस्तु स्वसूत्रॊपदिष्ट प्रकृतिभूत पार्वणाख्य दर्शश्राद्धविधानॆनैव नित्यनैमित्तिक काम्यानि कार्याणि अनग्निक विधुरानु पॆतादिभिस्तु संकल्प विधिनैव कार्याणीति राद्दांतः! यदामावास्यायां मासि श्राद्धं क्रियतॆ तदा तॆनैव दर्शश्राद्धस्यापि सिद्धिर्भवति! न पुनर्दर्शश्राद्धं कर्तव्यं॥ श्राद्धद्वयस्या प्यॆकदैवत्वात् । क्रियासाधारण्यात्कालैक्याच्च अत ऎवॊक्षं नारायणवृत्ता, मासिश्राथस्य पार्वणस्य चैककार्यत्वा दन्यतरॆणैवालमिति। तत्र मासि श्राद्धं कृतं चॆत्पर्वणि कॆवल पिंडपितृ यज्ञः कार्य:: ऎवं काम्यं श्राद्धं कृतंचॆत्तदॆवालं! नपुनर्मासि श्राद्ध पार्वणश्राद्दॆ कार्यॆ, श्रुतिस्तु विशॆषमपॆक्ष्य कृतार्था नपुनरावर्तयितुं शक्नॊति! अग्निहॊत्र द्रव्यवदिति नचैतन्नारायण वृत्तावुकत्वादाश्वलायन विषयमिति वाच्यं! आपस्तंबानामप्यॆवमॆव विहितत्वात् ॥ दर्शॆ आर्थिक निर्णयः
अमायां प्रत्याब्दिकश्राद्ध प्रापौतु विशॆषॊ निर्णयदीपॆ उक्तं भवति/ उक्तंच मरीचिना मातापित्रार्मृताहंस्या दमाश्राद्धदिनॆ यदि! मृताहं तत्र निर्वर्य ततॊमाश्राद्धमाचरॆदिति! सूत्रार्ध संग्रहकारॊपि - पित्रॊर्मृताहॆ यदिचॆत्कुहूदिनॆ प्यादौ मृताहं कुतत् समारभॆत् । श्राद्धं समाप्याथ पितृढतुस्ततॊ माश्राद्धमित्युक्त मनाहिताग्निभि: चॆदाहिताग्निस्तु कृताब्दिक स्ततॊन्वाधानकृत्स्याच्च ततः पितृढतुः ततः प्रधानत्रययुक्तदर्शश्राद्धंहि कुर्याच्चतुरग्निकॊद्घादिति! नित्यश्राद्ध दर्शश्राद्धयॊ रुत्तरॆ दर्शश्राद्धॆ कृतॆ इतरस्य सिद्धिस्संभवति । ऎवं दार्शिकस्य युगादॆ श्चॆत्यत्रापि माघमावास्यायां युगादि श्राद्धीकृतॆ दर्शश्राद्धस्यापि सिद्धिः । दार्शिकस्य चमन्वादॆरित्यत्र
श्रावणमा वास्यायां मन्वादि श्राद्धॆनैव दर्शश्राद्धस्य सिद्धिः । श्राद्धद्वयस्या प्र्यैकदैवत्यत्वात्, अन्याचरणॆ नान्यसिद्धिरित्यर्थः। तदुक्तं श्राद्धद्वयस्यैकदैव त्वॆपि क्रियावैषम्यात् । मन्वादि युगादि श्राद्धस्य कॆवल
ब्राह्मण भॊजनमात्रकत्वॆन स्वल्पक्रियासत्वात्! दर्शश्राद्धस्यतु ब्राह्मण भॊजनाग्नेकरण पिंडदानरूप प्रधानत्रयात्मकत्वॆन क्रियाबाहुळ्यात् नित्यत्वाच्च । अकरणॆ प्रत्यवायबाहुळ्यदर्शनाच्च अत्र क्रियाबाहुळ्य नित्यत्वाकरण प्रत्यवाय बाहुळ्यदर्शनानि चास्मिन्नॆव प्रकरणॆ पूर्वमॆवॊका नीहाप्यनुसंधॆयानि । ऎतदॆवाभिप्रॆत्य सूत्राणसंग्रहकारॆणिकं संक्रांति मन्वादि उगादि वैधृत्यलभ्ययॊग व्यतिपातमुख्या: दर्शॆन युक्तायदि तत्र दर्शं त्यक्त्वात्तरं त्वागतमाचरॆत्तु, ऎवं पुरातन निबंधनकृध्बि रुक्तं मन्वाद्यशॆषतिथयः फलकाम्ययुक्ताः । दर्शस्याकरणमॆव महांश्चदॊष इत्यादरॆण बहुभिस्स्मृति कृध्भिरुक्तं । ननिर्वपति यश्राद्धं प्रमीत पितृकॊ द्विजः । इंदुकयॆ मासिमासि प्रायश्चित्तीयतॆ हिसः । अमावास्या व्यतीपात पौर्णमास्यष्टकासुच । विद्वां
चादमकुर्वाणः प्रायश्चित्तीयतॆ हि सः । समानदैवत्य समानकाल समानकर्मैकफलर्धिवंति । श्राद्धानि चायांति दिनॆ पितस्मिन्नैकॆन सर्वाणि कृतार्धकानि । दर्शस्य कर्माधिक कारणत्वादर्शॆन सिद्धिर्भवती तरॆषां!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
305
स्वल्पक्रियावन्मनुसंक्रमाद्यैर्धर्मॊन सिद्ध्यत्वपि तैः कदाचित् । नित्यत्व दॊष श्रवणा Uधानत्रयात्मकत्वा दग्रत ईरितत्वात् । सर्वासु शाखास्वपि गीतशिष्टाचाराच्च दर्शस्य समान किंचित् । दर्शः प्रधानत्रितयॆन युक्त स्संक्रांतिकाद्याद्विजभॊजनांताः । स्यात्पत्यवायॊ ह्यकृतॆलु दर्शश्रादॆन दॊषश्रवणः परॆषामिति। ऎवं दर्शश्राद्धस्य कर्माधिक्य दर्शनान्नित्यत्वदर्शना दकरणॆ प्रत्यवाय श्रवणाच्च दर्शश्राद्धमॆव कार्यं । नत्वागंतुक स्वल्प क्रियावन्मनुयुग संक्रांत्यादि श्राद्धम् ॥
श्राद्धांग तर्पणं
तत्र श्राद्धांगतर्पणं श्राद्धात्रागॆव कार्यं नतु श्राद्धांतरं । तथा च मत्स्यपुराणॆ पितृयज्ञंतु निर्यर्य तर्पणाख्यंतु यॊग्निमान् । पिंडान्वाहार्यकं कुर्याच्छा मिंदुक्षयॆ सदॆति इंदुकयॊ दर्शः । पिंडान्वाहार्यकं श्राद्धं दर्शश्राद्धं! नचात्र तर्पणस्य ब्रह्मयज्ञपूर्वकत्वा धृह्मयज्ञं विधाय तर्पणं कार्यमिति वाच्यं! ब्रह्मयज्ञनियमस्य नित्यतरण विषयत्वात्
श्राद्धांग तर्पणंतु ब्रह्मयज्ञं विनैव कार्यं! तधा च शाकल:। ब्रह्मयज्ञं विना कुर्याचौद्धांगं पितृतर्पणं! पूर्वं पश्चात्परॆह्निस्याद्दर्शॆ पक्षॆपरॆब्दिकमिति! दर्शश्राद्धॆ श्राद्धांग तर्पणं पूर्वमॆव कुर्यात् । अपरॆपक्षॆ महालयॆ पश्चाच्छाद्धानंतरं स्यात् ! आब्दिकॆ मृताहश्राद्दॆ परॆह्नि स्यात् । ऎतदॆव पुनस्तॆनैव सृष्टि क्रियतॆ! तर्पणं नैमित्तिकं कृत्वा दर्शॆ श्राद्धांगमव्यध, श्राद्धं कुर्यात्प्रॆतपक्षॆ श्राद्धं कृत्वाध तर्पणमिति, प्रॆतपक्ष भाद्रपदापरपक्षः। महालय इति यावत् स्मृत्यंतरॆपि- दर्शॆ तिलॊदकं पूर्वं पश्चाद्द द्यान्महालयॆ! आब्दिकॆन परं पूर्वं परॆहनि तिलॊदकमिति! अत्र महालय इति पक्षमहालयविषयं ! सकृन्महालयॆ परॆहनि विधानात् । महालयप्रकरणॆ तन्निर्णयमुपपाद यिष्यामः। दर्शवन्मनुयुगादिष्वपि श्राद्धात्पागॆवांगतर्पणं कार्यं! तथा च संग्रहकारः दर्शपात धृतिक्रांति युगमन्वंतरादिषु! तर्पयित्वा पितनादौ तत श्राद्धं समाचरॆदिलि। स्मृत्यंतरॆपि तीर्दॆ महालयश्राद्धॆ श्राद्धांतॆ पितृतर्पणं! अमाष्टकासु पूर्वं स्याम्मृतॆपुनि परॆहनि! अत्रापि महालय इति! पक्षमहालयविषयं। इति श्रीकालनिर्णयचंद्रिकायां षण्णवतिश्रद्ध प्रकरणॆ अमावास्या श्राद्धकालनिर्णयम्॥ मन्वादयः
अथ क्रमपापमन्वादयॊ युगादयश्च निर्णयंतॆ! तत्रनारदीयं- कार्तिकॆ द्वादशि शुक्ला स्वायंभुव तिथिस्मृता! आश्वयुक्छुक्लनवमी स्वारॊचिषमनॊ स्तिथि: उत्तमाह्वयमन्वादि स्तृतीया श्राक्टिकी मधौ भाद्रॆमासि सितॆ पक्षॆतृतीया तामसीमता? पौषस्यैकादशी शुक्ला रैवताख्या वराननॆ! चाक्षुषाख्या शुचौ शुक्लदशमी पुण्यसंज्ञता! वैवस्वताह्वया माघ शुक्लपक्षॆ च सप्तमी! कृष्णाष्टमी नभस्यॆतु सूर्यसावर्णिकाह्वया! दक्षसावर्णिका दॆवि कार्तिकॆ पूर्णिम तिथि: फाल्गुनॆ पूर्णिमा चैव ब्रह्मसावर्णि संज्ञता! रुद्रसावर्णिमन्वादि श्रावणॆंत्य तिथिस्मृता! धर्मसावर्णि मन्वादि श्शुचौकृष्णाष्टमि तिथि:1 रौच्य
भौच्यकमन्वादि: चैत्रॆ ज्यॆषॆ च पूर्णिमा । तथिष्वॆतासु कुर्वीत स्नानदानादिकं च यदिति!
306
कालनिर्णयचंद्रिका युगादयः
अथ युगादयः। तत्र भविष्यत्पुराणं- नवम्यां शुक्लपक्षस्य कार्तिकॆ निरगात्कृतं! त्रॆता सिततृतीयायां वैशाखॆ समपद्यत, दर्शॆतु माघमासस्य प्रवृत्तं द्वापरं युगं। कलि: कृष्णत्रयॊदश्यां नभस्यॆमासि निर्गत इति! श्रीपतिरपि - शुक्लपक्षॆ भवति नवमी कार्तिकाख्यॆ कृतादि प्रॆतादि स्स्यान्नियत ममला माधवाख्यॆ तृतीया! माघमासॆ पितृतिथिरसौ द्वापरादिर्नियुक्ता कल्यादि स्स्यात्स्मरतिथिरसौ कृष्णपक्षॆ नभस्य इति! अमलातृतीया शुक्लतृतीया। माधवॊ वैशाख:: पितृतिथिरमावास्या स्मरतिथिस्त्रयॊदशी नभस्यॊ भाद्रपदः यत्तूकं ब्रह्मांडपुराणॆ- वैशाखॆ शुक्लपक्षस्य तृतीयायां कृतं युगं! कार्तिकॆ शुक्लपक्षॆतु त्रॆता च नवमॆहनि! तथा भाद्रपद कृष्णत्रयॊदश्यांतु द्वापरं! मामॆच पौर्णमास्यां च घॊरं कलियुगं स्मृतमिति! तत्कल्पभॆदॆन व्यवस्थापनीयं। तिथिष्वॆतासु कुर्वीत स्नानदानादिकं च यदित्यादिशब्दश्शाद्धं गृष्ठति। तथा चमनुः - सहस्रगुणितं दानं भवॆद्दत्तं युगादिषु! कर्म श्राद्धादिकं चैव तथा मन्वंतरादिष्यति! मत्स्यपुराणॆ- पानीयमष्यत्र
तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतॊ मनुष्य: श्राद्धं कृतं तॆन समासहस्रं रहस्यमॆतन्मुनयॊ वदंतीति! महाभारतॆपि - या मन्वाद्याश्च युगाद्याश्च तिथयस्तासुमानवः स्नात्वा दत्वा च हुत्वाच जप्वानंतफलं लभॆदिति! अत्र श्राद्धॆ राष्ट्रं ग्राह्यं! तथा च मनुः! तिथिर्युगादिमन्वादि: कुतपादिषु पंचसु! मुहूर्णॆष्वधिका यत्र तळैव श्राद्धमिष्यत इति ऋष्यशृंगॊपि - या मन्वादियुगादीनां तिथयॊत्यंत पुण्यदा: ता श्चापराष्ट्रव्यापिन्यॊ ग्राह्यास्स्यु श्राद्धकर्मणीति! स्कांदॆपि मन्वारौ च युगादौ च तथा श्राद्धॆ महालयॆ व्यतीपातॆ च वैधृत्यामपराफ्टनुयायिनी ग्राह्यॆति शॆषः कालदर्शॆप्यमावास्या अपराष्ट्र व्यापिनी ग्रह्यॆत्युक्त्वा ऎवं मन्वंतरादीनां युगादीनां विनिर्णयः। महालयस्य पक्षस्य त्र्यष्टकानामपि स्मृत इत्युक्तं! यथा अमावास्या अपराष्ट्र व्यापिनी
ग्राह्य, ऎवं मनुयुगापरपक्षाष्टकादि श्राद्धॆ ष्वपराष्ट्रव्यापिनी ग्राह्यॆत्यॆवं शब्दस्यार्धः स्मृत्यंतरॆपि - मन्वाद्यासु युगाद्यासु प्रॆतपक्षॆ.कासुच। श्राद्धॆषु दर्शवत्कुर्यातिथ्यादि ष्वॆवमॆवहिति प्रॆतपक्ष
भाद्रपदा परपक्षः! महालय श्राद्धपक्ष इतियावत् पुलस्त्यॊपि- व्यतीपातॆ च वैधृत्यां युग मन्वंतरादिषु! तत्कालव्यापिनीं कुर्यात्पूर्वां वा व्यधवा परामिति! तत्काल व्यापिनीं श्रादॆ कुतपाद्यपराष्टांतव्यापिनीमित्यर्थः/ मदनपारिजातॆपि- अमायामिवत्र्यष्टकामन्वंतरयुगाद्यपर पक्षॆष्वपि श्राद्धकालनिर्णयॊजॆयः। अत्र पिंडपितृयज्ञा भावात्! कुतप ऎव श्राद्धस्यॊपक्रमः! अमायामपराव्ला पिंडपितृयज्ञानंतरं दर्शश्राद्धं! यानिच शुक्लपक्षॆ श्राद्धानि पौर्णमास्यां वैशाखतृतीयादिषु विहितानि तानि कुतपकाल प्राधान्यादनु षॆयानि। ऎतदुक्तं भवति! यदामावास्याया मपराष्ट्र प्रधान्यॆन तिथिक्षयॆ पूर्वा वृद्धॆ साम्यॆ चरा! वैषम्यॆत्वल्प महत्वाभ्यां निर्णयः ऎवं कुतपप्राधान्यॆन निर्णय इति! अनॆनैवाभिप्रायॆण मार्कंडॆयॊपि- शुक्लपक्षॆतु पूर्वाष्टॊ श्राद्धं कुर्याद्विचक्षण: कृष्णपक्षॆ पराफ्टॆतु रौहिणं तु सलंघयॆदिति। अत्र पूर्वापशब्लॊ द्वॆधाविभक्त
307
स्याह्न: पूर्वभागपरः अत्र यद्यपि सामान्यॆन पूर्वाप इत्युपात्तः। तथापि पित्र्यॆकर्मणि विद्वद्बिराह्य कुतपकालिकीति वचनाश्पैतृककर्म मात्रं युगादि श्रादॊपक्रमॆंगमित्यर्ध:1 पद्मपुराणॆपि - पूर्वाष्टापि सदाकार्या शुक्लॆ मनुयुगादय: दैवकर्मणि पित्र्यॆतु कृष्णचैवापराहकीति, अस्यायमर्ध:: शुक्लपक्षॆ ऎकादशमन्वादयॊ द्वॆ युगादीच, कृष्णपक्षॆ तिन्री मन्वादयॊ द्वॆ युगादीच, तत्र पक्षद्वयॆपि दैवॆकर्मणि पूर्वाष्लॆ कार्याः, पित्र्यॆ पितृदैवत्यॆकर्मणितु शुक्लकृष्णा चापराष्ट्रव्यापिन्यॊ ग्राह्या इत्यर्धं: आदित्यपुराणॆपि- द्वॆ शुक्ल द्वॆतथाकृष्णॊ युगादि कवयॊ विदु: शुक्ल पौर्वाहिकी ग्राह्या कृप्लॆ चैवापराष्टीकीति! अत्र कृतत्रॆता द्वापरकल्याख्या श्चतस्र युगादयः। तत्र द्वॆ शुक्लपक्षगतॆ द्वॆ कृष्णपक्षगतॆ! तयॊ श्शुक्तकृष्णयॊधैवपरत्वॆन पूर्वाह्लाव्याप्डॆ: प्राशस्त्यं पित्र्यपरत्वॆ नॊभयॊरपि पक्षयॊ रपराष्ट्रव्यापॆश्च प्राशस्त्यं द्रष्टव्यं स्मृत्यंतरॆपि नैमित्तिकश्राद्धानि विना नित्यकाम्ययॊरपरापकालॊ बलीयानिति। नैमित्तिकानि ग्रहणादीनि. अत्र कॆबिदॆवं मन्यंतॆ। शुक्लपक्षमनुयुगादि श्राद्धॆषु पूर्वाष्णव्यापिनी ग्राह्या, शुक्लपक्षॆतु पूर्वाप इति मार्कंडॆयवचनात्! पूर्वाष्टापि सदा कार्या इति पद्मपुराणात्! शुक्ल पूर्वाह्लिकी ग्राह्या इत्यादित्य पुराणात् तदयुक्तं! कर्मकालविधायकशास्त्र विरॊधात्! तथा च श्रुति:- पूर्वाष्टावै दॆवानां मध्यंदिनॆ मनुष्याणां अपराफ्टः पितृणामिति! मनुरपि तथा श्राद्धस्य पूर्वाप दपरा’ विशिष्यत इति! नारदीयॆपि - अपराष्ट्रः पितृणांतु दत्तकाल स्स्वयंभुवॆति! शंखॊपि - अपराष्ट्रस्स्वयंभुवॆति! पुराणॆपि- पूर्वाष्लॆ दैविकं कृत्य मपराफ्ट् पितृक्रियॆति। स्मृत्यंतरॆपि - अपराफ्घातु पैतृकमिति! हारीतॊपि- आमश्राद्धंतु पूर्वात्तॆ ऎकॊद्दिष्टंतु
मध्यमॆ! पार्वणं चापराव्लातु प्रातर्वृद्धि निमित्तकमिति! ऎवं श्रुतिस्मृति पुराणॆषु पित्र्यॆ कर्मण्यराष्ट्र स्यैव प्राशस्त्याभिधाना न्मन्वादि युगादि श्राद्धस्यच पार्वणत्वा च्छुक्लपक्षगत मनुयुगादि श्राद्दॆ व्यपराष्ट्रव्यापिन्यैव मुख्या, ननु विषुवायन संक्रांति मन्वादिषु युगादिषु! विहाय पिंडनिर्वापं श्राद्धं सर्वं समाचरॆत्! अयन द्वितयॆ श्राद्धं विषुवद्वितयॆ तथा। युगादिषु च कुर्वीत पिंडनिर्वापणादृतॆ! पातवैधृति संक्रांतिमन्वाद्याधिषु सर्वदा! पिंडाग्नौकरणं त्यक्त्वा कर्तव्यं विप्रभॊजनमिति! पुलस्त्यस्मृतिसूत्रार्धसंग्रहकारादिषु मन्वादि युगादि श्राद्धं हॊमपिंडदानॆ विहाय ब्राह्मणभॊजनमात्रमॆव कार्यमित्युक्तं! तॆन पार्वणत्वं कथमुपयुज्यत इतिचॆत्! मैवं! पार्वण श्राद्धस्य ब्राह्मण भॊजन हॊमपिंड दानलक्षण प्रधानत्रयात्मकत्वात्! श्राद्धॆ त्रीणि प्रधानानि
ब्राह्मणानां च भॊजनं! औपासनान्नोकरणं पिंडदान ममादिष्वति वचनात् सत्यमुच्यतॆ। पुरुष त्रयॊद्दॆशॆ क्रियमाणानि यानि यानि श्राद्धानि तानि तानि सर्वाण्यपि पार्वणान्यॆव भवंति! अत ऎवॊक्तं कण्वॆन - ऎकमुद्दिश्य यच्छाद्ध मॆकॊद्दिष्टं प्रकीर्तितं! त्रीनुद्दिश्यतु यच्छादं पार्वणं मुनयॊ विदुरिति! ऎकपुरुषॊद्दॆशन क्रियमाणं श्राद्धमॆकॊद्दिष्टं! पुरुषत्रयॊद्दॆशन क्रियमाणं पार्वण
मित्यर्धः! तत्र कानिचिछ्छाद्धानि भॊजनमात्रॆणैव सार्धकानि, कानिचिदॊम मात्रॆणैव! कानिचित्पिंडमात्रॆणैवॆति! श्रयाणामपि प्रधानत्वा दॆकॆनापि प्रधानॆन सार्धकानि भवंतीति विवॆकः अतॊ हॊमपिंडदानरहितस्यापि
308
कालनिर्णयचंद्रिका पित्रादि पुरुषत्रयॊद्दॆशॆन कर्तव्यत्वा न्मन्वादि युगादि श्राद्धस्य पारणत्वं सिद्धमॆवॆत्यव गंतव्यं तस्माच्छुक्लॆवा कृष्णॊवा अपराष्ट्रव्यापिन्यॆव मुख्या! शुक्लकृष्णपक्षयॊः पूर्वापराष्ट्र शब्दविषयॆ कॆषांचित्स्मृतिकाराणामियांत्त्वशयः पूर्वदिनार्धं पूर्वाहः, अपरदिनार्धमपराष्ट्राः तत्र पूर्वदिनार्थांत्यघटिका अपरदिनाराध्य घटिकॆत्यॆतत् घटिकाद्वयं कुतपमुहूर्तः। तत्र कुतपाद्यघटिका पूग्वापवाच्या शुक्लपक्षॆ तामारभ्य श्राद्धं कुर्यात् । कुतपांत्यघटिका अपराष्ट्रवाच्या कृष्णपक्षॆ तामारभ्य श्राद्धं कुर्यादिति। तथा च स्मृत्यंतरं - प्रारभॆत्कुत पॆ श्राद्धं सर्वत्र पितृकर्मणि आदौ शुक्लद्वयॆचांतॆ युगाद्यॊरसितॆ तथॆति। शुक्लपक्षॆ द्वयॊर्युगार्यॊ रादौ कुतपप्रथमघटिकायां श्राद्धमुपक्रमॆत! असितॆ कृष्णपक्षॆ द्वयॊर्युगाद्यॊ रंतॆ कुतपद्वितीयघटिकायां श्राद्धमुपक्रमॆ दित्यर्धं प्रारभॆत्कुत पॆ श्राद्धं सर्वत्र पितृकर्मणीत्यत्र ग्रहणसंक्रांत्यादि निमित्तं विनॆतरॆषु दर्शप्रत्याब्दिकादि नित्यनैमित्तिककाम्यॆषु सर्वॆष्वपि श्राद्धॆषूपजामकालः कुतप ऎव मुख्य इत्यर्धः प्रत्यॆतव्यः तथा चॊक्तं पद्मपुराणॆ- ग्रहणाद्यतिरिक्तस्य प्रक्रमः कुतपॆ स्मृतः कुतपादधवाप्यर्वागासन्नॆ कुतपॆ भवॆदिति! ग्रहॊग्रहणं! आदिशवैन संक्रांत्यादि निमित्तमुच्यतॆ! तस्य च निमित्ताधीनत्वा त्कुतपॊ ननियंतुं शक्यतॆ। इतरस्य तु दर्शप्रत्याब्दिकादॆरस्ति कुतपनियति: सच मुख्य उपक्रमकाल:! कदाचित्कार्यवशा छ्छाद्धस्य सहसाकरणीयत्वॆसति कुतपादर्वाचीनॊ गांधर्वॊ प्युपक्रमकाल तया भ्यनुज्ञायतॆ। कुतपविषयॆप्यन्यॊविशॆषः पुरतः प्रत्याब्दिक निर्णयॆ वक्ष्यतॆ ॥
त्रॆतायुगादि:
अक्षय तृतीयायां त्रॆतायुगादि: तत मध्याह्नव्यापिनी ग्राह्या, तदुक्तं कालादर्शॆ - तृतीया माधवॆमासि नभय्यॆच चतुर्ध्य पि. मध्याह्न मनतिक्रांता पूर्वविद्दा प्रशस्यत इति! माधवॊ वैशाख:! नभस्यॊ भाद्रपदः। अत्र मध्याह्नः पंचधाभक्तस्याह्न स्तृतीयॊभागः, नत्वावर्तनं! नभस्यॆपि चतुर्ध्यपीति विनायकचतुर्दीसाम्यात्! अनॆनैवाभिप्रायण ब्रह्मसिद्धांतॆपि- शुक्लॆ तृतीया वैशाखॆ पूर्वविदैव साक्षया! विनायकचतुर्दी च तथा भाद्रपदामला! मध्याह्नां. नतिक्रांतॆ मध्यॆतु स्यान्मुनीश्वर, तॆचापराष्ट्रव्यापिन्यौ परविद्रॊ सुशॊभनॆ इति। दिनपूर्वार्धगामिन्यौ कलयावा इमॆपं! तयॊस्सत्यॊश्चापराष्ट्र व्यापिन्यॊरपितॆ नहि तृतीयाद्यं षडंशंतु पूर्णं व्यास्यैव दूषयॆदिति! अक्षय तृतीयाश्राद्ध विषयॆ यद्वक्तव्यं तत्तृतीयानिर्णयॆ प्रागॆवॊक्तमिति संक्षॆपः। मन्वादि युगादि श्राद्धमधिमासॆसति मासद्वयॆपि कार्यं! यॊगादिकं मासिकंच श्राद्धं चापरपक्षिकं। मन्वादिकं आर्धिकंचकुर्यान्मासद्वयॆपि चॆत्स्यष्यशृंग वचनात्! अत्रा परपक्षिकमिति प्रतिमासं कृष्णपक्ष क्रियमाण मासिश्राद्धपरं। नमहालय श्राद्धपरं! तस्यनिषॆधात् वृद्धि श्राद्धं तथा सॊममग्न्याधॆयं महालयं! राजाभिषॆकं काम्यंच न कुर्याद्भानुलंघित इति भृगुवचनात्! भानुलंघितॊधि मास इत्यलं भूयसा! इतिकालनिर्णयचंद्रिकायां षण्णवतिश्रद्धप्रकरणॆ मन्वादि युगादि श्राद्धकालनिर्णयः॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
309
संक्रांति पुण्यकालः
अथ क्रमप्राप्ता स्संक्रांतयॊ निर्णयंतॆ! तत्र संग्रहकारः - त्रिंशत्स्यु: कर्कटा गुपरिलु मकरॆ विंशतिषॊडशाग्र्या विष्णॊ:पादॆषु नाड्यॊ दशविषुवयुगॆ षष्टिरूर्वा: परासु। कृत्स्नं रात्रावशिष्टं ग्रहणवदयनॆन्यॆषुतु प्राज्नेशीधा त्फूर्वॆह्न्यूर्ध्वं परॆहर्षाळयुगळगता: पंचनाड्यॊ निशीध इति! अस्यार्धः - कर्कटसंक्रांतौ प्रोक्पूर्वत प्रिंशदटि काः पुण्यकाल:! तथा च नारदीयॆ- तत्र कर्कटकॊ
जॆयॊ दक्षिणायनसंक्रमः! पूर्वतॊ घटिकात्रिंश त्पुण्यकालं विदुर्भुधा इलि! विद्या माधवीयॆपि - त्रिंशत्कर्कटसंक्रांतौ पूर्वतः पुण्यनाडिका इति! मकरसंक्रांता वुपर्यूर्ध्वं विंशतिघटिका: पुण्यकालः। तथा च वृद्धवसिष्ठः। अतीतानागतॆ पुण्यॆ द्वॆतूदग्धक्षिणायनॆ! त्रिंशत्कर्कटकॆ पूर्वा मकरॆ विंशति: परा इति! उदगयनमतीतं सत्पुण्यं भवति, विष्णुपदॆष्वर्याः पूर्वाषॊडश घटिका: पुण्यकालः। तथा च नारदीयॆ- वृषभॆ वृश्चिकॆचैव सिंहॆ कुंभॆ तथैवच! पूर्वमष्टमुहूर्तंतु
ग्राह्यं स्नानजपादिष्विती! दशविषुवयुग इति! विषुवयुगं तुलामॆषा! घटमॆषॊभयॊर्लॆ या विषुवत्सूर्यसंक्रम इति कश्यपवचनात्! घटस्तुला! मॆषभं मॆषराशि:! तयॊः पूर्वतः परतश्च दशघटिका: पुण्यकालः। तथाच नारदीयॆ- तुलायांचैव मॆषॆ च पूर्वतः परतस्तथा। थैया दशैव घटिकादत्तस्याक्षयकारका इति! ज्यॊतिश्शास्ट्रॆलि- वर्तमानॆ तुलामॆषा नाड्यस्तू भयॊदशॆति षष्टिरूर्वा: परास्विति! परासु षडशीति मुखसंज्ञकमिधुनकन्या धनुर्मीनॆषु, तथा च ज्यॊतिर्वसिष्ठः कन्यायां मिधुनॆ मीनॆ धनुष्यपि रवॆर्गतिः षडशीतिमुखाः प्रॊकाषडशीतिगुणाः फलैरिति! तासु षडशीतिमुखासूर्वा षष्टि घटिकाः पुण्यकालः। तधा च कश्यपः1 मिधुनादिद्विवॆषु उत्तराषष्टिनाडिका इलि! वसिषॊपि षडशीत्यामतीतायां षष्ठिरुक्तास्तु नाडिका इति! नन्वॆवंसति चरॆषु कर्कटॆ पूर्वा मकरॆ विंशतिः परा! मकरं संक्रमं प्राहुरुत्तरायण संज्ञतं! पठिंशश्चघटिका श्चत्वारिंशश्च पूर्वतः! वृषभादौ स्थिरॆपुण्याः प्राक्पश्चादपि षॊडश संक्रांति समयस्सूक्ष्मि दुर्लॆ यः पिशितॆक्षणैः।तद्यॊगाच्चा प्यधश्पॊर्ध्वं त्रिंशन्नाड्यः पवित्रिता इत्यादि वचनैर्फ्यूनाधिकपुण्यकालविधायकै:1 पूर्वॊदाहृत संग्रहकाराद्युक्त पुण्यकालविरॊधस्स्यादितिचॆन्न तॆषां वचनानां पुण्यतमत्वं पुण्यतरत्व पुण्यत्वादि भॆदपरत्वात्! अत्र पुण्यतमत्वं नाम सन्निहितकालु! अत ऎव वसिष्ठः- याया स्सन्निहितानाड्यस्तान्: पुण्यतमा स्स्मृता इति! पुण्यतमस्सन्निहितकाल:1 पुण्यतरस्तत्सन्निहितकाल: पुण्यं तत्सन्निहित काल: नचैतत्सामान्यॆन सन्निहितकालमात्रपरं! किंतु शास्त्र विशॆषितकालपरं। तदॆवस्पष्टक्रियतॆ!
मॆषादि चरॆषु कर्कटसंक्रमॆ त्रिंशत्स्युः कर्कटॆ प्रागिति। तत्र कर्कटकॊज्जीया दक्षिणायनसंक्रम:1 पूर्वतॊ घटिका क्रिंशत्पुण्यकालं विदुर्भुधा इति पूर्वॊदाहृत संग्रहकार नारदीयवचॊनॊक्त प्राक्तनत्रिंशदटिकासु सन्निहित विंशतिघटिकानां पुण्यतमत्वं! चरॆषु कर्कटॆ पूर्वा मकरॆविंशतिः परा। इति ज्यॊतिश्शास्तॆ विशॆषतत्वात् । तत्तत्राचीनदश घटिकानां विप्रकृष्णत्वॆसि पुण्यतरत्वं! न पुनस्सन्निहितपाश्चात्य घटिकानां पुण्यतरत्वं! भविष्यदयनॆ पुण्यास्त्रिंशदॆवतु दक्षिण इति पूर्वत:!
कालनिर्णयचंद्रिका
310 पुण्यतमविंशतिघटिकासाहचर्यॆ डैकॊक्यभिधानात्। तद्यॊगाच्चाव्यधश्बॊध्यं त्रिंशन्नाड्यः प्रकीर्तिता इति सर्वसंक्रांति सामान्यॆनॊदाहृत वसिष्ठवचनॊक् परितनत्रिंशदटि कानां पुण्यत्वं, ऎतत्सर्य साधारणत्वॆन सर्वास्वपि संक्रांतिषु पुण्यतमत्वादौ यथा यॊग्यं यॊजनीयं! मकरसंक्रमॆपी मकरंसंक्रमं प्राहुरुत्तरायणसंजितं! पराऎंशश्चघटिका इत्यॆकॊक्या नारदीयवचनॊकॊ परितनत्रिंशदटि कासुसन्निहित विंशदटि कानां पुण्यत्त्वं! उपरितु मकरॆ विंशतिरिति पूर्वॊदाहृत संग्रहकार वचनॆ विशॆषितत्वात्! मकरॆ विंशति: परा इति वृद्धवसिष्ठस्मरणाच्च, मृगराशिं संक्रमतॆ यदाभानुर्विजॊत्तमाः1 उत्तराशां जिगमिषुस्तदास्यादुत्तरायणं) तस्य संक्रमणादूर्ध्वं यावत्सां द्विंशति: कळाः/ महापुण्यतमःकालः पितृदॆवद्विजप्रिय इति स्कांदॆ जैमिनि खंडॆहितत्वाच्च, उपरितनदशघटिकानां विप्रकृष्णत्वॆपि पुण्यतरत्वं विज्जीयं! न पुनस्सन्निहितपूर्वकाल स्यैवॊकॆ! पुण्यतम तत्सन्निहितपुण्यतरत्वॆनैव प्रयॊजकत्वात् अतीतानागतॆ पुण्यॆ द्वॆतूदद्दक्षिणायनॆ इति वृद्धवसिषॆन तत्रॊत्तरकाल स्यैव प्राशस्त्याभिधानाच्च! चत्वारिंशच्च पूर्वत इति नारदीयवचनॊक्त प्राक्तन चत्वारिंशदटि कानां पुण्यतमत्वं! मॆषतुलयॊः प्राक्पश्चाच्च. दशघटिका: पुण्यतमाः द्वयॊ र्विषुवयॊः पुण्यकालनाड्यस्तूभयतॊदशत्य विशॆषॆण वसिष्ठवचनॆ तुल्यतयाभिधानात्! नारदीयॆपि, तुलायां चैव मॆषॆ च पूर्वतः परतस्तथा ब्रॆया दशैव घटिका दत्तस्याक्षय कारिका इति। ज्यॊतिश्शास्ट्रॆषि, वर्तमानतुलामॆषनाड्यस्तूभयतॊ दशॆति। वृषभादि स्थिरॆषु प्राक्तन षॊडशघटिकानां पुण्यतमत्वं! षॊडशाग्र्या विष्णॊः पादॆषु नाड्य इति पूर्वॊक्तसंग्रहकारवचनॆ विशॆषतत्वात्। नारदीयॆपि, वृषभॆ वृश्चिकॆचैव सिंहॆ कुंभॆ तथैवच। पूर्वमष्टमुहूर्तंतु ग्राह्यं स्नानजपादिष्विति। वृषभादौसिरॆ पुण्याः प्राक्पश्चादपि षॊडश इति पूर्वपदसाधारण्यॆन ज्यॊतिश्शासॊकॊ परित्रनषॊडशघटिकानां पुण्यतरत्वं! मिथुनादिद्विभावॆषु षष्ठरूर्वा: परास्विति पूर्वॊदाहृत संग्रहकारवचॊनॊक्तॊ परितनषष्टिकासु सन्निहित षॊडशघटिकानां पुण्यतमत्वं! कन्यायां मिधुनॆचैव मीनॆ धनुषिच द्विजाः। घटिका षॊडशजॆयाः परतः पुण्यदायका इति नारदीयॆ विशॆषितत्वात्तदुपरितन शिष्टचतुश्चत्वारिंश दटिकानां विप्रकृत्वॆपि पुण्यतरत्वं मिधुनादि द्विभावॆषुतूत्तरा षष्टिनाडिका । षडशीत्यामतीतायां षष्ठिरुक्तास्तु नाडिका इति कश्यपवसिष्ठाभ्या मॆकॊक्यभिधानात्। ऎवं संक्रांतीनां पुण्यकालमभिधाय ता स्संक्रांतयः कदाचिदाह्निक काचिन्निशायांच भवंति तदा कदानुष्ठान मित्याकांक्षायामाह कृत्स्नं रात्रावपीष्टमिति! अनॆन कर्कट मकरसंक्रांतिरूप दक्षिणॊत्तरायणॆ कृत्स्नं स्नान दानादिकं रात्रिवपिष्टं यॊग्यं मकरॆ कर्कटॆरात्रावप्याचारा दनुषितिरिति
संग्रहकारवचनात्! अनुष्ठितिः अनुष्टानं ननु रात्रि स्नानं नकुर्वीतदानं श्राद्धग्रहंविना! रात्रॆ श्राद्धं नकुर्वीत राहॊरन्यत्र दर्शनादिति मनुव्यासवचनाभ्यां ग्रहणव्यतिरिकॆषु रात्रा
स्नानादिकस्य निषॆधात्कथमत्र रात्रा स्नानादि विधान मुपयुज्यतॆ इति चॆत् मैवं! अयनसंक्रांतावपि तळैव ग्रहणवदिति ग्रहणातिदॆशाभिधानात् ज्यॊतिः कश्यपॆनाप्ययनद्वयॆ ग्रहणाति दॆशाभिहितः स्नानं
311
मिट्टपल्लि सीतारामचंद्रसूरिगा अरचिता दानं ग्रहण वत्सौम्ययाम्यायनद्वयॆ! अतीत्या प्राप्य तत्कालं तधा कुर्यादुपक्रममिलि!
सौम्यायनॆ मकरसंक्रांतौ तत्कालं रविसंक्रमणकालमप्राप्य तदा स्नानादीनुपक्रमं कुर्या दित्यर्थ:: धवळॆपि ग्रहणातिदॆशाभिहितः। यत्कृतं भवति तत्कृतं रवॆर्दक्षिणायनगलौ तदॊत्तरॆ! निश्यपि ग्रहणव त्समाचरॆत्स्नानदान पितृदॆवतार्चनमिति विश्वादर्शॆपि ग्रहणवदयनॆ रात्रिमध्यॆपि शस्त इति! अत्रग्रहणवदित्यनॆन यावद्रहणं तावत्पुण्यकालतया स्नानाद्यनु स्थानं क्रियतॆ! तद्वन्मकरकर्कटक संक्रांत्यॊ रप्युत्तरपूर्वकालॆ स्नानाद्यनुष्ठानं कर्तव्यमॆवॆत्यर्ध:! ऎव मयनद्वयं ग्रहणवदिति ग्रहणातिदॆशस्य बहुधाभि हितत्वान्निश्यपि स्नानाद्यनुष्टानं निस्संदॆहॆनैव कर्तव्यं तादृग्विधायक बहुवचनदर्शनात्! तथा च ज्यॊतिश्शास्तॆ सुतस्य जन्मन्युद्वाहॆ कर्कटॆ मकरॆ तथा । निश्यपिस्नानमुक्तंस्या त्रतिष्टायां ग्रहॆ मख इति । ग्रहॊग्रहणं! संवर्तॊपि, अस्पृश्यस्पर्शनॊद्वाह प्रतिष्टा स्वयनद्वयॆ स्नानदानादि कर्तव्यं रात्रावति सुतॊदय इति! स्मृत्यंतरॆपि : ग्रहणायनयॊः पुत्रजन्मन्युद्वाह कर्मणि। प्रतिष्टायां मखॆ चैव
रात्रा स्नानं न दॊषद इति! वटॆश्वरसिद्धांतॆपि यदा मृगंसंक्रमतॆरविस्तु दिवानिशाया मधवापि संध्ययॊः तदैव संपूर्ण फलं स्मरंति स्नानॆच दानॆच सुरार्चनॆ चॆति! याज्ञवल्क्यॊपी - राहुदर्शन संक्रांति विवाहात्यय वृद्धिषु॥ स्नानदानादिकं कार्यं निशिकाम्य प्रतॆषु चॆति! अत्ययॊ मरणं! नचात्र संक्रांति ग्रहणस्य सामान्यत्वॆन निशिस्नानादि विधानं सर्वसंक्रांति विषयं स्यादिति शंकनीयं: मकरकर्कटव्यतिरिक्त संक्रांतिषु रात्रिविषयं वक्ष्यमाण दिवाकृत्यविधायक बहुवचनविरॊधापतॆः। मकर कर्कटयॊस्तु रात्रिविषयॆ रात्रिवॆव स्नानाद्यनुष्ठानं कर्तव्यमित्यॆतद्विधायक पूर्वॊदाहृत बहुवचन
वैयर्यॊपपत्तॆश्च, अतॊ मकरकर्कटयॊरॆव निश्यपि स्नानादि विधानं युक्तमुत्पश्यामः। यदाह श्रीपतिः! कार्मुकंतु परित्यज्य मृगं संक्रमतॆ रवि:1 प्रदॊषॆ वार्दरात्रॆवा स्नानदानॆ परॆहनीति! यच्च भविष्यॊत्तरॆ- मिधुनात्कर्कि संक्रांतिर्यदि स्यादंशुमालिनः। प्रभातॆ स्नासदानादि कुर्यादहनि पूर्वत इति! यच्च मुक्तावळ्यां - भानॊर्मृगॆ संक्रमणं निशादौ परॆह्नि कुर्याज्जप हॊमदानं! निशावसानॆ खलु कर्कटॆतु पूर्वॆह्नि कार्यं तदिति ब्रुवंतीति! तदत्र यथादॆशाचारं व्यवसॆत्यल मतिप्रसंगॆन/ अथ प्रकृत मनुस्त्रीयतॆ! अन्यॆषु प्राण्नि शीधादिति! अन्यॆ ष्ययनद्वयव्यतिरिक्त विष्णुपद षडशीति मुखॆषु यदा निशीधान्मध्यरात्रात्राग्रविसंक्रम सैदापूर्वॆह्नि पूर्वदिवसॆ मध्याह्नादूर्वं!
यदा मध्यरात्रादूर्ध्वं संक्रमस्तथा परॆदिनॆ स्नानाद्यनुष्ठानं कर्तव्यं! यदा द्वितीयतृतीय यामयॊ रंतिमादिमघटिकाद्वयात्मकॆ अर्धरात्रॆ संक्रमस्तदा हर्गळयुगळगता अहर्भागद्वयगता: पंचघटिकाः पुण्याः। तत्र निशीधसंक्रमॆ अहर्द्वयविहित पुण्यकालॆस्नानाद्यनुषानॆ प्र्यैच्छिकविकल्पॊ वॆदितव्यः। ऎतदॆवाभिप्रॆत्याह वृद्धवसिष्णॊपि - मध्यरात्रा दथस्तस्मिन् मध्याह्नस्यॊपरि क्रिया:! ऊर्ध्वं संक्रमणॆ चॊर्ध्वमुदयात्रहरद्वयं! पूर्णॆ चॆदर्थरात्रॆतु यदा संक्रमणं रमॆ: प्राहुर्डिनद्वयं पुण्यं मुक्त्वा मकरकर्कटाविति! यदा मध्यरात्रा दधस्संक्रमस्तस्मिन्नॆवाहनि मध्याह्नस्यॊपरि
312
कालनिर्णयचंद्रिका मध्याह्नादूर्वं क्रियास्स्नान दानादिका: कार्याः यदातु मध्यरात्रादूर्वं संक्रमणॆसति कल परॆद्यु रुदयादूर्वं प्रहरद्वयं यामद्वयं पुण्यकालः। तत्रैव स्नानदानादिकाः कार्याल
यदा त्वररात्रॆ पूर्णॆ संक्रमस्तदा दिनद्वयं पूर्वॊत्तर दिनद्वयं पुण्यकाल इत्यर्धः। पंचनाड्यॊ निशीध इत्यत्र स्मृत्यंतरॆप्युक्तं। पूर्वाष्टा पंचनाड्यस्तु पुण्याः प्रॊक्ता मनीषिभिः। अपराष्टा च पंचैव मध्यरात्रॆ रवॆर्गतिरिति! यदातु मध्यरात्रॆ रवॆर्गतिस्संक्रांति सदा परॆद्युः पूर्वाहॆ सूर्यॊदयानंतरं पंचनाड्य: पुण्याः1 तथैव पूर्वॆद्यु रपराष्ट्रा सूर्यास्त मयात्राक्पंचनाड्य: पुण्या इत्यर्धः! ऎतत्पंचनाडीनां पुण्यतमत्वं वॆदितव्यं! अत्र यदुक्तं भविष्यत्पुराणॆ- संक्रमसु निशीधॆ स्यात्सड्यामाः पूर्वपश्चिमाः संक्रांतिकालॊ विश्लॆयस्तत्र स्नानादिकं चरॆदिति निशीधॆ संक्रमॆ वूर्वॆद्युश्चतुर्धयाममारभ्य परॆद्युर्द्वितीययामपर्यंतं संक्रांतिकाल इत्यं:1 तत्पुण्यतमत्वादिभॆदॆन व्यवस्थापनीयं! नचैतत्सर्व संक्रांति साधारणं! मुक्त्वामकरकर्कटाविति
विशॆषाभिधानादित्यलंभूयसा॥ रव्यादिवारॆषु संक्रांतिनामानि "
अथ रव्यादिवासरॆषु संक्रांतीनां नामान्याह श्रीपतिः - घॊरारवॊ ध्वाक्ष्यमृतद्युत् च संक्रांतिरारॆच महॊदरीस्यात्! मंदाकिनीफ्रॆ च गुरौ च मंदामिश्राभृगावर्कसुतॆह्नि राक्षसीति! अमृतद्युति स्सॊमवार: आरॊ भौमवारः। अन्यत्वसिद्धं! नक्षत्रवशाचॊरादिनामा न्याहस ऎव उग्रक्षिप्रचरै र्मिश्रध्रुवमित्राख्य दारुणैः! ऋकै स्संक्रांति रर्कस्य घॊराद्याः क्रमशॊ भवॆदिति। अत्र
यथॊकानां द्वादशसंक्रांतीनां यथॊकॆषु पुण्यकालॆषु मंदादिनं क्लैपजीवनॆन कश्चिद्विशॆषॊ दॆवी पुराणॆदर्शितः - द्वादशैव समाख्याता समासंक्रांतिकल्पना! सप्तधातु प्रबॊधव्यमॆकैकैव यथाशृणु मंदा मंदाकिनी ध्वांक्षी घॊराचैव महॊदरी। राक्षसी मिश्रिता प्रॊक्ता संक्रांति स्सप्तधा नृपमंदा ध्रुवॆषु विज्जीया मृदौ मंदाकिनी तथा! क्षिप्रॆ ध्वांक्षं विजानीया दुरॆ घॊरा प्रकीर्तिता! चरैर्महॊदरी जॆया तीक्षश्लॆषु च राक्षसी! मिश्रिता चैव विजॆय मिश्रर्णॆषु च संक्रमॆद्विचतुः पंचसप्ताष्ट नव द्वादश ऎव च । क्रमॆण घटिकाह्यॆता स्तत्पुण्यं पारमार्धिक मिति! अत्र समाशब्द स्संवत्सरवाचि, समासंबंधिन्यस्संक्रांतिकल्पना मॆषादि मीनांता द्वादशैव समाख्याता स्तासु द्वादशसंक्रांति ष्यॆकैका मंदादिसपभि र्नामभिर्व्यवहार्या, तानिच नामानि नक्षत्र विशॆषॊपजीवनॆन प्रवृत्तानि, तद्यथा ध्रुवॆषु ध्रुवनक्षत्रॆषु प्रारब्दा संक्रांतिर्मंदा! मृदौ मृदुनक्षत्रॆ प्रारब्दा संक्रांतिर्मंदाकिनी ऎवं क्षिप्रचरॊग्रादिषु नक्षत्रॆषु प्रारब्दा संक्रांतिः क्रमॆण ध्वांक्ष्युग्रादिनामभाग्भवति! रॊहिण्युत्तरात्रयं चॆत्यॆतानि चत्वारि ध्रुवाणि, रॆवती चित्रानूराधामृगशीर्षाणि चत्वारि मृदूनि, हस्ताश्वनी पुष्याभिजिन्नक्षत्राणि चत्वारि क्षिप्राणि, भरणी पूर्वात्रयं मघॆत्यॆतानि पंचॊग्राणि! श्रवण पुनर्वसू शतभिषग्धनिष्ठास्वात्याख्यानि पंचचराणि आश्रॆषा मूलारा ज्यॆष्ठाख्यानि क्रूराणि, कृत्तिका विशाख्यानि मित्राणि! सॆयं सप्तधा नक्षत्र व्यवस्था ज्यॊतिश्शास्त्हिता! क्षिप्रं च स्थिरमुग्रं च दारुणं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
313
चरमॆवच! मृदु साधारणं चर्मं सप्तभॆदाः प्रकीर्तिताः, कराश्विनीवाक्पतिभं तधाभिजिल्लघनि पुण्यॆ गमनॆ विभूषणॆ! हिरण्यगर्भादिक मुत्तरात्रयं ध्रुवाख्यमॆतद्विधधीत वामुना स्मृतं भरण्य सह पूर्विकात्रयं मघा ततॊ ग्राख्यमिदंभपंचकं भुजंगभं नैऋतमैन मिंद्रभं भवंति तीक्षानिहितानि सर्वदा! चराणि पंचश्रवणं पुनर्वसू र्जलॆशभं वासवमानिलं तथा। मृदूनि पौषं सुरवर्तकीश्वरं तथानुराधामृतरश्नि दैवतं। हूताशनरॆण सह द्विधैवमुशंति साधारणसंज्ञमस्मिन्निति! सुरवर्ध कीश्वरं चित्रानक्षत्रं! यथॊक्त नक्षत्रॊपजीवसॆन प्रवृत्तिर्मंदादिभि सृप्तनामभि र्युक्तायां मॆषसंक्रांतौ क्रमॆण द्विचतुरित्यादि सप्तविध संख्यायुक्ता नाड्य इति
यत्तत्पुण्यं तत्र नास्तिति संदॆह इत्यस्मिन्नर्दॆ पारमार्धिकशब्द: प्रयुक्त:1 मंदायां पत्यासन्नंघटिकाद्वयं पुण्यं! मंदाकिन्यां घटिकाचतुष्टयं। ध्वांक्ष्यां पंचकं! घॊरायां सप्तकं महॊदर्यामष्टकं राक्षस्यां नवकं मिश्रितायां द्वादशः ऎवं मॆषसंक्रांतादा वुदाहृतॊ
यॊयं प्रकार स्सॊयं वृषभादि ष्वॆकादशसु संक्रांति ष्वनुसंधॆयः। दॆवी पुराणॊदाहृत वचनात्पूर्वं तत्संक्रांतिषु! त्रिंशत्स्यु: कर्कटॆ प्रागुपरितु मकर इत्यादि संग्रहकारादिवचनैर्य: पुण्यकालॊ विहित स्तस्मिन् कॆवलॆ दॆवी पुराणॊक्त द्विचतु रित्यादिक: पुण्यातिशय प्रतिपादकॊ विशॆषॊ द्रष्टव्यः ऎव मभिहितॆषु संक्रांतीनां पुण्यकालॆषु स्नानाकरणॆ दॊषमाह शातातपः! रविसंक्रमणॆ पुण्यॆ नस्नाया द्यदि मानवः सप्तजन्मसु रॊगीस्याद्दुःखभागिहजायतॆ इति! स्मृत्यंतरॆपि- अयनॆ विषुवॆचैव ग्रहणॆ चंद्रसूर्ययॊः। अहॊरात्रॊषित स्स्नातस्सर्वपापैः प्रमुच्यत इति! अत्रस्नानं दानश्राद्धयॊ रुपलक्षणं! तथा च गालवः - संक्रांतौ यानिदत्तानि हव्यकव्यानि दातृभिः। तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनीति, अत्र यानि दत्तानीत्यनॆन दानग्रहणं! हव्यकव्या नीत्यनॆन श्राद्ध ग्रहणं भवॆदित्यवगंतव्यं! संक्रांतिविशॆषॆण फलविशॆषमाह स ऎव! अयनॆ कॊटि गुणितं लक्षं विष्णुपदॆफलं! षडशीति सहस्रंतु षडशीत्यां स्मृतंबुदै: अयनॆ चॊपरागॆच दत्तं भवतिचाक्षयमिति) दातव्यद्रव्यविशॆषमाह स्मृतिकारः। धान्यानि हॊमाजिनधॆनुमूलान्युर्वीतिला
नाज्यफलानि वस्त्रं! ऎतानि यॊयच्छति नक्रगॆर्कॆ दानानि चांतॆमरतां सयाति, अन्यच्च फलानि मूला न्यजिनं सुवर्णं ग्रामांशुका नाज्यतिलॆक्षुगावः! धान्यं खरांशॊर्मकरप्रवॆशॆ चैतानिदानानि विशॆषकानीति! ऎषामभावॆ धनधान्य युक्त स्संक्रांतिकालॆ पितृतर्पणं चः शक्त्या ग्रहान् दॆवगणान्पितंश्च स्नात्वा प्रदद्या द्विजपुंगवॆभ्यः। शातातपः- मकर यदाभानौ धान्यदानं करॊति यः। तॆजस्वी रूपवा न्मर्य स्सार्वभौमः प्रजायतॆ! तिलदाता महाभॊगी सर्वरॊगविवर्जितः! द्विजॆभ्यॊ यवसंगॊभ्यॊ विधिरॆषॊत्तरायणॆ! यवसंतृणं! शातातपॊषि- अयनॆषु सदादॆयं विशिष्टं स्वगृहॆषु यत् ! षडशीतिमुखॆचैव विमॊक्षॆ चंद्रसूर्ययॊरिति भारद्वाजॊषि! षडशीत्यांतु विषुवॆ यद्दानमयनद्वयॆ दृश्यतॆ सागरस्यांत स्तस्यांतॊ नहि दृश्यत इति! ऎवं संक्रांतिषु सामान्यॆन दानान्युक्त्वा विशॆषतॊ
मॆषादि प्रत्यॆकं दानान्याह विष्णुधर्मॊत्तरॆ- मॆषसंक्रमणॆ भानॊर्मॆषदानं महाफलं! वृषदानं
314
कालनिर्णयचंद्रिका वृषॆ युग्मॆ शयना न्यासनानि च कुळिरगॆर्कॆ सक्तूनां सितायाश्चतधैवच, लवणाज्य फलानां च तथा हरितकस्यच तधा चैवॊदकुंभानां दानं ब्लॆयं महाफलं! सिंहप्रवॆशॆ पात्राणां तैजसानां तथैवच। कन्याप्रवॆशॆ वस्त्राणां सुरभीणां तथैवच। तुलाप्रवॆशॆ धान्यानां बीजानामपि चॊत्रमं, वप्राणां वॆश्मनांकीटॆ चापॆ वैमानवाससां। मृगप्रवॆशॆ दारूणां दानमग्नॆ स्तथैवच। अग्निश्मीतापनॊ दार्धं काणॆषुज्वलितं तथा! तिलवस्तान्नदानानि दॆयानि मृगसंक्रमॆ! गवामरॆ तृणं दॆयं कुंभॆ मीनॆतथैवच्छ स्नानद्रव्यं गंधमाल्यॆ दॆयानि मुनिसत्तमॆति! ऎषां दानानां स्थलविशॆषण फलविशॆषमाह ब्रह्मांडपुराणॆ- नदीतीरॆ गवांगॊषॆ ब्राह्मणानां च वॆश्मनि शिवस्यव ह्नॆर्विष्नॊ सन्निधौ दत्तमक्षयमिति॥ संक्रांतिपुरुषवाहनादीनि
संक्रांतीनां बवादिकरणॆषु वाहनायुध भक्ष्यपात्रादीनि दॆवी पुराणॆभि हितान्नि हरिशार्दूलवाराह खरकुंजरमाहिषाः तुरगश्वाजवृषभाः कुक्कुटश्च बवादिषु! हरिस्सिंहः! मुसुंडिकोंडिवालासि दंडकॊदंडतॊमरान्! कुंतपाशांकुशास्त्षून् बिभर्ति करणॆष्विनः। अन्नंच पायसं भक्ष्य मपूपं च पयॊदधि, चित्रान्नं गुडमध्वाज्यं शर्करां बवतॊ रविः। सौवर्णं राजीतं ताम्रमय स्सीसं तथा त्रपु कांस्य पाषाणदारूणि मृत्पात्रं वॆणु पात्रकं/ नारिकॆळ
कदळीफलं तथा चूतजंबुबदरीफलं चतत्! ताळबिल्वकमधूकखार्जुरं तिंत्रिणीपनसभुग्भवादिषु! अगरुश्चंदनं बिल्वः कुंकुमनिंबॆ तथाशंखः1 स्नानं निर्मलतॊयं स्यात्सूर्यादिवारात्रमशः! श्वॆतांबरं रक्तहरिद्र पीत नीलांबरं कंबळचर्मकंथाः1 वर्णांशुकं वल्कलकंचुकॆच बवादिकॆ वस्त्रपरिग्रहश्च कस्तूरिका चंदनकुंकुमानि गॊरॊचनं लाक्षवसाहरिद्राः/ कर्पूर कृष्णागरु पूतिगंधाः बवादिकॆ चंदनलॆपनानि, पुन्नागजाजीवकुळाश्च मल्लिका जपाच नीलॊत्पल माधवीया! सचंपका पाटलकॆतकीच बवादितः पुष्पपरिग्रहस्स्यात्! माणिक्य मुक्तारजतंच वज्रं गॊमॆधिकं विद्रुमपुष्यरागौ॥ ग्रेवॆयहॆमस्फटि कास्तथैव वैडूर्यमॆवं क्रमशॊ बिभर्ती! श्वॆतं रक्तं तथापीतं नीलकांचनवर्णकं! मयूर पिंछसदृशं जीर्णकंबळकं तथा! शूर्पं पलाशपत्रं च शून्यच्छत्रं बवादिषु! वीणा खड्गं सितांभॊजं शस्त्रास्त तूलपन्नगौ! शूलचक्रकुशॊल्काश्च संक्रांतॆ र्धारणं भवॆत्! किंचित्स्मिताक्रॊधमुखी स लज्जा वैरागिणी विस्मयलॊलचिंता! अधॊमुखी चॊर्ध्वमुखी निषण्ण उन्मादिनी चापि बवादिकॆषु/ चतुष्पदॆ नागवतै तुलॆषु सुप्तॊरवि स्संक्रमणं करॊति, विष्ण्यां बवाख्यॆच गराह्वयॆच स
बालवाख्यॆ वणिजॆ निविष्टः किंस्तुघ्ननाम्नि शकुनावपि कौलवाख्यॆ चॊर्ध्वस्थितस्य खलु संक्रमणं रवॆस्स्यात्! बवॆपूर्वमुखं यानं बालवॆ यमदिज्मुखं। कौलवॆ चॊत्तरं यानं तैतुलॆ पश्चिमं मुखं! गरॆचापि तथाजॆयं वणिगा यव्यदिज्मुखं भद्रायामीशदिग्यानं शकुनावधनैरुतं! चतुष्पदॆच पाताळं नागवॆ चॊर्ध्वगा गतिः1 किंस्तुघ्नॆ सर्वदिग्यानं संक्रांतर्गति लक्षणं! अथ समुच्चयश्लॊकाः! सिंहवाहनवीणा च क्षीरान्नं धवळांबरं! पुन्नागपुष्पं कस्तूरी रक्तं स्मित मुखॊबलॆ! व्याघ्रखड्गं रक्तवस्त्रं पायसं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
315 रक्तकुंकुमं! नीलॊत्पलं जाजिपुष्पं क्रॊधचॆष्टा च बालवॆ. वराह: पुंडरीकं च पीतवस्त्रं च सक्तुच! चंदनं वकुलं रौप्यं लज्जाचॆष्टा च कौलवॆ! खरश्शस्त्रं पीतवस्त्रं पीतान्नं चापि रॊचनंटा मल्लिकाकुसुमं वज्रं वैराग्यं तैतुलॆ क्रमात्! कुंजरॊ मार्गणश्चैव नीलांबर मरक्तकं! फलाशनं जपापुष्पं वैडूर्यं विस्मयॊगरॆ! महिषश्च तुलाशाकं कंबळं धवळं तधा! नीलॊत्पलं मौक्तिकं च लॊलचिंताच वाणिजॆ! तुरगॊ भुजगॊपूपं चर्मवासश्च माधवी हरिद्रा स्फाटिकं चैव भद्रायां च ह्यधॊमुखं। श्वाच शूलं गुडंभुक्ति: कंथा सिंदूरचंपकं! स्वर्ण मूर्ध्वमुखंचैव शकुनौ च विधीयतॆ। मॆषश्शस्त्रंपर्णवस्त्रं मद्यं कृष्णागरुस्तथा। गॊमॆधिकं पाटलं च निषण्णच चतुष्पदॆ वृषॊंकुशं वल्कलं च पीतं तॊयंच कुंदकं। विद्रुमाभरणं पूति रुन्मादश्चापि नागवॆ! कुक्कुटील्कॆ निराहारः कंचुकं गंध ऎवच कॆतकी पुष्यरागं च किंस्तुघ्नॆ स्यात्रकंपनं! तत्तत्फलानि, शूद्रविट्चॊर भूपालविप्रा स्सूर्यादिषु क्रमात्! वारॆषु संक्रमॊ घ्नंति पशूनपि तथांत्यजान् सिंहारूढी संक्रमॆर्कॆरि भीती राज्ञां पीडा कुंजरॆ सूकरॆच1 व्याध्युत्पत्ति धारभॆ सैरिभॆ च व्याघ्रूरूढी दॆहपीडा मृगाणां। संक्रमणॆश्वारूढी हयपतिपीडा धनक्षयं श्वानॆ वृषभॆरमधिकं सुभिक्षमजॆ कुक्कुटॆ च वर्षं स्यात् । क्षुद्भयं व्याधिरग्निश्च गॊपीडा जनविग्रहः/ युद्धं वृषभयं युद्धं गजपीडा सुखं जयः। श्वॆतवस्त्रं सदारॊग्यं रक्तवस्त्रं गवांप्रदं! पीतवस्त्रं तधा युद्धं नीलवस्त्रं महद्भयं! कंबळं जटिनां नाशं भूतबाधा च चर्मच। कंधानृणां महद्दुःखं वर्णधार्यं महत्सुखं! वल्कलं तापसादीनां कंचुकं नाट्यशालिनां! विचित्रवस्त्रं शुभदं वस्त्राणां फलमीदृशं। पूर्वाष्णा नृपतीन् हंति विप्रा न्मध्यं दिनॆविशः। अपराफ्टॆस्तमॆ शूद्रान् प्रदॊषॆ च पिशाचकान्! निशिरात्रिचरा न्नाट्यकारा नपररात्रकॆ! गॊपानुषसि संध्यायां लिंगिनं रविसंक्रम इति! कथितानि पदार्थानि यानिधत्तॆ दिवाकरः! तानितानि क्षयं यांति यावदुत्तरतॊ रविरिति! भृग्विंदुगुरुसौम्यॆषु यदा संक्रमतॆ रवि:। सुवृष्टि क्षॆममारॊग्यं सुभिक्षं सस्यसंपद:1 रविमंदारवारॆषु यदा संक्रमतॆ रवि:1 तस्मिन्मासि भयं विंद्याद्दुर्भिक्षा वृष्टितस्करैरिति! इतिकालनिर्णय चंद्रिकायां षण्णवतिश्रद्धप्रकरणॆ संक्रांतिनिर्णयः॥ व्यतीपातवैधृतिनिर्णयः
अथ व्यतीपात वैधृतिनिर्णयः। तत्र विष्णुः- यस्तु सप्तदशॊयॊगॊ व्यतीपात स्स उच्यतॆ! यॊंत्यॊ वैधृतिसंज्ञस्तु स्थूलमागौह्ययं विधिः। व्यतीपातॆ वैधृतॆ च दत्तस्यांतॊ न विद्यत इति! विष्कंभादिषु सप्तविंशतियॊगॆषु मध्यॆ यस्सप्तदशयॊग स्सव्यतीपातः यस्वंतिमॊयॊग स्सवैधृतिसंज्ञक इत्युच्यतॆ! तस्मिन् व्यतीपातॆ वैधृतॆ च यद्दानादिकं दत्तं तस्यांतॊ न विद्यतॆ! अक्षयं भवतीत्यर्थः। तस्मिन् यॊगद्वयॆ श्राद्धमुक्तं मात्स्यॆ, वैधृतिव्यतीपातॆभच्छाया ग्रहण संक्रमाः ! श्राद्धं कुर्याद्विजस्तत्र श्राद्धकालयतस्मृता इति। इवच्चाया गजच्छाया! ऎतच्चापराष्ट्र व्यापिन्यामॆव कार्यं! तथा च स्कांदॆ- मन्वादौच युगादौच तधॆभच्छायकर्मणि! व्यतीपातॆच वैधृत्या
कालनिर्णयचंद्रिका
316 मपराष्ट्रानुयायिनी अत्रश्राद्धॆ ग्राह्यॆति शॆषः! संवर्तॊपि - सवैधृति व्यतीपातॊ युगमन्वादयसना नंमुखा उपवासॆस्यु र्धानादावपराहगा इति। उपवासॆ संमुखाः पूर्वविद्दा: ग्राहं.. दानादावित्यादिशब्दश्शाद्रॊपलक्षणार्थं! अस्मिन् श्राद्धॆ अपराहगौ अपराष्ट्र व्यापिन्यौ ग्राह्यावितरण शातातपॊपि श्राद्धॆप राष्ट्रगा ग्राह्या वैधृतिव्यतीपातयॊ रिति। यत्तुवचनं! वैधृतिव्यतीपाता हिग्राहं कुतपयॊगिनाविति । यदपि स्मत्यर्थसारॆ व्यतीपातादियॊगः कुत कालव्यापी ग्राह्य इति श्राद्धकर्मणि विशॆषं यदपि स्मृतिचंद्रिकायां - व्यतीपातस्तु कुतपादियॊगी ग्राह्य इति तदपराष्ट्रव्याप्त्यभाव विषयं! इति कालनिर्णयचंद्रिकायां षण्णवति श्राद्धप्रकरणॆ व्यतीपातवैधृतिनिर्णयः॥ महालयनिर्णयः
अथ महालयनिर्णयः। तत्र स्कंदपुराणं- मासिभाद्रपदॆ कृष्णपक्षॆ कुर्यान्महालयं! पार्वणॆन विधानॆन भक्तितस्स्वपितम्रतीति! भाद्रपदा परपक्षॆ पार्वणविधानॆन पीठनति महालय श्राद्धं कुर्यात् ! तत्र विशॆषमाहज्यॊतिः पराशरः- अर्कॆ नभस्यॆ कन्या श्राद्धपक्षः प्रकीर्तितः नभस्यॆ भाद्रपदॆमासि, अर्कॆ कन्यासॆ कन्याराशिस्थितसति! भाद्रपदः पितृपक्षः श्राद्धकाल इत्यर्थः। अनॆन यस्मिन् भाद्रपदॆ अर्कस्य कन्याप्रवॆशाभावसस्मि न्महालयॊ न कार्य इतिगम्यतॆ। अत ऎव व्यासः - सिनीवाली मतिक्रम्य यदाकन्यां प्रजॆद्रविः तदा कालस्य वृद्धत्वा दतीतैव पितृक्रियॆति। यदा श्रावण परपक्षचतुर्दश्या ममायां वा रविस्सिंह राशिं प्रविश्य तदनंतरं भाद्रपदामावास्यामतिक्रम्य कन्याराशिं प्रजॆद्यदि तदा कालस्य वृद्धत्वा द्वृद्धियुक्तत्वात्पंचमपक्षॆपि क्रिया महालयॊ श्राद्धक्रिया अतीता न कार्यॆत्यर्ध:! भृगुरपि - ऎकराशिस्थितॆसूर्यॆ यदादर्शद्वयं भवॆत् । हव्यकव्य क्रियाहंता तदा जॆयॊधिमासक इति। पुनस्स ऎवाह वृद्धि श्राद्धं तथा सॊममग्न्यादॆयं महालयं। राजाभिषॆकं काम्यं चन कुर्याद्भानु लंघित इति! भानुलंघितॆ अधिमासॆ अत्रादित्यपुराणं - आषाढी मवधिं कृत्वा यः पक्षः पंचमॊ भवॆत्! श्राद्धं वै तत्रकुर्वीत कन्यांगच्छतु वासवॆति। नचात्र पंचमॆ भाद्रपदा परपक्षॆ सूर्यस्य कन्याराशि प्रवॆशाभावॆपि महालय श्राद्धं कार्यमिति वाच्यं! तत्र पंचमस्या नियतत्वात्! अत ऎव सत्यतवॊपि- नभॊवाधन भस्यॊवा मलमासॊ यदा भवॆत्! सप्तमः पितृपक्ष स्स्यादन्यत्रैवतु पंचम इति । पितृपक्ष भाद्रपदा परपक्षः अत्र शाट्या यनि:- नभस्यॆ परपकॆपि तथिषॊडशकस्तु यः। कन्यागतार्कान्वितश्चॆ तृपक्ष श्राद्धकर्मणीति) अत्र तिथिषॊडशक इत्यनॆन पक्षस्य षॊडश दिनात्मकत्वं कदाचितिथिवृध्या संभवति! यद्वा भाद्रपद पौर्णमास्या सह उताश्वयुजशुक्ल प्रतिपदा
सहवासं भवति । इदमॆव युक्तं प्रतीमः। अहषॊडशकं यत्तु शुक्लप्रतिपदा सह॥ चंद्रक्षया विशॆषॆण सापि दर्शात्मिका स्मृतॆति दॆवलस्मरणात्! नभस्य स्यापरःपक्ष श्शुक्लप्रतिपदासह। महालय इतिप्रॊक् गजच्छायाह्वयस्तथॆति कालादर्शवचनाच्च, अत्र विशॆषमाह काराजनि: आदौ मध्यॆ वसानॆवा यत्र कन्यां प्रजॆद्रवि:1 सपक्ष स्सकलः पूज्य श्राद्धषॊडशकं. प्रतीति । अत्र यस्मिन्बाद्रपदा परपक्षॆ यद्यादौ मध्यॆंतॆ वा रवि: कन्यां प्रजति तदा सपक्षस्सकलॊपि श्राद्धॆ पुण्य इत्यर्थ! वृद्दमनुरपि
317
मध्यॆवा यदिवाप्यंतॆ यत्र कन्यां प्रजॆद्रवि:1 सपक्ष स्सकलश्रॆष्ठ श्राद्धं तत्र प्रदीयत इति। श्राद्धं महालयश्राद्धं! यद्यत्र भाद्रपदापरपक्षॆ सूर्यस्य कन्याराशि प्रवॆशाभावस्तडा आदित्यपुराणॊक्तं द्रष्टव्यं! पक्षांतरॆपि कन्या सॆरनौ श्राद्धं प्रशस्यतॆ। कन्यागतॆ पंचमॆतु विशॆषॆणैव कारयॆदिति! पक्षांतरॆ पंचमपक्षा दन्यस्मिन्नदि पक्ष इत्यर्ध:! कन्यागतॆ पंचमॆतु विशॆषॆणैव कारयॆदित्यनॆन पंचमपक्षस्य श्रॆष्ठतरत्वमुक्तं! ऎतदॆवाभिप्रॆत्य जातुकर्णॊ प्याहु आकांक्षंतीस्म पितर: पंचमं पक्षमाश्रिताः। तस्मात्त तैव दातव्यं दत्तमन्यत्र निष्फलमिति, श्रॆष्ठतरकालॆयद्दत्तं तदनंत्यफलमित्यर्ध:: किंतव्रॆष्ठतरकालॆ दत्तस्य फलमित्य पॆडितॆ कार्शाजनि:1 पुत्रा नायुस्तधारॊग्य मैश्वर्यमतुलं तथा
प्राप्नॊति पंचमॆ दत्वा श्राद्धं कामांश्च पुष्कलानिकि/ पंचमॆ पंचमपक्ष इत्यर्ध:: अत्राषाढी मारभ्यॆति शॆषः । आषाढीमवधिं कृत्वा यः पक्षः पंचमॊभवॆदित्यादित्यपुराणात् । स्मृत्यंतरॆपि - कन्यागतॆसवितरि यान्यहानितुषॊडश! क्रतुभिस्तानितुल्यानिपितृणां दत्तमक्षयमिलि। अत्रापि यान्यहानितु षॊडशॆत्यॆत त्फूर्वॊदाहृत शाट्यायन वचनसमानार्धतया व्याख्यॆयं! स्कांदॆ सॆतुबंडॆपि- मासिभाद्रपदॆ प्राप्त कृष्णपक्षॆ विशॆषतः! कुर्यान्महालयश्राद्धं यॊ नरश्रद्धयासह सस्नात स्सर्वतीर्दॆषु दुराचारॊ महामतॆ! अग्निष्टॊमादयॊ यज्ञ शृतमप्यमुना कृता:1 तुलापुरुष मुख्यानि दानान्यपि कृतानिवै! चांद्रायणादि कृच्छाणि कृतान्यॆव न संशयः1 चतुर्थां
सांगवॆदानां पारायणफलं लभॆत्!
गायत्र्यादि महामंत्रजपपुण्यं लभॆत्तदा। इतिहासपुराणानां पारायणफलं लभॆत्। महालयसमं पुण्यं पूतं नास्ति महीतलॆ! ब्रह्मविष्णुमहॆशानां लॊकप्राप्तिर्महालयादिति! श्रॆष्ठतरकालॆ महालयाकरणॆ दॊषॊपि तळैवदर्शित:! मासि भाद्रपदॆ प्राप्तॆ यॊन कुर्या न्महालयं! तत्कुलं नाशमाप्नॊति ब्रह्महत्यां च विंदति! पुनरपि तत्रैव, अतॊ भाद्रपदॆ मासि कृष्णपक्षॆ महालयं! उद्दिश्यतु पितन् यॆतु न कुर्वं त्यतिलॊभत:। महालॊभ युतास्तॆंधा: बॆताळस्युर्नसंशय इति! ऎतच्च महालय श्राद्धं प्रतिदिनं कार्यमित्युक्तं तत्रैव मासिभाद्रपदॆ प्राप्तॆ पित्प्रणां तृप्तिदायिनी भॊजयॆ द्वॆदविद्विपान् प्रत्यहं भक्तिपूर्वकं! पितृमातृ कुलॊद्भूतः पितरस्तृप्ति माप्नुयुरिति! कार्टा निरपि॥ नभस्य स्यापरॆ पक्षॆ श्राद्धं कुर्याद्दिनॆदिनॆ नैव नंदादि वर्ज्यं स्या न्नैवनिंद्या चतुर्दशि! दिनॆदिनॆ प्रतिदिनं! अत्र प्रतिपदाद्यमा वास्यां तासु तिथिषु महालयस्य प्रत्यॆक फलान्याह मार्कंडॆयः प्रतिपद्धनलाभाय द्वितीयातु सुतप्रदा॥ परार्धनां तृतीयाच चतुर्थि शत्रुनाशनी क्रिया प्राप्नॊति पंचम्यां षष्यं पूज्यॊ भवॆन्नरः! गाणापत्यंतु सप्तम्या मष्टम्यां बुद्धिमुत्तमां! ऎयॊ नवम्यां प्राप्नॊति दशम्यां पूर्णकामतां! वॆदांसधाप्नुयात्सर्वा नॆकादश्यां क्रियापर:1 द्वादश्यां जपलाभं च प्राप्नॊति पितृपूजक:! प्रजां मॆधां पशून्वृद्धिं स्वातंत्र्यं बुद्धिमुत्तमां। धीर्घमायुस्तथैश्वर्यं कुर्वाणस्तुत्रयॊदशीं! अवाप्नॊति न संदॆहश्शाद्धं श्राद्ध प्रदॊ नरः। युवान पितरॊ यस्य मृता श्शश्रॆणवै हता! तॆन कार्यं चतुर्दश्यां तॆषां तृप्ति मभीपुता॥ श्राद्धं कुर्वन्नमायांतु यत्नॆन पुरुषश्शुचि:1 सर्वान्कामा
318
कालनिर्णयचंद्रिका नवाप्नॊति स्वर्गं चानंत्य मश्नुत इति! याज्ञवल्क्यॊपि कन्यां कन्यावॆदिनश्च पशून् द्रव्यं सुतानदि. द्यूतं कृषिंच वाणिज्यं द्विशफैकशफां मधा। ब्रह्मवर्चस्विनः पुत्रान् तथा वै स्वर्णरौप्यकॆ! जाति सं सर्वकामानाप्नॊति श्राद्धदस्सदॆति। बंधुरूपशील लक्षण संपन्ना कन्या प्रामीण तादृग्विधाया ऎव काम्यत्वात्, बंधुशील लक्षणसंपन्ना मरॊगामुपयच्छॆतॆ त्यापस्तंबगृह्यॆ प्युक्तत्वाच्च! कन्यावॆदिनॊ जामातरॊ बुद्धिशील लक्षणवंतः। प्रायशस्तादृग्विधानामॆव वरणीयत्वात्! वरॊ वरयितव्यॊध कुलशील
समन्वित इति! धर्मशास्तॊकत्वात् बंधुशील लक्षण संपन्न श्रुतवा न रॊग इति वरसंपदित्यापस्तंबगृह्यॆ व्युक्तत्वाच्च, पशवः क्षुद्रा अजादयः। द्रव्यं स्वर्णादिकं! श्रुताः श्रुताध्ययनवंतः द्यूतं द्यूतॆ विजयं कृषिः प्रसिद्धं! वाणिज्यं क्रयविक्रयागत लाभः द्विशफा गवादयः! ऎकशफा अश्वादयः । वॆदाध्ययनत दर्गानुषानजनितं तॆजॊ ब्रह्मवर्चसं। तद्वंतॊ ब्रह्मवर्चस्विनः पुत्राः स्वर्णरौप्य व्यतिरिक्तं त्रपुसीसादि। कुप्यं तत्सहितॆ हॆमरजितॆ। जाति श्रॆष्ठ्यं सजातीयॆषूत्कृष्टत्वं सर्वकामान्स्वर्गपुत्रपश्वादयः ऎतदादीनि कन्यादीनि प्रतिपत्र्पभृतिषु दर्शांतासु चतुर्दशीवर्जितासु तिथिषु श्राद्धदॊ यथाक्रम माप्नॊतीत्यर्थः/ मनुरपी- कुर्वन्स्टतिपदि श्राद्धं सुरूपान् लभतॆ सुतान् कन्यकांतु द्वितीयायां तृतीयायांतु संपदः पशून् क्षुद्रां श्चतुर्ध्यांतु पंचम्यां शॊभनान् सुतान्! षष्यं द्यूतं कृषिंचैव सप्तम्यां लभतॆ नरः। अष्टम्यामपि वाणिज्यं लभतॆ श्राद्धदस्सदा! स्यान्नवम्यामॆकखुरं दशम्यां द्विखुरं तथा! ऎकादश्यां सुरूपांश्च ब्रह्मवर्चस्विन स्सुतान् । द्वादश्यां जातरूपं च रजतं कुप्यमॆवच!
जाति श्लॆष्यं त्रयॊदश्यां चतुर्दश्यांतु कुप्रजाः! ब्रयंतॆ पितरश्चैव यॆ शस्तॆण हता रणॆ! तॆषामॆव चतुर्दश्यां नॆत,षां कदाचन! पक्षत्यादि विनिर्दिष्टान् विपुलान् मनसः प्रियान् श्राद्धदः पंचदश्यांतु सर्वान्कामां त्समश्नुत इति/ स्कांदॆ सॆतुबंडॆतु दत्तात्रॆयॆण प्रतिपदादि दर्शांतासु तिथिषु महालयकरणाकरणॆ पृथक्पृथक्फलप्रत्यवाय् सहैवाभिहितौ। तस्मा च्छुभॆकृष्णपक्षॆ प्रथमायां तथातिधौ! श्राद्धं महालयं कुर्याद्यॊनरॊ भक्तिपूर्वकं! तस्य वीणाति भगवान् पावक स्सर्वभावनः। न वह्निलॊकमाप्नॊति वह्निनासह मॊदतॆ! तस्मै च ज्वलनॊ दॆवस्सर्वैश्वर्यं ददात्यपि प्रथमायां तिथो मर्यॊ यॊ न कुर्या न्महालयं वह्निर्सहं दहॆत्तस्य श्रियं क्षॆत्रादिकं तथा। वॆदविद्राह्मणॆ भुज्कॆ प्रथमायां महालयॆ॥ दशकल्पसहस्राणि पितरॊ यांति तृप्तितां! द्वितीयायांतु यॊ भक्या कुर्याच्छाद्धं महालयं। तस्य वीणाति भगवान् भवानीपतिरीश्वरः सकैलास मवाप्नॊति शिवॆनसह मॊदतॆ! विपुलां संततिं तस्मै प्रीतॊ दद्यान्महॆश्वरः द्वितीयायां तिधौ मर्यॊ यॊन कुर्यान्महालयं। तस्य वै कुपितश्शंभु र्मॊचयॆ द्रृह्मवर्चसं, रौरवं कालसूत्राख्यं नरकं चास्य दास्यति! वॆदविद्राह्मणॆ भुज्कॆ द्वितीयायां महालयॆ विंशत्कल्प सहस्राणि पितरॊ यांति तृप्ततां अनुग्रहा त्सितूणां च संतति श्चास्य वर्धतॆ, तृतीयायां नरॊ भक्त्या श्राद्धं कुर्यान्महालयं। तस्य प्रीणाति भगवान्लॊकपालॊ धनाधिपः। महापद्मादिनिधयॊ वर्तंतॆ तस्य पै गृहॆ तदधीना स्त्रयॊदॆवा ब्रह्मविष्णु महॆश्वराः!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
319
तृतीयायां तिथो मरॊ यॊ न कुर्यान्महालयं! धनदॊ भगवां स्तस्य संपदं हरति क्षणाल्! दारिद्र्यं च तथातस्मै बहुदुःख समाकुलं, तृतीयायां तिदौ मर्यॊ यः करॊति महालयं! विघ्नॆशॊ भगवां स्तस्य सदाविघ्नं करॊतिहि) चंडकॊलाहलाख्यॆच नरकॆ वै पतत्यध:! चतुर्यां वै तिथो मर्यॊ यः करॊति महालयं! पितरस्तस्य साहस्रं चत्वारिंश श्रीहर्षिता:! बहुपुत्रान् प्रदास्यंति श्राद्धकर्तुर्निरंतरं! पंचम्यांतु तिधौ भक्त्या श्राद्धं कुर्यान्महालयं! तस्य लक्ष्मीर्भगवती प्रीणाति हरिवल्लभा! गृहक्षॆत्र कळत्रादौ तस्य नृत्यति सर्वदा! कीर्तिश्च वर्धतॆ तस्य यावदाचंद्रतारकं। पंचम्यांतु तिधौ मर्यॊ यॊ न कुर्यान्महालयं! तस्य लक्ष्मीर्भगवती परित्यजति मंदिरं! अलक्ष्मी कलहाधारा तस्य प्रादुर्भवॆद्महॆ! पंचम्यांतु तिधौ मर्यॊ यः करॊति महालयं! तस्य तृप्यंति पितर: पंचकल्प सहस्रकं! संततिं चाप्य विच्छिन्ना मस्मै दास्यंति तर्पिता:। कमलाच प्रसन्नास्या न्महदैश्वर्यदायिनी षष्ठ्यांतिधौनरॊ भक्त्या श्राद्धं कुर्यान्महालयं! तस्य प्रीणाति भगवान् षण्मुखः पार्वतीसुतः। तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः। ग्रहेर्बाल ग्रहैश्चैव नबाध्यंतॆ कदाचन! षष्यं तिथो नरॊभक्त्या यॊ न कुर्यान्महालयं! तस्य स्कंदॊ महासॆनॊ विमुख स्स्वान्नसंशयः! गर्भान्निसृतमात्रॆण प्रजातस्तु विनश्यति) पूतनादिग्रहकुलै र्बाध्यतॆ च निरंतरं! वह्निज्वाला प्रवॆशाख्यॆ
नरकॆच पतत्यधः! षष्यं तिधौ यश्रृद्धावान्कुर्या च्छाद्धं महालयं! षष्टि कल्पसहस्राणि पितरॊ
यांति तृप्तितां। पुत्रानपि प्रदास्यंति संपदं विपुलं तथा सप्तम्यांतु तिदौ मर्य श्राद्धं कुर्यान्महालयं! हिरण्यपाणिर्भगवानादित्य स्तस्य तुष्यति! आरॊग्यदृढगात्रस्स्या द्भास्करस्य प्रसादतः। हिरण्यपाणि र्भगवान् हिरण्यं पाणिना स्वयं महालय श्राद्धकर्रॆ ददाति प्रीतमानसः। सप्तम्यांतु तिधौ भक्त्या यॊ न कुर्यान्महालयं! व्याधिभिः क्षयरॊगाद्यै र्बाध्यतॆ स दिवानिशं। तीक्षधारास्त्रकाख्यॆतु नरकॆच पतत्ययं! सप्तम्यां यॊ नरॊ भक्या श्राद्धं कुर्या न्महालयं! सप्तति: कल्पसाहस्रं तृप्यंति पितरॊस्य वै संततिं चाप्य विच्चिन्नां दद्युः पितृगणास्सदा। अष्टम्यांतु तिथो मर्य श्राद्धं कुर्यान्महालयं! मृत्युंजयः कृत्तिवासा स्तस्य प्रीणाति शंकरः करस्थं तस्य कैलासं शंकरस्य प्रसादतः महालयॆन श्राद्धॆन तुप्टॆ साक्षात्रियंबकॆ। चतुर्दशसुलॊकॆषु दुर्लभं तस्य किंभजॆत्! महालयं न कुर्याद्वै माष्टव्यं मूढचॆतसः! संसारसागरॆ घॊरॆ तदामज्जति दु:खितः! कदाचिदपि तस्यॆष्टा नैवसिध्यंति भूतलॆ! वैतरण्याख्य नरकॆ पतत्याचंद्रतारकं1 यॊष्टम्यां श्रद्धयासार्धं श्राद्धं कुर्यान्महालयं! अशीतिकल्पसाहस्रं तृप्यंति पितरॊस्यमै आशीर्चि र्वर्थयंत्यॆनं विघ्नश्चास्य व्यपॊहति, संततिं चाप्य विच्छिन्नां दद्युः पितृगणास्सदा! नवम्यांतु तिधौ मर्यॊ यॊ न कुर्यान्महालयं अपस्मारॆण विध्यॆत तळैव ब्रह्मरक्षसा। अभिचारादिकृत्याभिर्बाध्यतॆ च निरंतरं नवम्यां यस्तिधौ मर्यश्शाद्धं कुर्यान्महालयं! नवलिंकल्पसाहस्रं तृष्यंति पितरॊस्य वै संततिं चाप्यविच्छिन्नां दद्युः पितृगणास्सदा। दशम्यांतु तिथो मर्य श्राद्धं कुर्यान्महालयं! तस्यामृतकरश्चंद्र षॊडशात्मा प्रसीदिति! ऒषधीनामधिरॆस्मिन् शॊधॆनानॆन तॊषितॆ। [ह्यादीनितु धान्यानि
320
कालनिर्णयचंद्रिका दद्यु रॊषधयस्सदा। ऎकादश्यां नरॊ भक्त्या श्राद्धं कुर्यान्महालयं! संहर्ता सर्वलॊकस्य तसं रुद्रः प्रसीदति! रुद्रस्य सर्वसंहर्तुः प्रसादॆन जगत्पतॆः। शत्रून्पराजयत्यॆव श्राद्धकर्ता निरंतरं
ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात्! अग्निष्टॊमादि यज्ञानां फलमाप्नॊति पुष्कलं। ऎकादश्यां नरॊ भक्त्या यॊन कुर्यान्महालयं! तस्य वै विमुखॊरुदैन प्रसीदति कर्णि चित्। सर्वतॊ वर्धमानाश्च बाधंतॆ शत्रवॊह्यमुं! अग्निष्टॊमादि यज्ञानां कृताश्च बहुदक्षिणाः निष्फला ऎव सर्वॆस्यु र्नित्यहॊमादिकाः क्रिया! ब्रह्मघातुकतुल्यस्स्या छ्छाद्धाकरणदॊषतः ऎकादश्यां तिछायस्तु श्राद्धं कुर्यान्महालयं। द्विशतं कल्पसाहस्रं तृप्यंति पितरॊस्यवै संततिं चाव्यविच्चिन्नां दद्युः पितृगणास्सदा। द्वादश्यांतु तिथो मर्य श्राद्धं कुर्या न्महालयं! तस्य लक्ष्मीपतिस्साक्षात्रसीदति जनार्दनः प्रसन्नॆसति दॆवॆशॆ दॆवदॆवॆ जनार्दनॆ चराचरं जगत्सर्वं प्रीयतॆच न संशयः! भूमिर्हरिप्रिया चास्य सस्यं सा वर्धयत्यपि. लक्ष्मीश्च वर्धतॆ तस्यमंदिरॆ हरिवल्लभा! गदा कौमॊदकी नाम नारायणकरस्थिता! अपस्मारादि भूतानि नाशयत्यॆव सर्वदा! तीक्षधारं तथाचक्रं शत नस्यदहत्यपि॥ यातुधानपिशाचादीः शंखश्चास्य व्यपॊहति। ऎवं सर्वात्मनापीडां वारयत्यस्य कॆशवः। महालयं न कुर्याद्यॊ द्वादश्यां मनुजाधमः। तस्य क्षॆत्रादिसंपच्छ विनश्यति न संशयः। अपस्मारादिभूतानि शत्रवश्च महाबलाः। यातुधानाश्च बाधंतॆ तं वै विष्णुपराज्मुखंगि पात्यतॆ नरकॆ चापि अस्थिभॆदन नामकॆ! द्वादश्यां भक्तियुक्य श्राद्धं कुर्यान्महालयं! षट्चतं कल्पसाहस्रं प्रीणंति पितरॊस्य वै संततिं चाप्य विच्छिन्नां पितरॊस्य ददत्यपि त्रयॊदश्यां नरॊ भक्त्या श्राद्धं कुर्यान्महालयं। प्रसीद त्यस्य भगवान् कंदर्पॊरतिनायकः1 प्रक्चंदनादयॊ भॊगा ललनाश्च मनॊहरा:! कामस्यैव प्रसादॆन तस्य सिध्यंति सर्वदा। आजन्ममरणांतंच सुखमॆव सविंदति! यॊ न कुर्यात्रयॊदश्यां नरश्राद्धं महालयं! कामदॆवॊस्यविमुख स्ट्रियॊ भॊगांश्च नाशयॆत्! अंगारशय्याभ्रमणनरकॆ पातयत्यमुं। पिम्रनुद्दिश्य यः कुर्यात्रयॊदश्यां महालयं। सहस्रकल्प साहस्रं प्रीणंति पितरॊस्य वै संततिं चाप्य विच्छिन्नां दद्युः पितृगणास्सदा! चतुर्दश्यां नरॊ भक्त्या श्राद्धं कुर्यान्महालयं! तस्याभीष्टप्रदानाय जागर्ति भगवान् शिवः। उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि सुरापानयुतं चापि स्वर्णस्तॆयुतं तथा! नश्यंति तत्क्षणादॆव चतुर्दश्यां महालयात्! चंडालवृषलस्त्रीणां संगदॊषॊ विनश्यति! अश्वमॆधसहस्रस्य पौंडरीकायुतस्य च! पुष्कला फलसिद्धि स्स्वाच्चतुर्दश्यां महालयात्! यॊ न कुर्याच्चतुर्दश्यां श्राद्धमॆतन्महालयं स कल्पकॊटि साहस्रं कल्पकॊटिशतं तथा! संसारांध महाकूपॆ पतित स्स्वान्ननिष्कृतिः। अचॊरयित्वा कनकमपीत्वापि
सुरां तथा! सुरापानादिभिर्दॊषे र्लिप्यतॆ सविमूढधीः! कृता अपि विधानॆन यज्ञास्स्युर्निष्फला स्तथा। चतुर्दश्यां तिधौ यस्तु कुर्याच्छाद्धं महालयं! लक्षकॊटीसहस्राणि लक्षकॊटि शतानि च/ कल्पानि पितरस्तस्य तृष्यंत्यॆव न संशयः। नरकस्थाश्च पितर स्स्वर्गंयांति प्रहर्षिताः! संततिं चाप्य विच्छिन्नां दद्युः पितृगणास्सदा। अमायांतु नरॊ भक्त्या श्राद्धं कुर्यान्महालयं! पितृणां तस्यतृप्तिस्स्यादनंता
321 नात्र संशयः! सुधामास्वाद्य या तृप्तिर्दॆवानां दिविवैभवॆत्! अनंतात्वी दृशीतृप्ति रमावास्या महालयात्! अमावास्या महापुण्या पितृदॆव नमस्कृता । शांता ह्यॆषातु परमा शिवस्यलु महाप्रिया! तस्यां महालयश्रादॆ भॊजयॆ द्वॆदवित्तमान्! तॆन तृप्ति: पित्य णां स्यादनंता तुष्यतॆ शिवः ब्रह्महत्यादयः पंचपातका नाशमाप्नुयु:! कृतास्स्युి विधानॆन सर्वॆयज्ञा स्पदक्षिणा:1 अनुष्ठितास्स्यु र्विधिवत्सर्वॆ धर्मा स्सनातना:! यॊ न कुर्यादमायांतु महालयमचॆतस:1 ब्रह्मलॊकगताश्चास्य पितरॊ यांति नारकं! संततिश्चास्य मूढस्य विच्चॆद्यॆशैव तत्मणाल् स ऎवहि महानग्रॊ यदमायां तिदौ नरै:1 महालयार्दॆ विप्रॆंद्र विधिवन्नेव भॊजिता:! अमावास्यातिधौ
यॆन कृतं श्राद्धं महालयं! प्रत्यग्रह्मैक्यतां ज्ञात्वा सायुज्यं यात्यसंशयमिलि! अ षां वचनानां सुगमत्वा ध्रंथ विस्तरभूयाच्च नव्याख्यातं! ऎवं महालयकरणाकरण् बहुभा फलप्रत्यवाय श्रवणा न्महालय श्राद्धस्य नित्यकाम्यत्वं गम्यतॆ! अत ऎवॊक्तं त व महालयादिकं सर्वं नित्यं काम्यं विशिष्यतॆ तस्मादकरणॆ तस्य प्रत्यवायॊ महानवॆत्! करणादिष्टसिद्धिश्च भविष्यति न संशयः इति! ऎवं प्रतिपदादि दर्शांततिथिषु प्रत्यहं महालयविधानं समर्थविषयॆ मंतव्यं! असमर्धविषयॆतु पंचम्याद्यमावास्यांतं! तत्राप्यसमVयद्यष्टम्यादि। तत्रा व्यसमर्धश्चॆद्दशम्यादि! तत्राप्यसमर्धश्चॆद निषिद्ध ऎकस्मिन्नॆवदिनॆ कार्यं! तथा च गौतम:1 अपरपक्षॆ श्राद्धं पितृभ्यॊ दद्यात्पंचम्यादि दर्शांतमष्टम्यादि दशम्यादि सर्वस्मिन् चॆति! अत्रापरपक्षॆ भाद्रपदापरपक्षॆ सर्वस्मित्प्रतिपदादि दर्शांतॆ पक्षॆ पितृभ्य श्राद्धं कुर्यात् । यद्वा पंचम्यादि दर्शांतॆ! अष्टम्यादि दर्भांतॆ दशम्यादिदर्शांतॆवा श्राद्धं कुर्यादित्यर्धः। अनॆनैवाभिप्रायण कालादर्शॆपि - पक्षाद्यादितु दर्शांतं पंचम्यादि दिगादिवा! अष्टम्यादि यथाशक्ति कुर्या दापरपक्षिकमिति! दिग्धशमी न चात्र ऎकस्मिन्नदि दिवसॆ वा श्राद्धविधानं नॊक्तमिति शंकनीयं! आषाढ्याः पंचमॆपक्षॆ कन्यासं दिवाकरॆ यॊ वै श्राद्धं नरः कुर्या दॆकस्मिन्नपि वासरॆ! तॆन संवत्सरं याव त्संतृप्ताः पितरॊ ध्रुवमिति नागरखंडॆ वचनस्य विद्यमानत्वात्! अत्र ब्रह्मांडपुराणॆ विशॆष उक्तः प्रॊष्ठपत्कृष्णपक्षॆतु श्राद्धं कुर्याद्दिनॆदिनॆ त्रिभागहीन पक्षं वा त्रिभागं त्वर्धमॆव वॆति! जॊष्णपत्कृष्णपक्षॆ भाद्रपदा परपक्षॆ दिनॆदिनॆ प्रतिदिनं श्राद्धं कुर्यात् त्रिभागहीनं तृतीयभागहीनं पंचम्यादि दर्शांतं! सर्वं पक्षं वा त्रिभागं तृतीयभागं दशम्यादि दर्शांतं वा! अर्धमष्टम्यादि दर्शांतं वा श्राद्धं यथा सामर्थ्यं कुर्या दित्यर्ध:! त्रिभागहीनमित्यत्र प्रतिपदादय श्चतुर्यंता चतुर्दशी चॆति पंचदशतिथिहीनत्वॆ पक्षस्य तृतीयभागहीनत्वं सिध्यति! त्रिभागहीन मित्यत्रापि चतुर्दशीयुक्त प्रतिपत्र्पभृति नवम्यंत दशतिथिहीनत्वॆ तृतीय भागत्व सिद्धिः। अर्धमित्यत्रापि चतुर्दशीवर्जनादॆ वार्धसिद्धिं, स्कांदॆतु- सप्तम्याधि पक्षं द्वादश्यादि पक्षं चॊक्तं! सप्तमी कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः/ विप्रान् यावदमावास्या
त्रीं स्त्री नभ्यर्ब्य भॊजयॆत्! आरभ्य द्वादशीं विप्रां स्त्री नवश्यंतु भॊजयॆत् । अन्यथैश्वर्यहानिस्स्या न्महादारिद्र्यवान् भवॆदिति! अत्रापि चतुर्दशीं त्यक्ष्वॆत्यर्ध: अत ऎव मनुः1 कृष्णपक्षॆ दशम्यादौ वर्जयित्वा
322
कालनिर्णयचंद्रिका चतुर्दशीं। श्राद्धॆ प्रशस्त्रास्तिथयॊ यथैता नतबॆतरा इति! अत्र दशम्या दावित्यादिशबॆन पंचम्यादि सप्तम्याद्यष्टम्यादि दशम्यादि द्वादश्यादि पंचस्वपि पक्षॆषु प्रतिपत्र्पभृति सर्वस्मिन्नदि पक्षॆवर्जयित्वा चतुर्दशीमिति चतुर्दशी निषॆधॊवगंतव्य:! अत ऎवॊक्तं याज्ञवल्क्यॆन- प्रतिपत्र्पभृतिष्वकां वर्जयित्वा चतुर्दशीं! त्यक्त्वा तत्रतु कर्तव्यं श्राद्धं शस्त्रहतस्यवत्विति। अत्र यदुक्तं काजनिना! नभस्य स्यापरपक्षॆ श्राद्धं कुर्याद्दिनॆदिनॆ नैव नंदादि वर्ज्यं स्यान्नेवनिंद्या चतुर्दशी तद्भाद्रपदा परपक्षॆ प्रतिदिनं महालयश्राद्धॆ विधीयमानॆपि विषश दिहतस्य पितुश्शाद्धं चतुर्धश्यामपि कार्यमित्यॆत द्विषयं! अत ऎवॊक्तं ब्रह्मांडपुराणॆ, प्रायॊ नाशकशस्त्रान्नि विषा दुद्बंधिनां तथा! श्राद्धं कार्यं चतुर्दश्या मन्यॆषांतु विगरितमिति! अन्यॆषां तद्व्यतिरिक्तानां! मरीचिरपि। विषशस्त्रश्वापदाहि तिर्यग्राह्मणघातिनां! चतुर्दश्यां क्रिया: कार्या अन्यॆषांतु विगर्षिता इति। क्रियाः श्राद्धक्रिया! स्मृत्यंतरॆपि- श्राद्धं शस्त्रहत स्यैव चतुर्दश्यां महालय इति! कार्यमितिशॆषः प्रचॆता अपि॥ वृक्षारॊहणशस्राद्यै र्विषविद्युज्जलादिभिः1 नखिदंड्रि विपन्नानां तॆषां शस्ता चतुर्दशीति! शस्ता प्रशस्ता श्राद्धकर्मणीति शॆषः स्मृतिसंग्रहॆपि - आहवॆषु विपन्नानां जलाग्निभृगुपातिनां! चतुर्दश्यां भवॆच्छाद्धं श्राद्धपक्षॆ द्विजॊत्तमा इति । श्रापक्षॊ भाद्रपदापरपक्षः। श्राद्धं महालयश्राद्धं! तच्चेकॊद्दिष्ट विधिना कार्यं! तदाह वृद्धपराशर:- चतुर्दश्यांतु यच्छाद्धं सपिंडीकरणॆ कृतॆ! ऎकॊद्दिष्टविधानॆन तत्कार्यं शस्त्रघातिनामिति! स्मृत्यंतरॆपि - सपिंडीकरणादूर्ध्वं यॊ विद्युत्वॆळकादिभिः1 हतस्तस्य चतुर्दश्यां मॆकॊद्दिष्टं विधीयत इति! विद्युदशनिः1 क्ष्वॆळ विषः क मुदकं! ऎभि रशनिविषॊद कादिभिर्यॊहतः तस्य सपिंडीकरणा दूर्वमप्य परपक्षॆ चतुर्दश्यां महालय श्राद्ध मॆकॊद्दिष्ट विधानॆन कार्यमित्यर्धः! गार्यॊपि चतुर्धश्यांतु यच्छाद्धं सपिंडी करणात्परं! ऎकॊदिष्ट विधानॆन तत्कार्यं शस्त्रघातिनामिति! नन्वॆवं सति अत ऊर्थ्वं न कर्तव्य मॆकॊद्दिष्टं कदाचन! सपिंडीकरणांतं च तत्रॊक्तमिति मुद्दलु, प्रॆतत्वं च विनिस्तीर्य प्रातः पितृगणंतु नः च्यवतॆ पितृलॊकात्तु पृथक्पिंडॆ नियॊजितः सपिंडीकरणादूर्वं पृथक्वं नॊपपद्यतॆ। पृथक्ष्वॆतु कृतॆ पश्चात्पुनः कार्यं सुंडनं! अत ऊर्ध्वं न कर्तव्य मॆकॊद्दिष्टं कदाचन! सपिंडीकरणांतं च प्रॆत मन्यदमंगळं। यस्सपिंडीकृतं प्रॆतं पृथक्सिंडॆ नियॊजयॆत् । विधिघ्नस्तॆन भवति पितृहा चॊपजायत इति जातुकर्ण्य गॊबिल काष्णाजनि यमवचनै स्सपिंडीकरणादूर्व मॆकॊद्दिष्टस्य निषिद्धत्वात्कृत सपिंडीकरणस्य कथम कॊद्दिष्टं विधीयतॆ। मैवं! अस्य निषॆध स्यापरपक्ष चतुर्दश्यां शस्त्रादि हतस्य पितुः क्रियमाण महालयश्राद्धॆतर विषयत्वात्! अत ऎव सुमंतु! समत्वामागतस्यापि पितुश्शस्तहतस्य च। ऎकॊद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालयं! समत्वमागतस्य कृतसपिंडीकरणस्यापि शस्रादिहतस्य पितुश्चतुर्दश्यां महालय श्राद्धमॆकॊद्दिष्ट विधिना कार्यमित्यर्धः: ऎवं शस्रादिहतस्य पितुरॆकॊद्दिष्टं नियतं। तथैव शरॊदिहतस्य पितामहस्यापि ऎकॊद्दिष्टं नियतमॆव भवति! ननु शस्त्रहतानां पित्रादित्रयाणा मॆकॊद्दिष्टं नियतं! अत ऎव स्मृत्यंतरॆ- ऎकस्मिन् द्वयॊ र्वैकॊद्दिष्ट विधिरिति! ऎकस्मिन् शस्त्रहतॆ पितरि द्वयॊर्वा शस्त्रहतयॊः
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
323
पितृपितामहयॊ श्चतुर्दश्या मॆकॊद्दिष्ट विधिना श्राद्धं कार्यमित्यर्धः) अलैकस्मिन् द्वयॊ र्वॆति नियमविधिना त्रयाणांतु न कार्य मित्यग्रॊवगम्यतॆ। आह चापरार्क - तत्र चैकस्य शृहतत्वॆ ऎकॊदिष्टविधानं! नतु त्रयाणां तथात्वॆपीति अक्रैकस्यॆति द्वितीयस्या प्युपलक्षणं! त्रयाणां पित्रादीनांतु तथाल्वॆसि शस्त्रहतत्वॆ प्यॆकोद्दिष्ट विधानं नास्त्रीत्यर्ध:: वृद्धपराशरॊपि- चतुर्दश्यांतु यच्छाद्धं सपिंडीकरणॆ कृतॆ! ऎकॊद्दिष्टविधानॆन तत्कार्यं शस्त्रघातिनॊ: पित्रादय सयॊ यस्य शस्त्रघातास्यनुक्रमाल्! संभूय पार्वणं कुर्यादाब्दिकानि पृथक्पृथक्! शस्त्रघातिनॊ: पितृपितामहयॊ रॆकॊद्दिष्ट विधानॆन चतुर्दश्यां कार्यं! पित्रादयस्त्रयॊपि शस्त्रघाताश्चॆत्तॆषां चतुर्दश्यां महालय श्राद्धं पार्वणविधिना कुर्या दित्यर्थ:: अत्र पार्वणैकॊद्दिष्ट लक्षणमाह कण्व: ऎकमुद्दिश्य यच्छाद्द मॆकॊद्दिष्टं प्रकीर्तितं। त्रीनुद्दिश्यतु यच्छादं पार्वणं मुनयॊ विदुरिति! ऎक पुरुषॊद्दॆशन क्रियमाण श्राद्धमॆकॊद्दिष्टं! पुरुषत्रयॊद्दॆशन
क्रियमाणं पार्वण मित्यर्धः। अर्रेकॊद्दिष्ट विधिस्तु याज्ञवल्क्यॆन दर्शितः! ऎकॊद्दिष्टं दैवहीन मैकार्यैक पवित्रकं। आवाहनाग्नेकरणरहितं त्वपसव्यवदिलि। तत्र विष्णुधर्मॊत्तरॆ- उत्तरादयनाद्राजन् श्रॆष्ठं स्या दक्षिणायनं याम्यायना च्चतुर्मासं तत्र सुपै जनार्दनॆ! प्रॊष्ण पद्यापरपक्षपत्रापिच विशॆषतः पंचम्यादि दिनानिस्यु र्धर्शांतानि दशैवतु। मघायुक्ताच तत्रापि शव राजन् त्रयॊदशीति! श्राद्धकालॆ षूत्तरायणाद्धक्षिणायनं श्रॆष्ठं! तत्र दक्षिणायनॆ जनार्दनॆ सुप्तसति याम्यायनाद्दक्षिणायना च्चातुर्मासमाषाढ पूर्णिमामारभ्य मासचतुष्टयं श्रॆष्ठं! तत्रापि मासचतुष्टयॆ भाद्रपदापरपक्ष
विशॆषतः श्रॆष्ठः। तत्राप्यपरपक्षॆ पंचम्यादि दर्शांतानि चतुर्दशीरहितानि दशदिनानि श्रॆषानि, तॆष्वपि मघानक्षत्रयुक्त त्रयॊदश्यति प्रशस्तॆत्यर्ध: । तत्र मघानक्षत्र युक्तत्रयॊदश्यां श्राद्धमुक्तं! शंखॆन
प्रॊष्ण पद्यामतीतायां मघायुक्त त्रयॊदशीं संप्राप्य श्राद्धं कर्तव्यं मधुना पायसॆन चॆति! स्मृत्यंतरॆपि- कन्यायां भास्करॆ मासि भाद्रॆ कृष्ण त्रयॊदशी! पित्रर्थ सहिता तत्र पितृणां दत्त मक्षयमिति! कन्यायां कन्याराशौ भास्करॆनि तॆसति भाद्रपदमासॆ कृष्ण त्रयॊदशी मघानक्षत्रसहिताचॆत्तत्र श्राद्धं कार्यमित्यर्ध:: ननु कृष्णत्रयॊदश्यां यश्राद्धं कुरुतॆ नरः। पंचत्वमपि जानीया ज्यॆष्ठपुत्रस्य निश्चितं! मघासु कुर्वतश्राद्धं ज्यॆष्ठपुत्रॊ विनश्यतीत्यादिवचनै र्मघात्रयॊदश्यॊ श्राद्धानुष्टानॆ दॊषदर्शनात्कडमती श्राद्धं विधीयतॆ। मैवं! अस्यदॊषस्य कॆवल पितृवर्ग विषयत्वात् । अत ऎव कार्शाजनि! श्राद्धं नैकस्यवर्गस्य त्रयॊदश्या मुपक्रमॆत् । अतृप्तिस्तॆन
यॆ तस्य प्रणहिंसति तॆ प्रजामिति) ऎकवर्गस्य कॆवल पितृवर्गस्य श्राद्धं त्रयॊदश्यां नॊपक्रमॆन्नकुर्यात् । यद्यॆकवर्ग स्यैव कुर्यात्तदा तस्य यॆपितरस्त ऎव तॆनैकवर्गश्राद्दॆ नातृप्तास्संतः अग्रजं ज्यॆष्ठपुत्रं प्रणहिंसति घ्नं तीत्यर्ध:! स्मृत्यंतरॆ- इच्छन् त्रयॊदशश्राद्धं पुत्रवान् यश्शतायुषः! ऎक स्यैवतु नॊदद्यात्पार्वणंतु समाचरॆदिति/ स्मृत्यर्धसारॆपि - तत्पत्रयॊदश्या मॆकवर्गस्यैव कार्यमिति! इयमॆव त्रयॊदशी मघानक्षत्र यॊगवशाधजच्छायॆत्युच्यतॆ! यमः यथॆंदु: पितृदैवत्वॆ हंसश्चैव करॆस्थितः तिथिर्वैश्रवणी याच गजच्छायॆति सा स्मृतॆति। पितृदैवत्वं मघानक्षत्रं! वैश्रवणी त्रयॊदशी
324
कालनिर्णयचंद्रिका ऎतद्यॊगत्रयं गजच्छाया! अन्याश्च गजच्छायानि! ब्रह्मांडपुराणॆ दर्शिताः! हंसॆ हससितॆ यातु अमावास्या करान्विता। साजॆया कुंजरच्छाया इति बॊधायनॊ ब्रवीत् ! वनस्पतिगतॆ सॊमॆ छायायाः प्राज्मुखी भवॆत् । गजच्चायॆति सा प्रॊक्ता तस्यां श्राद्धं प्रकल्पयॆत्! सैंहिकॆयॊ यदासूर्यं ग्रसतॆ पर्वसंधिषु गजच्छायॆति सा प्रॊक्ता तस्यां श्राद्धं प्रकल्पयॆत्! अत्र मघानक्षत्र युक्त त्रयॊदशीश्राद्धं पिंडरहितं कार्यं! भानौ भौमॆ त्रयॊदश्यां नंदा भृगुमघासुच! पिंडदानं मृदास्नानं न कुर्या तिलतर्पणमिति स्मरणात् ॥ सन्यासिनां महालय श्राद्धं
सन्यासिनांतु महालय श्राद्धं द्वादश्यां कार्यमित्युक्तं वायुपुराणॆ- सन्यासिनॊ प्याब्दिकादि पुत्रः कुर्याद्यथाविधि! महालयॆतु यच्छादं द्वादश्यां तत्रकीर्तितमिति! विश्वॆश्वरीयॆपि- द्वादश्यामॆव कर्तव्यं श्राद्धमापरपक्षिकं! भिक्षूणामॆव सर्वॆषामॆषधर्म स्सनातन इति संग्रहकारॊपि, यतीनां च वनस्थानां वैष्णवानां विशॆषतः। द्वादश्यां श्राद्ध क्षॆच कुर्या च्छाद्धं महालयमिति। श्राद्धपक्ष
भाद्रपदापरपक्षः स्मृत्यंतरॆपि- द्वादश्यामॆव कुर्वीत यतॆ रिति निर्णयः श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां महालयमिति! यदातु पूर्वॊक्ष प्रतिपत्पंचम्यादि षट्सुपक्षॆ ष्वन्यतमपक्षॆपि महालय श्राद्धं कर्तुमशक्तॊ यद्यॆकस्मिन्नॆवदिनॆ करॊति! तदा नंदाभृगुवारादिकं त्यक्त्वा श्राद्धं कुर्यात् ! तथा च संग्रहकारः - नंदाभृग्वादिरहित ऎकस्मिन्नदि वासरॆ! कुर्या न्महालय श्राद्धं भक्तितस्स्वपित्रून् प्रतीति। नंदा प्रतिपत्सष्यैकादश्यः। भृगु श्शुक्रवारः। अत्र आदिग्रहणं, नक्षत्राणामपि प्रदर्शनार्धं! अत ऎव कालादर्शकारः! ननंदासु भृगॊर्वारॆ रॊहिण्यं च त्रिजन्मसु! रॆवत्यांच मघायांच कुर्यादापरपक्षिकमिति! नंदासु प्रतिपतथ्यैकादशीषु त्रिजन्मसु जन्मदिनॆ जन्मरॆ जन्मतारायांच, नचात्र जन्मर्टॆ जन्मतारायां चॆत्यत्र पौनरुक्त्यं शंकनीयं। यस्मिनृक्षॆ यस्य जन्मभवति तदॆव तस्य जन्मर्थं। तस्माद्यदशमर्थं यदॆकॊनविंश त्यक्षं च वर्ततॆ! तयॊरपि जन्मतारासंज्ञात्वात् । अन्यतृसिद्धं! अपरपक्षिकं श्राद्धं महालयश्राद्धं नंदादिषु न कुर्यात्! सत्यव्रतस्तु यॊगानप्याह! नंदात्रयॊश्वकामारभृग्वग्निपितृकालभॆ! गंडवैधृतिपातॆच पिंडास्याज्या स्सुखॆप्सुखिरिति। नंदाश्रयं प्रतिपत षैकादश्यः अश्व स्सप्तमी! कामस्त्रयॊदशी आरॊभौमवारः। भृगुश्शुक्रवारः1 अग्निःकृत्तिका! पितृभं मघानक्षत्रं! कालभं भरणी नक्षत्रं! अन्यत्रसिद्धं! तत्रपिंडास्याज्या: अत्र भरणी नक्षत्र निषॆधः! कॆवलभरणी व्यतिरिक्त विषय: अत ऎव मत्स्यपुराणॆ- भरणी प्रॆतपक्षॆतु महती परिकीर्तिता! अस्यां श्राद्धं कृतंलॊन स गयाश्राद्धकृद्भवॆत् । प्रॆतपक्षॊ भाद्रपदापरपक्ष:: व्यतीपातनिषॆधॊपि कॆवलव्यतीपातविहित श्राद्धव्यतिरिक्त विषय ऎव! अमापातॆ भरण्यं च द्वादश्यां पक्षमध्यमॆ! तथा तिथिं च नकतं वारं च न विचारयॆत्। इति स्मरणात् ॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरिचिता
325
मृतदिनॆ महालयश्राद्धं
सच नंदादिनिषॆधॊ मृताहव्यतिरिक्त विषय ऎव! अत ऎव कात्यायनः- अशक्तस्सन् पक्षमध्यॆ करॊत्यॆकदिनॆ यथा! निषिद्दॆपि मृताहॆ च कुर्यादापरपक्षिक मिति! स्मृत्यंतरॆपि - यद्यशक्तः पक्षमध्यॆ करॊत्यॆकदिनॆ यदा। निषिद्दॆपि दिनॆ कुर्यात्पिंडदानं मृतॆहनीति! पूर्वॊक्त नंदाभृग्वादाभिर्निषिदॆवि मृताहॆ महालयाश्राद्धं कुर्यादित्यर्ध:! आचार दीपिकायां श्राद्धखंडॆ हारीतॊपि - नंदायां भार्गवदिनॆ कृत्तिकायां त्रिजन्मसु! महालयं न कुर्वीत पित्रॊः क्षयदिनादृत इति। त व शातातपॊषि नभस्या परपक्षॆतु मृताहंतु पितुर्यदि! करॊति तत्र यश्राद्धं पितृणामक्षयं भवॆदिति! नागरखंडॆपि - आषाढ्याः पंचमॆपक्षॆ कन्यासंसॆ दिवाकरॆ! मृतॆहनि पितुर्यॊपै श्राद्धं दास्यति मानवु तस्य संवत्सरं तृप्ताभवॆयुः पितरॊ धृवमिति! सत्यव्रतॊपि- या तिथिर्यस्य मासस्य मृताहॆतु प्रवर्ततॆ! सा तिथि: पितृपक्षॆतु पूजनीया प्रयत्नतः! तिथिभॆदॊ न कर्तव्यॊ विनाशौचं यदृच्छया । पिंडश्राद्धं च कर्तव्यं विच्छित्तिं नैव कारयॆदिति। ऎतच्च महालय श्राद्ध मपराष्ट्रा कार्यं पार्वण श्राद्धत्वात्! मासि भाद्रपदॆ कृष्णपक्षॆ कुर्यान्महालयं! पार्वणॆन विधानॆन भक्तित स्स्वपित सतीतिस्कांदात् । तत्र हारीतः आमश्राद्धंतु पूर्वाप्तॆ ऎकॊद्दिष्टंतु मध्यमॆ पार्वणं चापराष्टातु प्रातर्वृद्धि निमित्तकमिति। स्कांदॆपि - मन्वादौ च युगादौ च तथा श्राद्दॆ महालयॆ। व्यतीपातॆ च वैधृत्या मपराष्ट्रानुयायि नीतिग्राह्यति शॆषः स्मृत्यंतरॆपि- मन्वाद्यासुयुगद्यासुप्रॆतपक्षॆ,कासु च। श्राद्धॆषु दर्शवत्कुर्यातिध्यादि ष्वॆवमॆवहीति! प्रॆतपक्षॊ भाद्रपदापरपक्षः, कालादर्शॆप्यमावास्या वन्मनुयुगमहालयष्टकादि श्राद्दॆव्यपराष्ट्रव्यापिनी ह्यॆत्युक्तं! ऎवं मन्वंतरादीनां युगादीनां विनिर्णयः महालयस्य पक्षस्य त्र्यष्टकाना मपि स्मृत इति! सचापराष्ट्रः पंचधा भक्तस्याह्न श्चतुर्लॊ
भागः। अत्रापि दर्शन्यायॆ नापराष्ट्रव्याप्त: षॊढाभॆदॊवतारणीयः! पूर्वॆद्युरॆवापराष्ट्रव्यापिनी परॆद्यु रॆवापराहयायि नीत्यनयॊः प्रथमद्वितीययॊः पक्षयॊ रास्ति संदॆहः। कर्मकालव्यापॆ: अपराहः पितृणांतु यापराष्ट्रानुयायिनी सा ग्राह्या पितृकार्यॆतु न पूर्वाह्लानुयायिनीति हारीतवचनात्! उभयॆद्युः कार्यॆनापराष्ट्रव्यापिनीत्यस्मिन् तृतीयपक्षॆ परा ग्राह्या, तिथिवृद्धित्वात्! खर्वदर्पौ परौ
ग्राह्याविति वचनात्! उभयॆद्युर्वैषम्यॆणापरा हैकदॆशव्यापिनीत्यस्मिन् चतुर्ध पक्षॆत्वधिकापराष्ट्रव्यापिनी ग्राह्या विषमव्याप्ता वाधिक्यॆन निर्णय इति स्मृत्यंतरॊत्तॆ उभयॆद्यु स्साम्यॆनापराह्लिकदॆशव्यापिनीत्यस्मिन् पंचमपक्षॆ तदुत्तरतिथीनां वृद्धि साम्यक्षय प्रक्रमॆ क्षयॆ पूर्वावृद्धि साम्ययॊः परा ग्राह्या! खर्वॊ दर्प स्तथा हिंसौ त्रिविधं तिथिलक्षणं! खर्वदर्पौ परौ कार्यौ हिंसौ स्यात्पूर्वकालिकीति स्मृत्यंतरवचनात्! खर्व स्साम्य:1 दर्पॊ वृद्धि:1 हिंसौ क्षय: नॊभयत्रापराष्ट्रव्यापिनीत्यस्मिन् षष्टपडॆ परा ग्राह्या, यद्यप्यस्मिन् षष्ठपक्षॆ अमावास्यायां साग्निकानां पूर्वा निरग्न्यादीनां परॆति व्यवस्थीका तथा पिंडपितृयज्ञाधिकारा द्व्यवस्थाभिहिता! अत्रतु तदभावान्ना व्यवस्थीका तस्मा दुभयापराह्लाभावॆ कुत कालाश्रयणॆन परैवॆतिसिद्धं! ऎवं निर्णितापराष्ट्र व्यापिनीषु प्रतिपदादिषु
326
कालनिर्णयचंद्रिका महालय श्राद्धं कार्यं। तच्च पित्रादीनुद्दिश्य प्रत्यहं कार्यं! मातामहश्राद्धाधिकारीचॆ त्पृथगॆकस्मि दिनॆ पितृश्राद्धानंतरं मातामहश्राद्धं कार्यं! अत्र मातामहश्राद्धमॆकस्मिन् दिवसॆ कर्तव्यमित्युक्तं! तच्च आश्विनशुक्ल प्रतिपदि संगवकालव्यापिन्यां कार्यं! तदुर्गं निर्णयदी पॆ प्रतिपद्याश्विनॆशुक्लॆ दौहित्र स्वैकपार्वणं1 श्राद्धं मातामहानां च प्रकुर्यात्संगवॆ सदॆति स्मृत्यंतरॆपि- जातमात्रापि दौहित्र जीवत्यपि च मातुलॆ! प्रतिपद्याश्विनॆ श्राद्धं संगवॆस्याद्यधाविधि. संग्रह कारॊपि-जातमात्रॊपि दौहित्रॊ विद्यमानॆपि मातुलॆ! कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विनॆसित इति! यॆच कारुण्यॆन पूजनीया स्संति तॆषाम प्यॆकस्मिन् दिनॆ ऎकॊद्दिष्टविधिना कार्यं! पितृश्राद्धं पार्वणविधिना आद्यंतदैवं कार्यं! अत ऎवॊक्तं स्कांदॆ सॆतुखंडॆ- मातामहालयश्राद्दॆ वृणुया ब्राह्मणान्नृपः पित्रर्थमॆकं वृणुया त्पितामहकृतॆ तथा! प्रपितामहमुद्दिश्य तथैकं वृणुया द्विजः। तथा मातामहादॆश्च वृणुयादॆकमॆककं, वृणुया दॆकमुद्दिश्य मातुश्च प्रपितामहं! तथैव विश्वॆदॆवारॆ वृणुया द्वे द्विजॊत्तमौ विष्ण्वन्दॆ ब्राह्मणं त्वॆकं वृणुया द्वॆदवित्तमं। ऎवं
महालयश्राद्धॆ वृणुया ब्राह्मणा नृपॆति! अत्र मातामहार्लॆ ब्राह्मणवरणं तत्राधिकृत दौहित्र विषयं। न चात्रॊक्त ब्राह्मणवरणक्रमॊ विवक्षितार्थः। वैश्वदैविक ब्राह्मण स्याद्यत्वात्! तथाच मार्कंडॆय पुराणॆ- निमंत्रयीत पूर्वं वै पूर्वॆद्यु र्द्विजस मान्! दैवॆ नियॊगॆ पित्र्यॆच तां स्तथैवॊपकल्पयॆदिति, अस्य चाद्यंतदैवत्यं दॆवलॆन दर्शितं! दैवाद्यं नैव कुर्वीत दैवांतं नैव कुत्रचित्! दैवाद्यंतं प्रकुर्वीत श्राद्धं रक्षार्थहॆतुनॆति! कॆवलदैवाद्यं कॆवलदैवांतं वा श्राद्धं न कुर्वीत, किंतु दैवांद्यंतं प्रकुर्वीतॆत्यर्थ: मनुनाप्युक्तं! दैवाद्यंतं भवॆच्छाद्धं पित्राद्यंतं न तद्भवॆत्! पित्राद्यंतं त्वीहमानः क्षिप्रं नश्यति सान्वय इति। आदौ दॆवता विश्वॆदॆवा! अंतॆ दॆवता विष्णुः अत्र विश्वॆदॆवा धुरिलॊचना! तथाच दक्षः इष्टिश्रार्दॆ क्रतुर्दक्षः संकीर्ण्यॆ वैश्वदैविकॆ नांदीमुखॆ सत्यवसू काम्यॆतु धुरिलॊचना! पुरूरवारवेचैव पार्वडॆ समुदाहृतौ। नैमित्तिकॆ कालकामावॆवं सर्वत्र कीर्तयॆदिति। इष्टि श्राद्धादौ गर्भाधानादौ क्रियमाण कर्मांगं लक्षयति! अत ऎव पारस्करः! निषॆककालॆ सॊमॆच सीमंतॊन्नयनॆ तदा! प्लॆयं पुंसवनॆ श्राद्धं कर्मांगं वृद्धिवत्स्मृतमिति! वृद्धिवदिति वृद्धि श्राद्धं कर्मांगादन्यदिति सूचनार्थं! तच्च वसिषॆनॊक्तं - पुत्रजन्म विवाहादौ वृद्धि श्राद्धमुदाहृतमिति! अत्रादिशबॆन गर्भाधान पुंसवन सीमंतव्यतिरिक्त संस्कारकर्मणां ग्रहणं, गर्भाधानादिषु क्रियमाणस्य कर्मांगत्वॆ नाभिहितत्वात्! काम्यफलकामनॊपाधिकं पार्वणं! सर्वपार्वणप्रतिभूतं दर्शश्राद्धं, दर्शश्राद्धंतु यत्रॊक्तं पार्वणं तत्प्रकीर्तितमिति शातातपस्मरणात् ! नैमित्तिकं नवान्नकाम्यादिनिमित्तॆ सति पितृभक्त्या क्रियमाणं श्राद्धं! नैमित्तिकपदॆन ऎकॊदिष्टंतु यछ्चाद्दं तन्नेमित्तिकमुच्यत इति वचनॆ नैकोद्दिष्टवदवगंतव्यं! तस्यैव वचनस्वॊतरारॆ तदपंदॆवं कर्तव्यमिति पूर्वार्ड् ऎकॊदिष्टश्रादॆ दैवनिषॆधाभिधानात् यद्वा नैमित्तिकपदैकॊदिष्टाभिधि यकॆन सपिंडीकरणं लक्षयति तत्रॆकॊद्दिष्ट सद्भावात्! आदित्यपुराणॆ- विश्वॆदॆव् क्रतुर्दक्ष स्सर्वास्विष्टिषु कीरिता नित्यं
-मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
327 नांदीमुख श्राद्दॆ वसुसत्याच पैतृकॆ! नवान्नलंभलॆ दॆवॊ कालकामौ सदॆवहि1 अपि कन्यागतॆसूर्यॆ श्राद्धॆतु धुरिलॊचना! पुरूरवार्थ काश्चैव विश्वॆदॆवा च पर्वणीति! सर्वास्विष्टिषु सर्वॆषु कर्मांगश्राद्धॆषु नांदीमुख संज्ञकपितृदॆवताकं वृद्धि श्राद्धमिति यावत् । नवान्नलंभनॆन्नलाभरूप निमित्तॆ सति नवान्नभॊजनॊपक्रमॆ पूर्वं पितृभक्त्या नवान्नॆन क्रियमाण श्राद्धॆ ऎतच्च निमित्तादिकारॆण क्रियमाणानां वैश्वदॆवसमन्वितानां श्राद्धाना मुपलक्षणार्धकं! कन्यागतॆ सूर्यॆ श्राद्दॆ पुत्रादि फलकामनया क्रियमाण महालयश्राद्धॆ पर्वण्यमावास्यायां क्रियमाडॆ पार्वण श्राद्ध इतियावत् । ऎवं यस्मिन् श्राद्दे यन्नामक विश्वॆदॆवा वहितत्र तन्नामकविश्वॆदॆव नामग्रहणं कार्यमित्यर्ध:: अत्रापरपक्षॆ पूजनीया श्चतुर्विंशतिमताभिहिताः। आचार्यगुरुशिष्यभ्य सृभिजातिभ्य ऎवच/ तत्पत्नीभ्यश्च सर्वाभ्यस्तथैवच जलांजलीन्/ पिंडा सॆभ्य स्सदा दद्यात्कन्याभाद्रपदॆ नरः। तीर्दॆषु चैव सर्वॆषु माघमासॆ मघासुच। ऎकस्मिन् ब्राह्मणॆ सर्वानाचार्यादीन् प्रपूजयॆत् । दश द्वादशवा पिंडान् दद्या दकरणं नतु। नैयॊगिकॊ विधिर्नूनं पक्षॆवै पंचमॆ स्मृत:! तस्मै दत्तं हविर्नूनं पितृणामक्षयं भवॆदिति! अत्रैकस्मिन् ब्राह्मण इत्यसमर्धविषयं ब्राह्मणालाभ विषयं वा! यद्वा समर्धश्चॆ त्स्वसामर्थ्यानु सारॆडै कैकस्मिन् ब्राह्मणॆ प्रत्यॆक माचार्यादीन् पूजयॆत्! अथ वैकैकस्मिन् दिन ऎकैकमाचार्यादिकं पूजयॆत्! अआ यथा संभवमूह्यं) न चैतन्निय मार्गं किंतु प्रदर्शनार्धं! अत ऎवादित्यपुराणॆ- उपाध्याय गुरुश्वश्रूपितृव्याचार्य मातुला:! श्वशुरॊ भ्रातृतत्पुत्र पुत्रर्विक्फिष्यपॊषका! भगिनी स्यामिदुहितृ जामातृ भगिनी सुताः पितरौ पितृपत्नीनां पितुर्मातुश्च यास्वसा सखाच प्रॆष्यशिष्याद्या फिरॆचैव
महालयॆ! ऎकॊदिष्टविधानॆन पूजनीयाः प्रयत्नत इति! पितरॊ पितृपत्नीना मित्यत्र सापत्म्यमातृणां पितरौ स्मृत्यर्धसारॆपि- गुर्वाचार्य पितृव्यमातुल श्वशुरॊपाध्याय भ्रातृसभिप्रिय पॊषकद्रव्यद पुत्र शिष्यर्विगा दीनां तत्रीणांच श्राद्धं कार्यमपुत्राणां विशॆषॆण कार्यं! तत्रैक: पाकः वैश्वदॆवं तंत्रं! पिंडॊ बरिष्यॆकमिति! अत्र गुर्वाचार्यॊपाध्याय्विगक्षणं त्वाश्वलायनॆ नॊक्तं! गर्भाधानादि कर्माणि कुरु तथॊपनीयच/ भवॆद्गुरुः पिता कॆचिदुपनॆतापि तादृशं उपनीयतु यश्शिष्यं वॆद मध्यापयॆ द्विज:1 तद्विधिज्ञंच कुरुतॆ स ऎवाचार्य उच्यतॆ। यश्चैवाध्यापयॆ द्वॆदं सांगं त्रिगुणमॆववा
संहितामंडलंवापि स उपाध्याय उच्यतॆ! जपहॊमादिकान् यज्ञान् वृतॊ यस्य च यॊद्विजः कुरुतॆ कालनियमातृऋत्विक्षस्य चॊच्यत इति! अत्र यदुक्तं- वैश्वदॆवं तंत्रमिति तच्चिंत्यं! ऎकॊद्दिष्टनियमविधानात्! ऎकॊद्दिष्टं दैव हीनमित्यादि शास्त्रिणैकॊद्दिष्टदैवभावात् तथा च वृद्धवसिष्ठः। सपिंडीकरणादूर्ध्वं यत्र यत्र प्रदीयतॆ! भ्रात्रॆ भगिन्यै पुत्राय स्वामिनॆ मातुलायच! मित्राय गुरवॆ श्राद्धमॆकॊद्दिष्टं न पार्वणमिति। भ्राता अनाद्यगर्भ:1 नत्वाद्यगर्भः तस्य पार्वणविधानात्! तथा च शातातपः। अनाद्यगर्भॊ ज्यॆष्णॊ यॊ भ्राता सद्भि र्निगद्यतॆ! ऋतॆन पिंडनात्तस्य नैव पार्वणमाचरॆदिति! भगिनी अनुजा अग्रजाचः पुत्रः औरसादि:1 स्वामी जीवित प्रदाता सवर्णः/ मातुलॊ
मातृसहॊदरः। मित्रं सहाध्यायनादि संबंधॆन सुहृत् । गुरुर्विद्यॊपदॆष्टा मंत्रॊपदॆष्टाच। तथा
328
कालनिर्णयचंद्रिका च सुमंतुः - यश्च मंत्रप्रदातास्याद्यश्च विद्यां प्रयच्छति! गुरू तावविकुर्वीत तयॊरैवतु पार्वणमिति! अनॆनैवाभिप्रायॆण कालादर्शॆप्युक्तं! गुरॊ रज्यॆष्ठभ्रातुश्च मित्रस्य स्वामिन स्स्वसु: पुत्रस्य मातुलस्यापि नैवकुर्वीत पार्वणमिति! गार्यॊपि- अपुत्रा यॆ मृताः कॆचितियॊवा पुरुषाश्चयॆ तॆषामपि च दॆयं स्यादॆकॊद्दिष्टं न पार्वणमिति! महालयादिष्वति शॆषः॥ कारुण्यक्रमः
अत्रॆतॆषां संबंधानतिक्रमॆणैव श्राद्धं कुर्यात् ! सच संबंधानतिक्रमः आश्वलायनॆन दर्शितः!
पित्रादय स्त्रयश्चादौ तिस्रॊ मात्रादयस्तथा। सापत्य जननीमाता मातामहादयस्त्रयः मातामह्यादयस्तिनि स्त्री सुत भ्रातरस्तथा! पितृव्यॊ मातुलश्चैव दुहिता भगिनी तथा। दौहितॊ भागिनॆयश्च पितुर्मातुश्चवै स्वसा। श्वशुरॊ गुरुरिकीच मित्रंचैवॆति कॆचन! पुत्रादय स्सपत्नी कास्पियश्चैव हि
कॆवलाः तर्पणॆभिहिता स्तीर्दॆ गयायां च महालय इति! अत्र यद्यपि मातृपितामहीप्रपितामहीना मनंतरं सापत्म्यमातुः कुर्यादित्युक्तं! तथापि मात्रनंतरमॆव सापत्म्यमातुः कुर्यात् ! तदनंतरं पितामह्यादीनां तथाच कात्यायनः तर्पयॆत्रीन् पित्यनादौ ततस्स्वस्यतु मातरं! सापत्म्यमातरं
पश्चात्पितामह्याद्यनुक्रमात्! इति! महालयादिषु पिंडदानक्रमः ।
अनॆनैव
क्रमॆण पिंडरॆननियमॊपि तळैव दर्शितः द्विधाभूतान् दक्षिणाग्रान् कुशानास्तीर्य भूतलॆ! तिलॊदकं समानीय पिंडं दत्वातु पैतृकं! पितृपिंडात्पश्चिमॆतु मातृपिंडं विधीयतॆ! पिंडात्तु मातृगात्पश्चा न्मातामह्यं विधीयतॆ! मातामहीनां तत्पश्चात्पिंडदानं विधीयतॆ। पैतृका दुत्तरॆ पिंड मात्मपत्न्यास्तु दीयतॆ। सुतभ्रातृपितृव्याणां दद्यान्मातुश्च पश्चिमॆ! मातामहात्पश्चिमॆतु मातुलानां च दीयतॆ। पैतृकात्पुत्रिकादीनां पिंडान् दद्यात्तु दक्षिणॆ! पुंपिंडा तृश्चिमॆभागॆ स्त्रीणां दद्यात्समाहितः पिंडानां च यथान्यॊन्यं संस्परॊ न भवॆत्तदा। पिंडान् दद्याद्गयाश्राद्दॆ तीर्दॆ चैव महालयॆ! विपरीतं प्रकुर्याच्चॆ न्निराशाः पितरॊ गता इति॥ पिंडप्रमाणं
पिंडप्रमाणंतु संग्रहॆ दर्शितः! ऎकॊद्दिप्लॆ सपिंडॆच कपिद्धंतु विधीयतॆ। नारिकॆळ प्रमाणंतु प्रत्यट्टॆ मासिकॆ तथा! तीर्दॆ दर्शॆच तत्रॊस्तॆ कुक्कुटांडप्रमाणतः।
हिमालयॆ गयाश्रादॆ कुर्यादामलकॊपममिति!
श्राद्धांगतर्पणं
अत्र श्राद्धांगतर्पणं पक्ष्म थॆ श्राद्धानंतरं कार्यं! सकृन्महालयॆतु परॆहनि कारु तथा च गरः - कृष्णा भाद्रपदॆमासी श्राद्धं प्रतिदिनं भवॆत्! पितृणां प्रत्यहं कार्यं निषिद्दाहॆपि
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
329
तर्पणं! सकृन्महालयॆ श्वस्स्या दष्टकास्वपि चैव हीलि! नारदीयॆपि - पक्षश्राद्धं यदाकुर्यात्तर्पणंतु दिनॆदिनॆ सकृन्महालयॆचैव परॆहनि तिलॊदकमिलि! अत्र विशॆषमाह कात्यायनः तर्पयॆ त्रीन् पित्यनादौ ततश्चैवतु मातरं सापत्म्यमातरं पश्चात्पितामह्यादिकाः क्रमादिति। अपरॊविशॆषः अनॆकमातरॊ
यस्य श्राद्दॆ चापरपक्षिकॆ! ऎकार्ष्यमॆकं पिंडं स्या दॆकब्राह्मण भॊजनमिति!
महालयादिषु श्राद्धानंतरं तांबूलचर्वणं! अत्र महालयादिषु श्राद्धानंतरं तांबूलचर्वणानुमतिः। स्मृत्यंतरॆभिहिता। दर्शॆ चापरपक्षॆच मनुक्रांतियुगादिषु, श्राद्धं कृत्वा ततॊ भुक्त्वा तांबूलं खादयॆद्द्विज इति। पक्षश्राद्ध इत्यनॆन सकृन्महालय श्राद्धॆषु श्राद्धानंतरं न कार्यमित्यर्थि दवगम्यतॆ! अत ऎवॊक्तं तत्रैव! सकृन्महालयश्राद्धॆ मातापित्रॊर्मृतॆहनि उपवासॆन तांबूलं दिवारात्रंच वर्जयॆदिति। श्राद्धात्पूर्वं तांबूलचर्वणॆ दॊषॊपि तळैव दर्शितः।
मॊहादकृत्वा यश्राद्धं तांबूलं यदि खादयॆत्! श्राद्धहंता भवॆत्कर्ता रौरवं नरकं प्रजॆदिति! यत्तु स्मृत्यंतरवचनं! आमश्राद्धॆ तथा नित्यॆ काम्यश्राद्रॊ महालयॆ! निषिद्धं नैव तांबूलमिति शातातपॊ ब्रवीत् ! तत्सर्वस्मिन्नपिपक्षॆ यश्शाद्धं कर्तुमशक्तॊ यद्यॆकस्मिन्नॆवदिनॆ करॊति तस्य तद्दिनात्पूर्वापरदिनॆषु भॊजनात्पूर्वं तांबूल चर्वणं ननिषिद्ध मित्यॆत द्विषयं! अन्यधा पूर्वॊक्तवचनॆन विरॊधात्! अत्रापरपक्षॆ यदि यॆनकॆनापिवा निमित्तॆन महालयश्राद्धमकृतं तदा महालय श्राद्धं लुप्यत इत्याशंक्य तां निवारयितुं दत्तात्रॆयॊ गौणकालमाहः कालॊ
भाद्रपदमासमारभ्या वृश्चिकावधि, महालयस्य कथितॊ मुनिभिस्तत्वदर्शिभिरिति! स्कांदॆपि- मासि भाद्रपदॆ विघ्नॊ यदि स्यात्सूतकादिना! गतॆषु सूतकाहस्सु कुर्यादावृश्चिकावधीति! सुमंतुरपि - कन्याराशौ महाराज यावत्तिषॆ द्विभावसु:! तस्मात्तावद्भवॆष्ठयं वृश्चिकं यावदागतः! यॆयं दीपान्विताराजन् ख्यातापंचदशीभुवि, तस्यां दद्यान्न चॆद्दत्त्वं पितृणां वै महालयॆ इति! यॆन कॆनवा हॆतुना
भाद्रपदा परपक्षॆ यदि महालय श्राद्धं न कृतं! तदा यावत्कन्याराशौ सूर्यस्तिष्ठति तावन्महालय श्राद्धकालः। तत्रासंभवॆ दीपावळ्यमावास्यायां महालय श्राद्धं कार्यं! तत्राप्यसंभवॆ सूर्यॊयावद्वृश्चिकराशिं प्राप्नॊति तावछ्छाद्धकाल इत्यर्ध:महाभारतॆपि यावच्च कन्यातुलयॊ: क्रमादास्तॆ दिवाकरः शून्यं प्रॆतपुरं ताव द्वृश्चिकं यावदागत इति! आदित्यपुराणॆपि - कन्यागतॆ सवितरि पितरॊ यांतिवै सुतास्! शून्या प्रॆतपुरी सर्वायावद्वृश्चिकदर्शनं! ततॊ वृश्चिक संप्राप्ति निराशां पितरॊ गताः! पुनस्स्वभवनं यांति शापं दत्वा सुदारुण मिति। प्रावृडृतौ यमः प्रॆतान् पितंश्चापि यमालयात्! विसर्जयित्वा मानुष्यॆ कृत्वा शून्यं स्वकंपुरं! क्षुधार्ता: कीर्तयंतश्च दुष्कृतं च स्वयंकृतं! कक्षंतः पुत्रपौत्रॆभ्यः पायसं मधुसंयुतं! तस्मा च्छास्त्र विधानॆन तर्पयॆ त्पायसॆनतु! मध्वाज्यतिलमिश्रॆण तथा शीतॆन चांभसा ग्रासमात्रं परगृहा दन्नं यः प्राप्नुयान्नरः भिक्षामात्रॆण यःप्राणां तृंधारयतिवा स्वयं! यॊवा संवर्धयॆद्दॆहं प्रत्यहं स्वात्मविक्रयात् । श्राद्धं तॆनापि कर्तव्यं तै सैरव्यैस्सुसंचितैरिति! स्कांदॆ सॆतुबंडॆपि -
330
कालनिर्णयचंद्रिका
कर्तुं महालयश्राद्धं यदि शक्ति र्नविद्यतॆ! याचित्वापि नरः कुर्यात्पितूणां वै महालयं! ब्राह्मणॆलॊ विशिष्टभ्यॊ याचॆत धनधान्यकं! पतितॆभ्यॊ न गृह्लिया धनं धान्यं कदाचन, ब्राह्मणॆभ्यॊ नलु
यदिधान्यधनादिकं! याचॆत क्षत्रियश्रॆषान् महालयचिकीर्षया! दाता कश्चिन्न भूपालॊ वेळ्लॆ च याचयॆत्। वैश्या अपि च दातारॊ यदि लॊकॆ वसंतिवै! दद्याद्भाद्रपदॆमासि गॊग्रासं पितृत्सपमॆ अथवा रॊदनं कुर्याद्भहिर्निर्लत्य काननॆ! पाणिभ्या मुदरं स्वीयमाह त्याशृनिवर्तयन् तॆष्वरण्यप्रदॆशॆषु उच्चे र्वाचं वदॆत्ततः शृणुष्वं पितरस्सर्वॆ मत्कुलीना वचॊ मम! अहं दरिद्रदः कृपडॊ निर्लज्जः क्रूरकर्मकृत्! प्राप्तॊ भाद्रपदॊ मासः पित्प्रणां प्रीतिवर्धनः कर्तुं महालय श्रादं नच मॆ शक्तिरस्तिवै भ्रमित्वापि महीं कृत्स्नां वित्तं किंचिन्न लभ्यतॆ! अतॊ महालय श्राद्धं न युष्माकं करॊम्यहं क्षमध्वं ममतद्यूयं भवंतॊपि दयापराः दरिद्रॊ रॊदनं कुर्यादॆवं कानन भूमिषु तस्य रॊदनमाकर्ण्य पितरस्तत्कुलॊ दृवा?! हृष्टास्तृप्तिं प्रयांत्यॆव निर्जराश्चतदैवहि
महालयार्धं विप्रॊब्लर्शुक्तॆ तृप्तिर्यदाभवॆत्! गॊत्रासारण्यरुदितैः पितृतृप्तिस्तथाभवॆ दित्यलंभूयसा इति कालनिर्णयचंद्रिकायां षण्णवतिश्रद्धप्रकरणॆ महालय श्राद्धनिर्णयः! अष्टकाश्राद्धकालः
अभॆदानी मष्टका श्राद्धकालॊ निरूप्यतॆ! तत्र कालादर्श:- मार्गशीर्षि च पौषॆच माघॆ प्रॊप्लॆच फाल्गुनॆ कृष्णपक्षॆषु पूर्वॆद्युरन्वष्टक्यं तथाष्टमी॥ इति तिस्राष्टका स्तासु श्राद्धं कुर्वीत पार्वणमिति प्रॊष्ठपदॊ भाद्रपदः पूर्वॆद्यु स्सप्तमी! अन्वष्टक्यं नवमी! तिप्रॊष्टकाः ऎतॆषु भाद्रपदमार्गादिमासॆपुच कृष्णपक्षगता सप्तम्यादयस्तिश्रष्टः ऎतास्सर्वामिळित्वा पंचदशसंख्याका अष्ट भवंतीत्यर्धं वायुपुराणॆपि द्वितीयॆ वार्षिकॆमासि मार्गादिषु चतुर्ष्यपी! पंचाष्ट्रकाश्च पूर्वॆद्युः पंचचान्वष्टका स्मृता इति द्वितीयॊ वार्षिकॊमासॊ भाद्रपदमासः! विष्णुरपि/ तिश्रष्टकास्तिस्रन्वष्टकास्तिस्रः पूर्वॆद्युः प्रॊष्ठपदॆ हॆमंत
शिशिरयॊ रपरपक्षॆषु, त्रयॊदशब्री हिभि र्यवैर्वापाक इति! स्मृत्यंतरॆपि- मीनॆ कुंभॆच कन्यायां कार्मुकॆ मकरॆष्टमी! तिप्रॊष्टकाश्च विजॆयाः पूर्वया परमाच सॆति। अत्राष्टकासु श्राद्धमावश्यकं अकरणॆ प्रायश्चित्तदर्शनात्! तथाच पितामहः! अमावास्या व्यतीपात पौर्णमास्यष्टकासु च1 विद्वां च्चामकुर्वाणः प्रायश्चित्ती यतॆहि स इति तस्य प्रायश्चित्तमृग्विधानॆ दर्शितं! ऎभिरृग्भिर्जपॆन्मंत्रं शतवारंतु तद्दिनॆ! अन्वष्टक्यं तथा शून्यं संपूर्णं याति सर्वदॆति! ऎतच्च सति सामध्यॆ वॆदितव्यं
असामर्वॆ त्वाश्वलायनः। अथश्वॊष्टकाः पशुनास्थालीपाकॆन वा नडुहॆयवसमाहरॆदग्निनाकक्षमुपॊषॆ दॆषामष्टकास्यादिति। ऎतच्चाष्टका श्राद्धं पार्वणविधिना षड्रैवत्यं कार्यं! तत्र पित्रादयस्त्रयॊ मंत्रादयश्च तिस्रः1 अष्टकासु च वृद्धाचॆति वचनात् मातामहश्राद्धाधिकारी चॆन्नवदैवत्यं कुर्यात् । तथाच हॆमाद्रि:- महालयॆ गयाश्राद्धॆ वृद्धाचान्वष्टकासु च नवदैवत्यमश्रॆष्टं शॆषं षाट्पौरुषं विदुरिति। अथ मातृश्राद्धस्य पृथक्त्वॆन मातामहानां सपत्नीकत्वॆनच नवदैवत्यं वॆदितव्यं! तत्र मातृश्राद्धं पृथक्पशस्तं मातामहानां सपत्नीक ऎवॆति स्मृत्यर्थसारॊक्तत्वात्! कात्यायनॊपि -
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
331
दश मास पक्षं यादृशॊ मान प्रयुक्त
अन्वष्टकासु नवभिःपिंडै श्राद्धमुदाहृतं! पित्रादिमातृमध्यंच तलॊ मातामहांतकमिति! अन्वष्टकादिषु मातृश्राद्धस्य पृथग्विधायकवचनानि प्रार्दर्श निर्णयॊदाहृता नीहानुसंधॆयानीलि संक्षॆपः। इति कालनिर्णयचंद्रिकायां षण्णवति श्रादप्रकरणॆ अष्ट श्राद्धकालनिर्णय:// षणावति श्राद्ध कालनिरूपणम्
ऎवं षण्णवति श्राद्धकाल निरूपणं! तत्र सौरमानं विवाहादौ यज्ञादौ सावनस्मृतः! आब्दिकॆ पितृकार्यॆतु चांद्रॊ मासः प्रशस्यत इति स्मृत्यंतरॆपि - पार्वणॆत्वष्टकाश्राद्दॆ चार्रदमिष्टं तथाब्दिकॆ! ऎकॊद्दिष्ट विवाहादावृणादौ सौरसावना विती, सौरसावनचांद्रादिमासलक्षणं प्राक्संवत्सरनिर्णयप्रकरणॊदाहृत मिहानुसंधॆयं! पक्षशु क्लकृष्णयॊरन्यतर:1 तिथिस्तदीया मृततिथिरिति यावत् । यादृशमासपक्ष तिथिभिस्पृष्ट यस्मिन्नहनि यॊ प्रियतॆ। तस्य तथाभूतं तादृश मास पक्ष तिथिभिस्स्पृष्टमहः क्षयाहं विदुरित्यर्ध:: अत्राहश्शब्लॊ रात्रॆरप्युप लक्षकः! अहनि रात्रा वा यस्मिन्कालॆ यादृशॊ मासॊ यादृशः पक्षॊ यादृशीतिथि साद्यकै स्स्पृह तस्य मृततिधि:
प्रत्याब्दिकॆ ग्राह्यति वक्तुमहनीत्यहश्शब्दः प्रयुक्तः: न पुनस्सातिथि स्सकला या यस्यामभ्युदितॊ रविरित्यादिव दिपपि भवतीति वक्तुं अत ऎव नारदः! पारणॆ मरणॆ नृणां तथि स्तात्कालिकी मतॆति! ऎतादृश मृततिधिरॆकॊद्दि प्लॆ मध्याह्नव्यापि नीग्राह्या पार्पणॆ त्वपराष्ट्रव्यापिनी ग्राह्या प्रत्यार्थिक स्यैकॊद्दिष्टविधिना पार्वणविधिना कर्तव्यमिलि मिताक्षरादि षूभयथापि कर्तव्यमित्यभ्युपगमात्! तच्चॊत्तर तस्पष्टीकरिष्यतॆ! तव्रॆकॊद्दिष्ट पार्वणयॊर्मध्याह्ना पराफ्टयॊ: प्राशस्त्यमाह वृद्धगौतमः! मध्याह्नव्यापिनी यास्यात्सेकॊद्दिट्टॆ तिथिर्भवॆत् । अपराष्ट्रव्यापिनीया पार्वणॆ सा तिथिर्भवॆदिति! हारीतॊपि - आमश्राद्धंतु पूर्वाप्तॆ ऎकॊद्दिंतु मध्यमॆ! पार्वणं चापराफ्ट्तु प्रातर्वृद्धि निमित्तक मिति! स्मृत्यंतरॆपि पूर्वाष्टा दैविकं कार्यमपराष्टॊतु पार्वणं! ऎकॊदिष्टंतु मध्याह्नॆ प्रातर्वृद्धि निमित्त कमिति! श्रुतिरपि पूर्वाष्टा वै दॆवानां मध्यंदिनॆ मनुष्याणा मपराष्ट्रः पितृणामिति! स्मृत्यंतरॆपि - अपराष्ट्र: पितृणांतु दत्त: कालस्स्वयंभुवा! तत्काल ऎव दातव्यं कस्य तस्माद्विजॊत्तमैरिति॥
तिथिनिर्णयः ।
अत्रापराष्ट्रः पंचधाभक्तस्याह्न श्चतुर्थॊ भाग:! सच षॊढाभिद्यतॆ। पूर्वॆद्युरॆवापराष्ट्र व्यापिनी, परॆद्युरॆवापराफ्टव्यापिनी, उभयॆद्युः कार्स्च्यॆनाप राष्ट्र व्यापिनी, उभयॆद्युस्साम्यॆनापराह्लिकदॆशव्यापिनी, उभयॆद्युर्वैषम्यॆणाप राव्लाक दॆशव्यापिनी, नॊभयॆद्युरपराष्ट्र व्यापिनीति! पूर्वॆद्युरॆवापराष्ट्र व्यापिनी पूर्ववग्राह्य, परॆद्युरॆवापराष्टा व्यापिनी परा ग्राह्य, अनयॊर्नकदाचिद्विचि कित्सासि, कर्मकाल व्याप्त: कॊट्यंतराभावाच्च) तथा च बृहन्मनुः - यस्या मस्तं रविर्याति पितरस्तामुपासतॆ! तिथिं तॆभ्यॊ
यतॊदत्ताह्यपराह स्स्वयंभुवॆति! नारदीयॆपि - क्षयाहस्य तिथिर्विपा यदिखंडतिथिर्भवॆत् व्यापापराष्ट्र या तत्र श्राद्धं कार्यं विजानतॆति! उभयॆद्युः कृत्स्नापराष्ट्र व्यापिनीत्यस्मिन् तृतीयपक्षॆ
पूर्वैवग्राह्य परॆडु राहैक दॆशव्यापिनी, गॊधप राष्ट्रव्यापिनी, उभर
कालनिर्णयचंद्रिका
332 क्षयॆ पूर्वा ग्राह्या, वृद्दिसाम्ययॊः परा ग्राह्या, तथा च बॊधायनः - अपराह द्वयवानि
तस्यच या तिथि:1
क्षयॆ पूर्वातु कर्तव्या वृद्धॆ साम्यॆ तथॊत्तरा अतीतस्यॆत्यर्थः। संग्रहकार क्षयॆ पूर्वॊत्तरावृद्दॆ व्याप्तिश्चॆदपराष्ट्रयॊरिति! अत्र वृद्धिसाम्यक्षयाः परतिथिगता वॆदितवालु पुनराह्यतिथिगता:! तथा च स्मृत्यंतरं! तिध्यादिषु भवॆद्यावान् हॊसॊ वृद्धिः परॆहानि! ताजा
ग्राह्या न पूर्वॆद्युरदृषॊपि स्वकर्मणिति! अत्र तिध्यादि ष्वित्यादिशब्रा नक्षत्र यॊगप्रदर्शनार्धं, तिथिनक्षत्रयॊगं क्षीयमाणॆषु परॆहनि ग्राह्यतिथॆः परतिधौ यद्विहितं कर्म तत्तस्याः स्वकर्म तस्मिन् कर्मणि तसति परॆहनि ग्राह्यतिथॆ: परतिभावपराष्टा यावान् क्षयस्तावान् पूर्वॆद्युराह्यतिथो यॊजनीय पक
यॊजितॆसति ग्राह्या तिथिरुत्तरविद्दा नापराष्ट्र व्यापिनी पूर्वविद्दा तद्व्यापिनी तदा क्षयॆ पूर्यालु कर्तव्यॆतिवचनानुसारॆण पूर्वैव गृहीतव्या भवति वृद्धि साम्ययॊस्तु परैवॆति। उभयॆद्युस्वामॆ. नापराह्लिकदॆशव्यापिनीति यॊयं चतुर्ध: पक्षस्सपुनस्तिथिगत वृद्धिरॆयसाम्यै ऎधाभिद्यतॆ। तथाहि पूर्वॆद्युरपराष्ट्रस्य प्रथमघटिकां परॆद्यु रपराहस्यांति मघटि कांच विहायापशिपाटु पंचघटिकासु यदा तिथिर्वर्ततॆ तदासाम्यॆनेकदॆशव्याप्ति र्भवति! ऎतच्च घटिकाचतुष्टय वृद्या संपद्यतॆ यदा पूर्वापराहस्यांतिमॆ घटिकाश्रयॆ उत्तरापराष्ट्रस्य प्रथमॆ घटिकाश्रयॆच तिथिर्वर्ततॆ! तदापि साम्यॆ नैकदॆशव्याप्तिर्भवति। नात्र तिथिर्वर्धतॆ नापिक्षीयतॆ। किंतु समैन, अत्र पूर्वापरयॊ राह्याग्राह्यत्वं खर्वादिवाक्यानुसारॆण द्रष्टव्यं! खर्वॊ दर्पस्तथा हिंसौ त्रिविधं तिथिलकणं. खर्वदर्पौपकार्यौ हिंसास्या त्पूर्वकालकीति! खर्वस्साम्यं, दर्पॊवृद्धिकि, हिंसाक्षयः! खर्वॊदिनद्वयॆ तुल्या दर्पस्स्यादृృद्धिगामिनी हिंसौतु सा तिथिर्हाह्या या भवॆत् क्षयगामिनीति प्राकिद्युतति प्रकरणॊदाहृतगार्यवचनात् - उभयॆद्युर्वैषम्यॆणापराह्लिकदॆश व्यापिनीत्यस्मिन् पक्षॆ यत्र महाकी सा ग्राह्या तथाच मरीचिः - द्व्यपराष्ट्रव्यापिनी चॆदार्धकस्य यदातिथि:1 महती यत्र तद्विद्दा प्रशंसंति महर्षय इति/ संग्रहकारॊपि- वैषम्यॆणॆकदॆशस्य व्याप्ता ग्राह्यामहत्वत इति! महतॆनु
ग्राह्यॆत्यभिप्राय: नॊभयत्रापराष्ट्रव्यापिनीत्यस्मिन् षष्ठपक्षॆ पूर्वैव ग्राह्य, तथा वृद्दमनु: साद्व्यहव्यापिनी चॆत्स्यास्मृताहस्य यदा तिथि: पूर्वविद्दे कर्तव्या त्रिमुहूर्ता भवॆद्यदि! द्व्यहव्यापिनी द्वयॊरहॊरपराष्ट्रव्यापिनी मृततिथिर्यदा न स्यादित्यर्ध:1 सुमंतुरपि - आद्व्यहव्यापिनी चॆत्स्या स्मृताहस्य यदातिथि: पूर्वस्यां निर्वत्त्पिंडा नित्यांगीरसभाषितमिति! अत्र त्रिमुहूर्ता भवॆदित्यनॆन तन्न्यूनाचॆत्पूर्वविद्दां विहाय परॆद्युः कुत कालव्यापिन्यैव ग्राह्यॆत्युक्तं भवति! उक्तंच गॊबिलॆन त्रिमुहूर्ता भवॆद्राह्या परैव कुत पॆहिसॆति! यदि पूर्वॆद्युर्मृततिथि रस्तमयसमयॆ त्रिमुहूर्तगा नस्यात् तदा परॆद्युः कुत कालव्यापित्वॆ परैव ग्राह्यत्यर्थः। नारदीयॆपि- मुहूर्त द्वयगा पूर्वदिनॆ स्यादपरॆहनीति! यदि पूर्वदिनॆ सायाह्नॆ मुहूर्ताद्वयगा तडा परॆहनि कुत काल व्यापित्वॆन श्राद्धं स्यादित्यर्थः! मुहूर्तद्वयव्याप्तिश्च तळैव दर्शितः! कॆचित्पूर्वदिनं प्राहुर्मुहूर्त दींतयॆसति, नेतन्नतंहि सर्वॆषां कच्यदानॆ मुनीश्वरा इति! यदुक्तं स्मृत्यंतरॆ- दिनांतॆ
333
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता पंचनाड्यस्तु पुण्याः प्रॊक्ता मनीषिभि:1 उदयॆच तथापित्र्यॆ दैवकर्मणॆचैवहति! यदप्युक्तं काराजुनिना । अप्यस्तमयवॆळायां कळामात्रापि या तिथि:1 सैवप्रत्याब्दिकॆ कार्या नापरा पत्रहानिदॆलि! तद्यॆनकॆनापिवा निमित्तॆन अपराह्लासंभवॆ गौणकालाभ्यनुज्ञपर मित्यवगंतव्यं! पूर्वविद्दा प्रशंसापरं वा! अन्यधा पूर्वॊदाहृतवचन विरॊधस्स्यात्, तथा च व्यासः! सकालातिक्रमॆ कुर्याद्रात्रॆ: पूर्वं यधाविधीति! व्याघ्रपादॊपि- विधिज्ञश्रद्धयॊपॆत स्सम्यक्पात्रनियॊजक: रात्रॆरन्यत्र कुर्वाण श्रॆयः प्राप्नॊत्यनुत्तम मिति! अत्र सकाल: कुतपाद्यपराफ्लंतः। तथाच मत्स्यपुराणॆ- ऊर्ध्वं मुहूर्तात्कुतपाद्य न्मुहूर्तचतुष्टयं! मुहूर्त पंचकं ह्यॆत त्स्वधाभवनमिष्यत इति। कुतपादि मुहूर्तपंचकं स्वधाभवनं स्वधास्थानं श्राद्धकाल इत्यर्धः कुतपॆ श्राद्धमारभ्यापराष्ट्रा समापनीयमिति तात्पर्यार्ध: न नूभय पराफ्टव्यापित्वाभावात्तुल्य ऎव परॆद्यु: कुतपव्यापित्व सद्भावस्त्वॆकॊविशॆषः! अत: परैव कुतॊ न ग्राह्यॆतिचॆत सत्यं उच्यतॆ! परॆद्युः कुतपव्याप्ति सद्भाव ऎव गुणः। पूर्वॆद्युस्तु लिमूलत्व मस्तमयव्यापित्वं चॆति गुणद्वयं! तत्र तिथिमूलप्राशस्त्यं शिवरहस्यॆभिहितं! प्रायः प्रातरुपॊष्याहि तिधिर्दॆव फलॆप्पुभिः! मूलं हि पितृतृप्त्यर्धं पैत्र्यं चॊकं महर्षिभिरिति! नारदीयॆपि पैत्र्यं मूलं तिथॆः प्रॊक्तं शास्त्रज्लर्मंत्रकॊविदैरिति! अस्तमयप्राशस्यमाहमनुः। यस्यामस्तं रविर्याति पितरस्ता मुपासतॆ! तिथिं तॆभ्यॊ यतॊदत्तॊ ह्यपराष्ट्रस्स्वयंभुवॆति! स्मृत्यंतरॆपि श्राद्धादावस्तगामिनीति! अस्तगामिनी तिथि: प्रत्याब्दिकादि श्राद्धॆ ग्राह्यत्यर्धः! ऎतदॆवाटि प्रॆत्यॊत्तरविद्दानिषॆध माह व्यासः। अह्न्यस्तमयवॆळायां कळामात्रापि या तिथि:1 सैव प्रत्याब्दिकॆ ग्राह्या नापरा पुत्रहानिदॆति! नारदीय पुराणॆपि - पारणॆ मरणॆनृणां तिथिस्तात्कालकी स्मृता! पित्र्यॆस्तमयवॆळायां स्पृष्टा पूर्णानिगद्यत इति। वसिष्णॊपि - पित्र्यॆस्तमयवॆळायां स्पृष्णा पूर्णानिगद्यत इति! अह्न्यस्तमयवॆळायां सायाह्न स्त्रीमुहूर्तकः! अत ऎव गॊबिलः- सायाह्नव्यापिनी यातु पार्वणॆ सा तिथिर्भवॆत् । उभयत्रापराष्ट्रस्पर्शाभावॆ पूर्वॆद्युऎमुहूर्तात्मक सायंकाल व्यापॆरवश्यंभावित्वात्साग्राह्यॆत्यर्थः प्रत्यॆतव्य:! कॆचि दॆवं वर्णयंति! पित्र्यॆस्तमयवॆळायां स्पृष्ट्या पूर्णॆत्यनॆ नास्तमयॆ कळामात्र तिथेस्स्वीकाराभिधाना त्रिमुहूर्ताभवॆदित्यस्य विरॊधस्स्यादितिचॆत् न क्रैमुतिकन्यायॆन कळामात्रापि ग्राह्या किमुत त्रिमुहूर्त्ति! अतॊ न विरॊधः। ऎतत्सर्वमभिप्रॆत्याह संग्रहकारः - सायंतन्यपरत्रचॆन्मृततिथि स्सैवाल्टिकॆ मासिकॆ सा ग्राह्या द्व्यपराघायॊर्यदि तदा यत्राधिका सामता! तुल्याचॆदुभयापराह समयॆ पूर्वा न चॆत्तद्वयॊः पूर्वैव त्रिमुहूर्तगास्त समयॆ नॊचॆत्परैवॊचिता इति! अनॆनैवाभिप्रायॆण कालादर्शकारॊपि - प्रत्याब्दिक् प्यॆवमॆव तिधिर्राह्यापराष्ट्राकी उभयत्र तथात्वॆतु महत्वॆन विनिर्णयः! समत्वॆ पूर्वविद्दे ह्यतथात्वॆनसा
यदि। त्रिमुहूर्ता भवॆत्सॊयं सर्वॆष्टायं विनिर्णय इति! ऎवं मृततिथावपराष्ट्रव्यापिन्यां त्रिमुहूर्तात्मकसायाह्नव्यापिन्यांवा श्राद्धप्राप्ता कुत काल ऎव प्रारंभः!
334
कालनिर्दयचंद्रिका
कुतपकालनिर्णयः
तत्र तस्यैव मुख्यकालत्वात्! तथाच मत्स्यपुराणॆ- अष्टमॆ भास्करॊ यस्मान्मंदीभवति सर्वदा तस्मादनंतफलदस्तत्रारंभॊ विशिष्यत इति! अष्टमॆ कुतपॆ! पद्मपुराणॆतु कुतपस्य मुख्यॊपक्रमकालत्वं तदर्वाचीनस्य गांधर्वस्य गौणकालत्वंचॊक्तं1 ग्रहादिव्यतिरिक्तस्य प्रक्रमः कुत पॆ स्मृतः! कुतपा दधवाष्यर्वागसन्नं कुतपॊ भवॆदिति! ग्रहॊग्रहणं! आदिशब्रॆन संक्रांत्यादि निमित्तमुच्यतॆ! तस्य च निमित्ताधीनत्वा त्कुतपॊ ननियंतुं शक्यतॆ! इतरस्यतु प्रत्याब्दिकादॆरनी कुतपनियतिरिति! सचॊपक्रमकालॊ मुख्य:1 कदाचित्कार्यवशा छ्छाद्धस्य सहसाकरणीयत्वॆ सति कुतपादर्वाचीनॊ गांधर्वमुहूर्ता प्युपक्रम कालॊ गौणत्वॆन अभ्यनुज्ञायतॆ। तत्र कुतपस्वरूपमाह नारदः! संत्यज्य सप्तमं भागमष्टमं क्रमतॆ यदा! सकालः कुतपॊ थैयॊ मंदीभूतस्य संज्ञयॆति! आपस्तंबॊपि- सप्तमात्परतॊ यस्तु नवमा त्पूर्वतस्थितः, उभयॊरपि मध्यस्थः कुतप स्प उदाहृत इति! वायुपुराणॆति- दिवसस्याष्टमॆ भागॆ यदा मंदायतॆरविः। सकालः कुतपॊ नाम पितृणां दत्तमक्षयमिति! नारदस्तु कुतपस्यॊभयपार्श्ववर्तिनॊ? गांधर्व रौहिणमुहूर्तयॊरपि कुतपत्वमाह
मध्याह्न स्त्रीमुहूर्तंतु यदा चरति भास्कर:1 सकालः कुतपॊ जॆयः पितृणां दत्तमक्षयं! कुतपाद्यास्त्रयॊह्यॆतॆ मुहूर्ताः कुतपा स्मृता इति! आपस्तंबॊषि- कुतपाद्यास् मुहूर्तां स्क्रीन् यदाचरति भास्करः! सकालः कुतपस्तत्र पितृणां दत्तमक्षयमिति! कुतपस्याद्यॊयॊ गांधर्व स्पकुतपाद्यः। मत्स्यपुराणॆ त्वपरॊ विशॆष! ऊर्ध्वं मुहूर्ता त्कुतपा द्यन्मुहूर्तचतुष्टयं! मुहूर्तपंचकं ह्यॆत त्स्वधाभवनमिष्यत इति! कुतपादि मुहूर्तपंचकं स्वधास्थानं श्राद्धकाल इति यावत् । मुख्यॊपक्रमकालॆ कुतपमुहूर्ते गौडॊपक्रमणकालॆ गांधर्व रौहिणकालॆ श्राद्ध मुपक्रम्यापराह्लावसानॆ समापनीय मित्यभिप्रायः नन्वनॆ नापराह्लावसानपर्यंतं श्राद्धकाल इत्युक्तं! तदयुक्तमिव प्रतिभाति/ तत्र चतुर्दप्रहरानुप्रवॆशात् ! तस्यच श्राद्दॆ निषॆधात् ! तथा च स्मृत्यंतरॆ- चतुर्ध प्रहरॆ प्राप्त यश्राद्धं कुरुतॆ द्विज:1 तदन्नं राक्षसॊ भुंक्तॆ निराशाः पितरॊ गता इति! यमॊपि- चतुर्दप्रहरॆ प्राप्त यश्राद्धं कुरुतॆ नरः। आसुरं तद्भवॆछ्चाद्दं दाता च नरकं प्रजॆदिति! मैवं! कुतपाद्यपराष्ट्रंत स्सर्वॊपि श्राद्धकर्मणि मुख्यकाल ऎव चतुर्ध प्रहर निषॆधस्वपराघावसानानुप्रविष्ट पादन्यून मुहूर्तात्मक सायाह्नविषयः। अत ऎवॊक्तं चंद्रिकाकारै र्दर्शनिर्णयप्रकरणॆ चतुर्ध प्रहरॆ प्रास्तॆ इति! सायंतन्यां मुहूर्तत्रयॆ श्राद्धं यः करॊति तस्य दॊष इत्यॆवं परम्! न पुन स्सकलचतुर्ध प्रहर निषॆधपरमिति । मृताहनिर्णयॆ चतुर्थ प्रहरनिषॆध सदुत्तरार्ध विषय इत्युक्तं तैरॆव! चतुर्ध प्रहरॊत्तरार्धस्य श्राद्धकालत्वाभावादिति! पुनस्तस्मिन्नॆव प्रकरणॆ तैरॆवॊकं! चतुर्थप्रहरॊत्तरार्धव्यतिरिक्तापराव्ला सांवत्सरीकं श्राद्धं कर्तव्यमिति! यद्वा चतुर्दप्रहरॆ त्वपराष्ट्रस्यांतिमसार्धघटिकामात्र ऎवानुप्रवॆशः तॆन सचत्रिमुहूर्तात्मक सायाह्नश्चतुर्दप्रहरॊ भवति! अतस्सायाह्ना निषिद्धाभिप्रायॆणैव सर्वस्यापि चतुर्थ प्रहरस्य निषॆध उक्तः अत ऎवापराफ्ट्
335
लक्षणयायमॊ वचनांतरॆण सायह्नमात्रमॆव निषॆधति! सायाह्न स्त्रीमुहूर्तस्स्वाच्छादं तत्र नकारयॆत् राक्षसी नाम सा वॆळा गर्षिता सर्वकर्मस्विति) वायुपुराणॆपि- त्रिमुहूर्तस्तु सायाह्नश्शाद्धं तत्र न कारयॆदिति! स्कांदॆपि- उपसंध्यं न कुर्वीत पितृपूजां कथंचन: सकाल आसुरः प्रॊक्तश्शाद्धं तत्र विवर्जयॆदिति! उपसंध्यं संध्यायास्समीपं सायाह्न इति यावत् सायाह्न ऎमुहूर्तात्मकः । नन्वॆवंसति मृततिथॆ रुभयत्रापराफ्ट स्पर्शाभावपक्षॆ पूर्वॆद्युर्मृततिथि रस्तमयॆ त्रिमुहूर्तगाचॆत्सा
ग्राह्यॆत्युक्तं! द्व्यपराष्ट्र व्यापिनी नॊमृताहस्य यदा तिथि: पूर्वविधैव कर्तव्या त्रिमुहूर्ता भवॆद्यदीति मन्वादिवाक्यै: अतस्तत्र विरॊध इतिचॆत् सत्यं उच्यतॆ! पूर्वविदैव कर्तव्या त्रिमुहूर्ता भवॆद्यदीत्यादि मन्वादिवाक्यानि पूर्वॆद्युरॆव मृततिथॆस्साकल्यार्ध प्रदर्शकार्धकानि न पुनरोमुहूर्तात्मक सायाह्न ऎव मुख्यत्वॆन श्राद्धं कर्तव्यमिति विधिपराणि! अत ऎव स्मृत्यंतरॆ- अत्र त्रिमुहूर्तग्रहणं
सीमामात्रं! न पुनस्ततैव श्राद्धं कर्तव्यमिति विधिपरं! ऊर्ध्वं मुहूर्तात्कुतपा द्यन्मुहूर्त चतुष्टयं! मुहूर्तपंचकं ह्यॆत त्स्वधाभवनमिष्यत इति मत्स्यपुराणॆ कुतपाद्यपराष्ट्रंतस्य
मुख्यकालत्वाभिधानादिति, आचार दीपिकाया मपि ऎवं मृततिथा वपराष्ट्रव्यापिन्यां! तदसंभवॆ त्रिमुहूर्तात्मक सायाह्नव्यापिन्यां! कुतपव्यापिन्यां वा श्राद्ध प्राप्ति कुतप ऎव प्रारंभ इति! अतॊत्र न विरॊधः! विधिज्ञ श्रद्धयॊपॆत स्सम्यक्पात्र नियॊजक: रात्रॆरन्यत्र कुर्वाण श्रॆयः प्राप्नॊत्यनुत्तममिति) व्याघ्रपादॆन रात्रॆरन्यत्र नियमॆन श्रॆयःप्राप्ति पूर्वकत्वॆन श्राद्धस्य विहितत्वा त्कुतपाद्यपराघांत काल ऎव श्राद्धं कर्तव्यमिति विधि: नतु सायाह्न इति निषॆधश्च कथमुपयुज्यत इतिचॆत्! मैवं कुतपाद्यपराष्ट्रं तस्य मुख्यकालत्वात्तद्विधिरुपपन्न ऎव! सायाह्नस्यतु मुख्यकालत्वाभावा त्तन्नि षॆधः तस्य गौणकालाभिप्रायॆण रात्रॆरन्यत्र कुर्वाण इति व्याघ्रपादॆनॊक्तं! अत ऎव व्यासः- स्वकालातिक्रमॆ कुर्याद्रात्रॆ: पूर्वं यथाविधिरिति! स्वकालॊ मुख्यकाल: कुतपाद्यपराष्ट्रंतः यॆन कॆनापि वानिमित्तॆन तदतिक्रमॆ रात्रॆः पूर्वं सायाष्लॆ गौणकालॆवा श्राद्धं कुर्यादित्यर्धः दैवान्मुख्य कालातिक्रमॆ गौणकालॆवा प्रारब्धस्य श्राद्धस्य रात्रावपि समाप्तः कार्या, तदाहापस्तंबः- नचनक्त, श्राद्धं कुर्वीतारभॆवा भॊजन मासमापनादिति! व्याघ्रपादवचनॆन सर्वस्यापि दिवाभाग स्याभ्यनुज्जा प्रतीयतॆ! तथापि कुतपाद्युत्तर काल ऎव श्राद्धं कार्यं! तदर्वाक्तु न कार्यमित्यवगंतव्यं! तत्र निषॆधात्! तथा च पाद्मॆ- प्रातःकालॆतु न श्राद्धं प्रकुर्वीत द्विजॊत्तमा! नैमित्तिकॆषु श्राद्धॆषु सकालनियम स्मृत इति! श्राद्धानि प्रत्याब्दिका दीनि) नैमित्तिकॆषु ग्रहण संक्रांत्यादिषु मुख्यकालातिक्रमॆ सायाह्नादिगौणकालाश्रयणं! मृताहातिक्रमॆ दॊषबाहुळ्यदर्शना दित्यवगंतव्यं! तथाच भविष्यत्पुराणॆ- मृतॆहनि पितुर्यस्तु न कुर्याच्छाद मादरात्/ मातुश्चैव वरारॊहॆवत्सरांतॆ मृतॆहनि, नाहं तस्य महादॆवि पूजां गृह्लामि नॊहरिरिति मरीचिरपि, पंडिता ज्ञानिनॊ मूर्बान् स्त्रीयॊवा ब्रह्मचारिणः मृताहं समतिक्रम्य चंडाला हि भवंतित इलि! प्रभासखंडॆपि, पंडिता ज्ञानिनॊवापि मूर्बा यॊषित ऎववा! मृताहं समतिक्रम्य चंडाला? कॊटि जन्मस्विति! हारीतॊपी
336
कालनिर्णयचंद्रिका अज्ञानाद्वा प्रमादाद्वा यॊमृताहमतिक्रमॆत्! श्वानयॊनिशतं गत्वा चंडालास्स्युः पुनःपुनरिति! स्मृत्यंतरॆपि- राजकॊ यस्तु वै श्राद्धं न करॊति खगाधिप मातापितृभ्यां सततं वर्दॆवन्डॆ मृतॆहनि सयाति नरकं घॊरं तामिस्रं नामनामत इति! ऎवं मृताहातिक्रमॆ प्रत्यवाय बाहुळ्यदर्शना न्मुख्यकालाति पत्ता गौणकालॆव्यवश्यं श्राद्धं कर्तव्यमित्यभिप्रायः॥ ग्रहणदिनॆ प्रत्याब्दिक श्राद्धं
अनॆन ग्रहण दिनप्रसक्तं प्रत्याब्दिक श्राद्धमन्नॆन तस्मिन्नॆवदिनॆ कर्तव्य मित्युक्तं भवति! उक्तं च संवर्रॆन
रात्रिवपि प्रकर्तव्यं ग्रहणॆ चंद्रसूर्ययॊः प्रत्याब्दिकं प्रमादाद्वा श्राद्धं कुर्याद्विधानत इति! यदा चंद्रस्य ग्रस्तॊदय स्तदादि मुक्त्यनंतरं स्नात्वा रात्रिवॆव प्रताब्दिक श्राद्धं कुर्यात् । तथाच स्मृत्यंतरॆ- ग्रस्तॊदयॆ भवॆदिंदॊर्दिवाश्राद्धं न कारयॆत्! रात्रिवपि तदा कुर्यात्रृत्यब्दं मनुरब्रवीदिति! सूर्यस्य ग्रस्तॊदयॆ प्यॆवं! तथा च स्मृत्यंतरॆ- ग्रस्तॊरविर्यदामुक्तः प्रागॆ वास्तमयाद्रवॆ?! प्रत्यब्दं हि दिनॆ तस्मिन्
रात्रावति नदूष्यतीति! अस्यार्थ:- रवॆर्तस्तॊदयॆ मुक्त्यनंतरं स्नात्वा सूर्यास्तमया त्रागॆव अहनि प्रत्याब्दिक श्राद्धं कुर्यात् । यदि तस्यैव ग्रस्तास्तमयस्तदा शास्त्रतॊ मुक्तिं विज्ञाय स्नात्वा रात्रवॆव श्राद्धं कार्यं। यतस्तत्रॊवॊकं- अस्तंगतॊ रविर्याति प्रत्यब्दं स्यात्तदा निशि नयाति यदि वैग्रस्तं तस्मिन्नॆवदिनॆ भवॆदिति, नन्वॆतदयुक्तं! ग्रस्तॊदयग्रस्तास्तमययॊस्तद्दिनॆ उपवासं कृत्वा परॆहनि श्राद्धविधानात्! तथा च स्मृत्यंतरं ग्रस्तॊदयॆ यदा चंद्रॆ प्रत्यब्दं समुपस्थितं! तद्दिनॆ चॊपवासस्स्यात्पत्यब्दंतु परॆहनीति। तथा ग्रस्तावॆवास्त मानंतु रवींदू प्राप्नुतॊ यदि! प्रत्यब्दंतु तदकार्यं परॆहन्यॆव सर्वदॆति। मैवं! ग्रहणदिनॆ उपवासस्य परॆद्यु श्राद्धविधानस्यच विधवाकर्मक श्राद्धविषयत्वात्। तस्याः ग्रहणदिनॆ उपवासविधानात्। तच्चारॆ वक्ष्यतॆ! तस्मादस्तॊदयॆ ग्रस्तास्तमयॆच तद्दिन यॆव दिवारातावा साक्षाज्यॊतिश्शास्त्रतॊवा मुक्तिं विज्ञाय स्नात्वा प्रत्याब्दिक श्राद्धं कार्यं! नन्वॆतदप्ययुक्तं- श्राद्धकर्मणि रात्रा निषॆधात्! तथा च मनुः- रात्रॆ श्राद्धं नकुर्वीत राक्षसीकीर्तिताहि सा! संध्ययॊ रुभयॊश्चैव सूर्यॆचैवातिलॊ हित इति! नचानॆन ग्रहण प्रयुक्त श्राद्धमपि तत न स्यादिति वाच्यं ! तत्राभ्यनुज्जि दर्शनात्। तथा च शातातपः-
रात्रि श्राद्धं न कुर्वीत राहॊरन्यत्र दर्शनात्! सूर्यॊदयमुहूर्तीच संध्ययॊ रुभयॊस्तथॆलि! मनुरपी- संध्यारात्र्यॊर्नकर्तव्यं श्राद्धं खलु विचक्षणॆ! तयॊरपि च कर्तव्यं यदि स्याद्राहु दर्शनमिति! रात्रि श्राद्धनिषॆधानुवृत्ता वापस्तंबॊपि- तस्माद्रहण प्रयुक्त प्रत्याब्दिकादिकं रात्रि न कार्यमित्युक्तं भवति! उक्तं च व्याघ्रपादॆन - विधिज्ञ श्रद्धयॊपॆत स्सम्यक्पात्र नियॊजक:! रात्रॆ रन्यत्र कुर्वाण श्रॆयःप्राप्नॊत्यनुत्तममिति! व्यासॊपि - स्वकालातिक्रमॆ कुर्याद्रात्रॆ: पूर्वं यथाविधीति! रा र्मुख्यकालत्व गौणकालत्वयॊरुभयॊरपि प्रति षॆधात्! प्रत्याब्दिकादिकं रात्रान कार्यमित्यॆतॆषांवचनाना मभिप्रायः। तस्माद्रात्रा प्रत्याब्दिकविधानमयुक्तमॆ वॆति प्रतीयत इतिचॆन्मैवं! आपस्तंबॆन रात्रा श्राद्धसमाप्त्यभ्युपगमात्! न च नक्त, श्राद्धं कुर्वीतारभॆवा
सहंदिनॆ उपवास त वार पक्षुलु अला प्रत्यानिकि आ राक्षन् कीर्ति ताहि मंदि वाच्यं! ततारमूर्तिन
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
337
भॊजनमासमापना दपरिमित सर्पि रन्यत्रराहुदर्शना दिल्चि नन्वापस्तंबॆन रात्रा श्राद्धस्य समाप्तिरॆवाभ्यनुज्जायतॆ। नत्वारंभ इतिचॆन्न्न आरंभस्यापि तयासमाप्या उपलक्षणीयत्वात् । आर्धिक परित्यागॆ प्रत्यवाय बाहुळ्याभिधानाच्च! अत ऎव निर्णयसिंधौ चतुर्धपरिच्छॆदॆ मृताह निर्णयॆभिहितं। ग्रहणदिनॆ वार्षिक प्राप्ता तद्दिन ऎवान्नॆन हॆम्ना आमॆनवा कुर्यान्नॊत्तरदिन इति! अत्रान्नॆ नॆति संभवद्भॊजनविषयं विदितव्यं! भॊजनकाला संभवॆतु हॆमश्राद्धमामश्राद्धं वा कुर्यात्! अतस्ततैव प्रथमपरिच्छॆदॆ ग्रहणनिर्णयॆ गॊबिल आहु दर्शॆ रविग्रहॆ पित्रॊ: प्रत्याब्दिक उपस्थितॆ! अन्नॆनासंभवॆ हॆम्ना कुर्यादामॆनवा सुत इति! अत्र दर्शरविपितृसुत शब्दा: प्रदर्शनार्था: न्याय साम्यात्! तॆन चंद्रग्रहणॆ सपिंडादि वार्षिकं गौणकालॆ पुत्रादिना तद्दिन ऎव कार्यमिति मदनपारिजातॆ व्याख्यातम्। संभवद्भॊजनकालॆ अन्नॆन असंभवद्भॊजन कालॆ हॆमश्राद्धमामश्राद्धं वा कुर्यादित्यर्धं: नचैतद्युक्तं! प्रत्याब्दिकश्राद्धॆ हॆमामश्राद्ध यॊर्नि षॆधात्! तथाच मरीचिः - आपद्यनग्ने तीरॆच प्रवासॆ पुत्रजन्मनि! आमश्राद्धं द्विजः कुर्यान्माससांवत्सरादृत इति! हारीतॊपि- श्राद्ध विघ्नॆद्विजातीना मामश्राद्धं प्रकीर्तितं! अमावास्यादिनियतं माससांवत्सरं विनॆति/ मासं मासिकश्राद्धं! सांवत्सरं प्रत्याब्दिक श्राद्धं! लॊ काक्षिरपि - पुष्पवत्यपि दारॆषु विदॆशसॊप्यनग्निकः अन्नॆनैवाब्दिकं कुर्याद्धॆम्ना वामॆन नक्वचिदिति। काराजनिरपि - आपन्नॊ स्याब्दिकं नैव कुर्यादामॆन न क्वचिदिति! कालादर्शॆपि - रजस्वलांगनॊनग्निर्विदॆश स्थाधवाब्दिकॆ। दर्शादाविव नामॆन त्वन्नॆन श्राद्धमाचरॆदिति! स्मृत्यंतरॆपि- विदॆशगॊवा विगताग्निकॊवा रजस्वलायामपि धर्मपत्न्वां1 श्राद्धं मृताहॆ विदधीत पक्वैर्नामॆन हॆम्ना नच पंचमॆह्नीति! मैनं हॆमामश्राद्ध निषॆधस्य ग्रहण दिनातिरिक्त विषयत्वात्! अत्र यदुक्तं स्मृत्यंतरॆ- ग्रहणॆतु द्वितीयॆह्नि रजॊदर्शनपंचमॆ! त्रयॊदशाहॆ मरणॆ जातॆ चैकादशहनीति। अन्यच्च, चंद्रसूर्यॊपरागॆच तथा श्राद्धं परॆहनीति/ तत्पतिपुत्र रहित स्त्री कर्तृकश्राद्धविषयं- तस्याः ग्रहणदिनॆ उपवासविधानात् । तथाच स्मृत्यंतरॆ- अयनॆ विषुवॆचैव ग्रहणॆ चंद्रसूर्ययॊः। उपवासं यतिः कुर्यादपुत्रा विधवासिचॆति! अतॊ ग्रहणदिनॆ उपवासं कृत्वा तद्दिन प्रयुक्तं भर्तुः प्रत्याब्दिक श्राद्धं परॆह्नि कुर्यात् ! सूत्रार्थसंग्रहकारॊपि- पतिपुत्र विहीनाया स्ट्रियास्तु ग्रहणॆदिनॆ! उपवासविधानाच्च द्वितीयॆह्नि मृताह्निकमिलि। सा यदि रजस्वला भर्तुः प्रत्याब्दिक श्राद्धं पंचमॆहनि कुर्यात्) अपुत्रातु यदा भार्या संप्राप्तॆ भर्तुराब्दिकॆ। रजस्वला
यदिस्यात्तु कुर्यातत्पंचमॆह नीतिस्मरणात्! अन्यच्च रजस्वलाचॆच्चुद्दा स्याच्चतुर्दॆहनि मज्जनात् ।
श्राद्धाधिकारिणी सास्यादेवॆपित्र्यॆच कर्मणीति! सा यदिक्षत्रियाणी तथा जातकॆ मृतकॆच भर्तु श्राद्धं तु त्रयॊदशॆह्नि कुर्यात् । अस्मिन्नर्दॆ सूत्रार्थ संग्रहकार स्वैवमॆवाह! सपिंडानां मृतॆ पि.स्साकि चॆद्भवॆद्यदि! त्रयॊदशाहॆ कर्तव्यं क्षत्रियाणीति कॆचनॆलि! द्वादशॆन्नीति सूतकांतॊ सलक्षणं! मृतकॆ जातकॆवा सूतकॆसति भर्तुश्शाद्धमॆ कादशॆहनि कुर्यादिति वचनार्ध:: ऎतत्सर्वमभिप्रॆत्याह संग्रहकारः। सायंतन्यपरत्रचॆ स्मृततिथि स्सैवाल्टिकॆ मासिकॆ सा ग्राह्या द्व्यपराफ्टयॊर्यदि तदा
338
कालनिर्णयचंद्रिका यत्राधिका सा मता! तुल्याचॆदुभयापराफ्टसमयॆ पूर्वा नचॆत्तद्द्वयॊः पूर्वैवत्रिमुहूर्तगास समयॆ नॊचॆत्परैवॊचितॆति। अस्यार्ध:- सायं तस्यपरत्रापरान्ता मृततिथिर्वर्ततॆ सैव आर्थिकॆ मासिकॆ
ग्राह्या सा तिथिर्ध्वप राष्ट्र यॊर्यदिवर्ततॆ तदा तस्मिन्नपराप्तॆ अधिका महती सा ग्राह्या, उभयत्रा पराड्लॆ तिथिस्समाचॆत्तदा पूर्वैवग्राह्या! ऎतच्च क्षयपक्ष विषयं! वृद्धॆ परतिभॆ र्विधानात् । नचॆत्तद्वयॊरुभयापराष्ट्रा सा तिथिरास्तिचॆत् तदस्तमय समयॆ त्रिमुहूर्तगामिनी यदाभवॆत्तदा पूर्वैवग्राह्या नॊचॆत्रि मुहूर्त न्यूनाचॆत्परैव अनॆ नैवाभिप्रायॆण कालादर्शकारॊपि - प्रत्याब्दिक् प्यॆव मॆव तिथिठा ह्यापराप्तिकी उभयत्र तथात्वॆतु महत्वॆतु विनिर्णयः! समत्वॆ पूर्वविद्देव ह्यतथात्वॆपि सा "
यदि! त्रिमुहूर्ता भवॆत्सायं सर्वॆष्णॊयं विनिर्णय इति! ऎवं प्रासंगिकं परिसमाप्य प्रकृतमनुसरामः! ऎवं निर्णीतयॊ र्मध्याह्नाप राष्ट्रकालयॊः पित्रॊ: प्रत्याब्दिक श्राद्धमॆकॊद्दिष्ट विधिना कर्तव्यमित्युक्तं! तत्रॊद्यमाह यमः। सपिंडीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः। मातापित्रॊ: पृथक्कर्य मॆकॊद्दिष्टं मृतॆहनीति! स्मृत्यंतरॆपि- वरॆवरॆतु कर्तव्यं मातापित्रार्मृतॆहनि अदैवं भॊजयॆच्छाद्दं पिंडमॆकं तु निर्व पॆदिति! पैठीनसिरपि ऎकॊदिष्टंतु कर्तव्य मौरसॆन मृतॆहनि, सपिंडीकरणादूर्वं मातापित्रॊश्च पार्वणं! व्यासस्तु पार्वणं प्रतिषॆधति! ऎकॊद्दिष्टं परित्यज्य पार्वणं कुरुतॆतु यः। अकृतं तद्विजानीयाद्भवॆच्च पितृघातुक इति! जमदग्निसु पार्वणमॆवाहं आसाद्य सहपिंडत्वमौरसॊ विधिवत्सुतः कुर्वीत दर्शन श्राद्धं मातापित्रॊ र्मृतॆहनि, शातातपॊषि सपिंडीरणं कृत्वा कुर्यात्पार्वणवत्सदा! प्रतिसंवत्सरं विद्वान् भागलॆयॊदितॊ विधिरिति। अक्रीभयॊः पक्षयॊ र्विकल्पॊ वॆदितव्यः। अत ऎव मिताक्षरायां पार्वज्लिकॊद्दिष्टयॊ ग्र्वीहियववद्विकल्प ऎवॆति! अयं च व्यवस्थतॊ विकल्प! अत ऎव पराशर:- मातापित्रॊः पृथक्कर्य मॆकॊद्दिष्टं मृतॆहनीत्युक्त्वा दॆशधर्मं समाश्रित्य वंशधर्मं तथापरॆ सूरयश्शाद्धमिच्छंति पार्वणंच क्षयॆहनीति। तत्र विशॆषमाह शंखः1 अमायांतु क्षयॊ यस्य प्रॆतपक्षॆ तथा पुनः पार्वणं तस्य कर्तव्यं नैकॊद्दिष्टं कदाचनॆति। स्मृत्यंतरॆपि पितुर्गतस्य दॆवत्व मौरसस्य त्रिपूरुषमिति! अत्र दॆवत्वंगतस्यॆत्यनॆन सव्यस्तस्य पितुरित्यव गम्यतॆ! तस्य सर्वदा पार्वणविधानदर्शनात्! तथाच प्रचॆताः! त्रिदंड ग्रहणादॆव नैवप्रॆतॊ भवॆद्यतिः । अतः पुत्रॆणकर्तव्यं पार्वणं तस्य सर्वदॆति! औरसक्षॆत्रजयॊः पार्वणं दत्तकादीना मॆकॊद्दिष्टमित्युक्तं जातुकर्लॆन। प्रत्यब्दं पार्वणॆनैव विधिना क्षॆत्र औरसा! कुर्यातामितं कुर्युरॆकॊद्दिष्टं सुतादशति! पितृव्यतिरिक्तानामपि कॆजिंचि त्पार्वणमॆव कर्तव्यमित्युक्तं चतुर्विंशतिमतॆ! पितृव्यभ्रातृमातृणां ज्यॆष्ठानां पार्वणं भवॆत्! ऎकॊदिष्टं कनिष्टानां दंपत्यॊः पार्वणं मिध इति) स्मृत्यंतरॆपि - अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः! मातामहस्य तत्पत्वा श्राद्धं पार्वण वद्भवॆदिति! जातुकर्णॊपि - पितृव्यभ्रातृमातृणां मित्राणां च तथैवच। मातामह स्यापुत्रस्य श्राद्धादिपितृवद्भवॆदिति माता सापत्म्यमाता! अत्रापुत्र स्यॆति सर्वत्र संबध्यतॆ। पुलस्त्यस्वॆवमॆवाह! पितृव्यभ्रातृमातृणा मॆकॊद्दिष्टं न पार्वणमिति! पितृव्यादीनां पार्वण श्राद्धस्य विहितप्रतिषिद्धत्वा द्विकल्प इति मंतव्यं!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
339
पत्स्याः कर्तृत्वपि पार्वणमॆव तथाच लॊकाक्षिः, सर्वाभावॆ स्वयं पत्स्वस्स्वभर्तृणा ममंत्रकं! सपिंडीकरणं कुर्युस्ततः पार्वणमॆवचॆति। सुमंतुरपि - तत्र पत्श्वपि कुर्वीत सापिंड्यं पार्वणं तथॆति यत्तु वचनं! भर्तुश्शाद्धंतु या नारी मॊहात्पार्वणमाचरॆत्! नतॆन तृप्यतॆ भर्ता कृत्वात नरकं प्रजॆदिति! तत्परैकॊद्दिपै प्रशंसार्धपरं! पूर्वॊक्तलॊ काक्षिसुमंतुवचन विरॊधात् स्वभर्तृप्रभृति त्रिभ्यस्स्वपित्रादिभ्य ऎवच। विधवा कारयॆ श्राद्धं तीथॆचैव महालय इति स्मृत्यंतरवचनविरॊधाच्च । कॆषांचिदॆकॊद्दिष्टनियम माहापस्तंबः । अपुत्रा यॆ मृताः कॆचित्सियॊवा पुरुषाश्च यॆ! तॆषामपि च दॆयं स्या दॆकॊद्दिष्टं न पार्वणं! मित्र बंधुसपिंडॆभ्य स्त्री कुमारिभ्य ऎवच दद्याद्वै मासिकं श्राद्धं प्रतिसंवत्सरं तथॆलि! प्रचॆता अपि सपिंडीकरणा दूर्व मॆकॊद्दिष्टं विधीयतॆ! अपुत्राणां च सर्वॆषामपत्नीनां तथैव चॆति! पत्स्यादीनां ब्रह्माचार्यादीनां! वसिषॊपि - सपिंडीकरणादूर्ध्वं यत्रयर्र प्रदीयतॆ! भ्रात्रॆ भगिन्यै पुत्राय स्वामिनॆ मातुलायच! मित्राय गुरवॆ श्राद्ध मॆकॊद्दिं न पार्वणमिति! अस्य वचनस्यार्धः प्राक्षण्णवतिश्रद्धप्रकरणॆ महालयनिर्णयॆभिहित इहाप्यनुसंधॆयः! पार्वज्लिकॊद्दिष्ट लक्षणं तस्मिन्नॆव प्रकरणॆ पूर्वमॆवॊक्तं! ऎकॊद्दिष्ट विधिर्याज्ञ्यवल्क्यॆन दर्शितः ऎकॊदिष्टं दैव हीनमॆ कार्यैक पवित्रकं! आवाहनाग्ने करणरहितं ह्यपसव्यवदिति! विष्णुपुराणॆपि- मृतॆहनितु कर्तव्य मॆकॊद्दिष्ट
मतःपरं! आवाहनक्रियाचैव नियॊगरहितं हि तत्! ऎकार्य स्तत्रदातव्य स्तथैवैकपवित्रकं। प्रॆताय पिंडॊदातव्यॊ भुक्तवत्सु द्विजातिष्यति! मातृमृताहॆ सुवासिनी पूजा
सभर्तृक मातृमृताहॆ सुवासिनी भॊजनमुक्तं) मार्कंडॆय पुराणॆ- मातुश्राद्धंतु संप्राप्तॆ ब्राह्मणेस्सह भॊजनं! सुवासिन्यै प्रदातस्य मिति शातातपॊब्रवीदिति, स्मृत्यंतरॆपि - स्त्रीश्राद्दॆ पुत्रदॆयास्स्यु रलंकाराश्च यॊषितॆ! मंजीरमॆखला दामकर्णिका कंकणादय इति! ऎतच्च भर्तरिजीवति मृतायास्त्रिय ऎव! तथा चॊक्तं तत्रैव, भर्तुरग्रॆ मृतानारी सहदाहॆनवा मृताः तस्यासानॆ नियुंजीत विप्रेस्सह सुवासिनी मित्यलंभूयसा॥ इति श्री कालनिर्णय चंद्रिकायां
प्रत्याब्दिक श्राद्धनिर्णयः वृद्धिश्राद्धं
अथप्रसंगा द्वृद्धि श्राद्धकालनिरूपणं कुर्वन् तन्निमित्तमुच्यतॆ। तत्र कालादर्शकार: सीमंतत चौल नामकरणान्नप्राश नौपायन स्नानाधान विवाह यज्ञतनयॊत्पत्ति प्रतिषासुच! पुंसूत्यावसधप्रवॆशन सुतस्यास्याव लॊकाश्रम स्वीकार क्षितिपाभिषॆक दयिताद्यर्ता च नांदीमुखमिति! कार्यमितिशॆषः/ सीमंतं सीमंतॊन्नयनं, व्रतानि प्राजापत्याग्नॆय वैश्वदॆव सौम्य गॊदान व्रतानि!
चौलं चूडाकरणं! अन्नप्राशनं प्रथमान्नभॊजनं! उपायनं उपनयनं! स्नानं समावर्तनं! आधान मग्न्याधॆयं! विवाहः पुत्रस्य पुत्रिकायाश्च य ज्यॊतिप्टॊमादि:! तनयॊत्पत्ति: पुत्रजननं!
340
कालनिर्णयचंद्रिका प्रतिष्ठासु दॆवता विषय पंचप्रतिषासु/ वापी कूपाराम प्रतिष्ठासुच पुंसूतिः पुंसवनं! आवसर प्रवॆशनं नूतनगृहप्रवॆशः। आस्यावलॊकनं मुख प्रॆक्षणं! आश्रमस्वीकार: वानप्रस्थयत्याश्रम स्वीकारः क्षितिपाभिषॆकॊ राजाभिषॆकः दयिताद्यर्तु: भार्यायाः प्रथमगर्भाधानं! पुंसूत्यादि दयिताद्यर्तु पर्यंतं द्वंद्वैकवद्भावः ऎतॆषु निमित्तॆषु नांदीमुखं कार्यमित्यन्वयः ब्रह्मपुराणॆपि जन्मन्यधॊपनयनॆ विवाहॆ पुत्रकस्यच/ पितृन्नांदी मुखान्नाम तर्पयॆद्विधिपूर्वकम्) वॆदप्रतॆ ष्वथाधान यज्ञपुंसवनॆषुच/ नवान्नभॊजनॆ स्नानॆ ऊढायाः प्रथमार्तवॆ! दॆवारामतटाकादि प्रतिष्टा सूत्सवॆषुच] राजाभिषॆकॆ बालान्नभॊजनॆ वृद्धिसंज्लिकानि वानप्रस्थाश्रमं गच्छन् पूर्वॆद्युस्सद्यऎववा पितन् पूर्वॊक्तविधिना तर्पयॆ त्कर्मसिद्धय इति! प्रथमार्तवं प्रथमगर्भाधानं! विष्णुपुराणॆपि पुत्रजन्मनि विपॆंद्र विवाहॆ चॊपनायनॆ! सीमंतादिषु कर्तव्यं श्राद्धं वै स्मृतिबॊधितमिति। श्राद्धं वृद्धि श्राद्धं! काराजनिरपि - कन्यापुत्रविवाहॆषु प्रवॆशॆ नववॆश्मनः! नामकर्मणि बालानां चूडकर्मादिकॆ तथा! सीमंतॊन्नयनॆचैव पुत्रादिमुखदर्शनॆ नांदीमुखान्फितृगणान् पूजयॆत्रयतॊ गृहीति! आदिग्रहण मग्न्याधानादीना मप्युपलक्षणं! तथा च गाध्याः - अग्न्याधानाभिषॆकादा विष्टापूर्णा स्ट्रिया ऋतौ! वृद्धि श्राद्धं प्रकुर्वीत आश्रमग्रहणॆ तथा! पुत्रॊत्पत्ति प्रतिष्ठासु तन्मेंजीत्याग बंधनॆ! चूडाईंच विवाहॆषु वृद्धि श्राद्धं विधीयत इति! स्त्रीया ऋतुर्गर्भा धानं! मौंजी त्याग स्नातकं! स्मृत्यंतरॆपि - गर्भाधानॆ विवाहॆच सवनॆ जातकर्मणि! नामॊपाकर्मस्नानॆषु प्रतॆषु च समापनॆ!
ब्राह्मणान्फॊजयॆदंतॆ वाचयॆ दाशिषस्तथॆति! अन्यच्च सीमंतॊन्नयनॆ कर्मण्यन्नप्राशन चौलयॊ: उपायनॆच गॊदानॆ चादावॆव विशॆषतः ब्राह्मणा न्फॊजयित्वाध ह्याशिषॊ वाचयॆत्त थॆति!
ब्राह्मणान्फॊजयित्वॆत्यॆ तद्वृद्धि श्राद्ध स्यॊपलक्षणं! तदुक्तं सूत्रार्थ संग्रहकारॆण - ब्राह्मणा न्फॊजयित्वॆति यत्र यत्रॊपदिश्यतॆ। तत्रत त्राभ्युदयिक श्राद्धमित्यवगम्यतॆ: आशिषॊवाचयित्वॆति पुण्याहं कर्मण स्स्मृतमिति! अभ्युदयिक श्राद्धं वृद्धि श्राद्धं तच्चावश्यकं। तथाच शातातपः वृद्दे नतर्पिता यॆवै पितरॊ गृहमॆदिभिः। तत्कर्मविफलं जॆयमासुरॊ विधिरॆष स इति! तत मातुश्राद्धं पृथगॆव कार्यं! अष्टकासु च वृद्धाच गयायां च मृतॆहनि, मातुश्राद्धं पृथक्कुर्यादन्यत्र पतिनासहॆति वचनात् । तत्र मातुश्राद्धं पूर्वं कार्यं! तदनंतरं पितुश्शाद्धं! ततॊ मातामहानां! तदुक्तं मत्स्यपुराणॆ- मातरः प्रथमं पूज्याः पितरस्तदनंतरं! ततॊ मातामहादीनां विश्वॆदॆवा सदैवचॆति) शातातपॊषि-मातुश्राद्धंतु पूर्वं स्यात्पितणां तदनंतरं! ततॊ मातामहानांच वृद्धॆ श्राद्धक्रम स्मृत इति। तत्र कालनियममाह गार्यःl मातुश्शाद्धंतु पूर्वॆद्युः कर्माहानितु पैतृकं! मातामह्यं चॊत्तरॆद्युर्बर्टा श्राद्धत्रयं स्मृतमिति! ऎतच्च सति सामर्टॆ वॆदितव्यं! असामरॆत्वॆकस्मिन् न्नॆवदिनॆ पृथक्कालत्रयॆ श्राद्धत्रयमभहितं! तथाच शातातपः पूर्वाष्टा मातृकंश्राद्धं मध्याह्नॆ पैतृकं तथा। ततॊ मातामहानांच वृद्दॆ श्राद्धत्रयं स्मृतमिति) ततॊप्यसामर्ड्वॆ स ऎवाह वृद्धिदिनॆ त्वशक्तश्चॆदॆकस्मिन् पूर्ववासरॆ! श्राद्धत्रयं प्रकुर्वीत
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
341
वैश्वदॆवंतु तांत्रिकमिति। स्मृत्यंतरॆपि- सर्वर्धि स्सर्वकर्मभ्यः पूर्वॆद्युस्सद्य ऎववा! ब्राह्मणा न्बॊजयॆद हॆ हिरण्यॆ नौदनॆन वॆति। अत्र पूर्वॆद्युस्सद्य ऎवॆत्ययं व्यवस्थतॊ विकल्प: नियतानियत निमित्त भॆदात् / नियतनिमित्तविवाहादौ पूर्वॆद्यु:1 अनियत निमित्त पुत्रजननादौतु निमितानंतरं सद्यः कार्यं! अत्र नियतनिमित्तस्यानुष्ठानं प्रातःकालॆ कार्यं! अनियत निमित्तस्यतु निमितानंतरं! तदुक्तं काकाक्षिणा! नियतॆषु निमित्तॆषु प्रातर्वृद्धि निमित्तकं! तॆषामनियतत्वॆतु तदानं तर्यमिष्यत इति! अत्रिरपि, पूर्वाष्टॊवै भवॆद्वृद्धि र्विनाजन्मनिमित्तकं! पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुध इति तत्कालिकं पुत्रजननांतरं। तस्यानियतनिमित्तत्वात्! हारीतॊपि - आमश्राद्धंतु पूर्वाष्टा ऎकॊदिष्टंतु मध्यमॆ! पार्वणं चापराव्रतु प्रात र्वृद्धि निमित्त कमिति! स्मृत्यंतरॆपि पूर्वाष्टा दैविकं कार्यमपराप्डॆतु पार्वणं! ऎकॊद्दिष्टंतु मध्याह्नॆ प्रातर्वृद्धि निमित्तकमिति! सूत्रार्थ संग्रह कारॊपि- नांदी श्राद्धस्यॊदितॊ मुख्यकाल: प्रातस्सद्भिस्संगवॊ गौणकाल इति! ऎवं सामान्यॆन सर्वस्य नांदी मुखस्य नियत निमित्तत्वॆन प्रातःकालप्रसक्ता विशॆषः कालादर्शॆभिहित:1 नैमित्तिकंतु यच्छाद्धं निमितानंतरं भवॆत्! नांदीमुखा ह्वयं प्रातराग्निकं त्वपराघात इति! अपराष्टात: अपराघॆ! आग्निकमग्युत्पत्ति निमित्तकमग्न्या धान निमित्तकमित्यर्थः। तदपराप्तॆ भवॆत्! गालवॊपि- आमश्राद्धंतु पूर्वाप्तॆ सिद्धान्नंतु मध्यमॆ! पार्वणं चापराष्ट्रातु वृद्धिश्राद्धं तथाग्निक मिति! अग्न्याधाननिमित्तक वृद्धि श्राद्धं पार्वण श्राद्धं चापराळ्लॆ भवॆदित्यर्थः हिरण्यॆ नॊदनॆन वॆत्यत्रापि विकल्पः पूर्ववद्व्यवस्थित ऎव/ नियत निमित्त विवाहादावॊदनॆन अनियत निमित्तपुत्रजननादौ हिरण्यॆन तत्रॊदननिषॆधात् । तथाच नारदीयॆ- कुर्वीत नांदीश्राद्धंतु स्वस्तिवाचनपूर्वकं! हॆम्नाधवापि
धान्यैर्वा जातॆ श्राद्धं प्रकल्पयॆत्! अन्नॆन पाचयॆद्यस्तु सचंडालसमॊ भवॆत्! अत्र दॆवता क्रमः शैवपुराणॆ दर्शितः। नांदीमुखास्तु पितरः पूज्यास्तत्रमहामतॆ! प्रपितामह पूर्वंतु वैश्वदॆवसमन्वित इति! स्मृत्यंतरॆपि - नांदीमुखॆ विवाहॆच प्रपितामह पूर्वकं! नामसंकीर्तयॆद्विद्वानन्यत्र पितृपूर्वकमिति!
विवाहॆ पित्रादिनामॊच्चारणं
विवाहॆचॆत्कन्यावरणॆ कन्यादानॆच विजॆयं! तत्र कन्यावरण कन्यादानयॊः पित्रादिनाम गॊत्रॊच्चारणस्य कर्तव्यत्वात्) प्रॆषितावरणॆ ब्रूयु र्नाम गॊत्रॆ परस्यतुदा तैव दानॆ प्रब्रूया
दुभयॊर्वरपूर्वकमिति स्मृत्यंतर वचनात्! वरगॊत्रं समुच्चार्य प्रपितामहपूर्वकं! नामसंकीर्तयॆद्विद्वा न्मन्यायाश्चैवमॆवहीति वृद्धशातातपस्मरणाच्च, तदुक्तं गारुडपुराणॆ- पिता पितामहश्चैव तदैव प्रपितामहः! माता पितामहीचैव तदैव प्रपितामही ! मातामहा स्सपत्नीका: पृथक्पृथगनु व्रता:! विश्वॆदॆवास्सत्यवसू मूर्तास्तु पितरश्रयः। ततःपरममूर्तास्स्युर्नागच्छंतीह कर्मणीति तदाश्वलायनशाखा विषयं! तथाचाश्वलायनः! मातापितामहीचैव संपूज्या प्रपितामही पित्रादय स्त्रयश्चैव मातुः पित्रादयस्तथा! ऎतॆ नवार्चनीयास्स्युः पितरॊभ्युदयॆ द्विजैरिति! अत्र
क्वारा जातॆ श्राद्धं काक नारदीयॆ - कुल विवाहादावॊदनॆन अदित्यरं पौरश्न आ वादं
कालनिर्णयचंद्रिका
342 पित्रादयस्त्रयॊमूर्ता स्ततःपरं चतुर्गाद्या हयॊ लॆपभाज अमूर्ताः तथाच गालवः पितरॊमूर्तास्त्रयस्त्वॆतॆषु पुण्यदा:! ततःपर ममूर्तास्स्यु स्मरणात्पापहारिण इति
यत्पित्रादित्रयाणामशृमुखत्व मभिधाय चतुर्गादीनां त्रयाणामॆव नांदीमुखत्वमभिहितं ब्रह्मपुराणॆपि - पितापितामहश्चैव प्रपितामह ऎवच्छ त्रयॊह्यशृमुखश्चैतॆ पितरः परिकीरीता तॆभ्यः पूर्वतरा यॆच प्रजावंत स्सुखैरिताः तॆतु नांदीमुखा नांदी समृद्धिरीति कथ्यतॆ यदपि मार्कंडॆय पुराणॆ! यॆ स्युः पितामहादूर्ध्वं तॆ तु नांदी मुखास्मृता इति तज्जीवत्पितादि त्रिकवृद्धि श्राद्धपरं। यत्तु विष्णुनॊक्तं/ पितरि पितामहॆ प्रपितामहॆच जीवति नैवदद्यादिति तद्दर्शादिविषयमिति मदनपारिजातॆ उक्तं! अश्रॆष्टंगभूतानां नांदी श्राद्धॆ दक्षक्रतू विश्वदॆवावितरत्र सत्यवसू, इष्टिश्राप्ट् क्रतुर्दक्ष स्सुकीर्तॊ वैश्वदैविकॆ! नांदीमुखॆ सत्यवसू इति वचनात्। यदुकं शातात पॆन- मातुश्राद्धंतु युग्मैस्स्या ददैवं ब्राह्मणैः पृथगिति! यच्च मार्कंडॆय पुराणॆ वैश्वदॆवविहीनंतु कॆचिदिच्छंति मासवा इति तद्भिन्नकाल विहित मातुश्राद्धपरं! कालैक्यॆसि भिन्नयॊगमातुश्राद्धपरं वा प्रयॊगैक्यॆतु वैश्वदॆव नियम इति। तत्र कॆवलपितृश्राद्दॆ वैश्वदॆवाभिधानात् विश्वॆदॆवा नांदीमुखाः पितर इदंवॊ अर्घ्यमिति यथालिंगमर्ध्यदान मित्याश्वलायनॆन कॆवलपितृशाद पव वैश्वदॆवाभिधानात् । कालैक्यप्रयॊगैक्यॆन क्रियमाणयॊ र्मातृश्राद्ध पितृश्राद्धयॊ र्वैश्वदॆवनियम इति। ऎतच्च वृद्धि श्राद्धं मातृपूजापूर्वकं कार्यं तदुक्तं कूर्मपुराणॆ- पुष्पैर्डू पैश्च नैवॆद्यैर्गंधाद्यै र्भूषणेरपि) पूजयित्वा मातृगणं कुर्याच्छाद्धत्रयं बुध इति! छंदॊगपरिशिष्टपि- कर्माधिषु च सर्वॆषु मातर स्सगणाधिपा! पूजनीयाः प्रयत्नॆन पूजिता पूजयंति ताः/ प्रतिमासु च शुदासु लिखितावा पटादिषु! अपीताक्षतपुंजॆषु नैवॆद्वैश्च पृथग्विदैः कुड्यलग्नां वसॊर्धारां सप्तधारां घृतॆनतु! कारयॆत्पंच धारां वा नातिनीचां नचॊच्छितां! आयुष्याणि च शांत्यर्थं जपॆदत्र समाहितः आयुष्याणानॊभद्रा इत्यादीनि इयंच वसॊर्धारा यॆषां शाखायामाम्नाता तच्छाखीयानां नियता अन्यॆषां त्वनियता! बह्वल्पं वा स्वगृह्यॊक्तमिति वचनात्। मातृपूजनमविधाय वृद्धि श्राद्धकरणॆ दॊष श्शातात पॆन दर्शितः अकृत्वा मातृपूजां यॊ वृद्धि श्राद्धं समाचरॆत् । तस्य क्रॊध समाविषॊ हिंसामिच्छंति मातर इति! अत्र मातरश्च द्विविधाः/ मानुष्यॊ दैव्यश्चॆति/ तत्र मातरॊषा मातृपितामही प्रपितामह्यः मातामही मातुःपितामही मातुः प्रपितामह्यः, पितृस्वसा मातृस्वसा चॆति। तदुक्तं चतुर्विंशमतॆ! तिस्रः पूज्याः पितुः पक्षॆ तिस्रमातामहॆतथा! इत्यॆता मातरः प्रॊक्ताः पितृमातृस्वसाष्टमीति? दैव्यॊमातरश्च द्विविधाः गौर्याद्या ब्राह्माद्याश्च, तत्र गौर्याद्या श्चतुर्धशं ब्राह्मद्यास्सप्त! ताश्च तळैवॊक्ताः1 गौरी पद्मा शची मॆधा सावित्री विजया जया दॆवसॆना स्वधा स्वाहा मातरॊ लॊकमातरः धृतिः पुष्टिस्तथा तुष्टि श्चात्म दॆवतया सह गणॆशा नाधिकाह्यॆता वृद्धापूज्याश्चतुर्दशॆति! लॊकमातर इति सर्वविशॆषणं! आत्मदॆवता कुलदॆवता ब्राह्मद्यास्तु स्मृत्यंतरॆ दर्शिता! ब्राह्म्याद्यास्तु तथा सप्त दुर्गा क्षॆत्रगणाधिपाः ब्राह्मी माहॆश्वरीचैव कौमारी वैष्णवी तथा ।
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
343
वाराहीचैव चॆंद्राणी चामुंडा सप्तमातरः। ततॊ दुर्गा क्षॆत्रपतिं यजॆच्चव गणाधिप मिति ततॊ मातृपूजानंतरमित्यर्ध:1 अत्र विशॆषश्चंदॊग परिशिष्टभिहितः। गणशः क्रियमाणॆषु तंत्रवन्मातृ पूजनं सकृदॆवभवॆच्छाद्धमादौ न पृथगाचरॆदिति! अयमर्ध:- यदा संस्कारातिक्रमणॆ ऎकदैवॊपक्रमणॆ उपनयनकालॆ जातकर्मादीनि क्रियंतॆ पतितस्य कृत प्रायश्चित्तस्य वा पुनरुपनयन कालॆ जातकर्मादीनि क्रियंतॆ! ऎवमन्य पि यत्र संभूय यानि कर्माणि मांगळ्यानि क्रियंतॆ सकर्मणः तत्र सकृत्तंत्रॆण कुर्यात् । पृथगादिष्ट स्वस्वकालॆ पृथ्किय माशॆषु न तंत्रॆण कुर्यात् ! किंचित्वाकिंतात्यैवत्यैव गणश स्समूहत्वॆन जातकर्मादि वृद्धिकर्मसु तत्काल विहितॆष्व प्यॆकदैव
क्रियमाणॆषु मातृपूजन नांदी श्राद्धं सर्वकर्मणामादौ तंत्रॆण सकृदॆवकार्यं! न पुनः प्रतिकर्म पृथक्पृढ गाचरॆदित्यर्धः। स्मृत्यंतरॆपि- असकृद्यानिकर्माणि क्रियॆरन्कर्मकारिभि:1 प्रतिप्रयॊगं नैवस्युर्मातर स्सगणाधिपा इति! अत्र तंत्रॆणीत्यनॆन पिंडदानरहितं कार्य मित्यवगम्यतॆ! अत ऎव भविष्यत्पुराणॆ विकल्पॊभिहितः! .पिंडनिर्वापणं कुर्यान्नवा कुर्यान्नराधिप! वृद्धिश्राधॆ महाबाहॊ
कुलधर्ममवॆक्ष्य चॆति! अथॆतिकर्तव्यत्वात्तत्र पराशरः1 मालत्याश्शतपत्र्यावा मल्लिकाकुब्जयॊरपि। कॆतक्याः पाटलायावा दॆया मालानिलॊहतॆति। स्मृत्यंतरॆपि - सुवॆषभूषणैस्तत्र सालंकारै स्तथा नवै! कुंकुमाद्यवलिप्तांगै र्भाव्यंतु ब्राह्मणेस्सह! स्त्रीयॊपिस्यु स्तथाभूता गीतनृत्यादि हर्षिता इति! ब्रह्मांडपुराणॆपि - कुशस्थानॆच दूर्वास्स्युर्मंगळ स्याभिवृद्धयॆ। शैवपुराणॆति- उदङ्मुखः प्राज्मुखॊवा यजमान स्समाहितः1 पिंडाश्च दधिसंमिश्रान् तद्याद्यवसमन्वितान् युग्मास्तत्र द्विजाः कार्यार्च पूज्याः प्रदक्षिणम्! पूर्वाप ऎव च तिलैर्विना मतिमतांवरॆति! यवसमन्वितानीति तिलनिषॆधाभिप्रायं! तिलैर्विनॆति तत्रैवॊक्तत्वात् प्रदक्षिण मित्यपसव्य निषॆधपरं। प्रदक्षिणं चॊपचारास्तिलार्णॆतु यवास्मृता
इति सूत्रार्थ संग्रहकारवचनात्! ब्रह्मांडपुराणॆपि- परॆच्छकुनसूक्तंतु स्वस्ति सूक्तं शुभं तथा! नांदीमुखान्वितन् भक्त्या सांजलिश्च समाह्वयॆदिति! तत्र स्मृत्यंतरं - अस्मद्रूपं तिलान् दर्भान् अपसव्यं तथैव च! नांदी श्राद्धॆश्यजॆ द्विद्वान् वृद्धि पूर्वं सदाचरॆदिति शातातपस्तु वृद्धिलबस्यापि त्यागमाह! अनस्मद्वृद्धशब्दानाम रूपाणांच गॊत्रिणां। आनाम्नामतिलानांच नांदी श्राद्धंतु सव्यवदिति! न विद्यतॆ अस्मच्छब्लॊ वृद्धशब्दश्च यॆषांतॆ - अनस्मद्वृद्ध शब्दाः/ नविद्यतॆ वसुरुद्रादित्य रूपाणि यॆषांतॆ अरूपाः। नविद्यतॆ तिला यॆषांतॆ अतिला: प्रयॊगसंग्रहॆपि अस्मदुत्ता ममब्रूयाचॊत्रनामानि कीर्तयॆत् । वृद्धिरूपतिलान् हित्वा नांदी श्राद्धंतु सव्यवदिति! अत्र नामग्रहणस्य विहित प्रतिषिद्धत्वाद्विकल्प इति मंतव्यं! अत्र दर्भत्याग स्समूलविषय! अत ऎवाश्वलायनगृह्यपरिशिष्ट! अभ्युदयिकॆ युग्मा ब्राह्मणा अमूलदर्भाः प्राण्मुखॆभ्यॊ दद्यादु दब्मुखॆभ्यॊवा प्राज्मुखॊवा द्वादर्फि पवित्रमिति! अमूलदर्भाश्च ऋजव! तथाच कात्यायनः! अभ्युदयिकॆ प्रदक्षिणमु पचारः, पितृमंत्रवर्ज्य मृजवॊ दर्भाय वैसि लार्धं संपन्नमिति तृप्ति प्रश्नॊदधिबदराक्षतमिश्राः पिंडा नांदीमुखान् पित्यनावाह यिष्यत इति! पृच्छतिनांदीमुखाः
344
कालनिर्णयचंद्रिका प्रियंतामित्यक्षय्यस्थानॆ नांदीमुखान् वाचयिष्यत इति! पृच्छतिच स्वयं प्रयुंजीत युग्मानाशयॆदिति! युग्मानीत्यन्सॆकैकस्य द्वौद्वौपवित्रा नियॊजयॆत्! पितृवर्गस्य षट मातृवर्गस्य षट्! मातामहश्राद्धाधिकारीचॆन्मातामहानां सपत्नीकानांच षट्! सत्यवसु संज्ञक विश्वॆदॆवार्धं चत्वार: ऎवं द्वाविंशति ब्राह्मणान्नि यॊजयॆत्। ऎतच्च सति सामर्द्यॆ वॆदितव्यं! असामर्ण्यॆ त्वष्टा ! तत्र पितृवर्गस्य द्वौ मातृवर्गस्य द्वौ सपत्नीकमातामहवर्गस्य द्वौ विश्वॆदॆवार्धंच द्वौ ऎवमहॆ वा नियॊजयॆत्! तदुक्तं स्मृत्यंतरॆ- ऎकैकस्य च वर्गस्य षट्पड्वर्गा न्निमंत्रयॆत्। वैश्वदॆवॆच चत्वारॊ विप्रॊ द्वाविंशतिस्तथा। अथ वैकैकवर्गस्य द्वौद्वौ विप्रॊ नियॊजयॆत्! ऎवमया भवंतीह वृद्धि श्राद्दॆ नराधिपति! सूत्रार्थ संग्रहकारॊपि- द्वौद्वा वॆकैकस्य विप्रॊच वृद्धिश्राद्धॆ पूर्तश्राद्ध ऎवं नियुंज्यात्! षण्मातणां षट्पितणांच मातुः पित्रादीनां षट्च विश्वॆच दॆवा! चत्वारस्स्यु राह्मणां च संख्यावृध्याद्वौ द्वाविंशति र्मुख्यपक्षः! द्वौ द्वावॆकैकस्य वर्गस्य विप्रावष्टा संख्या गौणपक्षॊ द्विजानामिति! अत्र यदुक्तं स्मृत्यंतरॆ- वृद्धिश्राथॆ नियॊक्तव्या षॊडश ब्राह्मणा नृप अधममण्णि यॊक्तव्या यथाविभवमादरादिति! अत्र पित्रादीनां षट्! मात्रादीनां षट् वैश्वदॆवार्धंच चत्वार:। ऎवं षॊडश भवंति षड्र्बह्मणपक्षॆतु पितृवर्गस्य द्वौ मातृवर्गस्य द्वौ वैश्वदॆवार्धंच द्वौ ऎवं षट्संख्या भवति। तन्मातामहश्राद्धानधिकारविषयं! जीवन्मातामहविषयं वा! तत्राश्वलायनः। विश्वॆदॆवा इदं वॊ अर्यं! नांदीमुखाः पितर इदं वॊ अर्घ्यमिति यथालिंग मर्यदानं! पाठाहॊमाग्नयॆ कव्यवाहनाय स्वाहा सॊमाय पितृमतॆ स्वाहॆति/ मधुवाता ऋताय इतचस्थानॆ उपास्मै गायता सव इति पंचममधुमति श्रावयॆ दन्नक्षमामदंतॆति षष्ठमाचांतॆषु भुक्ताशयान् गॊमयॆनॊपलिप्य प्राचीनाग्रान् दर्भांत्सगि स्तीर्य तॆषु पृषदाज्यमिश्रॆ
डैकैकस्य द्वौद्वौ पिंडौ दद्यादिति! भुक्ताशयाः भुक्तप्रदॆशाः/ पिंडदानॆ विशॆषमाह वसिष्ठः। दधिकर्कंधुसम्मिश्रान्फिंडान् दद्याद्यधाक्रममिति! कर्कंधुः बदरीफलं! अन्यॊ विशॆषश्चतुर्विंशतिमतॆ दर्शितः! द्वौद्वौ चाभ्युदयॆ पिंडावॆकैकस्मिन्निवॆदयॆत्! ऎकं नाम्ना परं तूप्लीं दद्यात्पिंडद्वयं बुध इति! अर्घ्यदानॆ विशॆषमाह कात्यायनः1 गॊत्रनामभिरामंत्र्य पितृभ्यॊर्ध्यं निवॆदयॆत् ! नात्रापसव्यकरणं सपित्र्यं तीर्थमिष्यतॆ। पात्राणां पूरणंचैव दैवॆनैवतु कारयॆदिति! दैवॆन दैवतीर्दॆन! ऎतच्च नांदी श्राद्धं कॆन कार्यमित्य पक्षायां कात्यायनॆनॊक्तम्! स्वपितृभ्यः पिता दद्यात्सुतसंस्कार कर्मसु पिंडानॊद्वहनात्तॆषां तदभावॆतु तत्रमादिति, अयमर्थः! सुतानां संस्कारकर्मसु जातादिविवाहांतॆषु पिता स्वपितृभ्यः पिंडान् दद्यात् । विवाहश्च प्रथमः। तथा च विष्णुपुराणॆ जातस्य जातकर्मादि क्रियाकांडमशॆषतः पितापुत्रस्य कुर्वीत श्राद्धं चाभ्युदयात्मकमिति! जातकर्मादि क्रियाकांडं जातकर्मादि विवाहांतमित्यर्धः। तॆषां सुताना मुद्वहना द्विवाहादूर्ध्वं तदीयकर्मसु क्रियमाणॆषु पिंडान् दद्यात्! नांदी श्राद्धं नस्वयं कुर्यात्) अनॆन द्वितीयादिविवाहॆषु पुत्रस्स्वयमॆव नांदी श्राद्धं कुर्यादित्युक्तं भवति! उक्तं च स्मृत्यंतरॆ- नांदी श्राद्धं पिता
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
345 कुर्यात्पुत्रीपुत्र विवाहयॊः। उत्तरॆषु विवाहॆष स्वयं कुर्यात्तु नांदिकमिलि। तत्र कथं कुर्यादित्य प्रॆक्षायां शातातपः नांदीश्राद्धं पिताकुर्यादाद्यॆ पाणिग्रहॆ बुध:! अत ऊर्ध्वं सुतः कुर्यादॆभ्य ऎवत्वसा विति! असौ स्वपिता यॆभ्यः पितृभ्यॊ दद्यात्तॆभ्य ऎव स्वयं सुतॊपि दद्यात् । अनॆ वाभिप्रायॆण स्मृत्यंतरॆपि - यदा जीवत्पिता नांदी श्राद्धं कुर्याद्विधानत:! यॆभ्य ऎव पितादद्यात्तॆभ्यॊ दद्यात्स्वयं सुत इति! प्रयॊगसंग्रहॆपि - अपि जीवल्पिता नांदी श्राद्धं कुर्याच्छुभागमॆ! पितुश्च प्रपितामहा नुद्दिश्यतु यधाविधीति! जीवन्मातृकविषयॆ विशॆष स्सूत्रार्थ संग्रहकारॆण दर्शितः सत्यां मातरि जीवंत्यां शॆषवल्ले समर्चयॆत्! मातामहौ संतौ जीवंता पितरं यजॆदिति! शॆषवरौ पितृपितामहवरौ’ तदभावॆतु तत्रमादिति! अत्राभावशब्लॊ सन्निधानवाचकॊ
नाशवाचकश्च तत्रासन्निधानपक्षॆ पितरि प्रॊषितॆ सन्यस्तॆ पतितॆवाधर्मार्थं तत्पुत्रस्य जातकर्मादि संस्कारॆषु
यस्सगॊत्रॊ वा सगॊत्रॊवा संस्कर्ता सतु तृमात् संस्कार्यपितुः पित्रादिक्रमॆण दद्यात् । तॆन पित्रादिक्रियमाण क्रमॆण कुर्या दित्यर्ध: नाशपक्षॆतु संस्कार्यपित्रादीनुद्दिश्य नांदी श्राद्धं कुर्यात्! तथा च स्मृत्यंतरं - असगॊत्रस्सगॊत्रॊवा य आचार्य उपायनॆ सतूपनॆयपित्रादी नुद्दिश्याभ्युदयं चरॆत्! कन्यकाया मयं मार्गॊ मुनिभिस्समुदीरित इति! अभ्युदयं नांदी श्राद्धं कन्यकायां कन्यकाविषयॆ! मृत पितृकायाः कन्यकाया विवाहॆ यस्सगॊत्रॊ वासगॊत्रॊवा कन्यादाता सॊपि कन्यापित्रादीनॆ वॊद्दिश्य नांदी श्राद्धं कुर्यादित्यर्धः! अत्रायं प्रयॊगः अमुककर्मांगभूतं नांदी श्राद्धं करिष्य इति संकल्पं तत्रादौ मातृपूजां कुर्यात् । तत्रकारः। गौरी पद्मा शची मॆधा सावित्री विजया जया दॆवसॆना स्वधा स्वाहा मातरॊ लॊकमातर इत्यादि श्लॊकॊक्तक्रमॆण द्वितीयया विभक्या आवाह्य, ततॊ ब्राह्यादि सप्तमातृका श्चावाह्य तत्तन्नामभिश्चतुर्ध्यं तैर्नमॊंतै सतद्द्विभक्त्या आसनाद्युप चारान्कृत्वा नांदी श्राद्धं भॊजनासंभवॆ आमॆन हिरण्यॆनवा कुर्यात् । तत्रायं क्रमः- मम प्रपितामही पितामही मातरः: काश्यपसगॊत्रा: नांदी मुख्य: भूर्भुवस्स्व: व: इदं वः पाद्यं स्वाहानम इयं च वृद्धि:1 मम प्रपितामह पितामह पितर: काश्यपसगॊत्रा: नांदीमुखा भूर्भुवस्स्वः वः इदं वः पाद्यं स्वाहा नम इयं च वृद्धिः मम प्रपितामह पितामह पितरः । काश्यपसगॊत्रा: नांदीमुखा भूर्भुवस्स्व: वः इदं वः पाद्यं स्वाहा नम इयं च वृद्धि: वसुसंज्जिका विश्वॆदॆवाः भूर्भुवस्स्वः वः इदं वः पाद्यं स्वाहानम इयं च वृद्धि:1 मम मातुः प्रपितामह मातुःपितामह मातामहाः पत्नीसहिता: भारद्वाजसगॊत्रा: नांदीमुखाः भूर्भुवस्स्व: वः इदं वः पाद्यं स्वाहानम इयं च वृद्धि:1 सत्यवसुसंभीका विश्वॆदॆवाः भूर्भुवस्स्व: व: इदं वः पाद्यं स्वाहा नम इयं च वृद्धि: प्रपितामही पितामही मातरः1 गॊत्रा: नांदी मुख्य: भूर्भुवस्स्व: वः आसनगंधाद्युपचार कल्पं स्वाहानम इयं च वृद्धिः प्रपितामह पितामह पितर:। गॊत्रा: नांदीमुखाः भूर्भुवस्स्व: वः युष्मद्राह्मण भॊजनान्न निष्क्रियभूतं किंचिद्दिरण्यं स्वाहा नम इयं च वृद्धिः। मातुः प्रपितामहमातुः पितामह मातामहावि) पत्नीसहिताः गॊत्रा: नांदीमुभा:
346
कालनिर्णयचंद्रिका भूर्भुवस्स्वः वः युष्मद्र्बह्मणभॊजनपर्याफ्तान्न निष्क्रियभूतं स्वाहानमु इयं च वृद्धि: सत्यवसुसंजैका विश्वॆदॆवाः भूर्भुवस्स्व: वः युष्मद्राह्मणभॊजन पर्याफ्तान्न दान निष्क्रियभूतं किंचिद्दिरण्यं स्वाहा नम इयं चवृद्धि:। मम प्रपितामही पितामही मातरः गॊत्राः नांदी मुख्य: भूर्भुवस्स्व: वः द्राक्षामलक दक्षिणाप्रतिनिधित्वॆन किंचिद्धिरण्यं स्वाहानम इयं च वृद्धिः। मम प्रपितामह पितामह पितरः गॊत्रा: नांदीमुखाः भूर्भुवस्स्वः वः द्राक्षामलकदक्षिणा प्रतिनिधित्वॆन किंचिद्दिरण्यं स्वाहा नम इयं च वृद्धिः। मम मातुः प्रपितामह मातुः पितामह मातामहा! । गॊत्राः पत्नीसहिताः नांदीमुखाः भूर्भुवस्स्व वः द्राक्षामलकदक्षिणा प्रतिनिधित्वॆन किंचिद्धिरण्यं स्वाहनम इयं च वृद्धि:1 सत्यवसुसंज्ञका विश्वॆदॆवा! भूर्भुवस्स्वः द्राक्षामलकदक्षिणा प्रतिनिधित्वॆन किंचिद्दिरण्यं स्वाहानम इयं चवृद्धिः! माता पितामहीचैव तथैव प्रपितामही! पिता पितामहश्चॆव तथैव प्रपितामहः! मातामहा सृपत्नीका विश्वॆदॆवास्त्वनंतरं ऎतॆ रक्षंतु नः प्रीताः प्रयच्छंत्विह
मंगळं। इति नांदीमुख निर्णयः॥ अथ ग्रहणनिर्णयः
ग्रहण निर्णयः प्रस्तूयतॆ - तत्रादौ तावद्राहार्टहत्वप्राप्ता हॆतुमाह वसिष्ठः प्रच्छन्नामररूपं धृत्वा राहु स्सुधाप्रदानसमयॆभूत् । हरिरपि निखिलं ज्ञात्वा छिनत्ति चक्रॆण तच्छीर्षं! अमृतमयत्वाद्धरिं शिरॊवाच विस्मितॆ सदसि, रक्षस्व मांदीन मनाधं हरॆ त्वां शरणं गतॊस्मि! इति प्रणम्य ब्रुवतॊ राहॊ र्विक्षॆपावनतॆर्वरादिति! विक्षॆपलक्षणंतु लघुमानसॆ! तात्कालिकॆंदु विक्षॆपॊ युक्तॊ सत्यै कदिक्कयॊः! हीनॊन्यधायुतौ स्पष्टश्चादरॊधृतॊ ग्रह इति! बृहन्मानसॆ- लंबनॆनतु तत्काल शुद्धपर्वांतकालिकॆ! चंद्रॆ राहुनितॆ कॆंद्रॆ भुजस्साध्यस्सजीवकः/ षट्कृत्वा26 वॆदरामै 34 र्वाह राश्यंशकादयः। षष्ट्या 60मानं भवॆद्राशि स्थानं विक्षॆपलिप्तिकाः नतिंच चंद्रविक्षॆपमॆकदिक्चॆद्युति र्भवॆत्! अंतराच्चान्यधा कुर्यात्तयॊराच्छादिकॊ भवॆत्। नतिसंस्कृत विक्षॆपॆणैव दिग्भवति ध्रुवं! छायाचंद्रज्ञशुक्रार्कभौम जीवशनैश्चराः। तॆषा मुपरि नक्षत्राह्यधसॊ ग्राहकॊ भवॆत् इति! ग्रंथांतरॆपि छादक श्शशिधर स्सहस्रगॊ श्छादकं क्षितितमॊ निशापतॆः। पश्चिमॆ ग्रहण मर्कपर्वणि प्राग्विधॊः प्रतिदिशॊ विमॊक्षणं! मानैक्यास्धधिकॆ स्वल्पॆ विक्षॆपाद्धिमगॊस्सति! अस्तीनावीतिशंसंति ग्रहणं मुनयस्तथॆति! अत्र राहुस्सूर्यॆंदू ग्रसत इत्युक्तमिव प्रतिभाति/ मंडलभॆदॆन बहुदूरत्वात् । तथाच पितामहः! उपर्युपरि तिष्ठंति चंद्रज्ञभृगुभास्करा! कुजॆज्यराहुमंदाश्च तारका ऋषयॊ ध्रुव इति! वराहः - अमृतास्वाद विशॆषा च्छिन्नमपि शिरःकिलासुर स्वॆदं! कथयंत्यमूरमपरॆ तमॊमयं सैंहिकॆयाख्यं! सूर्यसिद्धांतॆ- आद्यंतयॊ रास्ययुतं फणिंतं भषट्कदीर्घं प्रवदंति कॆचित् । परॆ शिरॊमात्र मुशंति राहुममूर्तमन्यॆ प्रकटं ब्रुवंतीति! सिद्धांतशॆखरॆ फणिर्भचक्रार्धसमायत श्चॆदाद्यंतसंतौ शशितिग्मभानू ग्रन् भवॆतां युगपत्कथंनु दृष्टं कथं तद्भगणस्य चार्गं! स
उपर्यपरि अल्लंनु गनक इदु विकै पाद्म गोप्पति नि पश्चिमॆ ग्रह ह भवॆत् इंगुवति ध्रुवं,
मिट्टपल्लि सीतारामचंद्रसूरिणा विरचिता
347 मूर्ति मांश्चॆत्सकल ग्रहॆपि कथं भवदृष्टतनु श्शशांक: ग्रसत्यमूर्तॊ ग्रहणॆ यदि स्यात्करं न दृष्टः कमलाप्तबिंब:1 सूर्यबिंब इत्यर्धं ग्रहद्वयॆ कारणमॆव माहु रॆकॊ यदिसान्नकथं कदाचित् शशिग्रहॆ नावनतिर्नलंबं कथं तयॊरत्र सवर्णसाम्यं! महदावरणॆन शीतभानौ ग्रहितं कुंतविषाण मर्दमात्रं! लघुनावरणॆन चंडभानौ ग्रस्तं तीक्षविषाणमॆव पृष्ठं! पातोच्चानां वायुरूपं
प्रसिद्धं चंद्रॊविक्षिप्तस्स्वपातॆन तॆन!
राहुं तन्मात्रा धहॆंद्रं च मूर्तं कॆचित्राहुरासहॆतुं रवींद्वॊ: लंकायां नतु रामसॆतुनिकटॆ सप्तांशकॊर्मग्रह श्रीशैलॆ दशलिपिका वसुकला श्रीकाळहस्तिस्तलॆ तत्रावंतिपुरॆ त्रिपादसहितः पूस्तु कॆदारकॆ तस्यासौ ग्रहणस्य हॆतुरिहचॆ त्स्वर्भानव सॆकतीति। वराहॊपि- यदिमूर्तॊ भविचारी शिरॊधवा भवति मंडली राहु: भगणाधॆनांतरितॊ गृहीति कथंनियतचारः। अनियतचारॊ यदिचॆदुपलब्दि स्संख्यया कथं तस्य, पुच्छाननाभिधा नॊंतरॆण कस्मान्नगृछति! अथतु भुजगॆंद्र रूपः पुच्चॆन मुखॆवा न गृह्लालि! मुखपुच्छांतर संस्थं स्थगयति कस्मान्नभरणार्धं राहुद्वयं यदस्यादसॆस्तमितधवॊदितॆ चंद्रॆ! तत्समगति नान्यॆन ग्रस्त स्सूर्यॊपि दृश्यत! भूछायां स्वग्रहणॆ भास्कर मर्मग्रहणॆ प्रविशतॆंदु:! ग्रहण मतःपश्चान्नॆंदॊ र्भानॊरपि न पूर्वार्डॆ प्रातर्वक्षस्य स्वच्छाया दीर्घा यथैकपार्वॆ स्यात्! निशिनिशि तद्वद्भूमॆ रावरणवशादिनॆशस्य सूर्यात्सप्तमराशौ यदिचॊदग्धक्षिणॆच नातिगतः। चंद्र: पूर्वाभिमुखीं छाया मौर्वीं तथाविशति! चंद्रश्चॊदकृसृगयति रवि मंबुदवत्समागतः पश्चात्! प्रतिदॆश मतश्चित्रं दृष्टवशा द्यास्करग्रहणं आवरणं महदिंदॊ: कुंठविषाण स्ततॊर्धसंछन्नवि. अल्पं रवॆरतससीक्ष विषाणयुतॊ रविर्भवति! राहु रकारणम न्य निमित्तादपि च शास्त्रसद्भावः! यॊसावसुरॊ राहुस्तस्य वरॊ ब्रह्मणाज्ञप्तः। आप्यायन मुपरागॆ दत्तं वह्नतु तॆन तॆ भविता! तस्मिन्कालॆ सान्निध्य मस्य तॆनॊपचरति राहुरिति! अनॆनैवाभिप्रायॆण दाशरथीयॆपि- अमृतास्वादविशॆषादरिचक्राच्छिन्नदैत्यकं ग्रहतां! प्राप्तं वरॆण धातुग्गिरपीनाब्दाविति वदं त्यॆकॆ! मतमॆतदसन्नॊचॆतृस्मा दयमॆत्य लौकदास्पृशती पादादिग्रहणानां कारण मऱ्ऱमित्रयॊः किंनु पादादिषु धूम्राद्यावर्णा शृशिनः कथं रवॆः कार्यं! प्राकृत्यक्स्फर्मे च प्रत्यक्राज्मॊक्षणॆ कथं नु तयॊः खंड(सॆ कॊ हॆतु: कुंठविषाणतीक्ष शृंगतया! प्रतिविषयं समविषनुग्रासौ कथमॆतयॊ स्सदास्यातां! कालस्य च वैषम्यं कथं कथं वास्य कंकणग्रहणं! फणि शिखिनौ भार्धचरौ हॆतू यदि तद्गता दिनॆंदूद्वौ फणि शिखिनौ राहुकॆतू! इनॆंदू रविचंद्रौ" युगपद्धस्यॆतां ताभ्यां शुक्लांत्यगततिथ्यंतॆ! किंच प्रतिमासं प्रत्यब्दं द्वौद्वौ ग्रहौ तथास्यातां! तद्वल्मीक सॊप्यहिरिंदुं गिरतॆति चॆत्तथा भवतु। यद्याननपुच्छाभ्यां गृह्लातींदुं भषट्कगॊ राहु:1 स्वहिमकरांत स्थंभाधं सगयॆदात्मनॊ वपुष्मा मूर्तेन
राहुणाधग्रस्तश्चंद्रं कथं नु दृश्यत! न पुनरमूर्तॊ यदि तधास्तॊसौ नक्ष्यतॆ कथंतद्वत् स्वयुगॊपदिष्ट भगणद्युगण तैराशिकॊद्धभादिरगु:1 विप्रपति पर्वणींदुं ग्रहणमता राहुणॆति कथितं स्यात् ! यावद्यावति क्षॆत्रं ग्राहक बिंबॆन ग्राह्यतॆ ग्राह्यात्! तावत्तावदहणं ग्राह्यं पादादि परिमितं तत्र! धवळतरं बिंबाग्रं दूर्वाभं
348
कालनिर्णयचंद्रिका भाति तिमिरसंमिळनात्! मध्यंकळंकमलिनं तद्यॊगा न्नीलवर्णमपियायात्! सकलं प्रविश्य तिमिरं प्राभातिकत्वाद्भजॆ त्तदारुण्यं! अतिनिबिड हॊमधूमच्छन्नमिवार्कस्य मंडलं व्यॊम्नि, उपरिष्ट भानुकिरण प्रवॆशधवळीकृतॊर्ध्व बिंबार्ध:! तदधस्स्वछायाच्छादितार्धखंड स्सुधाकरॊ नित्यं! तत्कृष्णवर्णबिंब: पश्चाद्रविमंडलं प्रविजॆधः! गयति वाताकृष्णॊ घनवदतॊर्कॊपि तद्वर्णः। तस्मादस्यग्रहणॆ स्पर्शः प्राक्ट्पत्यगॆव मॊक्षश्च, छादकबिंबममत्वा त्कुंठविषाण शृशिग्रासॆ
ग्राहकबिंबाल्पत्वादर्धग्रासॆ सुतीक्षशृंगॊर्कः सर्वत्रॆंदॊळसनं नैरंतर्यात्तयॊस्तुल्यं! ग्रासॊर्कस्यॆंदॊ रंतरयॊगादृग्वतादृवॆद्विषमः! कालस्य च वैषम्यं दॆशवशात्तद्वशाच्च तंत्रॊक्तं! प्राक्रत्यगति नियमात्पुर्मॊनैवान् चॊत्तरावाच्यां! छाद्यच्छादकयॊ स्सममार्गांतरचारयॊरसद्भावात्! अनयॊर्धिनक्षपाभ्यां प्रतिराकं प्रत्यमं ग्रहाभावः छायाशशिनॊ रविशशिनॊ राकादर्शयॊर्विनान्यत्र! यॊगाभावाधहणं नस्याच्छद्यस्ति सिद्धिर 3व पर्वग्रसनं प्रतिपन्मॊक्षश्चंद्रस्य लंबनाभावात्! लंबन संस्कारवशादिति नियमॊनास्ति भास्करस्य पुनः! विपुलं दिनकरबिंबं शशिनॊधस्सस्य हीनबिंबॆन! ग्रस्तंतु मध्यकालॆ तत्स्यात्परितश्च कंकाणाकारं! राकायां रविशशिनॊ र्युगपद्धहणद्वयासिद्दॆशि! प्रत्यक्ष विरॊधादपि फणिशिखिनौ तत्र न भवतॊ हॆतू, प्रतिमासं प्रतिवर्षं द्वयॊर्द्वयॊ ग्रहणयॊरयुक्तत्वात्! फणिकॆतू हॆतू इति निरस्यतॆ दूरतॊ दुराशंका! वल्मीकॊरगशंका
प्रतिबंध्यर्मग्रहस्य निरकारी इयमॆव प्रतिबंदी पितामहॆनाप्यफाणि निजतंत्रॆ! ग्रहणॆ कदाचिदपि नह्यदृष्टचक्रार्ध तारकं खंडयति! तस्माद्रहणं तन्मुख पुच्छाभ्यामिति तदुकीरव्यसती सलिलमयॊ रवितॆजस्संपर्काच्छीतरुट्स्वचंद्रिकया! हंति तमस्तपन इवासौ निजबिंबस्थवारिगं तिमिरं1 तिमिरं प्रविश्य भूमॆर्व्यव धानतया सरश्मिसंपर्कः। संदृश्यतॆ विवर्णस्तिमिरपिहितमूर्तिमान्चंद्रः! तस्माच्चीतगुरावरणं भानॊस्तुहिनगॊस्तु भूछाया! राहुर्निमित्तकारणमनयॊ रिति कमलभूः प्राहॆति! ब्रह्मसिद्धांतॆपि - या छायॆंदुं चंद्रस्सूर्यं छादयति मानयॊगार्धात्! विक्षॆपॊयद्यून श्युकॆतरपंचदश्यंतॆ! महदिंदॊ रावरणं कुंठविषाणतॊर्धसंछन्नः। अर्धच्छन्नॊ भानुसीक्ष विषाणा रविर्भवति! यदि राहु: प्राग्भागादिंदुंछादयति किं तधानार्कं! स्थित्यर्थं नमदिंदॊर्यधातधा किं न सूर्यस्य सूर्यसिद्धांतॆपि - छादकॆ भास्करस्यॆंदुरधस्फॊघनवद्भवॆत्! भूछायां प्राज्मुख श्चंद्रॊविशत्यस्य भवॆदसाविति, दाशरथीयॆपि - आच्छादिका सुधांशॊरमूर्ति रवनिमंडलछाया! आच्छादकस्तु चंद्रॊविवस्वतस्सजलधरश्याम इति! भास्करीयॆपि- दिनकरस्य निशाकरमंडलं हिमकरस्य महीवलयप्रभा। प्रधितमावरणं तदवस्थितं भवति भूमिसुतादि नभस्सदाचिति! स्मृत्यंतरॆपि रवॆश्चंद्रकराच्छादना च्चंद्रस्य तमसाच्छादना धहणमिति सिद्धं! राहुकॆतु कृतं ग्रहणं नभवतीति! नन्वॆवंसति बहुस्मृतिपुराणादिषु विरॊधः प्रतिभाति राहुकॆतुकृतं ग्रहणमित्या गॊपालांगनाप्रसिद्धं! तत्रस्मृतयः! अप्रशस्तं निशिस्नानं राहॊरन्यत्र दर्शनात् । व्यासॊपि- सर्वं गंगासमं तॊयं सर्वॆ ब्रह्मसमाद्विजाः/ सर्वं भूमिसमंदानं राहुग्रस्तॆ दिवाकर इति!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
349 आपसंबॊपि- अन्यत्र राहुदर्शनादिति, व्याघ्रपादॊपि- चंद्रॊवा यदिवा सूर्यॆ दृष्टी राहुसमन्वितॆ! अक्षय्यं कथितं पुण्यं तत्रार्कॆ तु विशॆषत इलि! तथा पुराणानि च1 मार्कंडॆयपुराणॆ स्मार्तकर्मपरित्यागॊ राहॊरन्यत्र सूतकॆ। स्नानं दानं तत्र श्राद्धमनंतं राहुदर्शन इति! ब्रह्मपुराणॆपि- राहुस्पर्शॆ तयॊ स्न्नात्वा दानादौ कल्पतॆनर इति! महाभारतॆपि - सर्व स्वॆनापि कर्तव्यं श्राद्धं वै राहुदर्शन इति। दॆवी पुराणॆपि - गॊदावरी महापुण्या चंद्रॆ राहुसमन्वितॆ कुरुक्षॆत्रं महापुण्यं राहुग्रस्तॆ दिवाकर इति! ऎवं बहुविधस्मृतिपुराणादिषु स्पर्शाराहुकॆत्वारॆव चंद्रसूर्यग्रहणकारणमुक्तं! ज्यॊतिश्शास्त्तुनॆ त्युक्तम् / अतॊ विरॊधः प्रत्यक्षत ऎव प्रतिभाति! सत्यमुच्यतॆ! राहुकॆत्वॊस्स्वातंत्र्यॆण चंद्रसूर्ययॊग्रहणॆ सामर्ध्यं नास्ति किंतु भूमंडलछायां प्रविश्य चंद्रं छादयति! चंद्रमंडलं प्रविश्य! सूर्यं छादयति! अतॊ न विरॊधः। अत ऎवॊक्तं स्मृत्यंतरॆ- राहुः कुभामंडलग श्शशांकं शशांकगश्छादय तीनबिंबमिति! कुभामंडलं भूछायामंडलं! इनबिंबं सूर्यबिंबं! इदमॆव सर्वॆषां स्मृतिकाराणां संमतं! तच्च ग्रहणं पर्वप्रतिपत्संधौ भवति। तथा च कालादर्शकारः- पर्वप्रतिपदॊस्संधाग्रहणं चंद्रसूर्ययॊ पूर्वॊत्तरशिथ्यॊरर्धार्धं काल स्स्यात्सर्ममॊक्षयॊरिति। तत्र पर्वपौर्णमास्यमा वास्याचपर्वप्रतिपदॊस्संधौ संधिकालॆ चंद्रसूर्ययॊध्रहणं भवति! तत्र पौर्णमासी प्रतिपत्कंधौ चंद्रग्रहणं! अमावास्या प्रतिपत्संधौ सूर्यग्रहणं भवति! तथा च स्मृत्यंतरं! अमाप्रति पदॊस्संधौ सूर्यस्य ग्रहणं भवॆत्! प्रतिपत्पौर्णमास्यॊ श्च संधास्याद्रहणं विधॊरिति! विधु श्चंद्रः! वृद्धगार्यॊपि- पूर्णिमा प्रतिपत्संधौ राहु स्संपूर्णमंडलं1 ग्रसतॆ चंद्रमर्कं च दर्श प्रतिपदंतर इलि! दर्श प्रतिपदंतरादर्श प्रतिपदॊर्मध्यॆ! तत्र कालविभागः! चंद्रसूर्ययॊ? राहुस्पर्शमॊक्षयॊ र्यावान्काल स्त्रीचतुःपंचनाड्यात्मकः। तस्यार्धार्धं पूर्वॊत्तरशिथ्यॊस्यात् । अयमभिप्राय: पर्वणांतिमॊभाग स्स्फर्शकालः प्रतिपदादिमॊभागॊ मॊक्षकाल इतिविभागः! अर्थारमिति समभागविवक्षया नपुंसक लिंगनिर्दॆशः। तथा च ब्रह्मसिद्धांतॆ- यावान्कालः पर्वणांतॆ तावास्क्रतिपदादिमॆ! रवींदु ग्रहणॆनॆहा स्सपुण्यॊ मिश्रणाद्भवॆदिति) अनॆहाः कालः कालॊ दिद्दॆ प्यनॆ हापि समय इति नैघंटिकाक् पर्वांत्यभागः प्रतिपदाद्यभाग इत्यॆतदुभय भागमिश्रणात्सकालः पुण्यकालॊ भवॆत्! स्नानदानादीनामिति विशॆषः! रवींदु ग्रहणॆ राहॊस्स्फर्ममॊक्षा यावान्कालॆन संपद्यॆतॆ तावान्सर्वॊपि काल स्स्नानदानादौ पुण्य इति वॆदितव्यं! अत ऎव जाबालि - संक्रांतॆः पुण्यकालस्तु षॊडशॊभयतः कळा! चंद्रसूर्यॊपरागॆतु यावदर्दर्शनगॊचर इति! मात्स्यॊपि- नाड्य षॊडश पूर्वण संक्रांतॆस्तु परॆण च/ राहॊस्तु दर्शनं यावत्पुण्यकाल उदाहृत इति! यावदितिपाठिन संक्रांतिवन्नपूर्वापरयॊः पुण्यकालत्वं! किंतु
ग्रासावच्छिन्नकाल स्यैवॆति दर्शितम्! तथाच- यावद्दर्शनयॊग्य उपरागॊवर्ततॆ! तावद्दर्शनानंतरं स्नानदानादिक्रियाः कार्या इत्यर्थ:: अत्र दर्शनशब्लॊ न शास्त्र दृष्टि वचन:! यावच्छब्दाननन्वयात्! ज्यॊतिश्शास्त्र प्रसिद्ध ग्रहणॆ स्नानदानादिकं न कर्तव्यं! अत ऎवॊक्तं निगमॆ- सूर्यग्रहॊ यदारात्रा
350
कालनिर्णयचंद्रिका दिवाचंद्रग्रहस्तथा। तत्रस्नानं न कुर्वीत पश्चाद्दानं न च क्वचिदिति! चंद्रॊवा यदि वा सूर्यॆ दृष्ट राहुसमन्वितॆ! अक्षय्यं कथितं पुण्यं तत्कालॆतु विशॆषत इति! अत्र स्नानमाद्यंतयॊः कुर्यात् । तथा चस्मृत्यंतरॆ- ग्रस्यमानॆ भवॆत्स्नानं ग्रस्तॆहॊमॊ विधीयतॆ। मुच्यमानॆ भवॆद्दानं मुक्तिस्नानं विधीयत इति! तत्र मुक्तिस्नानं सचॆलस्नानं! तथा च वृद्धवसिष्ठः - सर्वॆषामॆव वर्णानां विमुक्ता राहुदर्शनॆ सचॆलंतु भवॆत्स्नानं सूतकान्नं विधीयतॆ! तत्र स्नानं गंगायां कर्तव्यं! तथा च वृद्धवसिष्ठः- गंगातॊ यॆतु संप्राप्तॆ इंदॊ! कॊटी रवॆर्दश! गवांकॊटि प्रदानॆन सम्यग्धत्तॆन यत्फलं! गंगास्नानॆ तत्फलं स्याद्राहुग्रस्तॆ निशाकरॆ पुसस्तत्र दशसंख्यमुदाहृतमिति! इंदॊर्रहणॆ संप्राप्तॆ गंगास्नानं गॊदानकॊटि समं भवति! रवॆर्रहणॆ संप्राप्ती गंगास्नानं दशकॊटि गॊदानसमं भवति! अयमॆवार्ध उपरितनॆनार्धत्रयण स्पष्टीकृतः। व्यासॊपि- इंदॊर्लक्षगुणं पुण्यं रवॆर्दशगुणं ततः! गंगातॊ यॆतु संस्नातॆ इंदॊ:कॊटि रवॆर्दश! गवांकॊटि सहस्रस्य यत्फलं लभतॆ नरः। तत्फलं लभतॆ मर्यॊ राहुग्रस्तॆ निशाकरॆ! दिवाकरॆतु स्नानस्य दशसंख्यमुदाहृतमिति! अत्र गंगा शब्रॆन कृष्णागॊदावरी जाह्नव्य उच्यंतॆ! तथा च ब्रह्मपुराणॆ- तिस्रनद्यॊ महापुण्या गॊदावॆळ्लाच जाह्नवी गांहरीशांफ्रिकात्रायै गंगा इतिहि कीर्तिता इति! हरिश्च ईशश्च हरीशौ अंघिः पादः कं शिरः! अंघिश्च कंच अंघिकं। हरीशयॊरंघिकं! हरॆः पादादीश्वरस्य शिरसश्च गां भूमिं प्राप्ता गंगा! यद्यपि हरीशांफ्रिकाताप्तत्वमॆत
जाह्नव्या ऎव! नतु कृष्णा गॊदावर्यॊ:! तथापि छत्रिन्यायॆन जाह्नव्यासहनिर्दिष्टयॊस्तयॊरपि गंगातमुपदिष्टमित्य विरॊधः यद्वा जाह्नवीजलमॆव कॆनचिन्निमित्तॆन
ब्रह्मगिरिवायुगिर्यॊरुद्भूतमिति कृत्वा तयॊरपि मुख्यमॆव गंगात्वं! तासु गंगासु रवींदुग्रहणॆ स्नानं मुख्यं! तदसंभवॆ महानदीषुवा स्नायात् । महानदीषु वान्यासु तीर्दॆषु च महॊदधाविति! सुवर्णनदी भागीरथी! गॊदा गॊदावरी वेण्ण कृष्णानदी! ऎता गंगाः गंगा शब्दवाच्यां तासु स्वर्णाद्यादितिसृषु ग्रहणॆ स्नातव्यं! तदसंभवॆ अन्यासु महानदीषुवा स्नायात् ! महाभारतॆपि- गंगास्नानं प्रकुर्वीत ग्रहणॆ चंद्रसूर्ययॊ! महानदीषु वान्यासु स्नानं कुर्याद्यधाविधि, महानद्यॊ ब्रह्मांड पुराणॆ दर्शिता: गॊदावरी भीमरधी तुंगभद्रा च वॆणिका! तापी पयॊन्ली विंध्यस्य दक्षिणॆतु प्रकीर्तिताः/ भागीरथी नर्मदा च यमुना च सरस्वती! विशॊका च वितप्ता च विंध्यस्यॊत्तरत स्तथॆति! महानद्य संभवॆ तीर्दॆषु मानसब्रह्मसरः प्रभृतिषु! महॊदधि स्समुद्र: महानद्याद्यसंभवॆ यथा सन्निहितॆषु वापी कूपतटाकादिषु वा स्नायात् ! तदाह शंखः वापी कूपतटाकॆषु गिरि प्रस्रवणॆषुवा) नद्यां नदी दॆवखातॆ सरसीषूधृतांबुनि उष्णॊदकॆनवा स्नायाध्रहणॆ चंद्रसूर्ययॊः। उष्णॊदकस्नानं त्वातुरविषयं! तदाहव्याघ्रपादः। आदित्यकिरणैः पूतं पुनःपूतं च वह्निना अतॊ व्याध्यातु रस्स्नायाद्रहणॆष्युष्ठवारिणॆति। व्याध्यातुर व्यतिरिक्त विषयॆतूष्णॊदकस्नानं निषिध्यति! अत ऎवॊक्तं स्मृत्यंतरॆ- सप्तम्यां भानुवारॆच संक्रात्यां राहुदर्शनॆ! आरॊग्यपुत्रमित्रा न स्नायादुष्ट वारिणॆति! ऎतत्सर्वमभिप्रॆत्य व्यासॊप्याहः सर्वं गंगासमं तॊयं सर्वॆ ब्रह्मसमा द्विजा!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
351 सरळं भूमिसमं दानं ग्रहणॆ चंद्रसूर्ययॊरिति। अनॆनैवाभिप्रायॆण छंदॊगपरिशिड्जेपि स्वर्गुन्यंभस्समानिस्यु स्सर्वाण्यंभांसि भूतलॆ! कूपस्थान्यपि चंद्रार्मग्रहणॆ नात्र संशय इति! उष्णॊदकादि समुद्रजलांतॆषूत्तरॊत्तरस्य प्राशस्त्यमाह मार्कंडॆयः। शीतमुष्टादकात्पुण्यमपारक्यं परॊदकात्! भूमि, मुद्दृतात्पुण्यं ततः प्रस्रवणॊदकं! ततॊपि सारसंपुण्यं ततः पुण्यं नदीजलं तीरतॊयं ततः पुण्यं महानद्यंबु पावनं! ततस्तथापि गंगांबु पुण्यं पुण्यं ततॊंबुधॆ: ऎषुस्नात्वा चलॆच्छाद्धं कुर्याद्दानं च वै बुध इति/ आत्रग्रहण विशॆषण नदीविशॆषॊ दॆवी पुराणॆ दर्शितः। गॊदावरीमहापुण्या चंद्रॆ राहुसमन्वितॆ! सूर्यॆच
राहुणाग्रस्तॆ तमॊभूतॆ महामुनॆ नर्मदा तॊयसंस्पर्शात्कृतकृत्याभवंतिहीति! स्मृत्यंतरॆपि- यॆ सूर्यॆसिंहिकॆ यॆन विस्तॆ रॆवाजलं बुधाः1 स्पृशंति चावगाह्यंतॆ नतॆ प्राकृतमानुषा इति! दॆवी पुराणॆपि - गंगाजलकणं पुण्यं प्रयागं पुष्करं तथा। कुरुक्षॆत्रं महापुण्यं राहुग्रस्तॆ दिवाकरॆ इति! प्रभासखंडॆदि- गाश्च नागांस्तिलान्जन्यं रत्नानि कनकं महीं! संप्रदाय कुरुक्षॆत्रॆ यत्फलंलभ्यतॆनरैः। तदिंदु ग्रहणॆंभॊधौ स्नानाद्भवति षड्गुणमिति! अंभॊधिस्समुद्र:! समुद्रस्नान मुपक्रम्य सौरपुराणॆपि - दानानि यानि लॊकॆषु विख्यातानि मनीषिभिः। तॆषां फलमवाप्नॊति ग्रहणॆ चंग्रसूर्ययॊरिति! ऎषु स्नानासंभवॆ स्मरणं वा कार्यं! तस्मादपि स्नानवत्पुण्यत्वॊकॆ! तथा च दॆवी पुराणॆ- स्मृत्वाशतक्रतुफलं दृष्टाग्निष्टॊमजं फलं! स्पृष्ट्वा गॊमॆधजं पुण्यं पीत्वा सौत्रामणिं लभॆत् ! स्नात्वा वाजिमखं पुण्यं प्राप्नुयादविचारतः। रविचंद्रॊपरागॆच अयनॆ चॊत्तरॆतथॆति! मासविशॆषॆण नदीविशॆष स्ततैवाभिहितः। कार्तिकॆ ग्रहणं श्रॆष्ठं गंगायमुनसंगमॆ! मार्लॆतु ग्रहणं प्रॊक्तं वॆदिकायां महामुनॆ पौषॆतु नर्मदापुण्या माघॆ सन्निहिताशुभा1 फाल्गुनॆत्वरुणापुण्या चैत्रॆ पुण्या सरस्वती! वैशाखॆतु महापुण्या चंद्रभागा सरि द्वरा! ज्यॆषॆतु कौशिकीपुण्या आषाढी ताप्किनदी! श्रावणॆ सिंधुनामातुतथाभाद्रॆ सुखंडिका! आश्विनॆ सरयूश्रॆषा तथा पुण्यातु नर्मदॆवि! ऎवं ग्रहणविशॆषण मासविशॆषॆण वा! गंगादि महानदीषु मानस ब्रह्मसरः प्रभृतितीर्दॆषु वापी कूपतटाकादि सन्निहितजलॆषु वा यथा संभवं स्नानमवश्यं कर्तव्यं! राहुदर्शनॆसति सर्वॆषा माशौचसंभवात् । तथा च
ब्रह्मपुराणॆ- आशौचं जायतॆ नृणां ग्रहणॆ चंद्रसूर्ययॊः! राहुस्पर्शॆ तयॊस्न्नात्वा दानादौ कल्पतॆ नर इति! कल्पतॆ यॊग्यॊ भवति!
षट्रिंशन्मतॆदि- सर्वॆषामॆव वर्णानां सूतकं राहुदर्शनॆ! स्नात्वा कर्माणिकुर्वीत शृतमन्नं विवर्जयॆदिति! शृतंपक्वं! कर्माणि श्रातस्मार्तानि! तथाच व्यासः स्मार्तकर्म परित्यागॊ राहॊरन्यत्रसूतकॆ। श्रातकर्मणि तत्कालॆ स्नात श्शुद्धिमवाप्नुयादिति! राहुसूतका दन्यस्मिन् सूतकॆ स्मार्तकर्मपरित्यागु नतु राहुसूतकॆ तत्रतु कर्तव्यमॆवॆ त्यभ्यनुज्ञा! स्मार्तकर्म संध्यॊपासनं स्थालीपाकश्च श्रातकर्म नित्याग्निहॊत्र दर्शपूर्णमा सॆष्टिः! इदं ग्रस्तॊदयग्रस्तास्तमय विषयं! तथाहि - यदा सूर्यॊदयात्पूर्वं घटिकाचतुष्टयात्राक् चंद्र ग्रसॆस्तमितॆ तदानीं यथाकालं प्रातस्संध्यां प्रातरौपासनं प्रातरग्निहॊत्रं च कृत्वानंतरं शास्त्रतॊ मुक्तिं विज्ञाय
352
कालनिर्णयचंद्रिका स्थालीपाकं पौर्णमासष्टिं च कृत्वा चंद्रॊदयानंतरं भॊजनं कर्तव्यं! यदा सूर्यास्तमया ताक्सूर्य ग्रसॆस्तमितॆ! तदा यथाकालं सायंसंध्यां सायमौपासनं सायमग्निहॊत्रं च कर्तव्यं! अनॆन जातमृताशौचवतामपि स्नानादिकमावश्यकमित्यवगम्यतॆ। तथा च लिंगपुराणॆति चंद्रसूर्यग्रहॆ स्नायात्सूतकॆ मृतकॆ विवा! अस्नायीमृत्युमाप्नॊति स्नायी मृत्युं न विंदतीति! सूतिनिमित्तं सूतकम् मृतिनिमित्तं मृतकं! अंगिरा अपि- सर्वॆवर्णा स्सूतकॆपि मृतकॆ राहुदर्शनॆ स्नात्वा कर्माणि कुर्वीत दानं शार्यविवर्जित इति! व्यासॊपि - न दॊषस्स्नानदानॆतु कुर्यादाशौचवानपि, स्नाना त्कर्माधिकारीस्या न्नरॊ ग्रहणसूतक इति। ग्रंथांतरॆपि- अलभ्ययॊगॆ ग्रहणॆ चायनॆ विषुवॆ तथा। भुक्त्वातु तत्र कर्तव्यं स्नानं दानं सुरार्चनमिति! पुराणांतरॆसि - इयं च शुद्धि रविशॆषाचौद्ध दानमंत्रजपहॊमादि स्मार्तकर्म विषया। तदुक्तं पुनश्चरण चंद्रिकायां! अथवानुप्रकारॆण पुरश्चरणमिष्यतॆ। ग्रहणॆर्कस्यचॆंदॊर्वा शुचिः पूर्वमुपॊषितः! नद्यां समुद्रगामिन्यां नाभिमात्र जलॆस्थितः। ग्रहणादिविमॊक्षांतं जपॆन्मंत्रं समाहित इति! स्मृत्यंतरॆपि- चंद्रसूर्यॊपरागॆतु स्नात्वा प्रयतमानसः! स्पर्शादिमुक्ति पर्यंतं जपॆन्मंत्रं समाहितः! जपाद शांशतॊ हॊमं तथा हॊमात्तु तर्पणं! तर्पणस्य दशांशॆन मार्जनं कथितं किल! तळैव दॆवतारूपं ध्यात्वात्मानं प्रपूज्य च। नमॊंतं मंत्रमुच्चार्य तदंतॆ दॆवताभिधां! द्वितीयांतामहं पश्चादभिषिंचा म्यनॆनतु! तॊयैरंजलिनाशुद्देरभिषिंचॆ त्स्वमूर्धनि, मार्जनस्य दशांशॆन ब्राह्मणानपि भॊजयॆत् । जपार्चापूर्वकॊ हॊम स्तर्पणं चाभिषॆचनम्! भूदॆव पूजनं पंचप्रकारॊक्ता पुरिया! हॊमाशक्तॊ जपं कुर्याथॊमसंख्या चतुर्गुणं! ऎवं कृतॆतु मंत्रस्य जायतॆ सिद्धिरुत्तमॆति! रजस्वलादि विषयॆ भार्गवार्चनदीपिकायां विशॆषॊ दर्शित: नसूतकादि दॊषॊस्ति ग्रहॆ हॊमजपादिषु! ग्रस्तॆ स्नायादुदक्यापि तीर्थादुद्धृतवारिणॆति! उदृत वारिणॆत्य नॆनॊदकॆषु रजस्वला स्त्री स्वयं प्रविश्य नावगाहॆदित्युक्तुं भवति! उक्तंच पराशरमाधवीयॆ- आरवाभिप्लुता नारी नावगाहॆत्कदाचन! उदृतॆन जलॆनैव स्नात्वा शॆषं समापयॆदिति! मिताक्षरायामपि स्नानॆ नैमित्तिकॆ प्राप्तॆ नारी यदि रजस्वला! पात्रांतरिततॊयॆन स्नानं कृत्वा व्रतंचरॆदिति! ऎवमाशौच वतां रजस्वलायाश्च स्नानस्य विहितत्वा दवश्यं स्नानं कर्तव्यं! अकरणॆ प्रत्यवायदर्शनात् । अत ऎव लिंगपुराणॆ- चंद्र सूर्यग्रहॆस्नायान्मृतकॆ सूतकॆपीवा! अस्नायी मृत्युमाप्नॊति स्नायी मृत्युं नविंदतॆति! वृद्धवसिष्णॊपि- ग्रहणॆ संक्रमॆवापि न स्नायाद्यदि मानवः सप्तजन्मसु कुप्लीस्या दुःखभागहजायतॆति! ऎवं स्नानस्यावश्यकत्वा द्गंगादि नदीषुस्नात्वा तदनंतरं यथाविधि श्राद्धं कर्तव्यं! अकरणॆ
प्रत्यवायदर्शनात् । तथाच महाभारतॆ- सर्व स्वॆचापि कर्तव्यं श्राद्धं वै
राहुदर्शनॆ अकुर्वाणस्तु नास्तिक्यात्पंकॆ गौरिवसीदतीति! लिंगपुराणॆपि- व्यतीपातक्षणॊयावान् चंद्र सूर्यग्रहीक्षणं गजच्छायातु सा प्रॊक्ता पितृणां दत्त क्षयमिति! ऋष्यशृंगु चंद्रसूर्यग्रहॆ यस्तु श्राद्धं विधिवदाचरॆत्। तॆनैव सकला पृथ्वी दत्ता विप्रस्य वै करॆ तत्र दत्तं च यच्छाद्धं पित्प्रणामुपतिष्ठतीति! राहुदर्शन दत्तं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
353
हि श्राद्धमाचंद्रतारकमिति! इदंचामॆन हॆम्ना वा कार्यं! नत्वन्नॆन! तथा च शातातपु:- आपद्यनग्ने तीरॆच चंद्रसूर्यग्रहॆ तथा! आमश्राद्धं प्रकुर्वीत हॊमश्राद्धमधाधिवा! इति! बॊधायनॊपि- अन्नाभावॆ द्विजाभावॆ प्रवासॆ पुत्रजन्मनि! हॊमश्राद्धं ग्रहॆचैव शूद्रः कुर्यात्सदैव हीलि! ग्रहॊ ग्रहणं! कॆचित्रहण श्राद्धमप्यन्नॆनैव कुर्यादित्याहु! तथा चवायुपुराणॆ- सैंहिकॆयॊ यदासूर्यं ग्रसतॆ पर्वसंधिषु! गजच्छायॆति सा प्रॊक्ता तस्यां श्राद्धं प्रकल्पयॆत्! घृतॆन भॊजयॆद्विद्वान् घृतं भूमौ विनिक्षिपॆत् । ग्रहणाख्य गजच्छाया श्राद्धं पुण्येर वाप्नुयादिति! मनुरपि - सूर्यॊपरागॆ यॊ भुंक्तॆ तस्य पापं महत्तरं तस्य पापविशुद्ध्यर्धं तप्तकृछ्छ मुदीरितं! चंद्रॊपराग कालॆतु भुक्त्वा कायं समाचरॆत्! उभयॊर्भॊजनॆ विप्रः पुनस्संस्कार मर्हतीति! अनॆन भॊक्तुरॊषॊ न दातुस्वभ्युदय
इति! यत्र युक्तं तद्राह्यं! तत्र ग्रहण प्रयुक्त श्राद्धॆनैव दर्शसंक्रांत्यादिनिमित्तक श्राद्धानां सिद्धिः/ दार्शिका लभ्ययॊरिति कालादर्शवचनात्। ऎवं चंद्रसूर्यग्रहॆ स्पर्शकाल ऎव गंगादिषु स्नात्वा हॆम्नामॆनान्नॆनवा यथासंभवं श्राद्धं कृत्वा तदंग तिलतर्पणं कृत्वा, भूदानं कुर्यात् । तथा च स्मृत्यंतरं- स्पर्शॆ स्नानं तथा श्राद्धं कृत्वा संतर्पयॆत्पितन्! जपहॊमादिकं कुर्याद्भूमिं दद्यात्सदक्षिणामिति! महाभारतॆपि- अयनॆ विषुवॆचैव ग्रहणॆ चंद्रसूर्ययॊः। पात्रभूताय विप्राय भूमिं दद्यात्सदक्षिणामिलि, पात्रलक्षणमाह याज्ञवल्क्य: नविद्यया
कॆवलया तपसावापि पात्रता। यत्र वृत्तमीमॆचॊभॆ तद्दिपात्रं पचक्षत इति! बॊधायनस्तु मुख्यानुकल्पावाह अश्रॊत्रियश्शॊत्रियॊवा पात्रं वापात्रमॆववा विप्रब्रुवॊ वा विप्रॊवा ग्रहणॆ दानमग्रतीति! ऋग्यजुस्सामशाखाना मन्यतम शाखाध्यायी श्रॊत्रियः। ऎकशाखामधीत्य श्रॊत्रियॊ भवतीति बॊधायनस्मरणात् । ऎकशाखा मुख्यशाखा स्वशाखॆतियावत् । स्वशाखां विना अन्यशाखाध्ययनॆ शाखारंडत्वात् ! यस्स्वशाखां परित्यज्य परशाखामधीत्यच] शाखारंडस्सविजॆय स्सर्वकर्म बहिष्कृत इतिस्मरणात् गर्भाधानादि संस्कारवा ननधीतवॆदैकदॆश मात्रवान् ब्राह्मण ब्रुवः तदुक्तं चतुर्विंशतिमतॆ! गर्भाधानादि संस्कारै श्चौलॊपनयनैर्युतः! नाध्यापयति नाधीलॆ वॆदं स ब्राह्मण ब्रुव इति! गृहीतगायत्री मात्रसारॊ वॆदाध्ययनरहितॊ नामधारकः तदपि तत्रैवॊकं! गायत्रीसार मात्रा यॆ संध्यामात्रमुपासकाः! अज्ञानात्कृषि कर्माणॊ ब्राह्मणा नामधारका इति । ब्राह्मणजाति मात्र संस्कार रहितस्त्वब्राह्मणः। तदपि तळैवॊकं! ब्रह्मवीर्य समुत्पन्नॊ मंत्रसंस्कारवर्जितः जाति मात्रॊपजीवी यस्त्वसाव ब्राह्मणस्मृत इति श्रॊत्रियादि प्रतिगृहीतृतारतम्यॆन फलतारतम्यमाह दक्षः। सममब्राह्मणॆ दानं द्विगुणं ब्राह्मण ब्रुवॆ! श्रॊत्रियॆशतसाहस्रं पात्रॆत्वानंतमश्नुत इति भूमिं दद्यात्सदक्षिणामित्युक्तं । भूमॆरसंभवॆ तत्समं सुवर्णाधिकं दद्यात् । तदुक्तं महाभारतॆ! भूमिर्गावस्सुवर्णं वा धान्यंवा यद्यदीप्सितम्/ तत्सर्वं ग्रहणॆ दॆयमात्मनश्रॆय इच्छतॆति! लिंगपुराणॆपि - अग्नॆरपत्यंप्रथमं धरित्री गाव स्सुवर्णं चरमंच धान्यं। श्रॆष्ठ्यं क्रमादत्तवतां त्विमानि लॊकाहि दत्ता सहिसंशयॊत्रॆति। तत्रकालादर्शॆ विशॆषॊदर्शितः॥
354
कालनिर्णयचंद्रिका
चूडामणीयॊगः
स्वस्ववारॆ रवींद्वॊश्चग्रह श्चूडामणिस्स्मृतः। स्नानदानादिकं तत्र फलानंत्याय कल्पत इति! रविवारॆ रविग्रहः इंदुवारॆ चंद्रग्रहश्चॆत्स चूडामणिरितियॊगः। व्यासॊपि - सूर्यवारॆ रवॆराह स्सॊमवारॆ विधॊधह! चूडामणिरितिख्यात स्तत्रानंतफलं लभॆत् ! वारॆष्वन्यॆषु यत्पुण्यं ग्रहणॆ चंद्रसूर्ययॊः तद्वारॆ कॊटिगुणितं ग्रहॆ चूडामणे स्मृतमिति अपरॊ विशॆष स्मृत्यंतरॆ दर्शितः। आरनाळं पयस्तकं दधि स्नॆहाज्यपाचितं! मणिकश्लॊदकंचैव नदुष्यॆ दाहुदर्शन इति! मणिकस्तॊदकं स्मार्ताग्नि स्थाना दक्षिणदॆशस्थापित घटश्लॊदकं! तस्मादक्षिण मुदधानायतनं भवतीति! मुक्तावळ्यामपि - अन्नं पक्वं जहात्याज्यं स्नानंच वसनं गृहॆ! वारितकारनाळादी तिलदर्बेर्नरूष्यतीति!
जलॆ त्वदॊषॊ गंगादि विषयः। ग्रहॊषितं जलं पीत्वा पादकृच्छं समाचरॆदिति! चतुर्विंशतिमतॆन्यजलस्य दॊषाभिधानात्! ग्रहणॆ भॊजनकालनियमः प्रदर्श्यतॆ। तत्र कूर्मपुराणं! नाद्यात्सूर्यग्रहात्पूर्व मह्निसायं शशिग्रहात् । ग्रहकालॆतु नाश्नीया त्स्नात्वाश्नीयात्तु मुक्तयॊः मुक्तॆ शशिनिभुंजीत यदि -सस्यान्महानिशा॥ अमुक्तयॊरस्तगयॊ रद्यादृष्ट्वा परॆहनीति! अस्यार्धु, अह्नि यदा सूर्यग्रहणं! यदातु रात्रि चंद्रग्रहणं! तदा तत्सूर्यं नाद्यात् । तत्र कालनियमः कालादर्शकारॆण दर्शितः। चंद्रग्रहादधॊ यामत्रयं यामचतुष्टयं! सूर्यग्रहॆ सभुंजीत बालादि प्रहरद्वय इति। चंद्रग्रहणात्पूर्वं यामत्रयांतरॆ नभुंजीत! सूर्यग्रहणात्पूर्वं यामचतुष्टयांतरॆन भुंजीत) वृद्धवसिष्णॊषि- सूर्यग्रहॆतु नाश्नीया त्पूर्वं यामचतुष्टयं! चंद्रग्रहॆतु यामां स्क्रीन् बालवृद्धातुरान्विनॆति अयामत्रयांतरॆ यामचतुष्टयांतरॆ
भॊजननिषॆधात्त दर्वाकु भॊजनस्याभ्यनुज्ञ प्रतीयतॆ। ऎतदुक्तं महाभारतॆ- अर्वाग्यामत्रया दिंदॊ ग्रहणॆ भुजि माचरॆत्! चतुर्यामादधश्चैव राहुग्रस्तॆ दिवाकर इति! अनॆनैवाभिप्रायॆण वृमनुरपि
ग्रहणंतु रवॆरिंदॊ: प्रथमादधियामतः भुंजी तावर्तनात्पूर्वं पश्चिमॆ प्रथमादधः! रवॆत्त्ववर्तनादूर्व मर्वागॆव निशीधतः चतुर्ध प्रहरॆ चॆत्स्या च्चतुर्ध प्रहरा दध इति! अधि ऊर्ध्वमावर्तनं मध्याह्न! निशीधॊ मध्यरात्र:। पश्चिमयाम श्चतुर्धयामः।
रात्रि प्रथमयामादूर्वं ग्रहणं चॆत्तत्पूर्व भाविनॊ मध्याह्नात्पूर्वं भुंजीत! यामत्रयांतरत्वात्! रात्रा चतुर्धयामॆ ग्रहणं चॆद्रात्रि प्रथमयामात्पूर्वं भुंजीत। अहस्वावर्तनादूर्ध्वं रविग्रहणं चॆत्तत्पूर्वभाविनॊ मध्यरा दर्वाग्भंजीतं याम चतुष्टयांतरत्वात् । यद्यह्न श्चतुर्थप्रहरॆ रविग्रहणं तदा तत्पूर्वभाविन्या रात्रॆश्चतुर्थ प्रहरादधॊ भुंजीत! अत्रापि यामचतुष्टयांतरत्वं भवति! अत्र रात्रॆश्चतुर्धयामात्पूर्वं भुंजीतॆत्युक्तं! तदयुक्तं! अर्धरात्रमारभ्य सूर्यॊदयपर्यंतं भॊजनप्रतिषॆधात् । रात्रि भॊजनकालॊ मुख्यतया प्रहरपर्यंतः गौणतया द्वितीयप्रहरॆ षड्रटिकापर्यंतः तत्र मुख्यकाल श्शिवपुराणॆ दर्शितं! भॊजनं प्रथमॆ यामॆ मुहूर्तमु त्रयस्त्रयः! निद्राकालॊर्तयामस्तु व्यवायादॆ स्सुखस्यच] ततॊ निद्रात्यॆकयामॆ ततः प्रभातिकॊ विधिरिति!
355
तत प्रधमयामॆ भॊजनविधिर्मुख्य:1 गौणस्तु मुक्तॆशशिनि भुंजीत यदिसस्यान्महानि शॆतनॆन पूर्वॊदाहृतकूर्मपुराणवचनॊक्तः। आचार दीपिकाया माह्निकॆपि, शयनस्टॊ नचाश्नीया न्नवपाण्यासनार्धत: नसंध्ययॊ र्नमध्याह्नॆ नार्धरात्रॆ कदाचनॆति1 अर्धरात्रॊ महानिशा! साच द्विविधा। द्विघटिका चतुर्घटिकाच तत्राद्या मुख्या द्वितीया गौणा! तथा च स्मृत्यंतरं! महानिशारु विजॆया मध्यस्थघटिकाद्वयमिति! विश्वामित्रॊपि - महानिशा द्विघटिका रात्रा मध्यमयामयॊ:1 नमहानिशिनिश्यर्धं काम्यं नैमित्तिकं चरॆदिति, मध्यमयामयॊर्वितीय तृतीययामयॊ रंतिमादिघटिकाद्वयं महानिशिसंज्ञकं भवति, नतु निश्यर्धं! द्वितीयातु बॊधायनॆनॊक्ता! प्रातस्संध्या त्रिनाडीस्या त्सायंसंध्याच तादृशी। महानिशातु विज्जीया चतस्र घटिकास्तयॊरिति! अत्र यदुक्तं पराशरॆण! महानिशातु विश्लॆया मध्यस्थ प्रहरद्वयं। तस्यां स्नानं नकुर्वीत काम्यं नैमित्तकादृत इति। काम्यं रात्रिविहितशाक्तॆयादिकं! नैमित्तिकं ग्रहणादि। तद्वॆदाध्ययन विषयं! रात्रॆः प्रथमचतुर्धयामयॊरॆव वॆदाध्ययनस्य विहितत्वात् अत ऎव दक्षः प्रदॊषपश्चिम यामौ वॆदाभ्यासरतॊ भवॆत्! यामद्वयं शयानस्तु ब्रह्मभूयायकल्पत इति’ यामद्वयशयान स्वैत्यनॆन मध्यमयामद्वयॆ वॆदाध्ययननिषॆध स्पष्ट ऎवावगम्यतॆ। तथाचॊक्तं विश्वामित्रॆण मध्ययॊर्यामयॊ रात्रॆ र्नाधीयत कदाचन, वॆदवॆदांगानन्विच्चन्नायुर्विद्यां यशॊबलमिति! रात्रॆर्वितीय तृतीयमायद्वयॆ महानिशिसंज्लिकत्वान्नाधीयी तॆत्यभिप्राय! ऎवं महानिशातु विजॆया
मध्यस्थ प्रहरद्वयमित्यॆत द्वॆदाध्ययनविषयं शास्त्रसिद्ध मित्यलं शाखाचंक्रमणॆन! ऎवं मुख्य वृत्याद्विघटिकात्मिका! गौणवृत्याचतुर्घटि कात्मिका च महानिशा सिद्धा! अतस्तादृशं महानिशा मारभ्य सूर्यॊदयपर्यंतं भॊजननिषॆधा द्रात्रिचतुर्ध प्रहरादधॊ भुंजीतॆत्यॆतदयुक्तमिति सिद्धमॆव, तर्षि चतुर्थप्रहरॆ चॆत्स्या च्चतुर्ध प्रहरादध इति वृद्धमनूक्तवचनस्य कागतिरितिचॆत्सत्यं! उच्यतॆ! सूर्यग्रहीतु नाश्नीया त्पूर्वं यामचतुष्टयं! इत्यादिवचनानुसारॆण यामचतुष्टयव्यवधान मपॆक्षणीयमिति सीमामात्र विधायकत्वॆनॊक्तं! नतु तळैव भॊजनविधायकत्वं, लॊकशास्त्रयॊर्विरॊधात्! अत ऎवॊक्तं माधवीयॆ विद्यारण्य श्रीचरणैरॆतद्वचन व्याख्यानावसरॆ! शशिग्रहणॆ यामत्रयॆण व्यवधानमपॆक्षितं! सूर्यग्रहणॆ यामचतुष्टयॆनॆतितात्पर्यार्ध इति! ऎतच्च बाल वृद्धातुरव्यतिरिक्त विषयं बालवृद्धातुरै र्विनॆति वृद्धवसिष्ठस्मरणात् ! बालादिः प्रहरद्वय इति कालादर्श स्मरणाच्चद्वयॆ ग्रहणद्वयॆ प्रहरॆ प्रहरांतं बालादिर्नभुंजीत! तत्पूर्वंतु भुंजीतॆत्यर्ध:! अत ऎवॊकं मार्कंडॆयॆन-सायाह्नॆ ग्रहणंचॆत्स्यादपराप्तॆ नभॊजनं! अपराफ्घानमध्याह्नॆ सायाह्नॆ नतु संगवॆ! भुंजीत संगवॆ चॆत्स्या न्नपूर्वं भुजिमाचरॆदिति! यदा सायाह्नॆ ग्रहणं भवति! तदा अपराष्ट्रा सभुंजीत! यद्यपराप्तॆ ग्रहणं तदा मध्याह्नॆ नभुंजीत ऎवमुत्तरतापि द्रष्टव्यं! चंद्रग्रहण विषयॆ ज्यॊतिश्शास्त्! अर्थरात्रॆ व्यतीतॆतु यदि चंद्रग्रहॊ भवॆत्! सायं तत्र नभुंजीत नतु प्रातरभॊजनमिति पितामहॊपि: यदा चंद्रग्रहस्तात निशीधात्परतॊ भवॆत्! भॊक्तव्यं तत्र पूर्वाप्तॆ नापराळ्तॆ कथंचनॆति!
कालनिर्णयचंद्रिका
356 अत्रापराष्ट्र प्रधाविभक्तस्याह्नस्तृतीयॊ भागः .. ग्रहकालॆ च नाश्नीयात् । ग्रहॊ ग्रहणं स्पर्शादिमॊक्षपर्यंतं ग्रहणकालः स्नात्वाश्नीयात्तु मुक्तयॊरिति रवींद्वॊर्मुक्तयॊस्सतॊ स्पाताल अश्नीयात् ! तदुक्तं कालादर्शॆ- तयॊर्विमुक्त भानौवा अस्तमुपागतॆ! ग्रस्तॆसंगच्छतिसतीतियावत् तदा अहॊरात्रं नभॊक्तव्यं! तदाह भृगु: ग्रस्तावॆवास्तमानंतु रवींदू प्राप्नुतॊ यदि! तयॊः परॆद्युरुदयॆ स्नात्वाभ्यवहारॆ न्नर इति! नर इति सर्वनरॊपलक्षणं! वृद्धगार्यॊपि - संध्याकालॆ यदाराहुर्थसतॆ शशिभास्करौ तदहर्नैवभुंजीत रात्रिवपि कदाचनॆति। प्रातस्संध्याकालॆ सूर्यॊदयात्राक्चंद्र ग्रसॆस्तमितॆ तत्पूर्वं रात्रॊ तदुत्तरस्मिन्नहनिच सभुंजीत! सायं संध्याकालॆ सूर्यास्तमाना त्रागॆव सूर्यॆग्रसॆसमितॆ तत्पूर्वमह्नि तद्रात्रावपि सभुंजीत्त्यर्थं! कालादर्नॆषि अहॊरात्रं सभुंजीत ग्रस्तावॆ वास्तगौतु ताविति, विष्णुधर्मॊत्तरॆपि- अहॊरात्रं नभॊक्तव्यं चंद्रसूर्यग्रहॊ यदा! मुक्तिं दृष्ट्वातु भॊक्तव्यं स्नानं कृत्वा ततःपरमिति! इदमपि ग्रस्तास्तमान विषयं! अत्रमुक्तिं दृष्ट्वा स्नात्वा भॊक्तव्यं! ननु मॆघाच्छादनवशात् रवींद्वार्मुक्तिर्नदृश्यतॆ तदा। मुक्तिं दृष्ट्या भॊक्तव्यमित्यनॆन भॊजनं कथं स्यात्! मैवं! चाक्षुषदर्शनाभा वॆपि शास्त्रतॊ मुक्तिं विज्ञाय भॊक्तव्यं. तदाहव्याघ्रपादः! मॆघैराच्छादितश्चंद्रः सूर्यश्चापि नदृश्यतॆ! ज्ञात्वा प्रातस्तदासायं स्नात्वा भॊजनमाचरॆदिति, यावत्तयॊर्नॊदयस्स्यादिति वचनद्वयॆन अहॊरात्र भॊजननिषॆधाच्च, अत्रकॆचिदॆवं मन्यंतॆ! ग्रस्तास्तविषयॆ अहॊरात्रानशनं मुक्ति दर्शनानंतरभॊजनं च काम्यं! अत ऎवॊक्तं शातातपॆन - अहॊरात्रंतु नाश्नीया स्न्नात्वा भुंजीतॆति विनिश्चय इति ब्रह्मपुराणॆपि- नाश्नीयादधतत्कालॆग्रस्तयॊ शृशिसूर्ययॊः मुक्तयॊश्च कृतस्नानः पश्चात्कुर्याच्च भॊजनमिति) मनुरपी- चंद्रसूर्यग्रहॆनाद्यादद्या त्स्नात्वा मिमुक्तयॊरिति! ऎवंशास्त्रतॊ निषिद्धॆकालॆ भॊक्तुः प्रायश्चित्तमुक्तं कात्यायनॆन! चंद्रसूर्यग्रहॆ भुक्त्वा प्राजापत्यॆन शुद्ध्यति! तस्मिन्नॆवदिनॆ भुक्त्वा त्रिरात्रॆणैव शुद्ध्यतीति. स्नात्वाश्नीयाच्च मुक्तयॊरित्यत्र, चंद्रग्रहणॆ मुक्त्यनंतरं
भॊजनविधानं रात्रि यावद्भॊजनकालं वॆदितव्यं! मुक्तॆशशिनि भुंजीत यदिनस्यान्महानिशॆति ततैवाभिधानात्! ऎवमुक्तस्य यामचतुष्टय यामत्रयादिकालस्यापवादमाहः अमुक्तयॊरिति! अमुक्तयॊरस्तगयॊरस्तं गच्छतॊ: परॆद्यु स्तयॊरुदयं दृष्ट्वा भुंजीत! तथा च मार्कंडॆयः! चंद्रस्य यदि वा भानॊ र्यस्मिन्नहनि भार्गव ग्रहणंतु भवॆत्तस्मिन् तत्पूर्वं भॊजनं नरः नाचरॆ त्सग्रहॆचैव तथैवासमुपागतॆ। यावत्तयॊ र्नॊदयस्स्यान्नाश्नीया त्तावदॆवतु! मुक्तिं दृष्ट्वातु भुंजीत स्नानं कृत्वा ततःपरमिति! अस्यार्धः - चंद्रस्य ग्रस्तॊदयॆ अहन्यॆव ग्रहणमिति ग्रहात्पूर्वमॆव तस्मिन्नॆवाहनि न भॊक्तव्यं! भानॊर्धस्तॊदयॆ रावॆव ग्रहणमिति ग्रहणात्पूर्वं राजैन भॊक्तव्यं! तथा च वृद्धवसिष्ठः - ग्रस्तॊदयॆ विधॊः पूर्वं नाहर्भॊजनमाचरॆत् । भानॊर्रपॊदयॆ पूर्वं नरात्रि भुजिमाचरॆदिति! सग्रहॆ ग्रहणसहितॆ चंद्रॆया च्चंद्रसूर्यग्रहॊयदा, मुक्तं दृष्ट्वातु भुंजीत स्नानं कृत्वा विधानतः। सूर्याचंद्रमसॊ रॊकानक्षय्या न्याति मानवः/ दौतपापा
पूर्वं नराणां च वृद्धवसिष्ठः - ग्रहादयॆ रात्रिवॆव गप
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
357 विशुद्दात्मा मॊदतॆ तत्रदॆवव दिति, अत्र सूर्यचंद्रमसॊर्लॊका निलि फलश्रवणान्मुक्त्यनंतरं चाक्षुषदर्शनानंतरं भॊजनस्य काम्यत्वं प्रतीयतॆ! अत ऎवॊकं दक्षॆण- अयनॆ विषुवॆचैव ग्रहणॆ चंद्रसूर्ययॊः। अहॊरात्रॊषित स्न्नात्वा सर्वपापैः प्रमुच्यत इति! गालवॊपि - यऎराष्ट्र
मुपॊष्यैव ग्रहणॆ चंद्रसूर्ययॊः/ स्नात्वा दत्वाच विधिवन्मॊदतॆ ब्रह्मणा सह! ऎकरात्रमुपॊष्यैव स्नात्वा दत्वाच भक्तितः! कंचुकादिव सर्पस्य निष्कृति: पावकॊ शत इति! ऎवं ग्रहणापवासश्रवण त्काम्यत्वं सिद्धं! अतः फलाधिनैव मुक्तिदर्शनाभावॆ अहॊरात्रॆ न भॊक्तव्यं! मुक्तिं दृष्ट्वाभुंजी तॆलि दर्शनात्! कामनाविषयॆतु मुक्तयॊश्चंद्रसूर्ययॊ रदर्शनॆदि ज्यॊतिश्शास्त्रतॊ मुक्तिं विज्ञाय स्वात्वा कुर्वीत भॊजनमिति गौतमवचनॆ विज्ञायॆति पददर्शनात्! किंच ग्रहणॆ पुत्र वद्भहिणा मुपवासनिषॆधात्! तथा च गौतमः। ऎकादश्यांतु कृष्णायां संक्रमॆ ग्रहणॆपि च1 उपवासं न कुर्वीत गृह
पुत्र धनक्षयादिति! नारदॊपि- संक्रांत्या मुपवासं च कृष्णा कादशिवासरॆ! चंद्रसूर्यग्रहॆचैव न कुर्यात्पुत्रवान् गृहीति! ऎवं पुत्रवधृहिणा मुपवासनिषॆधा धहणापवासस्य काम्यत्वमॆवॆति निश्चयः। तस्मा दकामिनां पुत्रवधृहिणां चंद्र ग्रस्तासगॆ शास्त्रतॊ मुक्तिं विज्ञाय स्नात्वा दिवैव भॊजनमदुष्टं! ऎवं सूर्यॆ ग्रस्तास्तगॆपि शास्त्रतॊ मुक्तिं विज्ञाय स्नात्वा रावॆव भॊजनॆ दॊषॊनास्ति प्रत्युताभॊजनॆ दॊषस्मृत इतियुक्तमुत्पश्याम इति कॆषांचिन्मतं! ऎवं ग्रहणदिन प्रॊक्त प्रत्याब्दिक श्राद्धमन्नॆनैव तद्दिन ऎव कर्तव्यं! तच्च विस्तरतः प्रागस्मिन्नॆव ग्रंधॆ प्रत्याब्दिकश्राद्धकालनिर्णयॆभिहित मिहानुसंधॆयमिति संक्षॆपण अत्र दॆशाचाराद्व्यवस्थ, दॆशाचारस्तावदादौ विचिंत्य दॆशदॆशॆ या स्थितिस्सॆवकार्या, लॊकद्वॆषं पंडिता वर्जयंति दैव
ज्ञातॊ लॊकमाग्गॆण याया दिति! यस्मिन् दॆशॆ य आचारॊ न्याय दृष्टसु कल्पितः तस्मिन्नॆव नकर्तव्यॊ दॆशाचार स्ततॊ भृगुरिति स्मरणात् ॥ ग्रहणॆ यतीनामुपवासः ।
तथाच स्मृत्यंतरॆ - अयनॆ विषुवॆचैव ग्रहणॆ चंद्रसूर्ययॊः। उपवासं यति: कुर्या दपुत्रा विधवापि चॆति! ग्रहणकालॆ निद्रादिकं न कुर्यात् ! तदुक्तं शिवरहस्यॆ- सूर्यॆंदुग्रहणं याव त्तावत्कुर्याजैपादिकं! नस्वपॆ न्नचभुंजीत तयॊ र्यावन्नमुक्तयॊरिति! विपरीतॆपि तळैवॊक्तं!
ग्रासादारभ्य मॊक्षांतं नस्वपॆ च्चंद्रसूर्ययॊ! यदिस्वपति मूढात्मा रॊगाद्यैः पीड्यतॆस दॆवि! उत्तरायणदक्षिणायनयॊ ग्रहणफलं! तत्र कश्यपः1 सौम्यायनॆ विप्रभूपान् हंत्यन्यान्षक्षिणायनॆ उदगादिस्पृशॆ राहुर्विजा तीना हंति तत्रमादिति! ग्रहणॆ मासफलं! गार्ग्:- माघफाल्गुनचैत्रॆषु ज्यॆष्ठ श्रावण मासयॊः। सर्वग्रासॊरवॆरिंदॊर्यदिवा राष्ट्रनाशनमिति, पण्यरूपॊपजीवाश्च हास्यशिल्पकलॆखकाः1 मॊदंतॆ मंदवृष्टिस्स्या ध्रहणॆ सति चैत्रक इति! वराह:- चैत्रॆतु चित्रकविलॆखक गॆयसक्तरूपॊपजीवनिगमज्ञसुवर्णपण्यास्! पौंड्रांश्च कॆकयजनानपि चाश्मकांश्च तापंस्पृश त्यमरपात्रविचित्रवर्पे:॥ । ॥ वैशाखमासॆ ग्रहणं विनाश मायांति कार्पासतिलास्समुद्दा:! इक्ष्वाकु
358
कालनिर्णयचंद्रिका दॆशाश्च कळिंगदॆशा स्सॊपद्रवा: किंतु सुभिक्षमस्मिन् ॥2॥ ज्यॆषॆ नरॆंद्रद्विजराजपत्स्य सृस्याभिवृद्धिश्य महागणाश्च॥ प्रध्वंसमायाति नराश्च सौम्या स्साश्वैस्समॆताश्च निषादसंघाः॥3॥ आषाढपर्य ण्युदपानवप्र नदी प्रवाहान्फलमूलजातास्! गांधारकाश्मीर पुळिंदचीनान् हन्या द्वदॆ र्मंडल वर्षमस्मिन् ॥ 4॥ काश्मीरा न्नपुळिंदचीनयवनान् हन्या त्कुरुक्षॆत्रजान् गांधारानदि मत्स्यदॆशसहितान् दृष्टाग्रहश्रावणॆ! कांभॊजान् कशपांश्च शारदमपि त्यक्त्वा यथॊकानिमा नन्यत्र प्रचुरान्नहृष्ट
मनुजैरात्रींकरॊ त्यानृतां॥5॥ कळिंगवंगा न्मगधा न्सुरा न्मॆच्छा न्सुवीरास् दरदाश्मकांश्च,
क्षीणांचगर्भा नसुरॊनिहंति सुवृष्टि कृद्भाद्रपदॆभ्यु पॆत:॥ G॥ कांभॊज चीनयवना नृहशल्यकृद्बि र्बाघिक सिंधुतटवासिजनांश्चहन्यात्, आवर्त पौंड्रभिषजश्च किरातदॆशा न्दृष्टासुरॊश्वयुजि भूरिसुवृष्टि कृच्च॥ 7 ॥ कार्तिक्यां त्वनलॊपजीवमगधान् प्राच्याधिपान् कॊसलान् कल्माषा नधशूरसॆन सहितान् काशीं च संतापयॆत्! हन्यादॆव कळिंग दॆशनृपतिं सामात्यभृत्यं तमॊ दुष्ट क्षत्रियतापदः जनयति क्षॆमं सुभिक्षान्वितम्॥ 8॥ काश्मीर कान्कॊसलकां त्सपुंड्रान्मृगांश्च हन्या दपरांतकांश्च,
यॆसॊमपास्तांश्च निहंति सौम्यॆ सुवृष्टि कृत् क्षॆमसुभिक्षकृच्च॥9॥ षॆ द्विजक्षत्रजनॊपताप स्ससैंधवाख्या: कुकुरा विदॆहाः। ध्वंसंद्रजं त्यत्रच मंदवृष्टिं भीतिंच विंद्या दसुभिक्षयुक्तं॥10॥ माघॆतु मातृपितृभक्ति वसिष्ठगॊत्रान्स्वाध्याय धर्मनिरता न्करिणस्तुरंगान्! वंगांग काशिमनुजांश्च धुनॊति राहुर्वृष्टिंच कर्षकजनानुमतां करॊति॥11॥ वीडाकरं फाल्गुनमानिपर्व
वंगांगकावंतिकमॆखलानां नृतज्ञ सस्य प्रभवांगनानां धनुष्कर क्षॆत्रतपस्विनां चॆति॥ 12 ॥ ऎकमासॆ ग्रहणद्वयफलं
ऎकस्मिन्मासॆ ग्रहणद्वयफलं! वराहः - यद्यॆकस्मिन्मासॆ ग्रहणं रविसॊमयॊ स्तदा क्षितिपाः । स्वबलक्षॊभै स्संक्षयमायां त्यरिशस्त्रकॊपा च्चॆति! ऎकमासींदुतिग्मांश्वॊ रुपरागद्वयं यदि! राजाहवमनर्हत्वमवृष्टि र्व्या धितॊ भयमिति! वराहः। सॊमग्रहॆतु निर्वृत्तॆ पक्षांतॆ यदि भवॆध हार्कस्य तत्रानयः प्रजानां दंपत्यॊर्वैर मनॊन्यं! अर्कग्रहात्तु ग्रहणं शशिनॊ यदि दृश्यतॆ ततॊ विप्राः। नैकक्रमफलभाजॊ भवंति मुदिताः प्रजाश्चैवॆति, कश्यपॊषि- अर्कॆंदुग्रहणॆ द्वॆप्यॆकमासॆ चॆद्भवत स्तयॊः आतंकानर्हभीतिश्च राष्ट्रं स्याद्दारुणं भयमिति! ग्रस्तॊदयग्रहिस्तमय फलं! कश्यपः- ग्रस्तावॆतावस्तमितौ नृपधान्य विनाशदौ सर्वग्रसौ चंद्रसूर्यौ क्षुद्व्याध्यग्निभयप्रदाविति वराहॊपि ग्रस्ता वुदितास्तमिता शारदसस्यावनीश्वरक्षयदौ सर्वगर् दुर्भिक्षकरौ मरकदौचपावनंदृष्टा अर्धातीतॊपरक्ता नैरुतिकान् हंति सर्वयज्ञां श्चॆति! चतुर्विधमंडल ग्रहणफलं, वसिष्ठः स्वात्यादित्यकराश्विनी मृगशिरा चित्रॊत्तरा मंडलं! वायव्यां यदिचॊपराग सहितं व्याध्यस्त रॊगाग्निकृत्! पांचालाश्च सुषॆण बर्बरपुळिंदा याम्यदॆशॊद्भवाः! पीड्यंतॆतु गदाश्च तत्र कलहै र्नानामयै स्संततं! कृत्तिकाच विशाखाच! पुष्यप्रॊष्ण पदा मघा! भाग्यभं यमनक्षत्रं सपै तान्यनलॊगण:!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
359
आग्नॆयमंडलॆवृत्तॆ ग्रहणॆ चंद्रसूर्ययॊः प्रजानां ज्वरपीडास्याज्ञानि र्मरणमॆवच! दुर्भिक्षं राजपीडाच वह्निपीडा तदैवच। रौहिणी बाघिक स्सिंधु र्भॊजनॊ सांबरस्तथा। ऎतदॆशा विनश्यंति
समंतात्त स्करादिभिः/ पौष्णाहिर्भुध्वु मूलॊ रगजलवरणॆशानभं वारुणाख्यं! बिंबंस्यात्तर धात्री विगतगदभया सर्वसस्याक्टरम्या, गौडा स्सौराष्ट्रसॊम्यॊद्भवजननिकरा सद्व औदुंबराश्च प्रॊजृंभं तॆन्यदॆशा विलयमभिययुः प्रॊद्धतै राहवाद्वैं: धनिष्णा रॊहिणी ज्यॆष्टा चानूराधाभिजित्तथा! श्रवणं चॊत्तराषाढा चैतॆ माहॆंद्र मंडलं! राष्ट्रं सुभिक्षमत्यर्धं प्रजानांच सुखं भवॆत्! कांतारं मध्यदॆशंच कुरुक्षॆत्रं तथैवच/ मधुरा पुष्करंचैव सिंधूपप्लव मस्तकं! ऎतॆ दॆशा विनश्यंति कॆवलं दक्षिणॆफलं! पांचाल मध्य दॆशानां सुभिक्षं क्षॆममादिशॆदिति॥
मॆषादि राशिषु ग्रहणफलं
पांचाल कळिंगशूरसॆना: कांभॊजांध्रकिरात शस्त्रवाता: जीवंति च यॆहुताशवृत्या तॆ पीडा मुपयांति मॆषसंस्लॆ! गावः पशवॊध गॊमिधुनं मनुजा यॆच महत्वमागता:। तॆ पीडामुपयांति भास्करॆ ग्रस्तॆ शीतकरॆपि वा वृषॆ! मिधुनॆ प्रवरांगना गृहानृपमा बलिनः कलाविदः यमुनातटजा स्पबाह्लिकाः कुरुमत्स्यास्सजनै स्समन्विता:! आखिरान् शबरान् सपह्नवा न्मल्लान्मॆच्छकुरंजिकानपि। पांचालान्विकलांश्च पीडयॆत् नचापी निहंतिकर्कटॆ॥ सिंहॆ पुळिंदग
मॆघलसत्ययुक्ता राजावधून्नंदनवरिवनगॊचरांश्च) षष्वॆतु सस्यमपि लॆखक गॆयसकान्फलं त्यश्मक त्रिपुरशालियुतांश्च दॆशान् तुलाधरॆवंत्यपरांश्च साधून् वणिग्दशार्णां श्चरुकच्छकांश्च आळिन्य धॊदुंबर मद्रचॊलान्तमांश्चयॊधि विषमायुधीयान् ॥ धन्वन्यमात्यवरवाणि विदॆहमल्लान् पांचालवैद्यवणिजॊ विषमायुधज्ञान् हन्यान्मधॆतु झषमंत्रि तिलानि नीचान् मंत्रॊषधॆषु कुशलान् स्थविरायुधीयान् कुंभंतर्गिरिजान् नपश्चिमजनान् भारॊद्वहान् तस्करा नाभीरान् धनधान्यसिंह पुरकान् हन्या त्तथाबर्बरान् मीनॆ सागरकूलसागर जलद्रव्याणि वन्यान् जनानाज्ञान्वार्युपजीविन श्शुभफलं कूर्मॊपदॆशाद्वदॆदिति! ग्रहणॆ ग्रहयॊगफलं
वसिष्ठः- अवंतिगाजनपदा? कावॆरीनर्मदा तटाश्रयिण॥ कृष्णाश्च मनुजपतयः पीड्यंतॆ क्षितिसुतॆ ग्रस्तॆ! शशितनयॆ ग्रस्तॆसति सरयूनॆपाळ सिंधुतीराश्च/ स्त्री बुधसज्जनःशवः पीड्यंतॆ विविधरॊगैश्च! ग्रहणापगतॆ जीवॆविद्वन्नप मंत्रिगजहयध्वंसः! सिंधुतटवासीनामप्युदक्षिशि संश्रितानां च ग्रस्तॆ भृगुसुतॆ मद्राः दशराः कॆकयॊध्भवानि महाराष्ट्राश्च सुखिनॊ नाशयत्यंबु चारिणः दिनकरतनयॆ ग्रस्तॆ सौराष्ट्रसंकराश्च कैवर्ता: बर्बरकुत्सितधान्यं विलयं याति प्रभूतनिधनादिति!
360
कालनिर्णयचंद्रिका
ग्रहणॆ उत्पातदर्शनफलं
वसिष्ठः - ग्रहणसमयॆ वृष्टि पवनॊत्पाता भवंति यदा! अतंकामयकरभीति र्विपुला क्षुद्भयंचैव ग्रासॆवृष्टि रनावृष्टिस्तनितं परचक्रकृत्! भूकंपॊ राजमारीस्या द्विद्युदग्निभयाकुलं, परिवॆषॊध हृद्रॊगॊ ग्रासकालॆ तथानृणामिति। वराहः - मुकॆ सप्ताहांतः पांसुपातॊन्नसंक्षयं कुरुतॆ! नीहारॊ रॊगभयं भूकंपः प्रवरनृपमृत्युं! उल्का मंत्रिविनाशं नानावर्णाघनाश भयमतुलं! स्तवितं गर्भविनाशं विद्युन्नपदंष्ट्र परिपीडा रूक्षॊ वायुः प्रबल श्चॊर समुत्थं भयं दत्तॆ! निर्घात स्सुरचापं दंडश्च क्षुद्भयं सपरचक्रं! ग्रहयुद्धॆनृपयुद्धं कॆतुश्च तदॆव संदृष्ट । अविकृतसलिलनिपात स्सुभिक्ष मारॊग्य मादॆश्यं! यच्चाशुभग्रहणजं तत्सर्वं नाशमुपयातीति ॥ ग्रहणॆ वर्णफलं
श्वॆतॆराह सर्वदॆशॆ सुभिक्षं स्यात्पीता भॆ भूसुराणांच पीडा! अंगाराभै वह्निपीडा तदास्या त्पालाशाखॆ क्षुद्भयं सस्यपीडा? शबराणांतु कपिलॆवर्लॆ सर्वभयं वदॆत् । रविरश्मिसमाभॆतु पक्षिपीडा त्वनर्हता! धूमकालॆल्पवृष्टिस्स्या त्तथापि क्षॆमवान् जनवि कपॊतारुणतुल्यास्या च्छ्यामॊवा क्षुद्भयंकरः । हरिन्मणिनिभॊ वैश्यध्वंसि चार्हप्रदॊ भुवि, दूर्वा बॊधहरिद्राभॊ लॊकाना मामयप्रदः गैरिकाभॆ महद्युद्धं विद्यद्वर्जेनला द्भयं! अतिकृष्णनिभॆ व्याधि शूद्राणां च नृपाद्भयं! पाटलकुसुमसमान स्वनला द्भीतिप्रदॊ राहु: पंकमिव रूषितमिव राहुः क्षत्रिय कुलनाशद स्त्वदृष्टिकर इति। ग्रासभॆदा दशविधा मॊक्षभॆदा त्तथादश! नशक्ता वीक्षितुं दॆवाः किंपुनः प्राकृतजना इति। अ वसिष्ठः सव्यापसव्यलॆह्य ग्रासननिरॊधविमर्धनारॊहानि! आम्रतं मध्यतम स्तमॊंत इति तॆ दशग्रासा! सव्यॆगतॆ तमसिसति सव्यग्रासश्शुभप्रदॊ जगतः। अपसव्यॆ तमसिसति त्वपनव्याख्यः क्षितिसंक्षॊभः! परितॊ जिह्वाविध स्संग्रासॊ मंडलस्य लॆह्यं तत् प्रतीप मखिलजनानां सुवृष्टिदं सर्वसस्यानां! स्यादरादिषुमानं यत्तन्नामगसनं तथा! नानाविध गतैश्चॊरैः पीड्यंतॆ निखिलाजनाः स्पर्शविमर्धा न्मॊक्षविमर्धमधिकं यथा भवति ननिरॊधॊ विजॆय स्त्वनिष्टद स्सर्वभूतानां! अपमर्दन निश्शॆषमिति निश्शॆषमॆव संछाद्ययदि चिरंतिप्लॆतॆ! हन्यात्प्रधान दॆशास्रधान दॆशभूतांश्च तिमिरमयं! वृत्तॆ ग्रहॆयदि तमस्तत् क्षणमावृत्य दृश्यतॆभूयः आरॊहण मन्यॊन्यमर्दनै र्भयंकरं राष्ट्रं. दर्पणमिवैक दॆशबाष्पनिश्वास मारुतॊपहतं दृश्यत, तंत त्सुवृष्ट्यवृध्यॊप हतं जगतः। मध्य तमप्रविष्टं वितमस्कं मंडलं च यदिपरतः तन्मध्यदॆशनाशं करॊति कुक्ष्यामयं भयंच. पर्यंतॆष्वति बहुळं स्वच्छं मध्यतमस्तमॊंत्याख्यॆ सस्याना मतिभयं भयमस्मिन् तस्कराणां चॆति॥
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
361
पर्वाधिपतयः
जंतूनां
अनॆ गर्भनाश मनिलॆ अवुताशपर्वणि या
द्विगुणीकृत्य कल्यबा स्सप्त भक्ताश्च शॆषतः। धातृचंद्रॆंद्रयक्षॆश जलाधीशानलांतका:! द्विजगॊपशुसस्यानां वृद्धिस्स्या धातृपर्वणि. अवृष्टि भीतिद स्सॊमॆ तद्वत्सज्जनहानिद: भूपाहता स्सस्यहानिः प्रजापीडॆंद्रपर्वणः कौबॆरॆ धान्यवृद्धिस्स्वा द्धनिकानां धनक्षयः! वारुणॆ सर्वजंतूनां क्षॆमं राज्ञा मशॊभनं! प्रजाक्षयं सस्यवृद्धिरृष्टि रौताशपर्वणि, याम्यॆ पर्वण्यनावृष्टि दुर्भिक्षकलहागमः! वॆलाहीनॆ गर्भनाश मनिलॆ दीर्घनाशनमिति! बृहन्मान सॆ- ऎकद्विद्वादशस्थानॆ सप्त षष्टाष्टमॆषु च सूर्याचंद्रमसौ राहु रुपयातिदिवानिशि, अमायां दिनसंप्राप्ति: पूर्णिमानिशिसंस्पृशॆत्! सूर्यचंद्रॊपरागस्स्या द्व्यत्ययॆन भवॆदसौ! राहुर्मुखस्य लिग्मांशु स्पार्गतुल्यॊभवॆद्यदि! सर्वग्रासॆतु सप्तांशॆ पादॊनं नवभागकॆ अर्धबिंबमिति प्रॊक्तं रुद्रसंख्यात पादकं! अत ऊर्ध्वंच नभवॆत्सर्वांतॆच विनिर्णयः। ततश्चंद्रॊपरागस्य सर्वग्रा सॆतु षष्ठकं! पादॊनमष्टभागंच अर्धं दशकमॆवच! पादं द्वादशकंचैव नास्तिचैव त्रयॊदशॆ! राहॊ: षष्यस्यपै सूर्य श्चंद्रस्थित्वाच नास्तिकं! अमावास्यांतु नादीनां यथॊक्तं लग्नमानयॆत्! ग्रंथांतरॆ - पंचसुसर्वग्रासं सप्तसुपादॊनं नवस्वर्धं! ऎकादशॆतुपादं नास्ति ग्रहणं त्रयॊदशॆ भागॆ इति। अपरॊ विशॆष स्मृत्यंतरॆ दर्शितः॥ सूर्यचंद्रग्रहणॆ पटॆन बिंबदर्शनं
पश्यंति यॆ पटगतं ग्रहणं रवींद्वार्भॆदैश्चतुर्दशभिरप्युपपन्नमॆति। तॆ प्राप्नुवंति हरमस्तकसंगपूतं गंगावगाहनफलं विपुलांच लक्ष्मीमिति! गुर्विणी विषयॆ विशॆषॊ ब्रह्म सिद्धांतॆ दर्शितः! सर्वै: पटस्थितं वीक्ष्य स्वस्थं तैलांबुभक्षणॆ! ग्रहणं गुर्विणी जातु न पश्यॆत पटंविनॆति! जन्मारादौ ग्रहणफलं
तत्र कश्यपः! यस्यैव जन्मनक्षत्रॆ ग्रस्यतॆ शशिभास्करा? तस्य व्याधिभयं घॊरं जन्मराशा परॆ जगुरिति! गग्गॊपि - जननभवनलग्ना दष्टमभव नॆर्कचंद्र ग्रहणं: तस्य भवत्य पमृत्यु श्रीहरणं
निधनतारकाग्रहणमिति निधनतारका नैधनतारका सप्तमऋक्षमिति यावत्! ग्रंधांतं- जन्मभॆ जन्मराशौ च षष्टाष्टमगतॊपिवा। चतुर्दॆ द्वादशॆचैव न कुर्याद्राहु दर्शनम्! राहुदर्शन मात्रॆण चार्टहानि र्महद्भयं! इति। अन्यच्च, यस्यास्ति जन्मनक्षत्र ग्रहणं चंद्रसूर्ययॊः। सर्वारंभं परित्यज्य जपन्नासॆत वारिणि ज्यॊतिश्शास्तॊपि - त्रिषड्जशायॊपगतं नराणां शुभप्रदं स्याद्रहणं रवींद्वॊः, द्विसप्तनंदॆषु च मध्यमं स्याच्छॆषॆ ष्वनिष्टं कथितं मुनींडैरिति! आय ऎकादश! नंद नव, इषु पंचइमॆ प्रसिद्धाः गार्यॊपि - जन्मषष्टाष्टरिप्फांकदशमसॆ निशाकरॆ दृष्टारिष्ट प्रदॊ राहुर्जन्म क्षान्निधनॆपि चॆति। रिप्फं द्वादशं। अंक नव! निधनं सप्तमतारा॥ विष्णुधर्मॊत्तरॆपि -
362
कालनिर्णयचंद्रिका यन्नक्षत्रगतॊ राहुलसतॆ शशिभास्करा! तज्ञतानां भवॆत्पीडा यॆनता श्शांतिवर्जिता इति! ग्रंथांतरॆपि - सूर्यसंक्रमणं वापि ग्रहणं चंद्रसूर्ययॊः1 यस्य त्रिजन्मनक्षत्रॆ तस्य रॊगॊधवामृति: तस्य दानं च हॊमं च दॆवार्चनज पौ तथा! उपरागाभिषॆकं च कुर्याच्छांति र्भविष्यति! स्वर्णॆन वाधपिट्टॆन कृत्वा सर्पस्य चाकृतिं ब्राह्मणा याददात्तस्य नरॊगादिश्च तत्कृत इति! जन्मनक्षत्रं तत्पूर्वॊत्तरं चॆति! त्रिजन्मनक्षत्रमित्युच्यतॆ। जन्मक्षं दशमक्षमॆ कॊनविंशत्यक्षमिति कॆचित्, सर्पस्यचाकृतिं राहॊराकृतिमित्यर्ध: जॆनॆत्यॆत दत्यंता समर्धविषयं! भार्गवॊपि, यस्य राज्यस्यनक्षत्रॆ स्वर्भानु रुपरज्यतॆ। राज्यभंगं सुहृन्नाशं मरणं चात्रनिर्दिशॆत्! राजस्यनक्षत्र मभिषॆकनक्षत्रं भार्गवार्चनदीपिकायां। सौवर्णं कारयॆ न्नागं पलॆ नार्धपूरितः तदधॆन तदधॆन फणायां मौक्तिकं न्यसॆत्! ताम्रपात्रॆ निधायाध घृतपूर्णॆ विशॆषतः कांस्यवा कांतलॊ हॆवा न्यस्य दद्या तृदक्षिणं! चंद्रग्रहॆतु रौप्यस्य बिंबं दद्यात्सदक्षिणं! नागं रुक्ममयं सूर्यग्रहॆ बिंबंच हॆमजं! तुरंगरथगॊभूषितिलास्सर्पिश्च कांचनमिति! चंद्रग्रहॆ चंद्रबिंबं रौप्यं! सूर्यग्रहॆ सूर्यबिंबं सौवर्णं! ग्रहणद्वयॆपि राहुं रुक्ममयं कुर्यात्! कालविवॆकॆपी सौवर्णनिर्मितं नागं सलिलं कांस्यभाजनं! सदक्षिणं सवस्त्रं च ब्राह्मणाय निवॆदयॆत्! सौवर्णं राजितंवापि बिंबं कृत्वा स्वशक्तितः। उपरागभवक्लॆशभीतॊ विप्राय कल्पयॆदिति। तत्र मंत्रः। तमॊमय महाभीम सॊमसूर्यविमर्दन, हॆमताराप्रदानॆन महाशांति प्रदॊ भव! विधंतुद नमस्तुभ्यं
सैंहिकानंदनाच्युत. दानॆनानॆन नागस्य रक्षमां वॆधजादृयात् ! राशिग्रहणस्नानविधिः
तत्र मत्स्यपुराणं/ यस्यराशिं समासाद्य भवॆधहणसंभवः तस्यस्नानं प्रवक्ष्यामि मंत्रॊषधविधानत: चंद्रॊपरागं संप्राप्य कृत्वा ब्राह्मण वाचनं संपूज्य चतुरविप्रां च्चुक्षमाल्यानुलॆपनै:1 पूर्वमॆवॊपरागात्तु समानीयौषधादिकं॥ स्थापयॆच्चतुरः कुंभानप्राणान्वस्त संयुतान् गजाश्वरथ्या वल्मीकतीर्ध संगरत स्तथा! राजद्वारप्रदॆशाच्च मृदमानीयनिक्षिपॆत् ! पंचगव्यं च कुंभॆषु शुद्दमुक्ताफलानिच, रॊचनं पद्मशंकौ च पंचपल्लवसंयुता:। अम्राश्वत वटप्लक्षजंबूनां पल्लवास्तथा! स्फाटिकं चंदनं श्वॆतं तीर्धवारि ससर्षपं! गजदंतं कुंकुमंच तथैवशरगुग्गुलू, मधूकं दॆवदारुंच विष्णुक्रांतां शतावरीं! बलांच सह दॆवींच निशाद्वितयमॆवच! निशाद्वितयं हरिद्राद्वितयं! ऎतत्सर्वं विनिक्षिप्य कुंभॆष्वावाहयॆत्सुरान्! सर्वॆ समुद्रा न्सरितस्तीर्णानि जलदा नदा? आयांतु यजमानस्य दुरितक्षयकारकाः यॊसौवज्रधरॊदॆव आदित्यानां प्रभुर्मतः1 सहस्रनयनश्चंद्रॊ ग्रहपीडां व्यपॊहतु, यॊसौमुखंतु दॆवानां कृष्णवर्मा हवींषिभुक्। मॆषवाहॊतितॆजस्वी ग्रहपीडां व्यपॊहतु! यःकर्मसाक्षी लॊकानां धर्नॊ महिषवाहनः यम श्चंद्रॊपरागॊतां पीडा मत्रव्यपॊहतु। रक्षॊगणाधिप स्साक्षात्कळयानलसन्निभः
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
363 । उग्रः कराळॊ निऋति ग्रहपीडां व्यपॊहतु, नागपाशधरॊदॆव स्सदामकर वाहन!: सजलाधिपति श्चंद्रग्रहपीडां व्यपॊहतु प्राणरूपॊहि लॊकानां पूतः कृष्ण मृगप्रियः। वायुश्चंद्रॊपरागॊतां ग्रहपीडां व्यपॊहतु, यॊसौ निधिपतिर्दॆव: खड्गशूलगदाधर:! चंद्रॊपरागसंभूतं कलुषं मॆव्यपॊहतु। यॊसा विंदुधरॊदॆवः पिनाकी वृषवाहनः! चंद्रॊपरागजंपापं विनाशयतु सर्वदा, त्रैलॊक्यॆ यानि भूतानि स्थावराणिचराणिच। ब्रह्मार्कविष्णुमुक्तानि तानि पापं हरंतुमॆ! इत्यावाह्य चतुष्मॆषु भिन्नेसैरॆव मंत्रकै:! चतुष्कॆ कुंभ चतुष्कॆ भक्त्याच प्रयतॊ भूत्वा ह्यर्चयॆ दक्षतादिभिः1 ऎवमामंत्रितैः कुंभै रभिषिका गुणान्वितै:1 ऋग्यजुस्सामभिर्मंतेर्गंधमाल्यानुलॆपनैः । पूजयॆ द्वस्त गॊदानै राह्मणै रिष्टदॆवताः ऎतानॆव ततॊमंत्रा न्विलिख्य कनकान्वितॆ! पटॆ धवा स्वर्णपटॆ राजतॆ ताळपत्रकॆ! तस्यमूर्नि विनिक्षिप्य स्नापयॆयुर्द्विजॊत्तमाः1 कुंभॊदकैश्च विधिवत्र्पापै ग्रहण पर्वणि। ततॊहि वाहयॆ द्वॆला मुपरागानुगामिनीं! प्राज्मुखः पूजयित्वातु नमस्यन्निंदुदॆवतानि चंद्रग्रहॆ निवृत्तॆतु कृतपुण्याह मंगळ: कृतस्नानाय तं पट्टं ब्राह्मणाय निवॆदयॆत्! कलशा न्वस्त्रसंयुक्ता ह्रह्मणॆभ्यॊ निवॆदयॆत्’ अनॆन विधिनायस्तु ग्रहस्नानं समाचरॆत् ! ग्रहपीडातु नास्यस्या न्नचबंधुधनक्षयः1 परमां सिद्धिमाप्नॊति पुनरावृत्तिदुर्लभां! सूर्यग्रहॆ सूर्यनाम सर्वमंत्रॆषु कीर्तयॆत्। रजितं पद्मरागं च कपिलांगां सुशॊभनां। प्रयच्छॆ द्वित्तसंपत्ता चंद्रसूर्यॊपरागयॊः। य इदं शृणुयान्नित्यं श्रावयॆ द्वापि मानवः! सर्वपाप विनिर्मुक श्मकलॊकॆ
महीयत इति॥ इति राशिग्रहणविधिः॥ राहुप्रतिमादानविधिः
तत्र शौनकः! यस्य राशिं समासाद्य ग्रहणं चंद्रसूर्ययॊः। तस्य शांतिं प्रवक्ष्यामि सर्वदॊषापनुत्तयॆ! सुवर्णॆन ततॊ धीमान् कृत्वा सर्पाकृतिं पुनः। निष्कमात्रॆण वाग्गॆन तदर्धारेनवा पुनः। सर्पमंत्रॆण संस्नाप्य वस्तॆण परिवॆष्ट्यच! तिलानां तंडुलानां वा उपरिस्धाप्य पूजयॆत् । तिलामयॊः परिमाणं द्रॊणपंचकमिष्यतॆ। तदर्धं वा तदर्धं वा यधावित्तानुसारतः। धान्यस्यॊपरि संस्थाप्य कलशं चाव्रणं शुभं । पंचपल्लव संयुक्तं पंचत्वग्भिस्समन्वितं! सर्वौषधिसमायुक्तं नववसॆण वॆष्टयॆत्! धान्यस्यॊपरि संस्थाप्य गंधमाल्यै: प्रपूजयॆत्! तत्र पर्जन्यमावाह्य इमं
मॆ वरुणीत्यचा! सर्वमंत्रॆण प्रतिमां पूजां कुर्याद्यधाविधि! माषॊदनं समर्न्याध क्षमाप्यच विचक्षणः1 क्षमस्व दॆवदॆवॆश नागाधिप बिलॆशय! अनया पूजया दॆव तुष्टॊ भूत्वा महाप्रभॊ चंद्रसूर्यॊपरागॊल्डं मद्राशिजनितं चयत् तत्पाप मपनुत्याध ममशांतिं प्रयच्चहॆ इति क्षमापण मंत्रः। अग्निं स्थाप्य शुचौदॆशॆ आज्यॆन व तथातिलै:! अष्टॊत्तर सहस्रंतु अष्टॊत्तरशतंतु वा! अष्टाविंशतिरॆवाध सर्पमंत्रॆण हावयॆत्! मृत्युंजयॆन मंत्रॆण तिलैर्व्याहृतिभिरुनॆत्! पूर्णाहुतिं ततः कृत्वा मार्जयॆत्कलशॊदकै: वैदिकैर्वारुण्णर्मं : मंत्रॆः पौराणि क्रैस्तथा! पौराणिकैरिति!
364
कालनिर्णयचंद्रिका यॊसावित्यादिनवमं स्सुरास्वामभिषिंचं त्वित्यादिभिश्च अभिषॆकंतु कृत्वाथ दानं दद्याद्यधाविधि! सैंहिकॆय महावीर सॊमसूर्यनिरॊधक, मद्राशाजनितं शूलपापमाशुविनाशय! ऎवं यः कुरुतॆ शांतिं तस्य पीडां व्यपॊहति! पार्श्वशूलॊद्भवं दॊषं शूलदानाद्विनश्यति! यथाशक्त्यनुसारॆण शूलंकुर्यादतंद्रितः । नागाधिप नमस्तुभ्यं चंद्रार्मॊपद्रवप्रद! जन्मकैत्पार्श्वजंदॊषं त्यक्त्वा शांतिं प्रयच्छमॆ! ऎवं शूलप्रदानॆन अपमृत्युर्विनश्यति, विप्रायालंकृतां सम्यकृतिमांतं निवॆदयॆत्! दक्षिणांच यथाशक्ति ब्राह्मणानपि तॊषयॆत्! ऎवं यः कुरुतॆ सम्यक्तस्माद्रॊषात्रमुच्यत
इति॥ ग्रहणशूललक्षणं
संक्रांतिग्रहणंवापि जन्मन्युभयपार्श्वयॊ: त्रिकंनष्टं शुभंषट्कं पर्यायॆण पुनः पुनः। त्रित्रिकॆफलमुद्दिष्टं रॊगं शॊकं भयं क्रमात्! त्रिषट्कॆच फलं ज्जीयं क्षॆमलाभं सुखं तथॆति! जन्मनि जन्मनक्षत्रॆ उभय पार्श्वयॊः तत्पूर्वॊत्तर नक्षत्रयॊर्वा संक्रांतिरहणं वा भवति! तदा नक्षत्रत्रयं नष्टं तदॆव शूलमित्युच्यतॆ! तदुत्तरनक्षत्रषट्कॆ ग्रहणं चॆत् क्षॆमं भवति! ऎवमॆव पुनःपुनः पर्यायॆण तदॆवस्पष्टी क्रियतॆ! त्रित्रिकॆ फलमुधिष्टमित्यादिना! आद्यत्रिकॆ ग्रहणंचॆद्रॊगॊभवति! तदुत्तरनक्षत्रषट्कॆ ग्रहणंचॆल्लभं भवति तृतीयत्रिकॆ ग्रहणं चॆद्भयं भवति! तदुत्तरषट्कॆ ग्रहणं चॆत्सुखं भवतीत्यर्धः। जन्म क्षा दधनामरक्षा च्छूलदॊषं भवॆद्यदि! यथाशक्ति सुवर्णॆन त्रिशूलं कारयॆत्सुधी?! ताम्रपात्रॆ तिलान् क्षिप्य त्रिशूलं तत्र निक्षिपॆत्! मृत्युंजयॆन मंत्रॆण पूजयित्वा यधाविधि। रविसंक्रमणॆ ग्रासॆ दद्यात्रदॊषशांतयॆ! दक्षिणांच यथा शक्तिदत्वा विप्रं विसर्जयॆत् ।
ग्रासॆदॆयं मॊक्षकालॆ संक्रांतौच यथारुचि॥ ग्रहणवॆधः
तत्र हॆमाद्रिः! ऎकादश्यादितॊ वर्ज्यं दिनानां नवकं धृवं! मांगळ्यॆषु समस्तॆषु ग्रहणॆ चंद्रसूर्ययॊरिति! अतैकादश्यादित इत्यॆतत्सूर्यग्रहण विषयं चंद्रग्रहणनिषयॆतु! द्वादश्यादि तृतीयांतॊ वॆध इंदुग्रहॆ स्मृतः! ऎकादश्यादित स्सौरॆ चतुर्यंतः प्रकीर्तित इति! सौरॆ सूर्यग्रहणॆ! स्मृत्यंतरॆपि! सप्ताहं ग्रहणॆतीतॆ तथैवानागतॆपिच। वर्जयॆच्छुभकर्माणि ऋक्षॆ षाण्मासिकं तथॆति! इदं चाखंड ग्रहणविषयं! खंड ग्रहणॆतु ग्रासतारतम्यानुसारॆण न्यूनाधिककालाभिधानात्! तथाच
हॆमाद्रि:! अखंड ग्रहॆतु संप्रॊक्त मुभयत्र दिनत्रयमिति! स्मृत्यंतरॆपि, अहः खंडऊहॆ तयॊरिति! इदं च ग्रस्तास्तविषयं ग्रस्तॊदयविषयं चॆति वॆदितव्यं! तदुक्तं नारदॆन/ ग्रस्तास्तॆ त्रिदिनंपूर्वं पश्चादनॊदयॆ तथा सर्वग्रसॆतु सप्ताहं वर्जयित्वादितस्तथॆति यस्मिन् दिनॆ उत्पातॊ जायतॆ तद्दिनादारभ्य सप्ताहं वर्ज्यमित्यर्धः स्मृत्यंतरॆपि॥ ग्रस्तासमानॆ सप्ताहं पंचाहं त्वरतॊधिकॆ। ग्रासारॊनॆ
365
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता त्वहंदॊष श्चंद्रसूर्यग्रहा त्परमिति! ग्रस्तॊदय ग्रस्तास्त व्यतिरिक्त शुद्द ग्रहण विषयॆतु ग्रहणादूर्ध्वमॆव वर्जत्वमुक्तं! तथा च स्मृत्यंतरं! पश्चादॆवॊपरागॆतु दॊषस्स्यान्नैव पूर्वत:! गुहदाहादयॊ दॊषाः यदास्यु र्दहना त्परमिति। ऎतत्सर्वमभिप्रॆत्य वृद्धवसिष्णॊप्याहं सप्ताहमूर्ध्वंग्रहणा दखंडाळ्बंडात्तदर्धं दिनपंचकं वा ग्रस्तॊदयॆ चॊर्वमनिष्टमादौ ग्रस्तासमानॆ फ्युडुमासषट्कमिति! अत्र पूर्वार्ध श्शुद्धग्रहण विषय! उत्तरारॊ ग्रस्तॊदयग्रस्तास्तविषयः। सप्ताहं सर्वग्रासॆ तदद्दं सार्धतिदिनं दिनपंचकं त्रिपादग्रासॆ अपि शब्द स्समुच्चयार्धः ग्रस्तॊदयॆ ग्रस्तासमानॆपि ऊर्वमादौ च मंगळकार्यॆष्यनिष्टं! उडु नक्षत्रं ग्रहणनक्षत्रं षण्मासपर्यंतं शुभकर्म स्वनिष्ट मित्यर्ध: नक्षत्रमृक्षं भं तारा तारका प्युडुवास्त्रियॊमिति नैघंटिकात्! यस्मिन्नक्षत्रॆ ग्रहणं भवति तस्मिन्नक्षत्रॆ ग्रहणानंतरं षण्मासपर्यंतं शुभकर्माणि नकुर्यादित्यर्ध:: वर्जयॆच्छुभकर्माणि ऋक्षॆ षाण्मासिकं तथॆति पूर्वॊक्तस्मृत्यंतरवचनाच्च, ज्यॊतिर्निंबधॆपि - ग्रहणॊत्पातजं त्याज्यं मंगळॆषु ऋतुत्रयं । यावच्चरविणाभुक्त्वा मुक्तमंधर्घकालवदिलि! शुद्ध ग्रहण विषयॆ विशॆषमाह गरः संध्यायां त्रित्रिदिनं रवींदुग्रहणात्परं! निंद्यं निशार्दॆशूभयतः खंडाखंडव्यवस्थयॆति संध्यायां रवींदुग्रहणं चॆदूर्वं तितिदिनं नवदिनं निंद्यं, शुभकर्म स्वशॆषतः! निशार्ध मर्धरात्र मित्यर्धः! यदि तत्र ग्रहणं भवति! तदा उभयतः पूर्वॊत्तरकालयॊ: पूर्णग्रासादि तारतम्यानुसारॆण सप्ताहादिकं निंद्यं तत्र शुभकर्म नकुर्यादित्यर्ध:! इति श्री कालनिर्णयचंद्रिकायां ग्रहणनिर्णयः!
समुद्रस्नानकाल:
अथ ग्रहण प्रसंगा त्समुद्रस्नानकाल उच्यतॆ! तत्र पर्वण्यॆव स्नायात् । तदुक्तं स्कांदॆ - पुनाति पर्वणि स्नानात्तर्पडै स्सरितांपतिः। कदाचिदपि नैवात्र स्नानं कुर्यादपर्वणीति! आश्वलायनॊपि समुद्रॆ पर्वसु स्नायादमायांच विशॆषतः पापैर्विमुच्यतॆ सर्वै रमायां स्नानमाचरॆत्! भृगुभौमदिनॆ स्नानं नित्यमॆव विसर्जयॆदिति भारतॆपि अश्वर्थसागरौ सॆव्या न स्पष्टक्या कदाचन! अश्वतं मंदवारॆच सागरं पर्वणि स्पृशॆदिति स्मृत्यंतरॆपि/ विनामंत्रं विनापर्व क्षुरकर्मविना नं:1 कुशाग्रणापि दॆहॆन नस्पृष्टव्यॊ महॊदधिरिति! अस्यापवादः प्रभासखंडॆ! पर्वकालॆच संप्राप्त नदीनां च समागमॆ! सॆतुबंधॆ तथा सिंधौ तीर्दॆष्यन्यॆषु संयुतः! ऎवमादिषु सर्वॆषु मॆध्यॆ ष्वॆवस्वकर्मणीति स्कांदॆपि, न कालनियमस्सॆतौ समुद्रॆ स्नानकर्मणीति! अनॆनैवाभिप्रायॆण सॆतुबंडॆदि- सॆर्च् च पद्मनाभॆ च गॊकर्णॆ पुरुषॊत्तमॆ! उदन्वदंभसि स्नानं सार्वकालिक मीप्सितं! शुक्रांगारकसौराणां वारॆषु लवणांभसि! संतानकामी न स्नायात्सॆतॊरन्यत्र कर्षिचित्! अकृत प्रॆतकार्यॊवा गर्भिणीपतिदॆववा
न स्नाया दुददौ विद्वांत्सॆतॊरन्यत्र कर्षिचित्! नकाला पॆक्षणं सॆ” नित्यस्नानं प्रशस्यतॆ। वारतिथ्यक्षनियमस्सॆतॊ रन्यत्रहिद्विजानि! सर्वत्र सागरः पुण्यस्पदा पर्व/पर्वणि सॆता सिंध्वज्लिसंयॊगॆ गंगासागरसंगमॆ! नित्यस्नानं विनिर्दिष्टं गॊकर्लॆ पुरुषॊत्तमॆ नापर्वणि सरिन्नाथं स्पृशॆदन्यत्र करिचित् ।
कालनिर्दयचंद्रिका
366 तद्विधीश्च स्कांदॆ सॆतुबंडॆ दर्शितः पाषाणं प्रथमं दद्यात त्रगत्वा समाहितः! तता समुद्रंच प्रणमॆत्तदनंतरं। अर्घ्यं दद्यात्समुद्राय प्रार्धयॆ त्तदनंतरं! अनुजांच कुर्याततस्स्नाया न्महॊदधौमुनीनामपि दॆवानां कवीनां पितृणां तधा प्रकुर्यात्तर्पणं विमा मनसा संस्मरन्तरिं। पाषाणसप्तकं दद्या दॆकंवा सुसमाहितः! पाषाणदाना तृफलं सानु भवति नान्यथॆति! पाषाणदानावाहन नमस्कारार्य प्रदान प्रार्धनानुज्ञ स्नानतर्पणानि क्रमॆण कारालु तत्रॆतॆषां क्रमॆण मंत्रास्त तैवॊल्फ् पाषाणदानमंत्रः पिप्पलादा त्समुत्पन्नॆ कृत्तॆ लॊकभयंकरॆ पाषाणं तॆ मयादत्त माहारार्धं प्रकल्पितमिति! पाषाणं प्रक्षिप्य आवाहयॆत्। तत्रमंत्रु विश्वाचित्वंघता चित्वं विश्वयॊनॆ विशांपतॆ! सान्निध्यं कुरु मॆ दॆव सागरॆ लवणं नमस्कारमंत्रः, नमस्तॆ विश्वगुप्ताय नमॊविप्लवपांपतॆ! नमॊहिरण्यशृंगाय नदीनांपतयॆ नमः। समुद्राय वयुनायॆति प्रॊच्चार्य प्रणिमॆत्तदा। अर्घ्यमंत्रः। सर्वरत्नमय श्रीमन् सर्वरत्नाकरप्रभॊ! सर्वरत्नप्रदानस्त्वं गृहाणार्घ्यं महॊदधॆ अनुज्ञामंत्रः। अशॆषजगदाधार शंखचक्रगदाधर! दॆहि दॆव ह्यनुज्ञां मॆ युष्मतीर्धनिषॆवणं! प्रार्धना मंत्रि प्राच्यांदिशिच सुग्रीवं दक्षिणस्यां नलं स्मरॆत् । प्रतीच्यां मैंदनामान मुदीच्यां द्विविदं तथा। रामं च लक्ष्मणंचैव सीतामपि यशस्विनीं! अंगदं वायुतनयं सरिस्मध्यॆ विभीषणं पृथिव्यां यानि तीर्धानि प्राविशं स्वां महॊदधॆ स्नातप्यमॆ फलं दॆहि सर्वस्मात्राहि साध्वसात्! हिरण्यशृंग मित्याभ्यां द्वाभ्यां नारायणं स्मरॆत् ध्यायॆन्नारायणं दॆवं स्नानाद्यॆषुच कर्मसु ब्रह्मलॊकमवाप्नॊति जायतॆ नॆहवै पुनः। सर्वॆषामॆव पापानां प्रायश्चित्तं भवॆत्ततः प्रह्लादं नारदं व्यास मंबरीषं शुकं तथा! अन्यांश्च भगवद्भक्ता न्बिंतयॆ दॆकमानस इति! अधस्नानमंत्रः, वॆदादयॊ वॆदविदॊ वसिष्ठयॊनिसरित्सागररत्नयॊनिः अग्निर्जलॆ तॆज इडाच तॆजॊ रॆतॊ ददौ विष्णुरमृतस्य नाभि:1 इदं तॆ सौरमासमुन्यादिभिरभिः/ सर्वतीर्धमयं शुद्धं नदीनां पति मंबुधिं! द्यौसमुद्रा विति पुनः प्रॊच्चार्य स्नानमाचरॆत्! दॆवी पट्टणमाग्गॆण प्रव्रजॆद्यदिमानवः तथापि नवपाषाणमध्यॆ सॆतौ विमुक्तिदॆ स्नानमंबुनिधौ कुर्यात्सर्वपापौ घनुत्तयॆ! दर्भशय्यापरव्या चॆधच्चॆ त्सॆतुं विमुक्तिदं! पदवी नाममार्गः। तदा तत्रॊदथावॆशं स्नानं कुर्याद्विमुक्तयॆ! तर्पणं! पिप्पलादं कविं कृण्वं कृतांतं जीवितॆश्वरं! मन्युंच काळरात्रिंच निद्रां चाहर्गणॆश्वरं! मैंदं च द्विविधं चैव शरभं ऋषभं तथा! सुग्रीवंच हनूमंतं वॆगदर्शिनमॆवच रामं च लक्ष्मणं सीतां महाभागां यशस्विनीं। त्रिष्कृत्वातर्पयॆदॆता न्मंत्र मुक्त्वा यथाक्रमं! उच्चार्य तत्तन्नामानि चतुर्थ्यं तानि वैद्विजाः/ दॆवा नृषी न्वितंश्चैव विधिवच्च तिलॊदकै: द्वितीयां तानि नामानि ज्ञात्वा वा तर्पणं द्वीजान्। तर्पयॆ तृपवित्रस्तु जलॆस्थित्वा प्रसन्नधीः। तर्पणात्सर्वतीर्दॆषु स्नानस्य फलमाप्नुयात् ऎवमॆतां सरयित्वा नमस्कृत्वॊत्तरॆ जलात् ! आरवस्त्रं परित्यज्य शुष्कवास स्समावृतः आचम्य सपवित्रश्च
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
367 विधिवच्छाद्धमाचरॆत् ! पिंडानि तृभ्यॊ दद्याच्च तिलतंडुलक्रैस्तथा! ऎतवादमशक्तस्य मया प्रॊक्तं द्विजॊत्तमाः। धनाढ्यन्नॆनवै श्राद्धं षड्रसॆन समाचरॆत् गॊ भू तिल हिरण्यादि दानं कुर्यात्समृद्धिमान्!
रामचंद्रधनुष्कॊट्या मॆवमॆव समाचरॆत्, पाषाणदानपूर्वाणि तर्पणांतानिवै द्विजाः! सॆतुमूलॆ यडै तानि विधिवद्यतनॊद्विजा इति! नदीरजॊदर्शननिर्णयः
अथ प्रसंगवशान्नदीरजॊनिर्णयः कथ्यतॆ! तदुक्तं कालादर्शॆ - आसिंहं कर्कटान्नद्य स्सर्वा ऎव रजस्वला:! त्रिदिनं स्युर्महानद्यॊ गॊदां वॆणां सरस्वतीं, भागीरधीं च काळिंदीं सदास् शॊणादिकान्विनॆति! कर्कटक संक्रांतिमारभ्य सिंहसंक्रांति पर्यंतं सर्वा ऎव सद्यॊ रजस्वलास्स्यु: मरीचिरपी- कर्कटॆ सरितस्सर्वा भवंतिहि रजस्वला: अप्रशस्तं ततस्स्नानं वर्षादौ नववारिणीति! अत वर्षादौनववारिणीति तटाकादि विषयं! तच्चारॆ वक्ष्यतॆ! मार्कंडॆयॊपि- नभॊनभस्ययॊर्मध्यॆ सर्वानद्यॊ रजस्वला:, तासु स्नानं न कुर्वीत दॆवर्षिपितृ तर्पणमिति, व्याघ्रपादॊपि - सिंहकर्कटयॊर्मध्यॆ सर्वानद्यॊ रजस्वला: तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा इति! समुद्रगा महामहानदी:1 महानदीनांतु त्र्यहंरजॊदॊषः त्रिदिनंस्यु र्महानद्य इति! महानद्य स्त्रीदिनं रजस्वलास्स्यु: कर्कटादितिशॆषः। तदुक्तं भविष्यॆ, ’आदौ कर्कटकॆ’ महानद्यॊ रजस्वला:, त्रिदिनंतु चतुर्दॆह्नि शुद्दास्स्युर्जाह्नवी तथॆति। तत्रजाह्नवीतधॆत्यॆ तच्चुद्दिमात्रॆ दृष्टांतः नतु रजॊदॊषॆ भागीरथींच काळिंदीं नदान् शॊणादिकान्विनॆति पूर्वॊक्त कालादर्शवचनाच्च, निगमॊपि- गंगा चर्मण्वती पुण्या
यमुनाच सरस्वती अंतर्षितरजॊदॊषा सौरभॆया इवामला इति! ऎवं सामान्यॆन सर्वत्र प्राप्ता वपवादमाहु गॊदावरीं कृष्णवॆणीं सरस्वतीं भागीरथीं यमुनां शॊणभद्रादिका न्नदांश्च विना तदुक्तं स्मृतिसंग्रहॆ! तपनस्यसुता गंगा गौतमीच सरस्वती! रजसा नाभिभूयंतॆ वॆणाच नदसंखीता इति। तपनस्यसुता यमुना गंगा भागीरथी! वॆणा कृष्णवॆणी! नदसंभीताः सदाः पुमांस इति! मार्कंडॆयॊपि: काळिंदी गौतमी गंगा वॆणिकाच। सरस्वती) सामर्ध्वा दाभिजातस्य रजॊ नाभिभवं त्यमूरिति! अभिजात्यं दॆवसंभूतत्वं! मरीचिरपि! आदित्यदुहिता गंगा प्लक्षजाता सरस्वती! रजसा नाभिभूयंतॆ वॆणाचनदसंज्ञता इति! आदित्यदुहिता यमुना! पक्षजाता गौतमी गंगाभागीरथी! कात्यायनॊपि:
जाह्नव्यादित्य संभूत प्लक्षजाता सरस्वती! रजसा नैवदूष्यंति सदा कृष्णा च वॆणिकॆति! इतर नदीजलं रजॊदुष्टमपि भागीरथी गौतम्यादि जलसंगतं चॆददुष्टं भवति! तदुक्तं महाभारतॆ - अपवित्रमपि प्राप्य गंगां याति पवित्रतामिति। अपवित्रं रजॊदॊषादि दॊषयुक्तमपि गंगा
भागीरथी गौतम्यादिकां प्राप्य पवित्रतां या तीत्यर्ध: कालादर्शॆपि - रजॊदुष्टं नदीतॊयं गौतम्याद्यंबु संगतं! नदूषयति नार्यन्य तृदुष्टंवापि संगतमिति! मत्स्य पुराणॆति- पुण्यांभसा
368
कालनिर्णयचंद्रिका समायॊगा द्दुष्टमप्यंबु. पावनमिति, तटाकादि विषयॆ भविष्यत्पुराणॆ विशॆषॊ दर्शितः, महदंबुसमंवात्र यदितिष्ठत्पुरातनं! नवांबुमिश्रितं तॆन नदुष्टमिति सूगय इति! कालादरॆसि तटाकादिस्थितं तॊयं प्रत्यक्रमशुचित्र्यहं! कालॆत्वकालॆदाशाह ममिश्रं पूर्ववारिणा! समॆन महता वावीति, प्रत्यग्रं नवंकालॆ वर्षाकालॆत्र्यह मशुचिस्यात् । ऎवं रजॊदॊषयुकॆजलॆ स्नानाद्यनुष्ठानं नकर्तव्यं. तदाह यॊग याज्ञवल्क्य: रजॊदॊषॆंभसिस्नानं वर्ज्यं नदांदिन द्विजै: कदकैतं रजस्तॆषु संध्यॊपास्तिश्च तर्पणमिति। कदBतं कुत्सितं! तासु स्नानं नकुर्वीत दॆवर्षिपितृतर्पणमिति पूर्वॊक्रमार्कंडॆयवचनाच्च, कालादर्शॆपि रदुष्टातु वारणि! न संध्यॊपासनं स्नानं दॆवर्षिपितृतर्पणमिति। ऎवं रजॊदूषितॆपि नद्यादिजलॆ चंद्रसूर्यॊपरागादि निमितसारा न दॊष इत्युक्तं व्याघ्रपादॆन/ उपाकर्मणि चॊत्सर्लॆ! प्रॆतस्नानॆ तथैवच। चंद्रसूर्यग्रहॆचैव रजॊदॊषॊ नविद्यत इति! कालादर्शॆ, ग्रहणॆ मरणॆ चॊपाकर्म ण्युत्सर्गकर्मणि अजीवनॆ वाप्यगतौ रजॊदॊषॊ न विद्यत इति! अगतौ गत्यंतराभावॆ! अजीवनॆ ग्रामॊपभॊगॆ तधाव्याघ्रपादः। तटा कूपवापीना मनपायि पयॊभृतां! रजॊदॊषॆपि पयसि ग्रामभॊगॊ नदूष्यतीति! इति श्रीकालनिर्णयचंद्रिकायां नदीरजॊनिर्णयः ! अलभ्ययॊगाः
अर्थॊदयः तत्र कालादर्शकारः अर्कश्रुतिव्यतीपात युक्तायां पुष्य माघयॊः असा वर्णॊदयॊ यॊगः कॊट्यर्क ग्रहसन्निभ इति! अर्कॊ रविवारः श्रुतिश्रवणं! व्यतीपातः प्रसिद्धः, पुष्यमाघयॊ रंतर्वर्तिनी या अमावास्या रविवारश्रवणव्यतीपात युक्ता यदा स्यात् अयमर्टॊदयाभ्यॊ यॊगॊ भवति! सच कॊटि सूर्यग्रहणसन्निभः महाभारतॆपि - अमार्कपात श्रवणैर्युक्ता चॆत्पुष्यमाघय्यॊ अरॊदय स्सविजॆयः/ कॊटि सूर्यग्रहैस्सम इति! स्मृत्यंतरॆपि- माघादींदुकयॆपातॆ वारॆर्कॆ श्रवणॆ यदि! अरॊदय स्सविजॆयः कॊटि सूर्यग्रहैस्सम इति माघादि माघशुक्लप्रतिपत्! इंदुकयॊ दर्श:1 अनॆनार्डॊदययॊगॊ दर्श प्रतिपत्सहितॊ ग्राह्य इत्युक्तं! स्मृत्यंतरॆ चतुर्दशी युक्तॊपि ग्राह्य इत्युक्तं! विष्ण्वर्कसॊमार्कसुतान्विता वा पौषांतका भूतदिनाग्नियुग्वा अधॊदयाख्यॊ ग्रहलक्षतुल्यॊ हरॆ ददाना दुदयार्धमत्रॆति! विष्णुळ्ळवणं! अर्कॊ रविवारः! सॊमार्कसुतॊ व्यतीपातः भूतदिनं चतुर्दशी! अग्निः प्रतिपत्! पौषांतका पुष्यमासांत्यतिथि रमावास्या रविवारश्रवणव्यतीपातै रन्विता पौषामावास्या माघ शुक्लप्रतिपत्सहिता पुष्यकृष्णचतुर्दशी सहिता वा स्यात् अयमर्डॊदयाख्यॊ यॊगॊभवति! अस्मिन्यॊगॆ अदानात् उदयार्धं उदयः पुण्यं तस्य अर्धं हरॆत् पुण्यस्य अर्धं हरॆदित्यः ! ब्रह्मसिद्धांतॆपि- क्रॊडॊड्वर्कॊ व्यतीपातॊ दीवापातॊ भवॆद्यदि! अर्रॊदयः पुण्यराशॆररत्यर्थ मुपॆक्षित इति। अपरॊ विशॆषस्स्कांदॆ सॆतुबंडॆ दर्शितः पौषॆमासॆ विष्णुभसॆ दिनॆशॆ भानॊर्वारॆ किंचिदुद्यद्दिनॆशॆ! युक्ता माघॆनागभॆ नधीयांशॆ विष्ण्वर् स्क् वै पुण्यमर्रॊदयं स्यात् । अस्मिन्नरॊदयॆ
अरॊदयं अरॊदय स्वविजॆरु प्रतिपत्सहितॊ ग्राह्य वातदिनान्नियुगानि आर्यॊ व्यतीपातं भूतदिनं
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
369 सॆता स्नानं सायुज्यकारणं! व्यतीपातसहसॆण दर्शमॆकं समं स्मृतम्। दर्शायुतसमं पुण्यं भानुवारॊ भवॆद्यदि. श्रवणक्षं यदिभवॆ द्भानुवारॆण संयुतं! पुण्यमॆवतु विय मन्यॊन्य स्यैव यॊगतः ऎकैकमप्यमृतदं स्नानदानज पार्चनात्! पंचस्वपिच युकॆषु किमु वक्तव्यमत्रहि॥ श्रवणं ज्यॊतिषां श्रॆष्ठ ममाश्रॆष्ठ तिथिष्वषि! व्यतीपातस्तु यॊगानां वारॊ वारॆषु वै रवॆः चतुर्णामपि यॊ यॊगॊ मकरसॆ रनौ भवॆत् । तस्मिन्कालॆ रामसॆता यगिस्नायात्तु मानवः! गर्भं नमातुराप्नॊति किंतु सायुज्यमाप्नुयात् अरॊदयॆतु संप्राप्तॆ सर्वं गंगासमं जलं! शुद्धात्मानॊ द्विजास्सर्वॆ भवॆयुर्र्बह्मसन्निभाः यत्किंचित्रियतॆ दानं तद्दानं मॆरुसन्निभ मिति! अयं मुहूर्तमात्रमपि ग्राह्य:। ब्रह्मसिद्धांतॆ- यॊगरूपाः पुण्यकालास्तिथ्यादीनां मुनीश्वर कथ्यंतॆ यॆन तॆष्वस्ति वॆधदॊष इति स्थितिः अलंमुहूर्तमात्रं वा स्नानादिभ्यॊहि यॊगजा इति! स्मृत्यंतरॆपि- मासॊक्त पक्ष वारर् क्षतिथिभिर्यॊगसंयुतः षड्यॊगॊ लभ्ययॊगॊयं दिवैव सुरवंदिनि! दिवैवलभ्यतॆ यॊगस्स्नानदानमुहूर्तकः उपवासॆ कळामात्रा पूजायां द्विमुहूर्तकः! प्रमाणा दधिकात्यंतपुण्यास्सर्वॆ प्रकीर्तिताः!
कपिलष
तत्र भविष्यॊत्तरपुराणं! मासिभाद्रपदॆ राजन् कृष्णपक्षॆम रॊहिणी! षष्यं चैव रवॆर्वारॆ भौमॆवा व्यतिपातकॆ! अस्तंयातॆ रनौ कार्यं प्रातषष्याधवान्विता। तदॆवं प्राप्यतॆ यॊगः कदाचित्काल पर्ययॆ! कपिला नाम सा जॊया तिथि: परमदुर्लभॆति। वराहपुराणॆषि! नभस्यॆ कृष्णपक्षॆ या रॊहिणीपात भूसुरैः रव्यारॆण रवाहस्तॆ षष्टी सा कपिलान्वितॆति भाद्रपदमासॆ कृष्णपक्षॆ हस्तनक्षत्रसॆ रवा रविवारभौमवारयॊरन्यतरवारॆण रॊहिणी व्यतीपाताभ्यां चान्विता या षष्टी सा कपिला स्मृतॆति! स्कंदपुराणॆपि - भाद्रॆमास्यसितॆपक्षॆ हस्तर् क्षॆ भास्करॆन्दितॆ! भौमॆन रविणा पातरॊहिणीभ्यांच संयुता! षयदा महापुण्या शुभदा मंगळप्रदा! कपिला नाम सा ज्जीया तिथिः परमदुर्लभा! तस्यां दत्तंहुतं जप्तं तच्चाक्षय्यं भवॆदिह। प्रभाकरं समुद्दिश्य व्रतं कुर्यातयत्नतः! सप्तद्वीपवतीं दत्वा ब्राह्मणॆभ्यॊ वसुंधरां! तत्फलं समवाप्नॊति व्यासस्य वचनं यथॆति। अयं यॊगॊ दिवैव प्रशस्त सूर्यव्रतत्वात् । तदुक्तं स्कंदपुराणॆ मुहूर्तमात्रं शस्तॊयं कदाचित्कालसंभवः! दिवैव यॊगश्शस्तॊयं निशायां नतु पुण्यद इति॥
चंपाष
षष्ठी भाद्रपदॆ शुक्लॆ वैधृत्याच समन्विता। विशाखा भौमयॊगॆन सा चंपॆति निगद्यत इति॥
370
कालनिर्णयचंद्रिका लक्ष्मीनारायणयॊगः
तत्र ब्रह्मपुराणं! शुक्लपक्षॆ नभस्यॆतु वैष्णवक्ष समन्विता। सॊमॆन वाध सौम्यॆन भवॆ दॆकादशी तिथि:1 अतिगंडॆन यॊगॆन भवॆदध सुकर्मणा! दिवावा यदिवा रा त्रि यॊगषट्कसमन्विता कर्तव्या सौ तिथिः पुण्या मुहूर्तत्रय संयुता॥ लक्ष्मीनारायणाभ्यॊयं यॊगः परमदुर्लभः तस्मिन्नाराधयॆ द्विष्णुं विप्रॊ यॊ ब्रह्मनंदन! सयाति परमंधाम वैष्णवं गतकल्मष इति नभस्यॊ भाद्रपदः। वैष्णवक्षं श्रवणनक्षत्रं! सॊम स्सॊमवारः सौम्यॊ बुधवासरः। भाद्रपदमासॆ शुक्लपक्षॆ यद्यॆकादशी तिथिस्सॊमस्सौम्ययॊरस्यतरॆण वारॆणातिगंड सुकर्मयॊगयॊरस्यतरयॊगॆनच
युक्ता स्यात् असौ लक्ष्मीनारायणाभ्यॊ यॊगविशॆषॊ भवति॥ पद्मकयॊगः
तत्र स्कंदपुराणं! षष्ठी च सप्तमीचैव वारस्स्यादंशुमालिनः। यॊगॊयं पद्मकॊनाम सहस्रार्क ग्रहैस्सम इति! षष्ठी च सप्तमीत्यत्र षष्ठीयुतायां सप्तम्यां भानुवारि भवॆद्यदि! यॊगस्स्या त्पद्मकॊ नाम दत्त स्याक्षयकारक इति! नचैतन्नियमार्धं किंतु प्रदर्शनार्धं! यदाहम्यां व्यतीपातॊ भानुवारॊ भवॆद्यदि! पद्मकं नाम तत्रॊक्त मयनाच्च चतुर्गुणमिति! संवर्तॊपि! अमासॊमॆन
भौमॆन रविणा गुरुणा तथा यॊगॊयं पद्मकॊ नाम सहस्रांशुग्रहाधिक इति! सहस्रांशु ग्रहस्सूर्यग्रहणं1 अथ वारविशॆषा त्पुण्यतिथय उच्यंतॆ! तत गालवः। अमावास्यातु सॊमॆन सप्तमी भानुना युता! चतुर्दशी भौमवारॆ बुधवारॆण चाष्टमी चतस्रस्तिथयस्त्वॆता स्सूर्यग्रहणसन्निभा इति स्मृत्यंतरॆपि, चतुर्थि भूमिपुत्रॆण सॊमपुत्रॆण चाष्टमी इंदुवारॆ त्वमावास्या सप्तमी
भानुना सह! तिथयः पुण्यदा स्वॆताश्चतस्र स्समुदीरिता इत! स्नानं दानं तथा श्राद्धं सर्वं तत्राक्षयं भवॆत्! भूमिपुत्रॊंगारकः, सॊमपुत्रॊ बुधः चतुर्थि भूमिपुत्रॆणीत्यत्र स्कांदॆ काशीखंडॆ विशॆषॊ दर्शितः अंगारकॆण सहिता चतुर्थि लभ्यतॆ यदि! उपरागसमं पर्व तदुक्तं कालवॆदिभिः। तस्यां दत्तं हुतं जप्तं सर्वं भवतिचाक्षयं श्रद्धया श्राद्धदायॆवै चतुर्ध्यंगारयॊगतः तॆषां पितृणां भविता तृप्तिर्वादशवार्षिकीं! अंगारकॆ चतुर्यांतु पुराजव्ल गणॆश्वरः। अत ऎवतु तत्सर्वं
प्रॊक्तं कर्मसमुच्चयॆ। ऎकभक्तवती तत संपूज्य गणनायकं। किंचित्वा तमुद्दिश्य सविघ्नॊ रभिभूयत इति! अयंच पुण्यकाल: प्रातर्मध्याह्नयॊरॆवं तथा च हॆमाद्रि:! तिथि वार समायॊगॊ
यदाकालॊ भवॆद्यदि! प्रभातॆवाथ मध्याह्नॆ पुण्यकाल स्सवान्यथॆति! प्रभातं प्रातःकाल:11 वपनतृतीया
अथ वपनतृतीयाभ्यॊ यॊगविशॆषः कथ्यतॆ! तदुक्तं स्मृत्यंतरॆ - चैत्रमासॆ सितॆपक्षॆ तृतीय वैधृतीयुता! अश्विनीगुरुवारॆण कन्यायुक्तॆ बृहस्पता! वपनाख्यतृतीयॆयं वपनं पितृतृप्तयॆ!
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
371 कर्तव्यं तत्र विधिवद्वॆदविद्भिर्ट्विजॊत्तमैरिति। व्यतीपाताभ्यॊ यॊगविशॆषॊ ज्यॊतिश्शास्ट्रॆलिहितः: पंचाननस्तॆ गुरुभूमिपुत्रा मॆषॆ रवि स्स्याद्यदि शुक्लपक्षॆ पाशाभिधानाकरभणयुक्ता तिथिर्व्यतीपात इलीहयॊगु अस्मिंस्तु गॊ भूमि हिरण्यवस्त्रदानॆन सर्वं परिहाय पापं! सुरत्वमिंद्रत्व मनामयत्वं मर्याधिपत्यं लभतॆ मनुष्य इति! पंचानन स्सिंहराशि:! पाशाभिदाना द्वादशी करभं हस्त नक्षत्रं! अन्यत्सुगमं! कालादर्शॆ त्वन्यथॊक्तं! रविवारसमॆताया ममायां यदिवासवं! वैष्णवं रौद्रमाहॆय माश्विनं च भवॆदुडु, यॊगॊयं स्याद्व्यतीपात शृतार्कग्रहसन्निभ इति! वासवं धनिष्टा नक्षत्रं! वैष्णवं श्रवणं! रौद्रमार्था अहॆयमाश्लॆषा! अश्विन मश्विनी नक्षत्रं: महाभारतॆः - श्रवणाश्विधनिस्टॆशा नागदैवत मापतॆत्! रविवारयुतायांतु व्यतीपात स्स उच्यतॆ! इति। तत्र विष्णुपुराणं! अमावास्या यदा .विशाखा स्वातियॊगिनी, श्राद्धॆ पितृगणस्तृप्ति मवाप्नॊ त्यष्ट वार्षिकीमिति। मैत्र मनूराधा अष्टवार्षिक मष्टमवर्षव्यापिनीं! अमावास्या यदा पुष्यॆ रौद्रर् क्षॆच पुनर्वसौ! द्वादशाब्दं तदातृप्तिं प्रयांति पितरॊर्चिताः! वारुणाजैकपादरक्षॆ पितृणां तृप्तिमिच्छता! वासवॆनाप्यमावास्या दॆवानामपि दुर्लभा! त वचॆद्भाद्रपदस्तु पूर्व:कालॊ यदा तत्रियतॆ पितृभ्यः। श्राद्धं परांतृप्ति मवाप्नुवंति
युगायुगं वै पितरश्च तॆन! माघासितॆपंचदशी कदाचिदुपैति यॊगं यदिवारुणॆन! ऋक्षॆणकाल स्सपरः पिठणां नह्यल्पपुड्यैरपलभ्यतॆसाविति॥ अथ गजच्छायाख्यः पुण्यकालॊ भिधीयतॆ
तत्र यमः! यदॆंदुः पितृदैवत्वॆ हंसश्चैव करॆस्थितः! याम्यातिथि र्भवॆत्साहि गजच्छाया प्रकीर्तितॆति। कालादर्शॆपि - त्रयॊदश्यांतु कृष्णाया मिंदु:पित्रॆकरॆरवि: गजच्छायॆति सा जॆया तस्यां श्राद्धं प्रकल्पयॆत्! अत्र मार्कंडॆयॆन फलविशॆषॊ दर्शितः प्रजा मॆधां पशून्वृद्धिं स्वातंत्र्यं तुष्टिमुत्तमां! दीर्घमायुस्तथैश्वर्यं कुर्वाणस्तु त्रयॊदशीं! अवाप्नॊति न संदॆह श्राद्धं श्राद्धायुतं नर इति। मनुरपि! अपिनः स्वकुवॆधन्यॊ यःप्रदद्या त्रयॊदशीं! पायसं मधुसर्पिभ्यां छायायां कुंजरस्यत्विति! अन्यॊपि गजच्छायाख्यः पुण्यकालॊ गार्यॆणॊक्त: सैंहिकॆयॊ रविं चंद्रं ग्रसतॆ पर्वसंधिषु! गजच्छायातु सा प्रॊक्ता तस्यां श्राद्धं प्रकल्पयॆदिति! कालादर्शकारॊपि
उपरागस्ययःकाल स्सूर्यचंद्रमसॊरपि! गजच्छायाह्वयं कालं प्राहुस्तद्धर्मवॆदिन इति! वायुपुराणॆति! घृतॆनभॊजयॆद्विपान् घृतं भूमौ समुत्सृजॆत्! ग्रहणाख्यगजच्छाया श्राद्धं
कृत्वानशॊचतीति॥
महाचैत्रादयः
तत्रगार्यः! माससंब्लॆ यदा ऋक्षॆ चंद्र स्संपूर्णमंडलः । गुरुणा याति संयॊगं सा तिथिर्महती स्मृतॆलि/ यस्मिन्मासॆ पूर्णिमा चित्रानक्षत्रॆण युज्यतॆ। स चैत्रमासः! यस्मिन्मासॆ पूर्णिमा
372
कालनिर्णयचंद्रिका विशाखानक्षत्रॆण युज्यतॆ स वैशाखमासः ऎवमॆव ज्यॆष्ठमासादयॊग्युन्नॆया? अतश्चित्राविशाखाद्यक्षॆषु चैत्रादि पौरमासॆषु यदा चंद्रगुरूस्यातां तदा ताः पौर्णमास्यॊ महत्यॊ महती शब्दवाच्या स्मृता: यदा चैत्रमासॆ पौर्णमास्यां चित्रानक्षत्र चंद्रगुरूस्यातां सा महाचैत्रि। वैशाखमासॆ पौर्णमास्यां विशाखानक्षत्रॆ चंद्रगुरूह्यतां सा महावैशाखी ज्यॆष्ठमासॆ पौर्णमास्यां ज्यॆष्ठानक्षत्रॆण यदि चंद्रगुरूस्यातां सा महाज्यॆष्टी ऎवमॆवॊत्तरत्रानुसंधॆयं! अनॆनैवाभिप्रायॆण शंकरगीता स्वप्युक्तं ऎकतारागता स्यातां यदा गुरुनिशाकरौ! सा पौर्णमासी महती सर्वपापहरास्मृतॆति! कालादर्शॆपि! चैत्रादि पौर्णमामीषु चित्राद्यक्षॆषु चंद्रमाः गुरुश्च यदिति प्लॆतां तामहत्यः प्रकीर्तिता इति! महावैशाखी विषयॆ विशॆषः स्मृत्यंतरॆ दर्शित: मॆषॆर्कॆ कार्मुकॆ जीवॆ मकरसॆ तधाकुजॆ पूर्णिमा रविवारॆण तुलासं स्टॆशनैश्चरॆ! वरीयान्यॊगसंयुक्तॆ विशाख डै यदाशशी महच्चबाच वैशाखी कॊटि सूर्यग्रहाधिकॆति! स्नानदानादि श्राद्धं च सर्वमक्षयतां प्रजॆदिति! महाज्यॆष्टी महामाघीत्यत्रापरॊ विशॆषॊ गार्यॆण दर्शित: ऐंद्रॆ गुरु शृशीचैव प्राजापत्यॆ रविस्तथा! पूर्णिमा ज्यॆष्ठमासस्य महाज्यॆष्ठी प्रकीर्तितॆति! ऐंद्रं ज्यॆष्ठानक्षत्रं! तत्र चंद्रगुरू! प्राजापत्यं रॊहिणीनक्षत्रं तत्र रविः/ ज्यॆष्ठमासॆ पूर्णिमायां रॊहिणीनक्षत्रॆ यदि दिवाकरस्स्यात्, ज्यॆषाख्य नित्यनक्षत्रॆ यदि. चंद्रगुरूस्यातां सा पूर्णिम महाज्यॆष्ठीत्यर्धं अनॆवैवाभि प्रायॆण कालादर्शॆपि, ज्यॆषायां गुरुचंद्रौच रॊहिण्यां स्याद्दिवाकरः। पूर्णिम ज्यॆष्ठमासस्य महाज्यॆष्ठी प्रकीर्तितॆति, अपरॊ विशॆष स्ततैव दर्शितः ज्यॆषाया मिंदुजीवाच वृषॆवा मिथुनॆ रवि:। पूर्णिम गुरुवारॆण महाज्यॆषीर सामतॆति/ ज्यॆष्ठमासस्य पूर्णिमायां गुरुवारयुतायां ज्यॆषाख्य नित्यनक्षत्रॆ त्विंदुजीवा यदिस्यातां वृषराशौ मिधुनराशौ वा यदिरविस्स्यात्सा पूर्णिमा महाज्यॆष्ठी, गार्यॊपि वृषॆवा मिथुनॆ भानौ जीवचंद्रा तथॆंद्रभॆ. पौर्णमासी गुरॊर्वारॆ महाज्यॆष्ठ प्रकीर्तितॆति! महामाघीविषयॆ कालादर्शकारः सौरिर्मॆषॆ गुरुश्चंद्र स्सिंहॆ भानौ श्रुतो यदि। पूर्णिमा माघमासस्य महामाफी प्रकीर्तितॆति। माघमासस्य पौर्णमास्यां सौरिश्शनैश्चरॊ मॆषॆ यदि स्यात् गुरुचंद्रा सिंहॆ यदिस्यातां श्रुति श्मवण क्षं तस्मिनानौ सूर्यॆ यदि स्यात् सा महामाघी गार्यॊपि मॆषराशा यदासौरि स्सिंहॆ चंद्रबृहस्पती! भास्कर श्मवणर् क्षॆच महामाफी च सास्मृतॆति! अत्र महाशब्दवाच्यासु चैत्रादि द्वादश पौर्णमामीषु स्नानदानादौ पुण्यस्थानान्याह गार्य: महामाघी प्रयागॆतु नैमिशॆ फाल्गुनी तथा! सालग्रामॆ महाचैत्री कृतास्स्युः पुण्यहॆतवः गंगाद्वारॆतु वैशाखी ज्यॆष्णॊतु पुरुषॊत्तमॆ! आषाढीवैकनखलॆ कॆदारॆ श्रावणी तथा! बदर्यांतु प्रॊष्णपदी कुबाळैतु महाश्वनी, पुष्करॆ कारिकी कन्याकुब्लॆ मार्गशीर्षी स्मृता! अयॊध्यायां महापौषी कृतास्स्यु स्सुमहाफला इति। तत्रस्नानदान श्राद्धादिक मनंतफलदं भवति. तदपि तत्रैवॊकं! आसु यत्रियतॆ श्राद्धं यच्च दानं यधाविधि! उपवासादिकं यच्च तदनंतफलं स्मृतमिति, ऎव मुक्त स्थानासंभवॆ यत्र कुत्रापिवा
मिट्टपल्लि सीतारामचंद्रसूरिगा विरचिता
373 स्नानदानादिकमनंतफलदं भवति, तदुक्तं कालादर्शॆ, स्थानॆषु द्वादशस्वॆता सालग्रामादिनामसु महाचैत्र्यॊदयः पुण्यतमा स्स्नानादिकर्मसु! इतरत्रापि चैत्रासु दानं श्राद्ध मुपॊषणं! महानद्यादि तीर्दॆषु स्नानं वा दॆवतार्चनं! अनंतफलदं प्राहुर्मुनयॊ धर्मवॆदिन इत॥
ज्यॆष्ठकृष्ण नवम्यामार्रानक्षत्रॆ दुर्गास्वापॊत्सवं कुर्यात् ! तदुक्तं दॆवी पुराणॆ- मिधुन रवा कृष्ण नवम्यामारभीपिवा! प्रॆंखायां जगदंबाया स्स्वापंचविधिवच्चरॆदिति) मिथुन सॆरवादित्यनॆन
ज्यॆष्ठमासॊ विवक्षितः कालादर्शॆपि! मिधुनार्कॆच कृष्णायां नवम्यां रौद्रलॆपि वा! जगज्जनन्या दुर्गायाः प्रस्वापॊत्सव माचरॆदिति! ऎवं ज्यॆष्ठकृष्णनवम्या मार्रानक्षत्रॆवा सुप्ता दॆवी मासत्रयण प्रबुध्यतॆ! तदुक्तं दॆवी पुराणॆ- प्रसुप्ता मिधुनॆदुर्गा त्रिभिर्मासैः प्रबुध्यतॆ! चतुर्भिः कर्कटॆ विष्णुर्द्याभ्यां सिंहॆ सुराधिप इति! कर्कट इत्यनॆनाषाढमासॊ गृह्यतॆ। तत्राषाढशुक्लपक्षैकादश्यां सुव्रविष्णु श्चतुर्भिर्मासैः कार्तिकशुक्लैकादश्यां प्रबुद्धा भवति! श्रावणॆमासि कृष्णपक्षॆ मॆषन्डॆ चंद्रॆ प्रसुप्तश्चैंद्रॊ मासद्वयॆन प्रबुध्यत इत्यर्धः। तदुर्तं कालादर्शॆ- सिंहराशिं गतॆभानौ मॆषप्लॆ चनिशाकरॆ याम्यांत्यपादॆ स्वपिति निशायां पाकशासन इति! सिंहराशिंगतॆ भाना वित्यनॆन श्रावणमासॊ विवक्षित:! याम्यं भरणी नक्षत्रं! पाकशासनः इंद्रः! मत्स्यपुराणॆपि- भरण्यामंत्यपादॆच श्रावणॆमासि वै निशि। इंद्रं प्रस्वापयॆद्दॆवं विधिवत्सृथिवी पलिरिति। ब्रह्मपुराणॆपि- सिंहंगतॆ दिनकरॆ सितचारुपक्षॆ याम्यांत्यपाद मुपगच्चति वै शशांकॆ! निद्रां प्रयाति सकलामरबृंदवंद्यॊ याम्यां ततॊ निशिगणैस्सह वज्रपाणिरिति। शक्रध्वजॊत्थापनकालः कालादर्शॆभिहित: विश्वाद्यक्षत्रयॆ भाद्रॆमासि या द्वादशी सिता। तस्या मुत्तापयॆ च्छक्रं ध्वजॆन सहपार्धिव: ऎतच्च प्रस्वापनॊळापनविधानं शन्यंगारक भूकंपसूतकादि व्यतिरिक्त कालविषयम्! तदुक्तं कालादर्शॆ, सौर्यारवारभूकंस आशौचॊल्कापतॆषुच शक्रप्रस्वापनॊळानॆ न कुर्यात्पृथिवीपतिरिति! सौरिश्शनैश्चरः! आरॊ भौमवारः। आशौचं सूत निमित्तं
मृतनिमित्तं चगार्यॊपि - सौरिभूमिजयॊर्वारॆ सूतकॆ मृतकॆ तथा। उल्कापातॆच भूकंपॆ हरॆर्नस्वापनॊळित इलि! हरॆरिंद्रस्य इदमधिमा सॆन कार्यं! दुर्गाप्रस्वापनॊतानॆ ध्वजॊत्थानंच चक्रिणः। इत्यधिमास प्रकरणॆ वर्ज्यपर्यायॆषूदाहृत संग्रहकारवचनात्! उक्तकालातिक्रमॆ आश्वयुजमासॆवा कुर्यात् ! तदाहबॊधायनः1 न सूतकाद्युपहतः कुर्यात्रस्वापनॊल्गितॆ! सकालॆ तॆ प्रकुर्वीत तुलार्कॆतु महीपतिरिति/ तुलार्कॆ आश्वयुजमासॆ कालादर्शॆपि॥ सूतकाद्यंतरायॆतु कुर्यादाश्वयुजॆपि चॆति! शक्रप्रस्वापनॊळान इतिशॆष अत्रालभ्ययॊगॆ कश्चिद्विशॆषः कालादर्शॆभिहितः! माहाचैत्र्यादिकं पित्र्यं षष्ठीं च कपिलां श्रुतिं। मुक्त्वा तिथ्यक्षविगमॆ कुर्वीत विहितं तिथाविति! पूर्वॊक्तॆ ष्वलभ्ययॊगॆषु हितं श्राद्धादिकर्म तिथिनक्षत्रयॊ र्यॊगतिथावॆव कुर्यात्, नतु नक्षत्रॆ तिथि प्राधान्यात् । तथा च स्मृत्यंतरॆ - तिथिश्शरीरः दॆवस्य तिथो नक्षत्र माश्रितं! तस्मातिथिं प्रशंसंति नक्षत्रं न तिथिं विनॆति। तिथिं विना नक्षत्रं नप्रशंसंतीत्यर्ध:! ऎवं सर्वत्र प्रसक्ता नियममाह
374
कालनिर्णयचंद्रिका
महाचैत्र्यॊद्यलभ्ययॊगं कपिलषप्लीं श्रुतिं श्रवणद्वादशीं मुक्त्वा अनॆनैवाभि प्रायण गार्यः श्रवणद्वादशीं षष्ठीं कपिलां पैतृकास्तिथी महाचैत्र्यादिभिः कुर्याद्यदैवविहितं तदॆति! यॆन नक्षत्रॆण यॆनवारॆण यॆन ग्रहॆणवा महायॊगतया विहितास्तॆ तथैवग्राह्या: नतु वारादियॊग इत्यर्थः तत्र वारक्षविहितं वारक्ष ऎव! वारॆण ऋक्षॆणवा यद्र्वतं विहितं तद्र्वतं वार ऎव ऋष ऎववा कुर्यात्, सतिथ्यादिषु! तथा च वृद्दगार्यः - अलभ्ययॊगा वारक्षॆ कॆवलं विहितं व्रतं, तदृक्षवारॆ यॊगॆच कुर्यान्नेवापरॆ तिथाविति अत्रालभ्ययॊगॆषु मूढदॊषॊ नास्ति, तथाच स्मृत्यंतरं। ग्रहणालभ्ययॊगॆषु चातुर्मास्यव्रतॆषुच। श्रीशैलॆच गयाक्षॆत्रॆ मूढदॊषॊ नविद्यत
इत्यलंभूयसा॥
शॊधयंतु प्रबंधॆस्मिन् गुणदॊषा मनीषिण अधिकारॊहि हंसानां नीरक्षीरविवॆचनॆ! इति श्री मिट्टपल्लि सीतारामसूरि विरचितायां कालनिर्णय चंद्रिकाया मलभ्ययॊगप्रकरणं॥
मिट्टपल्ल्यन्वयाब्लींदु सीतारामविपश्चिता जयत्वाचंद्रतारार्कं निर्मिता कालचंद्रिका ।
श्रीरामानुग्रहॆणॆयं विद्वज्जनमनॊहरा चंद्रिका रचिता सम्यक्सर्वकालप्रकाशिका ॥ इति।
श्रीमिट्टपल्लिकुलकैरवचंद्र सीतारामॆण रामपदपंकजषट्पदॆन । याकारिकालपदपूर्विक चंद्रिका तां विद्वच्चकॊरनिकराः परिशीलयंतु ॥
No comments:
Post a Comment